摄心所分别品第二


相应之相
Sampayogalakkhaṇaṃ

1

同生灭,同所缘、依处,
与心相应,有五十二心所法。

Ekuppāda-nirodhā ca, ekālambaṇa-vatthukā,
Cetoyuttā dvipaññāsa dhammā cetasikā matā. 18

同余心所
Aññasamānacetasikaṃ

2

如何?触、受、想、思、一境性、命根、作意等七,这些心所名为遍一切心。

Kathaṃ? Phasso vedanā saññā cetanā ekaggatā jīvitindriyaṃ manasikāro ceti satt’ime cetasikā sabbacittasādhāraṇā nāma.

3

寻、伺、胜解、精进、喜、欲等六,这些心所名为杂。

Vitakko vicāro adhimokkho vīriyaṃ pīti chando cā ti cha ime cetasikā pakiṇṇakā nāma.

4

如是等十三心所,当知为同余。

Evam ete terasa cetasikā aññasamānā ti veditabbā.

不善心所
Akusalacetasikaṃ

5

痴、无惭、无愧、掉举、贪、见、慢、嗔、嫉、悭、恶作、昏沉、睡眠、疑等十四,这些心所名为不善。

Moho ahirikaṃ anottappaṃ uddhaccaṃ lobho diṭṭhi māno doso issā macchariyaṃ kukkuccaṃ thinaṃ middhaṃ vicikicchā ceti cuddas’ime cetasikā akusalā nāma.

净心所
Sobhanacetasikaṃ

6

信、念、惭、愧、无贪、无嗔、中舍性、身轻安、心轻安、身轻快性、心轻快性、身柔软性、心柔软性、身适业性、心适业性、身练达性、心练达性、身正直性、心正直性等十九,这些心所名为遍净。

Saddhā sati hirī ottappaṃ alobho adoso tatramajjhattatā kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā ceti ekūnavīsat’ime cetasikā sobhanasādhāraṇā nāma.

7

正语、正业、正命等三,名为离。

Sammāvācā sammākammanto sammā-ājīvo ceti tisso viratiyo nāma.

8

悲、喜,名为无量。

Karuṇā muditā appamaññāyo nāmā ti.

这一切连同慧根等二十五,当知这些心所为净。

Sabbathāpi paññindriyena saddhiṃ pañcavīsat’ime cetasikā sobhanā ti veditabbā.

9

至此,

十三同余,及十四不善,
二十五净,说为五十二。

Ettāvatā ca —

Teras’aññasamānā ca, cuddasākusalā tathā,
Sobhanā pañcavīsā ti, dvipaññāsa pavuccare. 19

相应法
Sampayoganayo

10

此后,对这些与心不离者,适宜地、
各别地解说在心生起时的相应。

Tesaṃ cittāviyuttānaṃ, yathāyogam ito paraṃ,
Cittuppādesu paccekaṃ, sampayogo pavuccati. 20

11

七于一切处相应,杂则适宜地,
十四唯于不善中,净唯于净中。

Satta sabbattha yujjanti, yathāyogaṃ pakiṇṇakā,
Cuddasākusalesv eva, sobhanesv eva sobhanā. 21

同余心所相应法
Aññasamānacetasikasampayoganayo

12

如何?先说七遍一切心心所,于一切八十九心生起时可得。

Kathaṃ? Sabbacittasādhāraṇā tāva satt’ime cetasikā sabbesu pi ekūnanavuti cittuppādesu labbhanti.

13

其次,在杂中,先说寻,于除二五识的欲界心及十一初禅心等五十五心中生起。

Pakiṇṇakesu pana vitakko tāva dvipañcaviññāṇa-vajjita-kāmāvacara-cittesu c’eva ekādasasu paṭhamajjhāna-cittesu ceti pañcapaññāsa-cittesu uppajjati.

14

其次,伺,于上述及十一第二禅心等六十六心中。

Vicāro pana tesu c’eva ekādasasu dutiyajjhāna-cittesu cā ti chasaṭṭhi-cittesu.

15

胜解,于除二五识、疑俱的心中。

Adhimokkho dvipañcaviññāṇa-vicikicchāsahagata-vajjita-cittesu.

16

精进,于除五门转向、二五识、领受、推度的心中。

Vīriyaṃ pañcadvārāvajjana-dvipañcaviññāṇa-sampaṭicchana-santīraṇa-vajjita-cittesu.

17

喜,于除忧俱、舍俱、身识、第四禅的心中。

Pīti domanassupekkhāsahagata-kāyaviññāṇa-catutthajjhāna-vajjita-cittesu.

18

欲,于除无因、愚痴的心中。

Chando ahetuka-momūha-vajjita-cittesū ti.

19

其次,这些心生起,依次有

Te pana cittuppādā yathākkamaṃ

六十六、五十五、十一、十六、
七十以及二十离去杂,

Chasaṭṭhi pañcapaññāsa, ekādasa ca soḷasa,
Sattati vīsati c’eva, pakiṇṇaka-vivajjitā, 22

五十五、六十六、七十八、七十三、
五十一以及六十九与杂俱。

Pañcapaññāsa chasaṭṭhi’ṭṭhasattati tisattati,
Ekapaññāsa c’ekūnasattati sapakiṇṇakā. 23

不善心所相应法
Akusalacetasikasampayoganayo

20

其次,在不善中,痴、无惭、无愧、掉举等四,这些心所名为遍一切不善,于一切十二不善中可得。

Akusalesu pana moho ahirikaṃ anottappaṃ uddhaccañ cā ti cattāro’me cetasikā sabbākusala-sādhāraṇā nāma, sabbesu pi dvādasākusalesu labbhanti.

21

贪,唯于八贪俱心中可得。

Lobho aṭṭhasu lobhasahagata-cittesv eva labbhati.

22

见,于四见相应中。

Diṭṭhi catūsu diṭṭhigata-sampayuttesu.

23

慢,于四见不相应中。

Māno catūsu diṭṭhigata-vippayuttesu.

24

嗔、嫉、悭、恶作等,于二嗔恚相应心中。

Doso issā macchariyaṃ kukkuccañ cā ti dvīsu paṭigha-sampayutta-cittesu.

25

昏沉、睡眠,于五有行心中。

Thina-middhaṃ pañcasu sasaṅkhārika-cittesu.

26

疑,唯于疑俱心中。

Vicikicchā vicikicchā-sahagata-citte yevā ti.

27

四于一切非福中,三于贪根中,
四于嗔根中,以及二于有行中,

疑于疑心中,则十四
于十二不善中有五种相应。

Sabbāpuññesu cattāro, lobhamūle tayo gatā,
dosamūlesu cattāro, sasaṅkhāre dvayaṃ tathā, 24

Vicikicchā vicikicchā-citte cā ti catuddasa,
dvādasākulesv eva, sampayujjanti pañcadhā. 25

净心所相应法
Sobhanacetasikasampayoganayo

28

其次,在净中,先说遍净等十九心所,存在于一切五十九净心中。

Sobhanesu pana sobhana-sādhāraṇā tāva ekūnavīsat’ime cetasikā sabbesu pi ekūnasaṭṭhi-sobhana-cittesu saṃvijjanti.

29

其次,三离,于一切出世间心中一定同时存在,而在世间的欲界善心中则有时各别地出现。

Viratiyo pana tisso pi lokuttara-cittesu sabbathāpi niyatā ekato va labbhanti, lokiyesu pana kāmāvacara-kusalesv eva kadāci sandissanti visuṃ visuṃ.

30

其次,无量,于十二除第五禅的大界心及欲界善、有因欲界唯作心等二十八心中有时各别生起,而有些人则说,在舍俱心中不存在悲与喜。

Appamaññāyo pana dvādasasu pañcamajjhāna-vajjita-mahaggata-cittesu c’eva kāmāvacara-kusalesu ca sahetuka-kāmāvacara-kiriyacittesu cā ti aṭṭhavīsati-cittesv eva kadāci nānā hutvā jāyanti, upekkhāsahagatesu pan’ettha karuṇā-muditā na santī ti keci vadanti.

31

其次,慧,与十二智相应欲界心及一切三十五大界、出世间心等四十七心相应。

Paññā pana dvādasasu ñāṇasampayutta-kāmāvacara-cittesu c’eva sabbesu pi pañcatiṃsa-mahaggata-lokuttara-cittesu cā ti sattacattālīsa-cittesu sampayogaṃ gacchatī ti.

32

十九法于五十九中生起,
三于十六心中,二于廿八中,

慧现于四十七种中,
如是四种相应,净唯于净中。

Ekūnavīsati dhammā, jāyant’ekūnasaṭṭhisu,
Tayo soḷasacittesu, aṭṭhavīsatiyaṃ dvayaṃ, 26

Paññā pakāsitā, sattacattālīsavidhesu pi,
Sampayuttā catudh’evaṃ, sobhanesv eva sobhanā. 27

33

嫉、悭、恶作、离、悲等
有时各别,慢与俱起的昏沉、睡眠亦然。

Issā-macchera-kukkucca-virati-karuṇādayo,
Nānā kadāci māno ca, thina-middhaṃ tathā saha. 28

  • 案,慢于四见不相应中,昏沉、睡眠于五有行心中,都只是有时而生,有时不然。

34

除上所述,其余则为决定相应,
我今当依次说彼等的相摄。

Yathāvuttānusārena, sesā niyatayogino,
Saṅgahañ ca pavakkhāmi, tesaṃ dāni yathārahaṃ. 29

  • 案,除上所述十一种,则有四十一种为决定相应。

相摄法
Saṅgahanayo

35

无上中三十六法,大界中三十五,
于欲界净中,可得三十八,

非福中二十七,以及无因中十二,
以各自的相应,相摄于此有五种。

Chattiṃsānuttare dhammā, pañcatiṃsa mahaggate,
Aṭṭhatiṃsā pi labbhanti, kāmāvacara-sobhane, 30

Sattavīsati’puññamhi, dvādasāhetuke ti ca,
Yathāsambhavayogena, pañcadhā tattha saṅgaho. 31

出世间心相摄法
Lokuttaracittasaṅgahanayo

36

如何?于出世间中,先说在八初禅心中,摄十三同余心所、除无量的二十三净心所等三十六法,

Kathaṃ? Lokuttaresu tāva aṭṭhasu paṭhamajjhānika-cittesu aññasamānā terasa cetasikā, appamaññā-vajjitā tevīsati sobhana-cetasikā ceti chattiṃsa dhammā saṅgahaṃ gacchanti,

  • 案,除无量,因为出世间心以涅槃为所缘,而无量以有情为所缘。

如是在第二禅心中除寻,在第三禅心中除寻、伺,在第四禅心中除寻、伺、喜,在第五禅心中亦同,唯为舍俱而相摄,

tathā dutiyajjhānika-cittesu vitakka-vajjā, tatiyajjhānika-cittesu vitakka-vicāra-vajjā, catutthajjhānika-cittesu vitakka-vicāra-pīti-vajjā, pañcamajjhānika-cittesu pi upekkhāsahagatā te eva saṅgayhantī ti.

在一切八出世间心中,依五种禅,相摄有五种。

sabbathāpi aṭṭhasu lokuttaracittesu pañcakajjhānavasena pañcadhā va saṅgaho hotī ti.

37

依次为三十六、三十五、三十四、
二种三十三等,如是在无上中有五种。

Chattiṃsa pañcatiṃsa ca, catuttiṃsa yathākkamaṃ,
Tettiṃsa dvayam icc evaṃ, pañcadhānuttare ṭhitā. 32

大界心相摄法
Mahaggatacittasaṅgahanayo

38

其次,于大界中,先说在三初禅心中,摄十三同余心所、除三离的二十二净心所等三十五法,然而这里的悲、喜只是各别地相应,

Mahaggatesu pana tīsu paṭhamajjhānika-cittesu tāva aññasamānā terasa cetasikā, viratittaya-vajjitā dvāvīsati sobhana-cetasikā ceti pañcatiṃsa dhammā saṅgahaṃ gacchanti, karuṇā-muditā pan’ettha paccekam eva yojetabbā,

  • 案,除三离,因为入禅者不会有意地正语、正业、正命。

如是在第二禅心中除寻,在第三禅心中除寻、伺,在第四禅心中除寻、伺、喜,而在十五第五禅心中没有无量,

tathā dutiyajjhānika-cittesu vitakka-vajjā, tatiyajjhānika-cittesu vitakka-vicāra-vajjā, catutthajjhānika-cittesu vitakka-vicāra-pīti-vajjā, pañcamajjhānika-cittesu pana pannarasasu appamaññāyo na labbhantī ti,

  • 案,第五禅心中没有无量,因为悲、喜二无量只能证得第四禅。

在一切二十七大界心中,依五种禅,相摄有五种。

sabbathāpi sattavīsati-mahaggatacittesu pañcakajjhānavasena pañcadhā va saṅgaho hotī ti.

39

依次为三十五、三十四、三十三、
三十二、三十,在大界中有五种。

Pañcatiṃsa catuttiṃsa, tettiṃsa ca yathākkamaṃ,
Bāttiṃsa c’eva tiṃseti, pañcadhā va mahaggate. 33

欲界净心相摄法
Kāmāvacarasobhanacittasaṅgahanayo

40

其次,于欲界净中,先说善中的初二种中,摄十三同余心所、二十五净心所等三十八法,然而这里的无量、离等五种只是各别地相应,

Kāmāvacara-sobhanesu pana kusalesu tāva paṭhamadvaye aññasamānā terasa cetasikā, pañcavīsati sobhanacetasikā ceti aṭṭhatiṃsa dhammā saṅgahaṃ gacchanti, appamaññā-viratiyo pan’ettha pañca pi paccekam eva yojetabbā,

  • 案,初二种,即喜俱智相应无行、有行,下三组依次为喜俱智不相应、舍俱智相应及智不相应。

如是第二的二种中除智,第三的二种中与智相应而除喜,第四的二种中除智、喜而相摄。

tathā dutiyadvaye ñāṇa-vajjitā, tatiyadvaye ñāṇasampayuttā pīti-vajjitā, catutthadvaye ñāṇa-pīti-vajjitā te eva saṅgayhanti.

唯作心中,除离,同样于四双中有四种相摄,

Kiriyacittesu pi virati-vajjitā tath’eva catūsu pi dukesu catudhā va saṅgayhanti,

如是,在异熟中,除无量、离而相摄。

tathā vipākesu ca appamaññā-virati-vajjitā te eva saṅgayhantī ti.

在一切二十四欲界净心中,依二为一组,相摄有十二种。

Sabbathāpi catuvīsati-kāmāvacara-sobhana-cittesu dukavasena dvādasadhā va saṅgaho hotī ti.

41

净中三十八、二种三十七、三十六,
唯作中三十五、二种三十四、三十三,

异熟中三十三,二种三十二,三十一,
即有因欲界福、异熟、唯作。

Aṭṭhatiṃsa sattatiṃsa dvayaṃ chattiṃsakaṃ subhe,
Pañcatiṃsa catuttiṃsa dvayaṃ tettiṃsakaṃ kriye, 34

Tettiṃsa pāke bāttiṃsa dvay’ekatiṃsakaṃ bhave,
Sahetu-kāmāvacara-puñña-pāka-kriyā mane. 35

42

此处,唯作、大界中无离,
无上中无无量,欲异熟中两者俱无。

Na vijjant’ettha viratī, kriyesu ca mahaggate,
Anuttare appamaññā, kāmapāke dvayaṃ tathā. 36

无上中依禅法,中间者尚依无量,
有限者尚依离、智、喜而有差别。

Anuttare jhānadhammā, appamaññā ca majjhime,
Viratī ñāṇa-pītī ca, parittesu visesakā. 37

  • 案,中间者即大界心,依禅法、无量而差别。有限者即这里的欲界净心,依离、智、喜、无量而差别。

不善心相摄法
Akusalacittasaṅgahanayo

43

其次,于不善中,先说贪根的第一无行中,摄十三同余心所、四遍不善等十七,与贪、见等十九法。

Akusalesu pana lobhamūlesu tāva paṭhame asaṅkhārike aññasamānā terasa cetasikā, akusalasādhāraṇā cattāro cā ti sattarasa lobha-diṭṭhīhi saddhiṃ ekūnavīsati dhammā saṅgahaṃ gacchanti.

44

如是在第二无行中,与贪、慢。

Tath’eva dutiye asaṅkhārike lobha-mānena.

45

如是在第三中,除喜,与贪、见等十八法。

Tatiye tath’eva pīti-vajjitā lobha-diṭṭhīhi saha aṭṭhārasa.

46

如是在第四中,与贪、慢。

Catutthe tath’eva lobha-mānena.

47

其次,在第五嗔恚相应无行中,与嗔、嫉、悭、恶作等四,除喜,摄二十法,然而这里的嫉、悭、恶作只是各别地相应。

Pañcame pana paṭighasampayutte asaṅkhārike doso issā macchariyaṃ kukkuccañ cā ti catūhi saddhiṃ pīti-vajjitā te eva vīsati dhammā saṅgayhanti, issā-macchariya-kukkuccāni pan’ettha paccekam eva yojetabbāni.

48

如是在五有行中,唯差别以昏沉、睡眠而相应。

Sasaṅkhārika-pañcake pi tath’eva thina-middhena visesetvā yojetabbā.

49

其次,在掉举俱中,摄除欲、喜的十一同余、四遍不善等十五法。

Chanda-pīti-vajjitā pana aññasamānā ekādasa, akusalasādhāraṇā cattāro cā ti pannarasa dhammā uddhacca-sahagate sampayujjanti.

50

在疑俱心中,除胜解,与疑俱,同样摄十五法。

Vicikicchā-sahagata-citte ca adhimokkha-virahitā vicikicchā-sahagatā tath’eva pannarasa dhammā samupalabbhantī ti.

在一切十二不善心生起时,各别相应,依数而有七种相摄。

Sabbathāpi dvādasākusala-cittuppādesu paccekaṃ yojiyamānā pi gaṇanavasena sattadhā va saṅgahitā bhavantī ti.

51

十九、十八、二十、二十一、二十、
二十二、十五,于不善有七种。

Ekūnavīsāṭṭhārasa, vīs’ekavīsa vīsati,
Dvāvīsa pannaraseti, sattadhākusale ṭhitā. 38

52

四遍,以及十同余法等
十四,与一切不善相应。

Sādhāraṇā ca cattāro, samānā ca dasāpare,
Cuddas’ete pavuccanti, sabbākusalayogino. 39

  • 案,十同余法,即除杂心所中的欲、喜、胜解。

无因心相摄法
Ahetukacittasaṅgahanayo

53

其次,于无因中,先说在笑心中,除欲,摄十二同余法。

Ahetukesu pana hasanacitte tāva chanda-vajjitā aññasamānā dvādasa dhammā saṅgahaṃ gacchanti.

54

如是在确定中,除欲、喜。

Tathā voṭṭhabbane chanda-pīti-vajjitā.

  • 案,确定,即意门转向心。

55

在乐俱推度中,除欲、精进。

Sukhasantīraṇe chanda-vīriya-vajjitā.

56

在三无因意界、二结生中,除欲、喜、精进。

Manodhātu-ttikāhetuka-paṭisandhi-yugaḷe chanda-pīti-vīriya-vajjitā.

  • 案,三无因意界,即五门转向及二领受心,二结生即二舍俱推度心。

57

在二五识中,除杂而摄彼等。

Dvipañcaviññāṇe pakiṇṇaka-vajjitā te yeva saṅgayhantī ti.

在一切十八无因中,依数而有四种相摄。

Sabbathāpi aṭṭhārasasu ahetukesu gaṇanavasena catudhā va saṅgaho hotī ti.

58

十二、十一、十以及七等四种,
在十八无因心生起时相摄。

Dvādas’ekādasa dasa, satta cā ti catubbidho,
Aṭṭhārasāhetukesu cittuppādesu saṅgaho. 40

59

在一切无因中有七,其余随宜。
如是广说,而有三十三种相摄。

Ahetukesu sabbattha, satta sesā yathārahaṃ.
Iti vitthārato vutto, tettiṃsa-vidha-saṅgaho. 41

60

如是于心不离法的相应、相摄
了知已,请适宜地依心解说其种类。

Itthaṃ cittāviyuttānaṃ, sampayogañ ca saṅgahaṃ
Ñatvā, bhedaṃ yathāyogaṃ cittena samam uddise. 42

摄心所分别品第二
Iti Abhidhammatthasaṅgahe
Cetasikasaṅgahavibhāgo nāma dutiyo paricchedo