色章


Rūpakaṇḍaṃ

Uddeso

583

Katame dhammā abyākatā? Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā abyākatā.

Mātikā

Ekakaṃ

584

Tattha katamaṃ sabbaṃ rūpaṃ? Cattāro ca mahābhūtā, catunnañ ca mahābhūtānaṃ upādāya rūpaṃ – idaṃ vuccati sabbaṃ rūpaṃ. Sabbaṃ rūpaṃ na hetu, ahetukaṃ, hetuvippayuttaṃ, sappaccayaṃ, saṅkhataṃ, rūpaṃ, lokiyaṃ, sāsavaṃ, saṃyojaniyaṃ, ganthaniyaṃ, oghaniyaṃ, yoganiyaṃ, nīvaraṇiyaṃ, parāmaṭṭhaṃ, upādāniyaṃ, saṃkilesikaṃ, abyākataṃ, anārammaṇaṃ, acetasikaṃ, cittavippayuttaṃ, nevavipākanavipākadhammadhammaṃ, asaṃkiliṭṭhasaṃkilesikaṃ, na savitakkasavicāraṃ, na avitakkavicāramattaṃ, avitakkaavicāraṃ, na pītisahagataṃ, na sukhasahagataṃ, na upekkhāsahagataṃ, neva dassanena na bhāvanāya pahātabbaṃ, neva dassanena na bhāvanāya pahātabbahetukaṃ, neva ācayagāmi na apacayagāmi, nevasekkhanāsekkhaṃ, parittaṃ, kāmāvacaraṃ, na rūpāvacaraṃ, na arūpāvacaraṃ, pariyāpannaṃ, no apariyāpannaṃ, aniyataṃ, aniyyānikaṃ, uppannaṃ, chahi viññāṇehi viññeyyaṃ, aniccaṃ, jarābhibhūtaṃ.

Evaṃ ekavidhena rūpasaṅgaho.
Ekakaṃ.

Dukaṃ

Duvidhena rūpasaṅgaho –

Atthi rūpaṃ upādā, atthi rūpaṃ no upādā.

Atthi rūpaṃ upādiṇṇaṃ, atthi rūpaṃ anupādiṇṇaṃ.

Atthi rūpaṃ upādiṇṇupādāniyaṃ, atthi rūpaṃ anupādiṇṇupādāniyaṃ.

Atthi rūpaṃ sanidassanaṃ, atthi rūpaṃ anidassanaṃ.

Atthi rūpaṃ sappaṭighaṃ, atthi rūpaṃ appaṭighaṃ.

Atthi rūpaṃ indriyaṃ, atthi rūpaṃ na indriyaṃ.

Atthi rūpaṃ mahābhūtaṃ, atthi rūpaṃ na mahābhūtaṃ.

Atthi rūpaṃ viññatti, atthi rūpaṃ na viññatti.

Atthi rūpaṃ cittasamuṭṭhānaṃ, atthi rūpaṃ na cittasamuṭṭhānaṃ.

Atthi rūpaṃ cittasahabhu, atthi rūpaṃ na cittasahabhu.

Atthi rūpaṃ cittānuparivatti, atthi rūpaṃ na cittānuparivatti.

Atthi rūpaṃ ajjhattikaṃ, atthi rūpaṃ bāhiraṃ.

Atthi rūpaṃ oḷārikaṃ, atthi rūpaṃ sukhumaṃ.

Atthi rūpaṃ dūre, atthi rūpaṃ santike.

Atthi rūpaṃ cakkhusamphassassa vatthu, atthi rūpaṃ cakkhusamphassassa na vatthu.

Atthi rūpaṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa vatthu, atthi rūpaṃ cakkhuviññāṇassa na vatthu.

Atthi rūpaṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa vatthu, atthi rūpaṃ kāyasamphassassa na vatthu.

Atthi rūpaṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa vatthu, atthi rūpaṃ kāyaviññāṇassa na vatthu.

Atthi rūpaṃ cakkhusamphassassa ārammaṇaṃ, atthi rūpaṃ cakkhusamphassassa nārammaṇaṃ.

Atthi rūpaṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa ārammaṇaṃ, atthi rūpaṃ cakkhuviññāṇassa nārammaṇaṃ.

Atthi rūpaṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa ārammaṇaṃ, atthi rūpaṃ kāyasamphassassa nārammaṇaṃ.

Atthi rūpaṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa ārammaṇaṃ, atthi rūpaṃ kāyaviññāṇassa nārammaṇaṃ.

Atthi rūpaṃ cakkhāyatanaṃ, atthi rūpaṃ na cakkhāyatanaṃ.

Atthi rūpaṃ sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ…pe… kāyāyatanaṃ, atthi rūpaṃ na kāyāyatanaṃ.

Atthi rūpaṃ rūpāyatanaṃ, atthi rūpaṃ na rūpāyatanaṃ.

Atthi rūpaṃ saddāyatanaṃ…pe… gandhāyatanaṃ…pe… rasāyatanaṃ…pe… phoṭṭhabbāyatanaṃ, atthi rūpaṃ na phoṭṭhabbāyatanaṃ.

Atthi rūpaṃ cakkhudhātu, atthi rūpaṃ na cakkhudhātu.

Atthi rūpaṃ sotadhātu…pe… ghānadhātu…pe… jivhādhātu…pe… kāyadhātu, atthi rūpaṃ na kāyadhātu.

Atthi rūpaṃ rūpadhātu, atthi rūpaṃ na rūpadhātu.

Atthi rūpaṃ saddadhātu…pe… gandhadhātu…pe… rasadhātu…pe… phoṭṭhabbadhātu, atthi rūpaṃ na phoṭṭhabbadhātu.

Atthi rūpaṃ cakkhundriyaṃ, atthi rūpaṃ na cakkhundriyaṃ.

Atthi rūpaṃ sotindriyaṃ…pe… ghānindriyaṃ…pe… jivhindriyaṃ…pe… kāyindriyaṃ, atthi rūpaṃ na kāyindriyaṃ.

Atthi rūpaṃ itthindriyaṃ, atthi rūpaṃ na itthindriyaṃ.

Atthi rūpaṃ purisindriyaṃ, atthi rūpaṃ na purisindriyaṃ.

Atthi rūpaṃ jīvitindriyaṃ, atthi rūpaṃ na jīvitindriyaṃ.

Atthi rūpaṃ kāyaviññatti, atthi rūpaṃ na kāyaviññatti.

Atthi rūpaṃ vacīviññatti, atthi rūpaṃ na vacīviññatti.

Atthi rūpaṃ ākāsadhātu, atthi rūpaṃ na ākāsadhātu.

Atthi rūpaṃ āpodhātu, atthi rūpaṃ na āpodhātu.

Atthi rūpaṃ rūpassa lahutā, atthi rūpaṃ rūpassa na lahutā.

Atthi rūpaṃ rūpassa mudutā, atthi rūpaṃ rūpassa na mudutā.

Atthi rūpaṃ rūpassa kammaññatā, atthi rūpaṃ rūpassa na kammaññatā.

Atthi rūpaṃ rūpassa upacayo, atthi rūpaṃ rūpassa na upacayo.

Atthi rūpaṃ rūpassa santati, atthi rūpaṃ rūpassa na santati.

Atthi rūpaṃ rūpassa jaratā, atthi rūpaṃ rūpassa na jaratā.

Atthi rūpaṃ rūpassa aniccatā, atthi rūpaṃ rūpassa na aniccatā.

Atthi rūpaṃ kabaḷīkāro āhāro, atthi rūpaṃ na kabaḷīkāro āhāro.

Evaṃ duvidhena rūpasaṅgaho.
Dukaṃ.

Tikaṃ

Tividhena rūpasaṅgaho –

585

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ upādā.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi upādā, atthi no upādā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ upādiṇṇaṃ.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi upādiṇṇaṃ, atthi anupādiṇṇaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ upādiṇṇupādāniyaṃ.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi upādiṇṇupādāniyaṃ, atthi anupādiṇṇupādāniyaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ anidassanaṃ.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi sanidassanaṃ, atthi anidassanaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ sappaṭighaṃ.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ indriyaṃ.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi indriyaṃ, atthi na indriyaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na mahābhūtaṃ.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na viññatti.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi viññatti, atthi na viññatti.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na cittasamuṭṭhānaṃ.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi cittasamuṭṭhānaṃ, atthi na cittasamuṭṭhānaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na cittasahabhu.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi cittasahabhu, atthi na cittasahabhu.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na cittānuparivatti.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi cittānuparivatti, atthi na cittānuparivatti.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ oḷārikaṃ.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ santike.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi dūre, atthi santike.

Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ cakkhusamphassassa na vatthu.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi cakkhusamphassassa vatthu, atthi cakkhusamphassassa na vatthu.

Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa na vatthu.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi cakkhuviññāṇassa vatthu, atthi cakkhuviññāṇassa na vatthu.

Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa na vatthu.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi kāyasamphassassa vatthu, atthi kāyasamphassassa na vatthu.

Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa na vatthu.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi kāyaviññāṇassa vatthu, atthi kāyaviññāṇassa na vatthu.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ cakkhusamphassassa nārammaṇaṃ.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi cakkhusamphassassa ārammaṇaṃ, atthi cakkhusamphassassa nārammaṇaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa nārammaṇaṃ.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi cakkhuviññāṇassa ārammaṇaṃ, atthi cakkhuviññāṇassa nārammaṇaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa nārammaṇaṃ.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi kāyasamphassassa ārammaṇaṃ, atthi kāyasamphassassa nārammaṇaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa nārammaṇaṃ.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi kāyaviññāṇassa ārammaṇaṃ, atthi kāyaviññāṇassa nārammaṇaṃ.

Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ na cakkhāyatanaṃ.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi cakkhāyatanaṃ, atthi na cakkhāyatanaṃ.

Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ na sotāyatanaṃ…pe… na ghānāyatanaṃ…pe… na jivhāyatanaṃ…pe… na kāyāyatanaṃ.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi kāyāyatanaṃ, atthi na kāyāyatanaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na rūpāyatanaṃ.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpāyatanaṃ, atthi na rūpāyatanaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na saddāyatanaṃ…pe… na gandhāyatanaṃ…pe… na rasāyatanaṃ…pe… na phoṭṭhabbāyatanaṃ.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi phoṭṭhabbāyatanaṃ, atthi na phoṭṭhabbāyatanaṃ.

Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ na cakkhudhātu.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi cakkhudhātu, atthi na cakkhudhātu.

Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ na sotadhātu…pe… na ghānadhātu…pe… na jivhādhātu…pe… na kāyadhātu.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi kāyadhātu, atthi na kāyadhātu.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na rūpadhātu.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpadhātu, atthi na rūpadhātu.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na saddadhātu…pe… na gandhadhātu…pe… na rasadhātu…pe… na phoṭṭhabbadhātu.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi phoṭṭhabbadhātu, atthi na phoṭṭhabbadhātu.

Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ na cakkhundriyaṃ.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi cakkhundriyaṃ, atthi na cakkhundriyaṃ.

Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ na sotindriyaṃ…pe… na ghānindriyaṃ…pe… na jivhindriyaṃ…pe… na kāyindriyaṃ.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi kāyindriyaṃ, atthi na kāyindriyaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na itthindriyaṃ.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi itthindriyaṃ, atthi na itthindriyaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na purisindriyaṃ.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi purisindriyaṃ, atthi na purisindriyaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na jīvitindriyaṃ.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi jīvitindriyaṃ, atthi na jīvitindriyaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na kāyaviññatti.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi kāyaviññatti, atthi na kāyaviññatti.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na vacīviññatti.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi vacīviññatti, atthi na vacīviññatti.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na ākāsadhātu.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi ākāsadhātu, atthi na ākāsadhātu.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na āpodhātu.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi āpodhātu, atthi na āpodhātu.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ rūpassa na lahutā.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpassa lahutā, atthi rūpassa na lahutā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ rūpassa na mudutā.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpassa mudutā, atthi rūpassa na mudutā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ rūpassa na kammaññatā.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpassa kammaññatā, atthi rūpassa na kammaññatā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ rūpassa na upacayo.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpassa upacayo, atthi rūpassa na upacayo.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ rūpassa na santati.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpassa santati, atthi rūpassa na santati.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ rūpassa na jaratā.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpassa jaratā, atthi rūpassa na jaratā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ rūpassa na aniccatā.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpassa aniccatā, atthi rūpassa na aniccatā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na kabaḷīkāro āhāro.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi kabaḷīkāro āhāro, atthi na kabaḷīkāro āhāro.

Evaṃ tividhena rūpasaṅgaho.
Tikaṃ.

Catukkaṃ

Catubbidhena rūpasaṅgaho –

586

Yaṃ taṃ rūpaṃ upādā, taṃ atthi upādiṇṇaṃ, atthi anupādiṇṇaṃ.
Yaṃ taṃ rūpaṃ no upādā, taṃ atthi upādiṇṇaṃ, atthi anupādiṇṇaṃ.

Yaṃ taṃ rūpaṃ upādā, taṃ atthi upādiṇṇupādāniyaṃ, atthi anupādiṇṇupādāniyaṃ.
Yaṃ taṃ rūpaṃ no upādā, taṃ atthi upādiṇṇupādāniyaṃ, atthi anupādiṇṇupādāniyaṃ.

Yaṃ taṃ rūpaṃ upādā, taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.
Yaṃ taṃ rūpaṃ no upādā, taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.

Yaṃ taṃ rūpaṃ upādā, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.
Yaṃ taṃ rūpaṃ no upādā, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.

Yaṃ taṃ rūpaṃ upādā, taṃ atthi dūre, atthi santike.
Yaṃ taṃ rūpaṃ no upādā, taṃ atthi dūre, atthi santike.

Yaṃ taṃ rūpaṃ upādiṇṇaṃ, taṃ atthi sanidassanaṃ, atthi anidassanaṃ.
Yaṃ taṃ rūpaṃ anupādiṇṇaṃ, taṃ atthi sanidassanaṃ, atthi anidassanaṃ.

Yaṃ taṃ rūpaṃ upādiṇṇaṃ, taṃ atthi sappaṭighaṃ atthi appaṭighaṃ.
Yaṃ taṃ rūpaṃ anupādiṇṇaṃ, taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.

Yaṃ taṃ rūpaṃ upādiṇṇaṃ, taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ.
Yaṃ taṃ rūpaṃ anupādiṇṇaṃ, taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ.

Yaṃ taṃ rūpaṃ upādiṇṇaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.
Yaṃ taṃ rūpaṃ anupādiṇṇaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.

Yaṃ taṃ rūpaṃ upādiṇṇaṃ, taṃ atthi dūre, atthi santike.
Yaṃ taṃ rūpaṃ anupādiṇṇaṃ, taṃ atthi dūre, atthi santike.

Yaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ, taṃ atthi sanidassanaṃ, atthi anidassanaṃ.
Yaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ, taṃ atthi sanidassanaṃ, atthi anidassanaṃ.

Yaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ, taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.
Yaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ, taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.

Yaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ, taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ.
Yaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ, taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ.

Yaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.
Yaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.

Yaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ, taṃ atthi dūre, atthi santike.
Yaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ, taṃ atthi dūre, atthi santike.

Yaṃ taṃ rūpaṃ sappaṭighaṃ, taṃ atthi indriyaṃ, atthi na indriyaṃ.
Yaṃ taṃ rūpaṃ appaṭighaṃ, taṃ atthi indriyaṃ, atthi na indriyaṃ.

Yaṃ taṃ rūpaṃ sappaṭighaṃ, taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ.
Yaṃ taṃ rūpaṃ appaṭighaṃ, taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ.

Yaṃ taṃ rūpaṃ indriyaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.
Yaṃ taṃ rūpaṃ na indriyaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.

Yaṃ taṃ rūpaṃ indriyaṃ, taṃ atthi dūre, atthi santike.
Yaṃ taṃ rūpaṃ na indriyaṃ, taṃ atthi dūre, atthi santike.

Yaṃ taṃ rūpaṃ mahābhūtaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.
Yaṃ taṃ rūpaṃ na mahābhūtaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.

Yaṃ taṃ rūpaṃ mahābhūtaṃ, taṃ atthi dūre, atthi santike.
Yaṃ taṃ rūpaṃ na mahābhūtaṃ, taṃ atthi dūre, atthi santike.

Diṭṭhaṃ sutaṃ mutaṃ viññātaṃ rūpaṃ.

Evaṃ catubbidhena rūpasaṅgaho.
Catukkaṃ.

Pañcakaṃ

Pañcavidhena rūpasaṅgaho –

587

Pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, yañ ca rūpaṃ upādā.

Evaṃ pañcavidhena rūpasaṅgaho.
Pañcakaṃ.

Chakkaṃ

Chabbidhena rūpasaṅgaho –

588

Cakkhuviññeyyaṃ rūpaṃ, sotaviññeyyaṃ rūpaṃ, ghānaviññeyyaṃ rūpaṃ, jivhāviññeyyaṃ rūpaṃ, kāyaviññeyyaṃ rūpaṃ, manoviññeyyaṃ rūpaṃ.

Evaṃ chabbidhena rūpasaṅgaho.
Chakkaṃ.

Sattakaṃ

Sattavidhena rūpasaṅgaho –

589

Cakkhuviññeyyaṃ rūpaṃ, sotaviññeyyaṃ rūpaṃ, ghānaviññeyyaṃ rūpaṃ, jivhāviññeyyaṃ rūpaṃ, kāyaviññeyyaṃ rūpaṃ, manodhātuviññeyyaṃ rūpaṃ, manoviññāṇadhātuviññeyyaṃ rūpaṃ.

Evaṃ sattavidhena rūpasaṅgaho.
Sattakaṃ.

Aṭṭhakaṃ

Aṭṭhavidhena rūpasaṅgaho –

590

Cakkhuviññeyyaṃ rūpaṃ, sotaviññeyyaṃ rūpaṃ, ghānaviññeyyaṃ rūpaṃ, jivhāviññeyyaṃ rūpaṃ, kāyaviññeyyaṃ rūpaṃ, atthi sukhasamphassaṃ, atthi dukkhasamphassaṃ, manodhātuviññeyyaṃ rūpaṃ, manoviññāṇadhātuviññeyyaṃ rūpaṃ.

Evaṃ aṭṭhavidhena rūpasaṅgaho.
Aṭṭhakaṃ.

Navakaṃ

Navavidhena rūpasaṅgaho –

591

Cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ kāyindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, yañ ca rūpaṃ na indriyaṃ.

Evaṃ navavidhena rūpasaṅgaho.
Navakaṃ.

Dasakaṃ

Dasavidhena rūpasaṅgaho –

592

Cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ kāyindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, na indriyaṃ rūpaṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.

Evaṃ dasavidhena rūpasaṅgaho.
Dasakaṃ.

Ekādasakaṃ

Ekādasavidhena rūpasaṅgaho –

593

Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, rūpāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, yañ ca rūpaṃ anidassana-appaṭighaṃ dhammāyatanapariyāpannaṃ.

Evaṃ ekādasavidhena rūpasaṅgaho.
Ekādasakaṃ.

Mātikā.

Rūpavibhatti

Ekakaniddeso

594

Sabbaṃ rūpaṃ na hetum eva, ahetukam eva, hetuvippayuttam eva, sappaccayam eva, saṅkhatam eva, rūpam eva, lokiyam eva, sāsavam eva, saṃyojaniyam eva, ganthaniyam eva, oghaniyam eva, yoganiyam eva, nīvaraṇiyam eva, parāmaṭṭham eva, upādāniyam eva, saṃkilesikam eva, abyākatam eva, anārammaṇam eva, acetasikam eva, cittavippayuttam eva, nevavipākanavipākadhammadhammam eva, asaṃkiliṭṭhasaṃkilesikam eva, na savitakkasavicāram eva, na avitakkavicāramattam eva, avitakkaavicāram eva, na pītisahagatam eva, na sukhasahagatam eva, na upekkhāsahagatam eva, neva dassanena na bhāvanāya pahātabbam eva, neva dassanena na bhāvanāya pahātabbahetukam eva, neva ācayagāmi na apacayagāmim eva, nevasekkhanāsekkham eva, parittam eva, kāmāvacaram eva, na rūpāvacaram eva, na arūpāvacaram eva, pariyāpannam eva, no apariyāpannam eva, aniyatam eva, aniyyānikam eva, uppannaṃ chahi viññāṇehi viññeyyam eva, aniccam eva, jarābhibhūtam eva.

Evaṃ ekavidhena rūpasaṅgaho.
Ekakaniddeso.

Dukaniddeso

Upādābhājanīyaṃ

595

Katamaṃ taṃ rūpaṃ upādā?

  1. Cakkhāyatanaṃ,
  2. sotāyatanaṃ,
  3. ghānāyatanaṃ,
  4. jivhāyatanaṃ,
  5. kāyāyatanaṃ,
  6. rūpāyatanaṃ,
  7. saddāyatanaṃ,
  8. gandhāyatanaṃ,
  9. rasāyatanaṃ,
  10. itthindriyaṃ,
  11. purisindriyaṃ,
  12. jīvitindriyaṃ,
  13. kāyaviññatti,
  14. vacīviññatti,
  15. ākāsadhātu,
  16. rūpassa lahutā,
  17. rūpassa mudutā,
  18. rūpassa kammaññatā,
  19. rūpassa upacayo,
  20. rūpassa santati,
  21. rūpassa jaratā,
  22. rūpassa aniccatā,
  23. kabaḷīkāro āhāro.

596

Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena cakkhunā anidassanena sappaṭighena rūpaṃ sanidassanaṃ sappaṭighaṃ passi vā passati vā passissati vā passe vā, cakkhuṃ p’etaṃ cakkhāyatanaṃ p’etaṃ cakkhudhātu p’esā cakkhundriyaṃ p’etaṃ loko p’eso dvārā p’esā samuddo p’eso paṇḍaraṃ p’etaṃ khettaṃ p’etaṃ vatthuṃ p’etaṃ nettaṃ p’etaṃ nayanaṃ p’etaṃ orimaṃ tīraṃ p’etaṃ suñño gāmo p’eso – idaṃ taṃ rūpaṃ cakkhāyatanaṃ.

597

Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yamhi cakkhumhi anidassanamhi sappaṭighamhi rūpaṃ sanidassanaṃ sappaṭighaṃ paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, cakkhuṃ p’etaṃ cakkhāyatanaṃ p’etaṃ cakkhudhātu p’esā cakkhundriyaṃ p’etaṃ loko p’eso dvārā p’esā samuddo p’eso paṇḍaraṃ p’etaṃ khettaṃ p’etaṃ vatthuṃ p’etaṃ nettaṃ p’etaṃ nayanaṃ p’etaṃ orimaṃ tīraṃ p’etaṃ suñño gāmo p’eso – idaṃ taṃ rūpaṃ cakkhāyatanaṃ.

598

Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ cakkhu anidassanaṃ sappaṭighaṃ rūpamhi sanidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, cakkhuṃ p’etaṃ cakkhāyatanaṃ p’etaṃ cakkhudhātu p’esā cakkhundriyaṃ p’etaṃ loko p’eso dvārā p’esā samuddo p’eso paṇḍaraṃ p’etaṃ khettaṃ p’etaṃ vatthuṃ p’etaṃ nettaṃ p’etaṃ nayanaṃ p’etaṃ orimaṃ tīraṃ p’etaṃ suñño gāmo p’eso – idaṃ taṃ rūpaṃ cakkhāyatanaṃ.

599

Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho,

  1. yaṃ cakkhuṃ nissāya rūpaṃ ārabbha cakkhusamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  2. yaṃ cakkhuṃ nissāya rūpaṃ ārabbha cakkhusamphassajā vedanā…pe… saññā…pe… cetanā…pe… cakkhuviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  3. yaṃ cakkhuṃ nissāya rūpārammaṇo cakkhusamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  4. yaṃ cakkhuṃ nissāya rūpārammaṇā cakkhusamphassajā vedanā…pe… saññā…pe… cetanā…pe… cakkhuviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā,

cakkhuṃ p’etaṃ cakkhāyatanaṃ p’etaṃ cakkhudhātu p’esā cakkhundriyaṃ p’etaṃ loko p’eso dvārā p’esā samuddo p’eso paṇḍaraṃ p’etaṃ khettaṃ p’etaṃ vatthuṃ p’etaṃ nettaṃ p’etaṃ nayanaṃ p’etaṃ orimaṃ tīraṃ p’etaṃ suñño gāmo p’eso – idaṃ taṃ rūpaṃ cakkhāyatanaṃ.

600

Katamaṃ taṃ rūpaṃ sotāyatanaṃ? Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena sotena anidassanena sappaṭighena saddaṃ anidassanaṃ sappaṭighaṃ suṇi vā suṇāti vā suṇissati vā suṇe vā, sotaṃ p’etaṃ sotāyatanaṃ p’etaṃ sotadhātu p’esā sotindriyaṃ p’etaṃ loko p’eso dvārā p’esā samuddo p’eso paṇḍaraṃ p’etaṃ khettaṃ p’etaṃ vatthuṃ p’etaṃ orimaṃ tīraṃ p’etaṃ suñño gāmo p’eso – idaṃ taṃ rūpaṃ sotāyatanaṃ.

601

Katamaṃ taṃ rūpaṃ sotāyatanaṃ? Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yamhi sotamhi anidassanamhi sappaṭighamhi saddo anidassano sappaṭigho paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, sotaṃ p’etaṃ sotāyatanaṃ p’etaṃ sotadhātu p’esā sotindriyaṃ p’etaṃ loko p’eso dvārā p’esā samuddo p’eso paṇḍaraṃ p’etaṃ khettaṃ p’etaṃ vatthuṃ p’etaṃ orimaṃ tīraṃ p’etaṃ suñño gāmo p’eso – idaṃ taṃ rūpaṃ sotāyatanaṃ.

602

Katamaṃ taṃ rūpaṃ sotāyatanaṃ? Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ sotaṃ anidassanaṃ sappaṭighaṃ saddamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, sotaṃ p’etaṃ sotāyatanaṃ p’etaṃ sotadhātu p’esā sotindriyaṃ p’etaṃ loko p’eso dvārā p’esā samuddo p’eso paṇḍaraṃ p’etaṃ khettaṃ p’etaṃ vatthuṃ p’etaṃ orimaṃ tīraṃ p’etaṃ suñño gāmo p’eso – idaṃ taṃ rūpaṃ sotāyatanaṃ.

603

Katamaṃ taṃ rūpaṃ sotāyatanaṃ? Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho,

  1. yaṃ sotaṃ nissāya saddaṃ ārabbha sotasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  2. yaṃ sotaṃ nissāya saddaṃ ārabbha sotasamphassajā vedanā…pe… saññā…pe… cetanā…pe… sotaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  3. yaṃ sotaṃ nissāya saddārammaṇo sotasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  4. yaṃ sotaṃ nissāya saddārammaṇā sotasamphassajā vedanā…pe… saññā…pe… cetanā…pe… sotaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā,

sotaṃ p’etaṃ sotāyatanaṃ p’etaṃ sotadhātu p’esā sotindriyaṃ p’etaṃ loko p’eso dvārā p’esā samuddo p’eso paṇḍaraṃ p’etaṃ khettaṃ p’etaṃ vatthuṃ p’etaṃ orimaṃ tīraṃ p’etaṃ suñño gāmo p’eso – idaṃ taṃ rūpaṃ sotāyatanaṃ.

604

Katamaṃ taṃ rūpaṃ ghānāyatanaṃ? Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena ghānena anidassanena sappaṭighena gandhaṃ anidassanaṃ sappaṭighaṃ ghāyi vā ghāyati vā ghāyissati vā ghāye vā, ghānaṃ p’etaṃ ghānāyatanaṃ p’etaṃ ghānadhātu p’esā ghānindriyaṃ p’etaṃ loko p’eso dvārā p’esā samuddo p’eso paṇḍaraṃ p’etaṃ khettaṃ p’etaṃ vatthuṃ p’etaṃ orimaṃ tīraṃ p’etaṃ suñño gāmo p’eso – idaṃ taṃ rūpaṃ ghānāyatanaṃ.

605

Katamaṃ taṃ rūpaṃ ghānāyatanaṃ? Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yamhi ghānamhi anidassanamhi sappaṭighamhi gandho anidassano sappaṭigho paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, ghānaṃ p’etaṃ ghānāyatanaṃ p’etaṃ ghānadhātu p’esā ghānindriyaṃ p’etaṃ loko p’eso dvārā p’esā samuddo p’eso paṇḍaraṃ p’etaṃ khettaṃ p’etaṃ vatthuṃ p’etaṃ orimaṃ tīraṃ p’etaṃ suñño gāmo p’eso – idaṃ taṃ rūpaṃ ghānāyatanaṃ.

606

Katamaṃ taṃ rūpaṃ ghānāyatanaṃ? Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ ghānaṃ anidassanaṃ sappaṭighaṃ gandhamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, ghānaṃ p’etaṃ ghānāyatanaṃ p’etaṃ ghānadhātu p’esā ghānindriyaṃ p’etaṃ loko p’eso dvārā p’esā samuddo p’eso paṇḍaraṃ p’etaṃ khettaṃ p’etaṃ vatthuṃ p’etaṃ orimaṃ tīraṃ p’etaṃ suñño gāmopeso – idaṃ taṃ rūpaṃ ghānāyatanaṃ.

607

Katamaṃ taṃ rūpaṃ ghānāyatanaṃ? Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho,

  1. yaṃ ghānaṃ nissāya gandhaṃ ārabbha ghānasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  2. yaṃ ghānaṃ nissāya gandhaṃ ārabbha ghānasamphassajā vedanā…pe… saññā…pe… cetanā…pe… ghānaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  3. yaṃ ghānaṃ nissāya gandhārammaṇo ghānasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  4. yaṃ ghānaṃ nissāya gandhārammaṇā ghānasamphassajā vedanā…pe… saññā…pe… cetanā…pe… ghānaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā,

ghānaṃ p’etaṃ ghānāyatanaṃ p’etaṃ ghānadhātu p’esā ghānindriyaṃ p’etaṃ loko p’eso dvārā p’esā samuddo p’eso paṇḍaraṃ p’etaṃ khettaṃ p’etaṃ vatthuṃ p’etaṃ orimaṃ tīraṃ p’etaṃ suñño gāmo p’eso – idaṃ taṃ rūpaṃ ghānāyatanaṃ.

608

Katamaṃ taṃ rūpaṃ jivhāyatanaṃ? Yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yāya jivhāya anidassanāya sappaṭighāya rasaṃ anidassanaṃ sappaṭighaṃ sāyi vā sāyati vā sāyissati vā sāye vā, jivhā p’esā jivhāyatanaṃ p’etaṃ jivhādhātu p’esā jivhindriyaṃ p’etaṃ loko p’eso dvārā p’esā samuddo p’eso paṇḍaraṃ p’etaṃ khettaṃ p’etaṃ vatthuṃ p’etaṃ orimaṃ tīraṃ p’etaṃ suñño gāmo p’eso – idaṃ taṃ rūpaṃ jivhāyatanaṃ.

609

Katamaṃ taṃ rūpaṃ jivhāyatanaṃ? Yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yāya jivhāya anidassanāya sappaṭighāya raso anidassano sappaṭigho paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, jivhā p’esā jivhāyatanaṃ p’etaṃ jivhādhātu p’esā jivhindriyaṃ p’etaṃ loko p’eso dvārā p’esā samuddo p’eso paṇḍaraṃ p’etaṃ khettaṃ p’etaṃ vatthuṃ p’etaṃ orimaṃ tīraṃ p’etaṃ suñño gāmo p’eso – idaṃ taṃ rūpaṃ jivhāyatanaṃ.

610

Katamaṃ taṃ rūpaṃ jivhāyatanaṃ? Yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yā jivhā anidassanā sappaṭighā rasamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, jivhā p’esā jivhāyatanaṃ p’etaṃ jivhādhātu p’esā jivhindriyaṃ p’etaṃ loko p’eso dvārā p’esā samuddo p’eso paṇḍaraṃ p’etaṃ khettaṃ p’etaṃ vatthuṃ p’etaṃ orimaṃ tīraṃ p’etaṃ suñño gāmo p’eso – idaṃ taṃ rūpaṃ jivhāyatanaṃ.

611

Katamaṃ taṃ rūpaṃ jivhāyatanaṃ? Yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho,

  1. yaṃ jivhaṃ nissāya rasaṃ ārabbha jivhāsamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  2. yaṃ jivhaṃ nissāya rasaṃ ārabbha jivhāsamphassajā vedanā…pe… saññā…pe… cetanā…pe… jivhāviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  3. yaṃ jivhaṃ nissāya rasārammaṇo jivhāsamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  4. yaṃ jivhaṃ nissāya rasārammaṇā jivhāsamphassajā vedanā…pe… saññā…pe… cetanā…pe… jivhāviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā,

jivhā p’esā jivhāyatanaṃ p’etaṃ jivhādhātu p’esā jivhindriyaṃ p’etaṃ loko p’eso dvārā p’esā samuddo p’eso paṇḍaraṃ p’etaṃ khettaṃ p’etaṃ vatthuṃ p’etaṃ orimaṃ tīraṃ p’etaṃ suñño gāmo p’eso – idaṃ taṃ rūpaṃ jivhāyatanaṃ.

612

Katamaṃ taṃ rūpaṃ kāyāyatanaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena kāyena anidassanena sappaṭighena phoṭṭhabbaṃ anidassanasappaṭighaṃ phusi vā phusati vā phusissati vā phuse vā, kāyo p’eso kāyāyatanaṃ p’etaṃ kāyadhātu p’esā kāyindriyaṃ p’etaṃ loko p’eso dvārā p’esā samuddo p’eso paṇḍaraṃ p’etaṃ khettaṃ p’etaṃ vatthuṃ p’etaṃ orimaṃ tīraṃ p’etaṃ suñño gāmo p’eso – idaṃ taṃ rūpaṃ kāyāyatanaṃ.

613

Katamaṃ taṃ rūpaṃ kāyāyatanaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yamhi kāyamhi anidassanamhi sappaṭighamhi phoṭṭhabbo anidassano sappaṭigho paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, kāyo p’eso kāyāyatanaṃ p’etaṃ kāyadhātu p’esā kāyindriyaṃ p’etaṃ loko p’eso dvārā p’esā samuddo p’eso paṇḍaraṃ p’etaṃ khettaṃ p’etaṃ vatthuṃ p’etaṃ orimaṃ tīraṃ p’etaṃ suñño gāmo p’eso – idaṃ taṃ rūpaṃ kāyāyatanaṃ.

614

Katamaṃ taṃ rūpaṃ kāyāyatanaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yo kāyo anidassano sappaṭigho phoṭṭhabbamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, kāyo p’eso kāyāyatanaṃ p’etaṃ kāyadhātu p’esā kāyindriyaṃ p’etaṃ loko p’eso dvārā p’esā samuddo p’eso paṇḍaraṃ p’etaṃ khettaṃ p’etaṃ vatthuṃ p’etaṃ orimaṃ tīraṃ p’etaṃ suñño gāmo p’eso – idaṃ taṃ rūpaṃ kāyāyatanaṃ.

615

Katamaṃ taṃ rūpaṃ kāyāyatanaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho,

  1. yaṃ kāyaṃ nissāya phoṭṭhabbaṃ ārabbha kāyasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  2. yaṃ kāyaṃ nissāya phoṭṭhabbaṃ ārabbha kāyasamphassajā vedanā…pe… saññā…pe… cetanā…pe… kāyaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  3. yaṃ kāyaṃ nissāya phoṭṭhabbārammaṇo kāyasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  4. yaṃ kāyaṃ nissāya phoṭṭhabbārammaṇā kāyasamphassajā vedanā…pe… saññā…pe… cetanā…pe… kāyaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā,

kāyo p’eso kāyāyatanaṃ p’etaṃ kāyadhātu p’esā kāyindriyaṃ p’etaṃ loko p’eso dvārā p’esā samuddo p’eso paṇḍaraṃ p’etaṃ khettaṃ p’etaṃ vatthuṃ p’etaṃ orimaṃ tīraṃ p’etaṃ suñño gāmo p’eso – idaṃ taṃ rūpaṃ kāyāyatanaṃ.

616

Katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakaṃ lohitakaṃ odātaṃ kāḷakaṃ mañjiṭṭhakaṃ hari harivaṇṇaṃ ambaṅkuravaṇṇaṃ dīghaṃ rassaṃ aṇuṃ thūlaṃ vaṭṭaṃ parimaṇḍalaṃ caturaṃsaṃ chaḷaṃsaṃ aṭṭhaṃsaṃ soḷasaṃsaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo candamaṇḍalassa vaṇṇanibhā sūriyamaṇḍalassa vaṇṇanibhā tārakarūpānaṃ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā jātarūparajatassa vaṇṇanibhā, yaṃ vā pan’aññam pi atthi rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ, yaṃ rūpaṃ sanidassanaṃ sappaṭighaṃ cakkhunā anidassanena sappaṭighena passi vā passati vā passissati vā passe vā, rūpaṃ p’etaṃ rūpāyatanaṃ p’etaṃ rūpadhātu p’esā – idaṃ taṃ rūpaṃ rūpāyatanaṃ.

617

Katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakaṃ lohitakaṃ odātaṃ kāḷakaṃ mañjiṭṭhakaṃ hari harivaṇṇaṃ ambaṅkuravaṇṇaṃ dīghaṃ rassaṃ aṇuṃ thūlaṃ vaṭṭaṃ parimaṇḍalaṃ caturaṃsaṃ chaḷaṃsaṃ aṭṭhaṃsaṃ soḷasaṃsaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo candamaṇḍalassa vaṇṇanibhā sūriyamaṇḍalassa vaṇṇanibhā tārakarūpānaṃ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā jātarūparajatassa vaṇṇanibhā, yaṃ vā pan’aññam pi atthi rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ, yamhi rūpamhi sanidassanamhi sappaṭighamhi cakkhuṃ anidassanaṃ sappaṭighaṃ paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, rūpaṃ p’etaṃ rūpāyatanaṃ p’etaṃ rūpadhātu p’esā – idaṃ taṃ rūpaṃ rūpāyatanaṃ.

618

Katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakaṃ lohitakaṃ odātaṃ kāḷakaṃ mañjiṭṭhakaṃ hari harivaṇṇaṃ ambaṅkuravaṇṇaṃ dīghaṃ rassaṃ aṇuṃ thūlaṃ vaṭṭaṃ parimaṇḍalaṃ caturaṃsaṃ chaḷaṃsaṃ aṭṭhaṃsaṃ soḷasaṃsaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo candamaṇḍalassa vaṇṇanibhā sūriyamaṇḍalassa vaṇṇanibhā tārakarūpānaṃ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā jātarūparajatassa vaṇṇanibhā, yaṃ vā pan’aññam pi atthi rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ, yaṃ rūpaṃ sanidassanaṃ sappaṭighaṃ cakkhumhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, rūpaṃ p’etaṃ rūpāyatanaṃ p’etaṃ rūpadhātu p’esā – idaṃ taṃ rūpaṃ rūpāyatanaṃ.

619

Katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakaṃ lohitakaṃ odātaṃ kāḷakaṃ mañjiṭṭhakaṃ hari harivaṇṇaṃ ambaṅkuravaṇṇaṃ dīghaṃ rassaṃ aṇuṃ thūlaṃ vaṭṭaṃ parimaṇḍalaṃ caturaṃsaṃ chaḷaṃsaṃ aṭṭhaṃsaṃ soḷasaṃsaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo candamaṇḍalassa vaṇṇanibhā sūriyamaṇḍalassa vaṇṇanibhā tārakarūpānaṃ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā jātarūparajatassa vaṇṇanibhā, yaṃ vā pan’aññam pi atthi rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ,

  1. yaṃ rūpaṃ ārabbha cakkhuṃ nissāya cakkhusamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  2. yaṃ rūpaṃ ārabbha cakkhuṃ nissāya cakkhusamphassajā vedanā…pe… saññā…pe… cetanā…pe… cakkhuviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  3. yaṃ rūpārammaṇo cakkhuṃ nissāya cakkhusamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  4. yaṃ rūpārammaṇā cakkhuṃ nissāya cakkhusamphassajā vedanā…pe… saññā…pe… cetanā…pe… cakkhuviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā,

rūpaṃ p’etaṃ rūpāyatanaṃ p’etaṃ rūpadhātu p’esā – idaṃ taṃ rūpaṃ rūpāyatanaṃ.

620

Katamaṃ taṃ rūpaṃ saddāyatanaṃ? Yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho bherisaddo mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo sattānaṃ nigghosasaddo dhātūnaṃ sannighātasaddo vātasaddo udakasaddo manussasaddo amanussasaddo, yo vā pan’añño pi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ saddaṃ anidassanaṃ sappaṭighaṃ sotena anidassanena sappaṭighena suṇi vā suṇāti vā suṇissati vā suṇe vā, saddo p’eso saddāyatanaṃ p’etaṃ saddadhātu p’esā – idaṃ taṃ rūpaṃ saddāyatanaṃ.

621

Katamaṃ taṃ rūpaṃ saddāyatanaṃ? Yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho bherisaddo mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo sattānaṃ nigghosasaddo dhātūnaṃ sannighātasaddo vātasaddo udakasaddo manussasaddo amanussasaddo, yo vā pan’añño pi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yamhi saddamhi anidassanamhi sappaṭighamhi sotaṃ anidassanaṃ sappaṭighaṃ paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, saddo p’eso saddāyatanaṃ p’etaṃ saddadhātu p’esā – idaṃ taṃ rūpaṃ saddāyatanaṃ.

622

Katamaṃ taṃ rūpaṃ saddāyatanaṃ? Yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho bherisaddo mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo sattānaṃ nigghosasaddo dhātūnaṃ sannighātasaddo vātasaddo udakasaddo manussasaddo amanussasaddo, yo vā pan’añño pi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yo saddo anidassano sappaṭigho sotamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, saddo p’eso saddāyatanaṃ p’etaṃ saddadhātu p’esā – idaṃ taṃ rūpaṃ saddāyatanaṃ.

623

Katamaṃ taṃ rūpaṃ saddāyatanaṃ? Yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho bherisaddo mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo sattānaṃ nigghosasaddo dhātūnaṃ sannighātasaddo vātasaddo udakasaddo manussasaddo amanussasaddo, yo vā pan’añño pi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho,

  1. yaṃ saddaṃ ārabbha sotaṃ nissāya sotasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  2. yaṃ saddaṃ ārabbha sotaṃ nissāya sotasamphassajā vedanā…pe… saññā…pe… cetanā…pe… sotaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  3. yaṃ saddārammaṇo sotaṃ nissāya sotasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  4. yaṃ saddārammaṇā sotaṃ nissāya sotasamphassajā vedanā…pe… saññā…pe… cetanā…pe… sotaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā,

saddo p’eso saddāyatanaṃ p’etaṃ saddadhātu p’esā – idaṃ taṃ rūpaṃ saddāyatanaṃ.

624

Katamaṃ taṃ rūpaṃ gandhāyatanaṃ? Yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmakagandho vissagandho sugandho duggandho, yo vā pan’añño pi atthi gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ gandhaṃ anidassanaṃ sappaṭighaṃ ghānena anidassanena sappaṭighena ghāyi vā ghāyati vā ghāyissati vā ghāye vā, gandho p’eso gandhāyatanaṃ p’etaṃ gandhadhātu p’esā – idaṃ taṃ rūpaṃ gandhāyatanaṃ.

625

Katamaṃ taṃ rūpaṃ gandhāyatanaṃ? Yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmakagandho vissagandho sugandho duggandho, yo vā pan’añño pi atthi gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yamhi gandhamhi anidassanamhi sappaṭighamhi ghānaṃ anidassanaṃ sappaṭighaṃ paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, gandho p’eso gandhāyatanaṃ p’etaṃ gandhadhātu p’esā – idaṃ taṃ rūpaṃ gandhāyatanaṃ.

626

Katamaṃ taṃ rūpaṃ gandhāyatanaṃ? Yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmakagandho vissagandho sugandho duggandho, yo vā pan’añño pi atthi gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yo gandho anidassano sappaṭigho ghānamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, gandho p’eso gandhāyatanaṃ p’etaṃ gandhadhātu p’esā – idaṃ taṃ rūpaṃ gandhāyatanaṃ.

627

Katamaṃ taṃ rūpaṃ gandhāyatanaṃ? Yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmakagandho vissagandho sugandho duggandho, yo vā pan’añño pi atthi gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho,

  1. yaṃ gandhaṃ ārabbha ghānaṃ nissāya ghānasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  2. yaṃ gandhaṃ ārabbha ghānaṃ nissāya ghānasamphassajā vedanā…pe… saññā…pe… cetanā…pe… ghānaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  3. yaṃ gandhārammaṇo ghānaṃ nissāya ghānasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  4. yaṃ gandhārammaṇā ghānaṃ nissāya ghānasamphassajā vedanā…pe… saññā…pe… cetanā…pe… ghānaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā,

gandho p’eso gandhāyatanaṃ p’etaṃ gandhadhātu p’esā – idaṃ taṃ rūpaṃ gandhāyatanaṃ.

628

Katamaṃ taṃ rūpaṃ rasāyatanaṃ? Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lambilaṃ kasāvo sādu asādu, yo vā pan’añño pi atthi raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ rasaṃ anidassanaṃ sappaṭighaṃ jivhāya anidassanāya sappaṭighāya sāyi vā sāyati vā sāyissati vā sāye vā, raso p’eso rasāyatanaṃ p’etaṃ rasadhātu p’esā – idaṃ taṃ rūpaṃ rasāyatanaṃ.

629

Katamaṃ taṃ rūpaṃ rasāyatanaṃ? Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lambilaṃ kasāvo sādu asādu, yo vā pan’añño pi atthi raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yamhi rasamhi anidassanamhi sappaṭighamhi jivhā anidassanā sappaṭighā paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, raso p’eso rasāyatanaṃ p’etaṃ rasadhātu p’esā – idaṃ taṃ rūpaṃ rasāyatanaṃ.

630

Katamaṃ taṃ rūpaṃ rasāyatanaṃ? Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lambilaṃ kasāvo sādu asādu, yo vā pan’añño pi atthi raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yo raso anidassano sappaṭigho jivhāya anidassanāya sappaṭighāya paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, raso p’eso rasāyatanaṃ p’etaṃ rasadhātu p’esā – idaṃ taṃ rūpaṃ rasāyatanaṃ.

631

Katamaṃ taṃ rūpaṃ rasāyatanaṃ? Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lambilaṃ kasāvo sādu asādu, yo vā pan’añño pi atthi raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho,

  1. yaṃ rasaṃ ārabbha jivhaṃ nissāya jivhāsamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  2. yaṃ rasaṃ ārabbha jivhaṃ nissāya jivhāsamphassajā vedanā…pe… saññā…pe… cetanā…pe… jivhāviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  3. yaṃ rasārammaṇo jivhaṃ nissāya jivhāsamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  4. yaṃ rasārammaṇā jivhaṃ nissāya jivhāsamphassajā vedanā…pe… saññā…pe… cetanā…pe… jivhāviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā,

raso p’eso rasāyatanaṃ p’etaṃ rasadhātu p’esā – idaṃ taṃ rūpaṃ rasāyatanaṃ.

632

Katamaṃ taṃ rūpaṃ itthindriyaṃ? Yaṃ itthiyā itthiliṅgaṃ itthinimittaṃ itthikuttaṃ itthākappo itthattaṃ itthibhāvo – idaṃ taṃ rūpaṃ itthindriyaṃ.

633

Katamaṃ taṃ rūpaṃ purisindriyaṃ? Yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo – idaṃ taṃ rūpaṃ purisindriyaṃ.

634

Katamaṃ taṃ rūpaṃ jīvitindriyaṃ? Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ taṃ rūpaṃ jīvitindriyaṃ.

635

Katamaṃ taṃ rūpaṃ kāyaviññatti? Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā abhikkamantassa vā paṭikkamantassa vā ālokentassa vā vilokentassa vā samiñjentassa vā pasārentassa vā kāyassa thambhanā santhambhanā santhambhitattaṃ viññatti viññāpanā viññāpitattaṃ – idaṃ taṃ rūpaṃ kāyaviññatti.

636

Katamaṃ taṃ rūpaṃ vacīviññatti? Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā vācā girā byappatho udīraṇaṃ ghoso ghosakammaṃ vācā vacībhedo – ayaṃ vuccati vācā. Yā tāya vācāya viññatti viññāpanā viññāpitattaṃ – idaṃ taṃ rūpaṃ vacīviññatti.

637

Katamaṃ taṃ rūpaṃ ākāsadhātu? Yo ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ catūhi mahābhūtehi – idaṃ taṃ rūpaṃ ākāsadhātu.

638

Katamaṃ taṃ rūpaṃ rūpassa lahutā? Yā rūpassa lahutā lahupariṇāmatā adandhanatā avitthanatā – idaṃ taṃ rūpaṃ rūpassa lahutā.

639

Katamaṃ taṃ rūpaṃ rūpassa mudutā? Yā rūpassa mudutā maddavatā akakkhaḷatā akathinatā – idaṃ taṃ rūpaṃ rūpassa mudutā.

640

Katamaṃ taṃ rūpaṃ rūpassa kammaññatā? Yā rūpassa kammaññatā kammaññattaṃ kammaññabhāvo – idaṃ taṃ rūpaṃ rūpassa kammaññatā.

641

Katamaṃ taṃ rūpaṃ rūpassa upacayo? Yo āyatanānaṃ ācayo, so rūpassa upacayo – idaṃ taṃ rūpaṃ rūpassa upacayo.

642

Katamaṃ taṃ rūpaṃ rūpassa santati? Yo rūpassa upacayo, sā rūpassa santati – idaṃ taṃ rūpaṃ rūpassa santati.

643

Katamaṃ taṃ rūpaṃ rūpassa jaratā? Yā rūpassa jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko – idaṃ taṃ rūpaṃ rūpassa jaratā.

644

Katamaṃ taṃ rūpaṃ rūpassa aniccatā? Yo rūpassa khayo vayo bhedo paribhedo aniccatā antaradhānaṃ – idaṃ taṃ rūpaṃ rūpassa aniccatā.

645

Katamaṃ taṃ rūpaṃ kabaḷīkāro āhāro? Odano kummāso sattu maccho maṃsaṃ khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ yamhi yamhi janapade tesaṃ tesaṃ sattānaṃ mukhāsiyaṃ dantavikhādanaṃ galajjhoharaṇīyaṃ kucchivitthambhanaṃ, yāya ojāya sattā yāpenti – idaṃ taṃ rūpaṃ kabaḷīkāro āhāro.

Idaṃ taṃ rūpaṃ upādā.
Upādābhājanīyaṃ.

Rūpakaṇḍe paṭhamabhāṇavāro.

646

Katamaṃ taṃ rūpaṃ no upādā?

  1. Phoṭṭhabbāyatanaṃ,
  2. āpodhātu.

647

Katamaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ? Pathavīdhātu tejodhātu vāyodhātu kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ, yaṃ phoṭṭhabbaṃ anidassanaṃ sappaṭighaṃ kāyena anidassanena sappaṭighena phusi vā phusati vā phusissati vā phuse vā phoṭṭhabbo p’eso phoṭṭhabbāyatanaṃ p’etaṃ phoṭṭhabbadhātu p’esā – idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.

648

Katamaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ? Pathavīdhātu tejodhātu vāyodhātu kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ, yamhi phoṭṭhabbamhi anidassanamhi sappaṭighamhi kāyo anidassano sappaṭigho paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, phoṭṭhabbo p’eso phoṭṭhabbāyatanaṃ p’etaṃ phoṭṭhabbadhātu p’esā – idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.

649

Katamaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ? Pathavīdhātu tejodhātu vāyodhātu kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ, yo phoṭṭhabbo anidassano sappaṭigho kāyamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, phoṭṭhabbo p’eso phoṭṭhabbāyatanaṃ p’etaṃ phoṭṭhabbadhātu p’esā – idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.

650

Katamaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ? Pathavīdhātu tejodhātu vāyodhātu kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ,

  1. yaṃ phoṭṭhabbaṃ ārabbha kāyaṃ nissāya kāyasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  2. yaṃ phoṭṭhabbaṃ ārabbha kāyaṃ nissāya kāyasamphassajā vedanā…pe… saññā…pe… cetanā…pe… kāyaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  3. yaṃ phoṭṭhabbārammaṇo kāyaṃ nissāya kāyasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe…
  4. yaṃ phoṭṭhabbārammaṇā kāyaṃ nissāya kāyasamphassajā vedanā…pe… saññā…pe… cetanā…pe… kāyaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā,

phoṭṭhabbo p’eso phoṭṭhabbāyatanaṃ p’etaṃ phoṭṭhabbadhātu p’esā – idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.

651

Katamaṃ taṃ rūpaṃ āpodhātu? Yaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa – idaṃ taṃ rūpaṃ āpodhātu.

Idaṃ taṃ rūpaṃ no upādā.

652

Katamaṃ taṃ rūpaṃ upādiṇṇaṃ?

  1. Cakkhāyatanaṃ
  2. sotāyatanaṃ
  3. ghānāyatanaṃ
  4. jivhāyatanaṃ
  5. kāyāyatanaṃ
  6. itthindriyaṃ
  7. purisindriyaṃ
  8. jīvitindriyaṃ,

yaṃ vā pan’aññam pi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇaṃ.

653

Katamaṃ taṃ rūpaṃ anupādiṇṇaṃ?

  1. Saddāyatanaṃ
  2. kāyaviññatti
  3. vacīviññatti
  4. rūpassa lahutā
  5. rūpassa mudutā
  6. rūpassa kammaññatā
  7. rūpassa jaratā
  8. rūpassa aniccatā,

yaṃ vā pan’aññam pi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇaṃ.

654

Katamaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ?

  1. Cakkhāyatanaṃ
    …pe…
  2. kāyāyatanaṃ
  3. itthindriyaṃ
  4. purisindriyaṃ
  5. jīvitindriyaṃ,

yaṃ vā pan’aññam pi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ.

655

Katamaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ?

  1. Saddāyatanaṃ
  2. kāyaviññatti
  3. vacīviññatti
  4. rūpassa lahutā
  5. rūpassa mudutā
  6. rūpassa kammaññatā
  7. rūpassa jaratā
  8. rūpassa aniccatā,

yaṃ vā pan’aññam pi atthi rūpaṃ na kammassa katattā, rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ.

656

Katamaṃ taṃ rūpaṃ sanidassanaṃ? Rūpāyatanaṃ – idaṃ taṃ rūpaṃ sanidassanaṃ.

657

Katamaṃ taṃ rūpaṃ anidassanaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anidassanaṃ.

658

Katamaṃ taṃ rūpaṃ sappaṭighaṃ?

  1. Cakkhāyatanaṃ
  2. sotāyatanaṃ
  3. ghānāyatanaṃ
  4. jivhāyatanaṃ
  5. kāyāyatanaṃ
  6. rūpāyatanaṃ
  7. saddāyatanaṃ
  8. gandhāyatanaṃ
  9. rasāyatanaṃ
  10. phoṭṭhabbāyatanaṃ –

idaṃ taṃ rūpaṃ sappaṭighaṃ.

659

Katamaṃ taṃ rūpaṃ appaṭighaṃ? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ appaṭighaṃ.

660

Katamaṃ taṃ rūpaṃ indriyaṃ?

  1. Cakkhundriyaṃ
  2. sotindriyaṃ
  3. ghānindriyaṃ
  4. jivhindriyaṃ
  5. kāyindriyaṃ
  6. itthindriyaṃ
  7. purisindriyaṃ
  8. jīvitindriyaṃ –

idaṃ taṃ rūpaṃ indriyaṃ.

661

Katamaṃ taṃ rūpaṃ na indriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na indriyaṃ.

662

Katamaṃ taṃ rūpaṃ mahābhūtaṃ? Phoṭṭhabbāyatanaṃ āpodhātu – idaṃ taṃ rūpaṃ mahābhūtaṃ.

663

Katamaṃ taṃ rūpaṃ na mahābhūtaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na mahābhūtaṃ.

664

Katamaṃ taṃ rūpaṃ viññatti? Kāyaviññatti vacīviññatti – idaṃ taṃ rūpaṃ viññatti.

665

Katamaṃ taṃ rūpaṃ na viññatti? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na viññatti.

666

Katamaṃ taṃ rūpaṃ cittasamuṭṭhānaṃ? Kāyaviññatti vacīviññatti yaṃ vā pan’aññam pi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ cittasamuṭṭhānaṃ.

667

Katamaṃ taṃ rūpaṃ na cittasamuṭṭhānaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ rūpassa jaratā rūpassa aniccatā, yaṃ vā pan’aññam pi atthi rūpaṃ na cittajaṃ na cittahetukaṃ na cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na cittasamuṭṭhānaṃ.

668

Katamaṃ taṃ rūpaṃ cittasahabhu? Kāyaviññatti vacīviññatti – idaṃ taṃ rūpaṃ cittasahabhu.

669

Katamaṃ taṃ rūpaṃ na cittasahabhu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na cittasahabhu.

670

Katamaṃ taṃ rūpaṃ cittānuparivatti? Kāyaviññatti vacīviññatti – idaṃ taṃ rūpaṃ cittānuparivatti.

671

Katamaṃ taṃ rūpaṃ na cittānuparivatti? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na cittānuparivatti.

672

Katamaṃ taṃ rūpaṃ ajjhattikaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ.

673

Katamaṃ taṃ rūpaṃ bāhiraṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ.

674

Katamaṃ taṃ rūpaṃ oḷārikaṃ? Cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ oḷārikaṃ.

675

Katamaṃ taṃ rūpaṃ sukhumaṃ? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ sukhumaṃ.

676

Katamaṃ taṃ rūpaṃ dūre? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ dūre.

677

Katamaṃ taṃ rūpaṃ santike? Cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ santike.

678

Katamaṃ taṃ rūpaṃ cakkhusamphassassa vatthu? Cakkhāyatanaṃ – idaṃ taṃ rūpaṃ cakkhusamphassassa vatthu.

679

Katamaṃ taṃ rūpaṃ cakkhusamphassassa na vatthu? Sotāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ cakkhusamphassassa na vatthu.

680

Katamaṃ taṃ rūpaṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa vatthu? Cakkhāyatanaṃ – idaṃ taṃ rūpaṃ cakkhuviññāṇassa vatthu.

681

Katamaṃ taṃ rūpaṃ cakkhuviññāṇassa na vatthu? Sotāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ cakkhuviññāṇassa na vatthu.

682

Katamaṃ taṃ rūpaṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa vatthu? Kāyāyatanaṃ – idaṃ taṃ rūpaṃ kāyasamphassassa vatthu.

683

Katamaṃ taṃ rūpaṃ kāyasamphassassa na vatthu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ kāyasamphassassa na vatthu.

684

Katamaṃ taṃ rūpaṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa vatthu? Kāyāyatanaṃ – idaṃ taṃ rūpaṃ kāyaviññāṇassa vatthu.

685

Katamaṃ taṃ rūpaṃ kāyaviññāṇassa na vatthu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ kāyaviññāṇassa na vatthu.

686

Katamaṃ taṃ rūpaṃ cakkhusamphassassa ārammaṇaṃ? Rūpāyatanaṃ – idaṃ taṃ rūpaṃ cakkhusamphassassa ārammaṇaṃ.

687

Katamaṃ taṃ rūpaṃ cakkhusamphassassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ cakkhusamphassassa na ārammaṇaṃ.

688

Katamaṃ taṃ rūpaṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa ārammaṇaṃ? Rūpāyatanaṃ – idaṃ taṃ rūpaṃ cakkhuviññāṇassa ārammaṇaṃ.

689

Katamaṃ taṃ rūpaṃ cakkhuviññāṇassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ cakkhuviññāṇassa na ārammaṇaṃ.

690

Katamaṃ taṃ rūpaṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa ārammaṇaṃ? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ kāyasamphassassa ārammaṇaṃ.

691

Katamaṃ taṃ rūpaṃ kāyasamphassassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ kāyasamphassassa na ārammaṇaṃ.

692

Katamaṃ taṃ rūpaṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa ārammaṇaṃ? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ kāyaviññāṇassa ārammaṇaṃ.

693

Katamaṃ taṃ rūpaṃ kāyaviññāṇassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ kāyaviññāṇassa na ārammaṇaṃ.

694

Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmo p’eso – idaṃ taṃ rūpaṃ cakkhāyatanaṃ.

695

Katamaṃ taṃ rūpaṃ na cakkhāyatanaṃ? Sotāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na cakkhāyatanaṃ.

696

Katamaṃ taṃ rūpaṃ sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ…pe… kāyāyatanaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmo p’eso – idaṃ taṃ rūpaṃ kāyāyatanaṃ.

697

Katamaṃ taṃ rūpaṃ na kāyāyatanaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na kāyāyatanaṃ.

698

Katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā…pe… rūpadhātu p’esā – idaṃ taṃ rūpaṃ rūpāyatanaṃ.

699

Katamaṃ taṃ rūpaṃ na rūpāyatanaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na rūpāyatanaṃ.

700

Katamaṃ taṃ rūpaṃ saddāyatanaṃ…pe… gandhāyatanaṃ…pe… rasāyatanaṃ…pe… phoṭṭhabbāyatanaṃ? Pathavīdhātu…pe… phoṭṭhabbadhātu p’esā – idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.

701

Katamaṃ taṃ rūpaṃ na phoṭṭhabbāyatanaṃ ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na phoṭṭhabbāyatanaṃ.

702

Katamaṃ taṃ rūpaṃ cakkhudhātu? Cakkhāyatanaṃ – idaṃ taṃ rūpaṃ cakkhudhātu.

703

Katamaṃ taṃ rūpaṃ na cakkhudhātu? Sotāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na cakkhudhātu.

704

Katamaṃ taṃ rūpaṃ sotadhātu…pe… ghānadhātu…pe… jivhādhātu…pe… kāyadhātu? Kāyāyatanaṃ – idaṃ taṃ rūpaṃ kāyadhātu.

705

Katamaṃ taṃ rūpaṃ na kāyadhātu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na kāyadhātu.

706

Katamaṃ taṃ rūpaṃ rūpadhātu? Rūpāyatanaṃ – idaṃ taṃ rūpaṃ rūpadhātu.

707

Katamaṃ taṃ rūpaṃ na rūpadhātu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na rūpadhātu.

708

Katamaṃ taṃ rūpaṃ saddadhātu…pe… gandhadhātu…pe… rasadhātu…pe… phoṭṭhabbadhātu? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ phoṭṭhabbadhātu.

709

Katamaṃ taṃ rūpaṃ na phoṭṭhabbadhātu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na phoṭṭhabbadhātu.

710

Katamaṃ taṃ rūpaṃ cakkhundriyaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmo p’eso – idaṃ taṃ rūpaṃ cakkhundriyaṃ.

711

Katamaṃ taṃ rūpaṃ na cakkhundriyaṃ? Sotāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na cakkhundriyaṃ.

712

Katamaṃ taṃ rūpaṃ sotindriyaṃ…pe… ghānindriyaṃ…pe… jivhindriyaṃ…pe… kāyindriyaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmo p’eso – idaṃ taṃ rūpaṃ kāyindriyaṃ.

713

Katamaṃ taṃ rūpaṃ na kāyindriyaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na kāyindriyaṃ.

714

Katamaṃ taṃ rūpaṃ itthindriyaṃ? Yaṃ itthiyā itthiliṅgaṃ itthinimittaṃ itthikuttaṃ itthākappo itthattaṃ itthibhāvo – idaṃ taṃ rūpaṃ itthindriyaṃ.

715

Katamaṃ taṃ rūpaṃ na itthindriyaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na itthindriyaṃ.

716

Katamaṃ taṃ rūpaṃ purisindriyaṃ? Yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo – idaṃ taṃ rūpaṃ purisindriyaṃ.

717

Katamaṃ taṃ rūpaṃ na purisindriyaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na purisindriyaṃ.

718

Katamaṃ taṃ rūpaṃ jīvitindriyaṃ? Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ taṃ rūpaṃ jīvitindriyaṃ.

719

Katamaṃ taṃ rūpaṃ na jīvitindriyaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na jīvitindriyaṃ.

720

Katamaṃ taṃ rūpaṃ kāyaviññatti? Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā abhikkamantassa vā paṭikkamantassa vā ālokentassa vā vilokentassa vā samiñjentassa vā pasārentassa vā kāyassa thambhanā santhambhanā santhambhitattaṃ viññatti viññāpanā viññāpitattaṃ – idaṃ taṃ rūpaṃ kāyaviññatti.

721

Katamaṃ taṃ rūpaṃ na kāyaviññatti? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na kāyaviññatti.

722

Katamaṃ taṃ rūpaṃ vacīviññatti? Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā vācā girā byappatho udīraṇaṃ ghoso ghosakammaṃ vācā vacībhedo, ayaṃ vuccati vācā. Yā tāya vācāya viññatti viññāpanā viññāpitattaṃ – idaṃ taṃ rūpaṃ vacīviññatti.

723

Katamaṃ taṃ rūpaṃ na vacīviññatti? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na vacīviññatti.

724

Katamaṃ taṃ rūpaṃ ākāsadhātu? Yo ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ catūhi mahābhūtehi – idaṃ taṃ rūpaṃ ākāsadhātu.

725

Katamaṃ taṃ rūpaṃ na ākāsadhātu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na ākāsadhātu.

726

Katamaṃ taṃ rūpaṃ āpodhātu? Yaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa – idaṃ taṃ rūpaṃ āpodhātu.

727

Katamaṃ taṃ rūpaṃ na āpodhātu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na āpodhātu.

728

Katamaṃ taṃ rūpaṃ rūpassa lahutā? Yā rūpassa lahutā lahupariṇāmatā adandhanatā avitthanatā – idaṃ taṃ rūpaṃ rūpassa lahutā.

729

Katamaṃ taṃ rūpaṃ rūpassa na lahutā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ rūpassa na lahutā.

730

Katamaṃ taṃ rūpaṃ rūpassa mudutā? Yā rūpassa mudutā maddavatā akakkhaḷatā akathinatā – idaṃ taṃ rūpaṃ rūpassa mudutā.

731

Katamaṃ taṃ rūpaṃ rūpassa na mudutā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ rūpassa na mudutā.

732

Katamaṃ taṃ rūpaṃ rūpassa kammaññatā? Yā rūpassa kammaññatā kammaññattaṃ kammaññabhāvo – idaṃ taṃ rūpaṃ rūpassa kammaññatā.

733

Katamaṃ taṃ rūpaṃ rūpassa na kammaññatā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ rūpassa na kammaññatā.

734

Katamaṃ taṃ rūpaṃ rūpassa upacayo? Yo āyatanānaṃ ācayo, so rūpassa upacayo – idaṃ taṃ rūpaṃ rūpassa upacayo.

735

Katamaṃ taṃ rūpaṃ rūpassa na upacayo? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ rūpassa na upacayo.

736

Katamaṃ taṃ rūpaṃ rūpassa santati? Yo rūpassa upacayo, sā rūpassa santati – idaṃ taṃ rūpaṃ rūpassa santati.

737

Katamaṃ taṃ rūpaṃ rūpassa na santati? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ rūpassa na santati.

738

Katamaṃ taṃ rūpaṃ rūpassa jaratā? Yā rūpassa jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko – idaṃ taṃ rūpaṃ rūpassa jaratā.

739

Katamaṃ taṃ rūpaṃ rūpassa na jaratā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ rūpassa na jaratā.

740

Katamaṃ taṃ rūpaṃ rūpassa aniccatā? Yo rūpassa khayo vayo bhedo paribhedo aniccatā antaradhānaṃ – idaṃ taṃ rūpaṃ rūpassa aniccatā.

741

Katamaṃ taṃ rūpaṃ rūpassa na aniccatā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ rūpassa na aniccatā.

742

Katamaṃ taṃ rūpaṃ kabaḷīkāro āhāro? Odano kummāso sattu maccho maṃsaṃ khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ yamhi yamhi janapade tesaṃ tesaṃ sattānaṃ mukhāsiyaṃ dantavikhādanaṃ galajjhoharaṇīyaṃ kucchivitthambhanaṃ, yāya ojāya sattā yāpenti – idaṃ taṃ rūpaṃ kabaḷīkāro āhāro.

743

Katamaṃ taṃ rūpaṃ na kabaḷīkāro āhāro? Cakkhāyatanaṃ…pe… rūpassa aniccatā – idaṃ taṃ rūpaṃ na kabaḷīkāro āhāro.

Evaṃ duvidhena rūpasaṅgaho.
Dukaniddeso.

Tikaniddeso

744

Katamaṃ taṃ rūpaṃ ajjhattikaṃ upādā? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ upādā.

745

Katamaṃ taṃ rūpaṃ bāhiraṃ upādā? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ upādā.

746

Katamaṃ taṃ rūpaṃ bāhiraṃ no upādā? Phoṭṭhabbāyatanaṃ āpodhātu – idaṃ taṃ rūpaṃ bāhiraṃ no upādā.

747

Katamaṃ taṃ rūpaṃ ajjhattikaṃ upādiṇṇaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ upādiṇṇaṃ.

748

Katamaṃ taṃ rūpaṃ bāhiraṃ upādiṇṇaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ upādiṇṇaṃ.

749

Katamaṃ taṃ rūpaṃ bāhiraṃ anupādiṇṇaṃ? Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā pan’aññam pi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ anupādiṇṇaṃ.

750

Katamaṃ taṃ rūpaṃ ajjhattikaṃ upādiṇṇupādāniyaṃ. Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ upādiṇṇupādāniyaṃ.

751

Katamaṃ taṃ rūpaṃ bāhiraṃ upādiṇṇupādāniyaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ upādiṇṇupādāniyaṃ.

752

Katamaṃ taṃ rūpaṃ bāhiraṃ anupādiṇṇupādāniyaṃ ? Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā pan’aññam pi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ anupādiṇṇupādāniyaṃ.

753

Katamaṃ taṃ rūpaṃ ajjhattikaṃ anidassanaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ anidassanaṃ.

754

Katamaṃ taṃ rūpaṃ bāhiraṃ sanidassanaṃ? Rūpāyatanaṃ – idaṃ taṃ rūpaṃ bāhiraṃ sanidassanaṃ.

755

Katamaṃ taṃ rūpaṃ bāhiraṃ anidassanaṃ? Saddāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ anidassanaṃ.

756

Katamaṃ taṃ rūpaṃ ajjhattikaṃ sappaṭighaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ sappaṭighaṃ.

757

Katamaṃ taṃ rūpaṃ bāhiraṃ sappaṭighaṃ? Rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ bāhiraṃ sappaṭighaṃ.

758

Katamaṃ taṃ rūpaṃ bāhiraṃ appaṭighaṃ? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ appaṭighaṃ.

759

Katamaṃ taṃ rūpaṃ ajjhattikaṃ indriyaṃ? Cakkhundriyaṃ…pe… kāyindriyaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ indriyaṃ.

760

Katamaṃ taṃ rūpaṃ bāhiraṃ indriyaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ – idaṃ taṃ rūpaṃ bāhiraṃ indriyaṃ.

761

Katamaṃ taṃ rūpaṃ bāhiraṃ na indriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na indriyaṃ.

762

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na mahābhūtaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na mahābhūtaṃ.

763

Katamaṃ taṃ rūpaṃ bāhiraṃ mahābhūtaṃ? Phoṭṭhabbāyatanaṃ āpodhātu – idaṃ taṃ rūpaṃ bāhiraṃ mahābhūtaṃ.

764

Katamaṃ taṃ rūpaṃ bāhiraṃ na mahābhūtaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na mahābhūtaṃ.

765

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na viññatti? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na viññatti?

766

Katamaṃ taṃ rūpaṃ bāhiraṃ viññatti? Kāyaviññatti vacīviññatti – idaṃ taṃ rūpaṃ bāhiraṃ viññatti.

767

Katamaṃ taṃ rūpaṃ bāhiraṃ na viññatti? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na viññatti.

768

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cittasamuṭṭhānaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na cittasamuṭṭhānaṃ.

769

Katamaṃ taṃ rūpaṃ bāhiraṃ cittasamuṭṭhānaṃ? Kāyaviññatti vacīviññatti, yaṃ vā pan’aññam pi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ cittasamuṭṭhānaṃ.

770

Katamaṃ taṃ rūpaṃ bāhiraṃ na cittasamuṭṭhānaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ rūpassa jaratā rūpassa aniccatā, yaṃ vā pan’aññam pi atthi rūpaṃ na cittajaṃ na cittahetukaṃ na cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na cittasamuṭṭhānaṃ.

771

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cittasahabhu? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na cittasahabhu.

772

Katamaṃ taṃ rūpaṃ bāhiraṃ cittasahabhu? Kāyaviññatti vacīviññatti – idaṃ taṃ rūpaṃ bāhiraṃ cittasahabhu.

773

Katamaṃ taṃ rūpaṃ bāhiraṃ na cittasahabhu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na cittasahabhu?

774

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cittānuparivatti? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na cittānuparivatti.

775

Katamaṃ taṃ rūpaṃ bāhiraṃ cittānuparivatti? Kāyaviññatti vacīviññatti – idaṃ taṃ rūpaṃ bāhiraṃ cittānuparivatti.

776

Katamaṃ taṃ rūpaṃ bāhiraṃ na cittānuparivatti? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na cittānuparivatti.

777

Katamaṃ taṃ rūpaṃ ajjhattikaṃ oḷārikaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ oḷārikaṃ.

778

Katamaṃ taṃ rūpaṃ bāhiraṃ oḷārikaṃ? Rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ bāhiraṃ oḷārikaṃ.

779

Katamaṃ taṃ rūpaṃ bāhiraṃ sukhumaṃ? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ sukhumaṃ.

780

Katamaṃ taṃ rūpaṃ ajjhattikaṃ santike? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ santike.

781

Katamaṃ taṃ rūpaṃ bāhiraṃ dūre? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ dūre.

782

Katamaṃ taṃ rūpaṃ bāhiraṃ santike? Rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ bāhiraṃ santike.

783

Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa na vatthu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa na vatthu.

784

Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa vatthu? Cakkhāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa vatthu.

785

Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa na vatthu? Sotāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa na vatthu.

786

Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa na vatthu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa na vatthu.

787

Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa vatthu? Cakkhāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa vatthu.

788

Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa na vatthu? Sotāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa na vatthu?

789

Katamaṃ taṃ rūpaṃ bāhiraṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa na vatthu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa na vatthu.

790

Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa vatthu? Kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa vatthu.

791

Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa na vatthu? Cakkhāyatanaṃ…pe… jivhāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa na vatthu.

792

Katamaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa na vatthu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa na vatthu.

793

Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa vatthu? Kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa vatthu.

794

Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa na vatthu? Cakkhāyatanaṃ…pe… jivhāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa na vatthu.

795

Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa na ārammaṇaṃ.

796

Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa ārammaṇaṃ? Rūpāyatanaṃ – idaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa ārammaṇaṃ.

797

Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa na ārammaṇaṃ? Saddāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa na ārammaṇaṃ.

798

Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa na ārammaṇaṃ.

799

Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa ārammaṇaṃ? Rūpāyatanaṃ – idaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa ārammaṇaṃ.

800

Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa na ārammaṇaṃ? Saddāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa na ārammaṇaṃ.

801

Katamaṃ taṃ rūpaṃ ajjhattikaṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa na ārammaṇaṃ.

802

Katamaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa ārammaṇaṃ? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa ārammaṇaṃ.

803

Katamaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa na ārammaṇaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa na ārammaṇaṃ.

804

Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa na ārammaṇaṃ.

805

Katamaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa ārammaṇaṃ? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa ārammaṇaṃ.

806

Katamaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa na ārammaṇaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa na ārammaṇaṃ.

807

Katamaṃ taṃ rūpaṃ bāhiraṃ na cakkhāyatanaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na cakkhāyatanaṃ.

808

Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhāyatanaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmo p’eso – idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhāyatanaṃ.

809

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhāyatanaṃ? Sotāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhāyatanaṃ.

810

Katamaṃ taṃ rūpaṃ bāhiraṃ na sotāyatanaṃ…pe… na ghānāyatanaṃ…pe… na jivhāyatanaṃ…pe… na kāyāyatanaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na kāyāyatanaṃ.

811

Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyāyatanaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmo p’eso – idaṃ taṃ rūpaṃ ajjhattikaṃ kāyāyatanaṃ.

812

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kāyāyatanaṃ? Cakkhāyatanaṃ…pe… jivhāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na kāyāyatanaṃ.

813

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na rūpāyatanaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na rūpāyatanaṃ.

814

Katamaṃ taṃ rūpaṃ bāhiraṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā…pe… rūpadhātu p’esā – idaṃ taṃ rūpaṃ bāhiraṃ rūpāyatanaṃ.

815

Katamaṃ taṃ rūpaṃ bāhiraṃ na rūpāyatanaṃ? Saddāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na rūpāyatanaṃ.

816

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na saddāyatanaṃ…pe… na gandhāyatanaṃ…pe… na rasāyatanaṃ…pe… na phoṭṭhabbāyatanaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na phoṭṭhabbāyatanaṃ.

817

Katamaṃ taṃ rūpaṃ bāhiraṃ phoṭṭhabbāyatanaṃ? Pathavīdhātu…pe… phoṭṭhabbadhātu p’esā – idaṃ taṃ rūpaṃ bāhiraṃ phoṭṭhabbāyatanaṃ.

818

Katamaṃ taṃ rūpaṃ bāhiraṃ na phoṭṭhabbāyatanaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na phoṭṭhabbāyatanaṃ.

819

Katamaṃ taṃ rūpaṃ bāhiraṃ na cakkhudhātu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na cakkhudhātu.

820

Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhudhātu? Cakkhāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhudhātu.

821

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhudhātu? Sotāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhudhātu.

822

Katamaṃ taṃ rūpaṃ bāhiraṃ na sotadhātu…pe… na ghānadhātu…pe… na jivhādhātu…pe… na kāyadhātu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na kāyadhātu.

823

Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyadhātu? Kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ kāyadhātu.

824

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kāyadhātu? Cakkhāyatanaṃ…pe… jivhāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na kāyadhātu.

825

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na rūpadhātu? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na rūpadhātu.

826

Katamaṃ taṃ rūpaṃ bāhiraṃ rūpadhātu? Rūpāyatanaṃ – idaṃ taṃ rūpaṃ bāhiraṃ rūpadhātu.

827

Katamaṃ taṃ rūpaṃ bāhiraṃ na rūpadhātu? Saddāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na rūpadhātu.

828

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na saddadhātu…pe… na gandhadhātu…pe… na rasadhātu…pe… na phoṭṭhabbadhātu? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na phoṭṭhabbadhātu.

829

Katamaṃ taṃ rūpaṃ bāhiraṃ phoṭṭhabbadhātu? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ bāhiraṃ phoṭṭhabbadhātu.

830

Katamaṃ taṃ rūpaṃ bāhiraṃ na phoṭṭhabbadhātu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na phoṭṭhabbadhātu.

831

Katamaṃ taṃ rūpaṃ bāhiraṃ na cakkhundriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na cakkhundriyaṃ.

832

Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhundriyaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmo p’eso – idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhundriyaṃ.

833

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhundriyaṃ? Sotāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhundriyaṃ.

834

Katamaṃ taṃ rūpaṃ bāhiraṃ na sotindriyaṃ…pe… na ghānindriyaṃ…pe… na jivhindriyaṃ…pe… na kāyindriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na kāyindriyaṃ.

835

Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyindriyaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmo p’eso – idaṃ taṃ rūpaṃ ajjhattikaṃ kāyindriyaṃ.

836

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kāyindriyaṃ? Cakkhāyatanaṃ…pe… jivhāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na kāyindriyaṃ.

837

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na itthindriyaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na itthindriyaṃ.

838

Katamaṃ taṃ rūpaṃ bāhiraṃ itthindriyaṃ? Yaṃ itthiyā itthiliṅgaṃ itthinimittaṃ itthikuttaṃ itthākappo itthattaṃ itthibhāvo – idaṃ taṃ rūpaṃ bāhiraṃ itthindriyaṃ.

839

Katamaṃ taṃ rūpaṃ bāhiraṃ na itthindriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na itthindriyaṃ.

840

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na purisindriyaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na purisindriyaṃ.

841

Katamaṃ taṃ rūpaṃ bāhiraṃ purisindriyaṃ? Yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo – idaṃ taṃ rūpaṃ bāhiraṃ purisindriyaṃ.

842

Katamaṃ taṃ rūpaṃ bāhiraṃ na purisindriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na purisindriyaṃ.

843

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na jīvitindriyaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na jīvitindriyaṃ.

844

Katamaṃ taṃ rūpaṃ bāhiraṃ jīvitindriyaṃ? Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ taṃ rūpaṃ bāhiraṃ jīvitindriyaṃ.

845

Katamaṃ taṃ rūpaṃ bāhiraṃ na jīvitindriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na jīvitindriyaṃ.

846

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kāyaviññatti? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na kāyaviññatti.

847

Katamaṃ taṃ rūpaṃ bāhiraṃ kāyaviññatti? Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā abhikkamantassa vā paṭikkamantassa vā ālokentassa vā vilokentassa vā samiñjentassa vā pasārentassa vā kāyassa thambhanā santhambhanā santhambhitattaṃ viññatti viññāpanā viññāpitattaṃ – idaṃ taṃ rūpaṃ bāhiraṃ kāyaviññatti.

848

Katamaṃ taṃ rūpaṃ bāhiraṃ na kāyaviññatti? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na kāyaviññatti.

849

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na vacīviññatti? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na vacīviññatti.

850

Katamaṃ taṃ rūpaṃ bāhiraṃ vacīviññatti? Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā vācā girā byappatho udīraṇaṃ dhoso ghosakammaṃ vācā vacībhedo, ayaṃ vuccati vācā. Yā tāya vācāya viññatti viññāpanā viññāpitattaṃ – idaṃ taṃ rūpaṃ bāhiraṃ vacīviññatti.

851

Katamaṃ taṃ rūpaṃ bāhiraṃ na vacīviññatti? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na vacīviññatti.

852

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na ākāsadhātu? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na ākāsadhātu.

853

Katamaṃ taṃ rūpaṃ bāhiraṃ ākāsadhātu? Yo ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ catūhi mahābhūtehi – idaṃ taṃ rūpaṃ bāhiraṃ ākāsadhātu.

854

Katamaṃ taṃ rūpaṃ bāhiraṃ na ākāsadhātu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na ākāsadhātu.

855

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na āpodhātu? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na āpodhātu.

856

Katamaṃ taṃ rūpaṃ bāhiraṃ āpodhātu? Yaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa – idaṃ taṃ rūpaṃ bāhiraṃ āpodhātu.

857

Katamaṃ taṃ rūpaṃ bāhiraṃ na āpodhātu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na āpodhātu.

858

Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na lahutā? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na lahutā.

859

Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa lahutā? Yā rūpassa lahutā lahupariṇāmatā adandhanatā avitthanatā – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa lahutā.

860

Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na lahutā? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na lahutā.

861

Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na mudutā? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na mudutā.

862

Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa mudutā? Yā rūpassa mudutā maddavatā akakkhaḷatā akathinatā – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa mudutā.

863

Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na mudutā? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na mudutā.

864

Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na kammaññatā? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na kammaññatā.

865

Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa kammaññatā? Yā rūpassa kammaññatā kammaññattaṃ kammaññabhāvo – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa kammaññatā.

866

Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na kammaññatā? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na kammaññatā.

867

Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na upacayo? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na upacayo.

868

Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa upacayo? Yo āyatanānaṃ ācayo, so rūpassa upacayo – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa upacayo.

869

Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na upacayo? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na upacayo.

870

Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na santati? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na santati.

871

Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa santati? Yo rūpassa upacayo, sā rūpassa santati – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa santati.

872

Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na santati? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na santati.

873

Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na jaratā? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na jaratā.

874

Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa jaratā? Yā rūpassa jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa jaratā.

875

Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na jaratā? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na jaratā.

876

Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na aniccatā? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na aniccatā.

877

Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa aniccatā? Yo rūpassa khayo vayo bhedo paribhedo aniccatā antaradhānaṃ – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa aniccatā.

878

Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na aniccatā? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na aniccatā.

879

Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kabaḷīkāro āhāro? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na kabaḷīkāro āhāro.

880

Katamaṃ taṃ rūpaṃ bāhiraṃ kabaḷīkāro āhāro? Odano kummāso sattu maccho maṃsaṃ khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ yamhi yamhi janapade tesaṃ tesaṃ sattānaṃ mukhāsiyaṃ dantavikhādanaṃ galajjhoharaṇīyaṃ kucchivitthambhanaṃ yāya ojāya sattā yāpenti – idaṃ taṃ rūpaṃ bāhiraṃ kabaḷīkāro āhāro.

881

Katamaṃ taṃ rūpaṃ bāhiraṃ na kabaḷīkāro āhāro? Rūpāyatanaṃ…pe… rūpassa aniccatā – idaṃ taṃ rūpaṃ bāhiraṃ na kabaḷīkāro āhāro.

Evaṃ tividhena rūpasaṅgaho.
Tikaniddeso.

Catukkaṃ

882

Katamaṃ taṃ rūpaṃ upādā upādiṇṇaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ, itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādā upādiṇṇaṃ.

883

Katamaṃ taṃ rūpaṃ upādā anupādiṇṇaṃ? Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā pan’aññam pi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādā anupādiṇṇaṃ.

884

Katamaṃ taṃ rūpaṃ no upādā upādiṇṇaṃ? Kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu – idaṃ taṃ rūpaṃ no upādā upādiṇṇaṃ.

885

Katamaṃ taṃ rūpaṃ no upādā anupādiṇṇaṃ? Na kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu – idaṃ taṃ rūpaṃ no upādā anupādiṇṇaṃ.

886

Katamaṃ taṃ rūpaṃ upādā upādiṇṇupādāniyaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ, itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādā upādiṇṇupādāniyaṃ.

887

Katamaṃ taṃ rūpaṃ upādā anupādiṇṇupādāniyaṃ? Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā pan’aññam pi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādā anupādiṇṇupādāniyaṃ.

888

Katamaṃ taṃ rūpaṃ no upādā upādiṇṇupādāniyaṃ? Kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu – idaṃ taṃ rūpaṃ no upādā upādiṇṇupādāniyaṃ.

889

Katamaṃ taṃ rūpaṃ no upādā anupādiṇṇupādāniyaṃ? Na kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu – idaṃ taṃ rūpaṃ no upādā anupādiṇṇupādāniyaṃ.

890

Katamaṃ taṃ rūpaṃ upādā sappaṭighaṃ? Cakkhāyatanaṃ…pe… rasāyatanaṃ – idaṃ taṃ rūpaṃ upādā sappaṭighaṃ.

891

Katamaṃ taṃ rūpaṃ upādā appaṭighaṃ? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādā appaṭighaṃ.

892

Katamaṃ taṃ rūpaṃ no upādā sappaṭighaṃ? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ no upādā sappaṭighaṃ.

893

Katamaṃ taṃ rūpaṃ no upādā appaṭighaṃ? Āpodhātu – idaṃ taṃ rūpaṃ no upādā appaṭighaṃ.

894

Katamaṃ taṃ rūpaṃ upādā oḷārikaṃ? Cakkhāyatanaṃ…pe… rasāyatanaṃ – idaṃ taṃ rūpaṃ upādā oḷārikaṃ.

895

Katamaṃ taṃ rūpaṃ upādā sukhumaṃ itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādā sukhumaṃ.

896

Katamaṃ taṃ rūpaṃ no upādā oḷārikaṃ? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ no upādā oḷārikaṃ.

897

Katamaṃ taṃ rūpaṃ no upādā sukhumaṃ? Āpodhātu – idaṃ taṃ rūpaṃ no upādā sukhumaṃ.

898

Katamaṃ taṃ rūpaṃ upādā dūre? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādā dūre.

899

Katamaṃ taṃ rūpaṃ upādā santike? Cakkhāyatanaṃ…pe… rasāyatanaṃ – idaṃ taṃ rūpaṃ upādā santike.

900

Katamaṃ taṃ rūpaṃ no upādā dūre? Āpodhātu – idaṃ taṃ rūpaṃ no upādā dūre.

901

Katamaṃ taṃ rūpaṃ no upādā santike? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ no upādā santike.

902

Katamaṃ taṃ rūpaṃ upādiṇṇaṃ sanidassanaṃ? Kammassa katattā rūpāyatanaṃ – idaṃ taṃ rūpaṃ upādiṇṇaṃ sanidassanaṃ.

903

Katamaṃ taṃ rūpaṃ upādiṇṇaṃ anidassanaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ, itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ kammassa katattā gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇaṃ anidassanaṃ.

904

Katamaṃ taṃ rūpaṃ anupādiṇṇaṃ sanidassanaṃ? Na kammassa katattā rūpāyatanaṃ – idaṃ taṃ rūpaṃ anupādiṇṇaṃ sanidassanaṃ.

905

Katamaṃ taṃ rūpaṃ anupādiṇṇaṃ anidassanaṃ? Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā pan’aññam pi atthi rūpaṃ na kammassa katattā gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇaṃ anidassanaṃ.

906

Katamaṃ taṃ rūpaṃ upādiṇṇaṃ sappaṭighaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ upādiṇṇaṃ sappaṭighaṃ.

907

Katamaṃ taṃ rūpaṃ upādiṇṇaṃ appaṭighaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇaṃ appaṭighaṃ.

908

Katamaṃ taṃ rūpaṃ anupādiṇṇaṃ sappaṭighaṃ? Saddāyatanaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ anupādiṇṇaṃ sappaṭighaṃ.

909

Katamaṃ taṃ rūpaṃ anupādiṇṇaṃ appaṭighaṃ? Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā pan’aññam pi atthi rūpaṃ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇaṃ appaṭighaṃ.

910

Katamaṃ taṃ rūpaṃ upādiṇṇaṃ mahābhūtaṃ? Kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu – idaṃ taṃ rūpaṃ upādiṇṇaṃ mahābhūtaṃ.

911

Katamaṃ taṃ rūpaṃ upādiṇṇaṃ na mahābhūtaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇaṃ na mahābhūtaṃ.

912

Katamaṃ taṃ rūpaṃ anupādiṇṇaṃ mahābhūtaṃ? Na kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu – idaṃ taṃ rūpaṃ anupādiṇṇaṃ mahābhūtaṃ.

913

Katamaṃ taṃ rūpaṃ anupādiṇṇaṃ na mahābhūtaṃ? Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā pan’aññam pi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇaṃ na mahābhūtaṃ.

914

Katamaṃ taṃ rūpaṃ upādiṇṇaṃ oḷārikaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ upādiṇṇaṃ oḷārikaṃ.

915

Katamaṃ taṃ rūpaṃ upādiṇṇaṃ sukhumaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇaṃ sukhumaṃ.

916

Katamaṃ taṃ rūpaṃ anupādiṇṇaṃ oḷārikaṃ? Saddāyatanaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ anupādiṇṇaṃ oḷārikaṃ.

917

Katamaṃ taṃ rūpaṃ anupādiṇṇaṃ sukhumaṃ? Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā pan’aññam pi atthi rūpaṃ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇaṃ sukhumaṃ.

918

Katamaṃ taṃ rūpaṃ upādiṇṇaṃ dūre? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇaṃ dūre.

919

Katamaṃ taṃ rūpaṃ upādiṇṇaṃ santike? Cakkhāyatanaṃ…pe… kāyāyatanaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ upādiṇṇaṃ santike.

920

Katamaṃ taṃ rūpaṃ anupādiṇṇaṃ dūre? Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā pan’aññam pi atthi rūpaṃ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇaṃ dūre.

921

Katamaṃ taṃ rūpaṃ anupādiṇṇaṃ santike? Saddāyatanaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ anupādiṇṇaṃ santike.

922

Katamaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ sanidassanaṃ? Kammassa katattā rūpāyatanaṃ – idaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ sanidassanaṃ.

923

Katamaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ anidassanaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ, itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ kammassa katattā gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ anidassanaṃ.

924

Katamaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ sanidassanaṃ? Na kammassa katattā rūpāyatanaṃ – idaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ sanidassanaṃ.

925

Katamaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ anidassanaṃ? Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā pan’aññam pi atthi rūpaṃ na kammassa katattā gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ anidassanaṃ.

926

Katamaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ sappaṭighaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ sappaṭighaṃ.

927

Katamaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ appaṭighaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ appaṭighaṃ.

928

Katamaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ sappaṭighaṃ? Saddāyatanaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ sappaṭighaṃ.

929

Katamaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ appaṭighaṃ? Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā pan’aññam pi atthi rūpaṃ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ appaṭighaṃ.

930

Katamaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ mahābhūtaṃ? Kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu – idaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ mahābhūtaṃ.

931

Katamaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ na mahābhūtaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ na mahābhūtaṃ.

932

Katamaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ mahābhūtaṃ? Na kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu – idaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ mahābhūtaṃ.

933

Katamaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ na mahābhūtaṃ? Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā pan’aññam pi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ na mahābhūtaṃ.

934

Katamaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ oḷārikaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ oḷārikaṃ.

935

Katamaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ sukhumaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ sukhumaṃ.

936

Katamaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ oḷārikaṃ? Saddāyatanaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ oḷārikaṃ.

937

Katamaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ sukhumaṃ? Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā pan’aññam pi atthi rūpaṃ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ sukhumaṃ.

938

Katamaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ dūre? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ dūre.

939

Katamaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ santike? Cakkhāyatanaṃ…pe… kāyāyatanaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ santike.

940

Katamaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ dūre? Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā pan’aññam pi atthi rūpaṃ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ dūre.

941

Katamaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ santike? Saddāyatanaṃ, yaṃ vā pan’aññam pi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ santike.

942

Katamaṃ taṃ rūpaṃ sappaṭighaṃ indriyaṃ? Cakkhundriyaṃ…pe… kāyindriyaṃ – idaṃ taṃ rūpaṃ sappaṭighaṃ indriyaṃ.

943

Katamaṃ taṃ rūpaṃ sappaṭighaṃ na indriyaṃ? Rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ sappaṭighaṃ na indriyaṃ.

944

Katamaṃ taṃ rūpaṃ appaṭighaṃ indriyaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ – idaṃ taṃ rūpaṃ appaṭighaṃ indriyaṃ.

945

Katamaṃ taṃ rūpaṃ appaṭighaṃ na indriyaṃ? Kāyaviññatti vacīviññatti…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ appaṭighaṃ na indriyaṃ.

946

Katamaṃ taṃ rūpaṃ sappaṭighaṃ mahābhūtaṃ? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ sappaṭighaṃ mahābhūtaṃ.

947

Katamaṃ taṃ rūpaṃ sappaṭighaṃ na mahābhūtaṃ? Cakkhāyatanaṃ…pe… rasāyatanaṃ – idaṃ taṃ rūpaṃ sappaṭighaṃ na mahābhūtaṃ.

948

Katamaṃ taṃ rūpaṃ appaṭighaṃ mahābhūtaṃ? Āpodhātu – idaṃ taṃ rūpaṃ appaṭighaṃ mahābhūtaṃ.

949

Katamaṃ taṃ rūpaṃ appaṭighaṃ na mahābhūtaṃ? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ appaṭighaṃ na mahābhūtaṃ.

950

Katamaṃ taṃ rūpaṃ indriyaṃ oḷārikaṃ? Cakkhundriyaṃ…pe… kāyindriyaṃ – idaṃ taṃ rūpaṃ indriyaṃ oḷārikaṃ.

951

Katamaṃ taṃ rūpaṃ indriyaṃ sukhumaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ – idaṃ taṃ rūpaṃ indriyaṃ sukhumaṃ.

952

Katamaṃ taṃ rūpaṃ na indriyaṃ oḷārikaṃ? Rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ na indriyaṃ oḷārikaṃ.

953

Katamaṃ taṃ rūpaṃ na indriyaṃ sukhumaṃ? Kāyaviññatti vacīviññatti…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na indriyaṃ sukhumaṃ.

954

Katamaṃ taṃ rūpaṃ indriyaṃ dūre? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ – idaṃ taṃ rūpaṃ indriyaṃ dūre.

955

Katamaṃ taṃ rūpaṃ indriyaṃ santike? Cakkhundriyaṃ…pe… kāyindriyaṃ – idaṃ taṃ rūpaṃ indriyaṃ santike.

956

Katamaṃ taṃ rūpaṃ na indriyaṃ dūre? Kāyaviññatti vacīviññatti…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na indriyaṃ dūre.

957

Katamaṃ taṃ rūpaṃ na indriyaṃ santike? Rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ na indriyaṃ santike.

958

Katamaṃ taṃ rūpaṃ mahābhūtaṃ oḷārikaṃ? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ mahābhūtaṃ oḷārikaṃ.

959

Katamaṃ taṃ rūpaṃ mahābhūtaṃ sukhumaṃ? Āpodhātu – idaṃ taṃ rūpaṃ mahābhūtaṃ sukhumaṃ.

960

Katamaṃ taṃ rūpaṃ na mahābhūtaṃ oḷārikaṃ? Cakkhāyatanaṃ…pe… rasāyatanaṃ – idaṃ taṃ rūpaṃ na mahābhūtaṃ oḷārikaṃ.

961

Katamaṃ taṃ rūpaṃ na mahābhūtaṃ sukhumaṃ? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na mahābhūtaṃ sukhumaṃ.

962

Katamaṃ taṃ rūpaṃ mahābhūtaṃ dūre? Āpodhātu – idaṃ taṃ rūpaṃ mahābhūtaṃ dūre.

963

Katamaṃ taṃ rūpaṃ mahābhūtaṃ santike? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ mahābhūtaṃ santike.

964

Katamaṃ taṃ rūpaṃ na mahābhūtaṃ dūre? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na mahābhūtaṃ dūre.

965

Katamaṃ taṃ rūpaṃ na mahābhūtaṃ santike? Cakkhāyatanaṃ…pe… rasāyatanaṃ – idaṃ taṃ rūpaṃ na mahābhūtaṃ santike.

966

Rūpāyatanaṃ diṭṭhaṃ, saddāyatanaṃ sutaṃ, gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ mutaṃ, sabbaṃ rūpaṃ manasā viññātaṃ rūpaṃ.

Evaṃ catubbidhena rūpasaṅgaho.
Catukkaṃ.

Pañcakaṃ

967

Katamaṃ taṃ rūpaṃ pathavīdhātu? Yaṃ kakkhaḷaṃ kharagataṃ kakkhaḷattaṃ kakkhaḷabhāvo ajjhattaṃ vā bahiddhā vā upādiṇṇaṃ vā anupādiṇṇaṃ vā – idaṃ taṃ rūpaṃ pathavīdhātu.

968

Katamaṃ taṃ rūpaṃ āpodhātu? Yaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa ajjhattaṃ vā bahiddhā vā upādiṇṇaṃ vā anupādiṇṇaṃ vā – idaṃ taṃ rūpaṃ āpodhātu.

969

Katamaṃ taṃ rūpaṃ tejodhātu? Yaṃ tejo tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ ajjhattaṃ vā bahiddhā vā upādiṇṇaṃ vā anupādiṇṇaṃ vā – idaṃ taṃ rūpaṃ tejodhātu.

970

Katamaṃ taṃ rūpaṃ vāyodhātu? Yaṃ vāyo vāyogataṃ thambhitattaṃ rūpassa ajjhattaṃ vā bahiddhā vā upādiṇṇaṃ vā anupādiṇṇaṃ vā – idaṃ taṃ rūpaṃ vāyodhātu.

971

Katamaṃ taṃ rūpaṃ upādā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādā.

Evaṃ pañcavidhena rūpasaṅgaho.
Pañcakaṃ.

Chakkaṃ

972

Rūpāyatanaṃ cakkhuviññeyyaṃ rūpaṃ, saddāyatanaṃ sotaviññeyyaṃ rūpaṃ, gandhāyatanaṃ ghānaviññeyyaṃ rūpaṃ, rasāyatanaṃ jivhāviññeyyaṃ rūpaṃ, phoṭṭhabbāyatanaṃ kāyaviññeyyaṃ rūpaṃ, sabbaṃ rūpaṃ manoviññeyyaṃ rūpaṃ.

Evaṃ chabbidhena rūpasaṅgaho.
Chakkaṃ.

Sattakaṃ

973

Rūpāyatanaṃ cakkhuviññeyyaṃ rūpaṃ, saddāyatanaṃ sotaviññeyyaṃ rūpaṃ, gandhāyatanaṃ ghānaviññeyyaṃ rūpaṃ, rasāyatanaṃ jivhāviññeyyaṃ rūpaṃ, phoṭṭhabbāyatanaṃ kāyaviññeyyaṃ rūpaṃ, rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuviññeyyaṃ rūpaṃ, sabbaṃ rūpaṃ manoviññāṇadhātuviññeyyaṃ rūpaṃ.

Evaṃ sattavidhena rūpasaṅgaho.
Sattakaṃ.

Aṭṭhakaṃ

974

Rūpāyatanaṃ cakkhuviññeyyaṃ rūpaṃ, saddāyatanaṃ sotaviññeyyaṃ rūpaṃ, gandhāyatanaṃ ghānaviññeyyaṃ rūpaṃ, rasāyatanaṃ jivhāviññeyyaṃ rūpaṃ, manāpiyo phoṭṭhabbo sukhasamphasso kāyaviññeyyaṃ rūpaṃ, amanāpiyo phoṭṭhabbo dukkhasamphasso kāyaviññeyyaṃ rūpaṃ, rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuviññeyyaṃ rūpaṃ, sabbaṃ rūpaṃ manoviññāṇadhātuviññeyyaṃ rūpaṃ.

Evaṃ aṭṭhavidhena rūpasaṅgaho.
Aṭṭhakaṃ.

Navakaṃ

975

Katamaṃ taṃ rūpaṃ cakkhundriyaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmo p’eso – idaṃ taṃ rūpaṃ cakkhundriyaṃ.

976

Katamaṃ taṃ rūpaṃ sotindriyaṃ…pe… ghānindriyaṃ…pe… jivhindriyaṃ…pe… kāyindriyaṃ…pe… itthindriyaṃ…pe… purisindriyaṃ…pe… jīvitindriyaṃ? Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ taṃ rūpaṃ jīvitindriyaṃ.

977

Katamaṃ taṃ rūpaṃ na indriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na indriyaṃ.

Evaṃ navavidhena rūpasaṅgaho.
Navakaṃ.

Dasakaṃ

978

Katamaṃ taṃ rūpaṃ cakkhundriyaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmo p’eso – idaṃ taṃ rūpaṃ cakkhundriyaṃ.

979

Katamaṃ taṃ rūpaṃ sotindriyaṃ…pe… ghānindriyaṃ…pe… jivhindriyaṃ…pe… kāyindriyaṃ…pe… itthindriyaṃ…pe… purisindriyaṃ…pe… jīvitindriyaṃ? Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ taṃ rūpaṃ jīvitindriyaṃ.

980

Katamaṃ taṃ rūpaṃ na indriyaṃ sappaṭighaṃ? Rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ na indriyaṃ sappaṭighaṃ.

981

Katamaṃ taṃ rūpaṃ na indriyaṃ appaṭighaṃ? Kāyaviññatti…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na indriyaṃ appaṭighaṃ.

Evaṃ dasavidhena rūpasaṅgaho.
Dasakaṃ.

Ekādasakaṃ

982

Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmo p’eso – idaṃ taṃ rūpaṃ cakkhāyatanaṃ.

983

Katamaṃ taṃ rūpaṃ sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ…pe… kāyāyatanaṃ…pe… rūpāyatanaṃ…pe… saddāyatanaṃ…pe… gandhāyatanaṃ…pe… rasāyatanaṃ…pe… phoṭṭhabbāyatanaṃ? Pathavīdhātu…pe… phoṭṭhabbadhātu p’esā – idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.

984

Katamaṃ taṃ rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ.

Evaṃ ekādasavidhena rūpasaṅgaho.
Ekādasakaṃ.

Aṭṭhamabhāṇavāro.
Rūpavibhatti.

Rūpakaṇḍaṃ niṭṭhitaṃ.