摄杂分别品第三


1

依自性适宜相应的五十三
心心所法,现在,对它们依次

Sampayuttā yathāyogaṃ, tepaññāsa sabhāvato,
Cittacetasikā dhammā, tesaṃ dāni yathārahaṃ, 43

2

依受、因、作用、门、所缘、依处,
唯以心的生起而解说相摄。

Vedanā-hetuto kicca-dvārālambaṇa-vatthuto,
Cittuppādavasen’eva, saṅgaho nāma nīyate. 44

摄受
Vedanāsaṅgaho

3

此处,先说在摄受中,三种受即乐、苦、不苦不乐,又依类有乐、苦、喜、忧、舍等五种。

Tattha vedanāsaṅgahe tāva tividhā vedanā sukhaṃ dukkhaṃ adukkhamasukhā ceti, sukhaṃ dukkhaṃ somanassaṃ domanassaṃ upekkhā ti ca bhedena pana pañcadhā hoti.

4

此处,乐俱唯善异熟身识一,苦俱不善异熟也一样。

Tattha sukhasahagataṃ kusalavipākaṃ kāyaviññāṇam ekam eva, tathā dukkhasahagataṃ akusalavipākaṃ.

5

其次,喜俱心,即贪根四、欲界净十二、乐推度及笑二等十八欲界喜俱心,以及称为第一、第二、第三、第四禅的四十四大界及出世间心,有六十二种。

Somanassasahagata-cittāni pana lobhamūlāni cattāri, dvādasa kāmāvacara-sobhanāni, sukhasantīraṇa-hasanāni ca dve ti aṭṭhārasa kāmāvacara-somanassasahagata-cittāni c’eva paṭhama-dutiya-tatiya-catuttha-jjhānasaṅkhātāni catucattālīsa mahaggata-lokuttara-cittāni ceti dvāsaṭṭhividhāni bhavanti.

6

其次,忧俱心唯二嗔恚相应心。

Domanassasahagata-cittāni pana dve paṭigha-sampayutta-cittān’eva.

7

其余一切五十五唯舍俱心。

Sesāni sabbāni pi pañcapaññāsa upekkhāsahagata-cittān’evā ti.

8

此处,乐、苦、舍等三种受,
依类而有喜、忧等五种。

Sukhaṃ dukkham upekkhā ti, tividhā tattha vedanā,
Somanassaṃ domanassam iti bhedena pañcadhā. 45

9

乐及苦在一处,忧在二处,
喜在六十二处,余在五十五处。

Sukham ekattha dukkhañ ca, domanassaṃ dvaye ṭhitaṃ,
Dvāsaṭṭhīsu somanassaṃ, pañcapaññāsake’tarā. 46

摄因
Hetusaṅgaho

10

在摄因中,因有贪、嗔、痴、无贪、无嗔、无痴等六种。

Hetusaṅgahe hetū nāma lobho doso moho alobho adoso amoho cā ti chabbidhā bhavanti.

11

此处,五门转向、二五识、领受、推度、确定、笑名为无因心。

Tattha pañcadvārāvajjana-dvipañcaviññāṇa-sampaṭicchana-santīraṇa-voṭṭhabbana-hasana-vasena ahetukacittāni nāma.

12

其余一切七十一唯有因心。

Sesāni sabbāni pi ekasattati cittāni sahetukān’eva.

13

此处,二痴心为一因。

Tatthāpi dve momūhacittāni ekahetukāni.

14

其余十不善心、十二智不相应欲界净等二十二为二因心。

Sesāni dasa akusalacittāni c’eva ñāṇavippayuttāni dvādasa kāmāvacara-sobhanāni ceti dvāvīsati dvihetukacittāni.

15

十二智相应欲界净、三十五大界及出世间心等四十七为三因心。

Dvādasa ñāṇasampayutta-kāmāvacara-sobhanāni c’eva pañcatiṃsa mahaggata-lokuttara-cittāni ceti sattacattālīsa tihetukacittānī ti.

16

贪、嗔、痴为三不善因,
无贪、无嗔、无痴为善及无记因。

Lobho doso ca moho ca, hetū akusalā tayo,
Alobhādosāmoho ca, kusalābyākatā tathā. 47

17

十八无因,二一因,二十二
二因,四十七三因。

Ahetukāṭṭhāras’ekahetukā dve dvāvīsati,
Dvihetukā matā sattacattālīsa-tihetukā. 48

摄作用
Kiccasaṅgaho

18

在摄作用中,作用有结生、有分、转向、见、闻、嗅、尝、触、领受、推度、确定、速行、彼所缘、死等十四种。

Kiccasaṅgahe kiccāni nāma paṭisandhi-bhavaṅgāvajjana-dassana-savana-ghāyana-sāyana-phusana-sampaṭicchana-santīraṇa-voṭṭhabbana-javana-tadārammaṇa-cuti-vasena cuddasa-vidhāni bhavanti.

19

其次,当知依结生、有分、转向、五识之处等,对于它们有十种处的差别。

Paṭisandhi-bhavaṅgāvajjana-pañcaviññāṇa-ṭhānādi-vasena pana tesaṃ dasadhā ṭhānabhedo veditabbo.

  • 案,这里的 ṭhāna,即心在心路过程中的位置。

20

此处,二舍俱推度、八大异熟、九色无色界异熟等十九心,名为结生、有分、死的作用。

Tattha dve upekkhāsahagata-santīraṇāni c’eva aṭṭha mahāvipākāni ca nava rūpārūpa-vipākāni ceti ekūnavīsati cittāni paṭisandhi-bhavaṅga-cuti-kiccāni nāma.

21

其次,转向作用有二。

Āvajjanakiccāni pana dve.

22

见、闻、嗅、尝、触、领受等作用也一样。

Tathā dassana-savana-ghāyana-sāyana-phusana-sampaṭicchana-kiccāni ca.

23

推度作用有三。

Tīṇi santīraṇakiccāni.

24

唯意门转向于五门中成确定作用。

Manodvārāvajjanam eva pañcadvāre voṭṭhabbanakiccaṃ sādheti.

25

除二转向的善、不善、果、唯作心五十五为速行作用。

Āvajjanadvaya-vajjitāni kusalākusala-phala-kiriya-cittāni pañcapaññāsa javanakiccāni.

  • 案,五十五,即善二十一、不善十二、异熟中的果四、唯作中除二转向的十八。

26

八大异熟、三推度等十一为彼所缘作用。

Aṭṭha mahāvipākāni c’eva santīraṇattayañ ceti ekādasa tadārammaṇakiccāni.

27

其中,二舍俱推度心,依结生、有分、死、彼所缘、推度,有五作用。

Tesu pana dve upekkhāsahagata-santīraṇa-cittāni paṭisandhi-bhavaṅga-cuti-tadārammaṇa-santīraṇa-vasena pañcakiccāni nāma.

28

八大异熟,依结生、有分、死、彼所缘,有四作用。

Mahāvipākāni aṭṭha paṭisandhi-bhavaṅga-cuti-tadārammaṇa-vasena catukiccāni nāma.

29

九大界异熟,依结生、有分、死,有三作用。

Mahaggata-vipākāni nava paṭisandhi-bhavaṅga-cuti-vasena tikiccāni nāma.

30

喜俱推度,依推度、彼所缘,有二作用。

Somanassa-santīraṇaṃ santīraṇa-tadārammaṇa-vasena dukiccaṃ.

31

确定,依确定、转向也一样。

Tathā voṭṭhabbanaṃ voṭṭhabbanāvajjana-vasena.

32

其余一切,即速行、三意界、二五识,分别有一作用。

Sesāni pana sabbāni pi javana-manodhātuttika-dvipañcaviññāṇāni yathāsambhavam ekakiccānī ti.

33

依作用的差别,有结生等十四,
依处的差别,心的生起说明为十种。

Paṭisandhādayo nāma, kiccabhedena cuddasa,
Dasadhā ṭhānabhedena, cittuppādā pakāsitā. 49

34

六十八、二、九、八、二,依次
说为一、二、三、四、五作用处。

Aṭṭhasaṭṭhi tathā dve ca, navāṭṭha dve yathākkamaṃ,
Eka-dvi-ti-catu-pañca-kiccaṭhānāni niddise. 50

摄门
Dvārasaṅgaho

35

在摄门中,门有眼门、耳门、鼻门、舌门、身门、意门等六种。

Dvārasaṅgahe dvārāni nāma cakkhudvāraṃ sotadvāraṃ ghānadvāraṃ jivhādvāraṃ kāyadvāraṃ manodvārañ ceti chabbidhāni bhavanti.

36

此处,眼即眼门。

Tattha cakkhum eva cakkhudvāraṃ.

37

同样,耳等即耳门等。

Tathā sotādayo sotadvārādīni.

38

然而,意门称为有分。

Manodvāraṃ pana bhavaṅgan ti pavuccati.

39

此处,依五门转向、眼识、领受、推度、确定、欲界速行、彼所缘,有四十六心于眼门中依次生起,同样,依五门转向、耳识等,于耳门等也有四十六。

Tattha pañcadvārāvajjana-cakkhuviññāṇa-sampaṭicchana-santīraṇa-voṭṭhabbana-kāmāvacarajavana-tadārammaṇa-vasena chacattālīsa cittāni cakkhudvāre yathārahaṃ uppajjanti, tathā pañcadvārāvajjana-sotaviññāṇādi-vasena sotadvārādīsu pi chacattālīs’eva bhavantī ti.

  • 案,欲界速行,即十二不善、八欲界善、八欲界有因唯作、一笑心等二十九。

一切于五门中的五十四心唯是欲界。

Sabbathāpi pañcadvāre catupaññāsa cittāni kāmāvacarān’eva.

40

其次,于意门中,依意门转向、五十五速行、彼所缘,有六十七心。

Manodvāre pana manodvārāvajjana-pañcapaññāsajavana-tadārammaṇa-vasena sattasaṭṭhi cittāni bhavanti.

41

十九依结生、有分、死为离门。

Ekūnavīsati paṭisandhi-bhavaṅga-cuti-vasena dvāravimuttāni.

42

其中,五识、大界及出世间速行等三十六,依次为一门心。

Tesu pana pañcaviññāṇāni c’eva mahaggata-lokuttara-javanāni ceti chattiṃsa yathāraham ekadvārika-cittāni nāma.

  • 案,大界及出世间速行,即色界十、无色界八、出世间八等二十六,其中善十三、异熟四、唯作九。

43

其次,三意界为五门。

Manodhātuttikaṃ pana pañcadvārikaṃ.

44

乐推度、确定、欲界速行为六门心。

Sukhasantīraṇa-voṭṭhabbana-kāmāvacarajavanāni chadvārika-cittāni.

45

舍俱推度、大异熟为六门及离门。

Upekkhāsahagata-santīraṇa-mahāvipākāni chadvārikāni c’eva dvāravimuttāni ca.

46

大界异熟唯为离门。

Mahaggatavipākāni dvāravimuttān’evā ti.

47

一门心与五门、六门,
六门或离门,以及离门等一切,

依次为三十六、三、三十一、
十种以及九种,说明为五种。

Ekadvārikacittāni, pañca-chadvārikāni ca,
Chadvārika-vimuttāni, vimuttāni ca sabbathā. 51

Chattiṃsati tathā tīṇi, ekatiṃsa yathākkamaṃ,
Dasadhā navadhā ceti, pañcadhā paridīpaye. 52

摄所缘
Ālambaṇasaṅgaho

48

在摄所缘中,所缘有色所缘、声所缘、香所缘、味所缘、触所缘、法所缘等六种。

Ālambaṇasaṅgahe ārammaṇāni nāma rūpārammaṇaṃ saddārammaṇaṃ gandhārammaṇaṃ rasārammaṇaṃ phoṭṭhabbārammaṇaṃ dhammārammaṇañ ceti chabbidhāni bhavanti.

49

此处,色即色所缘,同样,声等即声所缘等。

Tattha rūpam eva rūpārammaṇaṃ, tathā saddādayo saddārammaṇādīni.

50

其次,法所缘摄净、细色、心、心所、涅槃、概念等六种。

Dhammārammaṇaṃ pana pasāda-sukhumarūpa-citta-cetasika-nibbāna-paññatti-vasena chadhā saṅgayhati.

51

此处,对一切眼门心唯色所缘,且是现在的,同样,对耳门心等也唯声等,且唯是现在的。

Tattha cakkhudvārikacittānaṃ sabbesam pi rūpam eva ārammaṇaṃ, tañ ca paccuppannaṃ, tathā sotadvārikacittādīnam pi saddādīni, tāni ca paccuppannāni yeva.

52

其次,意门心的六种所缘,随宜为现在、过去、未来、离时的。

Manodvārikacittānaṃ pana chabbidham pi paccuppannam atītaṃ anāgataṃ kālavimuttañ ca yathāraham ārammaṇaṃ hoti.

  • 案,离时的,为法所缘中的涅槃与概念,涅槃因其自性无生灭故离时,概念因无自性故离时。随宜,除笑心的欲界速行的所缘为三时或离时的,笑心的则唯为三时,神通速行的所缘为三时或离时的,其它大界速行以概念为所缘,但第二、第四无色界心以过去心为所缘,出世间速行以涅槃为所缘。

53

称为结生、有分、死的离门的六种所缘,大多在有之间,分别为六门所摄的现在、过去或概念,称为业、业相、趣相。

Dvāravimuttānañ ca paṭisandhi-bhavaṅga-cuti-saṅkhātānaṃ chabbidham pi yathāsambhavaṃ yebhuyyena bhavantare chadvāraggahitaṃ paccuppannam atītaṃ paññattibhūtaṃ vā kamma-kammanimitta-gatinimitta-sammataṃ ārammaṇaṃ hoti.

  • 案,分别,于欲界结生,在临死速行中由六门把握的五种所缘为业相,可以是现在或过去的,它可以是现在的,因为前世最后速行中的色等所缘会持续到下一生最初的几个刹那,而对有分与死则是过去的。由意门把握的法所缘为过去的业或业相趣相通常是由意门把握的现在的色所缘。于色界结生,所缘为前世意门把握的概念,称为业相,于第一、三无色界也如此。于第二、四无色界,所缘是法所缘的心,它是过去的,也是业相。大多在有之间,这是针对从色界无想天死去的有情而言,因为无想天中没有心存在,所以所缘是依无想天之前一世的业力,自己呈现于结生心之前,也是业相。

54

其中,眼识等,依次唯为色等一所缘。

Tesu cakkhuviññāṇādīni yathākkamaṃ rūpādi ekekārammaṇān’eva.

55

其次,三意界,为色等五所缘。

Manodhātuttikaṃ pana rūpādi-pañcārammaṇaṃ.

56

其余的欲界异熟、笑心等一切,唯为欲界所缘。

Sesāni kāmāvacara-vipākāni hasana-cittañ ceti sabbathāpi kāmāvacarārammaṇān’eva.

  • 案,其余的欲界异熟,即三推度、八大异熟等十一彼所缘心,除乐推度外,还起结生、有分、死的作用。

57

不善、智不相应欲界速行,为除出世间的一切所缘。

Akusalāni c’eva ñāṇavippayutta-kāmāvacara-javanāni ceti lokuttara-vajjita-sabbārammaṇāni.

  • 案,出世间,即四道、四果及涅槃。

58

智相应欲界善、称为第五禅的神通善,为除阿罗汉道、果的一切所缘。

Ñāṇasampayutta-kāmāvacara-kusalāni c’eva pañcamajjhānasaṅkhātaṃ abhiññā-kusalañ ceti arahatta-magga-phala-vajjita-sabbārammaṇāni.

  • 案,有学省察自身所证时,以智相应欲界善心了知道、果及涅槃,这些心在作为种姓心时,也以涅槃为所缘。有学行他心智时,以神通善心了知其他低于或等同自身的道、果。

59

智相应欲界唯作、神通唯作、确定等一切,为一切所缘。

Ñāṇasampayutta-kāmāvacara-kiriyāni c’eva kiriyābhiññā-voṭṭhabbanañ ceti sabbathāpi sabbārammaṇāni.

  • 案,阿罗汉省察自身所证时,以智相应欲界唯作心了知道、果。阿罗汉以神通唯作心了知他人的道、果。

60

无色界中,第二、第四为大界所缘。

Āruppesu dutiya-catutthāni mahaggatārammaṇāni.

61

其余一切大界心,为概念所缘。

Sesāni mahaggatacittāni sabbāni pi paññatt’ārammaṇāni.

62

出世间心,为涅槃所缘。

Lokuttaracittāni nibbānārammaṇānī ti.

63

二十五于小,六心于大界,
廿一于名言,八于涅槃境,

二十离无上,除最上道果
五,六于一切处,于此有七种相摄。

Pañcavīsa parittamhi, cha cittāni mahaggate,
Ekavīsati vohāre, aṭṭha nibbānagocare, 53

Vīsānuttara-muttamhi, agga-magga-phalujjhite
Pañca, sabbattha chac ceti, sattadhā tattha saṅgaho. 54

摄依处
Vatthusaṅgaho

64

在摄依处中,依处有眼、耳、鼻、舌、身、心依处等六种。

Vatthusaṅgahe vatthūni nāma cakkhu-sota-ghāna-jivhā-kāya-hadayavatthu ceti chabbidhāni bhavanti.

65

欲界中,这一切都可得。

Tāni kāmaloke sabbāni pi labbhanti.

66

其次,色界中,没有鼻等三。

Rūpaloke pana ghānādi-ttayaṃ natthi.

67

其次,无色界中,一切都不存在。

Arūpaloke pana sabbāni pi na saṃvijjanti.

68

此处,五识界,依次唯依止五净依处而转起。

Tattha pañcaviññāṇadhātuyo yathākkamaṃ ekantena pañca pasādavatthūni nissāy’eva pavattanti.

69

其次,称为五门转向、领受的意界,唯依止心依处而转起。

Pañcadvārāvajjana-sampaṭicchana-saṅkhātā pana manodhātu ca hadayaṃ nissitā yeva pavattanti.

70

其次,其余称为意识界的推度、大异熟、二嗔恚、初道、笑、色界,唯依止心依处而转起。

Avasesā pana manoviññāṇadhātu-saṅkhātā ca santīraṇa-mahāvipāka-paṭighadvaya-paṭhamamagga-hasana-rūpāvacara-vasena hadayaṃ nissāy’eva pavattanti.

  • 案,以上两节的意界三心与意识界三十心不会在无色界生起。

71

其余的善、不善、唯作、无上等,或有依止,或无依止。

Avasesā kusalākusala-kiriyānuttara-vasena pana nissāya vā anissāya vā.

  • 案,其余的善有八欲界善、四无色界善等十二,不善有十,唯作有八欲界有因唯作、四无色界唯作、意门转向等十三,无上有七,这四十二心在欲界、色界生起时有依止,在无色界则无依止。

72

无色界异熟,则不依止心依处。

Āruppavipākavasena hadayaṃ anissāy’evā ti.

73

欲中的七依止六依处,色中四种
依止三依处,无色中的一界则无依止。

Chavatthuṃ nissitā kāme, satta rūpe catubbidhā,
Tivatthuṃ nissitāruppe, dhātv ekānissitā matā. 55

  • 案,欲中的七,即五识界、意界、意识界。色中四种,即眼识界、耳识界、意界、意识界。

74

四十三有依止,四十二生起
依止或无依止,无色异熟无依止。

Tecattālīsa nissāya, dvecattālīsa jāyare,
Nissāya ca anissāya, pākāruppā anissitā. 56

摄杂分别品第三
Iti Abhidhammatthasaṅgahe
Pakiṇṇakasaṅgahavibhāgo nāma tatiyo paricchedo