摄心分别品第一
Namo tassa Bhagavato Arahato Sammāsambuddhassa
Abhidhammatthasaṅgaho
开篇词
Ganthārambhakathā
1
于无等的正等正觉者、正法、最上众
礼敬已,我当说摄阿毗达摩义。
Sammāsambuddham atulaṃ sasaddhamma-gaṇuttamaṃ,
Abhivādiya, bhāsissaṃ Abhidhammatthasaṅgahaṃ.1
四第一义法
Catuparamatthadhammo
2
此处,所谓阿毗达摩诸义,依第一义有四种,
即心、心所、色、涅槃等一切。
Tattha vuttābhidhammatthā, catudhā paramatthato,
Cittaṃ cetasikaṃ rūpaṃ nibbānam iti sabbathā.2
各地之心
Bhūmibhedacittaṃ
3
此处,先说心有四种,即欲界、色界、无色界、出世间等。
Tattha cittaṃ tāva catubbidhaṃ hoti kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokuttarañ ceti.
不善心
Akusalacittaṃ
4
此处,什么是欲界?即喜俱见相应无行一、有行一,喜俱见不相应无行一、有行一,舍俱见相应无行一、有行一,舍俱见不相应无行一、有行一,这些名为八贪俱心。
Tattha katamaṃ kāmāvacaraṃ? Somanassasahagataṃ diṭṭhigatasampayuttaṃ asaṅkhārikam ekaṃ, sasaṅkhārikam ekaṃ, somanassasahagataṃ diṭṭhigatavippayuttaṃ asaṅkhārikam ekaṃ, sasaṅkhārikam ekaṃ, upekkhāsahagataṃ diṭṭhigatasampayuttaṃ asaṅkhārikam ekaṃ, sasaṅkhārikam ekaṃ, upekkhāsahagataṃ diṭṭhigatavippayuttaṃ asaṅkhārikam ekaṃ, sasaṅkhārikam ekan ti imāni aṭṭha pi lobhasahagata-cittāni nāma.
5
忧俱嗔恚相应无行一、有行一,这些名为二嗔恚相应心。
Domanassasahagataṃ paṭighasampayuttaṃ asaṅkhārikam ekaṃ, sasaṅkhārikam ekan ti imāni dve pi paṭighasampayutta-cittāni nāma.
6
舍俱疑相应一,舍俱掉举相应一,这些名为二愚痴心。
Upekkhāsahagataṃ vicikicchāsampayuttam ekaṃ, upekkhāsahagataṃ uddhaccasampayuttam ekan ti imāni dve pi momūhacittāni nāma.
7
如是等一切,称为十二不善心。
Icc evaṃ sabbathāpi dvādasākusala-cittāni samattāni.
8
八种贪根,二种嗔根,
二种痴根,即是十二不善。
Aṭṭhadhā lobhamūlāni, dosamūlāni ca dvidhā,
Mohamūlāni ca dve ti, dvādasākusalā siyuṃ.3
无因心
Ahetukacittaṃ
9
舍俱眼识,以及耳识、鼻识、舌识,苦俱身识,舍俱领受心,舍俱推度心,这些名为七不善异熟心。
Upekkhāsahagataṃ cakkhuviññāṇaṃ, tathā sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, dukkhasahagataṃ kāyaviññāṇaṃ, upekkhāsahagataṃ sampaṭicchana-cittaṃ, upekkhāsahagataṃ santīraṇa-cittañ ceti imāni satta pi akusala-vipāka-cittāni nāma.
10
舍俱善异熟眼识,以及耳识、鼻识、舌识,乐俱身识,舍俱领受心,喜俱推度心,舍俱推度心,这些名为八善异熟无因心。
Upekkhāsahagataṃ kusalavipākaṃ cakkhuviññāṇaṃ, tathā sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, sukhasahagataṃ kāyaviññāṇaṃ, upekkhāsahagataṃ sampaṭicchana-cittaṃ, somanassasahagataṃ santīraṇa-cittaṃ, upekkhāsahagataṃ santīraṇa-cittañ ceti imāni aṭṭha pi kusalavipākāhetuka-cittāni nāma.
11
舍俱五门转向心,以及意门转向心,喜俱生笑心,这些名为三无因唯作心。
Upekkhāsahagataṃ pañcadvārāvajjana-cittaṃ, tathā manodvārāvajjana-cittaṃ, somanassasahagataṃ hasituppāda-cittañ ceti imāni tīṇi pi ahetuka-kiriya-cittāni nāma.
12
如是等一切,称为十八无因心。
Icc eva sabbathāpi aṭṭhārasāhetuka-cittāni samattāni.
13
七不善异熟,八种福异熟,
三唯作心等,为十八无因。
Sattākusalapākāni, puññapākāni aṭṭhadhā,
Kriyacittāni tīṇī ti, aṭṭhārasa ahetukā.4
净心
Sobhanacittaṃ
14
除恶、无因者,称之为净,
有五十九心,或为九十一。
Pāpāhetuka-muttāni, sobhanānī ti vuccare,
Ekūnasaṭṭhi cittāni, ath’ekanavutī pi vā.5
欲界净心
Kāmāvacarasobhanacittaṃ
15
喜俱智相应无行一、有行一,喜俱智不相应无行一、有行一,舍俱智相应无行一、有行一,舍俱智不相应无行一、有行一,这些名为八欲界善心。
Somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhārikam ekaṃ, sasaṅkhārikam ekaṃ, somanassasahagataṃ ñāṇavippayuttaṃ asaṅkhārikam ekaṃ, sasaṅkhārikam ekaṃ, upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhārikam ekaṃ, sasaṅkhārikam ekaṃ, upekkhāsahagataṃ ñāṇavippayuttaṃ asaṅkhārikam ekaṃ, sasaṅkhārikam ekan ti imāni aṭṭha pi kāmāvacara-kusalacittāni nāma.
16
喜俱智相应无行一、有行一,喜俱智不相应无行一、有行一,舍俱智相应无行一、有行一,舍俱智不相应无行一、有行一,这些名为八有因欲界异熟心。
Somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhārikam ekaṃ, sasaṅkhārikam ekaṃ, somanassasahagataṃ ñāṇavippayuttaṃ asaṅkhārikam ekaṃ, sasaṅkhārikam ekaṃ, upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhārikam ekaṃ, sasaṅkhārikam ekaṃ, upekkhāsahagataṃ ñāṇavippayuttaṃ asaṅkhārikam ekaṃ, sasaṅkhārikam ekan ti imāni aṭṭha pi sahetuka-kāmāvacara-vipākacittāni nāma.
17
喜俱智相应无行一、有行一,喜俱智不相应无行一、有行一,舍俱智相应无行一、有行一,舍俱智不相应无行一、有行一,这些名为八有因欲界唯作心。
Somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhārikam ekaṃ, sasaṅkhārikam ekaṃ, somanassasahagataṃ ñāṇavippayuttaṃ asaṅkhārikam ekaṃ, sasaṅkhārikam ekaṃ, upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhārikam ekaṃ, sasaṅkhārikam ekaṃ, upekkhāsahagataṃ ñāṇavippayuttaṃ asaṅkhārikam ekaṃ, sasaṅkhārikam ekan ti imāni aṭṭha pi sahetuka-kāmāvacara-kiriyacittāni nāma.
18
如是等一切,称为二十四有因欲界善、异熟、唯作心。
Icc evaṃ sabbathāpi catuvīsati sahetuka-kāmāvacara-kusala-vipāka-kiriya-cittāni samattāni.
19
依受、智、行的差别,有二十四
有因欲界的福、异熟、唯作。
Vedanā-ñāṇa-saṅkhāra-bhedena catuvīsati
Sahetu-kāmāvacara-puñña-pāka-kriyā matā.6
20
欲中异熟二十三,福、非福二十,
以及唯作十一,总计五十四。
Kāme tevīsa pākāni, puññāpuññāni vīsati,
Ekādasa kriyā ceti, catupaññāsa sabbathā.7
色界心
Rūpāvacaracittaṃ
21
寻、伺、喜、乐、一境性俱初禅善心,伺、喜、乐、一境性俱第二禅善心,喜、乐、一境性俱第三禅善心,乐、一境性俱第四禅善心,舍、一境性俱第五禅善心,这些名为五色界善心。
Vitakka-vicāra-pīti-sukhekaggatā-sahitaṃ paṭhamajjhāna-kusalacittaṃ, vicāra-pīti-sukhekaggatā-sahitaṃ dutiyajjhāna-kusalacittaṃ, pīti-sukhekaggatā-sahitaṃ tatiyajjhāna-kusalacittaṃ, sukhekaggatā-sahitaṃ catutthajjhāna-kusalacittaṃ, upekkhekaggatā-sahitaṃ pañcamajjhāna-kusalacittañ ceti imāni pañca pi rūpāvacara-kusalacittāni nāma.
22
寻、伺、喜、乐、一境性俱初禅异熟心,伺、喜、乐、一境性俱第二禅异熟心,喜、乐、一境性俱第三禅异熟心,乐、一境性俱第四禅异熟心,舍、一境性俱第五禅异熟心,这些名为五色界异熟心。
Vitakka-vicāra-pīti-sukhekaggatā-sahitaṃ paṭhamajjhāna-vipākacittaṃ, vicāra-pīti-sukhekaggatā-sahitaṃ dutiyajjhāna-vipākacittaṃ, pīti-sukhekaggatā-sahitaṃ tatiyajjhāna-vipākacittaṃ, sukhekaggatā-sahitaṃ catutthajjhāna-vipākacittaṃ, upekkhekaggatā-sahitaṃ pañcamajjhāna-vipākacittañ ceti imāni pañca pi rūpāvacara-vipākacittāni nāma.
23
寻、伺、喜、乐、一境性俱初禅唯作心,伺、喜、乐、一境性俱第二禅唯作心,喜、乐、一境性俱第三禅唯作心,乐、一境性俱第四禅唯作心,舍、一境性俱第五禅唯作心,这些名为五色界唯作心。
Vitakka-vicāra-pīti-sukhekaggatā-sahitaṃ paṭhamajjhāna-kiriyacittaṃ, vicāra-pīti-sukhekaggatā-sahitaṃ dutiyajjhāna-kiriyacittaṃ, pīti-sukhekaggatā-sahitaṃ tatiyajjhāna-kiriyacittaṃ, sukhekaggatā-sahitaṃ catutthajjhāna-kiriyacittaṃ, upekkhekaggatā-sahitaṃ pañcamajjhāna-kiriyacittañ ceti imāni pañca pi rūpāvacara-kiriyacittāni nāma.
24
如是等一切,称为十五色界善、异熟、唯作心。
Icc evaṃ sabbathāpi pannarasa rūpāvacara-kusala-vipāka-kiriya-cittāni samattāni.
25
依禅的差别,有五种色界意,
依福、异熟、唯作的差别,则有十五种。
Pañcadhā jhānabhedena, rūpāvacara-mānasaṃ,
Puñña-pāka-kriyā-bhedā, taṃ pañcadasadhā bhave.8
无色界心
Arūpāvacaracittaṃ
26
空无边处善心,识无边处善心,无所有处善心,非想非非想处善心,这些名为四无色界善心。
Ākāsānañcāyatana-kusalacittaṃ, viññāṇañcāyatana-kusalacittaṃ, ākiñcaññāyatana-kusalacittaṃ, nevasaññānāsaññāyatana-kusalacittañ ceti imāni cattāri pi arūpāvacara-kusalacittāni nāma.
27
空无边处异熟心,识无边处异熟心,无所有处异熟心,非想非非想处异熟心,这些名为四无色界异熟心。
Ākāsānañcāyatana-vipākacittaṃ, viññāṇañcāyatana-vipākacittaṃ, ākiñcaññāyatana-vipākacittaṃ, nevasaññānāsaññāyatana-vipākacittañ ceti imāni cattāri pi arūpāvacara-vipākacittāni nāma.
28
空无边处唯作心,识无边处唯作心,无所有处唯作心,非想非非想处唯作心,这些名为四无色界唯作心。
Ākāsānañcāyatana-kiriyacittaṃ, viññāṇañcāyatana-kiriyacittaṃ, ākiñcaññāyatana-kiriyacittaṃ, nevasaññānāsaññāyatana-kiriyacittañ ceti imāni cattāri pi arūpāvacara-kiriyacittāni nāma.
29
如是等一切,称为十二无色界善、异熟、唯作心。
Icc evaṃ sabbathāpi dvādasa arūpāvacara-kusala-vipāka-kiriya-cittāni samattāni.
30
依所缘的差别,有四种无色界意,
依福、异熟、唯作的差别,复成十二种。
Ālambaṇappabhedena, catudhāruppa-mānasaṃ,
Puñña-pāka-kriyā-bhedā, puna dvādasadhā ṭhitaṃ.9
出世间心
Lokuttaracittaṃ
31
须陀洹道心,斯陀含道心,阿那含道心,阿罗汉道心,这些名为四出世间善心。
Sotāpatti-maggacittaṃ, sakadāgāmi-maggacittaṃ, anāgāmi-maggacittaṃ, arahatta-maggacittañ ceti imāni cattāri pi lokuttara-kusalacittāni nāma.
32
须陀洹果心,斯陀含果心,阿那含果心,阿罗汉果心,这些名为四出世间异熟心。
Sotāpatti-phalacittaṃ, sakadāgāmi-phalacittaṃ, anāgāmi-phalacittaṃ, arahatta-phalacittañ ceti imāni cattāri pi lokuttara-vipākacittāni nāma.
33
如是等一切,称为八出世间善、异熟心。
Icc evaṃ sabbathāpi aṭṭha lokuttara-kusala-vipāka-cittāni samattāni.
34
依四道的差别,有四种善,以及
其果性的异熟,成八种无上。
Catumaggappabhedena, catudhā kusalaṃ, tathā
Pākaṃ tassa phalattā ti, aṭṭhadhānuttaraṃ mataṃ.10
摄心之数
Cittagaṇanasaṅgaho
35
如是十二不善,二十一善,
三十六异熟,二十唯作心。
Dvādasākusalān’evaṃ, kusalān’ekavīsati,
Chattiṃs’eva vipākāni, kriyacittāni vīsati.11
- 案,二十一善,即欲界八、色界五、无色界四、出世间四。三十六异熟,即欲界无因十五、有因八、色界五、无色界四、出世间四。二十唯作,即欲界无因三、有因八、色界五、无色界四。
36
欲中五十四种,色中十五,
无色中十二心,及无上中八种。
Catupaññāsadhā kāme, rūpe pannaras’īraye,
Cittāni dvādasāruppe, aṭṭhadhānuttare tathā.12
37
而如是的八十九种意,
智者们或分别为百二十一。
Ittham ekūnanavuti-pabhedaṃ pana mānasaṃ,
Ekavīsasataṃ vātha, vibhajanti vicakkhaṇā.13
广数
Vitthāragaṇanā
38
八十九种心如何成为一百二十一?寻、伺、喜、乐、一境性俱初禅须陀洹道心,伺、喜、乐、一境性俱第二禅须洹道心,喜、乐、一境性俱第三禅须陀洹道心,乐、一境性俱第四禅须陀洹道心,舍、一境性俱第五禅须陀洹道心,这些名为五须陀洹道心。
Katham ekūnanavutividhaṃ cittaṃ ekavīsasataṃ hoti? Vitakka-vicāra-pīti-sukhekaggatā-sahitaṃ paṭhamajjhāna-sotāpatti-maggacittaṃ, vicāra-pīti-sukhekaggatā-sahitaṃ dutiyajjhāna-sotāpatti-maggacittaṃ, pīti-sukhekaggatā-sahitaṃ tatiyajjhāna-sotāpatti-maggacittaṃ, sukhekaggatā-sahitaṃ catutthajjhāna-sotāpatti-maggacittaṃ, upekkhekaggatāsahitaṃ pañcamajjhāna-sotāpatti-maggacittañ ceti imāni pañca pi sotāpatti-maggacittāni nāma.
39
以及斯陀含道、阿那含道、阿罗汉道心等,正二十道心。
Tathā sakadāgāmimagga-anāgāmimagga-arahattamagga-cittañ ceti samavīsati maggacittāni.
40
以及果心等,正四十出世间心。
Tathā phalacittāni ceti samacattālīsa lokuttara-cittāni bhavantī ti.
41
依禅支相应的差别,一一分为五种,
则说无上心,共有四十种,
Jhānaṅga-yoga-bhedena, katv’ekekan tu pañcadhā,
Vuccatānuttaraṃ cittaṃ, cattālīsavidhan ti ca,14
42
好比色界,无上如是被把握。
且在初禅等的差别中,无色属第五,
Yathā ca rūpāvacaraṃ, gayhatānuttaraṃ tathā.
Paṭhamādi-jhānabhede, āruppañ cāpi pañcame,15
所以初禅等有十一种,
而最后则有二十三种。
Ekādasavidhaṃ tasmā, paṭhamādikam īritaṃ
Jhānam ekekam ante tu, tevīsatividhaṃ bhave.16
- 案,初禅等有十一种,即色界善、异熟、唯作等三,以及出世间的四道、四果。最后则有二十三种,即色界三、无色界十二、出世间八。
43
三十七种福,以及五十二种
异熟,如是觉者们说百二十一心。
Sattatiṃsavidhaṃ puññaṃ, dvipaññāsavidhaṃ tathā
Pākam icc āhu cittāni ekavīsasataṃ budhā.17
摄心分别品第一
Iti Abhidhammatthasaṅgahe
Cittasaṅgahavibhāgo nāma paṭhamo paricchedo