神足分别
Suttantabhājanīyaṃ
431
Cattāro iddhipādā – idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Chandiddhipādo
432
Kathañ ca bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti? Chandaṃ ce bhikkhu adhipatiṃ karitvā labhati samādhiṃ, labhati cittassekaggataṃ – ayaṃ vuccati “chandasamādhi”. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti “padhānasaṅkhārā”. Iti ayañ ca chandasamādhi, ime ca padhānasaṅkhārā. Tad ekajjhaṃ abhisaññahitvā abhisaṅkhipitvā chandasamādhipadhānasaṅkhārotveva saṅkhyaṃ gacchati.
433
Tattha katamo chando? Yo chando chandikatā kattukamyatā kusalo dhammacchando – ayaṃ vuccati “chando”.
Tattha katamo samādhi? Yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – ayaṃ vuccati “samādhi”.
Tattha katamo padhānasaṅkhāro? Yo cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo ṭhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo – ayaṃ vuccati “padhānasaṅkhāro”. Iti iminā ca chandena, iminā ca samādhinā, iminā ca padhānasaṅkhārena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato. Tena vuccati “chandasamādhipadhānasaṅkhārasamannāgato” ti.
434
Iddhīti. Yā tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.
“Iddhipādo” ti. Tathābhūtassa vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho.
“Iddhipādaṃ bhāvetī” ti. Te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati “iddhipādaṃ bhāvetī” ti.
Vīriyiddhipādo
435
Kathañ ca bhikkhu vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti? Vīriyaṃ ce bhikkhu adhipatiṃ karitvā labhati samādhiṃ labhati cittassekaggataṃ – ayaṃ vuccati “vīriyasamādhi”. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya…pe… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti “padhānasaṅkhārā”. Iti ayañ ca vīriyasamādhi, ime ca padhānasaṅkhārā; tad ekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā vīriyasamādhipadhānasaṅkhārotveva saṅkhyaṃ gacchati.
436
Tattha katamaṃ vīriyaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – idaṃ vuccati “vīriyaṃ”.
Tattha katamo samādhi? Yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – ayaṃ vuccati “samādhi”.
Tattha katamo padhānasaṅkhāro? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – ayaṃ vuccati “padhānasaṅkhāro”. Iti iminā ca vīriyena, iminā ca samādhinā, iminā ca padhānasaṅkhārena upeto hoti…pe… samannāgato. Tena vuccati “vīriyasamādhipadhānasaṅkhārasamannāgato” ti.
437
Iddhīti. Yā tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.
Iddhipādoti. Tathābhūtassa vedanākkhandho…pe… viññāṇakkhandho.
Iddhipādaṃ bhāvetīti. Te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati “iddhipādaṃ bhāvetī” ti.
Cittiddhipādo
438
Kathañ ca bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti? Cittaṃ ce bhikkhu adhipatiṃ karitvā labhati samādhiṃ labhati cittassekaggataṃ – ayaṃ vuccati “cittasamādhi”. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya…pe… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti “padhānasaṅkhārā”. Iti ayañ ca cittasamādhi, ime ca padhānasaṅkhārā; tad ekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā cittasamādhipadhānasaṅkhārotveva saṅkhyaṃ gacchati.
439
Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “cittaṃ”.
Tattha katamo samādhi? Yā cittassa ṭhiti saṇṭhiti…pe… sammāsamādhi – ayaṃ vuccati “samādhi”.
Tattha katamo padhānasaṅkhāro? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – ayaṃ vuccati “padhānasaṅkhāro”. Iti iminā ca cittena, iminā ca samādhinā, iminā ca padhānasaṅkhārena upeto hoti…pe… samannāgato. Tena vuccati “cittasamādhipadhānasaṅkhārasamannāgato” ti.
440
Iddhīti. Yā tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.
Iddhipādoti. Tathābhūtassa vedanākkhandho…pe… viññāṇakkhandho.
Iddhipādaṃ bhāvetīti. Te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati “iddhipādaṃ bhāvetī” ti.
Vīmaṃsiddhipādo
441
Kathañ ca bhikkhu vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti? Vīmaṃsaṃ ce bhikkhu adhipatiṃ karitvā labhati samādhiṃ labhati cittassekaggataṃ – ayaṃ vuccati “vīmaṃsāsamādhi”. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya…pe… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti “padhānasaṅkhārā”. Iti ayañ ca vīmaṃsāsamādhi, ime ca padhānasaṅkhārā; tad ekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā vīmaṃsāsamādhipadhānasaṅkhārotveva saṅkhyaṃ gacchati.
442
Tattha katamā vīmaṃsā? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati “vīmaṃsā”.
Tattha katamo samādhi? Yā cittassa ṭhiti saṇṭhiti…pe… sammāsamādhi – ayaṃ vuccati “samādhi”.
Tattha katamo padhānasaṅkhāro? Yo cetasiko vīriyārambho …pe… sammāvāyāmo – ayaṃ vuccati “padhānasaṅkhāro”. Iti imāya ca vīmaṃsāya, iminā ca samādhinā, iminā ca padhānasaṅkhārena upeto hoti…pe… samannāgato. Tena vuccati “vīmaṃsāsamādhipadhānasaṅkhārasamannāgato” ti.
443
Iddhīti. Yā tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.
Iddhipādoti. Tathābhūtassa vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakhandho.
Iddhipādaṃ bhāvetīti. Te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati “iddhipādaṃ bhāvetī” ti.
Suttantabhājanīyaṃ.
Abhidhammabhājanīyaṃ
444
Cattāro iddhipādā – idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Chandiddhipādo
445
Kathañ ca bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
446
Tattha katamo chando? Yo chando chandikatā kattukamyatā kusalo dhammacchando – ayaṃ vuccati “chando”.
Tattha katamo samādhi? Yā cittassa ṭhiti saṇṭhiti…pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati “samādhi”.
Tattha katamo padhānasaṅkhāro? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati “padhānasaṅkhāro”. Iti iminā ca chandena, iminā ca samādhinā, iminā ca padhānasaṅkhārena upeto hoti…pe… samannāgato. Tena vuccati “chandasamādhipadhānasaṅkhārasamannāgato” ti.
447
Iddhīti. Yā tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.
Iddhipādoti. Tathābhūtassa phasso…pe… paggāho avikkhepo.
Iddhipādaṃ bhāvetīti. Te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati “iddhipādaṃ bhāvetī” ti.
Vīriyiddhipādo
448
Kathañ ca bhikkhu vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
449
Tattha katamaṃ vīriyaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati “vīriyaṃ”.
Tattha katamo samādhi? Yā cittassa ṭhiti saṇṭhiti…pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati “samādhi”.
Tattha katamo padhānasaṅkhāro? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati “padhānasaṅkhāro”. Iti iminā ca vīriyena, iminā ca samādhinā, iminā ca padhānasaṅkhārena upeto hoti…pe… samannāgato. Tena vuccati “vīriyasamādhipadhānasaṅkhārasamannāgato” ti.
450
Iddhīti. Yā tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.
Iddhipādoti. Tathābhūtasa phasso…pe… paggāho avikkhepo.
Iddhipādaṃ bhāvetīti. Te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati “iddhipādaṃ bhāvetī” ti.
Cittiddhipādo
451
Kathañ ca bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
452
Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati “cittaṃ”.
Tattha katamo samādhi? Yā cittassa ṭhiti saṇṭhiti…pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati “samādhi”.
Tattha katamo padhānasaṅkhāro? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati “padhānasaṅkhāro”. Iti iminā ca cittena, iminā ca samādhinā, iminā ca padhānasaṅkhārena upeto hoti…pe… samannāgato. Tena vuccati “cittasamādhipadhānasaṅkhārasamannāgato” ti.
453
Iddhīti. Yā tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.
Iddhipādoti. Tathābhūtassa phasso…pe… paggāho avikkhepo.
Iddhipādaṃ bhāvetīti. Te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati “iddhipādaṃ bhāvetī” ti.
Vīmaṃsiddhipādo
454
Kathañ ca bhikkhu vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
455
Tattha katamā vīmaṃsā? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati “vīmaṃsā”.
Tattha katamo samādhi? Yā cittassa ṭhiti saṇṭhiti…pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati “samādhi”.
Tattha katamo padhānasaṅkhāro? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati “padhānasaṅkhāro”. Iti imāya ca vīmaṃsāya, iminā ca samādhinā, iminā ca padhānasaṅkhārena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato. Tena vuccati “vīmaṃsāsamādhipadhānasaṅkhārasamannāgato” ti
456
Iddhīti. Yā tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.
Iddhipādoti. Tathābhūtassa phasso…pe… paggāho avikkhepo.
Iddhipādaṃ bhāvetīti. Te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati “iddhipādaṃ bhāvetī” ti.
457
Cattāro iddhipādā – chandiddhipādo, vīriyiddhipādo, cittiddhipādo, vīmaṃsiddhipādo.
458
Tattha katamo chandiddhipādo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, yo tasmiṃ samaye chando chandikatā kattukamyatā kusalo dhammacchando – ayaṃ vuccati “chandiddhipādo”. Avasesā dhammā chandiddhipādasampayuttā.
459
Tattha katamo vīriyiddhipādo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, yo tasmiṃ samaye cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggariyāpannaṃ – ayaṃ vuccati “vīriyiddhipādo”. Avasesā dhammā vīriyiddhipādasampayuttā.
460
Tattha katamo cittiddhipādo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – ayaṃ vuccati “cittiddhipādo”. Avasesā dhammā cittiddhipādasampayuttā.
461
Tattha katamo vīmaṃsiddhipādo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, yā tasmiṃ samaye paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati “vīmaṃsiddhipādo”. Avasesā dhammā vīmaṃsiddhipādasampayuttā.
Abhidhammabhājanīyaṃ.
Pañhāpucchakaṃ
462
Cattāro iddhipādā – idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe… cittasamādhi…pe… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
463
Catunnaṃ iddhipādānaṃ kati kusalā, kati akusalā, kati abyākatā…pe… kati saraṇā, kati araṇā?
Tikaṃ
464
Kusalāyeva. Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Vipākadhammadhammā. Anupādinnaanupādāniyā. Asaṃkiliṭṭhaasaṃkilesikā. Siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā. Neva dassanena na bhāvanāya pahātabbā. Neva dassanena na bhāvanāya pahātabbahetukā. Apacayagāmino. Sekkhā. Appamāṇā. Appamāṇārammaṇā. Paṇītā. Sammattaniyatā. Na maggārammaṇā, maggahetukā, na maggādhipatino. Siyā uppannā, siyā anuppannā, na vattabbā uppādinoti. Siyā atītā, siyā anāgatā, siyā paccuppannā. Na vattabbā atītārammaṇātipi, anāgatārammaṇātipi, paccuppannārammaṇātipi. Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā. Bahiddhārammaṇā. Anidassanaappaṭighā.
Dukaṃ
465
Vīmaṃsiddhipādo hetu, tayo iddhipādā na hetū. Sahetukā. Hetusampayuttā. Vīmaṃsiddhipādo hetu ceva sahetuko ca, tayo iddhipādā na vattabbā hetū ceva sahetukā cāti, sahetukā ceva na ca hetū. Vīmaṃsiddhipādo hetu ceva hetusampayutto ca, tayo iddhipādā na vattabbā hetū ceva hetusampayuttā cāti, hetusampayuttā ceva na ca hetū. Tayo iddhipādā na hetū sahetukā, vīmaṃsiddhipādo na vattabbo na hetu sahetukotipi, na hetu ahetukotipi. Sappaccayā. Saṅkhatā. Anidassanā. Appaṭighā. Arūpā. Lokuttarā. Kenaci viññeyyā, kenaci na viññeyyā. No āsavā. Anāsavā. Āsavavippayuttā. Na vattabbā āsavā ceva sāsavā cātipi, sāsavā ceva no ca āsavātipi. Na vattabbā āsavā ceva āsavasampayuttā cātipi, āsavasampayuttā ceva no ca āsavātipi. Āsavavippayuttā. Anāsavā.
No saṃyojanā…pe… no ganthā…pe… no oghā…pe… no yogā…pe… no nīvaraṇā…pe… no parāmāsā…pe… sārammaṇā. Tayo iddhipādā no cittā, cittiddhipādo cittaṃ. Tayo iddhipādā cetasikā, cittiddhipādo acetasiko. Tayo iddhipādā cittasampayuttā, cittiddhipādo na vattabbo cittena sampayuttotipi, cittena vippayuttotipi. Tayo iddhipādā cittasaṃsaṭṭhā, cittiddhipādo na vattabbo cittena saṃsaṭṭhotipi, cittena visaṃsaṭṭhotipi. Tayo iddhipādā cittasamuṭṭhānā, cittiddhipādo no cittasamuṭṭhāno. Tayo iddhipādā cittasahabhuno, cittiddhipādo no cittasahabhū. Tayo iddhipādā cittānuparivattino, cittiddhipādo no cittānuparivatti. Tayo iddhipādā cittasaṃsaṭṭhasamuṭṭhānā, cittiddhipādo no cittasaṃsaṭṭhasamuṭṭhāno. Tayo iddhipādā cittasaṃsaṭṭhasamuṭṭhānasahabhuno, cittiddhipādo no cittasaṃsaṭṭhasamuṭṭhānasahabhū. Tayo iddhipādā cittasaṃsaṭṭhasamuṭṭhānānuparivattino, cittiddhipādo no cittasaṃsaṭṭhasamuṭṭhānānuparivatti.
Tayo iddhipādā bāhirā, cittiddhipādo ajjhattiko. No upādā. Anupādinnā. No upādānā…pe… no kilesā…pe… na dassanena pahātabbā. Na bhāvanāya pahātabbā. Na dassanena pahātabbahetukā. Na bhāvanāya pahātabbahetukā. Siyā savitakkā, siyā avitakkā. Siyā savicārā, siyā avicārā. Siyā sappītikā, siyā appītikā. Siyā pītisahagatā, siyā na pītisahagatā. Siyā sukhasahagatā, siyā na sukhasahagatā. Siyā upekkhāsahagatā, siyā na upekkhāsahagatā. Na kāmāvacarā. Na rūpāvacarā. Na arūpāvacarā. Apariyāpannā. Niyyānikā. Niyatā. Anuttarā. Araṇāti.
Pañhāpucchakaṃ.
Iddhipādavibhaṅgo niṭṭhito.