缘起分别


未完稿

Paṭiccasamuppādavibhaṅgo

Suttantabhājanīyaṃ

225

Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

226

Tattha katamā avijjā? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ – ayaṃ vuccati “avijjā”.

Tattha katame avijjāpaccayā saṅkhārā? Puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro, kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro.

Tattha katamo puññābhisaṅkhāro? Kusalā cetanā kāmāvacarā rūpāvacarā dānamayā sīlamayā bhāvanāmayā – ayaṃ vuccati “puññābhisaṅkhāro”.

Tattha katamo apuññābhisaṅkhāro? Akusalā cetanā kāmāvacarā – ayaṃ vuccati “apuññābhisaṅkhāro”.

Tattha katamo āneñjābhisaṅkhāro? Kusalā cetanā arūpāvacarā – ayaṃ vuccati “āneñjābhisaṅkhāro”.

Tattha katamo kāyasaṅkhāro? Kāyasañcetanā kāyasaṅkhāro, vacīsañcetanā vacīsaṅkhāro, manosañcetanā cittasaṅkhāro. Ime vuccanti “avijjāpaccayā saṅkhārā”.

227

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”.

228

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cattāro mahābhūtā, catunnañ ca mahābhūtānaṃ upādāya rūpaṃ – idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ”.

229

Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ – idaṃ vuccati “nāmarūpapaccayā saḷāyatanaṃ”.

230

Tattha katamo saḷāyatanapaccayā phasso? Cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso – ayaṃ vuccati “saḷāyatanapaccayā phasso”.

231

Tattha katamā phassapaccayā vedanā? Cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā – ayaṃ vuccati “phassapaccayā vedanā”.

232

Tattha katamā vedanāpaccayā taṇhā? Rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā – ayaṃ vuccati “vedanāpaccayā taṇhā”.

233

Tattha katamaṃ taṇhāpaccayā upādānaṃ? Kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ – idaṃ vuccati “taṇhāpaccayā upādānaṃ”.

234

Tattha katamo upādānapaccayā bhavo? Bhavo duvidhena – atthi kammabhavo, atthi upapattibhavo. Tattha katamo kammabhavo? Puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro – ayaṃ vuccati “kammabhavo”. Sabbampi bhavagāmikammaṃ kammabhavo.

Tattha katamo upapattibhavo? Kāmabhavo, rūpabhavo, arūpabhavo, saññābhavo, asaññābhavo, nevasaññānāsaññābhavo, ekavokārabhavo, catuvokārabhavo, pañcavokārabhavo – ayaṃ vuccati “upapattibhavo”. Iti ayañ ca kammabhavo, ayañ ca upapattibhavo. Ayaṃ vuccati “upādānapaccayā bhavo”.

235

Tattha katamā bhavapaccayā jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti, khandhānaṃ pātubhāvo, āyatanānaṃ paṭilābho – ayaṃ vuccati “bhavapaccayā jāti”.

236

Tattha katamaṃ jātipaccayā jarāmaraṇaṃ? Atthi jarā, atthi maraṇaṃ. Tattha katamā jarā? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko – ayaṃ vuccati “jarā”.

Tattha katamaṃ maraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo – idaṃ vuccati “maraṇaṃ”. Iti ayañ ca jarā, idañca maraṇaṃ. Idaṃ vuccati “jātipaccayā jarāmaraṇaṃ”.

237

Tattha katamo soko? Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko cetaso parijjhāyanā domanassaṃ sokasallaṃ – ayaṃ vuccati “soko”.

238

Tattha katamo paridevo? Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappanā lālappitattaṃ – ayaṃ vuccati paridevo”.

239

Tattha katamaṃ dukkhaṃ? Yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā – idaṃ vuccati “dukkhaṃ”.

240

Tattha katamaṃ domanassaṃ? Yaṃ cetasikaṃ asātaṃ, cetasikaṃ dukkhaṃ, cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ, cetosamphassajā asātā dukkhā vedanā – idaṃ vuccati “domanassaṃ”.

241

Tattha katamo upāyāso? Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ – ayaṃ vuccati “upāyāso”.

242

Evam etassa kevalassa dukkhakkhandhassa samudayo hotī ti, evam etassa kevalassa dukkhakkhandhassa saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

Suttantabhājanīyaṃ.

Abhidhammabhājanīyaṃ

Paccayacatukkaṃ

243

Avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

Paccayacatukkaṃ.

Hetucatukkaṃ

244

Avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā phasso nāmahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ, nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

Hetucatukkaṃ.

Sampayuttacatukkaṃ

245

Avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā phasso nāmasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ, nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ upādānasampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

Sampayuttacatukkaṃ.

Aññamaññacatukkaṃ

246

Avijjāpaccayā saṅkhāro, saṅkhārapaccayā pi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā pi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayā pi viññāṇaṃ; nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā pi nāmaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayā pi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayā pi phasso; vedanāpaccayā taṇhā, taṇhāpaccayā pi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayā pi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayā pi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā pi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayā pi viññāṇaṃ; nāmapaccayā phasso, phassapaccayā pi nāmaṃ; phassapaccayā vedanā, vedanāpaccayā pi phasso; vedanāpaccayā taṇhā, taṇhāpaccayā pi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayā pi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayā pi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā pi saṅkhāro; viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā pi viññāṇaṃ; nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā pi nāmarūpaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayā pi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayā pi phasso; vedanāpaccayā taṇhā, taṇhāpaccayā pi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayā pi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayā pi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā pi saṅkhāro; viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā pi viññāṇaṃ; nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatanapaccayā pi nāmarūpaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayā pi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayā pi phasso; vedanāpaccayā taṇhā, taṇhāpaccayā pi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayā pi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

Aññamaññacatukkaṃ.

Mātikā

247

Saṅkhārapaccayā avijjā…pe… viññāṇapaccayā avijjā…pe… nāmapaccayā avijjā…pe… chaṭṭhāyatanapaccayā avijjā…pe… phassapaccayā avijjā…pe… vedanāpaccayā avijjā…pe… taṇhāpaccayā avijjā…pe… upādānapaccayā avijjā…pe… avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

Mātikā.

Paccayacatukkaṃ

248

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

249

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “viññāṇapaccayā nāmaṃ”.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu – idaṃ vuccati “nāmapaccayā chaṭṭhāyatanaṃ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamā vedanāpaccayā taṇhā? Yo rāgo sārāgo anunayo anurodho nandī nandirāgo cittassa sārāgo – ayaṃ vuccati “vedanāpaccayā taṇhā”.

Tattha katamaṃ taṇhāpaccayā upādānaṃ? Yā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati “taṇhāpaccayā upādānaṃ”.

Tattha katamo upādānapaccayā bhavo? Ṭhapetvā upādānaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati “upādānapaccayā bhavo”.

Tattha katamā bhavapaccayā jāti? Yā tesaṃ tesaṃ dhammānaṃ jāti sañjāti nibbatti abhinibbatti pātubhāvo – ayaṃ vuccati “bhavapaccayā jāti”.

Tattha katamaṃ jātipaccayā jarāmaraṇaṃ? Atthi jarā, atthi maraṇaṃ. Tattha katamā jarā? Yā tesaṃ tesaṃ dhammānaṃ jarā jīraṇatā āyuno saṃhāni – ayaṃ vuccati “jarā”. Tattha katamaṃ maraṇaṃ? Yo tesaṃ tesaṃ dhammānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ – idaṃ vuccati “maraṇaṃ”. Iti ayañ ca jarā, idañca maraṇaṃ. Idaṃ vuccati “jātipaccayā jarāmaraṇaṃ”.

Evam etassa kevalassa dukkhakkhandhassa samudayo hotī ti. Evam etassa kevalassa dukkhakkhandhassa saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

250

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

251

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “viññāṇapaccayā nāmaṃ”.

Nāmapaccayā phassoti. Tattha katamaṃ nāmaṃ? Ṭhapetvā phassaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – idaṃ vuccati “nāmaṃ”.

Tattha katamo nāmapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati “nāmapaccayā phasso”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

253

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā pan’aññam pi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ”.

Nāmarūpapaccayā chaṭṭhāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.

Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “nāmarūpapaccayā chaṭṭhāyatanaṃ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

254

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

255

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā pan’aññam pi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ”.

Nāmarūpapaccayā saḷāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, yañ ca rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.

Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ – idaṃ vuccati “nāmarūpapaccayā saḷāyatanaṃ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

Paccayacatukkaṃ.

Hetucatukkaṃ

256

Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

257

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjāhetuko”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “viññāṇapaccayā nāmaṃ viññāṇahetukaṃ”.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko”.

Tattha katamā phassapaccayā vedanā phassahetukā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati “phassapaccayā vedanā phassahetukā”.

Tattha katamā vedanāpaccayā taṇhā vedanāhetukā? Yo rāgo sārāgo…pe… cittassa sārāgo – ayaṃ vuccati “vedanāpaccayā taṇhā vedanāhetukā”.

Tattha katamaṃ taṇhāpaccayā upādānaṃ taṇhāhetukaṃ? Yā diṭṭhi diṭṭhigataṃ…pe… titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati “taṇhāpaccayā upādānaṃ taṇhāhetukaṃ”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hoti” ti.

258

Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā phasso nāmahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

259

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjāhetuko”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “viññāṇapaccayā nāmaṃ viññāṇahetukaṃ”.

Nāmapaccayā phasso nāmahetukoti. Tattha katamaṃ nāmaṃ? Ṭhapetvā phassaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – idaṃ vuccati “nāmaṃ”.

Tattha katamo nāmapaccayā phasso nāmahetuko? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati “nāmapaccayā phasso nāmahetuko”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

260

Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

261

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjāhetuko”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā pan’aññam pi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ”.

Nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.

Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

262

Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ, nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

263

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjāhetuko”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā pan’aññam pi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ”.

Nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, yañ ca rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.

Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ – idaṃ vuccati “nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko”.

Tattha katamā phassapaccayā vedanā phassahetukā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati “phassapaccayā vedanā phassahetukā”.

Tattha katamā vedanāpaccayā taṇhā vedanāhetukā? Yo rāgo sārāgo…pe… cittassa sārāgo – ayaṃ vuccati “vedanāpaccayā taṇhā vedanāhetukā”.

Tattha katamaṃ taṇhāpaccayā upādānaṃ taṇhāhetukaṃ? Yā diṭṭhi diṭṭhigataṃ…pe… titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati “taṇhāpaccayā upādānaṃ taṇhāhetukaṃ”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

Hetucatukkaṃ.

Sampayuttacatukkaṃ

Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

265

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjāsampayutto”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ”.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto”.

Tattha katamā phassapaccayā vedanā phassasampayuttā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati “phassapaccayā vedanā phassasampayuttā”.

Tattha katamā vedanāpaccayā taṇhā vedanāsampayuttā? Yo rāgo sārāgo…pe… cittassa sārāgo – ayaṃ vuccati “vedanāpaccayā taṇhā vedanāsampayuttā”.

Tattha katamaṃ taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ? Yā diṭṭhi diṭṭhigataṃ…pe… titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati “taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ” …pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

266

Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā phasso nāmasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

267

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjāsampayutto”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ”.

Nāmapaccayā phasso nāmasampayuttoti. Tattha katamaṃ nāmaṃ? Ṭhapetvā phassaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – idaṃ vuccati “nāmaṃ”.

Tattha katamo nāmapaccayā phasso nāmasampayutto? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati “nāmapaccayā phasso nāmasampayutto”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

268

Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

269

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjāsampayutto”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ …pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā pan’aññam pi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ”.

Nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.

Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

270

Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ, nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

271

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjāsampayutto”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā pan’aññam pi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ”.

Nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, yañ ca rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.

Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ – idaṃ vuccati “nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanaṃ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

Sampayuttacatukkaṃ.

Aññamaññacatukkaṃ

272

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā pi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā pi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayā pi viññāṇaṃ; nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā pi nāmaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayā pi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayā pi phasso; vedanāpaccayā taṇhā, taṇhāpaccayā pi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayā pi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

273

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamā saṅkhārapaccayā pi avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “saṅkhārapaccayā pi avijjā”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati saṅkhārapaccayā viññāṇaṃ.

Tattha katamo viññāṇapaccayā pi saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “viññāṇapaccayā pi saṅkhāro”.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “viññāṇapaccayā nāmaṃ”.

Tattha katamaṃ nāmapaccayā pi viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “nāmapaccayā pi viññāṇaṃ”.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “nāmapaccayā chaṭṭhāyatanaṃ”.

Tattha katamaṃ chaṭṭhāyatanapaccayā pi nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “chaṭṭhāyatanapaccayā pi nāmaṃ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamaṃ phassapaccayā pi chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “phassapaccayā pi chaṭṭhāyatanaṃ”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā pi phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati “vedanāpaccayā pi phasso”.

Tattha katamā vedanāpaccayā taṇhā? Yo rāgo sārāgo…pe… cittassa sārāgo – ayaṃ vuccati “vedanāpaccayā taṇhā”.

Tattha katamā taṇhāpaccayā pi vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati “taṇhāpaccayā pi vedanā”.

Tattha katamaṃ taṇhāpaccayā upādānaṃ? Yā diṭṭhi diṭṭhigataṃ…pe… titthāyatanaṃ vipariyāsaggāho – idaṃ vuccati “taṇhāpaccayā upādānaṃ”.

Tattha katamā upādānapaccayā pi taṇhā? Yo rāgo…pe… cittassa sārāgo – ayaṃ vuccati “upādānapaccayā pi taṇhā”.

Tattha katamo upādānapaccayā bhavo? Ṭhapetvā upādānaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati “upādānapaccayā bhavo”.

Tattha katamā bhavapaccayā jāti? Yā tesaṃ tesaṃ dhammānaṃ jāti sañjāti nibbatti abhinibbati pātubhāvo – ayaṃ vuccati “bhavapaccayā jāti”.

Tattha katamaṃ jātipaccayā jarāmaraṇaṃ? Atthi jarā, atthi maraṇaṃ. Tattha katamā jarā? Yā tesaṃ tesaṃ dhammānaṃ jarā jīraṇatā āyuno saṃhāni – ayaṃ vuccati “jarā”. Tattha katamaṃ maraṇaṃ? Yo tesaṃ tesaṃ dhammānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ – idaṃ vuccati “maraṇaṃ”. Iti ayañ ca jarā, idañca maraṇaṃ. Idaṃ vuccati “jātipaccayā jarāmaraṇaṃ”.

Evam etassa kevalassa dukkhakkhandhassa samudayo hotī ti. Evam etassa kevalassa dukkhakkhandhassa saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

274

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā pi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā pi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayā pi viññāṇaṃ; nāmapaccayā phasso, phassapaccayā pi nāmaṃ; phassapaccayā vedanā, vedanāpaccayā pi phasso; vedanāpaccayā taṇhā, taṇhāpaccayā pi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayā pi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

275

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamā saṅkhārapaccayā pi avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “saṅkhārapaccayā pi avijjā”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”.

Tattha katamo viññāṇapaccayā pi saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “viññāṇapaccayā pi saṅkhāro”.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “viññāṇapaccayā nāmaṃ”.

Tattha katamaṃ nāmapaccayā pi viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “nāmapaccayā pi viññāṇaṃ”.

Nāmapaccayā phassoti. Tattha katamaṃ nāmaṃ? Ṭhapetvā phassaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – idaṃ vuccati “nāmaṃ”.

Tattha katamo nāmapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati “nāmapaccayā phasso”.

Tattha katamaṃ phassapaccayā pi nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – idaṃ vuccati “phassapaccayā pi nāmaṃ”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

276

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā pi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā pi saṅkhāro; viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā pi viññāṇaṃ; nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā pi nāmarūpaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayā pi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayā pi phasso; vedanāpaccayā taṇhā, taṇhāpaccayā pi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayā pi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

277

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusamūlaṃ – ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “avijjāpaccayā saṅkhāro.

Tattha katamā saṅkhārapaccayā pi avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “saṅkhārapaccayā pi avijjā”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”.

Tattha katamo viññāṇapaccayā pi saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “viññāṇapaccayā pi saṅkhāro”.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā pan’aññam pi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ”.

Nāmarūpapaccayā pi viññāṇanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.

Tattha katamaṃ nāmarūpapaccayā pi viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “nāmarūpapaccayā pi viññāṇaṃ”.

Nāmarūpapaccayā chaṭṭhāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.

Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “nāmarūpapaccayā chaṭṭhāyatanaṃ”.

Tattha katamaṃ chaṭṭhāyatanapaccayā pi nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā pan’aññam pi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “chaṭṭhāyatanapaccayā pi nāmarūpaṃ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamaṃ phassapaccayā pi chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “phassapaccayā pi chaṭṭhāyatanaṃ”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

278

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā pi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā pi saṅkhāro; viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā pi viññāṇaṃ; nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatanapaccayā pi nāmarūpaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayā pi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayā pi phasso; vedanāpaccayā taṇhā, taṇhāpaccayā pi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayā pi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

279

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamā saṅkhārapaccayā pi avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “saṅkhārapaccayā pi avijjā”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”.

Tattha katamo viññāṇapaccayā pi saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “viññāṇapaccayā pi saṅkhāro”.

Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati nāmaṃ. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā pan’aññam pi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ”.

Nāmarūpapaccayā pi viññāṇanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.

Tattha katamaṃ nāmarūpapaccayā pi viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “nāmarūpapaccayā pi viññāṇaṃ”.

Nāmarūpapaccayā saḷāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, yañ ca rūpaṃ nissāya manoviññāṇadhātu vattati – idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.

Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ – idaṃ vuccati “nāmarūpapaccayā saḷāyatanaṃ”.

Tattha katamaṃ chaṭṭhāyatanapaccayā pi nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā pan’aññam pi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “chaṭṭhāyatanapaccayā pi nāmarūpaṃ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamaṃ phassapaccayā pi chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “phassapaccayā pi chaṭṭhāyatanaṃ”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati “phassapaccayā vedanā”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

Aññamaññacatukkaṃ.

Akusalaniddeso

280

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ diṭṭhigatavippayuttaṃ rūpārammaṇaṃ vā…pe… somanassasahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

281

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati avijjāpaccayā saṅkhāro…pe….

Tattha katamo taṇhāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati “taṇhāpaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati “adhimokkhapaccayā bhavo”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

282

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

283

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati avijjā…pe….

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati “phassapaccayā vedanā”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

284

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ diṭṭhigatavippayuttaṃ rūpārammaṇaṃ vā…pe… upekkhāsahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

285

Tattha katamā avijjā…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

286

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti domanassasahagataṃ paṭighasampayuttaṃ rūpārammaṇaṃ vā…pe… domanassasahagataṃ paṭighasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā paṭighaṃ, paṭighapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

287

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “avijjā”…pe… ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā – ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamaṃ vedanāpaccayā paṭighaṃ? Yo cittassa āghāto…pe… caṇḍikkaṃ asuropo anattamanatā cittassa – idaṃ vuccati “vedanāpaccayā paṭighaṃ”.

Tattha katamo paṭighapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati “paṭighapaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati “adhimokkhapaccayā bhavo”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

288

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ vicikicchāsampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā vicikicchā, vicikicchāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

289

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “avijjā”…pe… ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ, cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamā vedanāpaccayā vicikicchā? Yā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvidhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhaṇā chambhitattaṃ cittassa manovilekho – ayaṃ vuccati “vedanāpaccayā vicikicchā”.

Tattha katamo vicikicchāpaccayā bhavo? Ṭhapetvā vicikicchaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati “vicikicchāpaccayā bhavo”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

290

Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ uddhaccasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā uddhaccaṃ, uddhaccapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

291

Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati “avijjā”…pe… ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamaṃ vedanāpaccayā uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa – idaṃ vuccati “vedanāpaccayā uddhaccaṃ”.

Tattha katamo uddhaccapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati “uddhaccapaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati “adhimokkhapaccayā bhavo”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

Akusalaniddeso.

Kusalaniddeso

292

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

293

Tattha katame kusalamūlā? Alobho, adoso, amoho.

Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ vuccati “alobho”.

Tattha katamo adoso? Yo adoso adussanā adussitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ vuccati “adoso”.

Tattha katamo amoho? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati “amoho”. Ime vuccanti “kusalamūlā”.

Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “kusalamūlapaccayā saṅkhāro”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ…pe… viññāṇapaccayā nāmaṃ…pe… nāmapaccayā chaṭṭhāyatanaṃ…pe… chaṭṭhāyatanapaccayā phasso…pe… phassapaccayā vedanā…pe… ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā pasādo? Yā saddhā saddahanā okappanā abhippasādo – ayaṃ vuccati “vedanāpaccayā pasādo”.

Tattha katamo pasādapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati “pasādapaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati “adhimokkhapaccayā bhavo”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

294

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… somanassasahagataṃ ñāṇavippayuttaṃ rūpārammaṇaṃ vā…pe… somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

295

Tattha katame kusalamūlā? Alobho, adoso.

Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ – ayaṃ vuccati “alobho”.

Tattha katamo adoso? Yo adoso adussanā adussitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ – ayaṃ vuccati “adoso”. Ime vuccanti “kusalamūlā”.

Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “kusalamūlapaccayā saṅkhāro”…pe… ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati “phassapaccayā vedanā”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

296

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

297

Tattha katame kusalamūlā? Alobho, adoso, amoho – ime vuccanti “kusalamūlā”.

Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “kusalamūlapaccayā saṅkhāro”…pe… ayaṃ vuccati – “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati “phassapaccayā vedanā”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ rūpārammaṇaṃ vā…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

299

Tattha katame kusalamūlā? Alobho, adoso – ime vuccanti “kusalamūlā”.

Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “kusalamūlapaccayā saṅkhāro”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

300

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

301

Tattha katame kusalamūlā? Alobho, adoso, amoho – ime vuccanti “kusalamūlā”.

Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “kusalamūlapaccayā saṅkhāro”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

302

Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

303

Tattha katame kusalamūlā? Alobho, adoso, amoho – ime vuccanti “kusalamūlā”.

Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “kusalamūlapaccayā saṅkhāro”…pe… ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati “phassapaccayā vedanā”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

304

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametesaṃ dhammānaṃ samudayo hoti.

305

Tattha katame kusalamūlā? Alobho, adoso, amoho.

Tattha katamo alobho…pe… adoso…pe… amoho? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati “amoho”. Ime vuccanti “kusalamūlā”.

Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “kusalamūlapaccayā saṅkhāro”…pe… ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā pasādo? Yā saddhā saddahanā okappanā abhippasādo – ayaṃ vuccati “vedanāpaccayā pasādo”.

Tattha katamo pasādapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati “pasādapaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati “adhimokkhapaccayā bhavo”…pe… ayaṃ vuccati “jātipaccayā jarāmaraṇaṃ”.

Evametesaṃ dhammānaṃ samudayo hotī ti. Evametesaṃ dhammānaṃ saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati “evametesaṃ dhammānaṃ samudayo hotī” ti.

Kusalaniddeso.

Abyākataniddeso

306

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

307

Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “saṅkhāro”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjācakkhuviññāṇadhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “viññāṇapaccayā nāmaṃ”.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjācakkhuviññāṇadhātu – idaṃ vuccati “nāmapaccayā chaṭṭhāyatanaṃ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā bhavo? Ṭhapetvā vedanaṃ, saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati “vedanāpaccayā bhavo”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

308

Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

309

Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

310

Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā pi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayā pi viññāṇaṃ; nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā pi nāmaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayā pi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayā pi phasso; vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

311

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ…pe… ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ…pe… jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ…pe… kāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ phoṭṭhabbārammaṇaṃ, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

312

Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “saṅkhāro”…pe… ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā – ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā bhavo? Ṭhapetvā vedanaṃ, saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati “vedanāpaccayā bhavo”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

313

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā rasārammaṇā vā phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

314

Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “saṅkhāro”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanodhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”…pe… ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati “vedanāpaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati “adhimokkhapaccayā bhavo”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

315

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā rasārammaṇā vā phoṭṭhabbārammaṇā vā dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

316

Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “saṅkhāro”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”…pe… ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati “vedanāpaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati “adhimokkhapaccayā bhavo”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

317

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā rasārammaṇā vā phoṭṭhabbārammaṇā vā dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

318

Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “saṅkhāro”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”…pe… ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati “vedanāpaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho, viññāṇakkhandho – ayaṃ vuccati “adhimokkhapaccayā bhavo”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

319

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā…pe… somanassasahagatā ñāṇasampayuttā sasaṅkhārena…pe… somanassasahagatā ñāṇavippayuttā…pe… somanassasahagatā ñāṇavippayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇasampayuttā…pe… upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇavippayuttā…pe… upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

320

Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “saṅkhāro”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”…pe… ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā pasādo? Yā saddhā saddahanā okappanā abhippasādo – ayaṃ vuccati “vedanāpaccayā pasādo”.

Tattha katamo pasādapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati “pasādapaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati “adhimokkhapaccayā bhavo”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

321

Katame dhammā abyākatā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti – ime dhammā kusalā.

Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

322

Katame dhammā abyākatā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti – ime dhammā kusalā.

Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

323

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti – ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametesaṃ dhammānaṃ samudayo hoti.

324

Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ…pe… sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ…pe… ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ…pe… jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ…pe… kāyaviññāṇaṃ uppannaṃ hoti dukkhasahagataṃ phoṭṭhabbārammaṇaṃ, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

325

Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “saṅkhāro”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjākāyaviññāṇadhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”…pe… ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā – ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā bhavo? Ṭhapetvā vedanaṃ, saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati “vedanāpaccayā bhavo”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

326

Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā rasārammaṇā vā phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

327

Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati saṅkhāro.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanodhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”…pe… ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati “vedanāpaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati “adhimokkhapaccayā bhavo”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

328

Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

329

Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “saṅkhāro”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

330

Katame dhammā abyākatā? Yasmiṃ samaye manodhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā…pe… phoṭṭhabbārammaṇā vā…pe… manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā…pe… manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

331

Katame dhammā abyākatā? Yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā ñāṇasampayuttā…pe… somanassasahagatā ñāṇasampayuttā sasaṅkhārena…pe… somanassasahagatā ñāṇavippayuttā…pe… somanassasahagatā ñāṇavippayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇasampayuttā…pe… upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇavippayuttā…pe… upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

332

Katame dhammā abyākatā? Yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

333

Katame dhammā abyākatā? Yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

Abyākataniddeso.

Avijjāmūlakakusalaniddeso

334

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

335

Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “avijjāpaccayā saṅkhāro”…pe… ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā pasādo? Yā saddhā saddahanā okappanā abhippasādo – ayaṃ vuccati “vedanāpaccayā pasādo”.

Tattha katamo pasādapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati “pasādapaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati “adhimokkhapaccayā bhavo”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

336

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

337

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

338

Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

339

Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… somanassasahagataṃ ñāṇavippayuttaṃ…pe… somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ…pe… upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ…pe… upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

340

Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi …pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

341

Katame dhammā kusalā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

342

Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametesaṃ dhammānaṃ samudayo hoti.

Avijjāmūlakakusalaniddeso.

Kusalamūlakavipākaniddeso

343

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

344

Tattha katamo kusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “kusalamūlapaccayā saṅkhāro”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

345

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ…pe… ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ…pe… jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ…pe… kāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ phoṭṭhabbārammaṇaṃ…pe… manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… phoṭṭhabbārammaṇā vā…pe… manoviññāṇadhātu uppannā hoti somanassasahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā…pe… manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

346

Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā…pe… somanassasahagatā ñāṇasampayuttā sasaṅkhārena…pe… somanassasahagatā ñāṇavippayuttā…pe… somanassasahagatā ñāṇavippayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇasampayuttā…pe… upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena…pe… upekkhāsahagatā ñāṇavippayuttā…pe… upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

347

Katame dhammā abyākatā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti – ime dhammā kusalā.

Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

348

Katame dhammā abyākatā? Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti – ime dhammā kusalā.

Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

349

Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti – ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametesaṃ dhammānaṃ samudayo hoti.

Kusalamūlakavipākaniddeso.

Akusalamūlakavipākaniddeso

350

Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ, tasmiṃ samaye akusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

351

Tattha katamo akusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “akusalamūlapaccayā saṅkhāro”…pe… tena vuccati “evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

352

Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ…pe… ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ…pe… jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ…pe… kāyaviññāṇaṃ uppannaṃ hoti dukkhasahagataṃ phoṭṭhabbārammaṇaṃ…pe… manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye akusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

353

Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye akusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

354

Tattha katamo akusalamūlapaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ – ayaṃ vuccati “akusalamūlapaccayā saṅkhāro”.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”.

Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – idaṃ vuccati “viññāṇapaccayā nāmaṃ”.

Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “nāmapaccayā chaṭṭhāyatanaṃ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – ayaṃ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā – ayaṃ vuccati “vedanāpaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati “adhimokkhapaccayā bhavo”.

Tattha katamā bhavapaccayā jāti? Yā tesaṃ tesaṃ dhammānaṃ jāti sañjāti nibbatti abhinibbatti pātubhāvo – ayaṃ vuccati “bhavapaccayā jāti”.

Tattha katamaṃ jātipaccayā jarāmaraṇaṃ? Atthi jarā, atthi maraṇaṃ. Tattha katamā jarā? Yā tesaṃ tesaṃ dhammānaṃ jarā jīraṇatā āyuno saṃhāni – ayaṃ vuccati jarā. Tattha katamaṃ maraṇaṃ? Yo tesaṃ tesaṃ dhammānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ – idaṃ vuccati “maraṇaṃ”. Iti ayañ ca jarā, idañca maraṇaṃ. Idaṃ vuccati “jātipaccayā jarāmaraṇaṃ”.

Evam etassa kevalassa dukkhakkhandhassa samudayo hotī ti. Evam etassa kevalassa dukkhakkhandhassa saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati evam etassa kevalassa dukkhakkhandhassa samudayo hotī” ti.

Akusalamūlakavipākaniddeso.
Abhidhammabhājanīyaṃ.

Paṭiccasamuppādavibhaṅgo niṭṭhito.