摄路分别品第四


1

如是,已更作了心生起的相摄,
依地、人的种类,由前后所决定的

结生、转起之中名为转起的相摄,
我将分别、简略地解说其论。

Cittuppādānam icc evaṃ, katvā saṅgaham uttaraṃ,
Bhūmi-puggala-bhedena, pubbāpara-niyāmitaṃ, 57

Pavattisaṅgahaṃ nāma, paṭisandhi-pavattiyaṃ,
Pavakkhāmi samāsena, yathāsambhavato kathaṃ. 58

2

在摄路中,当知有六种六法,即六依处、六门、六所缘、六识、六路、六种境之转起。

Cha vatthūni cha dvārāni cha ālambanāni cha viññāṇāni cha vīthiyo chadhā visayappavatti cā ti vīthisaṅgahe cha chakkāni veditabbāni.

3

其次,对于离路,只有业、业相、趣相三种境之转起。

Vīthimuttānaṃ pana kamma-kammanimitta-gatinimitta-vasena tividhā hoti visayappavatti.

4

此处,依处所缘即如前所说。

Tattha vatthu-dvārārammaṇāni pubbe vutta-nayān’eva.

六识
Viññāṇachakkaṃ

5

六识,即眼识、耳识、鼻识、舌识、身识、意识等。

Cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇañ ceti cha viññāṇāni.

六路
Vīthichakkaṃ

6

其次,六路,依门有眼门路、耳门路、鼻门路、舌门路、身门路、意门路等,或者依识有眼识路、耳识路、鼻识路、舌识路、身识路、意识路等,依门的转起当与依心的转起相应。

Cha vīthiyo pana cakkhudvāravīthi sotadvāravīthi ghānadvāravīthi jivhādvāravīthi kāyadvāravīthi manodvāravīthi ceti dvāravasena vā, cakkhuviññāṇavīthi sotaviññāṇavīthi ghānaviññāṇavīthi jivhāviññāṇavīthi kāyaviññāṇavīthi manoviññāṇavīthi ceti viññāṇavasena vā dvārappavattā cittappavattiyo yojetabbā.

路的种类
Vīthibhedo

7

在五门中有极大、大、小、极小等,而在意门中则有明了、不明了等,当知有六种境之转起。

Atimahantaṃ mahantaṃ parittaṃ atiparittañ ceti pañcadvāre manodvāre pana vibhūtam avibhūtañ ceti chadhā visayappavatti veditabbā.

五门路
Pañcadvāravīthi

8

如何?以生、住、灭的三刹那,名为一心刹那。

Kathaṃ? Uppāda-ṭhiti-bhaṅga-vasena khaṇattayaṃ ekacittakkhaṇaṃ nāma.

9

其次,这十七心刹那,为色法的寿命。

Tāni pana sattarasa cittakkhaṇāni rūpadhammānam āyū.

10

经过一心刹那或多心刹那,到达住位的五所缘来现于五门。

Ekacittakkhaṇātītāni vā bahucittakkhaṇātītāni vā ṭhitippattān’eva pañcārammaṇāni pañcadvāre āpātham āgacchanti.

所以,如果经过一心刹那,色所缘来现于眼,此后于有分波动二次,遮断了有分之流,五门转向心转向此色所缘,生已而灭,此后无间,眼识便见此色,领受心领受,推度心推度,确定心确定,依次生已而灭。

Tasmā yadi ekacittakkhaṇātītakaṃ rūpārammaṇaṃ cakkhussa āpātham āgacchati, tato dvikkhattuṃ bhavaṅge calite bhavaṅgasotaṃ vocchinditvā tam eva rūpārammaṇaṃ āvajjantaṃ pañcadvārāvajjana-cittaṃ uppajjitvā nirujjhati, tato tassānantaraṃ tam eva rūpaṃ passantaṃ cakkhuviññāṇaṃ, sampaṭicchantaṃ sampaṭicchana-cittaṃ, santīrayamānaṃ santīraṇa-cittaṃ, vavatthapentaṃ voṭṭhabbana-cittañ ceti yathākkamaṃ uppajjitvā nirujjhanti.

随后,在二十九欲界速行心中,任一具缘者大多速行七次,跟随速行之后的二彼所缘异熟随宜地转起,随后堕入有分。

Tato paraṃ ekūnatiṃsa kāmāvacara-javanesu yaṃ kiñci laddhapaccayaṃ yebhuyyena sattakkhattuṃ javati, javanānubandhāni ca dve tadārammaṇa-pākāni yathārahaṃ pavattanti, tato paraṃ bhavaṅgapāto.

11

至此,已有十四路心的生起,二有分的波动,以及之前经过的一心刹那,十七心刹那具足,随后灭去,此所缘名为极大境。

Ettāvatā cuddasa vīthicittuppādā, dve bhavaṅgacalanāni, pubb’evātītakam ekacittakkhaṇan ti katvā sattarasa cittakkhaṇāni paripūrenti, tato paraṃ nirujjhati, ārammaṇam etaṃ atimahantaṃ nāma gocaraṃ.

12

经过(多心刹那)来现,不能至彼所缘生起的的所缘,名为大境,于此,在速行终了便堕入有分,而无彼所缘的生起。

Yāva tadārammaṇuppādā pana appahontātītakam āpātham āgataṃ ārammaṇaṃ mahantaṃ nāma, tattha javanāvasāne bhavaṅgapāto va hoti, natthi tadārammaṇuppādo.

13

经过(多心刹那)来现,不能至速行生起的所缘,名为小境,于此,连速行也不生起,唯有确定转起二三次,随后便堕入有分。

Yāva javanuppādā pi appahontātītakam āpātham āgataṃ ārammaṇaṃ parittaṃ nāma, tattha javanam pi anuppajjitvā dvattikkhattuṃ voṭṭhabbanam eva pavattati, tato paraṃ bhavaṅgapāto va hoti.

14

经过(多心刹那)来现,不能至确定的生起便临近于灭的的所缘,名为极小境,于此,唯有有分的波动,而无路心的生起。

Yāva voṭṭhabbanuppādā ca pana appahontātītakam āpātham āgataṃ nirodhāsannam ārammaṇaṃ atiparittaṃ nāma, tattha bhavaṅgacalanam eva hoti, natthi vīthicittuppādo.

15

如同在眼门,同样,在耳门等一切五门,对于被称为彼所缘、速行、确定、空时分等四种时分,当知依次有四种所缘境之转起。

Icc evaṃ cakkhudvāre, tathā sotadvārādīsu ceti sabbathāpi pañcadvāre tadārammaṇa-javana-voṭṭhabbana-mogha-vāra-saṅkhātānaṃ catunnaṃ vārānaṃ yathākkamaṃ ārammaṇabhūtā visayappavatti catudhā veditabbā.

16

路心唯有七,心生起十四,
随宜于五门,详说五十四。

Vīthicittāni satt’eva, cittuppādā catuddasa,
Catupaññāsa vitthārā, pañcadvāre yathārahaṃ. 59

这是五门中的路心转起法
Ayam ettha Pañcadvāre Vīthicittappavattinayo

意门路之小速行时分
Manodvāravīthi Parittajavanavāro

17

其次,在意门中,如果是明了的所缘来现,随后有分波动、意门转向、速行终了,彼所缘异熟转起,随后便堕入有分。

Manodvāre pana yadi vibhūtam ārammaṇaṃ āpātham āgacchati, tato paraṃ bhavaṅgacalana-manodvārāvajjana-javanāvasāne tadārammaṇa-pākāni pavattanti, tato paraṃ bhavaṅgapāto.

18

其次,于不明了的所缘,在速行终了便堕入有分,没有彼所缘的生起。

Avibhūte panārammaṇe javanāvasāne bhavaṅgapāto va hoti, natthi tadārammaṇuppādo ti.

19

路心唯有三,心生起有十,
再详细分别,则有四十一。

Vīthicittāni tīṇ’eva, cittuppādā das’eritā,
Vitthārena pan’etth’ekacattālīsa vibhāvaye. 60

这是小速行时分
Ayam ettha Parittajavanavāro

安止速行时分
Appanājavanavāro

20

其次,在安止速行时分,没有明了、不明了的区别,且同样(没有)彼所缘的生起。

Appanājavanavāre pana vibhūtāvibhūtabhedo natthi, tathā tadārammaṇuppādo ca.

21

此处,于八智相应欲界速行中的任何一个,依次生起四次或三次名为遍作、近行、随顺、种姓后,在灭的无间,随宜在第四或第五,在二十六大界、出世间速行中的任何一个速行,依其决意,进入安止路,随后在安止终了便堕入有分。

Tattha hi ñāṇasampayutta-kāmāvacara-javanānam aṭṭhannaṃ aññatarasmiṃ parikammopacārānuloma-gotrabhu-nāmena catukkhattuṃ tikkhattum eva vā yathākkamaṃ uppajjitvā niruddhānantaram eva yathārahaṃ catutthaṃ pañcamaṃ vā chabbīsati mahaggata-lokuttara-javanesu yathābhinīhāravasena yaṃ kiñci javanaṃ appanāvīthim otarati, tato paraṃ appanāvasāne bhavaṅgapāto va hoti.

  • 案,若欲界速行三次,则无遍作。

22

此处,在喜俱速行的无间,安止也可期为喜俱,在舍俱速行的无间为舍俱,且此处,在善速行的无间为善速行及下三果,在唯作速行的无间为唯作速行及阿罗汉果。

Tattha somanassasahagata-javanānantaraṃ appanā pi somanassasahagatā va pāṭikaṅkhitabbā, upekkhāsahagata-javanānantaraṃ upekkhāsahagatā va, tatthāpi kusalajavanānantaraṃ kusalajavanañ c’eva heṭṭhimañ ca phalattayam appeti, kiriyajavanānantaraṃ kiriyajavanaṃ arahattaphalañ cā ti.

23

三十二从乐善,十二从舍善,
八从乐唯作,六从舍唯作生。

Dvattiṃsa sukhapuññamhā, dvādasopekkhakā paraṃ,
Sukhitakriyato aṭṭha, cha sambhonti upekkhakā. 61

  • 案,三十二从乐善,即色界四、道心十六、果心十二。十二从舍善,即色界一、无色界四、道心四、果心三。八从乐唯作,即色界四、果心四。六从舍唯作,即色界一、无色界四、果心一。

24

对凡夫以及有学,从三因的欲善,
对离欲者,安止从三因的欲唯作。

Puthujjanāna sekkhānaṃ, kāmapuññatihetuto,
Tihetu-kāmakriyato, vītarāgānam appanā. 62

这是意门中的路心转起法
Ayam ettha Manodvāre Vīthicittappavattinayo

彼所缘之决定
Tadārammaṇaniyamo

25

其次,在一切处,于不可意的所缘,唯不善异熟的五识、领受、推度、彼所缘。

Sabbatthāpi pan’ettha aniṭṭhe ārammaṇe akusala-vipākān’eva pañcaviññāṇa-sampaṭicchana-santīraṇa-tadārammaṇāni.

  • 案,此节似可题为「异熟之决定」。

26

于可意的,为善异熟。

Iṭṭhe kusala-vipākāni.

27

其次,于极可意的,唯喜俱的推度及彼所缘。

Ati-iṭṭhe pana somanassasahagatān’eva santīraṇa-tadārammaṇāni.

此处,在喜俱唯作速行之末,唯有喜俱的彼所缘,在舍俱唯作速行之末,唯是舍俱的。

Tatthāpi somanassasahagata-kiriya-javanāvasāne somanassasahagatān’eva tadārammaṇāni bhavanti, upekkhāsahagata-kiriya-javanāvasāne ca upekkhāsahagatān’eva honti.

28

其次,于忧俱速行之末,彼所缘及有分唯是舍俱,所以,若以喜俱结生者,在忧俱速行之末没有彼所缘的生起,诸阿阇黎说,此时,对任何先前已惯熟的小所缘生起舍俱推度,于彼无间堕入有分。

Domanassasahagata-javanāvasāne ca pana tadārammaṇāni c’eva bhavaṅgāni ca upekkhāsahagatān’eva bhavanti, tasmā yadi somanassa-paṭisandhikassa domanassasahagata-javanāvasāne tadārammaṇa-sambhavo natthi, tadā yaṃ kiñci paricitapubbaṃ parittārammaṇam ārabbha upekkhāsahagata-santīraṇaṃ uppajjati, tam anantaritvā bhavaṅgapāto va hotī ti vadanti ācariyā.

29

同样,于欲界速行之末,唯对欲界有情,于欲界法的所缘,可期以彼所缘。

Tathā kāmāvacara-javanāvasāne kāmāvacara-sattānaṃ kāmāvacara-dhammesv eva ārammaṇabhūtesu tadārammaṇaṃ icchantī ti.

30

在欲界中,当速行、有情、所缘决定存在,
且明了、极大,说有彼所缘。

Kāme javana-sattālambaṇānaṃ niyame sati,
Vibhūte’timahante ca, tadārammaṇam īritaṃ. 63

这是彼所缘之决定
Ayam ettha Tadārammaṇaniyamo

速行之决定
Javananiyamo

31

在速行中,于小速行路,欲界速行唯速行七次或六次。

Javanesu ca paritta-javana-vīthiyaṃ kāmāvacara-javanāni sattakkhattuṃ chakkhattum eva vā javanti.

32

其次,于死时等迟钝转起处,唯有五时分。

Manda-ppavattiyaṃ pana maraṇa-kālādīsu pañcavāram eva.

33

其次,他们还说,在世尊双神变时等轻快转起处,观察心有四或五次。

Bhagavato pana yamaka-pāṭihāriya-kālādīsu lahuka-ppavattiyaṃ cattāri-pañca vā paccavekkhaṇa-cittāni bhavantī ti pi vadanti.

34

其次,大界速行在初习者初次安止时,以及每次神通速行,唯速行一时分,随后堕入有分。

Ādikammikassa pana paṭhamakappanāyaṃ mahaggata-javanāni abhiññājavanāni ca sabbadā pi ekavāram eva javanti, tato paraṃ bhavaṅgapāto.

35

其次,四道的生起有一心刹那,随后有二三果心随宜生起,随后堕入有分。

Cattāro pana magguppādā ekacittakkhaṇikā, tato paraṃ dve tīṇi phalacittāni yathārahaṃ uppajjanti, tato paraṃ bhavaṅgapāto.

36

于灭尽定时,第四无色速行速行二次,随后证得灭尽。

Nirodha-samāpatti-kāle dvikkhattuṃ catutthāruppa-javanaṃ javati, tato paraṃ nirodhaṃ phusati.

37

且于出(灭尽)定时,阿那含果或阿罗汉果随宜生起一时分后灭去,堕入有分。

Vuṭṭhāna-kāle ca anāgāmiphalaṃ vā arahattaphalaṃ vā yathāraham ekavāraṃ uppajjitvā niruddhe bhavaṅgapāto va hoti.

38

于一切等至路中,像有分流一样,没有路的决定,可有多次。

Sabbatthāpi samāpatti-vīthiyaṃ bhavaṅgasoto viya vīthiniyamo natthī ti katvā bahūni pi labbhantī ti.

39

小速行七次,道、神通一次,
其余可得多次速行。

Sattakkhattuṃ parittāni, maggābhiññā sakiṃ matā,
Avasesāni labbhanti, javanāni bahūni pi. 64

这是速行之决定
Ayam ettha Javananiyamo

人之种类
Puggalabhedo

40

其次,对二因者及无因者,不得唯作速行及安止速行。

Duhetukānam ahetukānañ ca pan’ettha kiriyajavanāni c’eva appanājavanāni ca na labbhanti.

41

同样,在善趣,(不得)智相应异熟。

Tathā ñāṇasampayutta-vipākāni ca sugatiyaṃ.

42

而在恶趣,不得智不相应大异熟。

Duggatiyaṃ pana ñāṇavippayuttāni ca mahāvipākāni na labbhanti.

43

在三因者中,对漏尽者,不得善、不善速行。

Tihetukesu ca khīṇāsavānaṃ kusalākusala-javanāni na labbhanti.

44

同样,对有学与凡夫,(不得)唯作速行。

Tathā sekkha-puthujjanānaṃ kiriya-javanāni.

45

对有学,(不得)见相应、疑速行。

Diṭṭhigatasampayutta-vicikicchā-javanāni ca sekkhānaṃ.

46

其次,对阿那含人,不得嗔恚速行。

Anāgāmi-puggalānaṃ pana paṭigha-javanāni ca na labbhanti.

47

出世间速行,唯随宜对圣者生起。

Lokuttara-javanāni ca yathārahaṃ ariyānam eva samuppajjantī ti.

48

对无学四十四,对有学说有
五十六,对其余五十四生起。

Asekkhānaṃ catucattālīsa sekkhānam uddise,
Chappaññāsāvasesānaṃ, catupaññāsa sambhavā. 65

  • 案,无学四十四,即十八无因、八大异熟、八大唯作、九大界唯作、一果心。有学五十六,即七不善、十七善、二十三欲界异熟、二转向、四道、三果。其余凡夫五十四,即十二不善、十七善、二十三欲界异熟、二转向。然而,恶趣的无因者仅三十七,即十二不善、八大善、十五无因异熟、二转向,善趣的无因及二因者另有四欲界智不相应异熟。

这是人之种类
Ayam ettha Puggalabhedo

地之分别
Bhūmivibhāgo

49

其次,于欲界地,这一切路心都随宜可得。

Kāmāvacara-bhūmiyaṃ pan’etāni sabbāni pi vīthicittāni yathāraham upalabbhanti.

50

于色界地,除嗔恚速行、彼所缘。

Rūpāvacara-bhūmiyaṃ paṭighajavana-tadārammaṇa-vajjitāni.

51

于无色界地,可得除初道、色界、笑及下无色界者。

Arūpāvacara-bhūmiyaṃ paṭhamamagga-rūpāvacara-hasana-heṭṭhimāruppa-vajjitāni ca labbhanti.

52

于一切处,对无某某净者,即不可得这些门的路心。

Sabbatthāpi ca taṃ taṃ pasāda-rahitānaṃ taṃ taṃ dvārika-vīthicittāni na labbhant’eva.

53

其次,对无想有情,没有一切心的转起。

Asaññasattānaṃ pana sabbathāpi cittappavatti natth’evā ti.

54

八十路心于欲中,于色随宜
六十四,如是于无色,可得四十二。

Asīti vīthicittāni, kāme rūpe yathārahaṃ,
Catusaṭṭhi tathārūpe, dvecattālīsa labbhare. 66

  • 案,八十路心于欲中,即无九大界异熟。于色随宜六十四,即不善十、除鼻舌身的无因十二、欲界善及唯作十六、大界善及唯作十八、出世间八。于无色可得四十二,即不善十、意门转向一、欲界善及唯作十六、无色界善及唯作八、出世间七。

这是地之分别
Ayam ettha Bhūmivibhāgo

55

如是等六门心之转起,各自间于有分,直至寿尽,不断转起。

Icc evaṃ chadvārika-citta-ppavatti yathāsambhavaṃ bhavaṅgantaritā yāvatāyukam abbocchinnā pavattati.

摄路分别品第四
Iti Abhidhammatthasaṅgahe
Vīthisaṅgahavibhāgo nāma catuttho paricchedo