概要章


Nikkhepakaṇḍaṃ

Tikanikkhepaṃ

Kusalattikaṃ

985

Katame dhammā kusalā? Tīṇi kusalamūlāni – alobho, adoso, amoho; taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā kusalā.

986

Katame dhammā akusalā? Tīṇi akusalamūlāni – lobho doso moho; tad ekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā akusalā.

987

Katame dhammā abyākatā? Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā abyākatā.

Vedanāttikaṃ

988

Katame dhammā sukhāya vedanāya sampayuttā? Sukhabhūmiyaṃ kāmāvacare, rūpāvacare, apariyāpanne, sukhaṃ vedanaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā sukhāya vedanāya sampayuttā.

989

Katame dhammā dukkhāya vedanāya sampayuttā? Dukkhabhūmiyaṃ kāmāvacare, dukkhaṃ vedanaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā dukkhāya vedanāya sampayuttā.

990

Katame dhammā adukkhamasukhāya vedanāya sampayuttā? Adukkhamasukhabhūmiyaṃ kāmāvacare, rūpāvacare, arūpāvacare, apariyāpanne, adukkhamasukhaṃ vedanaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā adukkhamasukhāya vedanāya sampayuttā.

Vipākattikaṃ

991

Katame dhammā vipākā? Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho – ime dhammā vipākā.

992

Katame dhammā vipākadhammadhammā? Kusalākusalā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho – ime dhammā vipākadhammadhammā.

993

Katame dhammā nevavipākanavipākadhammadhammā? Ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā nevavipākanavipākadhammadhammā.

Upādinnattikaṃ

994

Katame dhammā upādiṇṇupādāniyā? Sāsavā kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho; yañ ca rūpaṃ kammassa katattā – ime dhammā upādiṇṇupādāniyā.

995

Katame dhammā anupādiṇṇupādāniyā? Sāsavā kusalākusalā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho; ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā; yañ ca rūpaṃ na kammassa katattā – ime dhammā anupādiṇṇupādāniyā.

996

Katame dhammā anupādiṇṇa-anupādāniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anupādiṇṇa-anupādāniyā.

Saṅkiliṭṭhattikaṃ

997

Katame dhammā saṃkiliṭṭhasaṃkilesikā? Tīṇi akusalamūlāni – lobho doso moho; tad ekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā saṃkiliṭṭhasaṃkilesikā.

998

Katame dhammā asaṃkiliṭṭhasaṃkilesikā? Sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā asaṃkiliṭṭhasaṃkilesikā.

999

Katame dhammā asaṃkiliṭṭha-asaṃkilesikā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā asaṃkiliṭṭha-asaṃkilesikā.

Vitakkattikaṃ

1000

Katame dhammā savitakkasavicārā? Savitakkasavicārabhūmiyaṃ kāmāvacare, rūpāvacare, apariyāpanne, vitakkavicāre ṭhapetvā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā savitakkasavicārā.

1001

Katame dhammā avitakkavicāramattā? Avitakkavicāramattabhūmiyaṃ rūpāvacare, apariyāpanne, vicāraṃ ṭhapetvā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā avitakkavicāramattā.

1002

Katame dhammā avitakka-avicārā? Avitakkaavicārabhūmiyaṃ kāmāvacare, rūpāvacare, arūpāvacare, apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā avitakka-avicārā.

Pītittikaṃ

1003

Katame dhammā pītisahagatā? Pītibhūmiyaṃ kāmāvacare, rūpāvacare, apariyāpanne, pītiṃ ṭhapetvā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā pītisahagatā.

1004

Katame dhammā sukhasahagatā? Sukhabhūmiyaṃ kāmāvacare, rūpāvacare, apariyāpanne, sukhaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā sukhasahagatā.

1005

Katame dhammā upekkhāsahagatā? Upekkhābhūmiyaṃ kāmāvacare, rūpāvacare, arūpāvacare, apariyāpanne, upekkhaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā upekkhāsahagatā.

Dassanenapahātabbattikaṃ

1006

Katame dhammā dassanena pahātabbā? Tīṇi saṃyojanāni – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.

1007

Tattha katamā sakkāyadiṭṭhi? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto

  1. rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ,
  2. vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ,
  3. saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ,
  4. saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ, attani vā saṅkhāre, saṅkhāresu vā attānaṃ,
  5. viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ.

Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati sakkāyadiṭṭhi.

1008

Tattha katamā vicikicchā?

  1. Satthari kaṅkhati vicikicchati,
  2. dhamme kaṅkhati vicikicchati,
  3. saṅghe kaṅkhati vicikicchati,
  4. sikkhāya kaṅkhati vicikicchati,
  5. pubbante kaṅkhati vicikicchati,
  6. aparante kaṅkhati vicikicchati,
  7. pubbantāparante kaṅkhati vicikicchati,
  8. idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchati.

Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho – ayaṃ vuccati vicikicchā.

1009

Tattha katamo sīlabbataparāmāso? Ito bahiddhā samaṇabrāhmaṇānaṃ ‘sīlena suddhi, vatena suddhi, sīlabbatena suddhī’ ti yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati sīlabbataparāmāso.

1010

Imāni tīṇi saṃyojanāni; tad ekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā dassanena pahātabbā.

1011

Katame dhammā bhāvanāya pahātabbā? Avaseso lobho doso moho; tad ekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā bhāvanāya pahātabbā.

1012

Katame dhammā neva dassanena na bhāvanāya pahātabbā? Kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā neva dassanena na bhāvanāya pahātabbā.

Dassanenapahātabbahetukattikaṃ

1013

Katame dhammā dassanena pahātabbahetukā? Tīṇi saṃyojanāni – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.

1014

Tattha katamā sakkāyadiṭṭhi…pe… ayaṃ vuccati sakkāyadiṭṭhi.

1015

Tattha katamā vicikicchā…pe… ayaṃ vuccati vicikicchā.

1016

Tattha katamo sīlabbataparāmāso…pe… ayaṃ vuccati sīlabbataparāmāso.

1017

Imāni tīṇi saṃyojanāni; tad ekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā dassanena pahātabbahetukā.

Tīṇi saṃyojanāni – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso – ime dhammā dassanena pahātabbā, tad ekaṭṭho lobho doso moho – ime dhammā dassanena pahātabbahetū, tad ekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā dassanena pahātabbahetukā.

1018

Katame dhammā bhāvanāya pahātabbahetukā? Avaseso lobho doso moho – ime dhammā bhāvanāya pahātabbahetū, tad ekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā bhāvanāya pahātabbahetukā.

1019

Katame dhammā neva dassanena na bhāvanāya pahātabbahetukā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā neva dassanena na bhāvanāya pahātabbahetukā.

Ācayagāmittikaṃ

1020

Katame dhammā ācayagāmino? Sāsavā kusalākusalā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho – ime dhammā ācayagāmino.

1021

Katame dhammā apacayagāmino? Cattāro maggā apariyāpannā – ime dhammā apacayagāmino.

1022

Katame dhammā neva ācayagāmi na apacayagāmino? Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā neva ācayagāmi na apacayagāmino.

Sekkhattikaṃ

1023

Katame dhammā sekkhā? Cattāro maggā apariyāpannā, heṭṭhimāni ca tīṇi sāmaññaphalāni – ime dhammā sekkhā.

1024

Katame dhammā asekkhā? Upariṭṭhimaṃ arahattaphalaṃ – ime dhammā asekkhā.

1025

Katame dhammā nevasekkhanāsekkhā? Te dhamme ṭhapetvā, avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā nevasekkhanāsekkhā.

Parittattikaṃ

1026

Katame dhammā parittā? Sabbe va kāmāvacarā kusalākusalābyākatā dhammā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā parittā.

1027

Katame dhammā mahaggatā? Rūpāvacarā, arūpāvacarā, kusalābyākatā dhammā; vedanākkhandho…pe… viññāṇakkhandho – ime dhammā mahaggatā.

1028

Katame dhammā appamāṇā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā appamāṇā.

Parittārammaṇattikaṃ

1029

Katame dhammā parittārammaṇā? Paritte dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā parittārammaṇā.

1030

Katame dhammā mahaggatārammaṇā? Mahaggate dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā mahaggatārammaṇā.

1031

Katame dhammā appamāṇārammaṇā? Appamāṇe dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā appamāṇārammaṇā.

Hīnattikaṃ

1032

Katame dhammā hīnā? Tīṇi akusalamūlāni – lobho doso moho; tad ekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā hīnā.

1033

Katame dhammā majjhimā? Sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho…pe… viññāṇakkhandho – ime dhammā majjhimā.

1034

Katame dhammā paṇītā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā paṇītā.

Micchattaniyatattikaṃ

1035

Katame dhammā micchattaniyatā? Pañca kammāni ānantarikāni, yā ca micchādiṭṭhiniyatā – ime dhammā micchattaniyatā.

1036

Katame dhammā sammattaniyatā? Cattāro maggā apariyāpannā – ime dhammā sammattaniyatā.

1037

Katame dhammā aniyatā? Te dhamme ṭhapetvā, avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā aniyatā.

Maggārammaṇattikaṃ

1038

Katame dhammā maggārammaṇā? Ariyamaggaṃ ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā maggārammaṇā.

1039

Katame dhammā maggahetukā? Ariyamaggasamaṅgissa maggaṅgāni ṭhapetvā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā maggahetukā.

Ariyamaggasamaṅgissa sammādiṭṭhi maggo c’eva hetu ca, sammādiṭṭhiṃ ṭhapetvā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā maggahetukā.

Ariyamaggasamaṅgissa alobho, adoso, amoho – ime dhammā maggahetū, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā maggahetukā.

1040

Katame dhammā maggādhipatino? Ariyamaggaṃ adhipatiṃ karitvā ye uppajjanti cittacetasikā dhammā – ime dhammā maggādhipatino.

Ariyamaggasamaṅgissa vīmaṃsādhipateyyaṃ maggaṃ bhāvayantassa vīmaṃsaṃ ṭhapetvā; taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā maggādhipatino.

Uppannattikaṃ

1041

Katame dhammā uppannā? Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā uppannā uppannaṃsena saṅgahitā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā uppannā.

1042

Katame dhammā anuppannā? Ye dhammā ajātā abhūtā asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anuppannā anuppannaṃsena saṅgahitā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā anuppannā.

1043

Katame dhammā uppādino? Kusalākusalānaṃ dhammānaṃ avipakkavipākānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; yañ ca rūpaṃ kammassa katattā uppajjissati – ime dhammā uppādino.

Atītattikaṃ

1044

Katame dhammā atītā? Ye dhammā atītā niruddhā vigatā vipariṇatā atthaṅgatā abbhatthaṅgatā uppajjitvā vigatā atītā atītaṃsena saṅgahitā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā atītā.

1045

Katame dhammā anāgatā? Ye dhammā ajātā abhūtā asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anāgatā anāgataṃsena saṅgahitā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā anāgatā.

1046

Katame dhammā paccuppannā? Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā paccuppannā paccuppannaṃsena saṅgahitā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā paccuppannā.

Atītārammaṇattikaṃ

1047

Katame dhammā atītārammaṇā? Atīte dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā atītārammaṇā.

1048

Katame dhammā anāgatārammaṇā? Anāgate dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā anāgatārammaṇā.

1049

Katame dhammā paccuppannārammaṇā? Paccuppanne dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā paccuppannārammaṇā.

Ajjhattattikaṃ

1050

Katame dhammā ajjhattā? Ye dhammā tesaṃ tesaṃ sattānaṃ ajjhattaṃ paccattaṃ niyatā pāṭipuggalikā upādiṇṇā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā ajjhattā.

1051

Katame dhammā bahiddhā? Ye dhammā tesaṃ tesaṃ parasattānaṃ parapuggalānaṃ ajjhattaṃ paccattaṃ niyatā pāṭipuggalikā upādiṇṇā, rūpaṃ, vedanā, saññā, saṅkhārā, viññāṇaṃ – ime dhammā bahiddhā.

1052

Katame dhammā ajjhattabahiddhā? Tad ubhayaṃ – ime dhammā ajjhattabahiddhā.

Ajjhattārammaṇattikaṃ

1053

Katame dhammā ajjhattārammaṇā? Ajjhatte dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā ajjhattārammaṇā.

1054

Katame dhammā bahiddhārammaṇā? Bahiddhā dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā bahiddhārammaṇā.

1055

Katame dhammā ajjhattabahiddhārammaṇā? Ajjhattabahiddhā dhamme ārabbha ye uppajjanti cittacetasikā dhammā – ime dhammā ajjhattabahiddhārammaṇā.

Sanidassanattikaṃ

1056

Katame dhammā sanidassanasappaṭighā? Rūpāyatanaṃ – ime dhammā sanidassanasappaṭighā.

1057

Katame dhammā anidassanasappaṭighā? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ – ime dhammā anidassanasappaṭighā.

1058

Katame dhammā anidassana-appaṭighā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; yañ ca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ; asaṅkhatā ca dhātu – ime dhammā anidassana-appaṭighā.

Tikaṃ.

Dukanikkhepaṃ

Hetugocchakaṃ

1059

Katame dhammā hetū?

  1. Tayo kusalahetū,
  2. tayo akusalahetū,
  3. tayo abyākatahetū,
  4. nava kāmāvacarahetū,
  5. cha rūpāvacarahetū,
  6. cha arūpāvacarahetū,
  7. cha apariyāpannahetū.

1060

Tattha katame tayo kusalahetū? Alobho, adoso, amoho.

1061

Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ vuccati alobho.

1062

Tattha katamo adoso? Yo adoso adussanā adussitattaṃ metti mettāyanā mettāyitattaṃ anuddā anuddāyanā anudāyitattaṃ hitesitā anukampā abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ vuccati adoso.

1063

Tattha katamo amoho?

  1. Dukkhe ñāṇaṃ,
  2. dukkhasamudaye ñāṇaṃ,
  3. dukkhanirodhe ñāṇaṃ,
  4. dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ,
  5. pubbante ñāṇaṃ,
  6. aparante ñāṇaṃ,
  7. pubbantāparante ñāṇaṃ,
  8. idappaccayatā paṭiccasamuppannesu dhammesu ñāṇaṃ,

yā evarūpā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati amoho.

Ime tayo kusalahetū.

1064

Tattha katame tayo akusalahetū? lobho doso moho.

1065

Tattha katamo lobho? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhinī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsisanā āsisitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ – ayaṃ vuccati lobho.

1066

Tattha katamo doso?

  1. Anatthaṃ me acarī ti āghāto jāyati, anatthaṃ me caratī ti āghāto jāyati, anatthaṃ me carissatī ti āghāto jāyati,
  2. piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatī ti āghāto jāyati,
  3. appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatī ti āghāto jāyati,
  4. aṭṭhāne vā pana āghāto jāyati,

yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ vuccati doso.

1067

Tattha katamo moho?

  1. Dukkhe aññāṇaṃ,
  2. dukkhasamudaye aññāṇaṃ,
  3. dukkhanirodhe aññāṇaṃ,
  4. dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ,
  5. pubbante aññāṇaṃ,
  6. aparante aññāṇaṃ,
  7. pubbantāparante aññāṇaṃ,
  8. idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ,

yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati moho.

Ime tayo akusalahetū.

1068

Tattha katame tayo abyākatahetū? Kusalānaṃ vā dhammānaṃ vipākato kiriyābyākatesu vā dhammesu alobho adoso amoho – ime tayo abyākatahetū.

1069

Tattha katame nava kāmāvacarahetū? Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū – ime nava kāmāvacarahetū.

1070

Tattha katame cha rūpāvacarahetū? Tayo kusalahetū, tayo abyākatahetū – ime cha rūpāvacarahetū.

1071

Tattha katame cha arūpāvacarahetū? Tayo kusalahetū, tayo abyākatahetū – ime cha arūpāvacarahetū.

1072

Tattha katame cha apariyāpannahetū? Tayo kusalahetū, tayo abyākatahetū – ime cha apariyāpannahetū.

1073

Tattha katame tayo kusalahetū? Alobho, adoso, amoho.

1074

Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ vuccati alobho.

1075

Tattha katamo adoso? Yo adoso adussanā adussitattaṃ…pe… abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ vuccati adoso.

1076

Tattha katamo amoho?

  1. Dukkhe ñāṇaṃ,
  2. dukkhasamudaye ñāṇaṃ,
  3. dukkhanirodhe ñāṇaṃ,
  4. dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ,
  5. pubbante ñāṇaṃ,
  6. aparante ñāṇaṃ,
  7. pubbantāparante ñāṇaṃ,
  8. idappaccayatā paṭiccasamuppannesu dhammesu ñāṇaṃ,

yā evarūpā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati amoho.

Ime tayo kusalahetū.

1077

Tattha katame tayo abyākatahetū? Kusalānaṃ dhammānaṃ vipākato alobho adoso amoho – ime tayo abyākatahetū.

Ime cha apariyāpannahetū.

Ime dhammā hetū.

1078

Katame dhammā na hetū? Te dhamme ṭhapetvā, avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na hetū.

1079

Katame dhammā sahetukā? Tehi dhammehi ye dhammā sahetukā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā sahetukā.

1080

Katame dhammā ahetukā? Tehi dhammehi ye dhammā ahetukā vedanākkhandho…pe… viññāṇakkhandho, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā ahetukā.

1081

Katame dhammā hetusampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā hetusampayuttā.

1082

Katame dhammā hetuvippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā hetuvippayuttā.

1083

Katame dhammā hetū c’eva sahetukā ca?

  1. Lobho mohena hetu c’eva sahetuko ca,
  2. moho lobhena hetu c’eva sahetuko ca,
  3. doso mohena hetu c’eva sahetuko ca,
  4. moho dosena hetu c’eva sahetuko ca;
  5. alobho adoso amoho, te aññamaññaṃ hetū c’eva sahetukā ca –

ime dhammā hetū c’eva sahetukā ca.

1084

Katame dhammā sahetukā c’eva na ca hetū? Tehi dhammehi ye dhammā sahetukā te dhamme ṭhapetvā, vedanākkhandho…pe… viññāṇakkhandho – ime dhammā sahetukā c’eva na ca hetū.

1085

Katame dhammā hetū c’eva hetusampayuttā ca?

  1. Lobho mohena hetu c’eva hetusampayutto ca,
  2. moho lobhena hetu c’eva hetusampayutto ca,
  3. doso mohena hetu c’eva hetusampayutto ca,
  4. moho dosena hetu c’eva hetusampayutto ca;
  5. alobho adoso amoho, te aññamaññaṃ hetū c’eva hetusampayuttā ca –

ime dhammā hetū c’eva hetusampayuttā ca.

1086

Katame dhammā hetusampayuttā c’eva na ca hetū? Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā, vedanākkhandho…pe… viññāṇakkhandho – ime dhammā hetusampayuttā c’eva na ca hetū.

1087

Katame dhammā na hetū sahetukā? Tehi dhammehi ye dhammā na hetū sahetukā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā na hetū sahetukā.

1088

Katame dhammā na hetū ahetukā? Tehi dhammehi ye dhammā na hetū ahetukā vedanākkhandho…pe… viññāṇakkhandho, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na hetū ahetukā.

Cūḷantaradukaṃ

1089

Katame dhammā sappaccayā? Pañcakkhandhā – rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā sappaccayā.

1090

Katame dhammā appaccayā? Asaṅkhatā dhātu – ime dhammā appaccayā.

1091

Katame dhammā saṅkhatā? Yeva te dhammā sappaccayā, teva te dhammā saṅkhatā.

1092

Katame dhammā asaṅkhatā? Yo eva so dhammo appaccayo, so eva so dhammo asaṅkhato.

1093

Katame dhammā sanidassanā? Rūpāyatanaṃ – ime dhammā sanidassanā.

1094

Katame dhammā anidassanā? Cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ, vedanākkhandho…pe… viññāṇakkhandho, yañ ca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, asaṅkhatā ca dhātu – ime dhammā anidassanā.

1095

Katame dhammā sappaṭighā? Cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – ime dhammā sappaṭighā.

1096

Katame dhammā appaṭighā? Vedanākkhandho…pe… viññāṇakkhandho, yañ ca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, asaṅkhatā ca dhātu – ime dhammā appaṭighā.

1097

Katame dhammā rūpino? Cattāro ca mahābhūtā catunnañ ca mahābhūtānaṃ upādāya rūpaṃ – ime dhammā rūpino.

1098

Katame dhammā arūpino? Vedanākkhandho…pe… viññāṇakkhandho, asaṅkhatā ca dhātu – ime dhammā arūpino.

1099

Katame dhammā lokiyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho…pe… viññāṇakkhandho – ime dhammā lokiyā.

1100

Katame dhammā lokuttarā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā lokuttarā.

1101

Katame dhammā kenaci viññeyyā, kenaci na viññeyyā?

  1. Ye te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyā.
  2. Ye te dhammā cakkhuviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā cakkhuviññeyyā.
  3. Ye te dhammā cakkhuviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā cakkhuviññeyyā.
  4. Ye te dhammā cakkhuviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā, na te dhammā cakkhuviññeyyā.
  5. Ye te dhammā sotaviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā sotaviññeyyā.
  6. Ye te dhammā sotaviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā sotaviññeyyā.
  7. Ye te dhammā sotaviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā na te dhammā sotaviññeyyā.
  8. Ye te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā.
  9. Ye te dhammā ghānaviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā ghānaviññeyyā.
  10. Ye te dhammā ghānaviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā, na te dhammā ghānaviññeyyā.
  11. Ye te dhammā ghānaviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā ghānaviññeyyā.
  12. Ye te dhammā ghānaviññeyyā, na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā ghānaviññeyyā.
  13. Ye te dhammā jivhāviññeyyā, na te dhammā kāyaviññeyyā; ye vā pana te dhammā kāyaviññeyyā, na te dhammā jivhāviññeyyā.
  14. Ye te dhammā jivhāviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā jivhāviññeyyā.
  15. Ye te dhammā jivhāviññeyyā, na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā jivhāviññeyyā.
  16. Ye te dhammā jivhāviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā jivhāviññeyyā.
  17. Ye te dhammā kāyaviññeyyā, na te dhammā cakkhuviññeyyā; ye vā pana te dhammā cakkhuviññeyyā, na te dhammā kāyaviññeyyā.
  18. Ye te dhammā kāyaviññeyyā, na te dhammā sotaviññeyyā; ye vā pana te dhammā sotaviññeyyā, na te dhammā kāyaviññeyyā.
  19. Ye te dhammā kāyaviññeyyā, na te dhammā ghānaviññeyyā; ye vā pana te dhammā ghānaviññeyyā, na te dhammā kāyaviññeyyā.
  20. Ye te dhammā kāyaviññeyyā, na te dhammā jivhāviññeyyā; ye vā pana te dhammā jivhāviññeyyā, na te dhammā kāyaviññeyyā.

Ime dhammā kenaci viññeyyā kenaci na viññeyyā.

Āsavagocchakaṃ

1102

Katame dhammā āsavā? Cattāro āsavā – kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo.

1103

Tattha katamo kāmāsavo? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ – ayaṃ vuccati kāmāsavo.

1104

Tattha katamo bhavāsavo? Yo bhavesu bhavachando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ – ayaṃ vuccati bhavāsavo.

1105

Tattha katamo diṭṭhāsavo?

  1. Sassato loko ti vā,
  2. asassato loko ti vā,
  3. antavā loko ti vā,
  4. anantavā loko ti vā,
  5. taṃ jīvaṃ taṃ sarīran ti vā,
  6. aññaṃ jīvaṃ aññaṃ sarīran ti vā,
  7. hoti tathāgato paraṃ maraṇā ti vā,
  8. na hoti tathāgato paraṃ maraṇā ti vā,
  9. hoti ca na ca hoti tathāgato paraṃ maraṇā ti vā,
  10. neva hoti na na hoti tathāgato paraṃ maraṇā ti vā;

yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati diṭṭhāsavo.

Sabbāpi micchādiṭṭhi diṭṭhāsavo.

1106

Tattha katamo avijjāsavo?

  1. Dukkhe aññāṇaṃ,
  2. dukkhasamudaye aññāṇaṃ,
  3. dukkhanirodhe aññāṇaṃ,
  4. dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ,
  5. pubbante aññāṇaṃ,
  6. aparante aññāṇaṃ,
  7. pubbantāparante aññāṇaṃ,
  8. idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ,

yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati avijjāsavo.

Ime dhammā āsavā.

1107

Katame dhammā no āsavā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ asaṅkhatā ca dhātu – ime dhammā no āsavā.

1108

Katame dhammā sāsavā? Kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā sāsavā.

1109

Katame dhammā anāsavā? Apariyāpannā maggā ca maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anāsavā.

1110

Katame dhammā āsavasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā āsavasampayuttā.

1111

Katame dhammā āsavavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā āsavavippayuttā.

1112

Katame dhammā āsavā c’eva sāsavā ca? Te yeva āsavā āsavā c’eva sāsavā ca.

1113

Katame dhammā sāsavā c’eva no ca āsavā? Tehi dhammehi ye dhammā sāsavā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā sāsavā c’eva no ca āsavā.

1114

Katame dhammā āsavā c’eva āsavasampayuttā ca?

  1. Kāmāsavo avijjāsavena āsavo c’eva āsavasampayutto ca,
  2. avijjāsavo kāmāsavena āsavo c’eva āsavasampayutto ca,
  3. bhavāsavo avijjāsavena āsavo c’eva āsavasampayutto ca,
  4. avijjāsavo bhavāsavena āsavo c’eva āsavasampayutto ca,
  5. diṭṭhāsavo avijjāsavena āsavo c’eva āsavasampayutto ca,
  6. avijjāsavo diṭṭhāsavena āsavo c’eva āsavasampayutto ca –

ime dhammā āsavā c’eva āsavasampayuttā ca.

1115

Katame dhammā āsavasampayuttā c’eva no ca āsavā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā āsavasampayuttā c’eva no ca āsavā.

1116

Katame dhammā āsavavippayuttā sāsavā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho…pe… viññāṇakkhandho – ime dhammā āsavavippayuttā sāsavā.

1117

Katame dhammā āsavavippayuttā anāsavā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā āsavavippayuttā anāsavā.

Nikkhepakaṇḍe paṭhamabhāṇavāro.

Saṃyojanagocchakaṃ

1118

Katame dhammā saṃyojanā? Dasa saṃyojanāni –

  1. kāmarāgasaṃyojanaṃ,
  2. paṭighasaṃyojanaṃ,
  3. mānasaṃyojanaṃ,
  4. diṭṭhisaṃyojanaṃ,
  5. vicikicchāsaṃyojanaṃ,
  6. sīlabbataparāmāsasaṃyojanaṃ,
  7. bhavarāgasaṃyojanaṃ,
  8. issāsaṃyojanaṃ,
  9. macchariyasaṃyojanaṃ,
  10. avijjāsaṃyojanaṃ.

1119

Tattha katamaṃ kāmarāgasaṃyojanaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ – idaṃ vuccati kāmarāgasaṃyojanaṃ.

1120

Tattha katamaṃ paṭighasaṃyojanaṃ?

  1. Anatthaṃ me acarī ti āghāto jāyati, anatthaṃ me caratī ti āghāto jāyati, anatthaṃ me carissatī ti āghāto jāyati,
  2. piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatī ti āghāto jāyati,
  3. appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatī ti āghāto jāyati,
  4. aṭṭhāne vā pana āghāto jāyati,

yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – idaṃ vuccati paṭighasaṃyojanaṃ.

1121

Tattha katamaṃ mānasaṃyojanaṃ?

  1. Seyyo’ham asmī ti māno,
  2. sadiso’ham asmī ti māno,
  3. hīno’ham asmī ti māno,

yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa – idaṃ vuccati mānasaṃyojanaṃ.

1122

Tattha katamaṃ diṭṭhisaṃyojanaṃ?

  1. Sassato loko ti vā,
  2. asassato loko ti vā,
  3. antavā loko ti vā,
  4. anantavā loko ti vā,
  5. taṃ jīvaṃ taṃ sarīran ti vā,
  6. aññaṃ jīvaṃ aññaṃ sarīran ti vā,
  7. hoti tathāgato paraṃ maraṇā ti vā,
  8. na hoti tathāgato paraṃ maraṇā ti vā,
  9. hoti ca na ca hoti tathāgato paraṃ maraṇā ti vā,
  10. neva hoti na na hoti tathāgato paraṃ maraṇā ti vā;

yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati diṭṭhisaṃyojanaṃ.

Ṭhapetvā sīlabbataparāmāsasaṃyojanaṃ sabbāpi micchādiṭṭhi diṭṭhisaṃyojanaṃ.

1123

Tattha katamaṃ vicikicchāsaṃyojanaṃ?

  1. Satthari kaṅkhati vicikicchati,
  2. dhamme kaṅkhati vicikicchati,
  3. saṅghe kaṅkhati vicikicchati,
  4. sikkhāya kaṅkhati vicikicchati,
  5. pubbante kaṅkhati vicikicchati,
  6. aparante kaṅkhati vicikicchati,
  7. pubbantāparante kaṅkhati vicikicchati,
  8. idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchati,

yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho – idaṃ vuccati vicikicchāsaṃyojanaṃ.

1124

Tattha katamaṃ sīlabbataparāmāsasaṃyojanaṃ? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhī ti, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati sīlabbataparāmāsasaṃyojanaṃ.

1125

Tattha katamaṃ bhavarāgasaṃyojanaṃ? Yo bhavesu bhavachando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ – idaṃ vuccati bhavarāgasaṃyojanaṃ.

1126

Tattha katamaṃ issāsaṃyojanaṃ? Yā paralābha-sakkāra-garukāra-mānana-vandana-pūjanāsu issā issāyanā issāyitattaṃ usūyā usūyanā usūyitattaṃ – idaṃ vuccati issāsaṃyojanaṃ.

1127

Tattha katamaṃ macchariyasaṃyojanaṃ? Pañca macchariyāni –

  1. āvāsamacchariyaṃ,
  2. kulamacchariyaṃ,
  3. lābhamacchariyaṃ,
  4. vaṇṇamacchariyaṃ,
  5. dhammamacchariyaṃ,

yaṃ evarūpaṃ maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa – idaṃ vuccati macchariyasaṃyojanaṃ.

1128

Tattha katamaṃ avijjāsaṃyojanaṃ?

  1. Dukkhe aññāṇaṃ,
  2. dukkhasamudaye aññāṇaṃ,
  3. dukkhanirodhe aññāṇaṃ,
  4. dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ,
  5. pubbante aññāṇaṃ,
  6. aparante aññāṇaṃ,
  7. pubbantāparante aññāṇaṃ,
  8. idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ,

yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – idaṃ vuccati avijjāsaṃyojanaṃ.

Ime dhammā saṃyojanā.

1129

Katame dhammā no saṃyojanā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no saṃyojanā.

1130

Katame dhammā saṃyojaniyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā saṃyojaniyā.

1131

Katame dhammā asaṃyojaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā asaṃyojaniyā.

1132

Katame dhammā saṃyojanasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā saṃyojanasampayuttā.

1133

Katame dhammā saṃyojanavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā saṃyojanavippayuttā.

1134

Katame dhammā saṃyojanā c’eva saṃyojaniyā ca? Tān’eva saṃyojanāni saṃyojanā c’eva saṃyojaniyā ca.

1135

Katame dhammā saṃyojaniyā c’eva no ca saṃyojanā? Tehi dhammehi ye dhammā saṃyojaniyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā saṃyojaniyā c’eva no ca saṃyojanā.

1136

Katame dhammā saṃyojanā c’eva saṃyojanasampayuttā ca?

  1. Kāmarāgasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
  2. avijjāsaṃyojanaṃ kāmarāgasaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
  3. paṭighasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
  4. avijjāsaṃyojanaṃ paṭighasaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
  5. mānasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
  6. avijjāsaṃyojanaṃ mānasaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
  7. diṭṭhisaṃyojanaṃ avijjāsaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
  8. avijjāsaṃyojanaṃ diṭṭhisaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
  9. vicikicchāsaṃyojanaṃ avijjāsaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
  10. avijjāsaṃyojanaṃ vicikicchāsaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
  11. sīlabbataparāmāsasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
  12. avijjāsaṃyojanaṃ sīlabbataparāmāsasaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
  13. bhavarāgasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
  14. avijjāsaṃyojanaṃ bhavarāgasaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
  15. issāsaṃyojanaṃ avijjāsaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
  16. avijjāsaṃyojanaṃ issāsaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
  17. macchariyasaṃyojanaṃ avijjāsaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca,
  18. avijjāsaṃyojanaṃ macchariyasaṃyojanena saṃyojanañ c’eva saṃyojanasampayuttañ ca –

ime dhammā saṃyojanā c’eva saṃyojanasampayuttā ca.

1137

Katame dhammā saṃyojanasampayuttā c’eva no ca saṃyojanā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā saṃyojanasampayuttā c’eva no ca saṃyojanā.

1138

Katame dhammā saṃyojanavippayuttā saṃyojaniyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā saṃyojanavippayuttā saṃyojaniyā.

1139

Katame dhammā saṃyojanavippayuttā asaṃyojaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā saṃyojanavippayuttā asaṃyojaniyā.

Ganthagocchakaṃ

1140

Katame dhammā ganthā? Cattāro ganthā –

  1. abhijjhā kāyagantho,
  2. byāpādo kāyagantho,
  3. sīlabbataparāmāso kāyagantho,
  4. idaṃsaccābhiniveso kāyagantho.

1141

Tattha katamo abhijjhā kāyagantho? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhinī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsisanā āsisitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ – ayaṃ vuccati abhijjhā kāyagantho.

1142

Tattha katamo byāpādo kāyagantho?

  1. Anatthaṃ me acarī ti āghāto jāyati, anatthaṃ me caratī ti āghāto jāyati, anatthaṃ me carissatī ti āghāto jāyati,
  2. piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatī ti āghāto jāyati,
  3. appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatī ti āghāto jāyati,
  4. aṭṭhāne vā pana āghāto jāyati,

yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ vuccati byāpādo kāyagantho.

1143

Tattha katamo sīlabbataparāmāso kāyagantho? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhī ti, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati sīlabbataparāmāso kāyagantho.

1144

Tattha katamo idaṃsaccābhiniveso kāyagantho?

  1. Sassato loko, idam eva saccaṃ mogham aññan ti vā;
  2. asassato loko, idam eva saccaṃ mogham aññan ti vā;
  3. antavā loko, idam eva saccaṃ mogham aññan ti vā;
  4. anantavā loko, idam eva saccaṃ mogham aññan ti vā;
  5. taṃ jīvaṃ taṃ sarīraṃ, idam eva saccaṃ mogham aññan ti vā;
  6. aññaṃ jīvaṃ aññaṃ sarīraṃ, idam eva saccaṃ mogham aññan ti vā;
  7. hoti tathāgato paraṃ maraṇā, idam eva saccaṃ mogham aññan ti vā;
  8. na hoti tathāgato paraṃ maraṇā, idam eva saccaṃ mogham aññan ti vā;
  9. hoti ca na ca hoti tathāgato paraṃ maraṇā, idam eva saccaṃ mogham aññan ti vā;
  10. neva hoti na na hoti tathāgato paraṃ maraṇā, idam eva saccaṃ mogham aññan ti vā,

yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati idaṃsaccābhiniveso kāyagantho. Ṭhapetvā sīlabbataparāmāsaṃ kāyaganthaṃ sabbāpi micchādiṭṭhi idaṃsaccābhiniveso kāyagantho.

Ime dhammā ganthā.

1145

Katame dhammā no ganthā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no ganthā.

1146

Katame dhammā ganthaniyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā ganthaniyā.

1147

Katame dhammā aganthaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā aganthaniyā.

1148

Katame dhammā ganthasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā ganthasampayuttā.

1149

Katame dhammā ganthavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho, sabbañ ca rūpaṃ asaṅkhatā ca dhātu – ime dhammā ganthavippayuttā.

1150

Katame dhammā ganthā c’eva ganthaniyā ca? Teva ganthā ganthā c’eva ganthaniyā ca.

1151

Katame dhammā ganthaniyā c’eva no ca ganthā? Tehi dhammehi ye dhammā ganthaniyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā ganthaniyā c’eva no ca ganthā.

1152

Katame dhammā ganthā c’eva ganthasampayuttā ca?

  1. Sīlabbataparāmāso kāyagantho abhijjhākāyaganthena gantho c’eva ganthasampayutto ca,
  2. abhijjhākāyagantho sīlabbataparāmāsena kāyaganthena gantho c’eva ganthasampayutto ca,
  3. idaṃsaccābhiniveso kāyagantho abhijjhākāyaganthena gantho c’eva ganthasampayutto ca,
  4. abhijjhākāyagantho idaṃsaccābhinivesena kāyaganthena gantho c’eva ganthasampayutto ca –

ime dhammā ganthā c’eva ganthasampayuttā ca.

1153

Katame dhammā ganthasampayuttā c’eva no ca ganthā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā ganthasampayuttā c’eva no ca ganthā.

1154

Katame dhammā ganthavippayuttā ganthaniyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā ganthavippayuttā ganthaniyā.

1155

Katame dhammā ganthavippayuttā aganthaniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā ganthavippayuttā aganthaniyā.

Oghagocchakaṃ

1156

Katame dhammā oghā? Cattāro oghā…pe… ime dhammā oghavippayuttā oghaniyā.

Yogagocchakaṃ

1157

Katame dhammā yogā? Cattāro yogā…pe… ime dhammā yogavippayuttā yoganiyā.

Nīvaraṇagocchakaṃ

1158

Katame dhammā nīvaraṇā? Cha nīvaraṇā –

  1. kāmacchandanīvaraṇaṃ,
  2. byāpādanīvaraṇaṃ,
  3. thinamiddhanīvaraṇaṃ,
  4. uddhaccakukkuccanīvaraṇaṃ,
  5. vicikicchānīvaraṇaṃ,
  6. avijjānīvaraṇaṃ.

1159

Tattha katamaṃ kāmacchandanīvaraṇaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ – idaṃ vuccati kāmacchandanīvaraṇaṃ.

1160

Tattha katamaṃ byāpādanīvaraṇaṃ?

  1. Anatthaṃ me acarī ti āghāto jāyati, anatthaṃ me caratī ti āghāto jāyati, anatthaṃ me carissatī ti āghāto jāyati,
  2. piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatī ti āghāto jāyati,
  3. appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatī ti āghāto jāyati,
  4. aṭṭhāne vā pana āghāto jāyati,

yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – idaṃ vuccati byāpādanīvaraṇaṃ.

1161

Tattha katamaṃ thinamiddhanīvaraṇaṃ? Atthi thinaṃ, atthi middhaṃ.

1162

Tattha katamaṃ thinaṃ? Yā cittassa akallatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa – idaṃ vuccati thinaṃ.

1163

Tattha katamaṃ middhaṃ? Yā kāyassa akallatā akammaññatā onāho pariyonāho antosamorodho middhaṃ soppaṃ pacalāyikā soppaṃ supanā supitattaṃ – idaṃ vuccati middhaṃ.

Iti idañ ca thinaṃ, idañ ca middhaṃ – idaṃ vuccati thinamiddhanīvaraṇaṃ.

1164

Tattha katamaṃ uddhaccakukkuccanīvaraṇaṃ? Atthi uddhaccaṃ, atthi kukkuccaṃ.

1165

Tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa – idaṃ vuccati uddhaccaṃ.

1166

Tattha katamaṃ kukkuccaṃ?

  1. Akappiye kappiyasaññitā,
  2. kappiye akappiyasaññitā,
  3. avajje vajjasaññitā,
  4. vajje avajjasaññitā,

yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho – idaṃ vuccati kukkuccaṃ.

Iti idañ ca uddhaccaṃ, idañ ca kukkuccaṃ – idaṃ vuccati uddhaccakukkuccanīvaraṇaṃ.

1167

Tattha katamaṃ vicikicchānīvaraṇaṃ?

  1. Satthari kaṅkhati vicikicchati,
  2. dhamme kaṅkhati vicikicchati,
  3. saṅghe kaṅkhati vicikicchati,
  4. sikkhāya kaṅkhati vicikicchati,
  5. pubbante kaṅkhati vicikicchati,
  6. aparante kaṅkhati vicikicchati,
  7. pubbantāparante kaṅkhati vicikicchati,
  8. idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchati,

yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho – idaṃ vuccati vicikicchānīvaraṇaṃ.

1168

Tattha katamaṃ avijjānīvaraṇaṃ?

  1. Dukkhe aññāṇaṃ,
  2. dukkhasamudaye aññāṇaṃ,
  3. dukkhanirodhe aññāṇaṃ,
  4. dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ,
  5. pubbante aññāṇaṃ,
  6. aparante aññāṇaṃ, pubbantāparante aññāṇaṃ,
  7. idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ,

yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – idaṃ vuccati avijjānīvaraṇaṃ.

Ime dhammā nīvaraṇā.

1169

Katame dhammā no nīvaraṇā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no nīvaraṇā.

1170

Katame dhammā nīvaraṇiyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā nīvaraṇiyā.

1171

Katame dhammā anīvaraṇiyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anīvaraṇiyā.

1172

Katame dhammā nīvaraṇasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā nīvaraṇasampayuttā.

1173

Katame dhammā nīvaraṇavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā nīvaraṇavippayuttā.

1174

Katame dhammā nīvaraṇā c’eva nīvaraṇiyā ca? Tān’eva nīvaraṇāni nīvaraṇā c’eva nīvaraṇiyā ca.

1175

Katame dhammā nīvaraṇiyā c’eva no ca nīvaraṇā? Tehi dhammehi ye dhammā nīvaraṇiyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā nīvaraṇiyā c’eva no ca nīvaraṇā.

1176

Katame dhammā nīvaraṇā c’eva nīvaraṇasampayuttā ca?

  1. Kāmacchandanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  2. avijjānīvaraṇaṃ kāmacchandanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  3. byāpādanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  4. avijjānīvaraṇaṃ byāpādanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  5. thinamiddhanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  6. avijjānīvaraṇaṃ thinamiddhanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  7. uddhaccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  8. avijjānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  9. kukkuccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  10. avijjānīvaraṇaṃ kukkuccanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  11. vicikicchānīvaraṇaṃ avijjānīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  12. avijjānīvaraṇaṃ vicikicchānīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  13. kāmacchandanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  14. uddhaccanīvaraṇaṃ kāmacchandanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  15. byāpādanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  16. uddhaccanīvaraṇaṃ byāpādanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  17. thinamiddhanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  18. uddhaccanīvaraṇaṃ thinamiddhanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  19. kukkuccanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  20. uddhaccanīvaraṇaṃ kukkuccanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  21. vicikicchānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  22. uddhaccanīvaraṇaṃ vicikicchānīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  23. avijjānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca,
  24. uddhaccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañ c’eva nīvaraṇasampayuttañ ca –

ime dhammā nīvaraṇā c’eva nīvaraṇasampayuttā ca.

1177

Katame dhammā nīvaraṇasampayuttā c’eva no ca nīvaraṇā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā nīvaraṇasampayuttā c’eva no ca nīvaraṇā.

1178

Katame dhammā nīvaraṇavippayuttā nīvaraṇiyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā nīvaraṇavippayuttā nīvaraṇiyā.

1179

Katame dhammā nīvaraṇavippayuttā anīvaraṇiyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā nīvaraṇavippayuttā anīvaraṇiyā.

Parāmāsagocchakaṃ

1180

Katame dhammā parāmāsā? Diṭṭhiparāmāso.

1181

Tattha katamo diṭṭhiparāmāso?

  1. Sassato loko ti vā,
  2. asassato loko ti vā,
  3. antavā loko ti vā,
  4. anantavā loko ti vā,
  5. taṃ jīvaṃ taṃ sarīran ti vā,
  6. aññaṃ jīvaṃ aññaṃ sarīran ti vā,
  7. hoti tathāgato paraṃ maraṇā ti vā,
  8. na hoti tathāgato paraṃ maraṇā ti vā,
  9. hoti ca na ca hoti tathāgato paraṃ maraṇā ti vā,
  10. neva hoti na na hoti tathāgato paraṃ maraṇā ti vā,

yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati diṭṭhiparāmāso.

Sabbāpi micchādiṭṭhi diṭṭhiparāmāso.

Ime dhammā parāmāsā.

1182

Katame dhammā no parāmāsā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no parāmāsā.

1183

Katame dhammā parāmaṭṭhā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā parāmaṭṭhā.

1184

Katame dhammā aparāmaṭṭhā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā aparāmaṭṭhā.

1185

Katame dhammā parāmāsasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā parāmāsasampayuttā.

1186

Katame dhammā parāmāsavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā parāmāsavippayuttā.

1187

Katame dhammā parāmāsā c’eva parāmaṭṭhā ca? Sv eva parāmāso parāmāso c’eva parāmaṭṭho ca.

1188

Katame dhammā parāmaṭṭhā c’eva no ca parāmāsā? Tehi dhammehi ye dhammā parāmaṭṭhā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā parāmaṭṭhā c’eva no ca parāmāsā.

1189

Katame dhammā parāmāsavippayuttā parāmaṭṭhā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā parāmāsavippayuttā parāmaṭṭhā.

1190

Katame dhammā parāmāsavippayuttā aparāmaṭṭhā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā parāmāsavippayuttā aparāmaṭṭhā.

Mahantaradukaṃ

1191

Katame dhammā sārammaṇā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā sārammaṇā.

1192

Katame dhammā anārammaṇā? sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā anārammaṇā.

1193

Katame dhammā cittā? Cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu – ime dhammā cittā.

1194

Katame dhammā no cittā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittā.

1195

Katame dhammā cetasikā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cetasikā.

1196

Katame dhammā acetasikā? Cittañ ca, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā acetasikā.

1197

Katame dhammā cittasampayuttā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasampayuttā.

1198

Katame dhammā cittavippayuttā? sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā cittavippayuttā.

Cittaṃ na vattabbaṃ – cittena sampayuttan ti pi, cittena vippayuttan ti pi.

1199

Katame dhammā cittasaṃsaṭṭhā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhā.

1200

Katame dhammā cittavisaṃsaṭṭhā? sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā cittavisaṃsaṭṭhā.

Cittaṃ na vattabbaṃ – cittena saṃsaṭṭhan ti pi, cittena visaṃsaṭṭhan ti pi.

1201

Katame dhammā cittasamuṭṭhānā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho; kāyaviññatti vacīviññatti; yaṃ vā pan’aññam pi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – ime dhammā cittasamuṭṭhānā.

1202

Katame dhammā no cittasamuṭṭhānā? Cittañ ca, avasesañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasamuṭṭhānā.

1203

Katame dhammā cittasahabhuno? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti – ime dhammā cittasahabhuno.

1204

Katame dhammā no cittasahabhuno? Cittañ ca, avasesañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasahabhuno.

1205

Katame dhammā cittānuparivattino? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti – ime dhammā cittānuparivattino.

1206

Katame dhammā no cittānuparivattino? Cittañ ca, avasesañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittānuparivattino.

1207

Katame dhammā cittasaṃsaṭṭhasamuṭṭhānā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānā.

1208

Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānā? Cittañ ca, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānā.

1209

Katame dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

1210

Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno? Cittañ ca, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

1211

Katame dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

1212

Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino? Cittañ ca, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

1213

Katame dhammā ajjhattikā? Cakkhāyatanaṃ…pe… manāyatanaṃ – ime dhammā ajjhattikā.

1214

Katame dhammā bāhirā? Rūpāyatanaṃ…pe… dhammāyatanaṃ – ime dhammā bāhirā.

1215

Katame dhammā upādā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – ime dhammā upādā.

1216

Katame dhammā no upādā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho, cattāro ca mahābhūtā, asaṅkhatā ca dhātu – ime dhammā no upādā.

1217

Katame dhammā upādiṇṇā? Sāsavā kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho; yañ ca rūpaṃ kammassa katattā – ime dhammā upādiṇṇā.

1218

Katame dhammā anupādiṇṇā? Sāsavā kusalākusalā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; vedanākkhandho…pe… viññāṇakkhandho; ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, yañ ca rūpaṃ na kammassa katattā, apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anupādiṇṇā.

Upādānagocchakaṃ

1219

Katame dhammā upādānā? Cattāri upādānāni –

  1. kāmupādānaṃ,
  2. diṭṭhupādānaṃ,
  3. sīlabbatupādānaṃ,
  4. attavādupādānaṃ.

1220

Tattha katamaṃ kāmupādānaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ – idaṃ vuccati kāmupādānaṃ.

1221

Tattha katamaṃ diṭṭhupādānaṃ?

  1. Natthi dinnaṃ,
  2. natthi yiṭṭhaṃ,
  3. natthi hutaṃ,
  4. natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko,
  5. natthi ayaṃ loko,
  6. natthi paro loko,
  7. natthi mātā,
  8. natthi pitā,
  9. natthi sattā opapātikā,
  10. natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī ti –

yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati diṭṭhupādānaṃ.

Ṭhapetvā sīlabbatupādānañca attavādupādānañca sabbāpi micchādiṭṭhi diṭṭhupādānaṃ.

1222

Tattha katamaṃ sīlabbatupādānaṃ? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhī ti – yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati sīlabbatupādānaṃ.

1223

Tattha katamaṃ attavādupādānaṃ? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati attavādupādānaṃ.

Ime dhammā upādānā.

1224

Katame dhammā no upādānā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no upādānā.

1225

Katame dhammā upādāniyā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā upādāniyā.

1226

Katame dhammā anupādāniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anupādāniyā.

1227

Katame dhammā upādānasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā upādānasampayuttā.

1228

Katame dhammā upādānavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā upādānavippayuttā.

1229

Katame dhammā upādānā c’eva upādāniyā ca? Tān’eva upādānāni upādānā c’eva upādāniyā ca.

1230

Katame dhammā upādāniyā c’eva no ca upādānā? Tehi dhammehi ye dhammā upādāniyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā upādāniyā c’eva no ca upādānā.

1231

Katame dhammā upādānā c’eva upādānasampayuttā ca?

  1. Diṭṭhupādānaṃ kāmupādānena upādānañ c’eva upādānasampayuttañ ca,
  2. kāmupādānaṃ diṭṭhupādānena upādānañ c’eva upādānasampayuttañ ca,
  3. sīlabbatupādānaṃ kāmupādānena upādānañ c’eva upādānasampayuttañ ca,
  4. kāmupādānaṃ sīlabbatupādānena upādānañ c’eva upādānasampayuttañ ca,
  5. attavādupādānaṃ kāmupādānena upādānañ c’eva upādānasampayuttañ ca,
  6. kāmupādānaṃ attavādupādānena upādānañ c’eva upādānasampayuttañ ca –

ime dhammā upādānā c’eva upādānasampayuttā ca.

1232

Katame dhammā upādānasampayuttā c’eva no ca upādānā? Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā upādānasampayuttā c’eva no ca upādānā.

1233

Katame dhammā upādānavippayuttā upādāniyā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā upādānavippayuttā upādāniyā.

1234

Katame dhammā upādānavippayuttā anupādāniyā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā upādānavippayuttā anupādāniyā.

Nikkhepakaṇḍe dutiyabhāṇavāro.

Kilesagocchakaṃ

1235

Katame dhammā kilesā? Dasa kilesavatthūni –

  1. lobho,
  2. doso,
  3. moho,
  4. māno,
  5. diṭṭhi,
  6. vicikicchā,
  7. thinaṃ,
  8. uddhaccaṃ,
  9. ahirīkaṃ,
  10. anottappaṃ.

1236

Tattha katamo lobho? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhinī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsisanā āsisitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ – ayaṃ vuccati lobho.

1237

Tattha katamo doso?

  1. Anatthaṃ me acarī ti āghāto jāyati, anatthaṃ me caratī ti āghāto jāyati, anatthaṃ me carissatī ti āghāto jāyati,
  2. piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatī ti āghāto jāyati,
  3. appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatī ti āghāto jāyati,
  4. aṭṭhāne vā pana āghāto jāyati,

yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ vuccati doso.

1238

Tattha katamo moho?

  1. Dukkhe aññāṇaṃ,
  2. dukkhasamudaye aññāṇaṃ,
  3. dukkhanirodhe aññāṇaṃ,
  4. dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ,
  5. pubbante aññāṇaṃ,
  6. aparante aññāṇaṃ,
  7. pubbantāparante aññāṇaṃ,
  8. idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ,

yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati moho.

1239

Tattha katamo māno?

  1. Seyyo’ham asmī ti māno,
  2. sadiso’ham asmī ti māno,
  3. hīno’ham asmī ti māno,

yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati māno.

1240

Tattha katamā diṭṭhi?

  1. Sassato loko ti vā,
  2. asassato loko ti vā,
  3. antavā loko ti vā,
  4. anantavā loko ti vā,
  5. taṃ jīvaṃ taṃ sarīran ti vā,
  6. aññaṃ jīvaṃ aññaṃ sarīran ti vā,
  7. hoti tathāgato paraṃ maraṇā ti vā,
  8. na hoti tathāgato paraṃ maraṇā ti vā,
  9. hoti ca na ca hoti tathāgato paraṃ maraṇā ti vā,
  10. neva hoti na na hoti tathāgato paraṃ maraṇā ti vā,

yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – ayaṃ vuccati diṭṭhi. Sabbāpi micchādiṭṭhi diṭṭhi.

1241

Tattha katamā vicikicchā?

  1. Satthari kaṅkhati vicikicchati,
  2. dhamme kaṅkhati vicikicchati,
  3. saṅghe kaṅkhati vicikicchati,
  4. sikkhāya kaṅkhati vicikicchati,
  5. pubbante kaṅkhati vicikicchati,
  6. aparante kaṅkhati vicikicchati,
  7. pubbantāparante kaṅkhati vicikicchati,
  8. idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchati,

yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo, anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho – ayaṃ vuccati vicikicchā.

1242

Tattha katamaṃ thinaṃ? Yā cittassa akallatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa – idaṃ vuccati thinaṃ.

1243

Tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa – idaṃ vuccati uddhaccaṃ.

1244

Tattha katamaṃ ahirikaṃ? Yaṃ na hirīyati hiriyitabbena, na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati ahirikaṃ.

1245

Tattha katamaṃ anottappaṃ? Yaṃ na ottappati ottappitabbena, na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati anottappaṃ.

Ime dhammā kilesā.

1246

Katame dhammā no kilesā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho …pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā no kilesā.

1247

Katame dhammā saṃkilesikā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā saṃkilesikā.

1248

Katame dhammā asaṃkilesikā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā asaṃkilesikā.

1249

Katame dhammā saṃkiliṭṭhā? Tīṇi akusalamūlāni – lobho doso moho; tad ekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā saṃkiliṭṭhā.

1250

Katame dhammā asaṃkiliṭṭhā? Kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā asaṃkiliṭṭhā.

1251

Katame dhammā kilesasampayuttā? Tehi dhammehi ye dhammā sampayuttā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā kilesasampayuttā.

1252

Katame dhammā kilesavippayuttā? Tehi dhammehi ye dhammā vippayuttā vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā kilesavippayuttā.

1253

Katame dhammā kilesā c’eva saṃkilesikā ca? Teva kilesā kilesā c’eva saṃkilesikā ca.

1254

Katame dhammā saṃkilesikā c’eva no ca kilesā? Tehi dhammehi ye dhammā saṃkilesikā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā saṃkilesikā c’eva no ca kilesā.

1255

Katame dhammā kilesā c’eva saṃkiliṭṭhā ca? Teva kilesā kilesā c’eva saṃkiliṭṭhā ca.

1256

Katame dhammā saṃkiliṭṭhā c’eva no ca kilesā? Tehi dhammehi ye dhammā saṃkiliṭṭhā, te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā saṃkiliṭṭhā c’eva no ca kilesā.

1257

Katame dhammā kilesā c’eva kilesasampayuttā ca?

  1. Lobho mohena kileso c’eva kilesasampayutto ca,
  2. moho lobhena kileso c’eva kilesasampayutto ca,
  3. doso mohena kileso c’eva kilesasampayutto ca,
  4. moho dosena kileso c’eva kilesasampayutto ca,
  5. māno mohena kileso c’eva kilesasampayutto ca,
  6. moho mānena kileso c’eva kilesasampayutto ca,
  7. diṭṭhi mohena kileso c’eva kilesasampayuttā ca,
  8. moho diṭṭhiyā kileso c’eva kilesasampayutto ca,
  9. vicikicchā mohena kileso c’eva kilesasampayuttā ca,
  10. moho vicikicchāya kileso c’eva kilesasampayutto ca,
  11. thinaṃ mohena kileso c’eva kilesasampayuttañ ca,
  12. moho thinena kileso c’eva kilesasampayutto ca,
  13. uddhaccaṃ mohena kileso c’eva kilesasampayuttañ ca,
  14. moho uddhaccena kileso c’eva kilesasampayutto ca,
  15. ahirikaṃ mohena kileso c’eva kilesasampayuttañ ca,
  16. moho ahirikena kileso c’eva kilesasampayutto ca,
  17. anottappaṃ mohena kileso c’eva kilesasampayuttañ ca,
  18. moho anottappena kileso c’eva kilesasampayutto ca,
  19. lobho uddhaccena kileso c’eva kilesasampayutto ca,
  20. uddhaccaṃ lobhena kileso c’eva kilesasampayuttañ ca,
  21. doso uddhaccena kileso c’eva kilesasampayutto ca,
  22. uddhaccaṃ dosena kileso c’eva kilesasampayuttañ ca,
  23. moho uddhaccena kileso c’eva kilesasampayutto ca,
  24. uddhaccaṃ mohena kileso c’eva kilesasampayuttañ ca,
  25. māno uddhaccena kileso c’eva kilesasampayutto ca,
  26. uddhaccaṃ mānena kileso c’eva kilesasampayuttañ ca,
  27. diṭṭhi uddhaccena kileso c’eva kilesasampayuttā ca,
  28. uddhaccaṃ diṭṭhiyā kileso c’eva kilesasampayuttañ ca,
  29. vicikicchā uddhaccena kileso c’eva kilesasampayuttā ca,
  30. uddhaccaṃ vicikicchāya kileso c’eva kilesasampayuttañ ca,
  31. thinaṃ uddhaccena kileso c’eva kilesasampayuttañ ca,
  32. uddhaccaṃ thinena kileso c’eva kilesasampayuttañ ca,
  33. ahirikaṃ uddhaccena kileso c’eva kilesasampayuttañ ca,
  34. uddhaccaṃ ahirikena kileso c’eva kilesasampayuttañ ca,
  35. anottappaṃ uddhaccena kileso c’eva kilesasampayuttañ ca,
  36. uddhaccaṃ anottappena kileso c’eva kilesasampayuttañ ca,
  37. lobho ahirikena kileso c’eva kilesasampayutto ca,
  38. ahirikaṃ lobhena kileso c’eva kilesasampayuttañ ca,
  39. doso ahirikena kileso c’eva kilesasampayutto ca,
  40. ahirikaṃ dosena kileso c’eva kilesasampayuttañ ca,
  41. moho ahirikena kileso c’eva kilesasampayutto ca,
  42. ahirikaṃ mohena kileso c’eva kilesasampayuttañ ca,
  43. māno ahirikena kileso c’eva kilesasampayutto ca,
  44. ahirikaṃ mānena kileso c’eva kilesasampayuttañ ca,
  45. diṭṭhi ahirikena kileso c’eva kilesasampayuttā ca,
  46. ahirikaṃ diṭṭhiyā kileso c’eva kilesasampayuttañ ca,
  47. vicikicchā ahirikena kileso c’eva kilesasampayuttā ca,
  48. ahirikaṃ vicikicchāya kileso c’eva kilesasampayuttañ ca,
  49. thinaṃ ahirikena kileso c’eva kilesasampayuttañ ca,
  50. ahirikaṃ thinena kileso c’eva kilesasampayuttañ ca,
  51. uddhaccaṃ ahirikena kileso c’eva kilesasampayuttañ ca,
  52. ahirikaṃ uddhaccena kileso c’eva kilesasampayuttañ ca,
  53. anottappaṃ ahirikena kileso c’eva kilesasampayuttañ ca,
  54. ahirikaṃ anottappena kileso c’eva kilesasampayuttañ ca,
  55. lobho anottappena kileso c’eva kilesasampayutto ca,
  56. anottappaṃ lobhena kileso c’eva kilesasampayuttañ ca,
  57. doso anottappena kileso c’eva kilesasampayutto ca,
  58. anottappaṃ dosena kileso c’eva kilesasampayuttañ ca,
  59. moho anottappena kileso c’eva kilesasampayutto ca,
  60. anottappaṃ mohena kileso c’eva kilesasampayuttañ ca,
  61. māno anottappena kileso c’eva kilesasampayutto ca,
  62. anottappaṃ mānena kileso c’eva kilesasampayuttañ ca,
  63. diṭṭhi anottappena kileso c’eva kilesasampayuttā ca,
  64. anottappaṃ diṭṭhiyā kileso c’eva kilesasampayuttañ ca,
  65. vicikicchā anottappena kileso c’eva kilesasampayuttā ca,
  66. anottappaṃ vicikicchāya kileso c’eva kilesasampayuttañ ca,
  67. thinaṃ anottappena kileso c’eva kilesasampayuttañ ca,
  68. anottappaṃ thinena kileso c’eva kilesasampayuttañ ca,
  69. uddhaccaṃ anottappena kileso c’eva kilesasampayuttañ ca,
  70. anottappaṃ uddhaccena kileso c’eva kilesasampayuttañ ca,
  71. ahirikaṃ anottappena kileso c’eva kilesasampayuttañ ca,
  72. anottappaṃ ahirikena kileso c’eva kilesasampayuttañ ca –

ime dhammā kilesā c’eva kilesasampayuttā ca.

1258

Katame dhammā kilesasampayuttā c’eva no ca kilesā? Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho…pe… viññāṇakkhandho – ime dhammā kilesasampayuttā c’eva no ca kilesā.

1259

Katame dhammā kilesavippayuttā saṃkilesikā? Tehi dhammehi ye dhammā vippayuttā sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā kilesavippayuttā saṃkilesikā.

1260

Katame dhammā kilesavippayuttā asaṃkilesikā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā kilesavippayuttā asaṃkilesikā.

Piṭṭhidukaṃ

1261

Katame dhammā dassanena pahātabbā? Tīṇi saṃyojanāni –

  1. sakkāyadiṭṭhi,
  2. vicikicchā,
  3. sīlabbataparāmāso.

1262

Tattha katamā sakkāyadiṭṭhi? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati sakkāyadiṭṭhi.

1263

Tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati…pe… thambhitattaṃ cittassa manovilekho – ayaṃ vuccati vicikicchā.

1264

Tattha katamo sīlabbataparāmāso? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhī ti – yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati sīlabbataparāmāso.

Imāni tīṇi saṃyojanāni, tad ekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā dassanena pahātabbā.

1265

Katame dhammā na dassanena pahātabbā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na dassanena pahātabbā.

1266

Katame dhammā bhāvanāya pahātabbā? Avaseso lobho doso moho, tad ekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ manokammaṃ – ime dhammā bhāvanāya pahātabbā.

1267

Katame dhammā na bhāvanāya pahātabbā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho …pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na bhāvanāya pahātabbā.

1268

Katame dhammā dassanena pahātabbahetukā? Tīṇi saṃyojanāni –

  1. sakkāyadiṭṭhi,
  2. vicikicchā,
  3. sīlabbataparāmāso.

1269

Tattha katamā sakkāyadiṭṭhi? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati sakkāyadiṭṭhi.

1270

Tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati…pe… thambhitattaṃ cittassa manovilekho – ayaṃ vuccati vicikicchā.

1271

Tattha katamo sīlabbataparāmāso? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhī ti – yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati sīlabbataparāmāso.

Imāni tīṇi saṃyojanāni, tad ekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā dassanena pahātabbahetukā.

Tīṇi saṃyojanāni – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso – ime dhammā dassanena pahātabbā, tad ekaṭṭho lobho doso moho – ime dhammā dassanena pahātabbahetū, tad ekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā dassanena pahātabbahetukā.

1272

Katame dhammā na dassanena pahātabbahetukā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na dassanena pahātabbahetukā.

1273

Katame dhammā bhāvanāya pahātabbahetukā? Avaseso lobho doso moho – ime dhammā bhāvanāya pahātabbahetū, tad ekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā bhāvanāya pahātabbahetukā.

1274

Katame dhammā na bhāvanāya pahātabbahetukā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na bhāvanāya pahātabbahetukā.

1275

Katame dhammā savitakkā? Savitakkabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, vitakkaṃ ṭhapetvā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā savitakkā.

1276

Katame dhammā avitakkā? Avitakkabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; vitakko ca, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā avitakkā.

1277

Katame dhammā savicārā? Savicārabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, vicāraṃ ṭhapetvā, taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā savicārā.

1278

Katame dhammā avicārā? Avicārabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; vicāro ca, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā avicārā.

1279

Katame dhammā sappītikā? Sappītikabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, pītiṃ ṭhapetvā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā sappītikā.

1280

Katame dhammā appītikā? Appītikabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; pīti ca, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā appītikā.

1281

Katame dhammā pītisahagatā? Pītibhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, pītiṃ ṭhapetvā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho – ime dhammā pītisahagatā.

1282

Katame dhammā na pītisahagatā? Na pītibhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; pīti ca, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na pītisahagatā.

1283

Katame dhammā sukhasahagatā? Sukhabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, sukhaṃ ṭhapetvā, taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā sukhasahagatā.

1284

Katame dhammā na sukhasahagatā? Na sukhabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne; vedanākkhandho…pe… viññāṇakkhandho; sukhañ ca, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na sukhasahagatā.

1285

Katame dhammā upekkhāsahagatā? Upekkhābhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne, upekkhaṃ ṭhapetvā, taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ime dhammā upekkhāsahagatā.

1286

Katame dhammā na upekkhāsahagatā? Na upekkhābhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne, vedanākkhandho…pe… viññāṇakkhandho, upekkhā ca, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā na upekkhāsahagatā.

1287

Katame dhammā kāmāvacarā? Heṭṭhato avicinirayaṃ pariyantaṃ karitvā, uparito paranimmitavasavattī deve anto karitvā, yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātu āyatanā, rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ – ime dhammā kāmāvacarā.

1288

Katame dhammā na kāmāvacarā? Rūpāvacarā, arūpāvacarā, apariyāpannā – ime dhammā na kāmāvacarā.

1289

Katame dhammā rūpāvacarā? Heṭṭhato brahmalokaṃ pariyantaṃ karitvā, uparito akaniṭṭhe deve anto karitvā, yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā – ime dhammā rūpāvacarā.

1290

Katame dhammā na rūpāvacarā? Kāmāvacarā, arūpāvacarā, apariyāpannā – ime dhammā na rūpāvacarā.

1291

Katame dhammā arūpāvacarā? Heṭṭhato ākāsānañcāyatanupage deve pariyantaṃ karitvā, uparito nevasaññānāsaññāyatanupage deve anto karitvā, yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā – ime dhammā arūpāvacarā.

1292

Katame dhammā na arūpāvacarā? Kāmāvacarā, rūpāvacarā, apariyāpannā – ime dhammā na arūpāvacarā.

1293

Katame dhammā pariyāpannā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho…pe… viññāṇakkhandho – ime dhammā pariyāpannā.

1294

Katame dhammā apariyāpannā? Maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā apariyāpannā.

1295

Katame dhammā niyyānikā? Cattāro maggā apariyāpannā – ime dhammā niyyānikā.

1296

Katame dhammā aniyyānikā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā aniyyānikā.

1297

Katame dhammā niyatā? Pañca kammāni ānantarikāni, yā ca micchādiṭṭhi niyatā, cattāro maggā apariyāpannā – ime dhammā niyatā.

1298

Katame dhammā aniyatā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā aniyatā.

1299

Katame dhammā sauttarā? Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā; rūpakkhandho…pe… viññāṇakkhandho – ime dhammā sauttarā.

1300

Katame dhammā anuttarā? Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu – ime dhammā anuttarā.

1301

Katame dhammā saraṇā? Tīṇi akusalamūlāni lobho doso moho; tad ekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime dhammā saraṇā.

1302

Katame dhammā araṇā? Kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho, sabbañ ca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā araṇā.

Abhidhammadukaṃ.

Suttantikadukanikkhepaṃ

1303

Katame dhammā vijjābhāgino? Vijjāya sampayuttakā dhammā – ime dhammā vijjābhāgino.

1304

Katame dhammā avijjābhāgino? Avijjāya sampayuttakā dhammā – ime dhammā avijjābhāgino.

1305

Katame dhammā vijjūpamā? Heṭṭhimesu tīsu ariyamaggesu paññā – ime dhammā vijjūpamā.

1306

Katame dhammā vajirūpamā? Upariṭṭhime arahattamagge paññā – ime dhammā vajirūpamā.

1307

Katame dhammā bālā? Ahirīkañ ca anottappañ ca – ime dhammā bālā. Sabbe pi akusalā dhammā bālā.

1308

Katame dhammā paṇḍitā? Hirī ca ottappañ ca – ime dhammā paṇḍitā. Sabbe pi kusalā dhammā paṇḍitā.

1309

Katame dhammā kaṇhā? Ahirīkañ ca anottappañ ca – ime dhammā kaṇhā. Sabbe pi akusalā dhammā kaṇhā.

1310

Katame dhammā sukkā? Hirī ca ottappañ ca – ime dhammā sukkā? Sabbe pi kusalā dhammā sukkā.

1311

Katame dhammā tapanīyā? Kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ – ime dhammā tapanīyā. Sabbe pi akusalā dhammā tapanīyā.

1312

Katame dhammā atapanīyā? Kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ – ime dhammā atapanīyā. Sabbe pi kusalā dhammā atapanīyā.

1313

Katame dhammā adhivacanā? Yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo – ime dhammā adhivacanā. Sabbe va dhammā adhivacanapathā.

1314

Katame dhammā nirutti? Yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo – ime dhammā nirutti. Sabbe va dhammā niruttipathā.

1315

Katame dhammā paññatti? Yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo – ime dhammā paññatti. Sabbe va dhammā paññattipathā.

1316

Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho, asaṅkhatā ca dhātu – idaṃ vuccati nāmaṃ.

1317

Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, catunnañ ca mahābhūtānaṃ upādāya rūpaṃ – idaṃ vuccati rūpaṃ.

1318

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati avijjā.

1319

Tattha katamā bhavataṇhā? Yo bhavesu bhavachando…pe… bhavajjhosānaṃ – ayaṃ vuccati bhavataṇhā.

1320

Tattha katamā bhavadiṭṭhi? Bhavissati attā ca loko cā ti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati bhavadiṭṭhi.

1321

Tattha katamā vibhavadiṭṭhi? Na bhavissati attā ca loko cā ti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati vibhavadiṭṭhi.

1322

Tattha katamā sassatadiṭṭhi? Sassato attā ca loko cā ti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati sassatadiṭṭhi.

1323

Tattha katamā ucchedadiṭṭhi? Ucchijjissati attā ca loko cā ti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati ucchedadiṭṭhi.

1324

Tattha katamā antavā diṭṭhi? Antavā attā ca loko cā ti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati antavā diṭṭhi.

1325

Tattha katamā anantavā diṭṭhi? Anantavā attā ca loko cā ti, yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati anantavā diṭṭhi.

1326

Tattha katamā pubbantānudiṭṭhi? Pubbantaṃ ārabbha yā uppajjati diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati pubbantānudiṭṭhi.

1327

Tattha katamā aparantānudiṭṭhi? Aparantaṃ ārabbha yā uppajjati diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati aparantānudiṭṭhi.

1328

Tattha katamaṃ ahirikaṃ? Yaṃ na hirīyati hiriyitabbena, na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati ahirikaṃ.

1329

Tattha katamaṃ anottappaṃ? Yaṃ na ottappati ottappitabbena, na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati anottappaṃ.

1330

Tattha katamā hirī? Yaṃ hirīyati hiriyitabbena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – ayaṃ vuccati hirī.

1331

Tattha katamaṃ ottappaṃ? Yaṃ ottappati ottappitabbena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati ottappaṃ.

1332

Tattha katamā dovacassatā? Sahadhammike vuccamāne dovacassāyaṃ dovacassiyaṃ dovacassatā vippaṭikūlaggāhitā vipaccanīkasātatā anādariyaṃ anādaratā agāravatā appaṭissavatā – ayaṃ vuccati dovacassatā.

1333

Tattha katamā pāpamittatā? Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā, yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā – ayaṃ vuccati pāpamittatā.

1334

Tattha katamā sovacassatā? Sahadhammike vuccamāne sovacassāyaṃ sovacassiyaṃ sovacassatā appaṭikūlaggāhitā avipaccanīkasātatā sagāravatā sādariyaṃ sādaratā sappaṭissavatā – ayaṃ vuccati sovacassatā.

1335

Tattha katamā kalyāṇamittatā? Ye te puggalā saddhā sīlavanto bahussutā cāgavanto paññavanto, yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā – ayaṃ vuccati kalyāṇamittatā.

1336

Tattha katamā āpattikusalatā? Pañca pi āpattikkhandhā āpattiyo, satta pi āpattikkhandhā āpattiyo. Yā tāsaṃ āpattīnaṃ āpattikusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati āpattikusalatā.

1337

Tattha katamā āpattivuṭṭhānakusalatā? Yā tāhi āpattīhi vuṭṭhānakusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati āpattivuṭṭhānakusalatā.

1338

Tattha katamā samāpattikusalatā? Atthi savitakkasavicārā samāpatti, atthi avitakkavicāramattā samāpatti, atthi avitakka-avicārā samāpatti. Yā tāsaṃ samāpattīnaṃ samāpattikusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati samāpattikusalatā.

1339

Tattha katamā samāpattivuṭṭhānakusalatā? Yā tāhi samāpattīhi vuṭṭhānakusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati samāpattivuṭṭhānakusalatā.

1340

Tattha katamā dhātukusalatā? Aṭṭhārasa dhātuyo –

  1. cakkhudhātu rūpadhātu cakkhuviññāṇadhātu,
  2. sotadhātu saddadhātu sotaviññāṇadhātu,
  3. ghānadhātu gandhadhātu ghānaviññāṇadhātu,
  4. jivhādhātu rasadhātu jivhāviññāṇadhātu,
  5. kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu,
  6. manodhātu dhammadhātu manoviññāṇadhātu,

yā tāsaṃ dhātūnaṃ dhātukusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati dhātukusalatā.

1341

Tattha katamā manasikārakusalatā? Yā tāsaṃ dhātūnaṃ manasikārakusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati manasikārakusalatā.

1342

Tattha katamā āyatanakusalatā? Dvādasāyatanāni –

  1. cakkhāyatanaṃ,
  2. rūpāyatanaṃ,
  3. sotāyatanaṃ,
  4. saddāyatanaṃ,
  5. ghānāyatanaṃ,
  6. gandhāyatanaṃ,
  7. jivhāyatanaṃ,
  8. rasāyatanaṃ,
  9. kāyāyatanaṃ,
  10. phoṭṭhabbāyatanaṃ,
  11. manāyatanaṃ,
  12. dhammāyatanaṃ,

yā tesaṃ āyatanānaṃ āyatanakusalatā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati āyatanakusalatā.

1343

Tattha katamā paṭiccasamuppādakusalatā?

  1. Avijjāpaccayā saṅkhārā,
  2. saṅkhārapaccayā viññāṇaṃ,
  3. viññāṇapaccayā nāmarūpaṃ,
  4. nāmarūpapaccayā saḷāyatanaṃ,
  5. saḷāyatanapaccayā phasso,
  6. phassapaccayā vedanā,
  7. vedanāpaccayā taṇhā,
  8. taṇhāpaccayā upādānaṃ,
  9. upādānapaccayā bhavo,
  10. bhavapaccayā jāti,
  11. jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti;

evam etassa kevalassa dukkhakkhandhassa samudayo hotī ti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati paṭiccasamuppādakusalatā.

1344

Tattha katamā ṭhānakusalatā? Ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya taṃ taṃ ṭhānan ti, yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ṭhānakusalatā.

1345

Tattha katamā aṭṭhānakusalatā? Ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya taṃ taṃ aṭṭhānan ti, yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati aṭṭhānakusalatā.

1346

Tattha katamo ajjavo? Yā ajjavatā ajimhatā avaṅkatā akuṭilatā – ayaṃ vuccati ajjavo.

1347

Tattha katamo maddavo? Yā mudutā maddavatā akakkhaḷatā akathinatā nīcacittatā – ayaṃ vuccati maddavo.

1348

Tattha katamā khanti? Yā khanti khamanatā adhivāsanatā acaṇḍikkaṃ anasuropo attamanatā cittassa – ayaṃ vuccati khanti.

1349

Tattha katamaṃ soraccaṃ? Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo – idaṃ vuccati soraccaṃ. Sabbo pi sīlasaṃvaro soraccaṃ.

1350

Tattha katamaṃ sākhalyaṃ? Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ pahāya yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti, yā tattha saṇhavācatā sakhilavācatā apharusavācatā – idaṃ vuccati sākhalyaṃ.

1351

Tattha katamo paṭisanthāro? Dve paṭisanthārā – āmisapaṭisanthāro ca dhammapaṭisanthāro ca. Idh’ekacco paṭisanthārako hoti āmisapaṭisanthārena vā dhammapaṭisanthārena vā – ayaṃ vuccati paṭisanthāro.

1352

Tattha katamā indriyesu aguttadvāratā? Idh’ekacco cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇam enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇam enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ, manindriye na saṃvaraṃ āpajjati. Yā imesaṃ channaṃ indriyānaṃ agutti agopanā anārakkho asaṃvaro – ayaṃ vuccati indriyesu aguttadvāratā.

1353

Tattha katamā bhojane amattaññutā? Idh’ekacco appaṭisaṅkhā ayoniso āhāraṃ āhāreti davāya madāya maṇḍanāya vibhūsanāya. Yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā bhojane – ayaṃ vuccati bhojane amattaññutā.

1354

Tattha katamā indriyesu guttadvāratā? Idh’ekacco cakkhunā rūpaṃ disvā na nimittaggāhī hoti na anubyañjanaggāhī. Yatvādhikaraṇam enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇam enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Yā imesaṃ channaṃ indriyānaṃ gutti gopanā ārakkho saṃvaro – ayaṃ vuccati indriyesu guttadvāratā.

1355

Tattha katamā bhojane mattaññutā? Idh’ekacco paṭisaṅkhā yoniso āhāraṃ āhāreti – neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvad eva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇañ ca vedanaṃ paṭihaṅkhāmi, navañ ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā ti. Yā tattha santuṭṭhitā mattaññutā paṭisaṅkhā bhojane – ayaṃ vuccati bhojane mattaññutā.

1356

Tattha katamaṃ muṭṭhasaccaṃ? Yā asati ananussati appaṭissati asati asaraṇatā adhāraṇatā pilāpanatā sammusanatā – idaṃ vuccati muṭṭhasaccaṃ.

1357

Tattha katamaṃ asampajaññaṃ? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – idaṃ vuccati asampajaññaṃ.

1358

Tattha katamā sati? Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati – ayaṃ vuccati sati.

1359

Tattha katamaṃ sampajaññaṃ? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati sampajaññaṃ.

1360

Tattha katamaṃ paṭisaṅkhānabalaṃ? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati paṭisaṅkhānabalaṃ.

1361

Tattha katamaṃ bhāvanābalaṃ? Yā kusalānaṃ dhammānaṃ āsevanā bhāvanā bahulīkammaṃ – idaṃ vuccati bhāvanābalaṃ. Satta pi bojjhaṅgā bhāvanābalaṃ.

1362

Tattha katamo samatho? Yā cittassa ṭhiti…pe… sammāsamādhi – ayaṃ vuccati samatho.

1363

Tattha katamā vipassanā? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati vipassanā.

1364

Tattha katamaṃ samathanimittaṃ? Yā cittassa ṭhiti…pe… sammāsamādhi – idaṃ vuccati samathanimittaṃ.

1365

Tattha katamaṃ paggāhanimittaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – idaṃ vuccati paggāhanimittaṃ.

1366

Tattha katamo paggāho? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – ayaṃ vuccati paggāho.

1367

Tattha katamo avikkhepo? Yā cittassa ṭhiti…pe… sammāsamādhi – ayaṃ vuccati avikkhepo.

1368

Tattha katamā sīlavipatti? Yo kāyiko vītikkamo, vācasiko vītikkamo, kāyikavācasiko vītikkamo – ayaṃ vuccati sīlavipatti. Sabbam pi dussilyaṃ sīlavipatti.

1369

Tattha katamā diṭṭhivipatti?

  1. Natthi dinnaṃ,
  2. natthi yiṭṭhaṃ,
  3. natthi hutaṃ,
  4. natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko,
  5. natthi ayaṃ loko,
  6. natthi paro loko,
  7. natthi mātā,
  8. natthi pitā,
  9. natthi sattā opapātikā,
  10. natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī ti,

yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati diṭṭhivipatti. Sabbāpi micchādiṭṭhi diṭṭhivipatti.

1370

Tattha katamā sīlasampadā? Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo – ayaṃ vuccati sīlasampadā. Sabbo pi sīlasaṃvaro sīlasampadā.

1371

Tattha katamā diṭṭhisampadā?

  1. Atthi dinnaṃ,
  2. atthi yiṭṭhaṃ,
  3. atthi hutaṃ,
  4. atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko,
  5. atthi ayaṃ loko,
  6. atthi paro loko,
  7. atthi mātā,
  8. atthi pitā,
  9. atthi sattā opapātikā,
  10. atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī ti,

yā evarūpā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati diṭṭhisampadā. Sabbāpi sammādiṭṭhi diṭṭhisampadā.

1372

Tattha katamā sīlavisuddhi? Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo – ayaṃ vuccati sīlavisuddhi. Sabbo pi sīlasaṃvaro sīlavisuddhi.

1373

Tattha katamā diṭṭhivisuddhi? Kammassakatañāṇaṃ saccānulomikañāṇaṃ maggasamaṅgissa ñāṇaṃ phalasamaṅgissa ñāṇaṃ.

1374

Diṭṭhivisuddhi kho panā ti – yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi.

1375

Yathādiṭṭhissa ca padhānan ti – yo cetasiko vīriyārambho…pe… sammāvāyāmo.

1376

Saṃvego ti – jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhayaṃ.

Saṃvejaniyaṃ ṭhānan ti – jāti jarā byādhi maraṇaṃ.

1377

Saṃviggassa ca yoniso padhānan ti – idha bhikkhu

  1. anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati,
  2. uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati,
  3. anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati,
  4. uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

1378

Asantuṭṭhitā ca kusalesu dhammesū ti – yā kusalānaṃ dhammānaṃ bhāvanāya asantuṭṭhassa bhiyyokamyatā.

1379

Appaṭivānitā ca padhānasmin ti – yā kusalānaṃ dhammānaṃ bhāvanāya sakkaccakiriyatā sātaccakiriyatā aṭṭhitakiriyatā anolīnavuttitā anikkhittachandatā anikkhittadhuratā āsevanā bhāvanā bahulīkammaṃ.

1380

Vijjā ti – tisso vijjā –

  1. pubbenivāsānussati ñāṇaṃ vijjā,
  2. sattānaṃ cutūpapāte ñāṇaṃ vijjā,
  3. āsavānaṃ khaye ñāṇaṃ vijjā.

1381

Vimuttī ti – dve vimuttiyo –

  1. cittassa adhimutti,
  2. nibbānañ ca.

1382

Khaye ñāṇan ti – maggasamaṅgissa ñāṇaṃ.

1383

Anuppāde ñāṇan ti – phalasamaṅgissa ñāṇaṃ.

Nikkhepakaṇḍaṃ niṭṭhitaṃ.