概要章
Nikkhepakaṇḍaṃ
Tikanikkhepaṃ ↗
Kusalattikaṃ
985
Katame dhammā kusalā? Tīṇi kusalamūlāni – alobho, adoso, amoho; taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā kusalā.
986
Katame dhammā akusalā? Tīṇi akusalamūlāni – lobho doso moho; tad ekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā akusalā.
987
Katame dhammā abyākatā? Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā abyākatā.
Vedanāttikaṃ
988
Katame dhammā sukhāya vedanāya sampayuttā? Sukhabhūmiyaṃ kāmāvacare, rūpāvacare, apariyāpanne, sukhaṃ vedanaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā sukhāya vedanāya sampayuttā.
989
Katame dhammā dukkhāya vedanāya sampayuttā? Dukkhabhūmiyaṃ kāmāvacare, dukkhaṃ vedanaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā dukkhāya vedanāya sampayuttā.
990
Katame dhammā adukkhamasukhāya vedanāya sampayuttā? Adukkhamasukhabhūmiyaṃ kāmāvacare, rūpāvacare, arūpāvacare, apariyāpanne, adukkhamasukhaṃ vedanaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā adukkhamasukhāya vedanāya sampayuttā.
Vipākattikaṃ
991
Katame dhammā vipākā? Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho – ime dhammā vipākā.
992
Katame dhammā vipākadhammadhammā? Kusalākusalā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho – ime dhammā vipākadhammadhammā.
993
Katame dhammā nevavipākanavipākadhammadhammā? Ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā nevavipākanavipākadhammadhammā.
Upādinnattikaṃ
994
Katame dhammā upādiṇṇupādāniyā? Sāsavā kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho; yañ ca rūpaṃ kammassa katattā – ime dhammā upādiṇṇupādāniyā.
995
Katame dhammā anupādiṇṇupādāniyā? Sāsavā kusalākusalā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho; ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā; yañ ca rūpaṃ na kammassa katattā – ime dhammā anupādiṇṇupādāniyā.
996
Katame dhammā anupādiṇṇa-anupādāniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anupādiṇṇa-anupādāniyā.
Saṅkiliṭṭhattikaṃ
997
Katame dhammā saṃkiliṭṭhasaṃkilesikā? Tīṇi akusalamūlāni – lobho doso moho; tad ekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā saṃkiliṭṭhasaṃkilesikā.
998
Katame dhammā asaṃkiliṭṭhasaṃkilesikā? Sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā asaṃkiliṭṭhasaṃkilesikā.
999
Katame dhammā asaṃkiliṭṭha-asaṃkilesikā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā asaṃkiliṭṭha-asaṃkilesikā.
Vitakkattikaṃ
1000
Katame dhammā savitakkasavicārā? Savitakkasavicārabhūmiyaṃ kāmāvacare, rūpāvacare, apariyāpanne, vitakkavicāre ṭhapetvā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā savitakkasavicārā.
1001
Katame dhammā avitakkavicāramattā? Avitakkavicāramattabhūmiyaṃ rūpāvacare, apariyāpanne, vicāraṃ ṭhapetvā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā avitakkavicāramattā.
1002
Katame dhammā avitakka-avicārā? Avitakkaavicārabhūmiyaṃ kāmāvacare, rūpāvacare, arūpāvacare, apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā avitakka-avicārā.
Pītittikaṃ
1003
Katame dhammā pītisahagatā? Pītibhūmiyaṃ kāmāvacare, rūpāvacare, apariyāpanne, pītiṃ ṭhapetvā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā pītisahagatā.
1004
Katame dhammā sukhasahagatā? Sukhabhūmiyaṃ kāmāvacare, rūpāvacare, apariyāpanne, sukhaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā sukhasahagatā.
1005
Katame dhammā upekkhāsahagatā? Upekkhābhūmiyaṃ kāmāvacare, rūpāvacare, arūpāvacare, apariyāpanne, upekkhaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā upekkhāsahagatā.
Dassanenapahātabbattikaṃ
1006
Katame dhammā dassanena pahātabbā? Tīṇi saṃyojanāni – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
1007
Tattha katamā sakkāyadiṭṭhi? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto
- rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ,
- vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ,
- saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ,
- saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ, attani vā saṅkhāre, saṅkhāresu vā attānaṃ,
- viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ.
Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati sakkāyadiṭṭhi.
1008
Tattha katamā vicikicchā?
- Satthari kaṅkhati vicikicchati,
- dhamme kaṅkhati vicikicchati,
- saṅghe kaṅkhati vicikicchati,
- sikkhāya kaṅkhati vicikicchati,
- pubbante kaṅkhati vicikicchati,
- aparante kaṅkhati vicikicchati,
- pubbantāparante kaṅkhati vicikicchati,
- idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchati.
Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho – ayaṃ vuccati vicikicchā.
1009
Tattha katamo sīlabbataparāmāso? Ito bahiddhā samaṇabrāhmaṇānaṃ ‘sīlena suddhi, vatena suddhi, sīlabbatena suddhī’ ti yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati sīlabbataparāmāso.
1010
Imāni tīṇi saṃyojanāni; tad ekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā dassanena pahātabbā.
1011
Katame dhammā bhāvanāya pahātabbā? Avaseso lobho doso moho; tad ekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā bhāvanāya pahātabbā.
1012
Katame dhammā neva dassanena na bhāvanāya pahātabbā? Kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā neva dassanena na bhāvanāya pahātabbā.
Dassanenapahātabbahetukattikaṃ
1013
Katame dhammā dassanena pahātabbahetukā? Tīṇi saṃyojanāni – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
1014
Tattha katamā sakkāyadiṭṭhi…pe… ayaṃ vuccati sakkāyadiṭṭhi.
1015
Tattha katamā vicikicchā…pe… ayaṃ vuccati vicikicchā.
1016
Tattha katamo sīlabbataparāmāso…pe… ayaṃ vuccati sīlabbataparāmāso.
1017
Imāni tīṇi saṃyojanāni; tad ekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā dassanena pahātabbahetukā.
Tīṇi saṃyojanāni – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso – ime dhammā dassanena pahātabbā, tad ekaṭṭho lobho doso moho – ime dhammā dassanena pahātabbahetū, tad ekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā dassanena pahātabbahetukā.
1018
Katame dhammā bhāvanāya pahātabbahetukā? Avaseso lobho doso moho – ime dhammā bhāvanāya pahātabbahetū, tad ekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā bhāvanāya pahātabbahetukā.
1019
Katame dhammā neva dassanena na bhāvanāya pahātabbahetukā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā neva dassanena na bhāvanāya pahātabbahetukā.
Ācayagāmittikaṃ
1020
Katame dhammā ācayagāmino? Sāsavā kusalākusalā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho – ime dhammā ācayagāmino.
1021
Katame dhammā apacayagāmino? Cattāro maggā apariyāpannā – ime dhammā apacayagāmino.
1022
Katame dhammā neva ācayagāmi na apacayagāmino? Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā neva ācayagāmi na apacayagāmino.
Sekkhattikaṃ
1023
Katame dhammā sekkhā? Cattāro maggā apariyāpannā, heṭṭhimāni ca tīṇi sāmaññaphalāni – ime dhammā sekkhā.
1024
Katame dhammā asekkhā? Upariṭṭhimaṃ arahattaphalaṃ – ime dhammā asekkhā.
1025
Katame dhammā nevasekkhanāsekkhā? Te dhamme ṭhapetvā, avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā nevasekkhanāsekkhā.
Parittattikaṃ
1026
Katame dhammā parittā? Sabbe va kāmāvacarā kusalākusalābyākatā dhammā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā parittā.
1027
Katame dhammā mahaggatā? Rūpāvacarā, arūpāvacarā, kusalābyākatā dhammā; vedanākkhandho…pe… viññāṇakkhandho – ime dhammā mahaggatā.
1028
Katame dhammā appamāṇā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā appamāṇā.
Parittārammaṇattikaṃ
1029
Katame dhammā parittārammaṇā? Paritte dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā parittārammaṇā.
1030
Katame dhammā mahaggatārammaṇā? Mahaggate dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā mahaggatārammaṇā.
1031
Katame dhammā appamāṇārammaṇā? Appamāṇe dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā appamāṇārammaṇā.
Hīnattikaṃ
1032
Katame dhammā hīnā? Tīṇi akusalamūlāni – lobho doso moho; tad ekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā hīnā.
1033
Katame dhammā majjhimā? Sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho…pe… viññāṇakkhandho – ime dhammā majjhimā.
1034
Katame dhammā paṇītā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā paṇītā.
Micchattaniyatattikaṃ
1035
Katame dhammā micchattaniyatā? Pañca kammāni ānantarikāni, yā ca micchādiṭṭhiniyatā – ime dhammā micchattaniyatā.
1036
Katame dhammā sammattaniyatā? Cattāro maggā apariyāpannā – ime dhammā sammattaniyatā.
1037
Katame dhammā aniyatā? Te dhamme ṭhapetvā, avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā aniyatā.
Maggārammaṇattikaṃ
1038
Katame dhammā maggārammaṇā? Ariyamaggaṃ ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā maggārammaṇā.
1039
Katame dhammā maggahetukā? Ariyamaggasamaṅgissa maggaṅgāni ṭhapetvā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā maggahetukā.
Ariyamaggasamaṅgissa sammādiṭṭhi maggo c’eva hetu ca, sammādiṭṭhiṃ ṭhapetvā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā maggahetukā.
Ariyamaggasamaṅgissa alobho, adoso, amoho – ime dhammā maggahetū, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā maggahetukā.
1040
Katame dhammā maggādhipatino? Ariyamaggaṃ adhipatiṃ karitvā ye uppajjanti cittacetasikā dhammā – ime dhammā maggādhipatino.
Ariyamaggasamaṅgissa vīmaṃsādhipateyyaṃ maggaṃ bhāvayantassa vīmaṃsaṃ ṭhapetvā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā maggādhipatino.
Uppannattikaṃ
1041
Katame dhammā uppannā? Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā uppannā uppannaṃsena saṅgahitā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā uppannā.
1042
Katame dhammā anuppannā? Ye dhammā ajātā abhūtā asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anuppannā anuppannaṃsena saṅgahitā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā anuppannā.
1043
Katame dhammā uppādino? Kusalākusalānaṃ dhammānaṃ avipakkavipākānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; yañ ca rūpaṃ kammassa katattā uppajjissati – ime dhammā uppādino.
Atītattikaṃ
1044
Katame dhammā atītā? Ye dhammā atītā niruddhā vigatā vipariṇatā atthaṅgatā abbhatthaṅgatā uppajjitvā vigatā atītā atītaṃsena saṅgahitā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā atītā.
1045
Katame dhammā anāgatā? Ye dhammā ajātā abhūtā asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anāgatā anāgataṃsena saṅgahitā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā anāgatā.
1046
Katame dhammā paccuppannā? Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā paccuppannā paccuppannaṃsena saṅgahitā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā paccuppannā.
Atītārammaṇattikaṃ
1047
Katame dhammā atītārammaṇā? Atīte dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā atītārammaṇā.
1048
Katame dhammā anāgatārammaṇā? Anāgate dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā anāgatārammaṇā.
1049
Katame dhammā paccuppannārammaṇā? Paccuppanne dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā paccuppannārammaṇā.
Ajjhattattikaṃ
1050
Katame dhammā ajjhattā? Ye dhammā tesaṃ tesaṃ sattānaṃ ajjhattaṃ paccattaṃ niyatā pāṭipuggalikā upādiṇṇā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā ajjhattā.
1051
Katame dhammā bahiddhā? Ye dhammā tesaṃ tesaṃ parasattānaṃ parapuggalānaṃ ajjhattaṃ paccattaṃ niyatā pāṭipuggalikā upādiṇṇā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā bahiddhā.
1052
Katame dhammā ajjhattabahiddhā? Tad ubhayaṃ – ime dhammā ajjhattabahiddhā.
Ajjhattārammaṇattikaṃ
1053
Katame dhammā ajjhattārammaṇā? Ajjhatte dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā ajjhattārammaṇā.
1054
Katame dhammā bahiddhārammaṇā? Bahiddhā dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā bahiddhārammaṇā.
1055
Katame dhammā ajjhattabahiddhārammaṇā? Ajjhattabahiddhā dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā ajjhattabahiddhārammaṇā.
Sanidassanattikaṃ
1056
Katame dhammā sanidassanasappaṭighā? Rūpāyatanaṃ – ime dhammā sanidassanasappaṭighā.
1057
Katame dhammā anidassanasappaṭighā? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ – ime dhammā anidassanasappaṭighā.
1058
Katame dhammā anidassana-appaṭighā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; yañ ca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ; asaṅkhatā ca dhātu – ime dhammā anidassana-appaṭighā.
Tikaṃ.
Dukanikkhepaṃ ↗
Hetugocchakaṃ
1059
Katame dhammā hetū?
- Tayo kusalahetū,
- tayo akusalahetū,
- tayo abyākatahetū,
- nava kāmāvacarahetū,
- cha rūpāvacarahetū,
- cha arūpāvacarahetū,
- cha apariyāpannahetū.
1060
Tattha katame tayo kusalahetū? Alobho, adoso, amoho.
1061
Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ vuccati alobho.
1062
Tattha katamo adoso? Yo adoso adussanā adussitattaṃ metti mettāyanā mettāyitattaṃ anuddā anuddāyanā anudāyitattaṃ hitesitā anukampā abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ vuccati adoso.
1063
Tattha katamo amoho?
- Dukkhe ñāṇaṃ,
- dukkhasamudaye ñāṇaṃ,
- dukkhanirodhe ñāṇaṃ,
- dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ,
- pubbante ñāṇaṃ,
- aparante ñāṇaṃ,
- pubbantāparante ñāṇaṃ,
- idappaccayatā paṭiccasamuppannesu dhammesu ñāṇaṃ,
yā evarūpā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati amoho.
Ime tayo kusalahetū.
1064
Tattha katame tayo akusalahetū? lobho doso moho.
1065
Tattha katamo lobho? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhinī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsisanā āsisitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ – ayaṃ vuccati lobho.
1066
Tattha katamo doso?
- Anatthaṃ me acarī ti āghāto jāyati, anatthaṃ me caratī ti āghāto jāyati, anatthaṃ me carissatī ti āghāto jāyati,
- piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatī ti āghāto jāyati,
- appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatī ti āghāto jāyati,
- aṭṭhāne vā pana āghāto jāyati,
yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ vuccati doso.
1067
Tattha katamo moho?
- Dukkhe aññāṇaṃ,
- dukkhasamudaye aññāṇaṃ,
- dukkhanirodhe aññāṇaṃ,
- dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ,
- pubbante aññāṇaṃ,
- aparante aññāṇaṃ,
- pubbantāparante aññāṇaṃ,
- idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ,
yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati moho.
Ime tayo akusalahetū.
1068
Tattha katame tayo abyākatahetū? Kusalānaṃ vā dhammānaṃ vipākato kiriyābyākatesu vā dhammesu alobho adoso amoho – ime tayo abyākatahetū.
1069
Tattha katame nava kāmāvacarahetū? Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū – ime nava kāmāvacarahetū.
1070
Tattha katame cha rūpāvacarahetū? Tayo kusalahetū, tayo abyākatahetū – ime cha rūpāvacarahetū.
1071
Tattha katame cha arūpāvacarahetū? Tayo kusalahetū, tayo abyākatahetū – ime cha arūpāvacarahetū.
1072
Tattha katame cha apariyāpannahetū? Tayo kusalahetū, tayo abyākatahetū – ime cha apariyāpannahetū.
1073
Tattha katame tayo kusalahetū? Alobho, adoso, amoho.
1074
Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ vuccati alobho.
1075
Tattha katamo adoso? Yo adoso adussanā adussitattaṃ…pe… abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ vuccati adoso.
1076
Tattha katamo amoho?
- Dukkhe ñāṇaṃ,
- dukkhasamudaye ñāṇaṃ,
- dukkhanirodhe ñāṇaṃ,
- dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ,
- pubbante ñāṇaṃ,
- aparante ñāṇaṃ,
- pubbantāparante ñāṇaṃ,
- idappaccayatā paṭiccasamuppannesu dhammesu ñāṇaṃ,
yā evarūpā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati amoho.
Ime tayo kusalahetū.
1077
Tattha katame tayo abyākatahetū? Kusalānaṃ dhammānaṃ vipākato alobho adoso amoho – ime tayo abyākatahetū.
Ime cha apariyāpannahetū.
Ime dhammā hetū.
1078
Katame dhammā na hetū? Te dhamme ṭhapetvā, avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na hetū.
1079
Katame dhammā sahetukā? Tehi dhammehi ye dhammā sahetukā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā sahetukā.
1080
Katame dhammā ahetukā? Tehi dhammehi ye dhammā ahetukā vedanākkhandho…pe… viññāṇakkhandho, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā ahetukā.
1081
Katame dhammā hetusampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā hetusampayuttā.
1082
Katame dhammā hetuvippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā hetuvippayuttā.
1083
Katame dhammā hetū c’eva sahetukā ca?
- Lobho mohena hetu c’eva sahetuko ca,
- moho lobhena hetu c’eva sahetuko ca,
- doso mohena hetu c’eva sahetuko ca,
- moho dosena hetu c’eva sahetuko ca;
- alobho adoso amoho, te aññamaññaṃ hetū c’eva sahetukā ca –
ime dhammā hetū c’eva sahetukā ca.
1084
Katame dhammā sahetukā c’eva na ca hetū? Tehi dhammehi ye dhammā sahetukā te dhamme ṭhapetvā, vedanākkhandho…pe… viññāṇakkhandho – ime dhammā sahetukā c’eva na ca hetū.
1085
Katame dhammā hetū c’eva hetusampayuttā ca?
- Lobho mohena hetu c’eva hetusampayutto ca,
- moho lobhena hetu c’eva hetusampayutto ca,
- doso mohena hetu c’eva hetusampayutto ca,
- moho dosena hetu c’eva hetusampayutto ca;
- alobho adoso amoho, te aññamaññaṃ hetū c’eva hetusampayuttā ca –
ime dhammā hetū c’eva hetusampayuttā ca.
1086
Katame dhammā hetusampayuttā c’eva na ca hetū? Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā, vedanākkhandho…pe… viññāṇakkhandho – ime dhammā hetusampayuttā c’eva na ca hetū.
1087
Katame dhammā na hetū sahetukā? Tehi dhammehi ye dhammā na hetū sahetukā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā na hetū sahetukā.
1088
Katame dhammā na hetū ahetukā? Tehi dhammehi ye dhammā na hetū ahetukā vedanākkhandho…pe… viññāṇakkhandho, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na hetū ahetukā.
Cūḷantaradukaṃ
1089
Katame dhammā sappaccayā? Pañcakkhandhā – rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā sappaccayā.
1090
Katame dhammā appaccayā? Asaṅkhatā dhātu – ime dhammā appaccayā.
1091
Katame dhammā saṅkhatā? Yeva te dhammā sappaccayā, teva te dhammā saṅkhatā.
1092
Katame dhammā asaṅkhatā? Yo eva so dhammo appaccayo, so eva so dhammo asaṅkhato.
1093
Katame dhammā sanidassanā? Rūpāyatanaṃ – ime dhammā sanidassanā.
1094
Katame dhammā anidassanā? Cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ, vedanākkhandho…pe… viññāṇakkhandho, yañ ca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, asaṅkhatā ca dhātu – ime dhammā anidassanā.
1095
Katame dhammā sappaṭighā? Cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – ime dhammā sappaṭighā.
1096
Katame dhammā appaṭighā? Vedanākkhandho…pe… viññāṇakkhandho, yañ ca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, asaṅkhatā ca dhātu – ime dhammā appaṭighā.
1097
Katame dhammā rūpino? Cattāro ca mahābhūtā catunnañ ca mahābhūtānaṃ upādāya rūpaṃ – ime dhammā rūpino.
1098
Katame dhammā arūpino? Vedanākkhandho…pe… viññāṇakkhandho, asaṅkhatā ca dhātu – ime dhammā arūpino.
1099
Katame dhammā lokiyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho…pe… viññāṇakkhandho – ime dhammā lokiyā.
1100
Katame dhammā lokuttarā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā lokuttarā.
1101
Katame dhammā kenaci viññeyyā, kenaci na viññeyyā?
- Ye te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyā.
- Ye te dhammā cakkhuviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā cakkhuviññeyyā.
- Ye te dhammā cakkhuviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā cakkhuviññeyyā.
- Ye te dhammā cakkhuviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā, na te dhammā cakkhuviññeyyā.
- Ye te dhammā sotaviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā sotaviññeyyā.
- Ye te dhammā sotaviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā sotaviññeyyā.
- Ye te dhammā sotaviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā na te dhammā sotaviññeyyā.
- Ye te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā.
- Ye te dhammā ghānaviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā ghānaviññeyyā.
- Ye te dhammā ghānaviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā, na te dhammā ghānaviññeyyā.
- Ye te dhammā ghānaviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā ghānaviññeyyā.
- Ye te dhammā ghānaviññeyyā, na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā ghānaviññeyyā.
- Ye te dhammā jivhāviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā, na te dhammā jivhāviññeyyā.
- Ye te dhammā jivhāviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā jivhāviññeyyā.
- Ye te dhammā jivhāviññeyyā, na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā jivhāviññeyyā.
- Ye te dhammā jivhāviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā jivhāviññeyyā.
- Ye te dhammā kāyaviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā kāyaviññeyyā.
- Ye te dhammā kāyaviññeyyā, na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā kāyaviññeyyā.
- Ye te dhammā kāyaviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā kāyaviññeyyā.
- Ye te dhammā kāyaviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā kāyaviññeyyā.
Ime dhammā kenaci viññeyyā kenaci na viññeyyā.
Āsavagocchakaṃ
1102
Katame dhammā āsavā? Cattāro āsavā – kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo.
1103
Tattha katamo kāmāsavo? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ – ayaṃ vuccati kāmāsavo.
1104
Tattha katamo bhavāsavo? Yo bhavesu bhavachando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ – ayaṃ vuccati bhavāsavo.
1105
Tattha katamo diṭṭhāsavo?
- Sassato loko ti vā,
- asassato loko ti vā,
- antavā loko ti vā,
- anantavā loko ti vā,
- taṃ jīvaṃ taṃ sarīran ti vā,
- aññaṃ jīvaṃ aññaṃ sarīran ti vā,
- hoti tathāgato paraṃ maraṇā ti vā,
- na hoti tathāgato paraṃ maraṇā ti vā,
- hoti ca na ca hoti tathāgato paraṃ maraṇā ti vā,
- neva hoti na na hoti tathāgato paraṃ maraṇā ti vā;
yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati diṭṭhāsavo.
Sabbāpi micchādiṭṭhi diṭṭhāsavo.
1106
Tattha katamo avijjāsavo?
- Dukkhe aññāṇaṃ,
- dukkhasamudaye aññāṇaṃ,
- dukkhanirodhe aññāṇaṃ,
- dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ,
- pubbante aññāṇaṃ,
- aparante aññāṇaṃ,
- pubbantāparante aññāṇaṃ,
- idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ,
yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati avijjāsavo.
Ime dhammā āsavā.
1107
Katame dhammā no āsavā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ asaṅkhatā ca dhātu – ime dhammā no āsavā.
1108
Katame dhammā sāsavā? Kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā sāsavā.
1109
Katame dhammā anāsavā? Apariyāpannā maggā ca maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anāsavā.
1110
Katame dhammā āsavasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā āsavasampayuttā.
1111
Katame dhammā āsavavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā āsavavippayuttā.
1112
Katame dhammā āsavā c’eva sāsavā ca? Te yeva āsavā āsavā c’eva sāsavā ca.
1113
Katame dhammā sāsavā c’eva no ca āsavā? Tehi dhammehi ye dhammā sāsavā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā sāsavā c’eva no ca āsavā.
1114
Katame dhammā āsavā c’eva āsavasampayuttā ca?
- Kāmāsavo avijjāsavena āsavo c’eva āsavasampayutto ca,
- avijjāsavo kāmāsavena āsavo c’eva āsavasampayutto ca,
- bhavāsavo avijjāsavena āsavo c’eva āsavasampayutto ca,
- avijjāsavo bhavāsavena āsavo c’eva āsavasampayutto ca,
- diṭṭhāsavo avijjāsavena āsavo c’eva āsavasampayutto ca,
- avijjāsavo diṭṭhāsavena āsavo c’eva āsavasampayutto ca –
ime dhammā āsavā c’eva āsavasampayuttā ca.
1115
Katame dhammā āsavasampayuttā c’eva no ca āsavā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā āsavasampayuttā c’eva no ca āsavā.
1116
Katame dhammā āsavavippayuttā sāsavā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho…pe… viññāṇakkhandho – ime dhammā āsavavippayuttā sāsavā.
1117
Katame dhammā āsavavippayuttā anāsavā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā āsavavippayuttā anāsavā.
Nikkhepakaṇḍe paṭhamabhāṇavāro.
Saṃyojanagocchakaṃ
1118
Katame dhammā saṃyojanā? Dasa saṃyojanāni –
- kāmarāgasaṃyojanaṃ,
- paṭighasaṃyojanaṃ,
- mānasaṃyojanaṃ,
- diṭṭhisaṃyojanaṃ,
- vicikicchāsaṃyojanaṃ,
- sīlabbataparāmāsasaṃyojanaṃ,
- bhavarāgasaṃyojanaṃ,
- issāsaṃyojanaṃ,
- macchariyasaṃyojanaṃ,
- avijjāsaṃyojanaṃ.
1119
Tattha katamaṃ kāmarāgasaṃyojanaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ – idaṃ vuccati kāmarāgasaṃyojanaṃ.
1120
Tattha katamaṃ paṭighasaṃyojanaṃ?
- Anatthaṃ me acarī ti āghāto jāyati, anatthaṃ me caratī ti āghāto jāyati, anatthaṃ me carissatī ti āghāto jāyati,
- piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatī ti āghāto jāyati,
- appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatī ti āghāto jāyati,
- aṭṭhāne vā pana āghāto jāyati,
yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – idaṃ vuccati paṭighasaṃyojanaṃ.
1121
Tattha katamaṃ mānasaṃyojanaṃ?
- Seyyo’ham asmī ti māno,
- sadiso’ham asmī ti māno,
- hīno’ham asmī ti māno,
yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa – idaṃ vuccati mānasaṃyojanaṃ.
1122
Tattha katamaṃ diṭṭhisaṃyojanaṃ?
- Sassato loko ti vā,
- asassato loko ti vā,
- antavā loko ti vā,
- anantavā loko ti vā,
- taṃ jīvaṃ taṃ sarīran ti vā,
- aññaṃ jīvaṃ aññaṃ sarīran ti vā,
- hoti tathāgato paraṃ maraṇā ti vā,
- na hoti tathāgato paraṃ maraṇā ti vā,
- hoti ca na ca hoti tathāgato paraṃ maraṇā ti vā,
- neva hoti na na hoti tathāgato paraṃ maraṇā ti vā;
yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati diṭṭhisaṃyojanaṃ.
Ṭhapetvā sīlabbataparāmāsasaṃyojanaṃ sabbāpi micchādiṭṭhi diṭṭhisaṃyojanaṃ.
1123
Tattha katamaṃ vicikicchāsaṃyojanaṃ?
- Satthari kaṅkhati vicikicchati,
- dhamme kaṅkhati vicikicchati,
- saṅghe kaṅkhati vicikicchati,
- sikkhāya kaṅkhati vicikicchati,
- pubbante kaṅkhati vicikicchati,
- aparante kaṅkhati vicikicchati,
- pubbantāparante kaṅkhati vicikicchati,
- idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchati,
yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho – idaṃ vuccati vicikicchāsaṃyojanaṃ.
1124
Tattha katamaṃ sīlabbataparāmāsasaṃyojanaṃ? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhī ti, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati sīlabbataparāmāsasaṃyojanaṃ.
1125
Tattha katamaṃ bhavarāgasaṃyojanaṃ? Yo bhavesu bhavachando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ – idaṃ vuccati bhavarāgasaṃyojanaṃ.
1126
Tattha katamaṃ issāsaṃyojanaṃ? Yā paralābha-sakkāra-garukāra-mānana-vandana-pūjanāsu issā issāyanā issāyitattaṃ usūyā usūyanā usūyitattaṃ – idaṃ vuccati issāsaṃyojanaṃ.
1127
Tattha katamaṃ macchariyasaṃyojanaṃ? Pañca macchariyāni –
- āvāsamacchariyaṃ,
- kulamacchariyaṃ,
- lābhamacchariyaṃ,
- vaṇṇamacchariyaṃ,
- dhammamacchariyaṃ,
yaṃ evarūpaṃ maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa – idaṃ vuccati macchariyasaṃyojanaṃ.
1128
Tattha katamaṃ avijjāsaṃyojanaṃ?
- Dukkhe aññāṇaṃ,
- dukkhasamudaye aññāṇaṃ,
- dukkhanirodhe aññāṇaṃ,
- dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ,
- pubbante aññāṇaṃ,
- aparante aññāṇaṃ,
- pubbantāparante aññāṇaṃ,
- idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ,
yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – idaṃ vuccati avijjāsaṃyojanaṃ.
Ime dhammā saṃyojanā.
1129
Katame dhammā no saṃyojanā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no saṃyojanā.
1130
Katame dhammā saṃyojaniyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā saṃyojaniyā.
1131
Katame dhammā asaṃyojaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā asaṃyojaniyā.
1132
Katame dhammā saṃyojanasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā saṃyojanasampayuttā.
1133
Katame dhammā saṃyojanavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā saṃyojanavippayuttā.
1134
Katame dhammā saṃyojanā c’eva saṃyojaniyā ca? Tān’eva saṃyojanāni saṃyojanā c’eva saṃyojaniyā ca.
1135
Katame dhammā saṃyojaniyā c’eva no ca saṃyojanā? Tehi dhammehi ye dhammā saṃyojaniyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā saṃyojaniyā c’eva no ca saṃyojanā.
1136
Katame dhammā saṃyojanā c’eva saṃyojanasampayuttā ca?
- Kāmarāgasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
- avijjāsaṃyojanaṃ kāmarāgasaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
- paṭighasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
- avijjāsaṃyojanaṃ paṭighasaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
- mānasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
- avijjāsaṃyojanaṃ mānasaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
- diṭṭhisaṃyojanaṃ avijjāsaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
- avijjāsaṃyojanaṃ diṭṭhisaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
- vicikicchāsaṃyojanaṃ avijjāsaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
- avijjāsaṃyojanaṃ vicikicchāsaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
- sīlabbataparāmāsasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
- avijjāsaṃyojanaṃ sīlabbataparāmāsasaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
- bhavarāgasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
- avijjāsaṃyojanaṃ bhavarāgasaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
- issāsaṃyojanaṃ avijjāsaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
- avijjāsaṃyojanaṃ issāsaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
- macchariyasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
- avijjāsaṃyojanaṃ macchariyasaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca –
ime dhammā saṃyojanā c’eva saṃyojanasampayuttā ca.
1137
Katame dhammā saṃyojanasampayuttā c’eva no ca saṃyojanā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā saṃyojanasampayuttā c’eva no ca saṃyojanā.
1138
Katame dhammā saṃyojanavippayuttā saṃyojaniyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā saṃyojanavippayuttā saṃyojaniyā.
1139
Katame dhammā saṃyojanavippayuttā asaṃyojaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā saṃyojanavippayuttā asaṃyojaniyā.
Ganthagocchakaṃ
1140
Katame dhammā ganthā? Cattāro ganthā –
1141
Tattha katamo abhijjhā kāyagantho? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhinī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsisanā āsisitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ – ayaṃ vuccati abhijjhā kāyagantho.
1142
Tattha katamo byāpādo kāyagantho?
- Anatthaṃ me acarī ti āghāto jāyati, anatthaṃ me caratī ti āghāto jāyati, anatthaṃ me carissatī ti āghāto jāyati,
- piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatī ti āghāto jāyati,
- appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatī ti āghāto jāyati,
- aṭṭhāne vā pana āghāto jāyati,
yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ vuccati byāpādo kāyagantho.
1143
Tattha katamo sīlabbataparāmāso kāyagantho? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhī ti, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati sīlabbataparāmāso kāyagantho.
1144
Tattha katamo idaṃsaccābhiniveso kāyagantho?
- Sassato loko, idam eva saccaṃ mogham aññan ti vā;
- asassato loko, idam eva saccaṃ mogham aññan ti vā;
- antavā loko, idam eva saccaṃ mogham aññan ti vā;
- anantavā loko, idam eva saccaṃ mogham aññan ti vā;
- taṃ jīvaṃ taṃ sarīraṃ, idam eva saccaṃ mogham aññan ti vā;
- aññaṃ jīvaṃ aññaṃ sarīraṃ, idam eva saccaṃ mogham aññan ti vā;
- hoti tathāgato paraṃ maraṇā, idam eva saccaṃ mogham aññan ti vā;
- na hoti tathāgato paraṃ maraṇā, idam eva saccaṃ mogham aññan ti vā;
- hoti ca na ca hoti tathāgato paraṃ maraṇā, idam eva saccaṃ mogham aññan ti vā;
- neva hoti na na hoti tathāgato paraṃ maraṇā, idam eva saccaṃ mogham aññan ti vā,
yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati idaṃsaccābhiniveso kāyagantho. Ṭhapetvā sīlabbataparāmāsaṃ kāyaganthaṃ sabbāpi micchādiṭṭhi idaṃsaccābhiniveso kāyagantho.
Ime dhammā ganthā.
1145
Katame dhammā no ganthā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no ganthā.
1146
Katame dhammā ganthaniyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā ganthaniyā.
1147
Katame dhammā aganthaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā aganthaniyā.
1148
Katame dhammā ganthasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā ganthasampayuttā.
1149
Katame dhammā ganthavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho, sabbañ ca rūpaṃ asaṅkhatā ca dhātu – ime dhammā ganthavippayuttā.
1150
Katame dhammā ganthā c’eva ganthaniyā ca? Teva ganthā ganthā c’eva ganthaniyā ca.
1151
Katame dhammā ganthaniyā c’eva no ca ganthā? Tehi dhammehi ye dhammā ganthaniyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā ganthaniyā c’eva no ca ganthā.
1152
Katame dhammā ganthā c’eva ganthasampayuttā ca?
- Sīlabbataparāmāso kāyagantho abhijjhākāyaganthena gantho c’eva ganthasampayutto ca,
- abhijjhākāyagantho sīlabbataparāmāsena kāyaganthena gantho c’eva ganthasampayutto ca,
- idaṃsaccābhiniveso kāyagantho abhijjhākāyaganthena gantho c’eva ganthasampayutto ca,
- abhijjhākāyagantho idaṃsaccābhinivesena kāyaganthena gantho c’eva ganthasampayutto ca –
ime dhammā ganthā c’eva ganthasampayuttā ca.
1153
Katame dhammā ganthasampayuttā c’eva no ca ganthā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā ganthasampayuttā c’eva no ca ganthā.
1154
Katame dhammā ganthavippayuttā ganthaniyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā ganthavippayuttā ganthaniyā.
1155
Katame dhammā ganthavippayuttā aganthaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā ganthavippayuttā aganthaniyā.
Oghagocchakaṃ
1156
Katame dhammā oghā? Cattāro oghā…pe… ime dhammā oghavippayuttā oghaniyā.
Yogagocchakaṃ
1157
Katame dhammā yogā? Cattāro yogā…pe… ime dhammā yogavippayuttā yoganiyā.
Nīvaraṇagocchakaṃ
1158
Katame dhammā nīvaraṇā? Cha nīvaraṇā –
- kāmacchandanīvaraṇaṃ,
- byāpādanīvaraṇaṃ,
- thinamiddhanīvaraṇaṃ,
- uddhaccakukkuccanīvaraṇaṃ,
- vicikicchānīvaraṇaṃ,
- avijjānīvaraṇaṃ.
1159
Tattha katamaṃ kāmacchandanīvaraṇaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ – idaṃ vuccati kāmacchandanīvaraṇaṃ.
1160
Tattha katamaṃ byāpādanīvaraṇaṃ?
- Anatthaṃ me acarī ti āghāto jāyati, anatthaṃ me caratī ti āghāto jāyati, anatthaṃ me carissatī ti āghāto jāyati,
- piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatī ti āghāto jāyati,
- appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatī ti āghāto jāyati,
- aṭṭhāne vā pana āghāto jāyati,
yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – idaṃ vuccati byāpādanīvaraṇaṃ.
1161
Tattha katamaṃ thinamiddhanīvaraṇaṃ? Atthi thinaṃ, atthi middhaṃ.
1162
Tattha katamaṃ thinaṃ? Yā cittassa akallatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa – idaṃ vuccati thinaṃ.
1163
Tattha katamaṃ middhaṃ? Yā kāyassa akallatā akammaññatā onāho pariyonāho antosamorodho middhaṃ soppaṃ pacalāyikā soppaṃ supanā supitattaṃ – idaṃ vuccati middhaṃ.
Iti idañ ca thinaṃ, idañ ca middhaṃ – idaṃ vuccati thinamiddhanīvaraṇaṃ.
1164
Tattha katamaṃ uddhaccakukkuccanīvaraṇaṃ? Atthi uddhaccaṃ, atthi kukkuccaṃ.
1165
Tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa – idaṃ vuccati uddhaccaṃ.
1166
Tattha katamaṃ kukkuccaṃ?
- Akappiye kappiyasaññitā,
- kappiye akappiyasaññitā,
- avajje vajjasaññitā,
- vajje avajjasaññitā,
yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho – idaṃ vuccati kukkuccaṃ.
Iti idañ ca uddhaccaṃ, idañ ca kukkuccaṃ – idaṃ vuccati uddhaccakukkuccanīvaraṇaṃ.
1167
Tattha katamaṃ vicikicchānīvaraṇaṃ?
- Satthari kaṅkhati vicikicchati,
- dhamme kaṅkhati vicikicchati,
- saṅghe kaṅkhati vicikicchati,
- sikkhāya kaṅkhati vicikicchati,
- pubbante kaṅkhati vicikicchati,
- aparante kaṅkhati vicikicchati,
- pubbantāparante kaṅkhati vicikicchati,
- idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchati,
yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho – idaṃ vuccati vicikicchānīvaraṇaṃ.
1168
Tattha katamaṃ avijjānīvaraṇaṃ?
- Dukkhe aññāṇaṃ,
- dukkhasamudaye aññāṇaṃ,
- dukkhanirodhe aññāṇaṃ,
- dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ,
- pubbante aññāṇaṃ,
- aparante aññāṇaṃ, pubbantāparante aññāṇaṃ,
- idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ,
yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – idaṃ vuccati avijjānīvaraṇaṃ.
Ime dhammā nīvaraṇā.
1169
Katame dhammā no nīvaraṇā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no nīvaraṇā.
1170
Katame dhammā nīvaraṇiyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā nīvaraṇiyā.
1171
Katame dhammā anīvaraṇiyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anīvaraṇiyā.
1172
Katame dhammā nīvaraṇasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā nīvaraṇasampayuttā.
1173
Katame dhammā nīvaraṇavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā nīvaraṇavippayuttā.
1174
Katame dhammā nīvaraṇā c’eva nīvaraṇiyā ca? Tān’eva nīvaraṇāni nīvaraṇā c’eva nīvaraṇiyā ca.
1175
Katame dhammā nīvaraṇiyā c’eva no ca nīvaraṇā? Tehi dhammehi ye dhammā nīvaraṇiyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā nīvaraṇiyā c’eva no ca nīvaraṇā.
1176
Katame dhammā nīvaraṇā c’eva nīvaraṇasampayuttā ca?
- Kāmacchandanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- avijjānīvaraṇaṃ kāmacchandanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- byāpādanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- avijjānīvaraṇaṃ byāpādanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- thinamiddhanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- avijjānīvaraṇaṃ thinamiddhanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- uddhaccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- avijjānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- kukkuccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- avijjānīvaraṇaṃ kukkuccanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- vicikicchānīvaraṇaṃ avijjānīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- avijjānīvaraṇaṃ vicikicchānīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- kāmacchandanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- uddhaccanīvaraṇaṃ kāmacchandanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- byāpādanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- uddhaccanīvaraṇaṃ byāpādanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- thinamiddhanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- uddhaccanīvaraṇaṃ thinamiddhanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- kukkuccanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- uddhaccanīvaraṇaṃ kukkuccanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- vicikicchānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- uddhaccanīvaraṇaṃ vicikicchānīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- avijjānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
- uddhaccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca –
ime dhammā nīvaraṇā c’eva nīvaraṇasampayuttā ca.
1177
Katame dhammā nīvaraṇasampayuttā c’eva no ca nīvaraṇā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā nīvaraṇasampayuttā c’eva no ca nīvaraṇā.
1178
Katame dhammā nīvaraṇavippayuttā nīvaraṇiyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā nīvaraṇavippayuttā nīvaraṇiyā.
1179
Katame dhammā nīvaraṇavippayuttā anīvaraṇiyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā nīvaraṇavippayuttā anīvaraṇiyā.
Parāmāsagocchakaṃ
1180
Katame dhammā parāmāsā? Diṭṭhiparāmāso.
1181
Tattha katamo diṭṭhiparāmāso?
- Sassato loko ti vā,
- asassato loko ti vā,
- antavā loko ti vā,
- anantavā loko ti vā,
- taṃ jīvaṃ taṃ sarīran ti vā,
- aññaṃ jīvaṃ aññaṃ sarīran ti vā,
- hoti tathāgato paraṃ maraṇā ti vā,
- na hoti tathāgato paraṃ maraṇā ti vā,
- hoti ca na ca hoti tathāgato paraṃ maraṇā ti vā,
- neva hoti na na hoti tathāgato paraṃ maraṇā ti vā,
yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati diṭṭhiparāmāso.
Sabbāpi micchādiṭṭhi diṭṭhiparāmāso.
Ime dhammā parāmāsā.
1182
Katame dhammā no parāmāsā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no parāmāsā.
1183
Katame dhammā parāmaṭṭhā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā parāmaṭṭhā.
1184
Katame dhammā aparāmaṭṭhā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā aparāmaṭṭhā.
1185
Katame dhammā parāmāsasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā parāmāsasampayuttā.
1186
Katame dhammā parāmāsavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā parāmāsavippayuttā.
1187
Katame dhammā parāmāsā c’eva parāmaṭṭhā ca? Sv eva parāmāso parāmāso c’eva parāmaṭṭho ca.
1188
Katame dhammā parāmaṭṭhā c’eva no ca parāmāsā? Tehi dhammehi ye dhammā parāmaṭṭhā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā parāmaṭṭhā c’eva no ca parāmāsā.
1189
Katame dhammā parāmāsavippayuttā parāmaṭṭhā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā parāmāsavippayuttā parāmaṭṭhā.
1190
Katame dhammā parāmāsavippayuttā aparāmaṭṭhā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā parāmāsavippayuttā aparāmaṭṭhā.
Mahantaradukaṃ
1191
Katame dhammā sārammaṇā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā sārammaṇā.
1192
Katame dhammā anārammaṇā? sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā anārammaṇā.
1193
Katame dhammā cittā? Cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu – ime dhammā cittā.
1194
Katame dhammā no cittā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittā.
1195
Katame dhammā cetasikā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cetasikā.
1196
Katame dhammā acetasikā? Cittañ ca, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā acetasikā.
1197
Katame dhammā cittasampayuttā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasampayuttā.
1198
Katame dhammā cittavippayuttā? sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā cittavippayuttā.
Cittaṃ na vattabbaṃ – cittena sampayuttan ti pi, cittena vippayuttan ti pi.
1199
Katame dhammā cittasaṃsaṭṭhā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhā.
1200
Katame dhammā cittavisaṃsaṭṭhā? sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā cittavisaṃsaṭṭhā.
Cittaṃ na vattabbaṃ – cittena saṃsaṭṭhan ti pi, cittena visaṃsaṭṭhan ti pi.
1201
Katame dhammā cittasamuṭṭhānā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho; kāyaviññatti vacīviññatti; yaṃ vā pan’aññam pi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – ime dhammā cittasamuṭṭhānā.
1202
Katame dhammā no cittasamuṭṭhānā? Cittañ ca, avasesañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasamuṭṭhānā.
1203
Katame dhammā cittasahabhuno? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti – ime dhammā cittasahabhuno.
1204
Katame dhammā no cittasahabhuno? Cittañ ca, avasesañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasahabhuno.
1205
Katame dhammā cittānuparivattino? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti – ime dhammā cittānuparivattino.
1206
Katame dhammā no cittānuparivattino? Cittañ ca, avasesañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittānuparivattino.
1207
Katame dhammā cittasaṃsaṭṭhasamuṭṭhānā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānā.
1208
Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānā? Cittañ ca, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānā.
1209
Katame dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno.
1210
Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno? Cittañ ca, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno.
1211
Katame dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino.
1212
Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino? Cittañ ca, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino.
1213
Katame dhammā ajjhattikā? Cakkhāyatanaṃ…pe… manāyatanaṃ – ime dhammā ajjhattikā.
1214
Katame dhammā bāhirā? Rūpāyatanaṃ…pe… dhammāyatanaṃ – ime dhammā bāhirā.
1215
Katame dhammā upādā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – ime dhammā upādā.
1216
Katame dhammā no upādā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho, cattāro ca mahābhūtā, asaṅkhatā ca dhātu – ime dhammā no upādā.
1217
Katame dhammā upādiṇṇā? Sāsavā kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho; yañ ca rūpaṃ kammassa katattā – ime dhammā upādiṇṇā.
1218
Katame dhammā anupādiṇṇā? Sāsavā kusalākusalā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho; ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, yañ ca rūpaṃ na kammassa katattā, apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anupādiṇṇā.
Upādānagocchakaṃ
1219
Katame dhammā upādānā? Cattāri upādānāni –
1220
Tattha katamaṃ kāmupādānaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ – idaṃ vuccati kāmupādānaṃ.
1221
Tattha katamaṃ diṭṭhupādānaṃ?
- Natthi dinnaṃ,
- natthi yiṭṭhaṃ,
- natthi hutaṃ,
- natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko,
- natthi ayaṃ loko,
- natthi paro loko,
- natthi mātā,
- natthi pitā,
- natthi sattā opapātikā,
- natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī ti –
yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati diṭṭhupādānaṃ.
Ṭhapetvā sīlabbatupādānañca attavādupādānañca sabbāpi micchādiṭṭhi diṭṭhupādānaṃ.
1222
Tattha katamaṃ sīlabbatupādānaṃ? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhī ti – yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati sīlabbatupādānaṃ.
1223
Tattha katamaṃ attavādupādānaṃ? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati attavādupādānaṃ.
Ime dhammā upādānā.
1224
Katame dhammā no upādānā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no upādānā.
1225
Katame dhammā upādāniyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā upādāniyā.
1226
Katame dhammā anupādāniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anupādāniyā.
1227
Katame dhammā upādānasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā upādānasampayuttā.
1228
Katame dhammā upādānavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā upādānavippayuttā.
1229
Katame dhammā upādānā c’eva upādāniyā ca? Tān’eva upādānāni upādānā c’eva upādāniyā ca.
1230
Katame dhammā upādāniyā c’eva no ca upādānā? Tehi dhammehi ye dhammā upādāniyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā upādāniyā c’eva no ca upādānā.
1231
Katame dhammā upādānā c’eva upādānasampayuttā ca?
- Diṭṭhupādānaṃ kāmupādānena upādānañ c’eva upādānasampayuttañ ca,
- kāmupādānaṃ diṭṭhupādānena upādānañ c’eva upādānasampayuttañ ca,
- sīlabbatupādānaṃ kāmupādānena upādānañ c’eva upādānasampayuttañ ca,
- kāmupādānaṃ sīlabbatupādānena upādānañ c’eva upādānasampayuttañ ca,
- attavādupādānaṃ kāmupādānena upādānañ c’eva upādānasampayuttañ ca,
- kāmupādānaṃ attavādupādānena upādānañ c’eva upādānasampayuttañ ca –
ime dhammā upādānā c’eva upādānasampayuttā ca.
1232
Katame dhammā upādānasampayuttā c’eva no ca upādānā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā upādānasampayuttā c’eva no ca upādānā.
1233
Katame dhammā upādānavippayuttā upādāniyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā upādānavippayuttā upādāniyā.
1234
Katame dhammā upādānavippayuttā anupādāniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā upādānavippayuttā anupādāniyā.
Nikkhepakaṇḍe dutiyabhāṇavāro.
Kilesagocchakaṃ
1235
Katame dhammā kilesā? Dasa kilesavatthūni –
1236
Tattha katamo lobho? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhinī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsisanā āsisitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ – ayaṃ vuccati lobho.
1237
Tattha katamo doso?
- Anatthaṃ me acarī ti āghāto jāyati, anatthaṃ me caratī ti āghāto jāyati, anatthaṃ me carissatī ti āghāto jāyati,
- piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatī ti āghāto jāyati,
- appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatī ti āghāto jāyati,
- aṭṭhāne vā pana āghāto jāyati,
yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ vuccati doso.
1238
Tattha katamo moho?
- Dukkhe aññāṇaṃ,
- dukkhasamudaye aññāṇaṃ,
- dukkhanirodhe aññāṇaṃ,
- dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ,
- pubbante aññāṇaṃ,
- aparante aññāṇaṃ,
- pubbantāparante aññāṇaṃ,
- idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ,
yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati moho.
1239
Tattha katamo māno?
- Seyyo’ham asmī ti māno,
- sadiso’ham asmī ti māno,
- hīno’ham asmī ti māno,
yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati māno.
1240
Tattha katamā diṭṭhi?
- Sassato loko ti vā,
- asassato loko ti vā,
- antavā loko ti vā,
- anantavā loko ti vā,
- taṃ jīvaṃ taṃ sarīran ti vā,
- aññaṃ jīvaṃ aññaṃ sarīran ti vā,
- hoti tathāgato paraṃ maraṇā ti vā,
- na hoti tathāgato paraṃ maraṇā ti vā,
- hoti ca na ca hoti tathāgato paraṃ maraṇā ti vā,
- neva hoti na na hoti tathāgato paraṃ maraṇā ti vā,
yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati diṭṭhi. Sabbāpi micchādiṭṭhi diṭṭhi.
1241
Tattha katamā vicikicchā?
- Satthari kaṅkhati vicikicchati,
- dhamme kaṅkhati vicikicchati,
- saṅghe kaṅkhati vicikicchati,
- sikkhāya kaṅkhati vicikicchati,
- pubbante kaṅkhati vicikicchati,
- aparante kaṅkhati vicikicchati,
- pubbantāparante kaṅkhati vicikicchati,
- idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchati,
yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo, anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho – ayaṃ vuccati vicikicchā.
1242
Tattha katamaṃ thinaṃ? Yā cittassa akallatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa – idaṃ vuccati thinaṃ.
1243
Tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa – idaṃ vuccati uddhaccaṃ.
1244
Tattha katamaṃ ahirikaṃ? Yaṃ na hirīyati hiriyitabbena, na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati ahirikaṃ.
1245
Tattha katamaṃ anottappaṃ? Yaṃ na ottappati ottappitabbena, na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati anottappaṃ.
Ime dhammā kilesā.
1246
Katame dhammā no kilesā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho …pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no kilesā.
1247
Katame dhammā saṃkilesikā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā saṃkilesikā.
1248
Katame dhammā asaṃkilesikā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā asaṃkilesikā.
1249
Katame dhammā saṃkiliṭṭhā? Tīṇi akusalamūlāni – lobho doso moho; tad ekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā saṃkiliṭṭhā.
1250
Katame dhammā asaṃkiliṭṭhā? Kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā asaṃkiliṭṭhā.
1251
Katame dhammā kilesasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā kilesasampayuttā.
1252
Katame dhammā kilesavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā kilesavippayuttā.
1253
Katame dhammā kilesā c’eva saṃkilesikā ca? Teva kilesā kilesā c’eva saṃkilesikā ca.
1254
Katame dhammā saṃkilesikā c’eva no ca kilesā? Tehi dhammehi ye dhammā saṃkilesikā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā saṃkilesikā c’eva no ca kilesā.
1255
Katame dhammā kilesā c’eva saṃkiliṭṭhā ca? Teva kilesā kilesā c’eva saṃkiliṭṭhā ca.
1256
Katame dhammā saṃkiliṭṭhā c’eva no ca kilesā? Tehi dhammehi ye dhammā saṃkiliṭṭhā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā saṃkiliṭṭhā c’eva no ca kilesā.
1257
Katame dhammā kilesā c’eva kilesasampayuttā ca?
- Lobho mohena kileso c’eva kilesasampayutto ca,
- moho lobhena kileso c’eva kilesasampayutto ca,
- doso mohena kileso c’eva kilesasampayutto ca,
- moho dosena kileso c’eva kilesasampayutto ca,
- māno mohena kileso c’eva kilesasampayutto ca,
- moho mānena kileso c’eva kilesasampayutto ca,
- diṭṭhi mohena kileso c’eva kilesasampayuttā ca,
- moho diṭṭhiyā kileso c’eva kilesasampayutto ca,
- vicikicchā mohena kileso c’eva kilesasampayuttā ca,
- moho vicikicchāya kileso c’eva kilesasampayutto ca,
- thinaṃ mohena kileso c’eva kilesasampayuttañ ca,
- moho thinena kileso c’eva kilesasampayutto ca,
- uddhaccaṃ mohena kileso c’eva kilesasampayuttañ ca,
- moho uddhaccena kileso c’eva kilesasampayutto ca,
- ahirikaṃ mohena kileso c’eva kilesasampayuttañ ca,
- moho ahirikena kileso c’eva kilesasampayutto ca,
- anottappaṃ mohena kileso c’eva kilesasampayuttañ ca,
- moho anottappena kileso c’eva kilesasampayutto ca,
- lobho uddhaccena kileso c’eva kilesasampayutto ca,
- uddhaccaṃ lobhena kileso c’eva kilesasampayuttañ ca,
- doso uddhaccena kileso c’eva kilesasampayutto ca,
- uddhaccaṃ dosena kileso c’eva kilesasampayuttañ ca,
- moho uddhaccena kileso c’eva kilesasampayutto ca,
- uddhaccaṃ mohena kileso c’eva kilesasampayuttañ ca,
- māno uddhaccena kileso c’eva kilesasampayutto ca,
- uddhaccaṃ mānena kileso c’eva kilesasampayuttañ ca,
- diṭṭhi uddhaccena kileso c’eva kilesasampayuttā ca,
- uddhaccaṃ diṭṭhiyā kileso c’eva kilesasampayuttañ ca,
- vicikicchā uddhaccena kileso c’eva kilesasampayuttā ca,
- uddhaccaṃ vicikicchāya kileso c’eva kilesasampayuttañ ca,
- thinaṃ uddhaccena kileso c’eva kilesasampayuttañ ca,
- uddhaccaṃ thinena kileso c’eva kilesasampayuttañ ca,
- ahirikaṃ uddhaccena kileso c’eva kilesasampayuttañ ca,
- uddhaccaṃ ahirikena kileso c’eva kilesasampayuttañ ca,
- anottappaṃ uddhaccena kileso c’eva kilesasampayuttañ ca,
- uddhaccaṃ anottappena kileso c’eva kilesasampayuttañ ca,
- lobho ahirikena kileso c’eva kilesasampayutto ca,
- ahirikaṃ lobhena kileso c’eva kilesasampayuttañ ca,
- doso ahirikena kileso c’eva kilesasampayutto ca,
- ahirikaṃ dosena kileso c’eva kilesasampayuttañ ca,
- moho ahirikena kileso c’eva kilesasampayutto ca,
- ahirikaṃ mohena kileso c’eva kilesasampayuttañ ca,
- māno ahirikena kileso c’eva kilesasampayutto ca,
- ahirikaṃ mānena kileso c’eva kilesasampayuttañ ca,
- diṭṭhi ahirikena kileso c’eva kilesasampayuttā ca,
- ahirikaṃ diṭṭhiyā kileso c’eva kilesasampayuttañ ca,
- vicikicchā ahirikena kileso c’eva kilesasampayuttā ca,
- ahirikaṃ vicikicchāya kileso c’eva kilesasampayuttañ ca,
- thinaṃ ahirikena kileso c’eva kilesasampayuttañ ca,
- ahirikaṃ thinena kileso c’eva kilesasampayuttañ ca,
- uddhaccaṃ ahirikena kileso c’eva kilesasampayuttañ ca,
- ahirikaṃ uddhaccena kileso c’eva kilesasampayuttañ ca,
- anottappaṃ ahirikena kileso c’eva kilesasampayuttañ ca,
- ahirikaṃ anottappena kileso c’eva kilesasampayuttañ ca,
- lobho anottappena kileso c’eva kilesasampayutto ca,
- anottappaṃ lobhena kileso c’eva kilesasampayuttañ ca,
- doso anottappena kileso c’eva kilesasampayutto ca,
- anottappaṃ dosena kileso c’eva kilesasampayuttañ ca,
- moho anottappena kileso c’eva kilesasampayutto ca,
- anottappaṃ mohena kileso c’eva kilesasampayuttañ ca,
- māno anottappena kileso c’eva kilesasampayutto ca,
- anottappaṃ mānena kileso c’eva kilesasampayuttañ ca,
- diṭṭhi anottappena kileso c’eva kilesasampayuttā ca,
- anottappaṃ diṭṭhiyā kileso c’eva kilesasampayuttañ ca,
- vicikicchā anottappena kileso c’eva kilesasampayuttā ca,
- anottappaṃ vicikicchāya kileso c’eva kilesasampayuttañ ca,
- thinaṃ anottappena kileso c’eva kilesasampayuttañ ca,
- anottappaṃ thinena kileso c’eva kilesasampayuttañ ca,
- uddhaccaṃ anottappena kileso c’eva kilesasampayuttañ ca,
- anottappaṃ uddhaccena kileso c’eva kilesasampayuttañ ca,
- ahirikaṃ anottappena kileso c’eva kilesasampayuttañ ca,
- anottappaṃ ahirikena kileso c’eva kilesasampayuttañ ca –
ime dhammā kilesā c’eva kilesasampayuttā ca.
1258
Katame dhammā kilesasampayuttā c’eva no ca kilesā? Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā kilesasampayuttā c’eva no ca kilesā.
1259
Katame dhammā kilesavippayuttā saṃkilesikā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā kilesavippayuttā saṃkilesikā.
1260
Katame dhammā kilesavippayuttā asaṃkilesikā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā kilesavippayuttā asaṃkilesikā.
Piṭṭhidukaṃ
1261
Katame dhammā dassanena pahātabbā? Tīṇi saṃyojanāni –
1262
Tattha katamā sakkāyadiṭṭhi? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati sakkāyadiṭṭhi.
1263
Tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati…pe… thambhitattaṃ cittassa manovilekho – ayaṃ vuccati vicikicchā.
1264
Tattha katamo sīlabbataparāmāso? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhī ti – yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati sīlabbataparāmāso.
Imāni tīṇi saṃyojanāni, tad ekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā dassanena pahātabbā.
1265
Katame dhammā na dassanena pahātabbā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na dassanena pahātabbā.
1266
Katame dhammā bhāvanāya pahātabbā? Avaseso lobho doso moho, tad ekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ manokammaṃ – ime dhammā bhāvanāya pahātabbā.
1267
Katame dhammā na bhāvanāya pahātabbā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho …pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na bhāvanāya pahātabbā.
1268
Katame dhammā dassanena pahātabbahetukā? Tīṇi saṃyojanāni –
1269
Tattha katamā sakkāyadiṭṭhi? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati sakkāyadiṭṭhi.
1270
Tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati…pe… thambhitattaṃ cittassa manovilekho – ayaṃ vuccati vicikicchā.
1271
Tattha katamo sīlabbataparāmāso? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhī ti – yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati sīlabbataparāmāso.
Imāni tīṇi saṃyojanāni, tad ekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā dassanena pahātabbahetukā.
Tīṇi saṃyojanāni – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso – ime dhammā dassanena pahātabbā, tad ekaṭṭho lobho doso moho – ime dhammā dassanena pahātabbahetū, tad ekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā dassanena pahātabbahetukā.
1272
Katame dhammā na dassanena pahātabbahetukā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na dassanena pahātabbahetukā.
1273
Katame dhammā bhāvanāya pahātabbahetukā? Avaseso lobho doso moho – ime dhammā bhāvanāya pahātabbahetū, tad ekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā bhāvanāya pahātabbahetukā.
1274
Katame dhammā na bhāvanāya pahātabbahetukā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na bhāvanāya pahātabbahetukā.
1275
Katame dhammā savitakkā? Savitakkabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, vitakkaṃ ṭhapetvā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā savitakkā.
1276
Katame dhammā avitakkā? Avitakkabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; vitakko ca, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā avitakkā.
1277
Katame dhammā savicārā? Savicārabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, vicāraṃ ṭhapetvā, taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā savicārā.
1278
Katame dhammā avicārā? Avicārabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; vicāro ca, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā avicārā.
1279
Katame dhammā sappītikā? Sappītikabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, pītiṃ ṭhapetvā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā sappītikā.
1280
Katame dhammā appītikā? Appītikabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; pīti ca, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā appītikā.
1281
Katame dhammā pītisahagatā? Pītibhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, pītiṃ ṭhapetvā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā pītisahagatā.
1282
Katame dhammā na pītisahagatā? Na pītibhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; pīti ca, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na pītisahagatā.
1283
Katame dhammā sukhasahagatā? Sukhabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, sukhaṃ ṭhapetvā, taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā sukhasahagatā.
1284
Katame dhammā na sukhasahagatā? Na sukhabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; sukhañ ca, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na sukhasahagatā.
1285
Katame dhammā upekkhāsahagatā? Upekkhābhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne, upekkhaṃ ṭhapetvā, taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā upekkhāsahagatā.
1286
Katame dhammā na upekkhāsahagatā? Na upekkhābhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, vedanākkhandho…pe… viññāṇakkhandho, upekkhā ca, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na upekkhāsahagatā.
1287
Katame dhammā kāmāvacarā? Heṭṭhato avicinirayaṃ pariyantaṃ karitvā, uparito paranimmitavasavattī deve anto karitvā, yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātu āyatanā, rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ – ime dhammā kāmāvacarā.
1288
Katame dhammā na kāmāvacarā? Rūpāvacarā, arūpāvacarā, apariyāpannā – ime dhammā na kāmāvacarā.
1289
Katame dhammā rūpāvacarā? Heṭṭhato brahmalokaṃ pariyantaṃ karitvā, uparito akaniṭṭhe deve anto karitvā, yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā – ime dhammā rūpāvacarā.
1290
Katame dhammā na rūpāvacarā? Kāmāvacarā, arūpāvacarā, apariyāpannā – ime dhammā na rūpāvacarā.
1291
Katame dhammā arūpāvacarā? Heṭṭhato ākāsānañcāyatanupage deve pariyantaṃ karitvā, uparito nevasaññānāsaññāyatanupage deve anto karitvā, yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā – ime dhammā arūpāvacarā.
1292
Katame dhammā na arūpāvacarā? Kāmāvacarā, rūpāvacarā, apariyāpannā – ime dhammā na arūpāvacarā.
1293
Katame dhammā pariyāpannā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho…pe… viññāṇakkhandho – ime dhammā pariyāpannā.
1294
Katame dhammā apariyāpannā? Maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā apariyāpannā.
1295
Katame dhammā niyyānikā? Cattāro maggā apariyāpannā – ime dhammā niyyānikā.
1296
Katame dhammā aniyyānikā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā aniyyānikā.
1297
Katame dhammā niyatā? Pañca kammāni ānantarikāni, yā ca micchādiṭṭhi niyatā, cattāro maggā apariyāpannā – ime dhammā niyatā.
1298
Katame dhammā aniyatā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā aniyatā.
1299
Katame dhammā sauttarā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā sauttarā.
1300
Katame dhammā anuttarā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anuttarā.
1301
Katame dhammā saraṇā? Tīṇi akusalamūlāni lobho doso moho; tad ekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā saraṇā.
1302
Katame dhammā araṇā? Kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā araṇā.
Abhidhammadukaṃ.
Suttantikadukanikkhepaṃ ↗
1303
Katame dhammā vijjābhāgino? Vijjāya sampayuttakā dhammā – ime dhammā vijjābhāgino.
1304
Katame dhammā avijjābhāgino? Avijjāya sampayuttakā dhammā – ime dhammā avijjābhāgino.
1305
Katame dhammā vijjūpamā? Heṭṭhimesu tīsu ariyamaggesu paññā – ime dhammā vijjūpamā.
1306
Katame dhammā vajirūpamā? Upariṭṭhime arahattamagge paññā – ime dhammā vajirūpamā.
1307
Katame dhammā bālā? Ahirīkañ ca anottappañ ca – ime dhammā bālā. Sabbe pi akusalā dhammā bālā.
1308
Katame dhammā paṇḍitā? Hirī ca ottappañ ca – ime dhammā paṇḍitā. Sabbe pi kusalā dhammā paṇḍitā.
1309
Katame dhammā kaṇhā? Ahirīkañ ca anottappañ ca – ime dhammā kaṇhā. Sabbe pi akusalā dhammā kaṇhā.
1310
Katame dhammā sukkā? Hirī ca ottappañ ca – ime dhammā sukkā? Sabbe pi kusalā dhammā sukkā.
1311
Katame dhammā tapanīyā? Kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ – ime dhammā tapanīyā. Sabbe pi akusalā dhammā tapanīyā.
1312
Katame dhammā atapanīyā? Kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ – ime dhammā atapanīyā. Sabbe pi kusalā dhammā atapanīyā.
1313
Katame dhammā adhivacanā? Yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo – ime dhammā adhivacanā. Sabbe va dhammā adhivacanapathā.
1314
Katame dhammā nirutti? Yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo – ime dhammā nirutti. Sabbe va dhammā niruttipathā.
1315
Katame dhammā paññatti? Yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo – ime dhammā paññatti. Sabbe va dhammā paññattipathā.
1316
Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho, asaṅkhatā ca dhātu – idaṃ vuccati nāmaṃ.
1317
Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, catunnañ ca mahābhūtānaṃ upādāya rūpaṃ – idaṃ vuccati rūpaṃ.
1318
Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati avijjā.
1319
Tattha katamā bhavataṇhā? Yo bhavesu bhavachando…pe… bhavajjhosānaṃ – ayaṃ vuccati bhavataṇhā.
1320
Tattha katamā bhavadiṭṭhi? Bhavissati attā ca loko cā ti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati bhavadiṭṭhi.
1321
Tattha katamā vibhavadiṭṭhi? Na bhavissati attā ca loko cā ti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati vibhavadiṭṭhi.
1322
Tattha katamā sassatadiṭṭhi? Sassato attā ca loko cā ti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati sassatadiṭṭhi.
1323
Tattha katamā ucchedadiṭṭhi? Ucchijjissati attā ca loko cā ti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati ucchedadiṭṭhi.
1324
Tattha katamā antavā diṭṭhi? Antavā attā ca loko cā ti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati antavā diṭṭhi.
1325
Tattha katamā anantavā diṭṭhi? Anantavā attā ca loko cā ti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati anantavā diṭṭhi.
1326
Tattha katamā pubbantānudiṭṭhi? Pubbantaṃ ārabbha yā uppajjati diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati pubbantānudiṭṭhi.
1327
Tattha katamā aparantānudiṭṭhi? Aparantaṃ ārabbha yā uppajjati diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati aparantānudiṭṭhi.
1328
Tattha katamaṃ ahirikaṃ? Yaṃ na hirīyati hiriyitabbena, na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati ahirikaṃ.
1329
Tattha katamaṃ anottappaṃ? Yaṃ na ottappati ottappitabbena, na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati anottappaṃ.
1330
Tattha katamā hirī? Yaṃ hirīyati hiriyitabbena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – ayaṃ vuccati hirī.
1331
Tattha katamaṃ ottappaṃ? Yaṃ ottappati ottappitabbena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati ottappaṃ.
1332
Tattha katamā dovacassatā? Sahadhammike vuccamāne dovacassāyaṃ dovacassiyaṃ dovacassatā vippaṭikūlaggāhitā vipaccanīkasātatā anādariyaṃ anādaratā agāravatā appaṭissavatā – ayaṃ vuccati dovacassatā.
1333
Tattha katamā pāpamittatā? Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā, yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā – ayaṃ vuccati pāpamittatā.
1334
Tattha katamā sovacassatā? Sahadhammike vuccamāne sovacassāyaṃ sovacassiyaṃ sovacassatā appaṭikūlaggāhitā avipaccanīkasātatā sagāravatā sādariyaṃ sādaratā sappaṭissavatā – ayaṃ vuccati sovacassatā.
1335
Tattha katamā kalyāṇamittatā? Ye te puggalā saddhā sīlavanto bahussutā cāgavanto paññavanto, yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā – ayaṃ vuccati kalyāṇamittatā.
1336
Tattha katamā āpattikusalatā? Pañca pi āpattikkhandhā āpattiyo, satta pi āpattikkhandhā āpattiyo. Yā tāsaṃ āpattīnaṃ āpattikusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati āpattikusalatā.
1337
Tattha katamā āpattivuṭṭhānakusalatā? Yā tāhi āpattīhi vuṭṭhānakusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati āpattivuṭṭhānakusalatā.
1338
Tattha katamā samāpattikusalatā? Atthi savitakkasavicārā samāpatti, atthi avitakkavicāramattā samāpatti, atthi avitakka-avicārā samāpatti. Yā tāsaṃ samāpattīnaṃ samāpattikusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati samāpattikusalatā.
1339
Tattha katamā samāpattivuṭṭhānakusalatā? Yā tāhi samāpattīhi vuṭṭhānakusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati samāpattivuṭṭhānakusalatā.
1340
Tattha katamā dhātukusalatā? Aṭṭhārasa dhātuyo –
- cakkhudhātu rūpadhātu cakkhuviññāṇadhātu,
- sotadhātu saddadhātu sotaviññāṇadhātu,
- ghānadhātu gandhadhātu ghānaviññāṇadhātu,
- jivhādhātu rasadhātu jivhāviññāṇadhātu,
- kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu,
- manodhātu dhammadhātu manoviññāṇadhātu,
yā tāsaṃ dhātūnaṃ dhātukusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati dhātukusalatā.
1341
Tattha katamā manasikārakusalatā? Yā tāsaṃ dhātūnaṃ manasikārakusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati manasikārakusalatā.
1342
Tattha katamā āyatanakusalatā? Dvādasāyatanāni –
- cakkhāyatanaṃ,
- rūpāyatanaṃ,
- sotāyatanaṃ,
- saddāyatanaṃ,
- ghānāyatanaṃ,
- gandhāyatanaṃ,
- jivhāyatanaṃ,
- rasāyatanaṃ,
- kāyāyatanaṃ,
- phoṭṭhabbāyatanaṃ,
- manāyatanaṃ,
- dhammāyatanaṃ,
yā tesaṃ āyatanānaṃ āyatanakusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati āyatanakusalatā.
1343
Tattha katamā paṭiccasamuppādakusalatā?
- Avijjāpaccayā saṅkhārā,
- saṅkhārapaccayā viññāṇaṃ,
- viññāṇapaccayā nāmarūpaṃ,
- nāmarūpapaccayā saḷāyatanaṃ,
- saḷāyatanapaccayā phasso,
- phassapaccayā vedanā,
- vedanāpaccayā taṇhā,
- taṇhāpaccayā upādānaṃ,
- upādānapaccayā bhavo,
- bhavapaccayā jāti,
- jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti;
evam etassa kevalassa dukkhakkhandhassa samudayo hotī ti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati paṭiccasamuppādakusalatā.
1344
Tattha katamā ṭhānakusalatā? Ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya taṃ taṃ ṭhānan ti, yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ṭhānakusalatā.
1345
Tattha katamā aṭṭhānakusalatā? Ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya taṃ taṃ aṭṭhānan ti, yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati aṭṭhānakusalatā.
1346
Tattha katamo ajjavo? Yā ajjavatā ajimhatā avaṅkatā akuṭilatā – ayaṃ vuccati ajjavo.
1347
Tattha katamo maddavo? Yā mudutā maddavatā akakkhaḷatā akathinatā nīcacittatā – ayaṃ vuccati maddavo.
1348
Tattha katamā khanti? Yā khanti khamanatā adhivāsanatā acaṇḍikkaṃ anasuropo attamanatā cittassa – ayaṃ vuccati khanti.
1349
Tattha katamaṃ soraccaṃ? Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo – idaṃ vuccati soraccaṃ. Sabbo pi sīlasaṃvaro soraccaṃ.
1350
Tattha katamaṃ sākhalyaṃ? Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ pahāya yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti, yā tattha saṇhavācatā sakhilavācatā apharusavācatā – idaṃ vuccati sākhalyaṃ.
1351
Tattha katamo paṭisanthāro? Dve paṭisanthārā – āmisapaṭisanthāro ca dhammapaṭisanthāro ca. Idh’ekacco paṭisanthārako hoti āmisapaṭisanthārena vā dhammapaṭisanthārena vā – ayaṃ vuccati paṭisanthāro.
1352
Tattha katamā indriyesu aguttadvāratā? Idh’ekacco cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇam enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇam enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ, manindriye na saṃvaraṃ āpajjati. Yā imesaṃ channaṃ indriyānaṃ agutti agopanā anārakkho asaṃvaro – ayaṃ vuccati indriyesu aguttadvāratā.
1353
Tattha katamā bhojane amattaññutā? Idh’ekacco appaṭisaṅkhā ayoniso āhāraṃ āhāreti davāya madāya maṇḍanāya vibhūsanāya. Yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā bhojane – ayaṃ vuccati bhojane amattaññutā.
1354
Tattha katamā indriyesu guttadvāratā? Idh’ekacco cakkhunā rūpaṃ disvā na nimittaggāhī hoti na anubyañjanaggāhī. Yatvādhikaraṇam enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇam enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Yā imesaṃ channaṃ indriyānaṃ gutti gopanā ārakkho saṃvaro – ayaṃ vuccati indriyesu guttadvāratā.
1355
Tattha katamā bhojane mattaññutā? Idh’ekacco paṭisaṅkhā yoniso āhāraṃ āhāreti – neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvad eva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇañ ca vedanaṃ paṭihaṅkhāmi, navañ ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā ti. Yā tattha santuṭṭhitā mattaññutā paṭisaṅkhā bhojane – ayaṃ vuccati bhojane mattaññutā.
1356
Tattha katamaṃ muṭṭhasaccaṃ? Yā asati ananussati appaṭissati asati asaraṇatā adhāraṇatā pilāpanatā sammusanatā – idaṃ vuccati muṭṭhasaccaṃ.
1357
Tattha katamaṃ asampajaññaṃ? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – idaṃ vuccati asampajaññaṃ.
1358
Tattha katamā sati? Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati – ayaṃ vuccati sati.
1359
Tattha katamaṃ sampajaññaṃ? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati sampajaññaṃ.
1360
Tattha katamaṃ paṭisaṅkhānabalaṃ? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati paṭisaṅkhānabalaṃ.
1361
Tattha katamaṃ bhāvanābalaṃ? Yā kusalānaṃ dhammānaṃ āsevanā bhāvanā bahulīkammaṃ – idaṃ vuccati bhāvanābalaṃ. Satta pi bojjhaṅgā bhāvanābalaṃ.
1362
Tattha katamo samatho? Yā cittassa ṭhiti…pe… sammāsamādhi – ayaṃ vuccati samatho.
1363
Tattha katamā vipassanā? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati vipassanā.
1364
Tattha katamaṃ samathanimittaṃ? Yā cittassa ṭhiti…pe… sammāsamādhi – idaṃ vuccati samathanimittaṃ.
1365
Tattha katamaṃ paggāhanimittaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – idaṃ vuccati paggāhanimittaṃ.
1366
Tattha katamo paggāho? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – ayaṃ vuccati paggāho.
1367
Tattha katamo avikkhepo? Yā cittassa ṭhiti…pe… sammāsamādhi – ayaṃ vuccati avikkhepo.
1368
Tattha katamā sīlavipatti? Yo kāyiko vītikkamo, vācasiko vītikkamo, kāyikavācasiko vītikkamo – ayaṃ vuccati sīlavipatti. Sabbam pi dussilyaṃ sīlavipatti.
1369
Tattha katamā diṭṭhivipatti?
- Natthi dinnaṃ,
- natthi yiṭṭhaṃ,
- natthi hutaṃ,
- natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko,
- natthi ayaṃ loko,
- natthi paro loko,
- natthi mātā,
- natthi pitā,
- natthi sattā opapātikā,
- natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī ti,
yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati diṭṭhivipatti. Sabbāpi micchādiṭṭhi diṭṭhivipatti.
1370
Tattha katamā sīlasampadā? Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo – ayaṃ vuccati sīlasampadā. Sabbo pi sīlasaṃvaro sīlasampadā.
1371
Tattha katamā diṭṭhisampadā?
- Atthi dinnaṃ,
- atthi yiṭṭhaṃ,
- atthi hutaṃ,
- atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko,
- atthi ayaṃ loko,
- atthi paro loko,
- atthi mātā,
- atthi pitā,
- atthi sattā opapātikā,
- atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī ti,
yā evarūpā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati diṭṭhisampadā. Sabbāpi sammādiṭṭhi diṭṭhisampadā.
1372
Tattha katamā sīlavisuddhi? Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo – ayaṃ vuccati sīlavisuddhi. Sabbo pi sīlasaṃvaro sīlavisuddhi.
1373
Tattha katamā diṭṭhivisuddhi? Kammassakatañāṇaṃ saccānulomikañāṇaṃ maggasamaṅgissa ñāṇaṃ phalasamaṅgissa ñāṇaṃ.
1374
Diṭṭhivisuddhi kho panā ti – yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi.
1375
Yathādiṭṭhissa ca padhānan ti – yo cetasiko vīriyārambho…pe… sammāvāyāmo.
1376
Saṃvego ti – jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhayaṃ.
Saṃvejaniyaṃ ṭhānan ti – jāti jarā byādhi maraṇaṃ.
1377
Saṃviggassa ca yoniso padhānan ti – idha bhikkhu
- anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati,
- uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati,
- anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati,
- uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
1378
Asantuṭṭhitā ca kusalesu dhammesū ti – yā kusalānaṃ dhammānaṃ bhāvanāya asantuṭṭhassa bhiyyokamyatā.
1379
Appaṭivānitā ca padhānasmin ti – yā kusalānaṃ dhammānaṃ bhāvanāya sakkaccakiriyatā sātaccakiriyatā aṭṭhitakiriyatā anolīnavuttitā anikkhittachandatā anikkhittadhuratā āsevanā bhāvanā bahulīkammaṃ.
1380
Vijjā ti – tisso vijjā –
- pubbenivāsānussati ñāṇaṃ vijjā,
- sattānaṃ cutūpapāte ñāṇaṃ vijjā,
- āsavānaṃ khaye ñāṇaṃ vijjā.
1381
Vimuttī ti – dve vimuttiyo –
- cittassa adhimutti,
- nibbānañ ca.
1382
Khaye ñāṇan ti – maggasamaṅgissa ñāṇaṃ.
1383
Anuppāde ñāṇan ti – phalasamaṅgissa ñāṇaṃ.
Nikkhepakaṇḍaṃ niṭṭhitaṃ.