总纲
Namo tassa Bhagavato Arahato Sammāsambuddhassa
Mātikā
Tikamātikā ↗
kusalā dhammā,
akusalā dhammā,
abyākatā dhammā.sukhāya vedanāya sampayuttā dhammā,
dukkhāya vedanāya sampayuttā dhammā,
adukkhamasukhāya vedanāya sampayuttā dhammā.vipākā dhammā,
vipākadhammadhammā,
nevavipākanavipākadhammadhammā.upādiṇṇupādāniyā dhammā,
anupādiṇṇupādāniyā dhammā,
anupādiṇṇa-anupādāniyā dhammā.saṃkiliṭṭhasaṃkilesikā dhammā,
asaṃkiliṭṭhasaṃkilesikā dhammā,
asaṃkiliṭṭha-asaṃkilesikā dhammā.savitakkasavicārā dhammā,
avitakkavicāramattā dhammā,
avitakka-avicārā dhammā.pītisahagatā dhammā,
sukhasahagatā dhammā,
upekkhāsahagatā dhammā.dassanena pahātabbā dhammā,
bhāvanāya pahātabbā dhammā,
neva dassanena na bhāvanāya pahātabbā dhammā.dassanena pahātabbahetukā dhammā,
bhāvanāya pahātabbahetukā dhammā,
neva dassanena na bhāvanāya pahātabbahetukā dhammā.ācayagāmino dhammā,
apacayagāmino dhammā,
nevācayagāmināpacayagāmino dhammā.sekkhā dhammā,
asekkhā dhammā,
nevasekkhanāsekkhā dhammā.parittā dhammā,
mahaggatā dhammā,
appamāṇā dhammā.parittārammaṇā dhammā,
mahaggatārammaṇā dhammā,
appamāṇārammaṇā dhammā.hīnā dhammā,
majjhimā dhammā,
paṇītā dhammā.micchattaniyatā dhammā,
sammattaniyatā dhammā,
aniyatā dhammā.maggārammaṇā dhammā,
maggahetukā dhammā,
maggādhipatino dhammā.uppannā dhammā,
anuppannā dhammā,
uppādino dhammā.atītā dhammā,
anāgatā dhammā,
paccuppannā dhammā.atītārammaṇā dhammā,
anāgatārammaṇā dhammā,
paccuppannārammaṇā dhammā.ajjhattā dhammā,
bahiddhā dhammā,
ajjhattabahiddhā dhammā.ajjhattārammaṇā dhammā,
bahiddhārammaṇā dhammā,
ajjhattabahiddhārammaṇā dhammā.sanidassanasappaṭighā dhammā,
anidassanasappaṭighā dhammā,
anidassana-appaṭighā dhammā.
Tikamātikā.
Dukamātikā ↗
hetū dhammā,
na hetū dhammā.sahetukā dhammā,
ahetukā dhammā.hetusampayuttā dhammā,
hetuvippayuttā dhammā.hetū c’eva dhammā sahetukā ca,
sahetukā c’eva dhammā na ca hetū.hetū c’eva dhammā hetusampayuttā ca,
hetusampayuttā c’eva dhammā na ca hetū.na hetū kho pana dhammā sahetukā pi,
ahetukā pi.
Hetugocchakaṃ.
sappaccayā dhammā,
appaccayā dhammā.saṅkhatā dhammā,
asaṅkhatā dhammā.sanidassanā dhammā,
anidassanā dhammā.sappaṭighā dhammā,
appaṭighā dhammā.rūpino dhammā,
arūpino dhammā.lokiyā dhammā,
lokuttarā dhammā.kenaci viññeyyā dhammā,
kenaci na viññeyyā dhammā.
Cūḷantaradukaṃ.
āsavā dhammā,
no āsavā dhammā.sāsavā dhammā,
anāsavā dhammā.āsavasampayuttā dhammā,
āsavavippayuttā dhammā.āsavā c’eva dhammā sāsavā ca,
sāsavā c’eva dhammā no ca āsavā.āsavā c’eva dhammā āsavasampayuttā ca,
āsavasampayuttā c’eva dhammā no ca āsavā.āsavavippayuttā kho pana dhammā sāsavā pi,
anāsavā pi.
Āsavagocchakaṃ.
saṃyojanā dhammā,
no saṃyojanā dhammā.saṃyojaniyā dhammā,
asaṃyojaniyā dhammā.saṃyojanasampayuttā dhammā,
saṃyojanavippayuttā dhammā.saṃyojanā c’eva dhammā saṃyojaniyā ca,
saṃyojaniyā c’eva dhammā no ca saṃyojanā.saṃyojanā c’eva dhammā saṃyojanasampayuttā ca,
saṃyojanasampayuttā c’eva dhammā no ca saṃyojanā.saṃyojanavippayuttā kho pana dhammā saṃyojaniyā pi,
asaṃyojaniyā pi.
Saṃyojanagocchakaṃ.
ganthā dhammā,
no ganthā dhammā.ganthaniyā dhammā,
aganthaniyā dhammā.ganthasampayuttā dhammā,
ganthavippayuttā dhammā.ganthā c’eva dhammā ganthaniyā ca,
ganthaniyā c’eva dhammā no ca ganthā.ganthā c’eva dhammā ganthasampayuttā ca,
ganthasampayuttā c’eva dhammā no ca ganthā.ganthavippayuttā kho pana dhammā ganthaniyā pi,
aganthaniyā pi.
Ganthagocchakaṃ.
oghā dhammā,
no oghā dhammā.oghaniyā dhammā,
anoghaniyā dhammā.oghasampayuttā dhammā,
oghavippayuttā dhammā.oghā c’eva dhammā oghaniyā ca,
oghaniyā c’eva dhammā no ca oghā.oghā c’eva dhammā oghasampayuttā ca,
oghasampayuttā c’eva dhammā no ca oghā.oghavippayuttā kho pana dhammā oghaniyā pi,
anoghaniyā pi.
Oghagocchakaṃ.
yogā dhammā,
no yogā dhammā.yoganiyā dhammā,
ayoganiyā dhammā.yogasampayuttā dhammā,
yogavippayuttā dhammā.yogā c’eva dhammā yoganiyā ca,
yoganiyā c’eva dhammā no ca yogā.yogā c’eva dhammā yogasampayuttā ca,
yogasampayuttā c’eva dhammā no ca yogā.yogavippayuttā kho pana dhammā yoganiyā pi,
ayoganiyā pi.
Yogagocchakaṃ.
nīvaraṇā dhammā,
no nīvaraṇā dhammā.nīvaraṇiyā dhammā,
anīvaraṇiyā dhammā.nīvaraṇasampayuttā dhammā,
nīvaraṇavippayuttā dhammā.nīvaraṇā c’eva dhammā nīvaraṇiyā ca,
nīvaraṇiyā c’eva dhammā no ca nīvaraṇā.nīvaraṇā c’eva dhammā nīvaraṇasampayuttā ca,
nīvaraṇasampayuttā c’eva dhammā no ca nīvaraṇā.nīvaraṇavippayuttā kho pana dhammā nīvaraṇiyā pi,
anīvaraṇiyā pi .
Nīvaraṇagocchakaṃ.
parāmāsā dhammā,
no parāmāsā dhammā.parāmaṭṭhā dhammā,
aparāmaṭṭhā dhammā.parāmāsasampayuttā dhammā,
parāmāsavippayuttā dhammā.parāmāsā c’eva dhammā parāmaṭṭhā ca,
parāmaṭṭhā c’eva dhammā no ca parāmāsā.parāmāsavippayuttā kho pana dhammā parāmaṭṭhā pi,
aparāmaṭṭhā pi.
Parāmāsagocchakaṃ.
sārammaṇā dhammā,
anārammaṇā dhammā.cittā dhammā,
no cittā dhammā.cetasikā dhammā,
acetasikā dhammā.cittasampayuttā dhammā,
cittavippayuttā dhammā.cittasaṃsaṭṭhā dhammā,
cittavisaṃsaṭṭhā dhammā.cittasamuṭṭhānā dhammā,
no cittasamuṭṭhānā dhammā.cittasahabhuno dhammā,
no cittasahabhuno dhammā.cittānuparivattino dhammā,
no cittānuparivattino dhammā.cittasaṃsaṭṭhasamuṭṭhānā dhammā,
no cittasaṃsaṭṭhasamuṭṭhānā dhammā.cittasaṃsaṭṭhasamuṭṭhānasahabhuno dhammā,
no cittasaṃsaṭṭhasamuṭṭhānasahabhuno dhammā.cittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammā,
no cittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammā.ajjhattikā dhammā,
bāhirā dhammā.upādā dhammā,
no upādā dhammā.upādiṇṇā dhammā,
anupādiṇṇā dhammā.
Mahantaradukaṃ.
upādānā dhammā,
no upādānā dhammā.upādāniyā dhammā,
anupādāniyā dhammā.upādānasampayuttā dhammā,
upādānavippayuttā dhammā.upādānā c’eva dhammā upādāniyā ca,
upādāniyā c’eva dhammā no ca upādānā.upādānā c’eva dhammā upādānasampayuttā ca,
upādānasampayuttā c’eva dhammā no ca upādānā.upādānavippayuttā kho pana dhammā upādāniyā pi,
anupādāniyā pi.
Upādānagocchakaṃ.
kilesā dhammā,
no kilesā dhammā.saṃkilesikā dhammā,
asaṃkilesikā dhammā.saṃkiliṭṭhā dhammā,
asaṃkiliṭṭhā dhammā.kilesasampayuttā dhammā,
kilesavippayuttā dhammā.kilesā c’eva dhammā saṃkilesikā ca,
saṃkilesikā c’eva dhammā no ca kilesā.kilesā c’eva dhammā saṃkiliṭṭhā ca,
saṃkiliṭṭhā c’eva dhammā no ca kilesā.kilesā c’eva dhammā kilesasampayuttā ca,
kilesasampayuttā c’eva dhammā no ca kilesā.kilesavippayuttā kho pana dhammā saṃkilesikā pi,
asaṃkilesikā pi.
Kilesagocchakaṃ.
dassanena pahātabbā dhammā,
na dassanena pahātabbā dhammā.bhāvanāya pahātabbā dhammā,
na bhāvanāya pahātabbā dhammā.dassanena pahātabbahetukā dhammā,
na dassanena pahātabbahetukā dhammā.bhāvanāya pahātabbahetukā dhammā,
na bhāvanāya pahātabbahetukā dhammā.savitakkā dhammā,
avitakkā dhammā.savicārā dhammā,
avicārā dhammā.sappītikā dhammā,
appītikā dhammā.pītisahagatā dhammā,
na pītisahagatā dhammā.sukhasahagatā dhammā,
na sukhasahagatā dhammā.upekkhāsahagatā dhammā,
na upekkhāsahagatā dhammā.kāmāvacarā dhammā,
na kāmāvacarā dhammā.rūpāvacarā dhammā,
na rūpāvacarā dhammā.arūpāvacarā dhammā,
na arūpāvacarā dhammā.pariyāpannā dhammā,
apariyāpannā dhammā.niyyānikā dhammā,
aniyyānikā dhammā.niyatā dhammā,
aniyatā dhammā.sauttarā dhammā,
anuttarā dhammā.saraṇā dhammā,
araṇā dhammā.
Piṭṭhidukaṃ.
Abhidhammadukamātikā.
Suttantikadukamātikā ↗
vijjābhāgino dhammā,
avijjābhāgino dhammā.vijjūpamā dhammā,
vajirūpamā dhammā.bālā dhammā,
paṇḍitā dhammā.kaṇhā dhammā,
sukkā dhammā.tapanīyā dhammā,
atapanīyā dhammā.adhivacanā dhammā,
adhivacanapathā dhammā.nirutti dhammā,
niruttipathā dhammā.paññatti dhammā,
paññattipathā dhammā.nāmañ ca,
rūpañ ca.avijjā ca,
bhavataṇhā ca.bhavadiṭṭhi ca,
vibhavadiṭṭhi ca.sassatadiṭṭhi ca,
ucchedadiṭṭhi ca.antavā diṭṭhi ca,
anantavā diṭṭhi ca.pubbantānudiṭṭhi ca,
aparantānudiṭṭhi ca.ahirikañ ca,
anottappañ ca.hirī ca,
ottappañ ca.dovacassatā ca,
pāpamittatā ca.sovacassatā ca,
kalyāṇamittatā ca.āpattikusalatā ca,
āpattivuṭṭhānakusalatā ca.samāpattikusalatā ca,
samāpattivuṭṭhānakusalatā ca.dhātukusalatā ca,
manasikārakusalatā ca.āyatanakusalatā ca,
paṭiccasamuppādakusalatā ca.ṭhānakusalatā ca,
aṭṭhānakusalatā ca.ajjavo ca,
maddavo ca.khanti ca,
soraccañ ca.sākhalyañ ca,
paṭisanthāro ca .indriyesu aguttadvāratā ca,
bhojane amattaññutā ca.indriyesu guttadvāratā ca,
bhojane mattaññutā ca.muṭṭhasaccañ ca,
asampajaññañ ca.sati ca,
sampajaññañ ca.paṭisaṅkhānabalañ ca,
bhāvanābalañ ca.samatho ca,
vipassanā ca.samathanimittañ ca,
paggāhanimittañ ca.paggāho ca,
avikkhepo ca.sīlavipatti ca,
diṭṭhivipatti ca.sīlasampadā ca,
diṭṭhisampadā ca.sīlavisuddhi ca,
diṭṭhivisuddhi ca.diṭṭhivisuddhi kho pana,
yathādiṭṭhissa ca padhānaṃ.saṃvego ca saṃvejaniyesu ṭhānesu,
saṃviggassa ca yoniso padhānaṃ.asantuṭṭhitā ca kusalesu dhammesu,
appaṭivānitā ca padhānasmiṃ.vijjā ca,
vimutti ca.khaye ñāṇaṃ,
anuppāde ñāṇan ti.
Suttantikadukamātikā .
Mātikā niṭṭhitā.