心之生起章


Cittuppādakaṇḍaṃ

Kāmāvacarakusalaṃ

Padabhājanī

1

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. vitakko hoti,
  7. vicāro hoti,
  8. pīti hoti,
  9. sukhaṃ hoti,
  10. cittass’ekaggatā hoti,
  11. saddhindriyaṃ hoti,
  12. vīriyindriyaṃ hoti,
  13. satindriyaṃ hoti,
  14. samādhindriyaṃ hoti,
  15. paññindriyaṃ hoti,
  16. manindriyaṃ hoti,
  17. somanassindriyaṃ hoti,
  18. jīvitindriyaṃ hoti,
  19. sammādiṭṭhi hoti,
  20. sammāsaṅkappo hoti,
  21. sammāvāyāmo hoti,
  22. sammāsati hoti,
  23. sammāsamādhi hoti,
  24. saddhābalaṃ hoti,
  25. vīriyabalaṃ hoti,
  26. satibalaṃ hoti,
  27. samādhibalaṃ hoti,
  28. paññābalaṃ hoti,
  29. hiribalaṃ hoti,
  30. ottappabalaṃ hoti,
  31. alobho hoti,
  32. adoso hoti,
  33. amoho hoti,
  34. anabhijjhā hoti,
  35. abyāpādo hoti,
  36. sammādiṭṭhi hoti,
  37. hirī hoti,
  38. ottappaṃ hoti,
  39. kāyapassaddhi hoti,
  40. cittapassaddhi hoti,
  41. kāyalahutā hoti,
  42. cittalahutā hoti,
  43. kāyamudutā hoti,
  44. cittamudutā hoti,
  45. kāyakammaññatā hoti,
  46. cittakammaññatā hoti,
  47. kāyapāguññatā hoti,
  48. cittapāguññatā hoti,
  49. kāyujukatā hoti,
  50. cittujukatā hoti,
  51. sati hoti,
  52. sampajaññaṃ hoti,
  53. samatho hoti,
  54. vipassanā hoti,
  55. paggāho hoti,
  56. avikkhepo hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā.

2

Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.

3

Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti.

4

Katamā tasmiṃ samaye saññā hoti? Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ – ayaṃ tasmiṃ samaye saññā hoti.

5

Katamā tasmiṃ samaye cetanā hoti? Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ – ayaṃ tasmiṃ samaye cetanā hoti.

6

Katamaṃ tasmiṃ samaye cittaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye cittaṃ hoti.

7

Katamo tasmiṃ samaye vitakko hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo – ayaṃ tasmiṃ samaye vitakko hoti.

8

Katamo tasmiṃ samaye vicāro hoti? Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā – ayaṃ tasmiṃ samaye vicāro hoti.

9

Katamā tasmiṃ samaye pīti hoti? Yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa – ayaṃ tasmiṃ samaye pīti hoti.

10

Katamaṃ tasmiṃ samaye sukhaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye sukhaṃ hoti.

11

Katamā tasmiṃ samaye cittass’ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – ayaṃ tasmiṃ samaye cittass’ekaggatā hoti.

12

Katamaṃ tasmiṃ samaye saddhindriyaṃ hoti? Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ – idaṃ tasmiṃ samaye saddhindriyaṃ hoti.

13

Katamaṃ tasmiṃ samaye vīriyindriyaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo – idaṃ tasmiṃ samaye vīriyindriyaṃ hoti.

14

Katamaṃ tasmiṃ samaye satindriyaṃ hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati – idaṃ tasmiṃ samaye satindriyaṃ hoti.

15

Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – idaṃ tasmiṃ samaye samādhindriyaṃ hoti.

16

Katamaṃ tasmiṃ samaye paññindriyaṃ hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – idaṃ tasmiṃ samaye paññindriyaṃ hoti.

17

Katamaṃ tasmiṃ samaye manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye manindriyaṃ hoti.

18

Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye somanassindriyaṃ hoti.

19

Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.

20

Katamā tasmiṃ samaye sammādiṭṭhi hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.

21

Katamo tasmiṃ samaye sammāsaṅkappo hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo – ayaṃ tasmiṃ samaye sammāsaṅkappo hoti.

22

Katamo tasmiṃ samaye sammāvāyāmo hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo – ayaṃ tasmiṃ samaye sammāvāyāmo hoti.

23

Katamā tasmiṃ samaye sammāsati hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati – ayaṃ tasmiṃ samaye sammāsati hoti.

24

Katamo tasmiṃ samaye sammāsamādhi hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – ayaṃ tasmiṃ samaye sammāsamādhi hoti.

25

Katamaṃ tasmiṃ samaye saddhābalaṃ hoti? Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ – idaṃ tasmiṃ samaye saddhābalaṃ hoti.

26

Katamaṃ tasmiṃ samaye vīriyabalaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo – idaṃ tasmiṃ samaye vīriyabalaṃ hoti.

27

Katamaṃ tasmiṃ samaye satibalaṃ hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati – idaṃ tasmiṃ samaye satibalaṃ hoti.

28

Katamaṃ tasmiṃ samaye samādhibalaṃ hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – idaṃ tasmiṃ samaye samādhibalaṃ hoti.

29

Katamaṃ tasmiṃ samaye paññābalaṃ hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – idaṃ tasmiṃ samaye paññābalaṃ hoti.

30

Katamaṃ tasmiṃ samaye hiribalaṃ hoti? Yaṃ tasmiṃ samaye hirīyati hiriyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye hiribalaṃ hoti.

31

Katamaṃ tasmiṃ samaye ottappabalaṃ hoti? Yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye ottappabalaṃ hoti.

32

Katamo tasmiṃ samaye alobho hoti? Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ tasmiṃ samaye alobho hoti.

33

Katamo tasmiṃ samaye adoso hoti? Yo tasmiṃ samaye adoso adussanā adussitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ tasmiṃ samaye adoso hoti.

34

Katamo tasmiṃ samaye amoho hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi amoho kusalamūlaṃ – ayaṃ tasmiṃ samaye amoho hoti.

35

Katamā tasmiṃ samaye anabhijjhā hoti? Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ tasmiṃ samaye anabhijjhā hoti.

36

Katamo tasmiṃ samaye abyāpādo hoti? Yo tasmiṃ samaye adoso adussanā adussitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ tasmiṃ samaye abyāpādo hoti.

37

Katamā tasmiṃ samaye sammādiṭṭhi hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.

38

Katamā tasmiṃ samaye hirī hoti? Yaṃ tasmiṃ samaye hirīyati hiriyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – ayaṃ tasmiṃ samaye hirī hoti.

39

Katamaṃ tasmiṃ samaye ottappaṃ hoti? Yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye ottappaṃ hoti.

40

Katamā tasmiṃ samaye kāyapassaddhi hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa passaddhi paṭipassaddhi passambhanā paṭipassambhanā paṭipassambhitattaṃ – ayaṃ tasmiṃ samaye kāyapassaddhi hoti.

41

Katamā tasmiṃ samaye cittapassaddhi hoti? Yā tasmiṃ samaye viññāṇakkhandhassa passaddhi paṭipassaddhi passambhanā paṭipassambhanā paṭipassambhitattaṃ – ayaṃ tasmiṃ samaye cittapassaddhi hoti.

42

Katamā tasmiṃ samaye kāyalahutā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā – ayaṃ tasmiṃ samaye kāyalahutā hoti.

43

Katamā tasmiṃ samaye cittalahutā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā – ayaṃ tasmiṃ samaye cittalahutā hoti.

44

Katamā tasmiṃ samaye kāyamudutā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā – ayaṃ tasmiṃ samaye kāyamudutā hoti.

45

Katamā tasmiṃ samaye cittamudutā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā – ayaṃ tasmiṃ samaye cittamudutā hoti.

46

Katamā tasmiṃ samaye kāyakammaññatā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo – ayaṃ tasmiṃ samaye kāyakammaññatā hoti.

47

Katamā tasmiṃ samaye cittakammaññatā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo – ayaṃ tasmiṃ samaye cittakammaññatā hoti.

48

Katamā tasmiṃ samaye kāyapāguññatā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo – ayaṃ tasmiṃ samaye kāyapāguññatā hoti.

49

Katamā tasmiṃ samaye cittapāguññatā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo – ayaṃ tasmiṃ samaye cittapāguññatā hoti.

50

Katamā tasmiṃ samaye kāyujukatā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā – ayaṃ tasmiṃ samaye kāyujukatā hoti.

51

Katamā tasmiṃ samaye cittujukatā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā – ayaṃ tasmiṃ samaye cittujukatā hoti.

52

Katamā tasmiṃ samaye sati hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati – ayaṃ tasmiṃ samaye sati hoti.

53

Katamaṃ tasmiṃ samaye sampajaññaṃ hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – idaṃ tasmiṃ samaye sampajaññaṃ hoti.

54

Katamo tasmiṃ samaye samatho hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – ayaṃ tasmiṃ samaye samatho hoti.

55

Katamā tasmiṃ samaye vipassanā hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – ayaṃ tasmiṃ samaye vipassanā hoti.

56

Katamo tasmiṃ samaye paggāho hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo – ayaṃ tasmiṃ samaye paggāho hoti.

57

Katamo tasmiṃ samaye avikkhepo hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – ayaṃ tasmiṃ samaye avikkhepo hoti.

Ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā.

Padabhājanīyaṃ.
Paṭhamabhāṇavāro.

Koṭṭhāsavāro

58

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. aṭṭhindriyāni honti,
  6. pañcaṅgikaṃ jhānaṃ hoti,
  7. pañcaṅgiko maggo hoti,
  8. satta balāni honti,
  9. tayo hetū honti,
  10. eko phasso hoti,
  11. ekā vedanā hoti,
  12. ekā saññā hoti,
  13. ekā cetanā hoti,
  14. ekaṃ cittaṃ hoti,
  15. eko vedanākkhandho hoti,
  16. eko saññākkhandho hoti,
  17. eko saṅkhārakkhandho hoti,
  18. eko viññāṇakkhandho hoti,
  19. ekaṃ manāyatanaṃ hoti,
  20. ekaṃ manindriyaṃ hoti,
  21. ekā manoviññāṇadhātu hoti,
  22. ekaṃ dhammāyatanaṃ hoti,
  23. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā.

59

Katame tasmiṃ samaye cattāro khandhā honti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho.

60

Katamo tasmiṃ samaye vedanākkhandho hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ tasmiṃ samaye vedanākkhandho hoti.

61

Katamo tasmiṃ samaye saññākkhandho hoti? Yā tasmiṃ samaye saññā sañjānanā sañjānitattaṃ – ayaṃ tasmiṃ samaye saññākkhandho hoti.

62

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro pīti cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti.

63

Katamo tasmiṃ samaye viññāṇakkhandho hoti ? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – ayaṃ tasmiṃ samaye viññāṇakkhandho hoti.

Ime tasmiṃ samaye cattāro khandhā honti.

64

Katamāni tasmiṃ samaye dvāyatanāni honti? Manāyatanaṃ dhammāyatanaṃ.

65

Katamaṃ tasmiṃ samaye manāyatanaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye manāyatanaṃ hoti.

66

Katamaṃ tasmiṃ samaye dhammāyatanaṃ hoti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ tasmiṃ samaye dhammāyatanaṃ hoti.

Imāni tasmiṃ samaye dvāyatanāni honti.

67

Katamā tasmiṃ samaye dve dhātuyo honti? Manoviññāṇadhātu, dhammadhātu.

68

Katamā tasmiṃ samaye manoviññāṇadhātu hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – ayaṃ tasmiṃ samaye manoviññāṇadhātu hoti.

69

Katamā tasmiṃ samaye dhammadhātu hoti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ayaṃ tasmiṃ samaye dhammadhātu hoti.

Imā tasmiṃ samaye dve dhātuyo honti.

70

Katame tasmiṃ samaye tayo āhārā honti? Phassāhāro, manosañcetanāhāro, viññāṇāhāro.

71

Katamo tasmiṃ samaye phassāhāro hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phassāhāro hoti.

72

Katamo tasmiṃ samaye manosañcetanāhāro hoti? Yā tasmiṃ samaye cetanā sañcetanā cetayitattaṃ – ayaṃ tasmiṃ samaye manosañcetanāhāro hoti.

73

Katamo tasmiṃ samaye viññāṇāhāro hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – ayaṃ tasmiṃ samaye viññāṇāhāro hoti.

Ime tasmiṃ samaye tayo āhārā honti.

74

Katamāni tasmiṃ samaye aṭṭhindriyāni honti? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, manindriyaṃ, somanassindriyaṃ, jīvitindriyaṃ.

75

Katamaṃ tasmiṃ samaye saddhindriyaṃ hoti? Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ – idaṃ tasmiṃ samaye saddhindriyaṃ hoti.

76

Katamaṃ tasmiṃ samaye vīriyindriyaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo – idaṃ tasmiṃ samaye vīriyindriyaṃ hoti.

77

Katamaṃ tasmiṃ samaye satindriyaṃ hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati – idaṃ tasmiṃ samaye satindriyaṃ hoti.

78

Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – idaṃ tasmiṃ samaye samādhindriyaṃ hoti.

79

Katamaṃ tasmiṃ samaye paññindriyaṃ hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – idaṃ tasmiṃ samaye paññindriyaṃ hoti.

80

Katamaṃ tasmiṃ samaye manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye manindriyaṃ hoti.

81

Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye somanassindriyaṃ hoti.

82

Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ tasmiṃ samaye jīvitindriyaṃ hoti .

Imāni tasmiṃ samaye aṭṭhindriyāni honti.

83

Katamaṃ tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti? Vitakko, vicāro, pīti, sukhaṃ, cittass’ekaggatā.

84

Katamo tasmiṃ samaye vitakko hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo – ayaṃ tasmiṃ samaye vitakko hoti.

85

Katamo tasmiṃ samaye vicāro hoti? Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā – ayaṃ tasmiṃ samaye vicāro hoti.

86

Katamā tasmiṃ samaye pīti hoti? Yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa – ayaṃ tasmiṃ samaye pīti hoti.

87

Katamaṃ tasmiṃ samaye sukhaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye sukhaṃ hoti.

88

Katamā tasmiṃ samaye cittass’ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – ayaṃ tasmiṃ samaye cittass’ekaggatā hoti.

Idaṃ tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti.

89

Katamo tasmiṃ samaye pañcaṅgiko maggo hoti? Sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi.

90

Katamā tasmiṃ samaye sammādiṭṭhi hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.

91

Katamo tasmiṃ samaye sammāsaṅkappo hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo – ayaṃ tasmiṃ samaye sammāsaṅkappo hoti.

92

Katamo tasmiṃ samaye sammāvāyāmo hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo – ayaṃ tasmiṃ samaye sammāvāyāmo hoti.

93

Katamā tasmiṃ samaye sammāsati hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati – ayaṃ tasmiṃ samaye sammāsati hoti.

94

Katamo tasmiṃ samaye sammāsamādhi hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – ayaṃ tasmiṃ samaye sammāsamādhi hoti.

Ayaṃ tasmiṃ samaye pañcaṅgiko maggo hoti.

95

Katamāni tasmiṃ samaye satta balāni honti? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ, hiribalaṃ, ottappabalaṃ.

96

Katamaṃ tasmiṃ samaye saddhābalaṃ hoti? Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ – idaṃ tasmiṃ samaye saddhābalaṃ hoti.

97

Katamaṃ tasmiṃ samaye vīriyabalaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo – idaṃ tasmiṃ samaye vīriyabalaṃ hoti.

98

Katamaṃ tasmiṃ samaye satibalaṃ hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati – idaṃ tasmiṃ samaye satibalaṃ hoti.

99

Katamaṃ tasmiṃ samaye samādhibalaṃ hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – idaṃ tasmiṃ samaye samādhibalaṃ hoti.

100

Katamaṃ tasmiṃ samaye paññābalaṃ hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – idaṃ tasmiṃ samaye paññābalaṃ hoti.

101

Katamaṃ tasmiṃ samaye hiribalaṃ hoti? Yaṃ tasmiṃ samaye hirīyati hiriyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye hiribalaṃ hoti.

102

Katamaṃ tasmiṃ samaye ottappabalaṃ hoti? Yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye ottappabalaṃ hoti.

Imāni tasmiṃ samaye satta balāni honti.

103

Katame tasmiṃ samaye tayo hetū honti? Alobho, adoso, amoho.

104

Katamo tasmiṃ samaye alobho hoti? Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ tasmiṃ samaye alobho hoti.

105

Katamo tasmiṃ samaye adoso hoti? Yo tasmiṃ samaye adoso adussanā adussitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ tasmiṃ samaye adoso hoti.

106

Katamo tasmiṃ samaye amoho hoti? Yā tasmiṃ samaye paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ tasmiṃ samaye amoho hoti.

Ime tasmiṃ samaye tayo hetū honti.

107

Katamo tasmiṃ samaye eko phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye eko phasso hoti.

108

Katamā tasmiṃ samaye ekā vedanā hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ tasmiṃ samaye ekā vedanā hoti.

109

Katamā tasmiṃ samaye ekā saññā hoti? Yā tasmiṃ samaye saññā sañjānanā sañjānitattaṃ – ayaṃ tasmiṃ samaye ekā saññā hoti.

110

Katamā tasmiṃ samaye ekā cetanā hoti? Yā tasmiṃ samaye cetanā sañcetanā cetayitattaṃ – ayaṃ tasmiṃ samaye ekā cetanā hoti.

111

Katamaṃ tasmiṃ samaye ekaṃ cittaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye ekaṃ cittaṃ hoti.

112

Katamo tasmiṃ samaye eko vedanākkhandho hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ tasmiṃ samaye eko vedanākkhandho hoti.

113

Katamo tasmiṃ samaye eko saññākkhandho hoti? Yā tasmiṃ samaye saññā sañjānanā sañjānitattaṃ – ayaṃ tasmiṃ samaye eko saññākkhandho hoti.

114

Katamo tasmiṃ samaye eko saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro pīti cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye eko saṅkhārakkhandho hoti.

115

Katamo tasmiṃ samaye eko viññāṇakkhandho hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – ayaṃ tasmiṃ samaye eko viññāṇakkhandho hoti.

116

Katamaṃ tasmiṃ samaye ekaṃ manāyatanaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye ekaṃ manāyatanaṃ hoti.

117

Katamaṃ tasmiṃ samaye ekaṃ manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye ekaṃ manindriyaṃ hoti.

118

Katamā tasmiṃ samaye ekā manoviññāṇadhātu hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – ayaṃ tasmiṃ samaye ekā manoviññāṇadhātu hoti.

119

Katamaṃ tasmiṃ samaye ekaṃ dhammāyatanaṃ hoti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ tasmiṃ samaye ekaṃ dhammāyatanaṃ hoti.

120

Katamā tasmiṃ samaye ekā dhammadhātu hoti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ayaṃ tasmiṃ samaye ekā dhammadhātu hoti.

Ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā.

Koṭṭhāsavāro.

Suññatavāro

121

Tasmiṃ kho pana samaye

  1. dhammā honti,
  2. khandhā honti,
  3. āyatanāni honti,
  4. dhātuyo honti,
  5. āhārā honti,
  6. indriyāni honti,
  7. jhānaṃ hoti,
  8. maggo hoti,
  9. balāni honti,
  10. hetū honti,
  11. phasso hoti,
  12. vedanā hoti,
  13. saññā hoti,
  14. cetanā hoti,
  15. cittaṃ hoti,
  16. vedanākkhandho hoti,
  17. saññākkhandho hoti,
  18. saṅkhārakkhandho hoti,
  19. viññāṇakkhandho hoti,
  20. manāyatanaṃ hoti,
  21. manindriyaṃ hoti,
  22. manoviññāṇadhātu hoti,
  23. dhammāyatanaṃ hoti,
  24. dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā.

122

Katame tasmiṃ samaye dhammā honti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime tasmiṃ samaye dhammā honti.

123

Katame tasmiṃ samaye khandhā honti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime tasmiṃ samaye khandhā honti.

124

Katamāni tasmiṃ samaye āyatanāni honti? Manāyatanaṃ, dhammāyatanaṃ – imāni tasmiṃ samaye āyatanāni honti.

125

Katamā tasmiṃ samaye dhātuyo honti? Manoviññāṇadhātu, dhammadhātu – imā tasmiṃ samaye dhātuyo honti.

126

Katame tasmiṃ samaye āhārā honti? Phassāhāro, manosañcetanāhāro, viññāṇāhāro – ime tasmiṃ samaye āhārā honti.

127

Katamāni tasmiṃ samaye indriyāni honti? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, manindriyaṃ, somanassindriyaṃ, jīvitindriyaṃ – imāni tasmiṃ samaye indriyāni honti.

128

Katamaṃ tasmiṃ samaye jhānaṃ hoti? Vitakko, vicāro, pīti, sukhaṃ, cittass’ekaggatā – idaṃ tasmiṃ samaye jhānaṃ hoti.

129

Katamo tasmiṃ samaye maggo hoti? Sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi – ayaṃ tasmiṃ samaye maggo hoti.

130

Katamāni tasmiṃ samaye balāni honti? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ, hiribalaṃ, ottappabalaṃ – imāni tasmiṃ samaye balāni honti.

131

Katame tasmiṃ samaye hetū honti? Alobho, adoso, amoho – ime tasmiṃ samaye hetū honti.

132

Katamo tasmiṃ samaye phasso hoti…pe… ayaṃ tasmiṃ samaye phasso hoti.

133

Katamā tasmiṃ samaye vedanā hoti…pe… ayaṃ tasmiṃ samaye vedanā hoti.

134

Katamā tasmiṃ samaye saññā hoti…pe… ayaṃ tasmiṃ samaye saññā hoti.

135

Katamā tasmiṃ samaye cetanā hoti…pe… ayaṃ tasmiṃ samaye cetanā hoti.

136

Katamaṃ tasmiṃ samaye cittaṃ hoti…pe… idaṃ tasmiṃ samaye cittaṃ hoti.

137

Katamo tasmiṃ samaye vedanākkhandho hoti…pe… ayaṃ tasmiṃ samaye vedanākkhandho hoti.

138

Katamo tasmiṃ samaye saññākkhandho hoti…pe… ayaṃ tasmiṃ samaye saññākkhandho hoti.

139

Katamo tasmiṃ samaye saṅkhārakkhandho hoti…pe… ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti.

140

Katamo tasmiṃ samaye viññāṇakkhandho hoti…pe… ayaṃ tasmiṃ samaye viññāṇakkhandho hoti.

141

Katamaṃ tasmiṃ samaye manāyatanaṃ hoti…pe… idaṃ tasmiṃ samaye manāyatanaṃ hoti.

142

Katamaṃ tasmiṃ samaye manindriyaṃ hoti…pe… idaṃ tasmiṃ samaye manindriyaṃ hoti.

143

Katamā tasmiṃ samaye manoviññāṇadhātu hoti…pe… ayaṃ tasmiṃ samaye manoviññāṇadhātu hoti.

144

Katamaṃ tasmiṃ samaye dhammāyatanaṃ hoti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ tasmiṃ samaye dhammāyatanaṃ hoti.

145

Katamā tasmiṃ samaye dhammadhātu hoti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ayaṃ tasmiṃ samaye dhammadhātu hoti.

Ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā.

Suññatavāro.

Paṭhamaṃ cittaṃ.

146

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Dutiyaṃ cittaṃ.

147

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇavippayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. vitakko hoti,
  7. vicāro hoti,
  8. pīti hoti,
  9. sukhaṃ hoti,
  10. cittass’ekaggatā hoti,
  11. saddhindriyaṃ hoti,
  12. vīriyindriyaṃ hoti,
  13. satindriyaṃ hoti,
  14. samādhindriyaṃ hoti,
  15. manindriyaṃ hoti,
  16. somanassindriyaṃ hoti,
  17. jīvitindriyaṃ hoti,
  18. sammāsaṅkappo hoti,
  19. sammāvāyāmo hoti,
  20. sammāsati hoti,
  21. sammāsamādhi hoti,
  22. saddhābalaṃ hoti,
  23. vīriyabalaṃ hoti,
  24. satibalaṃ hoti,
  25. samādhibalaṃ hoti,
  26. hiribalaṃ hoti,
  27. ottappabalaṃ hoti,
  28. alobho hoti,
  29. adoso hoti,
  30. anabhijjhā hoti,
  31. abyāpādo hoti,
  32. hirī hoti,
  33. ottappaṃ hoti,
  34. kāyapassaddhi hoti,
  35. cittapassaddhi hoti,
  36. kāyalahutā hoti,
  37. cittalahutā hoti,
  38. kāyamudutā hoti,
  39. cittamudutā hoti,
  40. kāyakammaññatā hoti,
  41. cittakammaññatā hoti,
  42. kāyapāguññatā hoti,
  43. cittapāguññatā hoti,
  44. kāyujukatā hoti,
  45. cittujukatā hoti,
  46. sati hoti,
  47. samatho hoti,
  48. paggāho hoti,
  49. avikkhepo hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. sattindriyāni honti,
  6. pañcaṅgikaṃ jhānaṃ hoti,
  7. caturaṅgiko maggo hoti,
  8. cha balāni honti,
  9. dve hetū honti,
  10. eko phasso hoti,
    …pe…
  11. ekaṃ dhammāyatanaṃ hoti,
  12. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….

148

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro pīti cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ jīvitindriyaṃ sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ hiribalaṃ ottappabalaṃ alobho adoso anabhijjhā abyāpādo hirī ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati samatho paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.

Tatiyaṃ cittaṃ.

149

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Catutthaṃ cittaṃ.

150

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. vitakko hoti,
  7. vicāro hoti,
  8. upekkhā hoti,
  9. cittass’ekaggatā hoti,
  10. saddhindriyaṃ hoti,
  11. vīriyindriyaṃ hoti,
  12. satindriyaṃ hoti,
  13. samādhindriyaṃ hoti,
  14. paññindriyaṃ hoti,
  15. manindriyaṃ hoti,
  16. upekkhindriyaṃ hoti,
  17. jīvitindriyaṃ hoti,
  18. sammādiṭṭhi hoti,
  19. sammāsaṅkappo hoti,
  20. sammāvāyāmo hoti,
  21. sammāsati hoti,
  22. sammāsamādhi hoti,
  23. saddhābalaṃ hoti,
  24. vīriyabalaṃ hoti,
  25. satibalaṃ hoti,
  26. samādhibalaṃ hoti,
  27. paññābalaṃ hoti,
  28. iribalaṃ hoti,
  29. ottappabalaṃ hoti,
  30. alobho hoti,
  31. adoso hoti,
  32. amoho hoti,
  33. anabhijjhā hoti,
  34. abyāpādo hoti,
  35. sammādiṭṭhi hoti,
  36. hirī hoti,
  37. ottappaṃ hoti,
  38. kāyapassaddhi hoti,
  39. cittapassaddhi hoti,
  40. kāyalahutā hoti,
  41. cittalahutā hoti,
  42. kāyamudutā hoti,
  43. cittamudutā hoti,
  44. kāyakammaññatā hoti,
  45. cittakammaññatā hoti,
  46. kāyapāguññatā hoti,
  47. cittapāguññatā hoti,
  48. kāyujukatā hoti,
  49. cittujukatā hoti,
  50. sati hoti,
  51. sampajaññaṃ hoti,
  52. samatho hoti,
  53. vipassanā hoti,
  54. paggāho hoti,
  55. avikkhepo hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā.

151

Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.

152

Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti…pe….

153

Katamā tasmiṃ samaye upekkhā hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ tasmiṃ samaye upekkhā hoti…pe….

154

Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – idaṃ tasmiṃ samaye upekkhindriyaṃ hoti…pe…

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. aṭṭhindriyāni honti,
  6. caturaṅgikaṃ jhānaṃ hoti,
  7. pañcaṅgiko maggo hoti,
  8. satta balāni honti,
  9. tayo hetū honti,
  10. eko phasso hoti,
    …pe…
  11. ekaṃ dhammāyatanaṃ hoti,
  12. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….

155

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo.

Ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.

Pañcamaṃ cittaṃ.

156

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Chaṭṭhaṃ cittaṃ.

157

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. vitakko hoti,
  7. vicāro hoti,
  8. upekkhā hoti,
  9. cittass’ekaggatā hoti,
  10. saddhindriyaṃ hoti,
  11. vīriyindriyaṃ hoti,
  12. satindriyaṃ hoti,
  13. samādhindriyaṃ hoti,
  14. manindriyaṃ hoti,
  15. upekkhindriyaṃ hoti,
  16. jīvitindriyaṃ hoti,
  17. sammāsaṅkappo hoti,
  18. sammāvāyāmo hoti,
  19. sammāsati hoti,
  20. sammāsamādhi hoti,
  21. saddhābalaṃ hoti,
  22. vīriyabalaṃ hoti,
  23. satibalaṃ hoti,
  24. samādhibalaṃ hoti,
  25. hiribalaṃ hoti,
  26. ottappabalaṃ hoti,
  27. alobho hoti,
  28. adoso hoti,
  29. anabhijjhā hoti,
  30. abyāpādo hoti,
  31. hirī hoti,
  32. ottappaṃ hoti,
  33. kāyapassaddhi hoti,
  34. cittapassaddhi hoti,
  35. kāyalahutā hoti,
  36. cittalahutā hoti,
  37. kāyamudutā hoti,
  38. cittamudutā hoti,
  39. kāyakammaññatā hoti,
  40. cittakammaññatā hoti,
  41. kāyapāguññatā hoti,
  42. cittapāguññatā hoti,
  43. kāyujukatā hoti,
  44. cittujukatā hoti,
  45. sati hoti,
  46. samatho hoti,
  47. paggāho hoti,
  48. avikkhepo hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….

Tasmiṃ kho pana samaye cattāro khandhā honti,

  1. dvāyatanāni honti,
  2. dve dhātuyo honti,
  3. tayo āhārā honti,
  4. sattindriyāni honti,
  5. caturaṅgikaṃ jhānaṃ hoti,
  6. caturaṅgiko maggo hoti,
  7. cha balāni honti,
  8. dve hetū honti,
  9. eko phasso hoti,
    …pe…
  10. ekaṃ dhammāyatanaṃ hoti,
  11. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….

158

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ jīvitindriyaṃ sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ hiribalaṃ ottappabalaṃ alobho adoso anabhijjhā abyāpādo hirī ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati samatho paggāho avikkhepo.

Ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.

Sattamaṃ cittaṃ.

159

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Aṭṭhamaṃ cittaṃ.
Aṭṭha kāmāvacara-mahākusala-cittāni.
Dutiyabhāṇavāro.

Rūpāvacarakusalaṃ

Catukkanayo

160

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

161

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. pīti hoti,
  7. sukhaṃ hoti,
  8. cittass’ekaggatā hoti,
  9. saddhindriyaṃ hoti,
  10. vīriyindriyaṃ hoti,
  11. satindriyaṃ hoti,
  12. samādhindriyaṃ hoti,
  13. paññindriyaṃ hoti,
  14. manindriyaṃ hoti,
  15. somanassindriyaṃ hoti,
  16. jīvitindriyaṃ hoti,
  17. sammādiṭṭhi hoti,
  18. sammāvāyāmo hoti,
    …pe…
  19. paggāho hoti,
  20. avikkhepo hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. aṭṭhindriyāni honti,
  6. tivaṅgikaṃ jhānaṃ hoti,
  7. caturaṅgiko maggo hoti,
  8. satta balāni honti,
  9. tayo hetū honti,
  10. eko phasso hoti,
    …pe…
  11. ekaṃ dhammāyatanaṃ hoti,
  12. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….

162

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā pīti cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo…pe… paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.

163

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – “upekkhako satimā sukhavihārī” ti tatiyaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. sukhaṃ hoti,
  7. cittass’ekaggatā hoti,
  8. saddhindriyaṃ hoti,
  9. vīriyindriyaṃ hoti,
  10. satindriyaṃ hoti,
  11. samādhindriyaṃ hoti,
  12. paññindriyaṃ hoti,
  13. manindriyaṃ hoti,
  14. somanassindriyaṃ hoti,
  15. jīvitindriyaṃ hoti,
  16. sammādiṭṭhi hoti,
  17. sammāvāyāmo hoti,
    …pe…
  18. paggāho hoti,
  19. avikkhepo hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. aṭṭhindriyāni honti,
  6. duvaṅgikaṃ jhānaṃ hoti,
  7. caturaṅgiko maggo hoti,
  8. satta balāni honti,
  9. tayo hetū honti,
  10. eko phasso hoti,
    …pe…
  11. ekaṃ dhammāyatanaṃ hoti,
  12. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….

164

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo…pe… paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.

165

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. upekkhā hoti,
  7. cittass’ekaggatā hoti,
  8. saddhindriyaṃ hoti,
  9. vīriyindriyaṃ hoti,
  10. satindriyaṃ hoti,
  11. samādhindriyaṃ hoti,
  12. paññindriyaṃ hoti,
  13. manindriyaṃ hoti,
  14. upekkhindriyaṃ hoti,
  15. jīvitindriyaṃ hoti,
  16. sammādiṭṭhi hoti,
  17. sammāvāyāmo hoti,
    …pe…
  18. paggāho hoti,
  19. avikkhepo hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. aṭṭhindriyāni honti,
  6. duvaṅgikaṃ jhānaṃ hoti,
  7. caturaṅgiko maggo hoti,
  8. satta balāni honti,
  9. tayo hetū honti,
  10. eko phasso hoti,
    …pe…
  11. ekaṃ dhammāyatanaṃ hoti,
  12. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….

166

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo…pe… paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.

Catukkanayo.

Pañcakanayo

167

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ – tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

168

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti avitakkaṃ vicāramattaṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. vicāro hoti,
  7. pīti hoti,
  8. sukhaṃ hoti,
  9. cittass’ekaggatā hoti,
  10. saddhindriyaṃ hoti,
  11. vīriyindriyaṃ hoti,
  12. satindriyaṃ hoti,
  13. samādhindriyaṃ hoti,
  14. paññindriyaṃ hoti,
  15. manindriyaṃ hoti,
  16. somanassindriyaṃ hoti,
  17. jīvitindriyaṃ hoti,
  18. sammādiṭṭhi hoti,
  19. sammāvāyāmo hoti,
    …pe…
  20. paggāho hoti,
  21. avikkhepo hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. aṭṭhindriyāni honti,
  6. caturaṅgikaṃ jhānaṃ hoti,
  7. caturaṅgiko maggo hoti,
  8. satta balāni honti,
  9. tayo hetū honti,
  10. eko phasso hoti,
    …pe…
  11. ekaṃ dhammāyatanaṃ hoti,
  12. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….

169

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vicāro pīti cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo…pe… paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.

170

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… tatiyaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. pīti hoti,
  7. sukhaṃ hoti,
  8. cittass’ekaggatā hoti,
  9. saddhindriyaṃ hoti,
  10. vīriyindriyaṃ hoti,
  11. satindriyaṃ hoti,
  12. samādhindriyaṃ hoti,
  13. paññindriyaṃ hoti,
  14. manindriyaṃ hoti,
  15. somanassindriyaṃ hoti,
  16. jīvitindriyaṃ hoti,
  17. sammādiṭṭhi hoti,
  18. sammāvāyāmo hoti,
    …pe…
  19. paggāho hoti,
  20. avikkhepo hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. aṭṭhindriyāni honti,
  6. tivaṅgikaṃ jhānaṃ hoti,
  7. caturaṅgiko maggo hoti,
  8. satta balāni honti,
  9. tayo hetū honti,
  10. eko phasso hoti,
    …pe…
  11. ekaṃ dhammāyatanaṃ hoti,
  12. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….

171

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā pīti cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo…pe… paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.

172

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… catutthaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. sukhaṃ hoti,
  7. cittass’ekaggatā hoti,
  8. saddhindriyaṃ hoti,
  9. vīriyindriyaṃ hoti,
  10. satindriyaṃ hoti,
  11. samādhindriyaṃ hoti,
  12. paññindriyaṃ hoti,
  13. manindriyaṃ hoti,
  14. somanassindriyaṃ hoti,
  15. jīvitindriyaṃ hoti,
  16. sammādiṭṭhi hoti,
  17. sammāvāyāmo hoti,
    …pe…
  18. paggāho hoti,
  19. avikkhepo hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. aṭṭhindriyāni honti,
  6. duvaṅgikaṃ jhānaṃ hoti,
  7. caturaṅgiko maggo hoti,
  8. satta balāni honti,
  9. tayo hetū honti,
  10. eko phasso hoti,
    …pe…
  11. ekaṃ dhammāyatanaṃ hoti,
  12. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….

173

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo…pe… paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.

174

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā…pe… pañcamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. upekkhā hoti,
  7. cittass’ekaggatā hoti,
  8. saddhindriyaṃ hoti,
  9. vīriyindriyaṃ hoti,
  10. satindriyaṃ hoti,
  11. samādhindriyaṃ hoti,
  12. paññindriyaṃ hoti,
  13. manindriyaṃ hoti,
  14. upekkhindriyaṃ hoti,
  15. jīvitindriyaṃ hoti,
  16. sammādiṭṭhi hoti,
  17. sammāvāyāmo hoti,
    …pe…
  18. paggāho hoti,
  19. avikkhepo hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. aṭṭhindriyāni honti,
  6. duvaṅgikaṃ jhānaṃ hoti,
  7. caturaṅgiko maggo hoti,
  8. satta balāni honti,
  9. tayo hetū honti,
  10. eko phasso hoti,
    …pe…
  11. ekaṃ dhammāyatanaṃ hoti,
  12. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….

175

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo…pe… paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.

Pañcakanayo.

Catasso paṭipadā

176

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

177

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

178

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

179

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā…pe….

180

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. dukkhapaṭipadaṃ dandhābhiññaṃ pathavīkasiṇaṃ…pe…
  2. dukkhapaṭipadaṃ khippābhiññaṃ pathavīkasiṇaṃ…pe…
  3. sukhapaṭipadaṃ dandhābhiññaṃ pathavīkasiṇaṃ…pe…
  4. sukhapaṭipadaṃ khippābhiññaṃ pathavīkasiṇaṃ –

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Catasso paṭipadā.

Cattāri ārammaṇāni

181

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati parittaṃ parittārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

182

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati parittaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ – tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

183

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appamāṇaṃ parittārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

184

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appamāṇaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

185

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. parittaṃ parittārammaṇaṃ pathavīkasiṇaṃ…pe…
  2. parittaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ…pe…
  3. appamāṇaṃ parittārammaṇaṃ pathavīkasiṇaṃ…pe…
  4. appamāṇaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Cattāri ārammaṇāni.

Soḷasakkhattukaṃ

186

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

187

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

188

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

189

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

190

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

191

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

192

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

193

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

194

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

195

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

196

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

197

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

198

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

199

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

200

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

201

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

202

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. dukkhapaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ pathavīkasiṇaṃ…pe…
  2. dukkhapaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ…pe…
  3. dukkhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ pathavīkasiṇaṃ…pe…
  4. dukkhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ…pe…
  5. dukkhapaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ pathavīkasiṇaṃ…pe…
  6. dukkhapaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ…pe…
  7. dukkhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ pathavīkasiṇaṃ…pe…
  8. dukkhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ…pe…
  9. sukhapaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ pathavīkasiṇaṃ…pe…
  10. sukhapaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ…pe…
  11. sukhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ pathavīkasiṇaṃ…pe…
  12. sukhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ…pe…
  13. sukhapaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ pathavīkasiṇaṃ…pe…
  14. sukhapaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ…pe…
  15. sukhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ pathavīkasiṇaṃ…pe…
  16. sukhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ –

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Soḷasakkhattukaṃ.

Aṭṭhakasiṇaṃ soḷasakkhattukaṃ

203

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati

  1. āpokasiṇaṃ…pe…
  2. tejokasiṇaṃ…pe…
  3. vāyokasiṇaṃ…pe…
  4. nīlakasiṇaṃ…pe…
  5. pītakasiṇaṃ…pe…
  6. lohitakasiṇaṃ…pe…
  7. odātakasiṇaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Aṭṭhakasiṇaṃ soḷasakkhattukaṃ.

Abhibhāyatanāni parittāni

204

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

205

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Catasso paṭipadā

206

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

207

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

208

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

209

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

210

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. dukkhapaṭipadaṃ dandhābhiññaṃ…pe…
  2. dukkhapaṭipadaṃ khippābhiññaṃ…pe…
  3. sukhapaṭipadaṃ dandhābhiññaṃ…pe…
  4. sukhapaṭipadaṃ khippābhiññaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Catasso paṭipadā.

Dve ārammaṇāni

211

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati parittaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

212

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appamāṇaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

213

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. parittaṃ parittārammaṇaṃ…pe…
  2. appamāṇaṃ parittārammaṇaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Dve ārammaṇāni.

Aṭṭhakkhattukaṃ

214

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

215

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

216

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

217

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

218

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

219

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

220

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

221

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

222

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. dukkhapaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ…pe…
  2. dukkhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ…pe…
  3. dukkhapaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ…pe…
  4. dukkhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ…pe…
  5. sukhapaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ…pe…
  6. sukhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ…pe…
  7. sukhapaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ…pe…
  8. sukhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Aṭṭhakkhattukaṃ.

Idam pi aṭṭhakkhattukaṃ

223

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

224

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī ti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Idam pi aṭṭhakkhattukaṃ.

Appamāṇāni

225

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

226

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Catasso paṭipadā

227

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

228

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

229

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

230

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

231

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. dukkhapaṭipadaṃ dandhābhiññaṃ…pe…
  2. dukkhapaṭipadaṃ khippābhiññaṃ…pe…
  3. sukhapaṭipadaṃ dandhābhiññaṃ…pe…
  4. sukhapaṭipadaṃ khippābhiññaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Catasso paṭipadā.

Dve ārammaṇāni

232

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati parittaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

233

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appamāṇaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

234

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. parittaṃ appamāṇārammaṇaṃ…pe…
  2. appamāṇaṃ appamāṇārammaṇaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Dve ārammaṇāni.

Aparam pi aṭṭhakkhattukaṃ

235

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

236

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

237

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

238

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

239

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

240

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

241

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

242

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

243

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. dukkhapaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ…pe…
  2. dukkhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ…pe…
  3. dukkhapaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ…pe…
  4. dukkhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ…pe…
  5. sukhapaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ…pe…
  6. sukhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ…pe…
  7. sukhapaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ…pe…
  8. sukhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Aparam pi aṭṭhakkhattukaṃ.

Idam pi aṭṭhakkhattukaṃ

244

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

245

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī ti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Idam pi aṭṭhakkhattukaṃ.

Imāni pi abhibhāyatanāni soḷasakkhattukāni

246

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

247

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati

  1. pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni…pe…
  2. lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni…pe…
  3. odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni,

tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Imāni pi abhibhāyatanāni soḷasakkhattukāni.

Tīṇi vimokkhāni soḷasakkhattukāni

248

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti rūpī rūpāni passati vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

249

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

250

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti subhan ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Imāni pi tīṇi vimokkhāni soḷasakkhattukāni.

Cattāri brahmavihārajhānāni soḷasakkhattukāni

251

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

252

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

253

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

254

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

255

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti avitakkaṃ vicāramattaṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

256

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… tatiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

257

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… catutthaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

258

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

259

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

260

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

261

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

262

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Cattāri brahmavihārajhānāni soḷasakkhattukāni.

Asubhajhānaṃ soḷasakkhattukaṃ

263

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati uddhumātakasaññāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

264

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati

  1. vinīlakasaññāsahagataṃ…pe…
  2. vipubbakasaññāsahagataṃ…pe…
  3. vicchiddakasaññāsahagataṃ…pe…
  4. vikkhāyitakasaññāsahagataṃ…pe…
  5. vikkhittakasaññāsahagataṃ…pe…
  6. hatavikkhittakasaññāsahagataṃ…pe…
  7. lohitakasaññāsahagataṃ…pe…
  8. puḷavakasaññāsahagataṃ…pe…
  9. aṭṭhikasaññāsahagataṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Asubhajhānaṃ soḷasakkhattukaṃ.
Rūpāvacarakusalaṃ.

Arūpāvacarakusalaṃ

Cattāri arūpajhānāni soḷasakkhattukāni

265

Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

266

Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

267

Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

268

Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Cattāri arūpajhānāni soḷasakkhattukāni.
Arūpāvacarakusalaṃ.

Tebhūmakakusalaṃ

Kāmāvacarakusalaṃ

269

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ

  1. hīnaṃ…pe…
    majjhimaṃ…pe…
    paṇītaṃ…pe…
  2. chandādhipateyyaṃ…pe…
    vīriyādhipateyyaṃ…pe…
    cittādhipateyyaṃ…pe…
    vīmaṃsādhipateyyaṃ…pe…
  3. chandādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
  4. vīriyādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
  5. cittādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
  6. vīmaṃsādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

270

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti

  1. somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe…
  2. somanassasahagataṃ ñāṇavippayuttaṃ…pe…
  3. somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena…pe…
  4. upekkhāsahagataṃ ñāṇasampayuttaṃ…pe…
  5. upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe…
  6. upekkhāsahagataṃ ñāṇavippayuttaṃ…pe…
  7. upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena
    1. hīnaṃ…pe…
      majjhimaṃ…pe…
      paṇītaṃ…pe…
    2. chandādhipateyyaṃ…pe…
      vīriyādhipateyyaṃ…pe…
      cittādhipateyyaṃ…pe…
    3. chandādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
    4. vīriyādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
    5. cittādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Kāmāvacarakusalaṃ.

Rūpāvacarakusalaṃ

271

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ

  1. hīnaṃ…pe…
    majjhimaṃ…pe…
    paṇītaṃ…pe…
  2. chandādhipateyyaṃ…pe…
    vīriyādhipateyyaṃ…pe…
    cittādhipateyyaṃ…pe…
    vīmaṃsādhipateyyaṃ…pe…
  3. chandādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
  4. vīriyādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
  5. cittādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
  6. vīmaṃsādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

272

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ

  1. hīnaṃ…pe…
    majjhimaṃ…pe…
    paṇītaṃ…pe…
  2. chandādhipateyyaṃ…pe…
    vīriyādhipateyyaṃ…pe…
    cittādhipateyyaṃ…pe…
    vīmaṃsādhipateyyaṃ…pe…
  3. chandādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
  4. vīriyādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
  5. cittādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
  6. vīmaṃsādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Rūpāvacarakusalaṃ.

Arūpāvacarakusalaṃ

273

Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati

  1. hīnaṃ…pe…
    majjhimaṃ…pe…
    paṇītaṃ…pe…
  2. chandādhipateyyaṃ…pe…
    vīriyādhipateyyaṃ…pe…
    cittādhipateyyaṃ…pe…
    vīmaṃsādhipateyyaṃ…pe…
  3. chandādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
  4. vīriyādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
  5. cittādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
  6. vīmaṃsādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

274

Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati

  1. hīnaṃ…pe…
    majjhimaṃ…pe…
    paṇītaṃ…pe…
  2. chandādhipateyyaṃ…pe…
    vīriyādhipateyyaṃ…pe…
    cittādhipateyyaṃ…pe…
    vīmaṃsādhipateyyaṃ…pe…
  3. chandādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
  4. vīriyādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
  5. cittādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
  6. vīmaṃsādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

275

Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati

  1. hīnaṃ…pe…
    majjhimaṃ…pe…
    paṇītaṃ…pe…
  2. chandādhipateyyaṃ…pe…
    vīriyādhipateyyaṃ…pe…
    cittādhipateyyaṃ…pe…
    vīmaṃsādhipateyyaṃ…pe…
  3. chandādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
  4. vīriyādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
  5. cittādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
  6. vīmaṃsādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

276

Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati

  1. hīnaṃ…pe…
    majjhimaṃ…pe…
    paṇītaṃ…pe…
  2. chandādhipateyyaṃ…pe…
    vīriyādhipateyyaṃ…pe…
    cittādhipateyyaṃ…pe…
    vīmaṃsādhipateyyaṃ…pe…
  3. chandādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
  4. vīriyādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
  5. cittādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
  6. vīmaṃsādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Arūpāvacarakusalaṃ.

Lokuttarakusalaṃ

Suddhikapaṭipadā

277

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. vitakko hoti,
  7. vicāro hoti,
  8. pīti hoti,
  9. sukhaṃ hoti,
  10. cittass’ekaggatā hoti,
  11. saddhindriyaṃ hoti,
  12. vīriyindriyaṃ hoti,
  13. satindriyaṃ hoti,
  14. samādhindriyaṃ hoti,
  15. paññindriyaṃ hoti,
  16. manindriyaṃ hoti,
  17. somanassindriyaṃ hoti,
  18. jīvitindriyaṃ hoti,
  19. anaññātaññassāmītindriyaṃ hoti,
  20. sammādiṭṭhi hoti,
  21. sammāsaṅkappo hoti,
  22. sammāvācā hoti,
  23. sammākammanto hoti,
  24. sammāājīvo hoti,
  25. sammāvāyāmo hoti,
  26. sammāsati hoti,
  27. sammāsamādhi hoti,
  28. saddhābalaṃ hoti,
  29. vīriyabalaṃ hoti,
  30. satibalaṃ hoti,
  31. samādhibalaṃ hoti,
  32. paññābalaṃ hoti,
  33. hiribalaṃ hoti,
  34. ottappabalaṃ hoti,
  35. alobho hoti,
  36. adoso hoti,
  37. amoho hoti,
  38. anabhijjhā hoti,
  39. abyāpādo hoti,
  40. sammādiṭṭhi hoti,
  41. hirī hoti,
  42. ottappaṃ hoti,
  43. kāyapassaddhi hoti,
  44. cittapassaddhi hoti,
  45. kāyalahutā hoti,
  46. cittalahutā hoti,
  47. kāyamudutā hoti,
  48. cittamudutā hoti,
  49. kāyakammaññatā hoti,
  50. cittakammaññatā hoti,
  51. kāyapāguññatā hoti,
  52. cittapāguññatā hoti,
  53. kāyujukatā hoti,
  54. cittujukatā hoti,
  55. sati hoti,
  56. sampajaññaṃ hoti,
  57. samatho hoti,
  58. vipassanā hoti,
  59. paggāho hoti,
  60. avikkhepo hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā.

278

Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.

279

Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti.

280

Katamā tasmiṃ samaye saññā hoti? Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ – ayaṃ tasmiṃ samaye saññā hoti.

281

Katamā tasmiṃ samaye cetanā hoti? Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ – ayaṃ tasmiṃ samaye cetanā hoti.

282

Katamaṃ tasmiṃ samaye cittaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye cittaṃ hoti.

283

Katamo tasmiṃ samaye vitakko hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye vitakko hoti.

284

Katamo tasmiṃ samaye vicāro hoti? Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā – ayaṃ tasmiṃ samaye vicāro hoti.

285

Katamā tasmiṃ samaye pīti hoti? Yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa pītisambojjhaṅgo – ayaṃ tasmiṃ samaye pīti hoti.

286

Katamaṃ tasmiṃ samaye sukhaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye sukhaṃ hoti.

287

Katamā tasmiṃ samaye cittass’ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye cittass’ekaggatā hoti.

288

Katamaṃ tasmiṃ samaye saddhindriyaṃ hoti? Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ – idaṃ tasmiṃ samaye saddhindriyaṃ hoti.

289

Katamaṃ tasmiṃ samaye vīriyindriyaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ tasmiṃ samaye vīriyindriyaṃ hoti.

290

Katamaṃ tasmiṃ samaye satindriyaṃ hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ tasmiṃ samaye satindriyaṃ hoti.

291

Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ tasmiṃ samaye samādhindriyaṃ hoti.

292

Katamaṃ tasmiṃ samaye paññindriyaṃ hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ tasmiṃ samaye paññindriyaṃ hoti.

293

Katamaṃ tasmiṃ samaye manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye manindriyaṃ hoti.

294

Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye somanassindriyaṃ hoti.

295

Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.

296

Katamaṃ tasmiṃ samaye anaññātaññassāmītindriyaṃ hoti? Yā tesaṃ dhammānaṃ anaññātānaṃ adiṭṭhānaṃ appattānaṃ aviditānaṃ asacchikatānaṃ sacchikiriyāya paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ tasmiṃ samaye anaññātaññassāmītindriyaṃ hoti.

297

Katamā tasmiṃ samaye sammādiṭṭhi hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.

298

Katamo tasmiṃ samaye sammāsaṅkappo hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye sammāsaṅkappo hoti.

299

Katamā tasmiṃ samaye sammāvācā hoti? Yā tasmiṃ samaye catūhi vacīduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāvācā maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye sammāvācā hoti.

300

Katamo tasmiṃ samaye sammākammanto hoti? Yā tasmiṃ samaye tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammākammanto maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye sammākammanto hoti.

301

Katamo tasmiṃ samaye sammāājīvo hoti? Yā tasmiṃ samaye micchāājīvā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāājīvo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye sammāājīvo hoti.

302

Katamo tasmiṃ samaye sammāvāyāmo hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye sammāvāyāmo hoti.

303

Katamā tasmiṃ samaye sammāsati hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye sammāsati hoti.

304

Katamo tasmiṃ samaye sammāsamādhi hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye sammāsamādhi hoti.

305

Katamaṃ tasmiṃ samaye saddhābalaṃ hoti? Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ – idaṃ tasmiṃ samaye saddhābalaṃ hoti.

306

Katamaṃ tasmiṃ samaye vīriyabalaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ tasmiṃ samaye vīriyabalaṃ hoti.

307

Katamaṃ tasmiṃ samaye satibalaṃ hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ tasmiṃ samaye satibalaṃ hoti.

308

Katamaṃ tasmiṃ samaye samādhibalaṃ hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ tasmiṃ samaye samādhibalaṃ hoti.

309

Katamaṃ tasmiṃ samaye paññābalaṃ hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ tasmiṃ samaye paññābalaṃ hoti.

310

Katamaṃ tasmiṃ samaye hiribalaṃ hoti? Yaṃ tasmiṃ samaye hirīyati hiriyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye hiribalaṃ hoti.

311

Katamaṃ tasmiṃ samaye ottappabalaṃ hoti? Yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye ottappabalaṃ hoti.

312

Katamo tasmiṃ samaye alobho hoti? Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ tasmiṃ samaye alobho hoti.

313

Katamo tasmiṃ samaye adoso hoti? Yo tasmiṃ samaye adoso adussanā adussitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ tasmiṃ samaye adoso hoti.

314

Katamo tasmiṃ samaye amoho hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye amoho hoti.

315

Katamā tasmiṃ samaye anabhijjhā hoti? Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ tasmiṃ samaye anabhijjhā hoti.

316

Katamo tasmiṃ samaye abyāpādo hoti? Yo tasmiṃ samaye adoso adussanā adussitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ tasmiṃ samaye abyāpādo hoti.

317

Katamā tasmiṃ samaye sammādiṭṭhi hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.

318

Katamā tasmiṃ samaye hirī hoti? Yaṃ tasmiṃ samaye hirīyati hiriyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – ayaṃ tasmiṃ samaye hirī hoti.

319

Katamaṃ tasmiṃ samaye ottappaṃ hoti? Yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye ottappaṃ hoti.

320

Katamā tasmiṃ samaye kāyapassaddhi hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa passaddhi paṭipassaddhi passambhanā paṭipassambhanā paṭipassambhitattaṃ passaddhisambojjhaṅgo – ayaṃ tasmiṃ samaye kāyapassaddhi hoti.

321

Katamā tasmiṃ samaye cittapassaddhi hoti? Yā tasmiṃ samaye viññāṇakkhandhassa passaddhi paṭipassaddhi passambhanā paṭipassambhanā paṭipassambhitattaṃ passaddhisambojjhaṅgo – ayaṃ tasmiṃ samaye cittapassaddhi hoti.

322

Katamā tasmiṃ samaye kāyalahutā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā – ayaṃ tasmiṃ samaye kāyalahutā hoti.

323

Katamā tasmiṃ samaye cittalahutā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā – ayaṃ tasmiṃ samaye cittalahutā hoti.

324

Katamā tasmiṃ samaye kāyamudutā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā – ayaṃ tasmiṃ samaye kāyamudutā hoti.

325

Katamā tasmiṃ samaye cittamudutā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā – ayaṃ tasmiṃ samaye cittamudutā hoti.

326

Katamā tasmiṃ samaye kāyakammaññatā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo – ayaṃ tasmiṃ samaye kāyakammaññatā hoti.

327

Katamā tasmiṃ samaye cittakammaññatā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo – ayaṃ tasmiṃ samaye cittakammaññatā hoti.

328

Katamā tasmiṃ samaye kāyapāguññatā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo – ayaṃ tasmiṃ samaye kāyapāguññatā hoti.

329

Katamā tasmiṃ samaye cittapāguññatā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo – ayaṃ tasmiṃ samaye cittapāguññatā hoti.

330

Katamā tasmiṃ samaye kāyujukatā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā – ayaṃ tasmiṃ samaye kāyujukatā hoti.

331

Katamā tasmiṃ samaye cittujukatā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā – ayaṃ tasmiṃ samaye cittujukatā hoti.

332

Katamā tasmiṃ samaye sati hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye sati hoti.

333

Katamaṃ tasmiṃ samaye sampajaññaṃ hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ tasmiṃ samaye sampajaññaṃ hoti.

334

Katamo tasmiṃ samaye samatho hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye samatho hoti.

335

Katamā tasmiṃ samaye vipassanā hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye vipassanā hoti.

336

Katamo tasmiṃ samaye paggāho hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye paggāho hoti.

337

Katamo tasmiṃ samaye avikkhepo hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye avikkhepo hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā.

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. navindriyāni honti,
  6. pañcaṅgikaṃ jhānaṃ hoti,
  7. aṭṭhaṅgiko maggo hoti,
  8. satta balāni honti,
  9. tayo hetū honti,
  10. eko phasso hoti,
  11. ekā vedanā hoti,
  12. ekā saññā hoti,
  13. ekā cetanā hoti,
  14. ekaṃ cittaṃ hoti,
  15. eko vedanākkhandho hoti,
  16. eko saññākkhandho hoti,
  17. eko saṅkhārakkhandho hoti,
  18. eko viññāṇakkhandho hoti,
  19. ekaṃ manāyatanaṃ hoti,
  20. ekaṃ manindriyaṃ hoti,
  21. ekā manoviññāṇadhātu hoti,
  22. ekaṃ dhammāyatanaṃ hoti,
  23. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….

338

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro pīti cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ anaññātaññassāmītindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.

339

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

340

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

341

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

342

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. dukkhapaṭipadaṃ dandhābhiññaṃ…pe…
  2. dukkhapaṭipadaṃ khippābhiññaṃ…pe…
  3. sukhapaṭipadaṃ dandhābhiññaṃ…pe…
  4. sukhapaṭipadaṃ khippābhiññaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Suddhikapaṭipadā.

Suññataṃ

343

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

344

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Suññataṃ.

Suññatamūlakapaṭipadā

345

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

346

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

347

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

348

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

349

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ…pe…
  2. dukkhapaṭipadaṃ khippābhiññaṃ suññataṃ…pe…
  3. sukhapaṭipadaṃ dandhābhiññaṃ suññataṃ…pe…
  4. sukhapaṭipadaṃ khippābhiññaṃ suññataṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Suññatamūlakapaṭipadā.

Appaṇihitaṃ

350

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

351

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Appaṇihitaṃ.

Appaṇihitamūlakapaṭipadā

352

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

353

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

354

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

355

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

356

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ…pe…
  2. dukkhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ…pe…
  3. sukhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ…pe…
  4. sukhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Appaṇihitamūlakapaṭipadā.

Vīsati mahānayā

357

Katame dhammā kusalā? Yasmiṃ samaye

  1. lokuttaraṃ maggaṃ bhāveti…pe…
  2. lokuttaraṃ satipaṭṭhānaṃ bhāveti…pe…
  3. lokuttaraṃ sammappadhānaṃ bhāveti…pe…
  4. lokuttaraṃ iddhipādaṃ bhāveti…pe…
  5. lokuttaraṃ indriyaṃ bhāveti…pe…
  6. lokuttaraṃ balaṃ bhāveti…pe…
  7. lokuttaraṃ bojjhaṅgaṃ bhāveti…pe…
  8. lokuttaraṃ saccaṃ bhāveti…pe…
  9. lokuttaraṃ samathaṃ bhāveti…pe…
  10. lokuttaraṃ dhammaṃ bhāveti…pe…
  11. lokuttaraṃ khandhaṃ bhāveti…pe…
  12. lokuttaraṃ āyatanaṃ bhāveti…pe…
  13. lokuttaraṃ dhātuṃ bhāveti…pe…
  14. lokuttaraṃ āhāraṃ bhāveti…pe…
  15. lokuttaraṃ phassaṃ bhāveti…pe…
  16. lokuttaraṃ vedanaṃ bhāveti…pe…
  17. lokuttaraṃ saññaṃ bhāveti…pe…
  18. lokuttaraṃ cetanaṃ bhāveti…pe…
  19. lokuttaraṃ cittaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Vīsati mahānayā.

Adhipati

358

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ

  1. chandādhipateyyaṃ…pe…
  2. vīriyādhipateyyaṃ…pe…
  3. cittādhipateyyaṃ…pe…
  4. vīmaṃsādhipateyyaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

359

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ

  1. chandādhipateyyaṃ…pe…
  2. vīriyādhipateyyaṃ…pe…
  3. cittādhipateyyaṃ…pe…
  4. vīmaṃsādhipateyyaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

360

Katame dhammā kusalā? Yasmiṃ samaye

  1. lokuttaraṃ maggaṃ bhāveti…pe…
  2. lokuttaraṃ satipaṭṭhānaṃ bhāveti…pe…
  3. lokuttaraṃ sammappadhānaṃ bhāveti…pe…
  4. lokuttaraṃ iddhipādaṃ bhāveti…pe…
  5. lokuttaraṃ indriyaṃ bhāveti…pe…
  6. lokuttaraṃ balaṃ bhāveti…pe…
  7. lokuttaraṃ bojjhaṅgaṃ bhāveti…pe…
  8. lokuttaraṃ saccaṃ bhāveti…pe…
  9. lokuttaraṃ samathaṃ bhāveti…pe…
  10. lokuttaraṃ dhammaṃ bhāveti…pe…
  11. lokuttaraṃ khandhaṃ bhāveti…pe…
  12. lokuttaraṃ āyatanaṃ bhāveti…pe…
  13. lokuttaraṃ dhātuṃ bhāveti…pe…
  14. lokuttaraṃ āhāraṃ bhāveti…pe…
  15. lokuttaraṃ phassaṃ bhāveti…pe…
  16. lokuttaraṃ vedanaṃ bhāveti…pe…
  17. lokuttaraṃ saññaṃ bhāveti…pe…
  18. lokuttaraṃ cetanaṃ bhāveti…pe…
  19. lokuttaraṃ cittaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ
    1. chandādhipateyyaṃ…pe…
    2. vīriyādhipateyyaṃ…pe…
    3. cittādhipateyyaṃ…pe…
    4. vīmaṃsādhipateyyaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Adhipati.
Paṭhamo maggo.

361

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ kāmarāga-byāpādānaṃ tanubhāvāya dutiyāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… aññindriyaṃ hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Dutiyo maggo.

362

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ kāmarāga-byāpādānaṃ anavasesappahānāya tatiyāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… aññindriyaṃ hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tatiyo maggo.

363

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ rūparāga-arūparāga-māna-uddhacca-avijjāya anavasesappahānāya catutthāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… aññindriyaṃ hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā…pe….

364

Katamaṃ tasmiṃ samaye aññindriyaṃ hoti? Yā tesaṃ dhammānaṃ ñātānaṃ diṭṭhānaṃ pattānaṃ viditānaṃ sacchikatānaṃ sacchikiriyāya paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ tasmiṃ samaye aññindriyaṃ hoti…pe…

avikkhepo hoti…pe… ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā.

Catuttho maggo.
Lokuttaraṃ cittaṃ.

Dvādasa akusalāni

365

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. vitakko hoti,
  7. vicāro hoti,
  8. pīti hoti,
  9. sukhaṃ hoti,
  10. cittass’ekaggatā hoti,
  11. vīriyindriyaṃ hoti,
  12. samādhindriyaṃ hoti,
  13. manindriyaṃ hoti,
  14. somanassindriyaṃ hoti,
  15. jīvitindriyaṃ hoti,
  16. micchādiṭṭhi hoti,
  17. micchāsaṅkappo hoti,
  18. micchāvāyāmo hoti,
  19. micchāsamādhi hoti,
  20. vīriyabalaṃ hoti,
  21. samādhibalaṃ hoti,
  22. ahirikabalaṃ hoti,
  23. anottappabalaṃ hoti,
  24. lobho hoti,
  25. moho hoti,
  26. abhijjhā hoti,
  27. micchādiṭṭhi hoti,
  28. ahirikaṃ hoti,
  29. anottappaṃ hoti,
  30. samatho hoti,
  31. paggāho hoti,
  32. avikkhepo hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā.

366

Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.

367

Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti.

368

Katamā tasmiṃ samaye saññā hoti? Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ – ayaṃ tasmiṃ samaye saññā hoti.

369

Katamā tasmiṃ samaye cetanā hoti? Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ – ayaṃ tasmiṃ samaye cetanā hoti.

370

Katamaṃ tasmiṃ samaye cittaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye cittaṃ hoti.

371

Katamo tasmiṃ samaye vitakko hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā micchāsaṅkappo – ayaṃ tasmiṃ samaye vitakko hoti.

372

Katamo tasmiṃ samaye vicāro hoti? Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā – ayaṃ tasmiṃ samaye vicāro hoti.

373

Katamā tasmiṃ samaye pīti hoti? Yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa – ayaṃ tasmiṃ samaye pīti hoti.

374

Katamaṃ tasmiṃ samaye sukhaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye sukhaṃ hoti.

375

Katamā tasmiṃ samaye cittass’ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi – ayaṃ tasmiṃ samaye cittass’ekaggatā hoti.

376

Katamaṃ tasmiṃ samaye vīriyindriyaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ micchāvāyāmo – idaṃ tasmiṃ samaye vīriyindriyaṃ hoti.

377

Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi – idaṃ tasmiṃ samaye samādhindriyaṃ hoti.

378

Katamaṃ tasmiṃ samaye manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye manindriyaṃ hoti.

379

Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye somanassindriyaṃ hoti.

380

Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.

381

Katamā tasmiṃ samaye micchādiṭṭhi hoti? Yā tasmiṃ samaye diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ tasmiṃ samaye micchādiṭṭhi hoti.

382

Katamo tasmiṃ samaye micchāsaṅkappo hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā micchāsaṅkappo – ayaṃ tasmiṃ samaye micchāsaṅkappo hoti.

383

Katamo tasmiṃ samaye micchāvāyāmo hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ micchāvāyāmo – ayaṃ tasmiṃ samaye micchāvāyāmo hoti.

384

Katamo tasmiṃ samaye micchāsamādhi hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi – ayaṃ tasmiṃ samaye micchāsamādhi hoti.

385

Katamaṃ tasmiṃ samaye vīriyabalaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ micchāvāyāmo – idaṃ tasmiṃ samaye vīriyabalaṃ hoti.

386

Katamaṃ tasmiṃ samaye samādhibalaṃ hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi – idaṃ tasmiṃ samaye samādhibalaṃ hoti.

387

Katamaṃ tasmiṃ samaye ahirikabalaṃ hoti? Yaṃ tasmiṃ samaye na hirīyati hiriyitabbena na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye ahirikabalaṃ hoti.

388

Katamaṃ tasmiṃ samaye anottappabalaṃ hoti? Yaṃ tasmiṃ samaye na ottappati ottappitabbena na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye anottappabalaṃ hoti.

389

Katamo tasmiṃ samaye lobho hoti? Yo tasmiṃ samaye lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ – ayaṃ tasmiṃ samaye lobho hoti.

390

Katamo tasmiṃ samaye moho hoti? Yaṃ tasmiṃ samaye aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – ayaṃ tasmiṃ samaye moho hoti.

391

Katamā tasmiṃ samaye abhijjhā hoti? Yo tasmiṃ samaye lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ – ayaṃ tasmiṃ samaye abhijjhā hoti.

392

Katamā tasmiṃ samaye micchādiṭṭhi hoti? Yā tasmiṃ samaye diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ tasmiṃ samaye micchādiṭṭhi hoti.

393

Katamaṃ tasmiṃ samaye ahirikaṃ hoti? Yaṃ tasmiṃ samaye na hirīyati hiriyitabbena na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye ahirikaṃ hoti.

394

Katamaṃ tasmiṃ samaye anottappaṃ hoti? Yaṃ tasmiṃ samaye na ottappati ottappitabbena na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye anottappaṃ hoti.

395

Katamo tasmiṃ samaye samatho hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi – ayaṃ tasmiṃ samaye samatho hoti.

396

Katamo tasmiṃ samaye paggāho hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ micchāvāyāmo – ayaṃ tasmiṃ samaye paggāho hoti.

397

Katamo tasmiṃ samaye avikkhepo hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi – ayaṃ tasmiṃ samaye avikkhepo hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā.

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. pañcindriyāni honti,
  6. pañcaṅgikaṃ jhānaṃ hoti,
  7. caturaṅgiko maggo hoti,
  8. cattāri balāni honti,
  9. dve hetū honti,
  10. eko phasso hoti,
    …pe…
  11. ekaṃ dhammāyatanaṃ hoti,
  12. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā…pe….

398

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro pīti cittass’ekaggatā vīriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsamādhi vīriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ lobho moho abhijjhā micchādiṭṭhi ahirikaṃ anottappaṃ samatho paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā akusalā.

399

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā akusalā.

400

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatavippayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. vitakko hoti,
  7. vicāro hoti,
  8. pīti hoti,
  9. sukhaṃ hoti,
  10. cittass’ekaggatā hoti,
  11. vīriyindriyaṃ hoti,
  12. samādhindriyaṃ hoti,
  13. manindriyaṃ hoti,
  14. somanassindriyaṃ hoti,
  15. jīvitindriyaṃ hoti,
  16. micchāsaṅkappo hoti,
  17. micchāvāyāmo hoti,
  18. micchāsamādhi hoti,
  19. vīriyabalaṃ hoti,
  20. samādhibalaṃ hoti,
  21. ahirikabalaṃ hoti,
  22. anottappabalaṃ hoti,
  23. lobho hoti,
  24. moho hoti,
  25. abhijjhā hoti,
  26. ahirikaṃ hoti,
  27. anottappaṃ hoti,
  28. samatho hoti,
  29. paggāho hoti,
  30. avikkhepo hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā…pe….

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. pañcindriyāni honti,
  6. pañcaṅgikaṃ jhānaṃ hoti,
  7. tivaṅgiko maggo hoti,
  8. cattāri balāni honti,
  9. dve hetū honti,
  10. eko phasso hoti,
    …pe…
  11. ekaṃ dhammāyatanaṃ hoti,
  12. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā…pe….

401

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro pīti cittass’ekaggatā vīriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchāsaṅkappo micchāvāyāmo micchāsamādhi vīriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ lobho moho abhijjhā ahirikaṃ anottappaṃ samatho paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā akusalā.

402

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā akusalā.

403

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. vitakko hoti,
  7. vicāro hoti,
  8. upekkhā hoti,
  9. cittass’ekaggatā hoti,
  10. vīriyindriyaṃ hoti,
  11. samādhindriyaṃ hoti,
  12. manindriyaṃ hoti,
  13. upekkhindriyaṃ hoti,
  14. jīvitindriyaṃ hoti,
  15. micchādiṭṭhi hoti,
  16. micchāsaṅkappo hoti,
  17. micchāvāyāmo hoti,
  18. micchāsamādhi hoti,
  19. vīriyabalaṃ hoti,
  20. samādhibalaṃ hoti,
  21. ahirikabalaṃ hoti,
  22. anottappabalaṃ hoti,
  23. lobho hoti,
  24. moho hoti,
  25. abhijjhā hoti,
  26. micchādiṭṭhi hoti,
  27. ahirikaṃ hoti,
  28. anottappaṃ hoti,
  29. samatho hoti,
  30. paggāho hoti,
  31. avikkhepo hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā.

404

Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.

405

Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti…pe….

406

Katamā tasmiṃ samaye upekkhā hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ tasmiṃ samaye upekkhā hoti…pe….

407

Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – idaṃ tasmiṃ samaye upekkhindriyaṃ hoti…pe…

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā.

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. pañcindriyāni honti,
  6. caturaṅgikaṃ jhānaṃ hoti,
  7. caturaṅgiko maggo hoti,
  8. cattāri balāni honti,
  9. dve hetū honti,
  10. eko phasso hoti,
    …pe…
  11. ekaṃ dhammāyatanaṃ hoti,
  12. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā…pe….

408

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā vīriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsamādhi vīriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ lobho moho abhijjhā micchādiṭṭhi ahirikaṃ anottappaṃ samatho paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā akusalā.

409

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā akusalā.

410

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatavippayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. vitakko hoti,
  7. vicāro hoti,
  8. upekkhā hoti,
  9. cittass’ekaggatā hoti,
  10. vīriyindriyaṃ hoti,
  11. samādhindriyaṃ hoti,
  12. manindriyaṃ hoti,
  13. upekkhindriyaṃ hoti,
  14. jīvitindriyaṃ hoti,
  15. micchāsaṅkappo hoti,
  16. micchāvāyāmo hoti,
  17. micchāsamādhi hoti,
  18. vīriyabalaṃ hoti,
  19. samādhibalaṃ hoti,
  20. ahirikabalaṃ hoti,
  21. anottappabalaṃ hoti,
  22. lobho hoti,
  23. moho hoti,
  24. abhijjhā hoti,
  25. ahirikaṃ hoti,
  26. anottappaṃ hoti,
  27. samatho hoti,
  28. paggāho hoti,
  29. avikkhepo hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā…pe….

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. pañcindriyāni honti,
  6. caturaṅgikaṃ jhānaṃ hoti,
  7. tivaṅgiko maggo hoti,
  8. cattāri balāni honti,
  9. dve hetū honti,
  10. eko phasso hoti,
    …pe…
  11. ekaṃ dhammāyatanaṃ hoti,
  12. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā…pe….

411

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā vīriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchāsaṅkappo micchāvāyāmo micchāsamādhi vīriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ lobho moho abhijjhā ahirikaṃ anottappaṃ samatho paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā akusalā.

412

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā akusalā.

413

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti domanassasahagataṃ paṭighasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. vitakko hoti,
  7. vicāro hoti,
  8. dukkhaṃ hoti,
  9. cittass’ekaggatā hoti,
  10. vīriyindriyaṃ hoti,
  11. samādhindriyaṃ hoti,
  12. manindriyaṃ hoti,
  13. domanassindriyaṃ hoti,
  14. jīvitindriyaṃ hoti,
  15. micchāsaṅkappo hoti,
  16. micchāvāyāmo hoti,
  17. micchāsamādhi hoti,
  18. vīriyabalaṃ hoti,
  19. samādhibalaṃ hoti,
  20. ahirikabalaṃ hoti,
  21. anottappabalaṃ hoti,
  22. doso hoti,
  23. moho hoti,
  24. byāpādo hoti,
  25. ahirikaṃ hoti,
  26. anottappaṃ hoti,
  27. samatho hoti,
  28. paggāho hoti,
  29. avikkhepo hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā.

414

Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.

415

Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti…pe….

416

Katamaṃ tasmiṃ samaye dukkhaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā – idaṃ tasmiṃ samaye dukkhaṃ hoti…pe….

417

Katamaṃ tasmiṃ samaye domanassindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā – idaṃ tasmiṃ samaye domanassindriyaṃ hoti…pe….

418

Katamo tasmiṃ samaye doso hoti? Yo tasmiṃ samaye doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ tasmiṃ samaye doso hoti…pe….

419

Katamo tasmiṃ samaye byāpādo hoti? Yo tasmiṃ samaye doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ tasmiṃ samaye byāpādo hoti…pe…

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā.

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. pañcindriyāni honti,
  6. caturaṅgikaṃ jhānaṃ hoti,
  7. tivaṅgiko maggo hoti,
  8. cattāri balāni honti,
  9. dve hetū honti,
  10. eko phasso hoti,
    …pe…
  11. ekaṃ dhammāyatanaṃ hoti,
  12. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā…pe….

420

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā vīriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchāsaṅkappo micchāvāyāmo micchāsamādhi vīriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ doso moho byāpādo ahirikaṃ anottappaṃ samatho paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā akusalā.

421

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti domanassasahagataṃ paṭighasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā akusalā.

422

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ vicikicchāsampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. vitakko hoti,
  7. vicāro hoti,
  8. upekkhā hoti,
  9. cittass’ekaggatā hoti,
  10. vīriyindriyaṃ hoti,
  11. manindriyaṃ hoti,
  12. upekkhindriyaṃ hoti,
  13. jīvitindriyaṃ hoti,
  14. micchāsaṅkappo hoti,
  15. micchāvāyāmo hoti,
  16. vīriyabalaṃ hoti,
  17. ahirikabalaṃ hoti,
  18. anottappabalaṃ hoti,
  19. vicikicchā hoti,
  20. moho hoti,
  21. ahirikaṃ hoti,
  22. anottappaṃ hoti,
  23. paggāho hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā.

423

Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti…pe….

424

Katamā tasmiṃ samaye cittass’ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti – ayaṃ tasmiṃ samaye cittass’ekaggatā hoti…pe….

425

Katamā tasmiṃ samaye vicikicchā hoti? Yā tasmiṃ samaye kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho – ayaṃ tasmiṃ samaye vicikicchā hoti…pe…

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā.

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. cattāri indriyāni honti,
  6. caturaṅgikaṃ jhānaṃ hoti,
  7. duvaṅgiko maggo hoti,
  8. tīṇi balāni honti,
  9. eko hetu hoti,
  10. eko phasso hoti,
    …pe…
  11. ekaṃ dhammāyatanaṃ hoti,
  12. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā…pe….

426

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā vīriyindriyaṃ jīvitindriyaṃ micchāsaṅkappo micchāvāyāmo vīriyabalaṃ ahirikabalaṃ anottappabalaṃ vicikicchā moho ahirikaṃ anottappaṃ paggāho; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā akusalā.

427

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ uddhaccasampayuttaṃ rūpārammaṇaṃ vā…pe… yaṃ yaṃ vā panārabbha, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. vitakko hoti,
  7. vicāro hoti,
  8. upekkhā hoti,
  9. cittass’ekaggatā hoti,
  10. vīriyindriyaṃ hoti,
  11. samādhindriyaṃ hoti,
  12. manindriyaṃ hoti,
  13. upekkhindriyaṃ hoti,
  14. jīvitindriyaṃ hoti,
  15. micchāsaṅkappo hoti,
  16. micchāvāyāmo hoti,
  17. micchāsamādhi hoti,
  18. vīriyabalaṃ hoti,
  19. samādhibalaṃ hoti,
  20. ahirikabalaṃ hoti,
  21. anottappabalaṃ hoti,
  22. uddhaccaṃ hoti,
  23. moho hoti,
  24. ahirikaṃ hoti,
  25. anottappaṃ hoti,
  26. samatho hoti,
  27. paggāho hoti,
  28. avikkhepo hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā.

428

Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti…pe….

429

Katamaṃ tasmiṃ samaye uddhaccaṃ hoti? Yaṃ tasmiṃ samaye cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa – idaṃ tasmiṃ samaye uddhaccaṃ hoti…pe…

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā.

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. pañcindriyāni honti,
  6. caturaṅgikaṃ jhānaṃ hoti,
  7. tivaṅgiko maggo hoti,
  8. cattāri balāni honti,
  9. eko hetu hoti,
  10. eko phasso hoti,
    …pe…
  11. ekaṃ dhammāyatanaṃ hoti,
  12. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā…pe….

430

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā vīriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchāsaṅkappo micchāvāyāmo micchāsamādhi vīriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ uddhaccaṃ moho ahirikaṃ anottappaṃ samatho paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā akusalā.

Dvādasa akusalacittāni.

Abyākatavipāko

Kusalavipākapañcaviññāṇāni

431

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. upekkhā hoti,
  7. cittass’ekaggatā hoti,
  8. manindriyaṃ hoti,
  9. upekkhindriyaṃ hoti,
  10. jīvitindriyaṃ hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.

432

Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.

433

Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjācakkhuviññāṇadhātusamphassajaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti.

434

Katamā tasmiṃ samaye saññā hoti? Yā tasmiṃ samaye tajjācakkhuviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ – ayaṃ tasmiṃ samaye saññā hoti.

435

Katamā tasmiṃ samaye cetanā hoti? Yā tasmiṃ samaye tajjācakkhuviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ – ayaṃ tasmiṃ samaye cetanā hoti.

436

Katamaṃ tasmiṃ samaye cittaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjācakkhuviññāṇadhātu – idaṃ tasmiṃ samaye cittaṃ hoti.

437

Katamā tasmiṃ samaye upekkhā hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ tasmiṃ samaye upekkhā hoti.

438

Katamā tasmiṃ samaye cittass’ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti – ayaṃ tasmiṃ samaye cittass’ekaggatā hoti.

439

Katamaṃ tasmiṃ samaye manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjācakkhuviññāṇadhātu – idaṃ tasmiṃ samaye manindriyaṃ hoti.

440

Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – idaṃ tasmiṃ samaye upekkhindriyaṃ hoti.

441

Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ tasmiṃ samaye jīvitindriyaṃ hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. tīṇindriyāni honti,
  6. eko phasso hoti,
    …pe…
  7. ekā cakkhuviññāṇadhātu hoti,
  8. ekaṃ dhammāyatanaṃ hoti,
  9. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….

442

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā cittass’ekaggatā jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.

443

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ

  1. sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ…pe…
  2. ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ…pe…
  3. jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ…pe…
  4. kāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ phoṭṭhabbārammaṇaṃ,

tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. sukhaṃ hoti,
  7. cittass’ekaggatā hoti,
  8. manindriyaṃ hoti,
  9. sukhindriyaṃ hoti,
  10. jīvitindriyaṃ hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.

444

Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.

445

Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjākāyaviññāṇadhātusamphassajaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti.

446

Katamā tasmiṃ samaye saññā hoti? Yā tasmiṃ samaye tajjākāyaviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ – ayaṃ tasmiṃ samaye saññā hoti.

447

Katamā tasmiṃ samaye cetanā hoti? Yā tasmiṃ samaye tajjākāyaviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ – ayaṃ tasmiṃ samaye cetanā hoti.

448

Katamaṃ tasmiṃ samaye cittaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjākāyaviññāṇadhātu – idaṃ tasmiṃ samaye cittaṃ hoti.

449

Katamaṃ tasmiṃ samaye sukhaṃ hoti? Yaṃ tasmiṃ samaye kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye sukhaṃ hoti.

450

Katamā tasmiṃ samaye cittass’ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti – ayaṃ tasmiṃ samaye cittass’ekaggatā hoti.

451

Katamaṃ tasmiṃ samaye manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjākāyaviññāṇadhātu – idaṃ tasmiṃ samaye manindriyaṃ hoti.

452

Katamaṃ tasmiṃ samaye sukhindriyaṃ hoti? Yaṃ tasmiṃ samaye kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye sukhindriyaṃ hoti.

453

Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ tasmiṃ samaye jīvitindriyaṃ hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. tīṇindriyāni honti,
  6. eko phasso hoti,
    …pe…
  7. ekā kāyaviññāṇadhātu hoti,
  8. ekaṃ dhammāyatanaṃ hoti,
  9. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….

454

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā cittass’ekaggatā jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.

Kusalavipākāni pañcaviññāṇāni.

Kusalavipākamanodhātu

455

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. vitakko hoti,
  7. vicāro hoti,
  8. upekkhā hoti,
  9. cittass’ekaggatā hoti,
  10. manindriyaṃ hoti,
  11. upekkhindriyaṃ hoti,
  12. jīvitindriyaṃ hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.

456

Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.

457

Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjāmanodhātusamphassajaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti.

458

Katamā tasmiṃ samaye saññā hoti? Yā tasmiṃ samaye tajjāmanodhātusamphassajā saññā sañjānanā sañjānitattaṃ – ayaṃ tasmiṃ samaye saññā hoti.

459

Katamā tasmiṃ samaye cetanā hoti? Yā tasmiṃ samaye tajjāmanodhātusamphassajā cetanā sañcetanā cetayitattaṃ – ayaṃ tasmiṃ samaye cetanā hoti.

460

Katamaṃ tasmiṃ samaye cittaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanodhātu – idaṃ tasmiṃ samaye cittaṃ hoti.

461

Katamo tasmiṃ samaye vitakko hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā – ayaṃ tasmiṃ samaye vitakko hoti.

462

Katamo tasmiṃ samaye vicāro hoti? Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā – ayaṃ tasmiṃ samaye vicāro hoti.

463

Katamā tasmiṃ samaye upekkhā hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ tasmiṃ samaye upekkhā hoti.

464

Katamā tasmiṃ samaye cittass’ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti – ayaṃ tasmiṃ samaye cittass’ekaggatā hoti.

465

Katamaṃ tasmiṃ samaye manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanodhātu – idaṃ tasmiṃ samaye manindriyaṃ hoti.

466

Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – idaṃ tasmiṃ samaye upekkhindriyaṃ hoti.

467

Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ tasmiṃ samaye jīvitindriyaṃ hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. tīṇindriyāni honti,
  6. eko phasso hoti,
    …pe…
  7. ekā manodhātu hoti,
  8. ekaṃ dhammāyatanaṃ hoti,
  9. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….

468

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.

Kusalavipākā manodhātu.

Kusalavipākamanoviññāṇadhātusomanassasahagatā

469

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. vitakko hoti,
  7. vicāro hoti,
  8. pīti hoti,
  9. sukhaṃ hoti,
  10. cittass’ekaggatā hoti,
  11. manindriyaṃ hoti,
  12. somanassindriyaṃ hoti,
  13. jīvitindriyaṃ hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.

470

Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.

471

Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti.

472

Katamā tasmiṃ samaye saññā hoti? Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ – ayaṃ tasmiṃ samaye saññā hoti.

473

Katamā tasmiṃ samaye cetanā hoti. Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ – ayaṃ tasmiṃ samaye cetanā hoti.

474

Katamaṃ tasmiṃ samaye cittaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye cittaṃ hoti.

475

Katamo tasmiṃ samaye vitakko hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā – ayaṃ tasmiṃ samaye vitakko hoti.

476

Katamo tasmiṃ samaye vicāro hoti? Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā – ayaṃ tasmiṃ samaye vicāro hoti.

477

Katamā tasmiṃ samaye pīti hoti? Yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa – ayaṃ tasmiṃ samaye pīti hoti.

478

Katamaṃ tasmiṃ samaye sukhaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye sukhaṃ hoti.

479

Katamā tasmiṃ samaye cittass’ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti – ayaṃ tasmiṃ samaye cittass’ekaggatā hoti.

480

Katamaṃ tasmiṃ samaye manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye manindriyaṃ hoti.

481

Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye somanassindriyaṃ hoti.

482

Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ tasmiṃ samaye jīvitindriyaṃ hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. tīṇindriyāni honti,
  6. eko phasso hoti,
    …pe…
  7. ekā manoviññāṇadhātu hoti,
  8. ekaṃ dhammāyatanaṃ hoti,
  9. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….

483

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro pīti cittass’ekaggatā jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.

Kusalavipākā manoviññāṇadhātu somanassasahagatā.

Kusalavipākamanoviññāṇadhātuupekkhāsahagatā

484

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. vitakko hoti,
  7. vicāro hoti,
  8. upekkhā hoti,
  9. cittass’ekaggatā hoti,
  10. manindriyaṃ hoti,
  11. upekkhindriyaṃ hoti,
  12. jīvitindriyaṃ hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.

485

Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.

486

Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti.

487

Katamā tasmiṃ samaye saññā hoti? Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ – ayaṃ tasmiṃ samaye saññā hoti.

488

Katamā tasmiṃ samaye cetanā hoti? Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ – ayaṃ tasmiṃ samaye cetanā hoti.

489

Katamaṃ tasmiṃ samaye cittaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye cittaṃ hoti.

490

Katamo tasmiṃ samaye vitakko hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā – ayaṃ tasmiṃ samaye vitakko hoti.

491

Katamo tasmiṃ samaye vicāro hoti? Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā – ayaṃ tasmiṃ samaye vicāro hoti.

492

Katamā tasmiṃ samaye upekkhā hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ tasmiṃ samaye upekkhā hoti.

493

Katamā tasmiṃ samaye cittass’ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti – ayaṃ tasmiṃ samaye cittass’ekaggatā hoti.

494

Katamaṃ tasmiṃ samaye manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye manindriyaṃ hoti.

495

Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – idaṃ tasmiṃ samaye upekkhindriyaṃ hoti.

496

Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ tasmiṃ samaye jīvitindriyaṃ hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. tīṇindriyāni honti,
  6. eko phasso hoti,
    …pe…
  7. ekā manoviññāṇadhātu hoti,
  8. ekaṃ dhammāyatanaṃ hoti,
  9. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….

497

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.

Kusalavipākā upekkhāsahagatā manoviññāṇadhātu.

Aṭṭhamahāvipākā

498

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti

  1. somanassasahagatā ñāṇasampayuttā…pe…
  2. somanassasahagatā ñāṇasampayuttā sasaṅkhārena…pe…
  3. somanassasahagatā ñāṇavippayuttā…pe…
  4. somanassasahagatā ñāṇavippayuttā sasaṅkhārena…pe…
  5. upekkhāsahagatā ñāṇasampayuttā…pe…
  6. upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena…pe…
  7. upekkhāsahagatā ñāṇavippayuttā…pe…
  8. upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena

rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā…pe… alobho abyākatamūlaṃ…pe… adoso abyākatamūlaṃ…pe… ime dhammā abyākatā.

Aṭṭhamahāvipākā.

Rūpāvacaravipākā

499

Katame dhammā abyākatā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

500

Katame dhammā abyākatā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sukhassa ca pahānā…pe… pañcamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

Rūpāvacaravipākā.

Arūpāvacaravipākā

501

Katame dhammā abyākatā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

502

Katame dhammā abyākatā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

503

Katame dhammā abyākatā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

504

Katame dhammā abyākatā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

Arūpāvacaravipākā.

Lokuttaravipāka-paṭhamamaggavipākā

Suddhikapaṭipadā

505

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe… aññindriyaṃ hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

506

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ animittaṃ, tasmiṃ samaye phasso hoti…pe… aññindriyaṃ hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

507

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… aññindriyaṃ hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

508

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. dukkhapaṭipadaṃ dandhābhiññan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ suññatan ti vipāko…pe…
  2. dukkhapaṭipadaṃ dandhābhiññan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ animittan ti vipāko…pe…
  3. dukkhapaṭipadaṃ dandhābhiññan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitan ti vipāko,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

509

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati

  1. dukkhapaṭipadaṃ khippābhiññaṃ…pe…
  2. sukhapaṭipadaṃ dandhābhiññaṃ…pe…
  3. sukhapaṭipadaṃ khippābhiññaṃ…pe…

dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. sukhapaṭipadaṃ khippābhiññanti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ suññatan ti vipāko…pe…
  2. sukhapaṭipadaṃ khippābhiññanti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ animittan ti vipāko…pe…
  3. sukhapaṭipadaṃ khippābhiññanti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ appaṇihitan ti vipāko,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

Suddhikapaṭipadā.

Suddhikasuññataṃ

510

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

511

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati animittaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

512

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

513

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. suññatan ti kusalaṃ…pe… suññatan ti vipāko…pe…
  2. suññatan ti kusalaṃ…pe… animittan ti vipāko…pe…
  3. suññatan ti kusalaṃ…pe… appaṇihitan ti vipāko,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

Suddhikasuññataṃ.

Suññatapaṭipadā

514

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

515

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ animittaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

516

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

517

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. dukkhapaṭipadaṃ dandhābhiññaṃ suññatan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ suññatan ti vipāko…pe…
  2. dukkhapaṭipadaṃ dandhābhiññaṃ suññatan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ animittan ti vipāko…pe…
  3. dukkhapaṭipadaṃ dandhābhiññaṃ suññatan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitan ti vipāko,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

518

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati

  1. dukkhapaṭipadaṃ khippābhiññaṃ suññataṃ…pe…
  2. sukhapaṭipadaṃ dandhābhiññaṃ suññataṃ…pe…
  3. sukhapaṭipadaṃ khippābhiññaṃ suññataṃ…pe…

dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. sukhapaṭipadaṃ khippābhiññaṃ suññatan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ suññatan ti vipāko…pe…
  2. sukhapaṭipadaṃ khippābhiññaṃ suññatan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ animittan ti vipāko…pe…
  3. sukhapaṭipadaṃ khippābhiññaṃ suññatan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ appaṇihitan ti vipāko,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

Suññatapaṭipadā.

Suddhikaappaṇihitaṃ

519

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

520

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati animittaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

521

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

522

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. appaṇihitan ti kusalaṃ…pe… appaṇihitan ti vipāko…pe…
  2. appaṇihitan ti kusalaṃ…pe… animittan ti vipāko…pe…
  3. appaṇihitan ti kusalaṃ…pe… suññatan ti vipāko,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

Suddhikaappaṇihitaṃ.

Appaṇihitapaṭipadā

523

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

524

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ animittaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

525

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

526

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitan ti vipāko…pe…
  2. dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ animittan ti vipāko…pe…
  3. dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ suññatan ti vipāko,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

527

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati

  1. dukkhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ…pe…
  2. sukhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ…pe…
  3. sukhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ…pe…

dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. sukhapaṭipadaṃ khippābhiññaṃ appaṇihitan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ appaṇihitan ti vipāko…pe…
  2. sukhapaṭipadaṃ khippābhiññaṃ appaṇihitan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ animittan ti vipāko…pe…
  3. sukhapaṭipadaṃ khippābhiññaṃ appaṇihitan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ suññatan ti vipāko,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

Appaṇihitapaṭipadā.

Vīsati mahānayā

528

Katame dhammā abyākatā? Yasmiṃ samaye

  1. lokuttaraṃ maggaṃ bhāveti…pe…
  2. lokuttaraṃ satipaṭṭhānaṃ bhāveti…pe…
  3. lokuttaraṃ sammappadhānaṃ bhāveti…pe…
  4. lokuttaraṃ iddhipādaṃ bhāveti…pe…
  5. lokuttaraṃ indriyaṃ bhāveti…pe…
  6. lokuttaraṃ balaṃ bhāveti…pe…
  7. lokuttaraṃ bojjhaṅgaṃ bhāveti…pe…
  8. lokuttaraṃ saccaṃ bhāveti…pe…
  9. lokuttaraṃ samathaṃ bhāveti…pe…
  10. lokuttaraṃ dhammaṃ bhāveti…pe…
  11. lokuttaraṃ khandhaṃ bhāveti…pe…
  12. lokuttaraṃ āyatanaṃ bhāveti…pe…
  13. lokuttaraṃ dhātuṃ bhāveti…pe…
  14. lokuttaraṃ āhāraṃ bhāveti…pe…
  15. lokuttaraṃ phassaṃ bhāveti…pe…
  16. lokuttaraṃ vedanaṃ bhāveti…pe…
  17. lokuttaraṃ saññaṃ bhāveti…pe…
  18. lokuttaraṃ cetanaṃ bhāveti…pe…
  19. lokuttaraṃ cittaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ…pe… animittaṃ…pe… appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

Vīsati mahānayā.

Chandādhipateyyasuddhikapaṭipadā

529

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

530

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ animittaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

531

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

532

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. dukkhapaṭipadaṃ dandhābhiññaṃ chandādhipateyyan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyan ti vipāko…pe…
  2. dukkhapaṭipadaṃ dandhābhiññaṃ chandādhipateyyan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ animittaṃ chandādhipateyyan ti vipāko…pe…
  3. dukkhapaṭipadaṃ dandhābhiññaṃ chandādhipateyyan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyan ti vipāko,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

533

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati

  1. dukkhapaṭipadaṃ khippābhiññaṃ chandādhipateyyaṃ…pe…
  2. sukhapaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ…pe…
  3. sukhapaṭipadaṃ khippābhiññaṃ chandādhipateyyaṃ…pe…

dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. sukhapaṭipadaṃ khippābhiññaṃ chandādhipateyyan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyan ti vipāko…pe…
  2. sukhapaṭipadaṃ khippābhiññaṃ chandādhipateyyan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ animittaṃ chandādhipateyyan ti vipāko…pe…
  3. sukhapaṭipadaṃ khippābhiññaṃ chandādhipateyyan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyan ti vipāko,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

Chandādhipateyyasuddhikapaṭipadā.

Chandādhipateyyasuddhikasuññatā

534

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

535

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati animittaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

536

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

537

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. suññataṃ chandādhipateyyan ti kusalaṃ…pe… suññataṃ chandādhipateyyan ti vipāko…pe…
  2. suññataṃ chandādhipateyyan ti kusalaṃ…pe… animittaṃ chandādhipateyyan ti vipāko…pe…
  3. suññataṃ chandādhipateyyan ti kusalaṃ…pe… appaṇihitaṃ chandādhipateyyan ti vipāko,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

Chandādhipateyyasuddhikasuññatā.

538

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

539

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ animittaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

540

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

541

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyan ti vipāko…pe…
  2. dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ animittaṃ chandādhipateyyan ti vipāko…pe…
  3. dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyan ti vipāko,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

542

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati

  1. dukkhapaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyaṃ…pe…
  2. sukhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ…pe…
  3. sukhapaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyaṃ…pe…

dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. sukhapaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyan ti vipāko…pe…
  2. sukhapaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ animittaṃ chandādhipateyyan ti vipāko…pe…
  3. sukhapaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyan ti vipāko,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

543

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

544

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati animittaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

545

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

546

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. appaṇihitaṃ chandādhipateyyan ti kusalaṃ…pe… appaṇihitaṃ chandādhipateyyan ti vipāko…pe…
  2. appaṇihitaṃ chandādhipateyyan ti kusalaṃ…pe… animittaṃ chandādhipateyyan ti vipāko…pe…
  3. appaṇihitaṃ chandādhipateyyan ti kusalaṃ…pe… suññataṃ chandādhipateyyan ti vipāko,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

547

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

548

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ animittaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

549

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

550

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyan ti vipāko…pe…
  2. dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ animittaṃ chandādhipateyyan ti vipāko…pe…
  3. dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyan ti vipāko,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

551

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati

  1. dukkhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ…pe…
  2. sukhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ…pe…
  3. sukhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ…pe…

dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati

  1. sukhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyan ti vipāko…pe…
  2. sukhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ animittaṃ chandādhipateyyan ti vipāko…pe…
  3. sukhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyan ti vipāko,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

552

Katame dhammā abyākatā? Yasmiṃ samaye

  1. lokuttaraṃ maggaṃ bhāveti…pe…
  2. lokuttaraṃ satipaṭṭhānaṃ bhāveti…pe…
  3. lokuttaraṃ sammappadhānaṃ bhāveti…pe…
  4. lokuttaraṃ iddhipādaṃ bhāveti…pe…
  5. lokuttaraṃ indriyaṃ bhāveti…pe…
  6. lokuttaraṃ balaṃ bhāveti…pe…
  7. lokuttaraṃ bojjhaṅgaṃ bhāveti…pe…
  8. lokuttaraṃ saccaṃ bhāveti…pe…
  9. lokuttaraṃ samathaṃ bhāveti…pe…
  10. lokuttaraṃ dhammaṃ bhāveti…pe…
  11. lokuttaraṃ khandhaṃ bhāveti…pe…
  12. lokuttaraṃ āyatanaṃ bhāveti…pe…
  13. lokuttaraṃ dhātuṃ bhāveti…pe…
  14. lokuttaraṃ āhāraṃ bhāveti…pe…
  15. lokuttaraṃ phassaṃ bhāveti…pe…
  16. lokuttaraṃ vedanaṃ bhāveti…pe…
  17. lokuttaraṃ saññaṃ bhāveti…pe…
  18. lokuttaraṃ cetanaṃ bhāveti…pe…
  19. lokuttaraṃ cittaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ,

tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ…pe… animittaṃ…pe… appaṇihitaṃ chandādhipateyyaṃ…pe… vīriyādhipateyyaṃ…pe… cittādhipateyyaṃ…pe… vīmaṃsādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

Paṭhamamaggavipāko.

Dutiyādimaggavipāko

553

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ

  1. kāmarāga-byāpādānaṃ tanubhāvāya dutiyāya bhūmiyā pattiyā…pe…
  2. kāmarāga-byāpādānaṃ anavasesappahānāya tatiyāya bhūmiyā pattiyā…pe…
  3. rūparāga-arūparāga-māna-uddhacca-avijjāya anavasesappahānāya catutthāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ,

tasmiṃ samaye phasso hoti…pe… aññindriyaṃ hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.

Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe aññātāvindriyaṃ hoti…pe… avikkhepo hoti…pe… ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.

554

Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti…pe….

555

Katamaṃ tasmiṃ samaye aññātāvindriyaṃ hoti? Yā tesaṃ aññātāvīnaṃ dhammānaṃ aññā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ tasmiṃ samaye aññātāvindriyaṃ hoti…pe…

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.

Dutiyādimaggavipāko.
Lokuttaravipāko.

Akusalavipākaabyākataṃ

Akusalavipākapañcaviññāṇāni

556

Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākaṃ

  1. cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ…pe…
  2. sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ…pe…
  3. ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ…pe…
  4. jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ…pe…
  5. kāyaviññāṇaṃ uppannaṃ hoti dukkhasahagataṃ phoṭṭhabbārammaṇaṃ,

tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. dukkhaṃ hoti,
  7. cittass’ekaggatā hoti,
  8. manindriyaṃ hoti,
  9. dukkhindriyaṃ hoti,
  10. jīvitindriyaṃ hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.

557

Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.

558

Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjākāyaviññāṇadhātusamphassajaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti…pe….

559

Katamaṃ tasmiṃ samaye dukkhaṃ hoti? Yaṃ tasmiṃ samaye kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā – idaṃ tasmiṃ samaye dukkhaṃ hoti…pe….

560

Katamaṃ tasmiṃ samaye dukkhindriyaṃ hoti? Yaṃ tasmiṃ samaye kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā – idaṃ tasmiṃ samaye dukkhindriyaṃ hoti…pe…

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. tīṇindriyāni honti,
  6. eko phasso hoti,
    …pe…
  7. ekā kāyaviññāṇadhātu hoti,
  8. ekaṃ dhammāyatanaṃ hoti,
  9. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….

561

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā cittass’ekaggatā jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.

Akusalavipākapañcaviññāṇāni.

Akusalavipākamanodhātu

562

Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. vitakko hoti,
  7. vicāro hoti,
  8. upekkhā hoti,
  9. cittass’ekaggatā hoti,
  10. manindriyaṃ hoti,
  11. upekkhindriyaṃ hoti,
  12. jīvitindriyaṃ hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. tīṇindriyāni honti,
  6. eko phasso hoti,
    …pe…
  7. ekā manodhātu hoti,
  8. ekaṃ dhammāyatanaṃ hoti,
  9. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….

563

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.

Akusalavipākā manodhātu.

Akusalavipākamanoviññāṇadhātu

564

Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. vitakko hoti,
  7. vicāro hoti,
  8. upekkhā hoti,
  9. cittass’ekaggatā hoti,
  10. manindriyaṃ hoti,
  11. upekkhindriyaṃ hoti,
  12. jīvitindriyaṃ hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. tīṇindriyāni honti,
  6. eko phasso hoti,
    …pe…
  7. ekā manoviññāṇadhātu hoti,
  8. ekaṃ dhammāyatanaṃ hoti,
  9. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….

565

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.

Akusalavipākā manoviññāṇadhātu.
Vipākā abyākatā.

Ahetukakiriyāabyākataṃ

Kiriyāmanodhātu

566

Katame dhammā abyākatā? Yasmiṃ samaye manodhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā…pe… phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. vitakko hoti,
  7. vicāro hoti,
  8. upekkhā hoti,
  9. cittass’ekaggatā hoti,
  10. manindriyaṃ hoti,
  11. upekkhindriyaṃ hoti,
  12. jīvitindriyaṃ hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. tīṇindriyāni honti,
  6. eko phasso hoti,
    …pe…
  7. ekā manodhātu hoti,
  8. ekaṃ dhammāyatanaṃ hoti,
  9. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….

567

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.

Kiriyā manodhātu.

Kiriyāmanoviññāṇadhātusomanassasahagatā

568

Katame dhammā abyākatā? Yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. vitakko hoti,
  7. vicāro hoti,
  8. pīti hoti,
  9. sukhaṃ hoti,
  10. cittass’ekaggatā hoti,
  11. vīriyindriyaṃ hoti,
  12. samādhindriyaṃ hoti,
  13. manindriyaṃ hoti,
  14. somanassindriyaṃ hoti,
  15. jīvitindriyaṃ hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.

569

Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti…pe….

570

Katamā tasmiṃ samaye cittass’ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ – ayaṃ tasmiṃ samaye cittass’ekaggatā hoti.

571

Katamaṃ tasmiṃ samaye vīriyindriyaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ – idaṃ tasmiṃ samaye vīriyindriyaṃ hoti.

572

Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ – idaṃ tasmiṃ samaye samādhindriyaṃ hoti…pe…

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. pañcindriyāni honti,
  6. eko phasso hoti,
    …pe…
  7. ekā manoviññāṇadhātu hoti,
  8. ekaṃ dhammāyatanaṃ hoti,
  9. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….

573

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro pīti cittass’ekaggatā vīriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.

Kiriyā manoviññāṇadhātu somanassasahagatā.

Kiriyāmanoviññāṇadhātuupekkhāsahagatā

574

Katame dhammā abyākatā? Yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye

  1. phasso hoti,
  2. vedanā hoti,
  3. saññā hoti,
  4. cetanā hoti,
  5. cittaṃ hoti,
  6. vitakko hoti,
  7. vicāro hoti,
  8. upekkhā hoti,
  9. cittass’ekaggatā hoti,
  10. vīriyindriyaṃ hoti,
  11. samādhindriyaṃ hoti,
  12. manindriyaṃ hoti,
  13. upekkhindriyaṃ hoti,
  14. jīvitindriyaṃ hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….

Tasmiṃ kho pana samaye

  1. cattāro khandhā honti,
  2. dvāyatanāni honti,
  3. dve dhātuyo honti,
  4. tayo āhārā honti,
  5. pañcindriyāni honti,
  6. eko phasso hoti,
    …pe…
  7. ekā manoviññāṇadhātu hoti,
  8. ekaṃ dhammāyatanaṃ hoti,
  9. ekā dhammadhātu hoti;

ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….

575

Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā vīriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.

Kiriyā manoviññāṇadhātu upekkhāsahagatā.
Ahetukā kiriyā abyākatā.

Sahetukakāmāvacarakiriyā

576

Katame dhammā abyākatā? Yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā

  1. somanassasahagatā ñāṇasampayuttā…pe…
  2. somanassasahagatā ñāṇasampayuttā sasaṅkhārena…pe…
  3. somanassasahagatā ñāṇavippayuttā…pe…
  4. somanassasahagatā ñāṇavippayuttā sasaṅkhārena…pe…
  5. upekkhāsahagatā ñāṇasampayuttā…pe…
  6. upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena…pe…
  7. upekkhāsahagatā ñāṇavippayuttā…pe…
  8. upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena

rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā…pe… alobho abyākatamūlaṃ…pe… adoso abyākatamūlaṃ…pe… ime dhammā abyākatā.

Sahetukā kāmāvacarakiriyā.

Rūpāvacarakiriyā

577

Katame dhammā abyākatā? Yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

578

Katame dhammā abyākatā? Yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

Rūpāvacarakiriyā.

Arūpāvacarakiriyā

579

Katame dhammā abyākatā? Yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

580

Katame dhammā abyākatā? Yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

581

Katame dhammā abyākatā? Yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.

582

Katame dhammā abyākatā? Yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā…pe… alobho abyākatamūlaṃ…pe… adoso abyākatamūlaṃ…pe… amoho abyākatamūlaṃ…pe… ime dhammā abyākatā.

Arūpāvacarakiriyā.
Kiriyā abyākatā.

Cittuppādakaṇḍaṃ niṭṭhitaṃ.