义注章
Aṭṭhakathākaṇḍaṃ
Tikaatthuddhāro ↗
Kusalattikaṃ
1384
Katame dhammā kusalā? Catūsu bhūmīsu kusalaṃ – ime dhammā kusalā.
1385
Katame dhammā akusalā? Dvādasa akusalacittuppādā – ime dhammā akusalā.
1386
Katame dhammā abyākatā? Catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā abyākatā.
Vedanāttikaṃ
1387
Katame dhammā sukhāya vedanāya sampayuttā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro kāmāvacarakusalassa vipākato ca kiriyato ca pañca, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, etth’uppannaṃ sukhaṃ vedanaṃ ṭhapetvā – ime dhammā sukhāya vedanāya sampayuttā.
1388
Katame dhammā dukkhāya vedanāya sampayuttā? Dve domanassasahagatacittuppādā, dukkhasahagataṃ kāyaviññāṇaṃ, etth’uppannaṃ dukkhaṃ vedanaṃ ṭhapetvā – ime dhammā dukkhāya vedanāya sampayuttā.
1389
Katame dhammā adukkhamasukhāya vedanāya sampayuttā? Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato cha, kiriyato cha, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, cattāro arūpāvacarā kusalato ca vipākato ca kiriyato ca, lokuttaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca, etth’uppannaṃ adukkhamasukhaṃ vedanaṃ ṭhapetvā – ime dhammā adukkhamasukhāya vedanāya sampayuttā.
Tisso ca vedanā, rūpañ ca, nibbānañ ca – ime dhammā na vattabbā sukhāya vedanāya sampayuttā ti pi, dukkhāya vedanāya sampayuttā ti pi, ya vedanāya sampayuttā ti pi.
Vipākattikaṃ
1390
Katame dhammā vipākā? Catūsu bhūmīsu vipāko – ime dhammā vipākā.
1391
Katame dhammā vipākadhammadhammā? Catūsu bhūmīsu kusalaṃ akusalaṃ – ime dhammā vipākadhammadhammā.
1392
Katame dhammā nevavipākanavipākadhammadhammā? Tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā nevavipākanavipākadhammadhammā.
Upādinnattikaṃ
1393
Katame dhammā upādiṇṇupādāniyā? Tīsu bhūmīsu vipāko, yañ ca rūpaṃ kammassa katattā – ime dhammā upādiṇṇupādāniyā.
1394
Katame dhammā anupādiṇṇupādāniyā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu kiriyābyākataṃ, yañ ca rūpaṃ na kammassa katattā – ime dhammā anupādiṇṇupādāniyā.
1395
Katame dhammā anupādiṇṇa-anupādāniyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañ ca – ime dhammā anupādiṇṇa-anupādāniyā.
Saṅkiliṭṭhattikaṃ
1396
Katame dhammā saṃkiliṭṭhasaṃkilesikā? Dvādasākusalacittuppādā – ime dhammā saṃkiliṭṭhasaṃkilesikā.
1397
Katame dhammā asaṃkiliṭṭhasaṃkilesikā? Tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā asaṃkiliṭṭhasaṃkilesikā.
1398
Katame dhammā asaṃkiliṭṭha-asaṃkilesikā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañ ca – ime dhammā asaṃkiliṭṭha-asaṃkilesikā.
Vitakkattikaṃ
1399
Katame dhammā savitakkasavicārā? Kāmāvacaraṃ kusalaṃ, akusalaṃ, kāmāvacarakusalassa vipākato ekādasa cittuppādā, akusalassa vipākato dve, kiriyato ekādasa, rūpāvacaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, lokuttaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca, etth’uppanne vitakkavicāre ṭhapetvā – ime dhammā savitakkasavicārā.
1400
Katame dhammā avitakkavicāramattā? Rūpāvacarapañcakanaye dutiyaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, lokuttarapañcakanaye dutiyaṃ jhānaṃ kusalato ca vipākato ca, etth’uppannaṃ vicāraṃ ṭhapetvā, vitakko ca – ime dhammā avitakkavicāramattā.
1401
Katame dhammā avitakka-avicārā? Dvepañcaviññāṇāni, rūpāvacaratikatikajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca lokuttaratikatikajjhānā kusalato ca vipākato ca pañcakanaye dutiye jhāne, uppanno ca vicāro rūpañ ca nibbānañ ca – ime dhammā avitakka-avicārā.
Vitakkasahajāto vicāro na vattabbo savitakkasavicāro ti pi, avitakkavicāramatto ti pi, avitakkaavicāro ti pi.
Pītittikaṃ
1402
Katame dhammā pītisahagatā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato pañca, kiriyato pañca, rūpāvacaradukatikajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaradukatikajjhānā kusalato ca vipākato ca, etth’uppannaṃ pītiṃ ṭhapetvā – ime dhammā pītisahagatā.
1403
Katame dhammā sukhasahagatā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato cha, kiriyato pañca, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, etth’uppannaṃ sukhaṃ ṭhapetvā – ime dhammā sukhasahagatā.
1404
Katame dhammā upekkhāsahagatā? Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato cha, kiriyato cha, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca, etth’uppannaṃ upekkhaṃ ṭhapetvā – ime dhammā upekkhāsahagatā.
Pīti na pītisahagatā, sukhasahagatā, na upekkhāsahagatā. Sukhaṃ na sukhasahagataṃ, siyā pītisahagataṃ, na upekkhāsahagataṃ, siyā na vattabbaṃ pītisahagatan ti. Dve domanassasahagatacittuppādā, dukkhasahagatakāyaviññāṇaṃ, yā ca vedanā upekkhā, rūpañ ca nibbānañ ca – ime dhammā na vattabbā pītisahagatā ti pi, sukhasahagatā ti pi, upekkhāsahagatā ti pi.
Dassanenapahātabbattikaṃ
1405
Katame dhammā dassanena pahātabbā? Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo – ime dhammā dassanena pahātabbā.
1406
Katame dhammā bhāvanāya pahātabbā? Uddhaccasahagato cittuppādo – ime dhammā bhāvanāya pahātabbā.
Cattāro diṭṭhigatavippayuttā lobhasahagatacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā dassanena pahātabbā siyā bhāvanāya pahātabbā.
1407
Katame dhammā neva dassanena na bhāvanāya pahātabbā? Catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā neva dassanena na bhāvanāya pahātabbā.
Dassanenapahātabbahetukattikaṃ
1408
Katame dhammā dassanena pahātabbahetukā? Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, etth’uppannaṃ mohaṃ ṭhapetvā – ime dhammā dassanena pahātabbahetukā.
1409
Katame dhammā bhāvanāya pahātabbahetukā? Uddhaccasahagato cittuppādo, etth’uppannaṃ mohaṃ ṭhapetvā – ime dhammā bhāvanāya pahātabbahetukā.
Cattāro diṭṭhigatavippayuttā lobhasahagatacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā dassanena pahātabbahetukā, siyā bhāvanāya pahātabbahetukā.
1410
Katame dhammā neva dassanena na bhāvanāya pahātabbahetukā? Vicikicchāsahagato moho, uddhaccasahagato moho, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā neva dassanena na bhāvanāya pahātabbahetukā.
Ācayagāmittikaṃ
1411
Katame dhammā ācayagāmino? Tīsu bhūmīsu kusalaṃ, akusalaṃ – ime dhammā ācayagāmino.
1412
Katame dhammā apacayagāmino? Cattāro maggā apariyāpannā – ime dhammā apacayagāmino.
1413
Katame dhammā nevācayagāmināpacayagāmino? Catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā nevācayagāmināpacayagāmino.
Sekkhattikaṃ
1414
Katame dhammā sekkhā? Cattāro maggā apariyāpannā, heṭṭhimāni ca tīṇi sāmaññaphalāni – ime dhammā sekkhā.
1415
Katame dhammā asekkhā? Upariṭṭhimaṃ arahattaphalaṃ – ime dhammā asekkhā.
1416
Katame dhammā nevasekkhanāsekkhā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā nevasekkhanāsekkhā.
Parittattikaṃ
1417
Katame dhammā parittā? Kāmāvacarakusalaṃ, akusalaṃ, sabbo kāmāvacarassa vipāko, kāmāvacarakiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā parittā.
1418
Katame dhammā mahaggatā? Rūpāvacarā, arūpāvacarā, kusalābyākatā – ime dhammā mahaggatā.
1419
Katame dhammā appamāṇā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañ ca – ime dhammā appamāṇā.
Parittārammaṇattikaṃ
1420
Katame dhammā parittārammaṇā? Sabbo kāmāvacarassa vipāko, kiriyāmanodhātu, kiriyāhetukamanoviññāṇadhātu somanassasahagatā – ime dhammā parittārammaṇā.
1421
Katame dhammā mahaggatārammaṇā? Viññāṇañcāyatanaṃ, nevasaññānāsaññāyatanaṃ – ime dhammā mahaggatārammaṇā.
1422
Katame dhammā appamāṇārammaṇā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni – ime dhammā appamāṇārammaṇā.
Kāmāvacarakusalato cattāro ñāṇavippayuttacittuppādā, kiriyato cattāro ñāṇavippayuttacittuppādā, sabbaṃ akusalaṃ – ime dhammā siyā parittārammaṇā, siyā mahaggatārammaṇā, na appamāṇārammaṇā, siyā na vattabbā parittārammaṇā ti pi, mahaggatārammaṇā ti pi.
Kāmāvacarakusalato cattāro ñāṇasampayuttacittuppādā, kiriyato cattāro ñāṇasampayuttacittuppādā, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca kiriyato ca, kiriyāhetukamanoviññāṇadhātu upekkhāsahagatā – ime dhammā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā parittārammaṇā ti pi, mahaggatārammaṇā ti pi, appamāṇārammaṇā ti pi.
Rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, ākāsānañcāyatanaṃ, ākiñcaññāyatanaṃ – ime dhammā na vattabbā parittārammaṇā ti pi, mahaggatārammaṇā ti pi, appamāṇārammaṇā ti pi.
Rūpañ ca nibbānañ ca anārammaṇā.
Hīnattikaṃ
1423
Katame dhammā hīnā? Dvādasa akusalacittuppādā – ime dhammā hīnā.
1424
Katame dhammā majjhimā? Tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā majjhimā.
1425
Katame dhammā paṇītā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañ ca – ime dhammā paṇītā.
Micchattaniyatattikaṃ
1426
Katame dhammā micchattaniyatā? Cattāro diṭṭhigatasampayuttacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā micchattaniyatā, siyā aniyatā.
1427
Katame dhammā sammattaniyatā? Cattāro maggā apariyāpannā – ime dhammā sammattaniyatā.
1428
Katame dhammā aniyatā? Cattāro diṭṭhigatavippayutta-lobhasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā aniyatā.
Maggārammaṇattikaṃ
1429
Katame dhammā maggārammaṇā? Kāmāvacarakusalato cattāro ñāṇasampayuttacittuppādā, kiriyato cattāro ñāṇasampayuttacittuppādā – ime dhammā siyā maggārammaṇā, na maggahetukā; siyā maggādhipatino, siyā na vattabbā maggārammaṇā ti pi, maggādhipatino ti pi.
Cattāro ariyamaggā na maggārammaṇā, maggahetukā; siyā maggādhipatino, siyā na vattabbā maggādhipatino ti.
Rūpāvacaracatutthaṃ jhānaṃ kusalato ca kiriyato ca, kiriyāhetukamanoviññāṇadhātu upekkhāsahagatā – ime dhammā siyā maggārammaṇā; na maggahetukā, na maggādhipatino; siyā na vattabbā maggārammaṇā ti.
Kāmāvacarakusalato cattāro ñāṇavippayuttacittuppādā, sabbaṃ akusalaṃ, sabbo kāmāvacarassa vipāko, kiriyato cha cittuppādā, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, cattāro āruppā kusalato ca vipākato ca kiriyato ca, cattāri ca sāmaññaphalāni – ime dhammā na vattabbā maggārammaṇā ti pi, maggahetukā ti pi, maggādhipatino ti pi.
Rūpañ ca nibbānañ ca anārammaṇā.
Uppannattikaṃ
1430
Katame dhammā uppannā? Catūsu bhūmīsu vipāko, yañ ca rūpaṃ kammassa katattā – ime dhammā siyā uppannā, siyā uppādino; na vattabbā anuppannāti.
Catūsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu kiriyābyākataṃ, yañ ca rūpaṃ na kammassa katattā – ime dhammā siyā uppannā, siyā anuppannā, na vattabbā uppādino ti.
Nibbānaṃ na vattabbaṃ uppannan ti pi, anuppannan ti pi, uppādino ti pi.
Atītattikaṃ
1431
Nibbānaṃ ṭhapetvā sabbe dhammā siyā atītā, siyā anāgatā, siyā paccuppannā.
Nibbānaṃ na vattabbaṃ atītan ti pi, anāgatan ti pi, paccuppannan ti pi.
Atītārammaṇattikaṃ
1432
Katame dhammā atītārammaṇā? Viññāṇañcāyatanaṃ, nevasaññānāsaññāyatanaṃ – ime dhammā atītārammaṇā.
1433
Niyogā anāgatārammaṇā natthi.
1434
Katame dhammā paccuppannārammaṇā? Dvepañcaviññāṇāni, tisso ca manodhātuyo – ime dhammā paccuppannārammaṇā.
Kāmāvacarakusalassa vipākato dasa cittuppādā, akusalassa vipākato manoviññāṇadhātu upekkhāsahagatā, kiriyāhetukamanoviññāṇadhātu somanassasahagatā – ime dhammā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā.
Kāmāvacarakusalaṃ, akusalaṃ, kiriyato nava cittuppādā, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca kiriyato ca – ime dhammā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā; siyā na vattabbā atītārammaṇā ti pi, anāgatārammaṇā ti pi, paccuppannārammaṇā ti pi.
Rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, ākāsānañcāyatanaṃ, ākiñcaññāyatanaṃ, cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni – ime dhammā na vattabbā atītārammaṇā ti pi, anāgatārammaṇā ti pi, paccuppannārammaṇā ti pi.
Rūpañ ca nibbānañ ca anārammaṇā.
Ajjhattattikaṃ
1435
Anindriyabaddharūpañ ca nibbānañ ca ṭhapetvā, sabbe dhammā siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.
Anindriyabaddharūpañ ca nibbānañ ca bahiddhā.
Ajjhattārammaṇattikaṃ
1436
Katame dhammā ajjhattārammaṇā? Viññāṇañcāyatanaṃ, nevasaññānāsaññāyatanaṃ – ime dhammā ajjhattārammaṇā.
1437
Katame dhammā bahiddhārammaṇā? Rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, ākāsānañcāyatanaṃ, cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni – ime dhammā bahiddhārammaṇā.
Rūpaṃ ṭhapetvā, sabbe va kāmāvacarā kusalākusalābyākatā dhammā, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca kiriyato ca – ime dhammā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā.
Ākiñcaññāyatanaṃ na vattabbaṃ ajjhattārammaṇan ti pi, bahiddhārammaṇan ti pi, ajjhattabahiddhārammaṇan ti pi.
Rūpañ ca nibbānañ ca anārammaṇā.
Sanidassanattikaṃ
1438
Katame dhammā sanidassanasappaṭighā? Rūpāyatanaṃ – ime dhammā sanidassanasappaṭighā.
1439
Katame dhammā anidassanasappaṭighā? Cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – ime dhammā anidassanasappaṭighā.
1440
Katame dhammā anidassana-appaṭighā? Catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, yañ ca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, nibbānañ ca – ime dhammā anidassana-appaṭighā.
Tikaṃ.
Dukaatthuddhāro ↗
Hetugocchakaṃ
1441
Katame dhammā hetū? Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū. Alobho kusalahetu, adoso kusalahetu, catūsu bhūmīsu kusalesu uppajjanti. Amoho kusalahetu, kāmāvacarakusalato cattāro ñāṇavippayutte cittuppāde ṭhapetvā, catūsu bhūmīsu kusalesu uppajjati.
Lobho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati. Doso dvīsu domanassasahagatesu cittuppādesu uppajjati. Moho sabbākusalesu uppajjati.
Alobho vipākahetu adoso vipākahetu, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā, catūsu bhūmīsu vipākesu uppajjanti. Amoho vipākahetu, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā, cattāro ñāṇavippayutte cittuppāde ṭhapetvā, catūsu bhūmīsu vipākesu uppajjati.
Alobho kiriyahetu adoso kiriyahetu, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā, tīsu bhūmīsu kiriyesu uppajjanti. Amoho kiriyahetu, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā, cattāro ñāṇavippayutte cittuppāde ṭhapetvā, tīsu bhūmīsu kiriyesu uppajjati – ime dhammā hetū.
1442
Katame dhammā na hetū? Ṭhapetvā hetū, catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā na hetū.
1443
Katame dhammā sahetukā? Vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ ṭhapetvā avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catūsu bhūmīsu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmīsu kiriyābyākataṃ – ime dhammā sahetukā.
1444
Katame dhammā ahetukā? Vicikicchāsahagato moho, uddhaccasahagato moho, dvepañcaviññāṇāni, tisso ca manodhātuyo, pañca ca ahetukamanoviññāṇadhātuyo, rūpañ ca, nibbānañ ca – ime dhammā ahetukā.
1445
Katame dhammā hetusampayuttā? Vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ ṭhapetvā avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catūsu bhūmīsu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmīsu kiriyābyākataṃ – ime dhammā hetusampayuttā.
1446
Katame dhammā hetuvippayuttā? Vicikicchāsahagato moho, uddhaccasahagato moho, dvepañcaviññāṇāni tisso ca manodhātuyo pañca ca ahetukamanoviññāṇadhātuyo, rūpañ ca, nibbānañ ca – ime dhammā hetuvippayuttā.
1447
Katame dhammā hetū c’eva sahetukā ca? Yattha dve tayo hetū ekato uppajjanti – ime dhammā hetū c’eva sahetukā ca.
1448
Katame dhammā sahetukā c’eva na ca hetū? Catūsu bhūmīsu kusalaṃ, akusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catūsu bhūmīsu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmīsu kiriyābyākataṃ, etth’uppanne hetū ṭhapetvā – ime dhammā sahetukā c’eva na ca hetū.
Ahetukā dhammā na vattabbā – hetū c’eva sahetukā cā ti pi, sahetukā c’eva na ca hetū ti pi.
1449
Katame dhammā hetū c’eva hetusampayuttā ca? Yattha dve tayo hetū ekato uppajjanti – ime dhammā hetū c’eva hetusampayuttā ca.
1450
Katame dhammā hetusampayuttā c’eva na ca hetū? Catūsu bhūmīsu kusalaṃ, akusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catūsu bhūmīsu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmīsu kiriyābyākataṃ, etth’uppanne hetū ṭhapetvā – ime dhammā hetusampayuttā c’eva na ca hetū.
Hetuvippayuttā dhammā na vattabbā – hetū c’eva hetusampayuttā cā ti pi, hetusampayuttā c’eva na ca hetū ti pi.
1451
Katame dhammā na hetū sahetukā? Catūsu bhūmīsu kusalaṃ, akusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catūsu bhūmīsu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmīsu kiriyābyākataṃ, etth’uppanne hetū ṭhapetvā – ime dhammā na hetū sahetukā.
1452
Katame dhammā na hetū ahetukā? Dvepañcaviññāṇāni, tisso ca manodhātuyo, pañca ca ahetukamanoviññāṇadhātuyo, rūpañ ca, nibbānañ ca – ime dhammā na hetū ahetukā.
Hetū dhammā na vattabbā – na hetū sahetukā ti pi, na hetū ahetukā ti pi.
Cūḷantaradukaṃ
1453
Katame dhammā sappaccayā? Catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā sappaccayā.
1454
Katame dhammā appaccayā? Nibbānaṃ – ime dhammā appaccayā.
1455
Katame dhammā saṅkhatā? Catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā saṅkhatā.
1456
Katame dhammā asaṅkhatā? Nibbānaṃ – ime dhammā asaṅkhatā.
1457
Katame dhammā sanidassanā? Rūpāyatanaṃ – ime dhammā sanidassanā.
1458
Katame dhammā anidassanā? Cakkhāyatanaṃ …pe… phoṭṭhabbāyatanaṃ, catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, yañ ca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, nibbānañ ca – ime dhammā anidassanā.
1459
Katame dhammā sappaṭighā? Cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – ime dhammā sappaṭighā.
1460
Katame dhammā appaṭighā? Catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, yañ ca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, nibbānañ ca – ime dhammā appaṭighā.
1461
Katame dhammā rūpino? Cattāro ca mahābhūtā, catunnañca mahābhūtānaṃ upādāya rūpaṃ – ime dhammā rūpino.
1462
Katame dhammā arūpino? Catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, nibbānañ ca – ime dhammā arūpino.
1463
Katame dhammā lokiyā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā lokiyā.
1464
Katame dhammā lokuttarā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañ ca – ime dhammā lokuttarā.
Sabbe dhammā kenaci viññeyyā, kenaci na viññeyyā.
Āsavagocchakaṃ
1465
Katame dhammā āsavā? Cattāro āsavā – kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo.
- Kāmāsavo aṭṭhasu lobhasahagatesu cittuppādesu uppajjati
- bhavāsavo catūsu diṭṭhigatavippayutta-lobhasahagatesu cittuppādesu uppajjati
- diṭṭhāsavo catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati
- avijjāsavo sabbākusalesu uppajjati –
ime dhammā āsavā.
1466
Katame dhammā no āsavā? Ṭhapetvā āsave avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā no āsavā.
1467
Katame dhammā sāsavā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā sāsavā.
1468
Katame dhammā anāsavā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañ ca – ime dhammā anāsavā.
1469
Katame dhammā āsavasampayuttā? Dve domanassasahagatacittuppādā etth’uppannaṃ mohaṃ ṭhapetvā, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ ṭhapetvā, avasesaṃ akusalaṃ – ime dhammā āsavasampayuttā.
1470
Katame dhammā āsavavippayuttā? Dvīsu domanassasahagatesu cittuppādesu uppanno moho, vicikicchāsahagato moho, uddhaccasahagato moho, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā āsavavippayuttā.
1471
Katame dhammā āsavā c’eva sāsavā ca? Teva āsavā āsavā c’eva sāsavā ca.
1472
Katame dhammā sāsavā c’eva no ca āsavā? Ṭhapetvā āsave, avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā sāsavā c’eva no ca āsavā.
Anāsavā dhammā na vattabbā – āsavā c’eva sāsavā cā ti pi, sāsavā c’eva no ca āsavā ti pi.
1473
Katame dhammā āsavā c’eva āsavasampayuttā ca? Yattha dve tayo āsavā ekato uppajjanti – ime dhammā āsavā c’eva āsavasampayuttā ca.
1474
Katame dhammā āsavasampayuttā c’eva no ca āsavā? Ṭhapetvā āsave, avasesaṃ akusalaṃ – ime dhammā āsavasampayuttā c’eva no ca āsavā.
Āsavavippayuttā dhammā na vattabbā – āsavā c’eva āsavasampayuttā cā ti pi, āsavasampayuttā c’eva no ca āsavā ti pi.
1475
Katame dhammā āsavavippayuttā sāsavā? Dvīsu domanassasahagatesu cittuppādesu uppanno moho, vicikicchāsahagato moho, uddhaccasahagato moho, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā āsavavippayuttā sāsavā.
1476
Katame dhammā āsavavippayuttā anāsavā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañ ca – ime dhammā āsavavippayuttā anāsavā.
Āsavasampayuttā dhammā na vattabbā – āsavavippayuttā sāsavā ti pi, āsavavippayuttā anāsavā ti pi.
Saṃyojanagocchakaṃ
1477
Katame dhammā saṃyojanā? Dasa saṃyojanāni –
- kāmarāgasaṃyojanaṃ,
- paṭighasaṃyojanaṃ,
- mānasaṃyojanaṃ,
- diṭṭhisaṃyojanaṃ,
- vicikicchāsaṃyojanaṃ,
- sīlabbataparāmāsasaṃyojanaṃ,
- bhavarāgasaṃyojanaṃ,
- issāsaṃyojanaṃ,
- macchariyasaṃyojanaṃ,
- avijjāsaṃyojanaṃ.
- Kāmarāgasaṃyojanaṃ aṭṭhasu lobhasahagatesu cittuppādesu uppajjati.
- Paṭighasaṃyojanaṃ dvīsu domanassasahagatesu cittuppādesu uppajjati.
- Mānasaṃyojanaṃ catūsu diṭṭhigatavippayutta-lobhasahagatesu cittuppādesu uppajjati.
- Diṭṭhisaṃyojanaṃ catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati.
- Vicikicchāsaṃyojanaṃ vicikicchāsahagatesu cittuppādesu uppajjati.
- Sīlabbataparāmāsasaṃyojanaṃ catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati.
- Bhavarāgasaṃyojanaṃ catūsu diṭṭhigatavippayutta-lobhasahagatesu cittuppādesu uppajjati.
- Issāsaṃyojanañ ca macchariyasaṃyojanañ ca dvīsu domanassasahagatesu cittuppādesu uppajjanti.
- Avijjāsaṃyojanaṃ sabbākusalesu uppajjati –
ime dhammā saṃyojanā.
1478
Katame dhammā no saṃyojanā. Ṭhapetvā saṃyojane avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā no saṃyojanā.
1479
Katame dhammā saṃyojaniyā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā saṃyojaniyā.
1480
Katame dhammā asaṃyojaniyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañ ca – ime dhammā asaṃyojaniyā.
1481
Katame dhammā saṃyojanasampayuttā? Uddhaccasahagataṃ mohaṃ ṭhapetvā avasesaṃ akusalaṃ – ime dhammā saṃyojanasampayuttā.
1482
Katame dhammā saṃyojanavippayuttā? Uddhaccasahagato moho, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā saṃyojanavippayuttā.
1483
Katame dhammā saṃyojanā c’eva saṃyojaniyā ca? Tān’eva saṃyojanāni saṃyojanā c’eva saṃyojaniyā ca.
1484
Katame dhammā saṃyojaniyā c’eva no ca saṃyojanā? Ṭhapetvā saṃyojane avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā saṃyojaniyā c’eva no ca saṃyojanā.
Asaṃyojaniyā dhammā na vattabbā – saṃyojanā c’eva saṃyojaniyā cā ti pi, saṃyojaniyā c’eva no ca saṃyojanā ti pi.
1485
Katame dhammā saṃyojanā c’eva saṃyojanasampayuttā ca? Yattha dve tīṇi saṃyojanāni ekato uppajjanti – ime dhammā saṃyojanā c’eva saṃyojanasampayuttā ca.
1486
Katame dhammā saṃyojanasampayuttā c’eva no ca saṃyojanā? Ṭhapetvā saṃyojane, avasesaṃ akusalaṃ – ime dhammā saṃyojanasampayuttā c’eva no ca saṃyojanā.
Saṃyojanavippayuttā dhammā na vattabbā – saṃyojanā c’eva saṃyojanasampayuttā cā ti pi, saṃyojanasampayuttā c’eva no ca saṃyojanā ti pi.
1487
Katame dhammā saṃyojanavippayuttā saṃyojaniyā? Uddhaccasahagato moho, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā saṃyojanavippayuttā saṃyojaniyā.
1488
Katame dhammā saṃyojanavippayuttā asaṃyojaniyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañ ca – ime dhammā saṃyojanavippayuttā asaṃyojaniyā.
Saṃyojanasampayuttā dhammā na vattabbā – saṃyojanavippayuttā saṃyojaniyā ti pi, saṃyojanavippayuttā asaṃyojaniyā ti pi.
Ganthagocchakaṃ
1489
Katame dhammā ganthā? Cattāro ganthā –
- abhijjhākāyagantho,
- byāpādo kāyagantho,
- sīlabbataparāmāso kāyagantho,
- idaṃsaccābhiniveso kāyagantho.
- Abhijjhākāyagantho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati.
- Byāpādo kāyagantho dvīsu domanassasahagatesu cittuppādesu uppajjati.
- Sīlabbataparāmāso kāyagantho ca idaṃsaccābhiniveso kāyagantho ca catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjanti –
ime dhammā ganthā.
1490
Katame dhammā no ganthā? Ṭhapetvā ganthe, avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā no ganthā.
1491
Katame dhammā ganthaniyā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā ganthaniyā.
1492
Katame dhammā aganthaniyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañ ca – ime dhammā aganthaniyā.
1493
Katame dhammā ganthasampayuttā? Cattāro diṭṭhigatasampayuttacittuppādā, cattāro diṭṭhigatavippayutta-lobhasahagatacittuppādā, etth’uppannaṃ lobhaṃ ṭhapetvā, dve domanassasahagatacittuppādā, etth’uppannaṃ paṭighaṃ ṭhapetvā – ime dhammā ganthasampayuttā.
1494
Katame dhammā ganthavippayuttā? Catūsu diṭṭhigatavippayutta-lobhasahagatesu cittuppādesu uppanno lobho, dvīsu domanassasahagatesu cittuppādesu uppannaṃ paṭighaṃ, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā ganthavippayuttā.
1495
Katame dhammā ganthā c’eva ganthaniyā ca? Teva ganthā ganthā c’eva ganthaniyā ca.
1496
Katame dhammā ganthaniyā c’eva no ca ganthā? Ṭhapetvā ganthe avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā ganthaniyā c’eva no ca ganthā.
Aganthaniyā dhammā na vattabbā – ganthā c’eva ganthaniyā cā ti pi, ganthaniyā c’eva no ca ganthā ti pi.
1497
Katame dhammā ganthā c’eva ganthasampayuttā ca? Yattha diṭṭhi ca lobho ca ekato uppajjanti – ime dhammā ganthā c’eva ganthasampayuttā ca.
1498
Katame dhammā ganthasampayuttā c’eva no ca ganthā? Aṭṭha lobhasahagatacittuppādā dve domanassasahagatacittuppādā, etth’uppanne ganthe ṭhapetvā – ime dhammā ganthasampayuttā c’eva no ca ganthā.
Ganthavippayuttā dhammā na vattabbā – ganthā c’eva ganthasampayuttā cā ti pi, ganthasampayuttā c’eva no ca ganthā ti pi.
1499
Katame dhammā ganthavippayuttā ganthaniyā? Catūsu diṭṭhigatavippayutta-lobhasahagatesu cittuppādesu uppanno lobho, dvīsu domanassasahagatesu cittuppādesu uppannaṃ paṭighaṃ, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā ganthavippayuttā ganthaniyā.
1500
Katame dhammā ganthavippayuttā aganthaniyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañ ca – ime dhammā ganthavippayuttā aganthaniyā.
Ganthasampayuttā dhammā na vattabbā – ganthavippayuttā ganthaniyā ti pi, ganthavippayuttā aganthaniyā ti pi.
Oghagocchakaṃ
1501
Katame dhammā oghā…pe….
Yogagocchakaṃ
1502
Katame dhammā yogā…pe….
Nīvaraṇagocchakaṃ
1503
Katame dhammā nīvaraṇā? Cha nīvaraṇā –
- kāmacchandanīvaraṇaṃ,
- byāpādanīvaraṇaṃ,
- thinamiddhanīvaraṇaṃ,
- uddhaccakukkuccanīvaraṇaṃ,
- vicikicchānīvaraṇaṃ,
- avijjānīvaraṇaṃ.
- Kāmacchandanīvaraṇaṃ aṭṭhasu lobhasahagatesu cittuppādesu uppajjati,
- byāpādanīvaraṇaṃ dvīsu domanassasahagatesu cittuppādesu uppajjati,
- thinamiddhanīvaraṇaṃ sasaṅkhārikesu akusalesu uppajjati,
- uddhaccanīvaraṇaṃ uddhaccasahagatesu cittuppādesu uppajjati,
- kukkuccanīvaraṇaṃ dvīsu domanassasahagatesu cittuppādesu uppajjati,
- vicikicchānīvaraṇaṃ vicikicchāsahagatesu cittuppādesu uppajjati,
- avijjānīvaraṇaṃ sabbākusalesu uppajjati –
ime dhammā nīvaraṇā.
1504
Katame dhammā no nīvaraṇā? Ṭhapetvā nīvaraṇe avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā no nīvaraṇā.
1505
Katame dhammā nīvaraṇiyā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā nīvaraṇiyā.
1506
Katame dhammā anīvaraṇiyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañ ca – ime dhammā anīvaraṇiyā.
1507
Katame dhammā nīvaraṇasampayuttā? Dvādasa akusalacittuppādā – ime dhammā nīvaraṇasampayuttā.
1508
Katame dhammā nīvaraṇavippayuttā? Catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā nīvaraṇavippayuttā.
1509
Katame dhammā nīvaraṇā c’eva nīvaraṇiyā ca? Tān’eva nīvaraṇāni nīvaraṇā c’eva nīvaraṇiyā ca.
1510
Katame dhammā nīvaraṇiyā c’eva no ca nīvaraṇā? Ṭhapetvā nīvaraṇe, avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā nīvaraṇiyā c’eva no ca nīvaraṇā.
Anīvaraṇiyā dhammā na vattabbā – nīvaraṇā c’eva nīvaraṇiyā cā ti pi, nīvaraṇiyā c’eva no ca nīvaraṇā ti pi.
1511
Katame dhammā nīvaraṇā c’eva nīvaraṇasampayuttā ca? Yattha dve tīṇi nīvaraṇāni ekato uppajjanti – ime dhammā nīvaraṇā c’eva nīvaraṇasampayuttā ca.
1512
Katame dhammā nīvaraṇasampayuttā c’eva no ca nīvaraṇā? Ṭhapetvā nīvaraṇe, avasesaṃ akusalaṃ – ime dhammā nīvaraṇasampayuttā c’eva no ca nīvaraṇā.
Nīvaraṇavippayuttā dhammā na vattabbā – nīvaraṇā c’eva nīvaraṇasampayuttā cā ti pi, nīvaraṇasampayuttā c’eva no ca nīvaraṇā ti pi.
1513
Katame dhammā nīvaraṇavippayuttā nīvaraṇiyā? Tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā nīvaraṇavippayuttā nīvaraṇiyā.
1514
Katame dhammā nīvaraṇavippayuttā anīvaraṇiyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañ ca – ime dhammā nīvaraṇavippayuttā anīvaraṇiyā.
Nīvaraṇasampayuttā dhammā na vattabbā – nīvaraṇavippayuttā nīvaraṇiyā ti pi, nīvaraṇavippayuttā anīvaraṇiyā ti pi.
Parāmāsagocchakaṃ
1515
Katame dhammā parāmāsā? Diṭṭhiparāmāso catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati – ime dhammā parāmāsā.
1516
Katame dhammā no parāmāsā? Ṭhapetvā parāmāsaṃ avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā no parāmāsā.
1517
Katame dhammā parāmaṭṭhā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā parāmaṭṭhā.
1518
Katame dhammā aparāmaṭṭhā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni nibbānañ ca – ime dhammā aparāmaṭṭhā.
1519
Katame dhammā parāmāsasampayuttā? Cattāro diṭṭhigatasampayuttacittuppādā, etth’uppannaṃ parāmāsaṃ ṭhapetvā – ime dhammā parāmāsasampayuttā.
1520
Katame dhammā parāmāsavippayuttā? Cattāro diṭṭhigatavippayutta-lobhasahagatacittuppādā, dve domanassasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā parāmāsavippayuttā.
Parāmāso na vattabbo – parāmāsasampayutto ti pi, parāmāsavippayutto ti pi.
1521
Katame dhammā parāmāsā c’eva parāmaṭṭhā ca? So eva parāmāso parāmāso c’eva parāmaṭṭho ca.
1522
Katame dhammā parāmaṭṭhā c’eva no ca parāmāsā? Ṭhapetvā parāmāsaṃ avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā parāmaṭṭhā c’eva no ca parāmāsā.
Aparāmaṭṭhā dhammā na vattabbā – parāmāsā c’eva parāmaṭṭhā cā ti pi, parāmaṭṭhā c’eva no ca parāmāsā ti pi.
1523
Katame dhammā parāmāsavippayuttā parāmaṭṭhā? Cattāro diṭṭhigatavippayutta-lobhasahagatacittuppādā, dve domanassasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā parāmāsavippayuttā parāmaṭṭhā.
1524
Katame dhammā parāmāsavippayuttā aparāmaṭṭhā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañ ca – ime dhammā parāmāsavippayuttā aparāmaṭṭhā.
Parāmāsā ca parāmāsasampayuttā ca dhammā na vattabbā – parāmāsavippayuttā parāmaṭṭhā ti pi, parāmāsavippayuttā aparāmaṭṭhā ti pi.
Mahantaradukaṃ
1525
Katame dhammā sārammaṇā? Catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ – ime dhammā sārammaṇā.
1526
Katame dhammā anārammaṇā? rūpañ ca, nibbānañ ca – ime dhammā anārammaṇā.
1527
Katame dhammā cittā? Cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu – ime dhammā cittā.
1528
Katame dhammā no cittā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, rūpañ ca, nibbānañ ca – ime dhammā no cittā.
1529
Katame dhammā cetasikā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cetasikā.
1530
Katame dhammā acetasikā? Cittañ ca, rūpañ ca, nibbānañ ca – ime dhammā acetasikā.
1531
Katame dhammā cittasampayuttā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasampayuttā.
1532
Katame dhammā cittavippayuttā? rūpañ ca, nibbānañ ca – ime dhammā cittavippayuttā.
Cittaṃ na vattabbaṃ – cittena sampayuttan ti pi, cittena vippayuttan ti pi.
1533
Katame dhammā cittasaṃsaṭṭhā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhā.
1534
Katame dhammā cittavisaṃsaṭṭhā? rūpañ ca, nibbānañ ca – ime dhammā cittavisaṃsaṭṭhā.
Cittaṃ na vattabbaṃ – cittena saṃsaṭṭhan ti pi, cittena visaṃsaṭṭhan ti pi.
1535
Katame dhammā cittasamuṭṭhānā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti, yaṃ vā pan’aññam pi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – ime dhammā cittasamuṭṭhānā.
1536
Katame dhammā no cittasamuṭṭhānā? Cittañ ca, avasesañ ca rūpaṃ, nibbānañ ca – ime dhammā no cittasamuṭṭhānā.
1537
Katame dhammā cittasahabhuno? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti – ime dhammā cittasahabhuno.
1538
Katame dhammā no cittasahabhuno? Cittañ ca, avasesañ ca rūpaṃ, nibbānañ ca – ime dhammā no cittasahabhuno.
1539
Katame dhammā cittānuparivattino? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti – ime dhammā cittānuparivattino.
1540
Katame dhammā no cittānuparivattino? Cittañ ca, avasesañ ca rūpaṃ, nibbānañ ca – ime dhammā no cittānuparivattino.
1541
Katame dhammā cittasaṃsaṭṭhasamuṭṭhānā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānā.
1542
Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānā? Cittañ ca, rūpañ ca, nibbānañ ca – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānā.
1543
Katame dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno.
1544
Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno? Cittañ ca, rūpañ ca, nibbānañ ca – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno.
1545
Katame dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino.
1546
Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino? Cittañ ca, rūpañ ca, nibbānañ ca – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino.
1547
Katame dhammā ajjhattikā? Cakkhāyatanaṃ…pe… manāyatanaṃ – ime dhammā ajjhattikā.
1548
Katame dhammā bāhirā? Rūpāyatanaṃ…pe… dhammāyatanaṃ – ime dhammā bāhirā.
1549
Katame dhammā upādā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – ime dhammā upādā.
1550
Katame dhammā no upādā? Catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, cattāro ca mahābhūtā, nibbānañ ca – ime dhammā no upādā.
1551
Katame dhammā upādiṇṇā? Tīsu bhūmīsu vipāko, yañ ca rūpaṃ kammassa katattā – ime dhammā upādiṇṇā.
1552
Katame dhammā anupādiṇṇā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu kiriyābyākataṃ, yañ ca rūpaṃ na kammassa katattā, cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañ ca – ime dhammā anupādiṇṇā.
Upādānagocchakaṃ
1553
Katame dhammā upādānā? Cattāri upādānāni –
- kāmupādānaṃ,
- diṭṭhupādānaṃ,
- sīlabbatupādānaṃ,
- attavādupādānaṃ.
Kāmupādānaṃ aṭṭhasu lobhasahagatesu cittuppādesu uppajjati. Diṭṭhupādānañ ca sīlabbatupādānañ ca attavādupādānañ ca catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjanti – ime dhammā upādānā.
1554
Katame dhammā no upādānā? Ṭhapetvā upādāne avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā no upādānā.
1555
Katame dhammā upādāniyā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā upādāniyā.
1556
Katame dhammā anupādāniyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañ ca – ime dhammā anupādāniyā.
1557
Katame dhammā upādānasampayuttā? Cattāro diṭṭhigatasampayutta-lobhasahagatacittuppādā, cattāro diṭṭhigatavippayutta-lobhasahagatacittuppādā, etth’uppannaṃ lobhaṃ ṭhapetvā – ime dhammā upādānasampayuttā.
1558
Katame dhammā upādānavippayuttā? Catūsu diṭṭhigatavippayutta-lobhasahagatesu cittuppādesu uppanno lobho, dve domanassasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā upādānavippayuttā.
1559
Katame dhammā upādānā c’eva upādāniyā ca? Tān’eva upādānāni upādānā c’eva upādāniyā ca.
1560
Katame dhammā upādāniyā c’eva no ca upādānā? Ṭhapetvā upādāne avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā upādāniyā c’eva no ca upādānā.
Anupādāniyā dhammā na vattabbā – upādānā c’eva upādāniyā cā ti pi, upādāniyā c’eva no ca upādānā ti pi.
1561
Katame dhammā upādānā c’eva upādānasampayuttā ca? Yattha diṭṭhi ca lobho ca ekato uppajjanti – ime dhammā upādānā c’eva upādānasampayuttā ca.
1562
Katame dhammā upādānasampayuttā c’eva no ca upādānā? Aṭṭha lobhasahagatacittuppādā, etth’uppanne upādāne ṭhapetvā – ime dhammā upādānasampayuttā c’eva no ca upādānā.
Upādānavippayuttā dhammā na vattabbā – upādānā c’eva upādānasampayuttā cā ti pi, upādānasampayuttā c’eva no ca upādānā ti pi.
1563
Katame dhammā upādānavippayuttā upādāniyā? Catūsu diṭṭhigatavippayutta-lobhasahagatesu cittuppādesu uppanno lobho, dve domanassasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā upādānavippayuttā upādāniyā.
1564
Katame dhammā upādānavippayuttā anupādāniyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañ ca – ime dhammā upādānavippayuttā anupādāniyā.
Upādānasampayuttā dhammā na vattabbā – upādānavippayuttā upādāniyā ti pi, upādānavippayuttā anupādāniyā ti pi.
Kilesagocchakaṃ
1565
Katame dhammā kilesā? Dasa kilesavatthūni –
- lobho,
- doso,
- moho,
- māno,
- diṭṭhi,
- vicikicchā,
- thinaṃ,
- uddhaccaṃ,
- ahirikaṃ,
- anottappaṃ.
- Lobho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati.
- Doso dvīsu domanassasahagatesu cittuppādesu uppajjati.
- Moho sabbākusalesu uppajjati.
- Māno catūsu diṭṭhigatavippayutta-lobhasahagatesu cittuppādesu uppajjati.
- Diṭṭhi catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati.
- Vicikicchā vicikicchāsahagatesu cittuppādesu uppajjati.
- Thinaṃ sasaṅkhārikesu akusalesu uppajjati.
- Uddhaccañ ca ahirikañ ca anottappañ ca sabbākusalesu uppajjanti –
ime dhammā kilesā.
1566
Katame dhammā no kilesā? Ṭhapetvā kilese avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā no kilesā.
1567
Katame dhammā saṃkilesikā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ sabbañ ca rūpaṃ – ime dhammā saṃkilesikā.
1568
Katame dhammā asaṃkilesikā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañ ca – ime dhammā asaṃkilesikā.
1569
Katame dhammā saṃkiliṭṭhā? Dvādasa akusalacittuppādā – ime dhammā saṃkiliṭṭhā.
1570
Katame dhammā asaṃkiliṭṭhā? Catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā asaṃkiliṭṭhā.
1571
Katame dhammā kilesasampayuttā? Dvādasa akusalacittuppādā – ime dhammā kilesasampayuttā.
1572
Katame dhammā kilesavippayuttā? Catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā kilesavippayuttā.
1573
Katame dhammā kilesā c’eva saṃkilesikā ca? Teva kilesā kilesā c’eva saṃkilesikā ca.
1574
Katame dhammā saṃkilesikā c’eva no ca kilesā? Ṭhapetvā kilese avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā saṃkilesikā c’eva no ca kilesā.
Asaṃkilesikā dhammā na vattabbā – kilesā c’eva saṃkilesikā cā ti pi, saṃkilesikā c’eva no ca kilesā ti pi.
1575
Katame dhammā kilesā c’eva saṃkiliṭṭhā ca? Teva kilesā kilesā c’eva saṃkiliṭṭhā ca.
1576
Katame dhammā saṃkiliṭṭhā c’eva no ca kilesā? Ṭhapetvā kilese avasesaṃ akusalaṃ – ime dhammā saṃkiliṭṭhā c’eva no ca kilesā.
Asaṃkiliṭṭhā dhammā na vattabbā – kilesā c’eva saṃkiliṭṭhā cā ti pi, saṃkiliṭṭhā c’eva no ca kilesā ti pi.
1577
Katame dhammā kilesā c’eva kilesasampayuttā ca? Yattha dve tayo kilesā ekato uppajjanti – ime dhammā kilesā c’eva kilesasampayuttā ca.
1578
Katame dhammā kilesasampayuttā c’eva no ca kilesā? Ṭhapetvā kilese avasesaṃ akusalaṃ – ime dhammā kilesasampayuttā c’eva no ca kilesā.
Kilesavippayuttā dhammā na vattabbā – kilesā c’eva kilesasampayuttā cā ti pi, kilesasampayuttā c’eva no ca kilesā ti pi.
1579
Katame dhammā kilesavippayuttā saṃkilesikā? Tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā kilesavippayuttā saṃkilesikā.
1580
Katame dhammā kilesavippayuttā asaṃkilesikā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañ ca – ime dhammā kilesavippayuttā asaṃkilesikā.
Kilesasampayuttā dhammā na vattabbā – kilesavippayuttā saṃkilesikā ti pi, kilesavippayuttā asaṃkilesikā ti pi.
Piṭṭhidukaṃ
1581
Katame dhammā dassanena pahātabbā? Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo – ime dhammā dassanena pahātabbā.
Cattāro diṭṭhigatavippayutta-lobhasahagatacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā dassanena pahātabbā, siyā na dassanena pahātabbā.
1582
Katame dhammā na dassanena pahātabbā? Uddhaccasahagato cittuppādo, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā na dassanena pahātabbā.
1583
Katame dhammā bhāvanāya pahātabbā? Uddhaccasahagato cittuppādo – ime dhammā bhāvanāya pahātabbā.
Cattāro diṭṭhigatavippayutta-lobhasahagatacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā bhāvanāya pahātabbā, siyā na bhāvanāya pahātabbā.
1584
Katame dhammā na bhāvanāya pahātabbā? Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā na bhāvanāya pahātabbā.
1585
Katame dhammā dassanena pahātabbahetukā? Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, etth’uppannaṃ mohaṃ ṭhapetvā – ime dhammā dassanena pahātabbahetukā.
Cattāro diṭṭhigatavippayutta-lobhasahagatacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā.
1586
Katame dhammā na dassanena pahātabbahetukā? Vicikicchāsahagato moho, uddhaccasahagato cittuppādo, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā na dassanena pahātabbahetukā.
1587
Katame dhammā bhāvanāya pahātabbahetukā? Uddhaccasahagato cittuppādo, etth’uppannaṃ mohaṃ ṭhapetvā – ime dhammā bhāvanāya pahātabbahetukā.
Cattāro diṭṭhigatavippayutta-lobhasahagatacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā bhāvanāya pahātabbahetukā, siyā na bhāvanāya pahātabbahetukā.
1588
Katame dhammā na bhāvanāya pahātabbahetukā? Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato moho, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā na bhāvanāya pahātabbahetukā.
1589
Katame dhammā savitakkā? Kāmāvacarakusalaṃ, akusalaṃ, kāmāvacarakusalassa vipākato ekādasa cittuppādā, akusalassa vipākato dve, kiriyato ekādasa, rūpāvacaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca lokuttaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca, etth’uppannaṃ vitakkaṃ ṭhapetvā – ime dhammā savitakkā.
1590
Katame dhammā avitakkā? Dvepañcaviññāṇāni, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, cattāro arūpāvacarā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, vitakko ca, rūpañ ca, nibbānañ ca – ime dhammā avitakkā.
1591
Katame dhammā savicārā? Kāmāvacarakusalaṃ, akusalaṃ, kāmāvacarakusalassa vipākato ekādasa cittuppādā, akusalassa vipākato dve kiriyato ekādasa, rūpāvacaraekakadukajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaraekakadukajjhānā kusalato ca vipākato ca, etth’uppannaṃ vicāraṃ ṭhapetvā – ime dhammā savicārā.
1592
Katame dhammā avicārā? Dvepañcaviññāṇāni, rūpāvacaratikatikajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaratikatikajjhānā kusalato ca vipākato ca, vicāro ca, rūpañ ca, nibbānañ ca – ime dhammā avicārā.
1593
Katame dhammā sappītikā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato pañca, kiriyato pañca, rūpāvacaradukatikajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaradukatikajjhānā kusalato ca vipākato ca, etth’uppannaṃ pītiṃ ṭhapetvā – ime dhammā sappītikā.
1594
Katame dhammā appītikā? Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato aṭṭha, kāmāvacarakusalassa vipākato ekādasa, akusalassa vipākato satta, kiriyato cha, rūpāvacaradukadukajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaradukadukajjhānā kusalato ca vipākato ca pīti ca, rūpañ ca, nibbānañ ca – ime dhammā appītikā.
1595
Katame dhammā pītisahagatā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato pañca, kiriyato pañca, rūpāvacaradukatikajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaradukatikajjhānā kusalato ca vipākato ca, etth’uppannaṃ pītiṃ ṭhapetvā – ime dhammā pītisahagatā.
1596
Katame dhammā na pītisahagatā? Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato aṭṭha, kāmāvacarakusalassa vipākato ekādasa, akusalassa vipākato satta, kiriyato cha, rūpāvacaradukadukajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaradukadukajjhānā kusalato ca vipākato ca, pīti ca, rūpañ ca, nibbānañ ca – ime dhammā na pītisahagatā.
1597
Katame dhammā sukhasahagatā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato cha, kiriyato pañca, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca lokuttaratikacatukkajjhānā kusalato ca vipākato ca, etth’uppannaṃ sukhaṃ ṭhapetvā – ime dhammā sukhasahagatā.
1598
Katame dhammā na sukhasahagatā? Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato aṭṭha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato satta, kiriyato cha, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca lokuttaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca, sukhañca, rūpañ ca, nibbānañ ca – ime dhammā na sukhasahagatā.
1599
Katame dhammā upekkhāsahagatā? Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato cha, kiriyato cha, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca, etth’uppannaṃ upekkhaṃ ṭhapetvā – ime dhammā upekkhāsahagatā.
1600
Katame dhammā na upekkhāsahagatā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato cha, akusalassa vipākato eko, kiriyato pañca, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, upekkhā ca, rūpañ ca, nibbānañ ca – ime dhammā na upekkhāsahagatā.
1601
Katame dhammā kāmāvacarā? Kāmāvacarakusalaṃ, akusalaṃ, sabbo kāmāvacarassa vipāko, kāmāvacarakiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā kāmāvacarā.
1602
Katame dhammā na kāmāvacarā? Rūpāvacarā, arūpāvacarā, apariyāpannā – ime dhammā na kāmāvacarā.
1603
Katame dhammā rūpāvacarā? Rūpāvacaracatukkapañcakajjhānā kusalato ca vipākato ca kiriyato ca – ime dhammā rūpāvacarā.
1604
Katame dhammā na rūpāvacarā? Kāmāvacarā, arūpāvacarā, apariyāpannā – ime dhammā na rūpāvacarā.
1605
Katame dhammā arūpāvacarā? Cattāro āruppā kusalato ca vipākato ca kiriyato ca – ime dhammā arūpāvacarā.
1606
Katame dhammā na arūpāvacarā? Kāmāvacarā, rūpāvacarā, apariyāpannā – ime dhammā na arūpāvacarā.
1607
Katame dhammā pariyāpannā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā pariyāpannā.
1608
Katame dhammā apariyāpannā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañ ca – ime dhammā apariyāpannā.
1609
Katame dhammā niyyānikā? Cattāro maggā apariyāpannā – ime dhammā niyyānikā.
1610
Katame dhammā aniyyānikā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā aniyyānikā.
1611
Katame dhammā niyatā? Cattāro diṭṭhigatasampayuttacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā niyatā siyā aniyatā.
Cattāro maggā apariyāpannā – ime dhammā niyatā.
1612
Katame dhammā aniyatā? Cattāro diṭṭhigatavippayutta-lobhasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā aniyatā.
1613
Katame dhammā sauttarā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañ ca rūpaṃ – ime dhammā sauttarā.
1614
Katame dhammā anuttarā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañ ca – ime dhammā anuttarā.
1615
Katame dhammā saraṇā? Dvādasa akusalacittuppādā – ime dhammā saraṇā.
1616
Katame dhammā araṇā? Catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañ ca, nibbānañ ca – ime dhammā araṇā.
Atthuddhāro niṭṭhito.
Dhammasaṅgaṇīpakaraṇaṃ niṭṭhitaṃ.