摄离路分别品第五
1
如是,已依路心讲述了转起,
现在当说结生中名为转起的相摄。
Vīthicittavasen’evaṃ, pavattiyam udīrito,
Pavattisaṅgaho nāma, sandhiyaṃ dāni vuccati.67
2
在摄离路中,当知有四种四法,即四种地、四种结生、四种业、四种死的生起。
Catasso bhūmiyo, catubbidhā paṭisandhi, cattāri kammāni, catudhā maraṇuppatti ceti vīthimuttasaṅgahe cattāri catukkāni veditabbāni.
四种地
Bhūmicatukkaṃ
3
此处,恶趣地、欲善趣地、色界地、无色界地等,名为四地。
Tattha apāya-bhūmi kāmasugati-bhūmi rūpāvacara-bhūmi arūpāvacara-bhūmi ceti catasso bhūmiyo nāma.
4
其中,地狱、畜生、饿鬼、阿修罗众等,为四种恶趣地。
Tāsu nirayo tiracchānayoni pettivisayo asurakāyo ceti apāya-bhūmi catubbidhā hoti.
5
人、四大王、三十三、夜摩、兜率陀、化乐、他化自在等,为七种欲善趣地。
Manussā Cātumahārājikā Tāvatiṃsā Yāmā Tusitā Nimmānarati Paranimmitavasavattī ceti kāmasugati-bhūmi sattavidhā hoti.
6
这十一种合为欲界地。
Sā panāyam ekādasavidhā pi kāmāvacara-bhūmicc eva saṅkhaṃ gacchati.
7
梵众、梵辅、大梵等,为初禅地。
Brahmapārisajjā Brahmapurohitā Mahābrahmā ceti paṭhamajjhāna-bhūmi.
8
少光、无量光、光音等,为第二禅地。
Parittābhā Appamāṇābhā Ābhassarā ceti dutiyajjhāna-bhūmi.
9
少净、无量净、遍净等,为第三禅地。
Parittasubhā Appamāṇasubhā Subhakiṇhā ceti tatiyajjhāna-bhūmi.
10
广果、无想有情、净居等,为第四禅地,有十六种色界地。
Vehapphalā Asaññasattā Suddhāvāsā ceti catutthajjhāna-bhūmī ti rūpāvacara-bhūmi soḷasavidhā hoti.
11
无烦、无热、善现、善见、色究竟等,为五种净居地。
Avihā Atappā Sudassā Sudassī Akaniṭṭhā ceti Suddhāvāsa-bhūmi pañcavidhā hoti.
12
空无边处地、识无边处地、无所有处地、非想非非想处地等,为四种无色地。
Ākāsānañcāyatana-bhūmi Viññāṇañcāyatana-bhūmi Ākiñcaññāyatana-bhūmi Nevasaññānāsaññāyatana-bhūmi ceti arūpa-bhūmi catubbidhā hoti.
13
于净居的一切处,不得凡夫、
须陀洹、斯陀含等人。
Puthujjanā na labbhanti, Suddhāvāsesu sabbathā,
Sotāpannā ca sakadāgāmino cā pi puggalā.68
14
于无想、恶趣地不得圣者,
于余处可得圣者、非圣者。
Ariyā nopalabbhanti, Asaññāpāya-bhūmisu,
Sesaṭṭhānesu labbhanti, ariyānariyā pi ca.69
这是四种地
Idam ettha Bhūmicatukkaṃ
四种结生
Paṭisandhicatukkaṃ
15
恶趣结生、欲善趣结生、色界结生、无色界结生等,名为四种结生。
Apāya-paṭisandhi kāmasugati-paṭisandhi rūpāvacara-paṭisandhi arūpāvacara-paṭisandhi ceti catubbidhā paṭisandhi nāma.
16
此处,不善异熟舍俱推度,在恶趣地投生的刹那成为结生,随后为有分,于最后成为死而断绝,即名为一恶趣结生。
Tattha akusalavipākopekkhāsahagata-santīraṇaṃ apāya-bhūmiyaṃ okkantikkhaṇe paṭisandhi hutvā tato paraṃ bhavaṅgaṃ pariyosāne cavanaṃ hutvā vocchijjati, ayam ekāpāya-paṭisandhi nāma.
17
其次,善异熟舍俱推度,在欲善趣中,对于人的生盲等,及依地而居的苦处阿修罗,依结生、有分、死而转起。
Kusalavipākopekkhāsahagata-santīraṇaṃ pana kāmasugatiyaṃ manussānañ c’eva jaccandhādīnaṃ bhummassitānañ ca vinipātikāsurānaṃ paṭisandhi-bhavaṅga-cuti-vasena pavattati.
18
其次,八大异熟,在一切欲善趣中,依结生、有分、死而转起。
Mahāvipākāni pana aṭṭha sabbatthāpi kāmasugatiyaṃ paṭisandhi-bhavaṅga-cuti-vasena pavattanti.
19
这九种名为欲善趣结生。
Imā nava kāmasugati-paṭisandhiyo nāma.
20
这十种合为欲界结生。
Sā panāyaṃ dasavidhā pi kāmāvacara-paṭisandhicc eva saṅkhaṃ gacchati.
21
其中,四恶趣、人、苦处阿修罗的寿量没有决定。
Tesu catunnaṃ apāyānaṃ manussānaṃ vinipātikāsurānañ ca āyuppamāṇa-gaṇanāya niyamo natthi.
22
其次,四大王天的寿量是五百天年,合人间九百万年,三十三的是前者的四倍,夜摩的是前者的四倍,兜率陀的是前者的四倍,化乐的是前者的四倍,他化自在的是前者的四倍。
Cātumahārājikānaṃ pana devānaṃ dibbāni pañcavassasatāni āyuppamāṇaṃ, manussa-gaṇanāya navutivassasatasahassappamāṇaṃ hoti, tato catugguṇaṃ Tāvatiṃsānaṃ, tato catugguṇaṃ Yāmānaṃ, tato catugguṇaṃ Tusitānaṃ, tato catugguṇaṃ Nimmānaratīnaṃ, tato catugguṇaṃ Paranimmitavasavattīnaṃ.
23
如是,为九百二十一俱胝
又六百万年,在自在天中。
Navasatañ c’ekavīsa-vassānaṃ koṭiyo tathā,
Vassasatasahassāni, saṭṭhi ca Vasavattisu.70
- 案,自在天,即他化自在天。
24
初禅异熟在初禅地依结生、有分、死而转起。
Paṭhamajjhāna-vipākaṃ paṭhamajjhāna-bhūmiyaṃ paṭisandhi-bhavaṅga-cuti-vasena pavattati.
25
同样,第二禅异熟、第三禅异熟在第二禅地(转起)。
Tathā dutiyajjhāna-vipākaṃ tatiyajjhāna-vipākañ ca dutiyajjhāna-bhūmiyaṃ.
26
第四禅异熟在第三禅地(转起)。
Catutthajjhāna-vipākaṃ tatiyajjhāna-bhūmiyaṃ.
27
第五禅异熟在第四禅地(转起)。
Pañcamajjhāna-vipākaṃ catutthajjhāna-bhūmiyaṃ.
28
其次,无想有情唯色结生,同样,随后在转起及死时,唯色转起而灭。这六种名为色界结生。
Asaññasattānaṃ pana rūpam eva paṭisandhi hoti, tathā tato paraṃ pavattiyaṃ cavanakāle ca rūpam eva pavattitvā nirujjhati. Imā cha rūpāvacara-paṭisandhiyo nāma.
29
其中,梵众天的寿量是一劫的三分之一。
Tesu Brahmapārisajjānaṃ devānaṃ kappassa tatiyo bhāgo āyuppamāṇaṃ.
30
梵辅的是半劫。
Brahmapurohitānaṃ upaḍḍhakappo.
31
大梵的是一劫。
Mahābrahmānaṃ eko kappo.
32
少光的是二劫。
Parittābhānaṃ dve kappāni.
33
无量光的是四劫。
Appamāṇābhānaṃ cattārikappāni.
34
光音的是八劫。
Ābhassarānaṃ aṭṭha kappāni.
35
少净的是十六劫。
Parittasubhānaṃ soḷasa kappāni.
36
无量净的是三十二劫。
Appamāṇasubhānaṃ dvattiṃsa kappāni.
37
遍净的是六十四劫。
Subhakiṇhānaṃ catusaṭṭhi kappāni.
38
广果及无想有情的是五百劫。
Vehapphalānaṃ Asaññasattānañ ca pañcakappasatāni.
39
无烦的是一千劫。
Avihānaṃ kappasahassāni.
40
无热的是二千劫。
Atappānaṃ dve kappasahassāni.
41
善现的是四千劫。
Sudassānaṃ cattāri kappasahassāni.
42
善见的是八千劫。
Sudassīnaṃ aṭṭha kappasahassāni.
43
色究竟的是一万六千劫。
Akaniṭṭhānaṃ soḷasa kappasahassāni.
44
第一无色等异熟在第一无色等地依次依结生、有分、死而转起。这四种名为无色结生。
Paṭhamāruppādi-vipākāni paṭhamāruppādi-bhūmīsu yathākkamaṃ paṭisandhi-bhavaṅga-cuti-vasena pavattanti. Imā catasso arūpa-paṭisandhiyo nāma.
45
其中,生于空无边处天的寿量是二万劫。
Tesu pana Ākāsānañcāyatanūpagānaṃ devānaṃ vīsatikappasahassāni āyuppamāṇaṃ.
46
生于识无边处天的是四万劫。
Viññāṇañcāyatanūpagānaṃ devānaṃ cattālīsakappasahassāni.
47
生于无所有处天的是六万劫。
Ākiñcaññāyatanūpagānaṃ devānaṃ saṭṭhikappasahassāni.
48
生于非想非非想处天的是八万四千劫。
Nevasaññānāsaññāyatanūpagānaṃ devānaṃ caturāsītikappasahassāni.
49
结生、有分以及死心
为同一,且在一生中唯有一境。
Paṭisandhi bhavaṅgañ ca, tathā cavana-mānasaṃ,
Ekam eva tath’ev’ekavisayañ c’ekajātiyaṃ.71
这是四种结生
Idam ettha Paṭisandhicatukkaṃ
四种业
Kammacatukkaṃ
50
依作用,有令生、支持、妨害、破坏等。
Janakaṃ upatthambhakaṃ upapīḷakaṃ upaghātakañ ceti kiccavasena.
51
依取异熟的顺序,有重、近、习行、已作业等。
Garukaṃ āsannaṃ āciṇṇaṃ kaṭattākammañ ceti pākadānapariyāyena.
52
依异熟的时间,有现法受、次生受、后后受、既有业等四种业。
Diṭṭhadhamma-vedanīyaṃ upapajja-vedanīyaṃ aparāpariya-vedanīyaṃ ahosikammañ ceti pākakālavasena cattāri kammāni nāma.
53
同样,依异熟的处所,有不善、欲界善、色界善、无色界善等。
Tathā akusalaṃ kāmāvacara-kusalaṃ rūpāvacara-kusalaṃ arūpāvacara-kusalañ ceti pākaṭhānavasena.
54
此处,不善,依业门有三种,即身业、语业、意业。
Tattha akusalaṃ kāyakammaṃ vacīkammaṃ manokammañ ceti kammadvāravasena tividhaṃ hoti.
55
如何?杀生、不与取、欲邪行等,由通常在称为身表的身门中造作,名为身业。
Kathaṃ? Pāṇātipāto adinnādānaṃ kāmesu micchācāro ceti kāyaviññattisaṅkhāte kāyadvāre bāhullavuttito kāyakammaṃ nāma.
56
妄语、两舌、恶口、绮语等,由通常在称为语表的语门中造作,名为语业。
Musāvādo pisuṇavācā pharusavācā samphappalāpo ceti vacīviññattisaṅkhāte vacīdvāre bāhullavuttito vacīkammaṃ nāma.
57
贪欲、瞋恚、邪见等,虽然也有表,由通常只在意中造作,名为意业。
Abhijjhā byāpādo micchādiṭṭhi ceti aññatrāpi viññattiyā manasmiṃ yeva bāhullavuttito manokammaṃ nāma.
58
其中,杀生、恶口、瞋恚,由瞋根而生。
Tesu pāṇātipāto pharusavācā byāpādo ca dosamūlena jāyanti.
59
欲邪行、贪欲、邪见,由贪根。
Kāmesu micchācāro abhijjhā micchādiṭṭhi ca lobhamūlena.
60
其余四者,由二根而生。
Sesāni cattāri pi dvīhi mūlehi sambhavanti.
61
其次,依心的生起,一切不善有十二种。
Cittuppādavasena pan’etaṃ akusalaṃ sabbathāpi dvādasavidhaṃ hoti.
62
欲界善,也依业门有三种,即由身门转起的身业,由语门转起的语业,由意门转起的意业。
Kāmāvacarakusalam pi kāyadvāre pavattaṃ kāyakammaṃ, vacīdvāre pavattaṃ vacīkammaṃ, manodvāre pavattaṃ manokammañ ceti kammadvāravasena tividhaṃ hoti.
63
同样,依布施、持戒、修习(也有三种)。
Tathā dāna-sīla-bhāvanā-vasena.
64
其次,依心的生起则有八种。
Cittuppādavasena pan’etaṃ aṭṭhavidhaṃ hoti.
65
依布施、持戒、修习、恭敬、义务、回向、随喜、闻法、说法、见正直业等,有十种。
Dāna-sīla-bhāvanāpacāyana-veyyāvacca-pattidāna-pattānumodana-dhammassavana-dhammadesanā diṭṭhijukamma-vasena dasavidhaṃ hoti.
66
这二十种合为欲界业。
Taṃ pan’etaṃ vīsatividham pi kāmāvacara-kammam icc eva saṅkhaṃ gacchati.
67
其次,色界善唯是意业,且为修所成而证得的安止,依禅支有五种。
Rūpāvacara-kusalaṃ pana manokammam eva, tañ ca bhāvanāmayaṃ appanāppattaṃ, jhānaṅga-bhedena pañcavidhaṃ hoti.
68
同样,无色界善是意业,也为修所成而证得的安止,依所缘有四种。
Tathā arūpāvacara-kusalañ ca manokammaṃ, tam pi bhāvanāmayaṃ appanāppattaṃ, ārammaṇa-bhedena catubbidhaṃ hoti.
69
此处,除掉举的不善业能使之在恶趣地结生,而在转起时,一切十二种能在欲界、色界随宜成熟一切七不善异熟。
Etthākusalakammam uddhacca-rahitaṃ apāyabhūmiyaṃ paṭisandhiṃ janeti, pavattiyaṃ pana sabbam pi dvādasavidhaṃ sattākusala-pākāni sabbatthāpi kāmaloke rūpaloke ca yathārahaṃ vipaccati.
70
欲界善唯使之在欲善趣结生,同样,在转起时,能在欲界、色界随宜成熟一切大异熟、八无因异熟。
Kāmāvacara-kusalam pi kāmasugatiyam eva paṭisandhiṃ janeti, tathā pavattiyañ ca mahāvipākāni, ahetukavipākāni pana aṭṭha pi sabbatthāpi kāmaloke rūpaloke ca yathārahaṃ vipaccati.
71
且此处,三因胜的善给予三因结生已,在转起时,能成熟十六异熟。
Tatthāpi tihetukam ukkaṭṭhaṃ kusalaṃ tihetukaṃ paṭisandhiṃ datvā pavatte soḷasa vipākāni vipaccati.
72
三因劣的、二因胜的善给予二因结生已,在转起时,能成熟除三因的十二异熟。
Tihetukam omakaṃ dvihetukam ukkaṭṭhañ ca kusalaṃ dvihetukaṃ paṭisandhiṃ datvā pavatte tihetuka-rahitāni dvādasa vipākāni vipaccati.
73
其次,二因劣的善唯给予无因结生,在转起时,唯成熟无因异熟。
Dvihetukam omakaṃ pana kusalaṃ ahetukam eva paṭisandhiṃ deti, pavatte ca ahetuka-vipākān’eva vipaccati.
74
有人说,无行不成熟有行异熟,
有行不成熟无行异熟。
按其所说,则分别说
彼等依次有十二、十、八异熟。
Asaṅkhāraṃ sasaṅkhāra-vipākāni na paccati,
Sasaṅkhāram asaṅkhāra-vipākānī ti kecana.72
Tesaṃ dvādasa pākāni, dasāṭṭha ca yathākkamaṃ,
Yathāvuttānusārena yathāsambhavam uddise.73
75
其次,色界善,修习下等的初禅已,投生于梵众。
Rūpāvacara-kusalaṃ pana paṭhamajjhānaṃ parittaṃ bhāvetvā Brahmapārisajjesu uppajjati.
76
修习中等的已,于梵辅。
Tad eva majjhimaṃ bhāvetvā Brahmapurohitesu.
77
修习上等的已,于大梵。
Paṇītaṃ bhāvetvā Mahābrahmesu.
78
同样,修习下等的第二禅与第三禅已,于少光。
Tathā dutiyajjhānaṃ tatiyajjhānañ ca parittaṃ bhāvetvā Parittābhesu.
79
修习中等的已,于无量光。
Majjhimaṃ bhāvetvā Appamāṇābhesu.
80
修习上等的已,于光音。
Paṇītaṃ bhāvetvā Ābhassaresu.
81
修习下等的第四禅已,于少净。
Catutthajjhānaṃ parittaṃ bhāvetvā Parittasubhesu.
82
修习中等的已,于无量净。
Majjhimaṃ bhāvetvā Appamāṇasubhesu.
83
修习上等的已,于遍净。
Paṇītaṃ bhāvetvā Subhakiṇhesu.
84
修习第五禅已,于广果。
Pañcamajjhānaṃ bhāvetvā Vehapphalesu.
85
修习想离欲已,于无想有情。
Tad eva saññāvirāgaṃ bhāvetvā Asaññasattesu.
86
其次,阿那含生于净居。
Anāgāmino pana Suddhāvāsesu uppajjanti.
87
修习无色界善已,依次生于无色。
Arūpāvacara-kusalañ ca yathākkamaṃ bhāvetvā Āruppesu uppajjantī ti.
88
如是,随地的区别,大界之福
在结生、转起时,令生相同的异熟。
Itthaṃ mahaggataṃ puññaṃ, yathābhūmi-vavatthitaṃ,
Janeti sadisaṃ pākaṃ, paṭisandhi-pavattiyaṃ.74
这是四种业
Idam ettha Kammacatukkaṃ
死生次第
Cutipaṭisandhikkamo
89
由寿尽、业尽、二者俱尽、断业,名为四种死的生起。
Āyukkhayena kammakkhayena ubhayakkhayena upacchedakakammunā ceti catudhā maraṇuppatti nāma.
90
其次,临终者在死时,由业力随宜于六门的某一门,现起面向于有之间的能令结生的业,或于作此业时色等先前所得的资具的业相,或于无间生起的有中当得受用的趣相,
Tathā ca marantānaṃ pana maraṇakāle yathārahaṃ abhimukhībhūtaṃ bhavantare paṭisandhijanakaṃ kammaṃ vā, taṃkammakaraṇakāle rūpādikam upaladdhapubbam upakaraṇabhūtañ ca kammanimittaṃ vā, anantaram uppajjamānabhave upalabhitabbam upabhogabhūtañ ca gatinimittaṃ vā kammabalena channaṃ dvārānaṃ aññatarasmiṃ paccupaṭṭhāti,
随后,对于这如是现起的所缘,随顺于或净或染的成熟的业,随顺于当得的有,心相续便倾向于此而数数转起,
tato paraṃ tam eva tathopaṭṭhitaṃ ārammaṇaṃ ārabbha vipaccamānaka-kammānurūpaṃ parisuddhaṃ upakkiliṭṭhaṃ vā upalabhitabba-bhavānurūpaṃ tatthoṇataṃ va cittasantānaṃ abhiṇhaṃ pavattati bāhullena,
又或者,这令生的业以全新的造作来现于门。
tam eva vā pana janakabhūtaṃ kammaṃ abhinavakaraṇavasena dvārappattaṃ hoti.
- 案,全新的造作 abhinavakaraṇa,表示这业不是以先前的形象,而是如目前正在进行的一样来现于意门。
91
在这临终者的路心终了,或在有分灭尽时,由死之故,作为现在有的尽头的死心生已而灭,
Paccāsannamaraṇassa tassa vīthicittāvasāne bhavaṅgakkhaye vā cavanavasena paccuppannabhava-pariyosānabhūtaṃ cuticittaṃ uppajjitvā nirujjhati,
于此灭的终了,其无间的、执取如是的所缘、随宜或有依处或无依处、由无明随眠所系、渴爱随眠为根的行所生的、为诸相应所执取的、由俱生的基础而作为先导的、由有之间的连接而被称为结生的意,生起而住于有之间。
tasmiṃ niruddhāvasāne tassānantaram eva tathāgahitaṃ ārammaṇaṃ ārabbha, savatthukaṃ avatthukam eva vā yathārahaṃ, avijjānusayaparikkhittena taṇhānusayamūlakena saṅkhārena janiyamānaṃ, sampayuttehi pariggayhamānaṃ, sahajātānam adhiṭṭhānabhāvena pubbaṅgamabhūtaṃ, bhavantarapaṭisandhānavasena paṭisandhisaṅkhātaṃ mānasaṃ uppajjamānam eva patiṭṭhāti bhavantare.
92
其次,在这近死的路中,唯五次迟钝转起的速行可期,
Maraṇāsannavīthiyaṃ pan’ettha mandappavattāni pañc’eva javanāni pāṭikaṅkhitabbāni,
所以,若于现在所缘来现时而死,则结生、有分也可得现在所缘,在欲界结生中,可得由六门所执取的现在、过去的业相与趣相为所缘,而业唯是过去的,且由意门所执取,所有这一切唯是作为小法的所缘。
tasmā yadi paccuppannārammaṇesu āpātha-gatesu dharantesv eva maraṇaṃ hoti, tadā paṭisandhi-bhavaṅgānam pi paccuppannārammaṇatā labbhatī ti katvā kāmāvacara-paṭisandhiyā chadvāraggahitaṃ kammanimittaṃ gatinimittañ ca paccuppannam atītārammaṇaṃ upalabbhati, kammaṃ pana atītam eva, tañ ca manodvāraggahitaṃ, tāni pana sabbāni pi parittadhammabhūtān’ev’ārammaṇāni.
93
其次,在色界结生中,唯有作为概念的业相为所缘。
Rūpāvacara-paṭisandhiyā pana paññattibhūtaṃ kammanimittam ev’ārammaṇaṃ hoti.
94
同样,在无色结生中,唯有作为大界及作为概念的业相随宜为所缘。
Tathā arūpa-paṭisandhiyā ca mahaggatabhūtaṃ paññattibhūtañ ca kammanimittam eva yathāraham ārammaṇaṃ hoti.
95
其次,对无想有情,唯有命九法因结生而住,所以,它们名为色结生者。
Asaññasattānaṃ pana jīvita-navakam eva paṭisandhibhāvena patiṭṭhāti, tasmā te rūpapaṭisandhikā nāma.
96
无色为非色结生者。
Arūpā arūpapaṭisandhikā.
97
其余为色非色结生者。
Sesā rūpārūpa-paṭisandhikā.
98
无色之死,为除下无色的
上无色结生及欲三因,
色界之死,为除无因,
从欲三因可为一切,其余唯于欲。
Āruppacutiyā honti, heṭṭhimāruppa-vajjitā,
Paramāruppa-sandhī ca, tathā kāma-tihetukā.75
Rūpāvacaracutiyā, ahetu-rahitā siyuṃ,
Sabbā kāma-tihetumhā, kāmesv eva panetarā.76
这是死生次第
Ayam ettha Cutipaṭisandhikkamo
99
其次,如是执取结生者,从结生灭去的无间起,即此所缘,即此心,直至死心的生起,当无路心生起时,由于是有的支分而被称为有分相续的意,不间断而如河流般转起。
Icc evaṃ gahita-paṭisandhikānaṃ pana paṭisandhi-nirodhānantarato pabhuti tam ev’ārammaṇam ārabbha tad eva cittaṃ yāva cuticittuppādā asati vīthicittuppāde bhavassa aṅgabhāvena bhavaṅga-santati-saṅkhātaṃ mānasaṃ abbocchinnaṃ nadīsoto viya pavattati.
100
在终了,由死之故,成死心已而灭。
Pariyosāne ca cavanavasena cuticittaṃ hutvā nirujjhati.
101
随后,结生等犹如车轮,依次辗转转起。
Tato parañ ca paṭisandhādayo rathacakkam iva yathākkamaṃ eva parivattantā pavattanti.
102
如同此处的结生、有分、路与死,于有之间
再结生、有分,这心相续如此转起。
Paṭisandhi-bhavaṅga-vīthiyo, cuti ceha tathā bhavantare,
Puna sandhi bhavaṅgam icc ayaṃ, parivattati cittasantati.77
省思此为不坚牢,智者得证不死的境地,
善断爱之束缚的善行者,将永趣于寂静。
Paṭisaṅkhāya pan’etam addhuvaṃ, adhigantvā padam accutaṃ budhā,
Susamucchinna-sineha-bandhanā, samam essanti cirāya subbatā.78
摄离路分别品第五
Iti Abhidhammatthasaṅgahe
Vīthimuttasaṅgahavibhāgo nāma pañcamo paricchedo