心之生起章
Cittuppādakaṇḍaṃ
Kāmāvacarakusalaṃ ↗
Padabhājanī
1
Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- vitakko hoti,
- vicāro hoti,
- pīti hoti,
- sukhaṃ hoti,
- cittass’ekaggatā hoti,
- saddhindriyaṃ hoti,
- vīriyindriyaṃ hoti,
- satindriyaṃ hoti,
- samādhindriyaṃ hoti,
- paññindriyaṃ hoti,
- manindriyaṃ hoti,
- somanassindriyaṃ hoti,
- jīvitindriyaṃ hoti,
- sammādiṭṭhi hoti,
- sammāsaṅkappo hoti,
- sammāvāyāmo hoti,
- sammāsati hoti,
- sammāsamādhi hoti,
- saddhābalaṃ hoti,
- vīriyabalaṃ hoti,
- satibalaṃ hoti,
- samādhibalaṃ hoti,
- paññābalaṃ hoti,
- hiribalaṃ hoti,
- ottappabalaṃ hoti,
- alobho hoti,
- adoso hoti,
- amoho hoti,
- anabhijjhā hoti,
- abyāpādo hoti,
- sammādiṭṭhi hoti,
- hirī hoti,
- ottappaṃ hoti,
- kāyapassaddhi hoti,
- cittapassaddhi hoti,
- kāyalahutā hoti,
- cittalahutā hoti,
- kāyamudutā hoti,
- cittamudutā hoti,
- kāyakammaññatā hoti,
- cittakammaññatā hoti,
- kāyapāguññatā hoti,
- cittapāguññatā hoti,
- kāyujukatā hoti,
- cittujukatā hoti,
- sati hoti,
- sampajaññaṃ hoti,
- samatho hoti,
- vipassanā hoti,
- paggāho hoti,
- avikkhepo hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā.
2
Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.
3
Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti.
4
Katamā tasmiṃ samaye saññā hoti? Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ – ayaṃ tasmiṃ samaye saññā hoti.
5
Katamā tasmiṃ samaye cetanā hoti? Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ – ayaṃ tasmiṃ samaye cetanā hoti.
6
Katamaṃ tasmiṃ samaye cittaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye cittaṃ hoti.
7
Katamo tasmiṃ samaye vitakko hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo – ayaṃ tasmiṃ samaye vitakko hoti.
8
Katamo tasmiṃ samaye vicāro hoti? Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā – ayaṃ tasmiṃ samaye vicāro hoti.
9
Katamā tasmiṃ samaye pīti hoti? Yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa – ayaṃ tasmiṃ samaye pīti hoti.
10
Katamaṃ tasmiṃ samaye sukhaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye sukhaṃ hoti.
11
Katamā tasmiṃ samaye cittass’ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – ayaṃ tasmiṃ samaye cittass’ekaggatā hoti.
12
Katamaṃ tasmiṃ samaye saddhindriyaṃ hoti? Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ – idaṃ tasmiṃ samaye saddhindriyaṃ hoti.
13
Katamaṃ tasmiṃ samaye vīriyindriyaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo – idaṃ tasmiṃ samaye vīriyindriyaṃ hoti.
14
Katamaṃ tasmiṃ samaye satindriyaṃ hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati – idaṃ tasmiṃ samaye satindriyaṃ hoti.
15
Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – idaṃ tasmiṃ samaye samādhindriyaṃ hoti.
16
Katamaṃ tasmiṃ samaye paññindriyaṃ hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – idaṃ tasmiṃ samaye paññindriyaṃ hoti.
17
Katamaṃ tasmiṃ samaye manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye manindriyaṃ hoti.
18
Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye somanassindriyaṃ hoti.
19
Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.
20
Katamā tasmiṃ samaye sammādiṭṭhi hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.
21
Katamo tasmiṃ samaye sammāsaṅkappo hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo – ayaṃ tasmiṃ samaye sammāsaṅkappo hoti.
22
Katamo tasmiṃ samaye sammāvāyāmo hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo – ayaṃ tasmiṃ samaye sammāvāyāmo hoti.
23
Katamā tasmiṃ samaye sammāsati hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati – ayaṃ tasmiṃ samaye sammāsati hoti.
24
Katamo tasmiṃ samaye sammāsamādhi hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – ayaṃ tasmiṃ samaye sammāsamādhi hoti.
25
Katamaṃ tasmiṃ samaye saddhābalaṃ hoti? Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ – idaṃ tasmiṃ samaye saddhābalaṃ hoti.
26
Katamaṃ tasmiṃ samaye vīriyabalaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo – idaṃ tasmiṃ samaye vīriyabalaṃ hoti.
27
Katamaṃ tasmiṃ samaye satibalaṃ hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati – idaṃ tasmiṃ samaye satibalaṃ hoti.
28
Katamaṃ tasmiṃ samaye samādhibalaṃ hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – idaṃ tasmiṃ samaye samādhibalaṃ hoti.
29
Katamaṃ tasmiṃ samaye paññābalaṃ hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – idaṃ tasmiṃ samaye paññābalaṃ hoti.
30
Katamaṃ tasmiṃ samaye hiribalaṃ hoti? Yaṃ tasmiṃ samaye hirīyati hiriyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye hiribalaṃ hoti.
31
Katamaṃ tasmiṃ samaye ottappabalaṃ hoti? Yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye ottappabalaṃ hoti.
32
Katamo tasmiṃ samaye alobho hoti? Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ tasmiṃ samaye alobho hoti.
33
Katamo tasmiṃ samaye adoso hoti? Yo tasmiṃ samaye adoso adussanā adussitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ tasmiṃ samaye adoso hoti.
34
Katamo tasmiṃ samaye amoho hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi amoho kusalamūlaṃ – ayaṃ tasmiṃ samaye amoho hoti.
35
Katamā tasmiṃ samaye anabhijjhā hoti? Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ tasmiṃ samaye anabhijjhā hoti.
36
Katamo tasmiṃ samaye abyāpādo hoti? Yo tasmiṃ samaye adoso adussanā adussitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ tasmiṃ samaye abyāpādo hoti.
37
Katamā tasmiṃ samaye sammādiṭṭhi hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.
38
Katamā tasmiṃ samaye hirī hoti? Yaṃ tasmiṃ samaye hirīyati hiriyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – ayaṃ tasmiṃ samaye hirī hoti.
39
Katamaṃ tasmiṃ samaye ottappaṃ hoti? Yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye ottappaṃ hoti.
40
Katamā tasmiṃ samaye kāyapassaddhi hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa passaddhi paṭipassaddhi passambhanā paṭipassambhanā paṭipassambhitattaṃ – ayaṃ tasmiṃ samaye kāyapassaddhi hoti.
41
Katamā tasmiṃ samaye cittapassaddhi hoti? Yā tasmiṃ samaye viññāṇakkhandhassa passaddhi paṭipassaddhi passambhanā paṭipassambhanā paṭipassambhitattaṃ – ayaṃ tasmiṃ samaye cittapassaddhi hoti.
42
Katamā tasmiṃ samaye kāyalahutā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā – ayaṃ tasmiṃ samaye kāyalahutā hoti.
43
Katamā tasmiṃ samaye cittalahutā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā – ayaṃ tasmiṃ samaye cittalahutā hoti.
44
Katamā tasmiṃ samaye kāyamudutā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā – ayaṃ tasmiṃ samaye kāyamudutā hoti.
45
Katamā tasmiṃ samaye cittamudutā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā – ayaṃ tasmiṃ samaye cittamudutā hoti.
46
Katamā tasmiṃ samaye kāyakammaññatā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo – ayaṃ tasmiṃ samaye kāyakammaññatā hoti.
47
Katamā tasmiṃ samaye cittakammaññatā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo – ayaṃ tasmiṃ samaye cittakammaññatā hoti.
48
Katamā tasmiṃ samaye kāyapāguññatā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo – ayaṃ tasmiṃ samaye kāyapāguññatā hoti.
49
Katamā tasmiṃ samaye cittapāguññatā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo – ayaṃ tasmiṃ samaye cittapāguññatā hoti.
50
Katamā tasmiṃ samaye kāyujukatā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā – ayaṃ tasmiṃ samaye kāyujukatā hoti.
51
Katamā tasmiṃ samaye cittujukatā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā – ayaṃ tasmiṃ samaye cittujukatā hoti.
52
Katamā tasmiṃ samaye sati hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati – ayaṃ tasmiṃ samaye sati hoti.
53
Katamaṃ tasmiṃ samaye sampajaññaṃ hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – idaṃ tasmiṃ samaye sampajaññaṃ hoti.
54
Katamo tasmiṃ samaye samatho hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – ayaṃ tasmiṃ samaye samatho hoti.
55
Katamā tasmiṃ samaye vipassanā hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – ayaṃ tasmiṃ samaye vipassanā hoti.
56
Katamo tasmiṃ samaye paggāho hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo – ayaṃ tasmiṃ samaye paggāho hoti.
57
Katamo tasmiṃ samaye avikkhepo hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – ayaṃ tasmiṃ samaye avikkhepo hoti.
Ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā.
Padabhājanīyaṃ.
Paṭhamabhāṇavāro.
Koṭṭhāsavāro
58
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- aṭṭhindriyāni honti,
- pañcaṅgikaṃ jhānaṃ hoti,
- pañcaṅgiko maggo hoti,
- satta balāni honti,
- tayo hetū honti,
- eko phasso hoti,
- ekā vedanā hoti,
- ekā saññā hoti,
- ekā cetanā hoti,
- ekaṃ cittaṃ hoti,
- eko vedanākkhandho hoti,
- eko saññākkhandho hoti,
- eko saṅkhārakkhandho hoti,
- eko viññāṇakkhandho hoti,
- ekaṃ manāyatanaṃ hoti,
- ekaṃ manindriyaṃ hoti,
- ekā manoviññāṇadhātu hoti,
- ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā.
59
Katame tasmiṃ samaye cattāro khandhā honti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho.
60
Katamo tasmiṃ samaye vedanākkhandho hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ tasmiṃ samaye vedanākkhandho hoti.
61
Katamo tasmiṃ samaye saññākkhandho hoti? Yā tasmiṃ samaye saññā sañjānanā sañjānitattaṃ – ayaṃ tasmiṃ samaye saññākkhandho hoti.
62
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro pīti cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti.
63
Katamo tasmiṃ samaye viññāṇakkhandho hoti ? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – ayaṃ tasmiṃ samaye viññāṇakkhandho hoti.
Ime tasmiṃ samaye cattāro khandhā honti.
64
Katamāni tasmiṃ samaye dvāyatanāni honti? Manāyatanaṃ dhammāyatanaṃ.
65
Katamaṃ tasmiṃ samaye manāyatanaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye manāyatanaṃ hoti.
66
Katamaṃ tasmiṃ samaye dhammāyatanaṃ hoti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ tasmiṃ samaye dhammāyatanaṃ hoti.
Imāni tasmiṃ samaye dvāyatanāni honti.
67
Katamā tasmiṃ samaye dve dhātuyo honti? Manoviññāṇadhātu, dhammadhātu.
68
Katamā tasmiṃ samaye manoviññāṇadhātu hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – ayaṃ tasmiṃ samaye manoviññāṇadhātu hoti.
69
Katamā tasmiṃ samaye dhammadhātu hoti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ayaṃ tasmiṃ samaye dhammadhātu hoti.
Imā tasmiṃ samaye dve dhātuyo honti.
70
Katame tasmiṃ samaye tayo āhārā honti? Phassāhāro, manosañcetanāhāro, viññāṇāhāro.
71
Katamo tasmiṃ samaye phassāhāro hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phassāhāro hoti.
72
Katamo tasmiṃ samaye manosañcetanāhāro hoti? Yā tasmiṃ samaye cetanā sañcetanā cetayitattaṃ – ayaṃ tasmiṃ samaye manosañcetanāhāro hoti.
73
Katamo tasmiṃ samaye viññāṇāhāro hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – ayaṃ tasmiṃ samaye viññāṇāhāro hoti.
Ime tasmiṃ samaye tayo āhārā honti.
74
Katamāni tasmiṃ samaye aṭṭhindriyāni honti? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, manindriyaṃ, somanassindriyaṃ, jīvitindriyaṃ.
75
Katamaṃ tasmiṃ samaye saddhindriyaṃ hoti? Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ – idaṃ tasmiṃ samaye saddhindriyaṃ hoti.
76
Katamaṃ tasmiṃ samaye vīriyindriyaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo – idaṃ tasmiṃ samaye vīriyindriyaṃ hoti.
77
Katamaṃ tasmiṃ samaye satindriyaṃ hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati – idaṃ tasmiṃ samaye satindriyaṃ hoti.
78
Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – idaṃ tasmiṃ samaye samādhindriyaṃ hoti.
79
Katamaṃ tasmiṃ samaye paññindriyaṃ hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – idaṃ tasmiṃ samaye paññindriyaṃ hoti.
80
Katamaṃ tasmiṃ samaye manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye manindriyaṃ hoti.
81
Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye somanassindriyaṃ hoti.
82
Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ tasmiṃ samaye jīvitindriyaṃ hoti .
Imāni tasmiṃ samaye aṭṭhindriyāni honti.
83
Katamaṃ tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti? Vitakko, vicāro, pīti, sukhaṃ, cittass’ekaggatā.
84
Katamo tasmiṃ samaye vitakko hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo – ayaṃ tasmiṃ samaye vitakko hoti.
85
Katamo tasmiṃ samaye vicāro hoti? Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā – ayaṃ tasmiṃ samaye vicāro hoti.
86
Katamā tasmiṃ samaye pīti hoti? Yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa – ayaṃ tasmiṃ samaye pīti hoti.
87
Katamaṃ tasmiṃ samaye sukhaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye sukhaṃ hoti.
88
Katamā tasmiṃ samaye cittass’ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – ayaṃ tasmiṃ samaye cittass’ekaggatā hoti.
Idaṃ tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti.
89
Katamo tasmiṃ samaye pañcaṅgiko maggo hoti? Sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi.
90
Katamā tasmiṃ samaye sammādiṭṭhi hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.
91
Katamo tasmiṃ samaye sammāsaṅkappo hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo – ayaṃ tasmiṃ samaye sammāsaṅkappo hoti.
92
Katamo tasmiṃ samaye sammāvāyāmo hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo – ayaṃ tasmiṃ samaye sammāvāyāmo hoti.
93
Katamā tasmiṃ samaye sammāsati hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati – ayaṃ tasmiṃ samaye sammāsati hoti.
94
Katamo tasmiṃ samaye sammāsamādhi hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – ayaṃ tasmiṃ samaye sammāsamādhi hoti.
Ayaṃ tasmiṃ samaye pañcaṅgiko maggo hoti.
95
Katamāni tasmiṃ samaye satta balāni honti? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ, hiribalaṃ, ottappabalaṃ.
96
Katamaṃ tasmiṃ samaye saddhābalaṃ hoti? Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ – idaṃ tasmiṃ samaye saddhābalaṃ hoti.
97
Katamaṃ tasmiṃ samaye vīriyabalaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo – idaṃ tasmiṃ samaye vīriyabalaṃ hoti.
98
Katamaṃ tasmiṃ samaye satibalaṃ hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati – idaṃ tasmiṃ samaye satibalaṃ hoti.
99
Katamaṃ tasmiṃ samaye samādhibalaṃ hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – idaṃ tasmiṃ samaye samādhibalaṃ hoti.
100
Katamaṃ tasmiṃ samaye paññābalaṃ hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – idaṃ tasmiṃ samaye paññābalaṃ hoti.
101
Katamaṃ tasmiṃ samaye hiribalaṃ hoti? Yaṃ tasmiṃ samaye hirīyati hiriyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye hiribalaṃ hoti.
102
Katamaṃ tasmiṃ samaye ottappabalaṃ hoti? Yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye ottappabalaṃ hoti.
Imāni tasmiṃ samaye satta balāni honti.
103
Katame tasmiṃ samaye tayo hetū honti? Alobho, adoso, amoho.
104
Katamo tasmiṃ samaye alobho hoti? Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ tasmiṃ samaye alobho hoti.
105
Katamo tasmiṃ samaye adoso hoti? Yo tasmiṃ samaye adoso adussanā adussitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ tasmiṃ samaye adoso hoti.
106
Katamo tasmiṃ samaye amoho hoti? Yā tasmiṃ samaye paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ tasmiṃ samaye amoho hoti.
Ime tasmiṃ samaye tayo hetū honti.
107
Katamo tasmiṃ samaye eko phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye eko phasso hoti.
108
Katamā tasmiṃ samaye ekā vedanā hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ tasmiṃ samaye ekā vedanā hoti.
109
Katamā tasmiṃ samaye ekā saññā hoti? Yā tasmiṃ samaye saññā sañjānanā sañjānitattaṃ – ayaṃ tasmiṃ samaye ekā saññā hoti.
110
Katamā tasmiṃ samaye ekā cetanā hoti? Yā tasmiṃ samaye cetanā sañcetanā cetayitattaṃ – ayaṃ tasmiṃ samaye ekā cetanā hoti.
111
Katamaṃ tasmiṃ samaye ekaṃ cittaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye ekaṃ cittaṃ hoti.
112
Katamo tasmiṃ samaye eko vedanākkhandho hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ tasmiṃ samaye eko vedanākkhandho hoti.
113
Katamo tasmiṃ samaye eko saññākkhandho hoti? Yā tasmiṃ samaye saññā sañjānanā sañjānitattaṃ – ayaṃ tasmiṃ samaye eko saññākkhandho hoti.
114
Katamo tasmiṃ samaye eko saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro pīti cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye eko saṅkhārakkhandho hoti.
115
Katamo tasmiṃ samaye eko viññāṇakkhandho hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – ayaṃ tasmiṃ samaye eko viññāṇakkhandho hoti.
116
Katamaṃ tasmiṃ samaye ekaṃ manāyatanaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye ekaṃ manāyatanaṃ hoti.
117
Katamaṃ tasmiṃ samaye ekaṃ manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye ekaṃ manindriyaṃ hoti.
118
Katamā tasmiṃ samaye ekā manoviññāṇadhātu hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – ayaṃ tasmiṃ samaye ekā manoviññāṇadhātu hoti.
119
Katamaṃ tasmiṃ samaye ekaṃ dhammāyatanaṃ hoti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ tasmiṃ samaye ekaṃ dhammāyatanaṃ hoti.
120
Katamā tasmiṃ samaye ekā dhammadhātu hoti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ayaṃ tasmiṃ samaye ekā dhammadhātu hoti.
Ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā.
Koṭṭhāsavāro.
Suññatavāro
121
Tasmiṃ kho pana samaye
- dhammā honti,
- khandhā honti,
- āyatanāni honti,
- dhātuyo honti,
- āhārā honti,
- indriyāni honti,
- jhānaṃ hoti,
- maggo hoti,
- balāni honti,
- hetū honti,
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- vedanākkhandho hoti,
- saññākkhandho hoti,
- saṅkhārakkhandho hoti,
- viññāṇakkhandho hoti,
- manāyatanaṃ hoti,
- manindriyaṃ hoti,
- manoviññāṇadhātu hoti,
- dhammāyatanaṃ hoti,
- dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā.
122
Katame tasmiṃ samaye dhammā honti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime tasmiṃ samaye dhammā honti.
123
Katame tasmiṃ samaye khandhā honti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime tasmiṃ samaye khandhā honti.
124
Katamāni tasmiṃ samaye āyatanāni honti? Manāyatanaṃ, dhammāyatanaṃ – imāni tasmiṃ samaye āyatanāni honti.
125
Katamā tasmiṃ samaye dhātuyo honti? Manoviññāṇadhātu, dhammadhātu – imā tasmiṃ samaye dhātuyo honti.
126
Katame tasmiṃ samaye āhārā honti? Phassāhāro, manosañcetanāhāro, viññāṇāhāro – ime tasmiṃ samaye āhārā honti.
127
Katamāni tasmiṃ samaye indriyāni honti? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, manindriyaṃ, somanassindriyaṃ, jīvitindriyaṃ – imāni tasmiṃ samaye indriyāni honti.
128
Katamaṃ tasmiṃ samaye jhānaṃ hoti? Vitakko, vicāro, pīti, sukhaṃ, cittass’ekaggatā – idaṃ tasmiṃ samaye jhānaṃ hoti.
129
Katamo tasmiṃ samaye maggo hoti? Sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi – ayaṃ tasmiṃ samaye maggo hoti.
130
Katamāni tasmiṃ samaye balāni honti? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ, hiribalaṃ, ottappabalaṃ – imāni tasmiṃ samaye balāni honti.
131
Katame tasmiṃ samaye hetū honti? Alobho, adoso, amoho – ime tasmiṃ samaye hetū honti.
132
Katamo tasmiṃ samaye phasso hoti…pe… ayaṃ tasmiṃ samaye phasso hoti.
133
Katamā tasmiṃ samaye vedanā hoti…pe… ayaṃ tasmiṃ samaye vedanā hoti.
134
Katamā tasmiṃ samaye saññā hoti…pe… ayaṃ tasmiṃ samaye saññā hoti.
135
Katamā tasmiṃ samaye cetanā hoti…pe… ayaṃ tasmiṃ samaye cetanā hoti.
136
Katamaṃ tasmiṃ samaye cittaṃ hoti…pe… idaṃ tasmiṃ samaye cittaṃ hoti.
137
Katamo tasmiṃ samaye vedanākkhandho hoti…pe… ayaṃ tasmiṃ samaye vedanākkhandho hoti.
138
Katamo tasmiṃ samaye saññākkhandho hoti…pe… ayaṃ tasmiṃ samaye saññākkhandho hoti.
139
Katamo tasmiṃ samaye saṅkhārakkhandho hoti…pe… ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti.
140
Katamo tasmiṃ samaye viññāṇakkhandho hoti…pe… ayaṃ tasmiṃ samaye viññāṇakkhandho hoti.
141
Katamaṃ tasmiṃ samaye manāyatanaṃ hoti…pe… idaṃ tasmiṃ samaye manāyatanaṃ hoti.
142
Katamaṃ tasmiṃ samaye manindriyaṃ hoti…pe… idaṃ tasmiṃ samaye manindriyaṃ hoti.
143
Katamā tasmiṃ samaye manoviññāṇadhātu hoti…pe… ayaṃ tasmiṃ samaye manoviññāṇadhātu hoti.
144
Katamaṃ tasmiṃ samaye dhammāyatanaṃ hoti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ tasmiṃ samaye dhammāyatanaṃ hoti.
145
Katamā tasmiṃ samaye dhammadhātu hoti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ayaṃ tasmiṃ samaye dhammadhātu hoti.
Ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā.
Suññatavāro.
Paṭhamaṃ cittaṃ.
146
Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Dutiyaṃ cittaṃ.
147
Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇavippayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- vitakko hoti,
- vicāro hoti,
- pīti hoti,
- sukhaṃ hoti,
- cittass’ekaggatā hoti,
- saddhindriyaṃ hoti,
- vīriyindriyaṃ hoti,
- satindriyaṃ hoti,
- samādhindriyaṃ hoti,
- manindriyaṃ hoti,
- somanassindriyaṃ hoti,
- jīvitindriyaṃ hoti,
- sammāsaṅkappo hoti,
- sammāvāyāmo hoti,
- sammāsati hoti,
- sammāsamādhi hoti,
- saddhābalaṃ hoti,
- vīriyabalaṃ hoti,
- satibalaṃ hoti,
- samādhibalaṃ hoti,
- hiribalaṃ hoti,
- ottappabalaṃ hoti,
- alobho hoti,
- adoso hoti,
- anabhijjhā hoti,
- abyāpādo hoti,
- hirī hoti,
- ottappaṃ hoti,
- kāyapassaddhi hoti,
- cittapassaddhi hoti,
- kāyalahutā hoti,
- cittalahutā hoti,
- kāyamudutā hoti,
- cittamudutā hoti,
- kāyakammaññatā hoti,
- cittakammaññatā hoti,
- kāyapāguññatā hoti,
- cittapāguññatā hoti,
- kāyujukatā hoti,
- cittujukatā hoti,
- sati hoti,
- samatho hoti,
- paggāho hoti,
- avikkhepo hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- sattindriyāni honti,
- pañcaṅgikaṃ jhānaṃ hoti,
- caturaṅgiko maggo hoti,
- cha balāni honti,
- dve hetū honti,
- eko phasso hoti,
…pe… - ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….
148
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro pīti cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ jīvitindriyaṃ sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ hiribalaṃ ottappabalaṃ alobho adoso anabhijjhā abyāpādo hirī ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati samatho paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.
Tatiyaṃ cittaṃ.
149
Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Catutthaṃ cittaṃ.
150
Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- vitakko hoti,
- vicāro hoti,
- upekkhā hoti,
- cittass’ekaggatā hoti,
- saddhindriyaṃ hoti,
- vīriyindriyaṃ hoti,
- satindriyaṃ hoti,
- samādhindriyaṃ hoti,
- paññindriyaṃ hoti,
- manindriyaṃ hoti,
- upekkhindriyaṃ hoti,
- jīvitindriyaṃ hoti,
- sammādiṭṭhi hoti,
- sammāsaṅkappo hoti,
- sammāvāyāmo hoti,
- sammāsati hoti,
- sammāsamādhi hoti,
- saddhābalaṃ hoti,
- vīriyabalaṃ hoti,
- satibalaṃ hoti,
- samādhibalaṃ hoti,
- paññābalaṃ hoti,
- iribalaṃ hoti,
- ottappabalaṃ hoti,
- alobho hoti,
- adoso hoti,
- amoho hoti,
- anabhijjhā hoti,
- abyāpādo hoti,
- sammādiṭṭhi hoti,
- hirī hoti,
- ottappaṃ hoti,
- kāyapassaddhi hoti,
- cittapassaddhi hoti,
- kāyalahutā hoti,
- cittalahutā hoti,
- kāyamudutā hoti,
- cittamudutā hoti,
- kāyakammaññatā hoti,
- cittakammaññatā hoti,
- kāyapāguññatā hoti,
- cittapāguññatā hoti,
- kāyujukatā hoti,
- cittujukatā hoti,
- sati hoti,
- sampajaññaṃ hoti,
- samatho hoti,
- vipassanā hoti,
- paggāho hoti,
- avikkhepo hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā.
151
Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.
152
Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti…pe….
153
Katamā tasmiṃ samaye upekkhā hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ tasmiṃ samaye upekkhā hoti…pe….
154
Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – idaṃ tasmiṃ samaye upekkhindriyaṃ hoti…pe…
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- aṭṭhindriyāni honti,
- caturaṅgikaṃ jhānaṃ hoti,
- pañcaṅgiko maggo hoti,
- satta balāni honti,
- tayo hetū honti,
- eko phasso hoti,
…pe… - ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….
155
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo.
Ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.
Pañcamaṃ cittaṃ.
156
Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Chaṭṭhaṃ cittaṃ.
157
Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- vitakko hoti,
- vicāro hoti,
- upekkhā hoti,
- cittass’ekaggatā hoti,
- saddhindriyaṃ hoti,
- vīriyindriyaṃ hoti,
- satindriyaṃ hoti,
- samādhindriyaṃ hoti,
- manindriyaṃ hoti,
- upekkhindriyaṃ hoti,
- jīvitindriyaṃ hoti,
- sammāsaṅkappo hoti,
- sammāvāyāmo hoti,
- sammāsati hoti,
- sammāsamādhi hoti,
- saddhābalaṃ hoti,
- vīriyabalaṃ hoti,
- satibalaṃ hoti,
- samādhibalaṃ hoti,
- hiribalaṃ hoti,
- ottappabalaṃ hoti,
- alobho hoti,
- adoso hoti,
- anabhijjhā hoti,
- abyāpādo hoti,
- hirī hoti,
- ottappaṃ hoti,
- kāyapassaddhi hoti,
- cittapassaddhi hoti,
- kāyalahutā hoti,
- cittalahutā hoti,
- kāyamudutā hoti,
- cittamudutā hoti,
- kāyakammaññatā hoti,
- cittakammaññatā hoti,
- kāyapāguññatā hoti,
- cittapāguññatā hoti,
- kāyujukatā hoti,
- cittujukatā hoti,
- sati hoti,
- samatho hoti,
- paggāho hoti,
- avikkhepo hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….
Tasmiṃ kho pana samaye cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- sattindriyāni honti,
- caturaṅgikaṃ jhānaṃ hoti,
- caturaṅgiko maggo hoti,
- cha balāni honti,
- dve hetū honti,
- eko phasso hoti,
…pe… - ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….
158
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ jīvitindriyaṃ sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ hiribalaṃ ottappabalaṃ alobho adoso anabhijjhā abyāpādo hirī ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati samatho paggāho avikkhepo.
Ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.
Sattamaṃ cittaṃ.
159
Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Aṭṭhamaṃ cittaṃ.
Aṭṭha kāmāvacara-mahākusala-cittāni.
Dutiyabhāṇavāro.
Rūpāvacarakusalaṃ ↗
Catukkanayo
160
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
161
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- pīti hoti,
- sukhaṃ hoti,
- cittass’ekaggatā hoti,
- saddhindriyaṃ hoti,
- vīriyindriyaṃ hoti,
- satindriyaṃ hoti,
- samādhindriyaṃ hoti,
- paññindriyaṃ hoti,
- manindriyaṃ hoti,
- somanassindriyaṃ hoti,
- jīvitindriyaṃ hoti,
- sammādiṭṭhi hoti,
- sammāvāyāmo hoti,
…pe… - paggāho hoti,
- avikkhepo hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- aṭṭhindriyāni honti,
- tivaṅgikaṃ jhānaṃ hoti,
- caturaṅgiko maggo hoti,
- satta balāni honti,
- tayo hetū honti,
- eko phasso hoti,
…pe… - ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….
162
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā pīti cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo…pe… paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.
163
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – “upekkhako satimā sukhavihārī” ti tatiyaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- sukhaṃ hoti,
- cittass’ekaggatā hoti,
- saddhindriyaṃ hoti,
- vīriyindriyaṃ hoti,
- satindriyaṃ hoti,
- samādhindriyaṃ hoti,
- paññindriyaṃ hoti,
- manindriyaṃ hoti,
- somanassindriyaṃ hoti,
- jīvitindriyaṃ hoti,
- sammādiṭṭhi hoti,
- sammāvāyāmo hoti,
…pe… - paggāho hoti,
- avikkhepo hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- aṭṭhindriyāni honti,
- duvaṅgikaṃ jhānaṃ hoti,
- caturaṅgiko maggo hoti,
- satta balāni honti,
- tayo hetū honti,
- eko phasso hoti,
…pe… - ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….
164
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo…pe… paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.
165
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- upekkhā hoti,
- cittass’ekaggatā hoti,
- saddhindriyaṃ hoti,
- vīriyindriyaṃ hoti,
- satindriyaṃ hoti,
- samādhindriyaṃ hoti,
- paññindriyaṃ hoti,
- manindriyaṃ hoti,
- upekkhindriyaṃ hoti,
- jīvitindriyaṃ hoti,
- sammādiṭṭhi hoti,
- sammāvāyāmo hoti,
…pe… - paggāho hoti,
- avikkhepo hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- aṭṭhindriyāni honti,
- duvaṅgikaṃ jhānaṃ hoti,
- caturaṅgiko maggo hoti,
- satta balāni honti,
- tayo hetū honti,
- eko phasso hoti,
…pe… - ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….
166
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo…pe… paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.
Catukkanayo.
Pañcakanayo
167
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ – tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
168
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti avitakkaṃ vicāramattaṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- vicāro hoti,
- pīti hoti,
- sukhaṃ hoti,
- cittass’ekaggatā hoti,
- saddhindriyaṃ hoti,
- vīriyindriyaṃ hoti,
- satindriyaṃ hoti,
- samādhindriyaṃ hoti,
- paññindriyaṃ hoti,
- manindriyaṃ hoti,
- somanassindriyaṃ hoti,
- jīvitindriyaṃ hoti,
- sammādiṭṭhi hoti,
- sammāvāyāmo hoti,
…pe… - paggāho hoti,
- avikkhepo hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- aṭṭhindriyāni honti,
- caturaṅgikaṃ jhānaṃ hoti,
- caturaṅgiko maggo hoti,
- satta balāni honti,
- tayo hetū honti,
- eko phasso hoti,
…pe… - ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….
169
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vicāro pīti cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo…pe… paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.
170
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… tatiyaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- pīti hoti,
- sukhaṃ hoti,
- cittass’ekaggatā hoti,
- saddhindriyaṃ hoti,
- vīriyindriyaṃ hoti,
- satindriyaṃ hoti,
- samādhindriyaṃ hoti,
- paññindriyaṃ hoti,
- manindriyaṃ hoti,
- somanassindriyaṃ hoti,
- jīvitindriyaṃ hoti,
- sammādiṭṭhi hoti,
- sammāvāyāmo hoti,
…pe… - paggāho hoti,
- avikkhepo hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- aṭṭhindriyāni honti,
- tivaṅgikaṃ jhānaṃ hoti,
- caturaṅgiko maggo hoti,
- satta balāni honti,
- tayo hetū honti,
- eko phasso hoti,
…pe… - ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….
171
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā pīti cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo…pe… paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.
172
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… catutthaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- sukhaṃ hoti,
- cittass’ekaggatā hoti,
- saddhindriyaṃ hoti,
- vīriyindriyaṃ hoti,
- satindriyaṃ hoti,
- samādhindriyaṃ hoti,
- paññindriyaṃ hoti,
- manindriyaṃ hoti,
- somanassindriyaṃ hoti,
- jīvitindriyaṃ hoti,
- sammādiṭṭhi hoti,
- sammāvāyāmo hoti,
…pe… - paggāho hoti,
- avikkhepo hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- aṭṭhindriyāni honti,
- duvaṅgikaṃ jhānaṃ hoti,
- caturaṅgiko maggo hoti,
- satta balāni honti,
- tayo hetū honti,
- eko phasso hoti,
…pe… - ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….
173
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo…pe… paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.
174
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā…pe… pañcamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- upekkhā hoti,
- cittass’ekaggatā hoti,
- saddhindriyaṃ hoti,
- vīriyindriyaṃ hoti,
- satindriyaṃ hoti,
- samādhindriyaṃ hoti,
- paññindriyaṃ hoti,
- manindriyaṃ hoti,
- upekkhindriyaṃ hoti,
- jīvitindriyaṃ hoti,
- sammādiṭṭhi hoti,
- sammāvāyāmo hoti,
…pe… - paggāho hoti,
- avikkhepo hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- aṭṭhindriyāni honti,
- duvaṅgikaṃ jhānaṃ hoti,
- caturaṅgiko maggo hoti,
- satta balāni honti,
- tayo hetū honti,
- eko phasso hoti,
…pe… - ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….
175
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo…pe… paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.
Pañcakanayo.
Catasso paṭipadā
176
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
177
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
178
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
179
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā…pe….
180
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- dukkhapaṭipadaṃ dandhābhiññaṃ pathavīkasiṇaṃ…pe…
- dukkhapaṭipadaṃ khippābhiññaṃ pathavīkasiṇaṃ…pe…
- sukhapaṭipadaṃ dandhābhiññaṃ pathavīkasiṇaṃ…pe…
- sukhapaṭipadaṃ khippābhiññaṃ pathavīkasiṇaṃ –
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Catasso paṭipadā.
Cattāri ārammaṇāni
181
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati parittaṃ parittārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
182
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati parittaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ – tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
183
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appamāṇaṃ parittārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
184
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appamāṇaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
185
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- parittaṃ parittārammaṇaṃ pathavīkasiṇaṃ…pe…
- parittaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ…pe…
- appamāṇaṃ parittārammaṇaṃ pathavīkasiṇaṃ…pe…
- appamāṇaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Cattāri ārammaṇāni.
Soḷasakkhattukaṃ
186
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
187
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
188
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
189
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
190
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
191
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
192
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
193
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
194
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
195
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
196
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
197
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
198
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
199
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
200
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
201
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
202
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- dukkhapaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ pathavīkasiṇaṃ…pe…
- dukkhapaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ…pe…
- dukkhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ pathavīkasiṇaṃ…pe…
- dukkhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ…pe…
- dukkhapaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ pathavīkasiṇaṃ…pe…
- dukkhapaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ…pe…
- dukkhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ pathavīkasiṇaṃ…pe…
- dukkhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ…pe…
- sukhapaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ pathavīkasiṇaṃ…pe…
- sukhapaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ…pe…
- sukhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ pathavīkasiṇaṃ…pe…
- sukhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ…pe…
- sukhapaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ pathavīkasiṇaṃ…pe…
- sukhapaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ…pe…
- sukhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ pathavīkasiṇaṃ…pe…
- sukhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ pathavīkasiṇaṃ –
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Soḷasakkhattukaṃ.
Aṭṭhakasiṇaṃ soḷasakkhattukaṃ
203
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati
- āpokasiṇaṃ…pe…
- tejokasiṇaṃ…pe…
- vāyokasiṇaṃ…pe…
- nīlakasiṇaṃ…pe…
- pītakasiṇaṃ…pe…
- lohitakasiṇaṃ…pe…
- odātakasiṇaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Aṭṭhakasiṇaṃ soḷasakkhattukaṃ.
Abhibhāyatanāni parittāni
204
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
205
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Catasso paṭipadā
206
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
207
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
208
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
209
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
210
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- dukkhapaṭipadaṃ dandhābhiññaṃ…pe…
- dukkhapaṭipadaṃ khippābhiññaṃ…pe…
- sukhapaṭipadaṃ dandhābhiññaṃ…pe…
- sukhapaṭipadaṃ khippābhiññaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Catasso paṭipadā.
Dve ārammaṇāni
211
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati parittaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
212
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appamāṇaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
213
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- parittaṃ parittārammaṇaṃ…pe…
- appamāṇaṃ parittārammaṇaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Dve ārammaṇāni.
Aṭṭhakkhattukaṃ
214
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
215
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
216
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
217
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
218
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
219
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
220
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
221
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
222
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī ti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- dukkhapaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ…pe…
- dukkhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ…pe…
- dukkhapaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ…pe…
- dukkhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ…pe…
- sukhapaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ…pe…
- sukhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ…pe…
- sukhapaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ…pe…
- sukhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Aṭṭhakkhattukaṃ.
Idam pi aṭṭhakkhattukaṃ
223
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
224
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī ti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Idam pi aṭṭhakkhattukaṃ.
Appamāṇāni
225
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
226
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Catasso paṭipadā
227
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
228
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
229
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
230
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
231
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- dukkhapaṭipadaṃ dandhābhiññaṃ…pe…
- dukkhapaṭipadaṃ khippābhiññaṃ…pe…
- sukhapaṭipadaṃ dandhābhiññaṃ…pe…
- sukhapaṭipadaṃ khippābhiññaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Catasso paṭipadā.
Dve ārammaṇāni
232
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati parittaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
233
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appamāṇaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
234
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- parittaṃ appamāṇārammaṇaṃ…pe…
- appamāṇaṃ appamāṇārammaṇaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Dve ārammaṇāni.
Aparam pi aṭṭhakkhattukaṃ
235
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
236
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
237
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
238
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
239
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
240
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
241
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
242
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
243
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī ti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- dukkhapaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ…pe…
- dukkhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ…pe…
- dukkhapaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ…pe…
- dukkhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ…pe…
- sukhapaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ…pe…
- sukhapaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ…pe…
- sukhapaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ…pe…
- sukhapaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Aparam pi aṭṭhakkhattukaṃ.
Idam pi aṭṭhakkhattukaṃ
244
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
245
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī ti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Idam pi aṭṭhakkhattukaṃ.
Imāni pi abhibhāyatanāni soḷasakkhattukāni
246
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
247
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
- pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni…pe…
- lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni…pe…
- odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni,
tāni abhibhuyya jānāmi passāmī ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Imāni pi abhibhāyatanāni soḷasakkhattukāni.
Tīṇi vimokkhāni soḷasakkhattukāni
248
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti rūpī rūpāni passati vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
249
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
250
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti subhan ti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Imāni pi tīṇi vimokkhāni soḷasakkhattukāni.
Cattāri brahmavihārajhānāni soḷasakkhattukāni
251
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
252
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
253
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
254
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
255
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti avitakkaṃ vicāramattaṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
256
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… tatiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
257
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… catutthaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
258
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
259
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
260
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
261
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
262
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Cattāri brahmavihārajhānāni soḷasakkhattukāni.
Asubhajhānaṃ soḷasakkhattukaṃ
263
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati uddhumātakasaññāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
264
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati
- vinīlakasaññāsahagataṃ…pe…
- vipubbakasaññāsahagataṃ…pe…
- vicchiddakasaññāsahagataṃ…pe…
- vikkhāyitakasaññāsahagataṃ…pe…
- vikkhittakasaññāsahagataṃ…pe…
- hatavikkhittakasaññāsahagataṃ…pe…
- lohitakasaññāsahagataṃ…pe…
- puḷavakasaññāsahagataṃ…pe…
- aṭṭhikasaññāsahagataṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Asubhajhānaṃ soḷasakkhattukaṃ.
Rūpāvacarakusalaṃ.
Arūpāvacarakusalaṃ ↗
Cattāri arūpajhānāni soḷasakkhattukāni
265
Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
266
Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
267
Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
268
Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Cattāri arūpajhānāni soḷasakkhattukāni.
Arūpāvacarakusalaṃ.
Tebhūmakakusalaṃ ↗
Kāmāvacarakusalaṃ
269
Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ
- hīnaṃ…pe…
majjhimaṃ…pe…
paṇītaṃ…pe… - chandādhipateyyaṃ…pe…
vīriyādhipateyyaṃ…pe…
cittādhipateyyaṃ…pe…
vīmaṃsādhipateyyaṃ…pe… - chandādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- vīriyādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- cittādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- vīmaṃsādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
270
Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti
- somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe…
- somanassasahagataṃ ñāṇavippayuttaṃ…pe…
- somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena…pe…
- upekkhāsahagataṃ ñāṇasampayuttaṃ…pe…
- upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe…
- upekkhāsahagataṃ ñāṇavippayuttaṃ…pe…
- upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena
- hīnaṃ…pe…
majjhimaṃ…pe…
paṇītaṃ…pe… - chandādhipateyyaṃ…pe…
vīriyādhipateyyaṃ…pe…
cittādhipateyyaṃ…pe… - chandādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- vīriyādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- cittādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ,
- hīnaṃ…pe…
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Kāmāvacarakusalaṃ.
Rūpāvacarakusalaṃ
271
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ
- hīnaṃ…pe…
majjhimaṃ…pe…
paṇītaṃ…pe… - chandādhipateyyaṃ…pe…
vīriyādhipateyyaṃ…pe…
cittādhipateyyaṃ…pe…
vīmaṃsādhipateyyaṃ…pe… - chandādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- vīriyādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- cittādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- vīmaṃsādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
272
Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ
- hīnaṃ…pe…
majjhimaṃ…pe…
paṇītaṃ…pe… - chandādhipateyyaṃ…pe…
vīriyādhipateyyaṃ…pe…
cittādhipateyyaṃ…pe…
vīmaṃsādhipateyyaṃ…pe… - chandādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- vīriyādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- cittādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- vīmaṃsādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Rūpāvacarakusalaṃ.
Arūpāvacarakusalaṃ
273
Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati
- hīnaṃ…pe…
majjhimaṃ…pe…
paṇītaṃ…pe… - chandādhipateyyaṃ…pe…
vīriyādhipateyyaṃ…pe…
cittādhipateyyaṃ…pe…
vīmaṃsādhipateyyaṃ…pe… - chandādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- vīriyādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- cittādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- vīmaṃsādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
274
Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati
- hīnaṃ…pe…
majjhimaṃ…pe…
paṇītaṃ…pe… - chandādhipateyyaṃ…pe…
vīriyādhipateyyaṃ…pe…
cittādhipateyyaṃ…pe…
vīmaṃsādhipateyyaṃ…pe… - chandādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- vīriyādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- cittādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- vīmaṃsādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
275
Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati
- hīnaṃ…pe…
majjhimaṃ…pe…
paṇītaṃ…pe… - chandādhipateyyaṃ…pe…
vīriyādhipateyyaṃ…pe…
cittādhipateyyaṃ…pe…
vīmaṃsādhipateyyaṃ…pe… - chandādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- vīriyādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- cittādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- vīmaṃsādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
276
Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati
- hīnaṃ…pe…
majjhimaṃ…pe…
paṇītaṃ…pe… - chandādhipateyyaṃ…pe…
vīriyādhipateyyaṃ…pe…
cittādhipateyyaṃ…pe…
vīmaṃsādhipateyyaṃ…pe… - chandādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- vīriyādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- cittādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ…pe…
- vīmaṃsādhipateyyaṃ hīnaṃ…pe… majjhimaṃ…pe… paṇītaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Arūpāvacarakusalaṃ.
Lokuttarakusalaṃ ↗
Suddhikapaṭipadā
277
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- vitakko hoti,
- vicāro hoti,
- pīti hoti,
- sukhaṃ hoti,
- cittass’ekaggatā hoti,
- saddhindriyaṃ hoti,
- vīriyindriyaṃ hoti,
- satindriyaṃ hoti,
- samādhindriyaṃ hoti,
- paññindriyaṃ hoti,
- manindriyaṃ hoti,
- somanassindriyaṃ hoti,
- jīvitindriyaṃ hoti,
- anaññātaññassāmītindriyaṃ hoti,
- sammādiṭṭhi hoti,
- sammāsaṅkappo hoti,
- sammāvācā hoti,
- sammākammanto hoti,
- sammāājīvo hoti,
- sammāvāyāmo hoti,
- sammāsati hoti,
- sammāsamādhi hoti,
- saddhābalaṃ hoti,
- vīriyabalaṃ hoti,
- satibalaṃ hoti,
- samādhibalaṃ hoti,
- paññābalaṃ hoti,
- hiribalaṃ hoti,
- ottappabalaṃ hoti,
- alobho hoti,
- adoso hoti,
- amoho hoti,
- anabhijjhā hoti,
- abyāpādo hoti,
- sammādiṭṭhi hoti,
- hirī hoti,
- ottappaṃ hoti,
- kāyapassaddhi hoti,
- cittapassaddhi hoti,
- kāyalahutā hoti,
- cittalahutā hoti,
- kāyamudutā hoti,
- cittamudutā hoti,
- kāyakammaññatā hoti,
- cittakammaññatā hoti,
- kāyapāguññatā hoti,
- cittapāguññatā hoti,
- kāyujukatā hoti,
- cittujukatā hoti,
- sati hoti,
- sampajaññaṃ hoti,
- samatho hoti,
- vipassanā hoti,
- paggāho hoti,
- avikkhepo hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā.
278
Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.
279
Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti.
280
Katamā tasmiṃ samaye saññā hoti? Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ – ayaṃ tasmiṃ samaye saññā hoti.
281
Katamā tasmiṃ samaye cetanā hoti? Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ – ayaṃ tasmiṃ samaye cetanā hoti.
282
Katamaṃ tasmiṃ samaye cittaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye cittaṃ hoti.
283
Katamo tasmiṃ samaye vitakko hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye vitakko hoti.
284
Katamo tasmiṃ samaye vicāro hoti? Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā – ayaṃ tasmiṃ samaye vicāro hoti.
285
Katamā tasmiṃ samaye pīti hoti? Yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa pītisambojjhaṅgo – ayaṃ tasmiṃ samaye pīti hoti.
286
Katamaṃ tasmiṃ samaye sukhaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye sukhaṃ hoti.
287
Katamā tasmiṃ samaye cittass’ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye cittass’ekaggatā hoti.
288
Katamaṃ tasmiṃ samaye saddhindriyaṃ hoti? Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ – idaṃ tasmiṃ samaye saddhindriyaṃ hoti.
289
Katamaṃ tasmiṃ samaye vīriyindriyaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ tasmiṃ samaye vīriyindriyaṃ hoti.
290
Katamaṃ tasmiṃ samaye satindriyaṃ hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ tasmiṃ samaye satindriyaṃ hoti.
291
Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ tasmiṃ samaye samādhindriyaṃ hoti.
292
Katamaṃ tasmiṃ samaye paññindriyaṃ hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ tasmiṃ samaye paññindriyaṃ hoti.
293
Katamaṃ tasmiṃ samaye manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye manindriyaṃ hoti.
294
Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye somanassindriyaṃ hoti.
295
Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.
296
Katamaṃ tasmiṃ samaye anaññātaññassāmītindriyaṃ hoti? Yā tesaṃ dhammānaṃ anaññātānaṃ adiṭṭhānaṃ appattānaṃ aviditānaṃ asacchikatānaṃ sacchikiriyāya paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ tasmiṃ samaye anaññātaññassāmītindriyaṃ hoti.
297
Katamā tasmiṃ samaye sammādiṭṭhi hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.
298
Katamo tasmiṃ samaye sammāsaṅkappo hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye sammāsaṅkappo hoti.
299
Katamā tasmiṃ samaye sammāvācā hoti? Yā tasmiṃ samaye catūhi vacīduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāvācā maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye sammāvācā hoti.
300
Katamo tasmiṃ samaye sammākammanto hoti? Yā tasmiṃ samaye tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammākammanto maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye sammākammanto hoti.
301
Katamo tasmiṃ samaye sammāājīvo hoti? Yā tasmiṃ samaye micchāājīvā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāājīvo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye sammāājīvo hoti.
302
Katamo tasmiṃ samaye sammāvāyāmo hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye sammāvāyāmo hoti.
303
Katamā tasmiṃ samaye sammāsati hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye sammāsati hoti.
304
Katamo tasmiṃ samaye sammāsamādhi hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye sammāsamādhi hoti.
305
Katamaṃ tasmiṃ samaye saddhābalaṃ hoti? Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ – idaṃ tasmiṃ samaye saddhābalaṃ hoti.
306
Katamaṃ tasmiṃ samaye vīriyabalaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ tasmiṃ samaye vīriyabalaṃ hoti.
307
Katamaṃ tasmiṃ samaye satibalaṃ hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ tasmiṃ samaye satibalaṃ hoti.
308
Katamaṃ tasmiṃ samaye samādhibalaṃ hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ tasmiṃ samaye samādhibalaṃ hoti.
309
Katamaṃ tasmiṃ samaye paññābalaṃ hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ tasmiṃ samaye paññābalaṃ hoti.
310
Katamaṃ tasmiṃ samaye hiribalaṃ hoti? Yaṃ tasmiṃ samaye hirīyati hiriyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye hiribalaṃ hoti.
311
Katamaṃ tasmiṃ samaye ottappabalaṃ hoti? Yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye ottappabalaṃ hoti.
312
Katamo tasmiṃ samaye alobho hoti? Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ tasmiṃ samaye alobho hoti.
313
Katamo tasmiṃ samaye adoso hoti? Yo tasmiṃ samaye adoso adussanā adussitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ tasmiṃ samaye adoso hoti.
314
Katamo tasmiṃ samaye amoho hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye amoho hoti.
315
Katamā tasmiṃ samaye anabhijjhā hoti? Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ tasmiṃ samaye anabhijjhā hoti.
316
Katamo tasmiṃ samaye abyāpādo hoti? Yo tasmiṃ samaye adoso adussanā adussitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ tasmiṃ samaye abyāpādo hoti.
317
Katamā tasmiṃ samaye sammādiṭṭhi hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.
318
Katamā tasmiṃ samaye hirī hoti? Yaṃ tasmiṃ samaye hirīyati hiriyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – ayaṃ tasmiṃ samaye hirī hoti.
319
Katamaṃ tasmiṃ samaye ottappaṃ hoti? Yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye ottappaṃ hoti.
320
Katamā tasmiṃ samaye kāyapassaddhi hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa passaddhi paṭipassaddhi passambhanā paṭipassambhanā paṭipassambhitattaṃ passaddhisambojjhaṅgo – ayaṃ tasmiṃ samaye kāyapassaddhi hoti.
321
Katamā tasmiṃ samaye cittapassaddhi hoti? Yā tasmiṃ samaye viññāṇakkhandhassa passaddhi paṭipassaddhi passambhanā paṭipassambhanā paṭipassambhitattaṃ passaddhisambojjhaṅgo – ayaṃ tasmiṃ samaye cittapassaddhi hoti.
322
Katamā tasmiṃ samaye kāyalahutā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā – ayaṃ tasmiṃ samaye kāyalahutā hoti.
323
Katamā tasmiṃ samaye cittalahutā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā – ayaṃ tasmiṃ samaye cittalahutā hoti.
324
Katamā tasmiṃ samaye kāyamudutā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā – ayaṃ tasmiṃ samaye kāyamudutā hoti.
325
Katamā tasmiṃ samaye cittamudutā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā – ayaṃ tasmiṃ samaye cittamudutā hoti.
326
Katamā tasmiṃ samaye kāyakammaññatā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo – ayaṃ tasmiṃ samaye kāyakammaññatā hoti.
327
Katamā tasmiṃ samaye cittakammaññatā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo – ayaṃ tasmiṃ samaye cittakammaññatā hoti.
328
Katamā tasmiṃ samaye kāyapāguññatā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo – ayaṃ tasmiṃ samaye kāyapāguññatā hoti.
329
Katamā tasmiṃ samaye cittapāguññatā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo – ayaṃ tasmiṃ samaye cittapāguññatā hoti.
330
Katamā tasmiṃ samaye kāyujukatā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā – ayaṃ tasmiṃ samaye kāyujukatā hoti.
331
Katamā tasmiṃ samaye cittujukatā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā – ayaṃ tasmiṃ samaye cittujukatā hoti.
332
Katamā tasmiṃ samaye sati hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye sati hoti.
333
Katamaṃ tasmiṃ samaye sampajaññaṃ hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ tasmiṃ samaye sampajaññaṃ hoti.
334
Katamo tasmiṃ samaye samatho hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye samatho hoti.
335
Katamā tasmiṃ samaye vipassanā hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye vipassanā hoti.
336
Katamo tasmiṃ samaye paggāho hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye paggāho hoti.
337
Katamo tasmiṃ samaye avikkhepo hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ tasmiṃ samaye avikkhepo hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā.
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- navindriyāni honti,
- pañcaṅgikaṃ jhānaṃ hoti,
- aṭṭhaṅgiko maggo hoti,
- satta balāni honti,
- tayo hetū honti,
- eko phasso hoti,
- ekā vedanā hoti,
- ekā saññā hoti,
- ekā cetanā hoti,
- ekaṃ cittaṃ hoti,
- eko vedanākkhandho hoti,
- eko saññākkhandho hoti,
- eko saṅkhārakkhandho hoti,
- eko viññāṇakkhandho hoti,
- ekaṃ manāyatanaṃ hoti,
- ekaṃ manindriyaṃ hoti,
- ekā manoviññāṇadhātu hoti,
- ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā…pe….
338
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro pīti cittass’ekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ anaññātaññassāmītindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.
339
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
340
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
341
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
342
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- dukkhapaṭipadaṃ dandhābhiññaṃ…pe…
- dukkhapaṭipadaṃ khippābhiññaṃ…pe…
- sukhapaṭipadaṃ dandhābhiññaṃ…pe…
- sukhapaṭipadaṃ khippābhiññaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Suddhikapaṭipadā.
Suññataṃ
343
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
344
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Suññataṃ.
Suññatamūlakapaṭipadā
345
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
346
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
347
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
348
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
349
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ…pe…
- dukkhapaṭipadaṃ khippābhiññaṃ suññataṃ…pe…
- sukhapaṭipadaṃ dandhābhiññaṃ suññataṃ…pe…
- sukhapaṭipadaṃ khippābhiññaṃ suññataṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Suññatamūlakapaṭipadā.
Appaṇihitaṃ
350
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
351
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Appaṇihitaṃ.
Appaṇihitamūlakapaṭipadā
352
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
353
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
354
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
355
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
356
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ…pe…
- dukkhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ…pe…
- sukhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ…pe…
- sukhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Appaṇihitamūlakapaṭipadā.
Vīsati mahānayā
357
Katame dhammā kusalā? Yasmiṃ samaye
- lokuttaraṃ maggaṃ bhāveti…pe…
- lokuttaraṃ satipaṭṭhānaṃ bhāveti…pe…
- lokuttaraṃ sammappadhānaṃ bhāveti…pe…
- lokuttaraṃ iddhipādaṃ bhāveti…pe…
- lokuttaraṃ indriyaṃ bhāveti…pe…
- lokuttaraṃ balaṃ bhāveti…pe…
- lokuttaraṃ bojjhaṅgaṃ bhāveti…pe…
- lokuttaraṃ saccaṃ bhāveti…pe…
- lokuttaraṃ samathaṃ bhāveti…pe…
- lokuttaraṃ dhammaṃ bhāveti…pe…
- lokuttaraṃ khandhaṃ bhāveti…pe…
- lokuttaraṃ āyatanaṃ bhāveti…pe…
- lokuttaraṃ dhātuṃ bhāveti…pe…
- lokuttaraṃ āhāraṃ bhāveti…pe…
- lokuttaraṃ phassaṃ bhāveti…pe…
- lokuttaraṃ vedanaṃ bhāveti…pe…
- lokuttaraṃ saññaṃ bhāveti…pe…
- lokuttaraṃ cetanaṃ bhāveti…pe…
- lokuttaraṃ cittaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Vīsati mahānayā.
Adhipati
358
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ
- chandādhipateyyaṃ…pe…
- vīriyādhipateyyaṃ…pe…
- cittādhipateyyaṃ…pe…
- vīmaṃsādhipateyyaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
359
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ
- chandādhipateyyaṃ…pe…
- vīriyādhipateyyaṃ…pe…
- cittādhipateyyaṃ…pe…
- vīmaṃsādhipateyyaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
360
Katame dhammā kusalā? Yasmiṃ samaye
- lokuttaraṃ maggaṃ bhāveti…pe…
- lokuttaraṃ satipaṭṭhānaṃ bhāveti…pe…
- lokuttaraṃ sammappadhānaṃ bhāveti…pe…
- lokuttaraṃ iddhipādaṃ bhāveti…pe…
- lokuttaraṃ indriyaṃ bhāveti…pe…
- lokuttaraṃ balaṃ bhāveti…pe…
- lokuttaraṃ bojjhaṅgaṃ bhāveti…pe…
- lokuttaraṃ saccaṃ bhāveti…pe…
- lokuttaraṃ samathaṃ bhāveti…pe…
- lokuttaraṃ dhammaṃ bhāveti…pe…
- lokuttaraṃ khandhaṃ bhāveti…pe…
- lokuttaraṃ āyatanaṃ bhāveti…pe…
- lokuttaraṃ dhātuṃ bhāveti…pe…
- lokuttaraṃ āhāraṃ bhāveti…pe…
- lokuttaraṃ phassaṃ bhāveti…pe…
- lokuttaraṃ vedanaṃ bhāveti…pe…
- lokuttaraṃ saññaṃ bhāveti…pe…
- lokuttaraṃ cetanaṃ bhāveti…pe…
- lokuttaraṃ cittaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ
- chandādhipateyyaṃ…pe…
- vīriyādhipateyyaṃ…pe…
- cittādhipateyyaṃ…pe…
- vīmaṃsādhipateyyaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Adhipati.
Paṭhamo maggo.
361
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ kāmarāga-byāpādānaṃ tanubhāvāya dutiyāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… aññindriyaṃ hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Dutiyo maggo.
362
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ kāmarāga-byāpādānaṃ anavasesappahānāya tatiyāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… aññindriyaṃ hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tatiyo maggo.
363
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ rūparāga-arūparāga-māna-uddhacca-avijjāya anavasesappahānāya catutthāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… aññindriyaṃ hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā…pe….
364
Katamaṃ tasmiṃ samaye aññindriyaṃ hoti? Yā tesaṃ dhammānaṃ ñātānaṃ diṭṭhānaṃ pattānaṃ viditānaṃ sacchikatānaṃ sacchikiriyāya paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ tasmiṃ samaye aññindriyaṃ hoti…pe…
avikkhepo hoti…pe… ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā kusalā.
Catuttho maggo.
Lokuttaraṃ cittaṃ.
Dvādasa akusalāni ↗
365
Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- vitakko hoti,
- vicāro hoti,
- pīti hoti,
- sukhaṃ hoti,
- cittass’ekaggatā hoti,
- vīriyindriyaṃ hoti,
- samādhindriyaṃ hoti,
- manindriyaṃ hoti,
- somanassindriyaṃ hoti,
- jīvitindriyaṃ hoti,
- micchādiṭṭhi hoti,
- micchāsaṅkappo hoti,
- micchāvāyāmo hoti,
- micchāsamādhi hoti,
- vīriyabalaṃ hoti,
- samādhibalaṃ hoti,
- ahirikabalaṃ hoti,
- anottappabalaṃ hoti,
- lobho hoti,
- moho hoti,
- abhijjhā hoti,
- micchādiṭṭhi hoti,
- ahirikaṃ hoti,
- anottappaṃ hoti,
- samatho hoti,
- paggāho hoti,
- avikkhepo hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā.
366
Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.
367
Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti.
368
Katamā tasmiṃ samaye saññā hoti? Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ – ayaṃ tasmiṃ samaye saññā hoti.
369
Katamā tasmiṃ samaye cetanā hoti? Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ – ayaṃ tasmiṃ samaye cetanā hoti.
370
Katamaṃ tasmiṃ samaye cittaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye cittaṃ hoti.
371
Katamo tasmiṃ samaye vitakko hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā micchāsaṅkappo – ayaṃ tasmiṃ samaye vitakko hoti.
372
Katamo tasmiṃ samaye vicāro hoti? Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā – ayaṃ tasmiṃ samaye vicāro hoti.
373
Katamā tasmiṃ samaye pīti hoti? Yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa – ayaṃ tasmiṃ samaye pīti hoti.
374
Katamaṃ tasmiṃ samaye sukhaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye sukhaṃ hoti.
375
Katamā tasmiṃ samaye cittass’ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi – ayaṃ tasmiṃ samaye cittass’ekaggatā hoti.
376
Katamaṃ tasmiṃ samaye vīriyindriyaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ micchāvāyāmo – idaṃ tasmiṃ samaye vīriyindriyaṃ hoti.
377
Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi – idaṃ tasmiṃ samaye samādhindriyaṃ hoti.
378
Katamaṃ tasmiṃ samaye manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye manindriyaṃ hoti.
379
Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye somanassindriyaṃ hoti.
380
Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.
381
Katamā tasmiṃ samaye micchādiṭṭhi hoti? Yā tasmiṃ samaye diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ tasmiṃ samaye micchādiṭṭhi hoti.
382
Katamo tasmiṃ samaye micchāsaṅkappo hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā micchāsaṅkappo – ayaṃ tasmiṃ samaye micchāsaṅkappo hoti.
383
Katamo tasmiṃ samaye micchāvāyāmo hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ micchāvāyāmo – ayaṃ tasmiṃ samaye micchāvāyāmo hoti.
384
Katamo tasmiṃ samaye micchāsamādhi hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi – ayaṃ tasmiṃ samaye micchāsamādhi hoti.
385
Katamaṃ tasmiṃ samaye vīriyabalaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ micchāvāyāmo – idaṃ tasmiṃ samaye vīriyabalaṃ hoti.
386
Katamaṃ tasmiṃ samaye samādhibalaṃ hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi – idaṃ tasmiṃ samaye samādhibalaṃ hoti.
387
Katamaṃ tasmiṃ samaye ahirikabalaṃ hoti? Yaṃ tasmiṃ samaye na hirīyati hiriyitabbena na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye ahirikabalaṃ hoti.
388
Katamaṃ tasmiṃ samaye anottappabalaṃ hoti? Yaṃ tasmiṃ samaye na ottappati ottappitabbena na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye anottappabalaṃ hoti.
389
Katamo tasmiṃ samaye lobho hoti? Yo tasmiṃ samaye lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ – ayaṃ tasmiṃ samaye lobho hoti.
390
Katamo tasmiṃ samaye moho hoti? Yaṃ tasmiṃ samaye aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – ayaṃ tasmiṃ samaye moho hoti.
391
Katamā tasmiṃ samaye abhijjhā hoti? Yo tasmiṃ samaye lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ – ayaṃ tasmiṃ samaye abhijjhā hoti.
392
Katamā tasmiṃ samaye micchādiṭṭhi hoti? Yā tasmiṃ samaye diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ tasmiṃ samaye micchādiṭṭhi hoti.
393
Katamaṃ tasmiṃ samaye ahirikaṃ hoti? Yaṃ tasmiṃ samaye na hirīyati hiriyitabbena na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye ahirikaṃ hoti.
394
Katamaṃ tasmiṃ samaye anottappaṃ hoti? Yaṃ tasmiṃ samaye na ottappati ottappitabbena na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ tasmiṃ samaye anottappaṃ hoti.
395
Katamo tasmiṃ samaye samatho hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi – ayaṃ tasmiṃ samaye samatho hoti.
396
Katamo tasmiṃ samaye paggāho hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ micchāvāyāmo – ayaṃ tasmiṃ samaye paggāho hoti.
397
Katamo tasmiṃ samaye avikkhepo hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi – ayaṃ tasmiṃ samaye avikkhepo hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā.
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- pañcindriyāni honti,
- pañcaṅgikaṃ jhānaṃ hoti,
- caturaṅgiko maggo hoti,
- cattāri balāni honti,
- dve hetū honti,
- eko phasso hoti,
…pe… - ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā…pe….
398
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro pīti cittass’ekaggatā vīriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsamādhi vīriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ lobho moho abhijjhā micchādiṭṭhi ahirikaṃ anottappaṃ samatho paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā akusalā.
399
Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā akusalā.
400
Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatavippayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- vitakko hoti,
- vicāro hoti,
- pīti hoti,
- sukhaṃ hoti,
- cittass’ekaggatā hoti,
- vīriyindriyaṃ hoti,
- samādhindriyaṃ hoti,
- manindriyaṃ hoti,
- somanassindriyaṃ hoti,
- jīvitindriyaṃ hoti,
- micchāsaṅkappo hoti,
- micchāvāyāmo hoti,
- micchāsamādhi hoti,
- vīriyabalaṃ hoti,
- samādhibalaṃ hoti,
- ahirikabalaṃ hoti,
- anottappabalaṃ hoti,
- lobho hoti,
- moho hoti,
- abhijjhā hoti,
- ahirikaṃ hoti,
- anottappaṃ hoti,
- samatho hoti,
- paggāho hoti,
- avikkhepo hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā…pe….
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- pañcindriyāni honti,
- pañcaṅgikaṃ jhānaṃ hoti,
- tivaṅgiko maggo hoti,
- cattāri balāni honti,
- dve hetū honti,
- eko phasso hoti,
…pe… - ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā…pe….
401
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro pīti cittass’ekaggatā vīriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchāsaṅkappo micchāvāyāmo micchāsamādhi vīriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ lobho moho abhijjhā ahirikaṃ anottappaṃ samatho paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā akusalā.
402
Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā akusalā.
403
Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- vitakko hoti,
- vicāro hoti,
- upekkhā hoti,
- cittass’ekaggatā hoti,
- vīriyindriyaṃ hoti,
- samādhindriyaṃ hoti,
- manindriyaṃ hoti,
- upekkhindriyaṃ hoti,
- jīvitindriyaṃ hoti,
- micchādiṭṭhi hoti,
- micchāsaṅkappo hoti,
- micchāvāyāmo hoti,
- micchāsamādhi hoti,
- vīriyabalaṃ hoti,
- samādhibalaṃ hoti,
- ahirikabalaṃ hoti,
- anottappabalaṃ hoti,
- lobho hoti,
- moho hoti,
- abhijjhā hoti,
- micchādiṭṭhi hoti,
- ahirikaṃ hoti,
- anottappaṃ hoti,
- samatho hoti,
- paggāho hoti,
- avikkhepo hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā.
404
Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.
405
Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti…pe….
406
Katamā tasmiṃ samaye upekkhā hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ tasmiṃ samaye upekkhā hoti…pe….
407
Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – idaṃ tasmiṃ samaye upekkhindriyaṃ hoti…pe…
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā.
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- pañcindriyāni honti,
- caturaṅgikaṃ jhānaṃ hoti,
- caturaṅgiko maggo hoti,
- cattāri balāni honti,
- dve hetū honti,
- eko phasso hoti,
…pe… - ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā…pe….
408
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā vīriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsamādhi vīriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ lobho moho abhijjhā micchādiṭṭhi ahirikaṃ anottappaṃ samatho paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā akusalā.
409
Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā akusalā.
410
Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatavippayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- vitakko hoti,
- vicāro hoti,
- upekkhā hoti,
- cittass’ekaggatā hoti,
- vīriyindriyaṃ hoti,
- samādhindriyaṃ hoti,
- manindriyaṃ hoti,
- upekkhindriyaṃ hoti,
- jīvitindriyaṃ hoti,
- micchāsaṅkappo hoti,
- micchāvāyāmo hoti,
- micchāsamādhi hoti,
- vīriyabalaṃ hoti,
- samādhibalaṃ hoti,
- ahirikabalaṃ hoti,
- anottappabalaṃ hoti,
- lobho hoti,
- moho hoti,
- abhijjhā hoti,
- ahirikaṃ hoti,
- anottappaṃ hoti,
- samatho hoti,
- paggāho hoti,
- avikkhepo hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā…pe….
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- pañcindriyāni honti,
- caturaṅgikaṃ jhānaṃ hoti,
- tivaṅgiko maggo hoti,
- cattāri balāni honti,
- dve hetū honti,
- eko phasso hoti,
…pe… - ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā…pe….
411
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā vīriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchāsaṅkappo micchāvāyāmo micchāsamādhi vīriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ lobho moho abhijjhā ahirikaṃ anottappaṃ samatho paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā akusalā.
412
Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā akusalā.
413
Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti domanassasahagataṃ paṭighasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- vitakko hoti,
- vicāro hoti,
- dukkhaṃ hoti,
- cittass’ekaggatā hoti,
- vīriyindriyaṃ hoti,
- samādhindriyaṃ hoti,
- manindriyaṃ hoti,
- domanassindriyaṃ hoti,
- jīvitindriyaṃ hoti,
- micchāsaṅkappo hoti,
- micchāvāyāmo hoti,
- micchāsamādhi hoti,
- vīriyabalaṃ hoti,
- samādhibalaṃ hoti,
- ahirikabalaṃ hoti,
- anottappabalaṃ hoti,
- doso hoti,
- moho hoti,
- byāpādo hoti,
- ahirikaṃ hoti,
- anottappaṃ hoti,
- samatho hoti,
- paggāho hoti,
- avikkhepo hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā.
414
Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.
415
Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti…pe….
416
Katamaṃ tasmiṃ samaye dukkhaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā – idaṃ tasmiṃ samaye dukkhaṃ hoti…pe….
417
Katamaṃ tasmiṃ samaye domanassindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā – idaṃ tasmiṃ samaye domanassindriyaṃ hoti…pe….
418
Katamo tasmiṃ samaye doso hoti? Yo tasmiṃ samaye doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ tasmiṃ samaye doso hoti…pe….
419
Katamo tasmiṃ samaye byāpādo hoti? Yo tasmiṃ samaye doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ tasmiṃ samaye byāpādo hoti…pe…
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā.
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- pañcindriyāni honti,
- caturaṅgikaṃ jhānaṃ hoti,
- tivaṅgiko maggo hoti,
- cattāri balāni honti,
- dve hetū honti,
- eko phasso hoti,
…pe… - ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā…pe….
420
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā vīriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchāsaṅkappo micchāvāyāmo micchāsamādhi vīriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ doso moho byāpādo ahirikaṃ anottappaṃ samatho paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā akusalā.
421
Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti domanassasahagataṃ paṭighasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā akusalā.
422
Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ vicikicchāsampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- vitakko hoti,
- vicāro hoti,
- upekkhā hoti,
- cittass’ekaggatā hoti,
- vīriyindriyaṃ hoti,
- manindriyaṃ hoti,
- upekkhindriyaṃ hoti,
- jīvitindriyaṃ hoti,
- micchāsaṅkappo hoti,
- micchāvāyāmo hoti,
- vīriyabalaṃ hoti,
- ahirikabalaṃ hoti,
- anottappabalaṃ hoti,
- vicikicchā hoti,
- moho hoti,
- ahirikaṃ hoti,
- anottappaṃ hoti,
- paggāho hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā.
423
Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti…pe….
424
Katamā tasmiṃ samaye cittass’ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti – ayaṃ tasmiṃ samaye cittass’ekaggatā hoti…pe….
425
Katamā tasmiṃ samaye vicikicchā hoti? Yā tasmiṃ samaye kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho – ayaṃ tasmiṃ samaye vicikicchā hoti…pe…
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā.
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- cattāri indriyāni honti,
- caturaṅgikaṃ jhānaṃ hoti,
- duvaṅgiko maggo hoti,
- tīṇi balāni honti,
- eko hetu hoti,
- eko phasso hoti,
…pe… - ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā…pe….
426
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā vīriyindriyaṃ jīvitindriyaṃ micchāsaṅkappo micchāvāyāmo vīriyabalaṃ ahirikabalaṃ anottappabalaṃ vicikicchā moho ahirikaṃ anottappaṃ paggāho; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā akusalā.
427
Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ uddhaccasampayuttaṃ rūpārammaṇaṃ vā…pe… yaṃ yaṃ vā panārabbha, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- vitakko hoti,
- vicāro hoti,
- upekkhā hoti,
- cittass’ekaggatā hoti,
- vīriyindriyaṃ hoti,
- samādhindriyaṃ hoti,
- manindriyaṃ hoti,
- upekkhindriyaṃ hoti,
- jīvitindriyaṃ hoti,
- micchāsaṅkappo hoti,
- micchāvāyāmo hoti,
- micchāsamādhi hoti,
- vīriyabalaṃ hoti,
- samādhibalaṃ hoti,
- ahirikabalaṃ hoti,
- anottappabalaṃ hoti,
- uddhaccaṃ hoti,
- moho hoti,
- ahirikaṃ hoti,
- anottappaṃ hoti,
- samatho hoti,
- paggāho hoti,
- avikkhepo hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā.
428
Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti…pe….
429
Katamaṃ tasmiṃ samaye uddhaccaṃ hoti? Yaṃ tasmiṃ samaye cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa – idaṃ tasmiṃ samaye uddhaccaṃ hoti…pe…
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā.
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- pañcindriyāni honti,
- caturaṅgikaṃ jhānaṃ hoti,
- tivaṅgiko maggo hoti,
- cattāri balāni honti,
- eko hetu hoti,
- eko phasso hoti,
…pe… - ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā akusalā…pe….
430
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā vīriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchāsaṅkappo micchāvāyāmo micchāsamādhi vīriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ uddhaccaṃ moho ahirikaṃ anottappaṃ samatho paggāho avikkhepo; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā akusalā.
Dvādasa akusalacittāni.
Abyākatavipāko ↗
Kusalavipākapañcaviññāṇāni
431
Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- upekkhā hoti,
- cittass’ekaggatā hoti,
- manindriyaṃ hoti,
- upekkhindriyaṃ hoti,
- jīvitindriyaṃ hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.
432
Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.
433
Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjācakkhuviññāṇadhātusamphassajaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti.
434
Katamā tasmiṃ samaye saññā hoti? Yā tasmiṃ samaye tajjācakkhuviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ – ayaṃ tasmiṃ samaye saññā hoti.
435
Katamā tasmiṃ samaye cetanā hoti? Yā tasmiṃ samaye tajjācakkhuviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ – ayaṃ tasmiṃ samaye cetanā hoti.
436
Katamaṃ tasmiṃ samaye cittaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjācakkhuviññāṇadhātu – idaṃ tasmiṃ samaye cittaṃ hoti.
437
Katamā tasmiṃ samaye upekkhā hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ tasmiṃ samaye upekkhā hoti.
438
Katamā tasmiṃ samaye cittass’ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti – ayaṃ tasmiṃ samaye cittass’ekaggatā hoti.
439
Katamaṃ tasmiṃ samaye manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjācakkhuviññāṇadhātu – idaṃ tasmiṃ samaye manindriyaṃ hoti.
440
Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – idaṃ tasmiṃ samaye upekkhindriyaṃ hoti.
441
Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ tasmiṃ samaye jīvitindriyaṃ hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- tīṇindriyāni honti,
- eko phasso hoti,
…pe… - ekā cakkhuviññāṇadhātu hoti,
- ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….
442
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā cittass’ekaggatā jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.
443
Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ
- sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ…pe…
- ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ…pe…
- jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ…pe…
- kāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ phoṭṭhabbārammaṇaṃ,
tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- sukhaṃ hoti,
- cittass’ekaggatā hoti,
- manindriyaṃ hoti,
- sukhindriyaṃ hoti,
- jīvitindriyaṃ hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.
444
Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.
445
Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjākāyaviññāṇadhātusamphassajaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti.
446
Katamā tasmiṃ samaye saññā hoti? Yā tasmiṃ samaye tajjākāyaviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ – ayaṃ tasmiṃ samaye saññā hoti.
447
Katamā tasmiṃ samaye cetanā hoti? Yā tasmiṃ samaye tajjākāyaviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ – ayaṃ tasmiṃ samaye cetanā hoti.
448
Katamaṃ tasmiṃ samaye cittaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjākāyaviññāṇadhātu – idaṃ tasmiṃ samaye cittaṃ hoti.
449
Katamaṃ tasmiṃ samaye sukhaṃ hoti? Yaṃ tasmiṃ samaye kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye sukhaṃ hoti.
450
Katamā tasmiṃ samaye cittass’ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti – ayaṃ tasmiṃ samaye cittass’ekaggatā hoti.
451
Katamaṃ tasmiṃ samaye manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjākāyaviññāṇadhātu – idaṃ tasmiṃ samaye manindriyaṃ hoti.
452
Katamaṃ tasmiṃ samaye sukhindriyaṃ hoti? Yaṃ tasmiṃ samaye kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye sukhindriyaṃ hoti.
453
Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ tasmiṃ samaye jīvitindriyaṃ hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- tīṇindriyāni honti,
- eko phasso hoti,
…pe… - ekā kāyaviññāṇadhātu hoti,
- ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….
454
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā cittass’ekaggatā jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.
Kusalavipākāni pañcaviññāṇāni.
Kusalavipākamanodhātu
455
Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- vitakko hoti,
- vicāro hoti,
- upekkhā hoti,
- cittass’ekaggatā hoti,
- manindriyaṃ hoti,
- upekkhindriyaṃ hoti,
- jīvitindriyaṃ hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.
456
Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.
457
Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjāmanodhātusamphassajaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti.
458
Katamā tasmiṃ samaye saññā hoti? Yā tasmiṃ samaye tajjāmanodhātusamphassajā saññā sañjānanā sañjānitattaṃ – ayaṃ tasmiṃ samaye saññā hoti.
459
Katamā tasmiṃ samaye cetanā hoti? Yā tasmiṃ samaye tajjāmanodhātusamphassajā cetanā sañcetanā cetayitattaṃ – ayaṃ tasmiṃ samaye cetanā hoti.
460
Katamaṃ tasmiṃ samaye cittaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanodhātu – idaṃ tasmiṃ samaye cittaṃ hoti.
461
Katamo tasmiṃ samaye vitakko hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā – ayaṃ tasmiṃ samaye vitakko hoti.
462
Katamo tasmiṃ samaye vicāro hoti? Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā – ayaṃ tasmiṃ samaye vicāro hoti.
463
Katamā tasmiṃ samaye upekkhā hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ tasmiṃ samaye upekkhā hoti.
464
Katamā tasmiṃ samaye cittass’ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti – ayaṃ tasmiṃ samaye cittass’ekaggatā hoti.
465
Katamaṃ tasmiṃ samaye manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanodhātu – idaṃ tasmiṃ samaye manindriyaṃ hoti.
466
Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – idaṃ tasmiṃ samaye upekkhindriyaṃ hoti.
467
Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ tasmiṃ samaye jīvitindriyaṃ hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- tīṇindriyāni honti,
- eko phasso hoti,
…pe… - ekā manodhātu hoti,
- ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….
468
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.
Kusalavipākā manodhātu.
Kusalavipākamanoviññāṇadhātusomanassasahagatā
469
Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- vitakko hoti,
- vicāro hoti,
- pīti hoti,
- sukhaṃ hoti,
- cittass’ekaggatā hoti,
- manindriyaṃ hoti,
- somanassindriyaṃ hoti,
- jīvitindriyaṃ hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.
470
Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.
471
Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti.
472
Katamā tasmiṃ samaye saññā hoti? Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ – ayaṃ tasmiṃ samaye saññā hoti.
473
Katamā tasmiṃ samaye cetanā hoti. Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ – ayaṃ tasmiṃ samaye cetanā hoti.
474
Katamaṃ tasmiṃ samaye cittaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye cittaṃ hoti.
475
Katamo tasmiṃ samaye vitakko hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā – ayaṃ tasmiṃ samaye vitakko hoti.
476
Katamo tasmiṃ samaye vicāro hoti? Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā – ayaṃ tasmiṃ samaye vicāro hoti.
477
Katamā tasmiṃ samaye pīti hoti? Yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa – ayaṃ tasmiṃ samaye pīti hoti.
478
Katamaṃ tasmiṃ samaye sukhaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye sukhaṃ hoti.
479
Katamā tasmiṃ samaye cittass’ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti – ayaṃ tasmiṃ samaye cittass’ekaggatā hoti.
480
Katamaṃ tasmiṃ samaye manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye manindriyaṃ hoti.
481
Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ tasmiṃ samaye somanassindriyaṃ hoti.
482
Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ tasmiṃ samaye jīvitindriyaṃ hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- tīṇindriyāni honti,
- eko phasso hoti,
…pe… - ekā manoviññāṇadhātu hoti,
- ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….
483
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro pīti cittass’ekaggatā jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.
Kusalavipākā manoviññāṇadhātu somanassasahagatā.
Kusalavipākamanoviññāṇadhātuupekkhāsahagatā
484
Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- vitakko hoti,
- vicāro hoti,
- upekkhā hoti,
- cittass’ekaggatā hoti,
- manindriyaṃ hoti,
- upekkhindriyaṃ hoti,
- jīvitindriyaṃ hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.
485
Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.
486
Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti.
487
Katamā tasmiṃ samaye saññā hoti? Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ – ayaṃ tasmiṃ samaye saññā hoti.
488
Katamā tasmiṃ samaye cetanā hoti? Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ – ayaṃ tasmiṃ samaye cetanā hoti.
489
Katamaṃ tasmiṃ samaye cittaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye cittaṃ hoti.
490
Katamo tasmiṃ samaye vitakko hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā – ayaṃ tasmiṃ samaye vitakko hoti.
491
Katamo tasmiṃ samaye vicāro hoti? Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā – ayaṃ tasmiṃ samaye vicāro hoti.
492
Katamā tasmiṃ samaye upekkhā hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ tasmiṃ samaye upekkhā hoti.
493
Katamā tasmiṃ samaye cittass’ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti – ayaṃ tasmiṃ samaye cittass’ekaggatā hoti.
494
Katamaṃ tasmiṃ samaye manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ tasmiṃ samaye manindriyaṃ hoti.
495
Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – idaṃ tasmiṃ samaye upekkhindriyaṃ hoti.
496
Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ tasmiṃ samaye jīvitindriyaṃ hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- tīṇindriyāni honti,
- eko phasso hoti,
…pe… - ekā manoviññāṇadhātu hoti,
- ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….
497
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.
Kusalavipākā upekkhāsahagatā manoviññāṇadhātu.
Aṭṭhamahāvipākā
498
Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti
- somanassasahagatā ñāṇasampayuttā…pe…
- somanassasahagatā ñāṇasampayuttā sasaṅkhārena…pe…
- somanassasahagatā ñāṇavippayuttā…pe…
- somanassasahagatā ñāṇavippayuttā sasaṅkhārena…pe…
- upekkhāsahagatā ñāṇasampayuttā…pe…
- upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena…pe…
- upekkhāsahagatā ñāṇavippayuttā…pe…
- upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena
rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā…pe… alobho abyākatamūlaṃ…pe… adoso abyākatamūlaṃ…pe… ime dhammā abyākatā.
Aṭṭhamahāvipākā.
Rūpāvacaravipākā
499
Katame dhammā abyākatā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
500
Katame dhammā abyākatā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sukhassa ca pahānā…pe… pañcamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
Rūpāvacaravipākā.
Arūpāvacaravipākā
501
Katame dhammā abyākatā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
502
Katame dhammā abyākatā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
503
Katame dhammā abyākatā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
504
Katame dhammā abyākatā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
Arūpāvacaravipākā.
Lokuttaravipāka-paṭhamamaggavipākā ↗
Suddhikapaṭipadā
505
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe… aññindriyaṃ hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
506
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ animittaṃ, tasmiṃ samaye phasso hoti…pe… aññindriyaṃ hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
507
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… aññindriyaṃ hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
508
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- dukkhapaṭipadaṃ dandhābhiññan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ suññatan ti vipāko…pe…
- dukkhapaṭipadaṃ dandhābhiññan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ animittan ti vipāko…pe…
- dukkhapaṭipadaṃ dandhābhiññan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitan ti vipāko,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
509
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati
- dukkhapaṭipadaṃ khippābhiññaṃ…pe…
- sukhapaṭipadaṃ dandhābhiññaṃ…pe…
- sukhapaṭipadaṃ khippābhiññaṃ…pe…
dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- sukhapaṭipadaṃ khippābhiññanti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ suññatan ti vipāko…pe…
- sukhapaṭipadaṃ khippābhiññanti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ animittan ti vipāko…pe…
- sukhapaṭipadaṃ khippābhiññanti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ appaṇihitan ti vipāko,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
Suddhikapaṭipadā.
Suddhikasuññataṃ
510
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
511
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati animittaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
512
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
513
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- suññatan ti kusalaṃ…pe… suññatan ti vipāko…pe…
- suññatan ti kusalaṃ…pe… animittan ti vipāko…pe…
- suññatan ti kusalaṃ…pe… appaṇihitan ti vipāko,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
Suddhikasuññataṃ.
Suññatapaṭipadā
514
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
515
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ animittaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
516
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
517
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- dukkhapaṭipadaṃ dandhābhiññaṃ suññatan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ suññatan ti vipāko…pe…
- dukkhapaṭipadaṃ dandhābhiññaṃ suññatan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ animittan ti vipāko…pe…
- dukkhapaṭipadaṃ dandhābhiññaṃ suññatan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitan ti vipāko,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
518
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati
- dukkhapaṭipadaṃ khippābhiññaṃ suññataṃ…pe…
- sukhapaṭipadaṃ dandhābhiññaṃ suññataṃ…pe…
- sukhapaṭipadaṃ khippābhiññaṃ suññataṃ…pe…
dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- sukhapaṭipadaṃ khippābhiññaṃ suññatan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ suññatan ti vipāko…pe…
- sukhapaṭipadaṃ khippābhiññaṃ suññatan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ animittan ti vipāko…pe…
- sukhapaṭipadaṃ khippābhiññaṃ suññatan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ appaṇihitan ti vipāko,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
Suññatapaṭipadā.
Suddhikaappaṇihitaṃ
519
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
520
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati animittaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
521
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
522
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- appaṇihitan ti kusalaṃ…pe… appaṇihitan ti vipāko…pe…
- appaṇihitan ti kusalaṃ…pe… animittan ti vipāko…pe…
- appaṇihitan ti kusalaṃ…pe… suññatan ti vipāko,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
Suddhikaappaṇihitaṃ.
Appaṇihitapaṭipadā
523
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
524
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ animittaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
525
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
526
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitan ti vipāko…pe…
- dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ animittan ti vipāko…pe…
- dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ suññatan ti vipāko,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
527
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati
- dukkhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ…pe…
- sukhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ…pe…
- sukhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ…pe…
dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- sukhapaṭipadaṃ khippābhiññaṃ appaṇihitan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ appaṇihitan ti vipāko…pe…
- sukhapaṭipadaṃ khippābhiññaṃ appaṇihitan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ animittan ti vipāko…pe…
- sukhapaṭipadaṃ khippābhiññaṃ appaṇihitan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ suññatan ti vipāko,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
Appaṇihitapaṭipadā.
Vīsati mahānayā
528
Katame dhammā abyākatā? Yasmiṃ samaye
- lokuttaraṃ maggaṃ bhāveti…pe…
- lokuttaraṃ satipaṭṭhānaṃ bhāveti…pe…
- lokuttaraṃ sammappadhānaṃ bhāveti…pe…
- lokuttaraṃ iddhipādaṃ bhāveti…pe…
- lokuttaraṃ indriyaṃ bhāveti…pe…
- lokuttaraṃ balaṃ bhāveti…pe…
- lokuttaraṃ bojjhaṅgaṃ bhāveti…pe…
- lokuttaraṃ saccaṃ bhāveti…pe…
- lokuttaraṃ samathaṃ bhāveti…pe…
- lokuttaraṃ dhammaṃ bhāveti…pe…
- lokuttaraṃ khandhaṃ bhāveti…pe…
- lokuttaraṃ āyatanaṃ bhāveti…pe…
- lokuttaraṃ dhātuṃ bhāveti…pe…
- lokuttaraṃ āhāraṃ bhāveti…pe…
- lokuttaraṃ phassaṃ bhāveti…pe…
- lokuttaraṃ vedanaṃ bhāveti…pe…
- lokuttaraṃ saññaṃ bhāveti…pe…
- lokuttaraṃ cetanaṃ bhāveti…pe…
- lokuttaraṃ cittaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ…pe… animittaṃ…pe… appaṇihitaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
Vīsati mahānayā.
Chandādhipateyyasuddhikapaṭipadā
529
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
530
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ animittaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
531
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
532
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- dukkhapaṭipadaṃ dandhābhiññaṃ chandādhipateyyan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyan ti vipāko…pe…
- dukkhapaṭipadaṃ dandhābhiññaṃ chandādhipateyyan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ animittaṃ chandādhipateyyan ti vipāko…pe…
- dukkhapaṭipadaṃ dandhābhiññaṃ chandādhipateyyan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyan ti vipāko,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
533
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati
- dukkhapaṭipadaṃ khippābhiññaṃ chandādhipateyyaṃ…pe…
- sukhapaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ…pe…
- sukhapaṭipadaṃ khippābhiññaṃ chandādhipateyyaṃ…pe…
dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- sukhapaṭipadaṃ khippābhiññaṃ chandādhipateyyan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyan ti vipāko…pe…
- sukhapaṭipadaṃ khippābhiññaṃ chandādhipateyyan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ animittaṃ chandādhipateyyan ti vipāko…pe…
- sukhapaṭipadaṃ khippābhiññaṃ chandādhipateyyan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyan ti vipāko,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
Chandādhipateyyasuddhikapaṭipadā.
Chandādhipateyyasuddhikasuññatā
534
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
535
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati animittaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
536
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
537
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- suññataṃ chandādhipateyyan ti kusalaṃ…pe… suññataṃ chandādhipateyyan ti vipāko…pe…
- suññataṃ chandādhipateyyan ti kusalaṃ…pe… animittaṃ chandādhipateyyan ti vipāko…pe…
- suññataṃ chandādhipateyyan ti kusalaṃ…pe… appaṇihitaṃ chandādhipateyyan ti vipāko,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
Chandādhipateyyasuddhikasuññatā.
538
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
539
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ animittaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
540
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
541
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyan ti vipāko…pe…
- dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ animittaṃ chandādhipateyyan ti vipāko…pe…
- dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyan ti vipāko,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
542
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati
- dukkhapaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyaṃ…pe…
- sukhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ…pe…
- sukhapaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyaṃ…pe…
dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- sukhapaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyan ti vipāko…pe…
- sukhapaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ animittaṃ chandādhipateyyan ti vipāko…pe…
- sukhapaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyan ti vipāko,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
543
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
544
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati animittaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
545
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
546
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- appaṇihitaṃ chandādhipateyyan ti kusalaṃ…pe… appaṇihitaṃ chandādhipateyyan ti vipāko…pe…
- appaṇihitaṃ chandādhipateyyan ti kusalaṃ…pe… animittaṃ chandādhipateyyan ti vipāko…pe…
- appaṇihitaṃ chandādhipateyyan ti kusalaṃ…pe… suññataṃ chandādhipateyyan ti vipāko,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
547
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
548
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ animittaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
549
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
550
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyan ti vipāko…pe…
- dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ animittaṃ chandādhipateyyan ti vipāko…pe…
- dukkhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyan ti kusalaṃ…pe… dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyan ti vipāko,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
551
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati
- dukkhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ…pe…
- sukhapaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ…pe…
- sukhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ…pe…
dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati
- sukhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyan ti vipāko…pe…
- sukhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ animittaṃ chandādhipateyyan ti vipāko…pe…
- sukhapaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyan ti kusalaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyan ti vipāko,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
552
Katame dhammā abyākatā? Yasmiṃ samaye
- lokuttaraṃ maggaṃ bhāveti…pe…
- lokuttaraṃ satipaṭṭhānaṃ bhāveti…pe…
- lokuttaraṃ sammappadhānaṃ bhāveti…pe…
- lokuttaraṃ iddhipādaṃ bhāveti…pe…
- lokuttaraṃ indriyaṃ bhāveti…pe…
- lokuttaraṃ balaṃ bhāveti…pe…
- lokuttaraṃ bojjhaṅgaṃ bhāveti…pe…
- lokuttaraṃ saccaṃ bhāveti…pe…
- lokuttaraṃ samathaṃ bhāveti…pe…
- lokuttaraṃ dhammaṃ bhāveti…pe…
- lokuttaraṃ khandhaṃ bhāveti…pe…
- lokuttaraṃ āyatanaṃ bhāveti…pe…
- lokuttaraṃ dhātuṃ bhāveti…pe…
- lokuttaraṃ āhāraṃ bhāveti…pe…
- lokuttaraṃ phassaṃ bhāveti…pe…
- lokuttaraṃ vedanaṃ bhāveti…pe…
- lokuttaraṃ saññaṃ bhāveti…pe…
- lokuttaraṃ cetanaṃ bhāveti…pe…
- lokuttaraṃ cittaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ,
tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ…pe… animittaṃ…pe… appaṇihitaṃ chandādhipateyyaṃ…pe… vīriyādhipateyyaṃ…pe… cittādhipateyyaṃ…pe… vīmaṃsādhipateyyaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
Paṭhamamaggavipāko.
Dutiyādimaggavipāko
553
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ
- kāmarāga-byāpādānaṃ tanubhāvāya dutiyāya bhūmiyā pattiyā…pe…
- kāmarāga-byāpādānaṃ anavasesappahānāya tatiyāya bhūmiyā pattiyā…pe…
- rūparāga-arūparāga-māna-uddhacca-avijjāya anavasesappahānāya catutthāya bhūmiyā pattiyā vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ,
tasmiṃ samaye phasso hoti…pe… aññindriyaṃ hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Tass’eva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti…pe aññātāvindriyaṃ hoti…pe… avikkhepo hoti…pe… ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.
554
Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti…pe….
555
Katamaṃ tasmiṃ samaye aññātāvindriyaṃ hoti? Yā tesaṃ aññātāvīnaṃ dhammānaṃ aññā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ tasmiṃ samaye aññātāvindriyaṃ hoti…pe…
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.
Dutiyādimaggavipāko.
Lokuttaravipāko.
Akusalavipākaabyākataṃ ↗
Akusalavipākapañcaviññāṇāni
556
Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākaṃ
- cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ…pe…
- sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ…pe…
- ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ…pe…
- jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ…pe…
- kāyaviññāṇaṃ uppannaṃ hoti dukkhasahagataṃ phoṭṭhabbārammaṇaṃ,
tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- dukkhaṃ hoti,
- cittass’ekaggatā hoti,
- manindriyaṃ hoti,
- dukkhindriyaṃ hoti,
- jīvitindriyaṃ hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.
557
Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti.
558
Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjākāyaviññāṇadhātusamphassajaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā – ayaṃ tasmiṃ samaye vedanā hoti…pe….
559
Katamaṃ tasmiṃ samaye dukkhaṃ hoti? Yaṃ tasmiṃ samaye kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā – idaṃ tasmiṃ samaye dukkhaṃ hoti…pe….
560
Katamaṃ tasmiṃ samaye dukkhindriyaṃ hoti? Yaṃ tasmiṃ samaye kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā – idaṃ tasmiṃ samaye dukkhindriyaṃ hoti…pe…
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- tīṇindriyāni honti,
- eko phasso hoti,
…pe… - ekā kāyaviññāṇadhātu hoti,
- ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….
561
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā cittass’ekaggatā jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.
Akusalavipākapañcaviññāṇāni.
Akusalavipākamanodhātu
562
Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- vitakko hoti,
- vicāro hoti,
- upekkhā hoti,
- cittass’ekaggatā hoti,
- manindriyaṃ hoti,
- upekkhindriyaṃ hoti,
- jīvitindriyaṃ hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- tīṇindriyāni honti,
- eko phasso hoti,
…pe… - ekā manodhātu hoti,
- ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….
563
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.
Akusalavipākā manodhātu.
Akusalavipākamanoviññāṇadhātu
564
Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- vitakko hoti,
- vicāro hoti,
- upekkhā hoti,
- cittass’ekaggatā hoti,
- manindriyaṃ hoti,
- upekkhindriyaṃ hoti,
- jīvitindriyaṃ hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- tīṇindriyāni honti,
- eko phasso hoti,
…pe… - ekā manoviññāṇadhātu hoti,
- ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….
565
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.
Akusalavipākā manoviññāṇadhātu.
Vipākā abyākatā.
Ahetukakiriyāabyākataṃ ↗
Kiriyāmanodhātu
566
Katame dhammā abyākatā? Yasmiṃ samaye manodhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā…pe… phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- vitakko hoti,
- vicāro hoti,
- upekkhā hoti,
- cittass’ekaggatā hoti,
- manindriyaṃ hoti,
- upekkhindriyaṃ hoti,
- jīvitindriyaṃ hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- tīṇindriyāni honti,
- eko phasso hoti,
…pe… - ekā manodhātu hoti,
- ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….
567
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.
Kiriyā manodhātu.
Kiriyāmanoviññāṇadhātusomanassasahagatā
568
Katame dhammā abyākatā? Yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- vitakko hoti,
- vicāro hoti,
- pīti hoti,
- sukhaṃ hoti,
- cittass’ekaggatā hoti,
- vīriyindriyaṃ hoti,
- samādhindriyaṃ hoti,
- manindriyaṃ hoti,
- somanassindriyaṃ hoti,
- jīvitindriyaṃ hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.
569
Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā saṃphusitattaṃ – ayaṃ tasmiṃ samaye phasso hoti…pe….
570
Katamā tasmiṃ samaye cittass’ekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ – ayaṃ tasmiṃ samaye cittass’ekaggatā hoti.
571
Katamaṃ tasmiṃ samaye vīriyindriyaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ – idaṃ tasmiṃ samaye vīriyindriyaṃ hoti.
572
Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ – idaṃ tasmiṃ samaye samādhindriyaṃ hoti…pe…
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā.
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- pañcindriyāni honti,
- eko phasso hoti,
…pe… - ekā manoviññāṇadhātu hoti,
- ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….
573
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro pīti cittass’ekaggatā vīriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.
Kiriyā manoviññāṇadhātu somanassasahagatā.
Kiriyāmanoviññāṇadhātuupekkhāsahagatā
574
Katame dhammā abyākatā? Yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye
- phasso hoti,
- vedanā hoti,
- saññā hoti,
- cetanā hoti,
- cittaṃ hoti,
- vitakko hoti,
- vicāro hoti,
- upekkhā hoti,
- cittass’ekaggatā hoti,
- vīriyindriyaṃ hoti,
- samādhindriyaṃ hoti,
- manindriyaṃ hoti,
- upekkhindriyaṃ hoti,
- jīvitindriyaṃ hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….
Tasmiṃ kho pana samaye
- cattāro khandhā honti,
- dvāyatanāni honti,
- dve dhātuyo honti,
- tayo āhārā honti,
- pañcindriyāni honti,
- eko phasso hoti,
…pe… - ekā manoviññāṇadhātu hoti,
- ekaṃ dhammāyatanaṃ hoti,
- ekā dhammadhātu hoti;
ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā – ime dhammā abyākatā…pe….
575
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittass’ekaggatā vīriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ; ye vā pana tasmiṃ samaye aññe pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ – ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā abyākatā.
Kiriyā manoviññāṇadhātu upekkhāsahagatā.
Ahetukā kiriyā abyākatā.
Sahetukakāmāvacarakiriyā
576
Katame dhammā abyākatā? Yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā
- somanassasahagatā ñāṇasampayuttā…pe…
- somanassasahagatā ñāṇasampayuttā sasaṅkhārena…pe…
- somanassasahagatā ñāṇavippayuttā…pe…
- somanassasahagatā ñāṇavippayuttā sasaṅkhārena…pe…
- upekkhāsahagatā ñāṇasampayuttā…pe…
- upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena…pe…
- upekkhāsahagatā ñāṇavippayuttā…pe…
- upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena
rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā…pe… alobho abyākatamūlaṃ…pe… adoso abyākatamūlaṃ…pe… ime dhammā abyākatā.
Sahetukā kāmāvacarakiriyā.
Rūpāvacarakiriyā
577
Katame dhammā abyākatā? Yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
578
Katame dhammā abyākatā? Yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
Rūpāvacarakiriyā.
Arūpāvacarakiriyā
579
Katame dhammā abyākatā? Yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
580
Katame dhammā abyākatā? Yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
581
Katame dhammā abyākatā? Yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā.
582
Katame dhammā abyākatā? Yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā abyākatā…pe… alobho abyākatamūlaṃ…pe… adoso abyākatamūlaṃ…pe… amoho abyākatamūlaṃ…pe… ime dhammā abyākatā.
Arūpāvacarakiriyā.
Kiriyā abyākatā.
Cittuppādakaṇḍaṃ niṭṭhitaṃ.