摄色分别品第六


1

至此已分别心、心所法的
差别、转起,现在当说色。

Ettāvatā vibhattā hi, sappabhedappavattikā,
Cittacetasikā dhammā, rūpaṃ dāni pavuccati. 79

2

列举、分别、等起、聚
与转起次第,于此有五种相摄。

Samuddesā vibhāgā ca, samuṭṭhānā kalāpato,
Pavattikkamato ceti, pañcadhā tattha saṅgaho. 80

色的列举
Rūpasamuddeso

3

四大种及四大种所造色这二类色,摄为十一种。

Cattāri mahābhūtāni, catunnañ ca mahābhūtānaṃ upādāya-rūpan ti duvidham p’etaṃ rūpaṃ ekādasavidhena saṅgahaṃ gacchati.

4

如何?地界、水界、火界、风界,名为种色。

Kathaṃ? Pathavīdhātu āpodhātu tejodhātu vāyodhātu bhūtarūpaṃ nāma.

5

眼、耳、鼻、舌、身,名为净色。

Cakkhu sotaṃ ghānaṃ jivhā kāyo pasādarūpaṃ nāma.

6

色、声、香、味、除水界称为三种的触,名为境色。

Rūpaṃ saddo gandho raso āpodhātu-vivajjitaṃ bhūtattaya-saṅkhātaṃ phoṭṭhabbaṃ gocararūpaṃ nāma.

7

女性、男性,名为性色。

Itthattaṃ purisattaṃ bhāvarūpaṃ nāma.

8

心依处,名为心色。

Hadayavatthu hadayarūpaṃ nāma.

9

命根,名为命色。

Jīvitindriyaṃ jīvitarūpaṃ nāma.

10

段食,名为食色。

Kabaḷīkāro āhāro āhārarūpaṃ nāma.

11

如上这十八种色,摄自性色、自相色、完色、色色、思惟色。

Iti ca aṭṭhārasa-vidham p’etaṃ rūpaṃ sabhāvarūpaṃ salakkhaṇarūpaṃ nipphannarūpaṃ rūparūpaṃ sammasanarūpan ti ca saṅgahaṃ gacchati.

12

虚空界,名为限界色。

Ākāsadhātu paricchedarūpaṃ nāma.

13

身表、语表,名为表色。

Kāyaviññatti vacīviññatti viññattirūpaṃ nāma.

14

色的轻快性、柔软性、适业性、二表,名为变化色。

Rūpassa lahutā mudutā kammaññatā viññattidvayaṃ vikārarūpaṃ nāma.

15

色的积集、相续、老性、无常性,名为相色。

Rūpassa upacayo santati jaratā aniccatā lakkhaṇarūpaṃ nāma.

16

其次,这里仅以积集与相续称为生色,这十一种色依自色而成二十八种。

Jātirūpam eva pan’ettha upacaya-santati-nāmena pavuccatī ti ekādasavidham p’etaṃ rūpaṃ aṭṭhavīsatividhaṃ hoti sarūpavasena.

17

如何?

以种、净、境、性、心、
命、食,如是为十八种,

及限界、表、变化、相等
十不完色,成为二十八种。

Kathaṃ?

Bhūta-ppasāda-visayā, bhāvo hadayam icc api,
Jīvitāhārarūpehi, aṭṭhārasavidhaṃ tathā. 81

Paricchedo ca viññatti, vikāro lakkhaṇan ti ca,
Anipphannā dasa ceti, aṭṭhavīsavidhaṃ bhave. 82

这是色的列举
Ayam ettha Rūpasamuddeso

色的分别
Rūpavibhāgo

18

其次,这一切色唯无因、有缘、有漏、有为、世间、欲界、无所缘、非所断故为一种,依内外等而有多种。

Sabbañ ca pan’etaṃ rūpaṃ ahetukaṃ sappaccayaṃ sāsavaṃ saṅkhataṃ lokiyaṃ kāmāvacaraṃ anārammaṇaṃ appahātabbam evā ti ekavidham pi ajjhattika-bāhirādi-vasena bahudhā bhedaṃ gacchati.

19

如何?称为净的五种名为内色,余为外色。

Kathaṃ? Pasādasaṅkhātaṃ pañcavidham pi ajjhattika-rūpaṃ nāma, itaraṃ bāhira-rūpaṃ.

20

称为净与心的六种名为依处色,余为非依处色。

Pasāda-hadaya-saṅkhātaṃ chabbidham pi vatthu-rūpaṃ nāma, itaraṃ avatthu-rūpaṃ.

21

称为净与表的七种名为门色,余为非门色。

Pasāda-viññatti-saṅkhātaṃ sattavidham pi dvāra-rūpaṃ nāma, itaraṃ advāra-rūpaṃ.

22

称为净、性、命的八种名为根色,余为非根色。

Pasāda-bhāva-jīvita-saṅkhātaṃ aṭṭhavidham pi indriyarūpaṃ nāma, itaraṃ anindriyarūpaṃ.

23

称为净与境的十二种名为粗色、近色、有对色,余为细色、远色、无对色。

Pasāda-visaya-saṅkhātaṃ dvādasavidham pi oḷārikarūpaṃ santikerūpaṃ, sappaṭigharūpañ ca, itaraṃ sukhumarūpaṃ dūrerūpaṃ appaṭigharūpañ ca.

24

业生者为执取色,余为非执取色。

Kammajaṃ upādinnarūpaṃ, itaraṃ anupādinnarūpaṃ.

25

色处为有见色,余为无见色。

Rūpāyatanaṃ sanidassanarūpaṃ, itaraṃ anidassanarūpaṃ.

26

眼等二以不到达、鼻等三以到达为五种取境色,余为不取境色。

Cakkhādidvayaṃ asampattavasena, ghānādittayaṃ sampattavasenā ti pañcavidham pi gocaraggāhikarūpaṃ, itaraṃ agocaraggāhikarūpaṃ.

27

色、香、味、食素、四种等为八种不简别色,余为简别色。

Vaṇṇo gandho raso ojā bhūtacatukkañ ceti aṭṭhavidham pi avinibbhogarūpaṃ, itaraṃ vinibbhogarūpaṃ.

28

如是,智者将二十八种
依内等随宜而分别。

Icc evam aṭṭhavīsati-vidham pi ca vicakkhaṇā,
Ajjhattikādi-bhedena, vibhajanti yathārahaṃ. 83

这是色的分别
Ayam ettha Rūpavibhāgo

色的等起法
Rūpasamuṭṭhānanayo

29

业、心、时节、食,名为四种色的等起。

Kammaṃ cittaṃ utu āhāro ceti cattāri rūpasamuṭṭhānāni nāma.

30

此处,欲界及色界二十五种善、不善业的行作,于内相续中,执取结生,刹那刹那间等起业等起色。

Tattha kāmāvacaraṃ rūpāvacarañ ceti pañcavīsatividham pi kusalākusala-kammam abhisaṅkhataṃ ajjhattika-santāne kammasamuṭṭhāna-rūpaṃ paṭisandhim upādāya khaṇe khaṇe samuṭṭhāpeti.

31

除无色异熟、二五识的七十五种心,执取最初的有分,唯正在生起者,等起心等起色。

Arūpavipāka-dvipañcaviññāṇa-vajjitaṃ pañcasattati-vidham pi cittaṃ cittasamuṭṭhāna-rūpaṃ paṭhamabhavaṅgam upādāya jāyantam eva samuṭṭhāpeti.

32

此处,安止速行也可以生起威仪。

Tattha appanājavanaṃ iriyāpatham pi sannāmeti.

33

其次,确定、欲界速行、神通也可以等起表。

Voṭṭhabbana-kāmāvacarajavanābhiññā pana viññattim pi samuṭṭhāpenti.

34

其次,十三喜俱速行也可以生笑。

Somanassajavanāni pan’ettha terasa hasanam pi janenti.

35

称为冷热时节的火界,唯到达住者,随宜等起内外的时节等起色。

Sītuṇhotu-samaññātā tejodhātu ṭhitippattā va utusamuṭṭhāna-rūpaṃ ajjhattañ ca bahiddhā ca yathārahaṃ samuṭṭhāpeti.

36

称为食素的食,当吞咽时,唯到达位置者,等起食等起色。

Ojāsaṅkhāto āhāro āhārasamuṭṭhāna-rūpaṃ ajjhoharaṇakāle ṭhānappatto va samuṭṭhāpeti.

37

此处,心、根色唯业生。

Tattha hadaya-indriya-rūpāni kammajān’eva.

38

二表唯心生。

Viññattidvayaṃ cittajam eva.

39

声为心、时节生。

Saddo cittotujo.

40

轻快性等三,从时节、心、食生。

Lahutādittayaṃ utu-cittāhārehi sambhoti.

41

不简别色及虚空界,从四种。

Avinibbhogarūpāni c’eva ākāsadhātu ca catūhi sambhūtāni.

42

相色,不从任何而生。

Lakkhaṇarūpāni na kutoci jāyanti.

43

十八、十五、十三、十二等,
依次为业、心、时节、食生。

Aṭṭhārasa pannarasa, terasa dvādasā ti ca,
Kamma-cittotukāhārajāni honti yathākkamaṃ. 84

44

对于生等色,由于只是自性,
故说诸相不从任何而生。

Jāyamānādi-rūpānaṃ, sabhāvattā hi kevalaṃ,
Lakkhaṇāni na jāyanti, kehicī ti pakāsitaṃ. 85

这是色的等起法
Ayam ettha Rūpasamuṭṭhānanayo

聚的结合
Kalāpayojanā

45

同生、同灭、同依止、俱行,名为二十一色聚。

Ekuppādā ekanirodhā ekanissayā sahavuttino ekavīsati rūpakalāpā nāma.

46

此处,命及不简别色,与眼俱,称为眼十法,同样,与耳等俱,依次结合为耳十法、鼻十法、舌十法、身十法、女性十法、男性十法、依处十法等,唯不简别色与命俱,称为命九法,这些即九业等起聚。

Tattha jīvitaṃ avinibbhogarūpañ ca cakkhunā saha cakkhudasakan ti pavuccati, tathā sotādīhi saddhiṃ sotadasakaṃ ghānadasakaṃ jivhādasakaṃ kāyadasakaṃ itthibhāvadasakaṃ pumbhāvadasakaṃ vatthudasakañ ceti yathākkamaṃ yojetabbaṃ, avinibbhogarūpam eva jīvitena saha jīvitanavakan ti pavuccati, ime nava kammasamuṭṭhāna-kalāpā.

47

其次,不简别色为纯八法,与身表俱,为身表九法,与语表及声俱,为语表十法,

Avinibbhogarūpaṃ pana suddhaṭṭhakaṃ, tad eva kāyaviññattiyā saha kāyaviññattinavakaṃ, vacīviññatti-saddehi saha vacīviññattidasakaṃ,

与轻快性等俱,为轻快性等十一法,身表及轻快性等十二法,语表、声及轻快性等十三法,是为六心等起聚。

lahutādīhi saddhiṃ lahutādekādasakaṃ, kāyaviññatti-lahutādi-dvādasakaṃ, vacīviññatti-sadda-lahutādi-terasakañ ceti cha cittasamuṭṭhāna-kalāpā.

48

纯八法,声九法,轻快性等十一法,声及轻快性等十二法,是为四时节等起聚。

Suddhaṭṭhakaṃ saddanavakaṃ lahutādekādasakaṃ sadda-lahutādi-dvādasakañ ceti cattāro utusamuṭṭhāna-kalāpā.

49

纯八法,轻快性等十一法,是为二食等起聚。

Suddhaṭṭhakaṃ lahutādekādasakañ ceti dve āhārasamuṭṭhāna-kalāpā.

50

此处,纯八法、声九法等二时节等起聚可从外得,其余一切唯是内法。

Tattha suddhaṭṭhakaṃ saddanavakañ ceti dve utusamuṭṭhāna-kalāpā bahiddhā pi labbhanti, avasesā pana sabbe pi ajjhattikam evā ti.

51

业、心、时节、食等起,依次为
九、六、四、二等二十一聚。

Kamma-cittotukāhāra-samuṭṭhānā yathākkamaṃ,
Nava cha caturo dve ti, kalāpā ekavīsati. 86

由聚的限界与相,智者们
不说虚空及相为聚分。

Kalāpānaṃ pariccheda-lakkhaṇattā vicakkhaṇā,
Na kalāpaṅgam icc āhu, ākāsaṃ lakkhaṇāni ca. 87

这是聚的结合
Ayam ettha Kalāpayojanā

色的转起次第
Rūpapavattikkamo

52

其次,这一切色,在欲界的转起中,全都随宜可得。

Sabbāni pi pan’etāni rūpāni kāmaloke yathārahaṃ anūnāni pavattiyaṃ upalabbhanti.

53

其次,在结生时,对湿生、化生者,最多可现起称为眼、耳、鼻、舌、身、性、依处十法等七个十法,最少则有时不得眼、耳、鼻、性十法,所以,当以此知彼等缺失的聚。

Paṭisandhiyaṃ pana saṃsedajānañ c’eva opapātikānañ ca cakkhu-sota-ghāna-jivhā-kāya-bhāva-vatthu-dasakasaṅkhātāni satta dasakāni pātubhavanti ukkaṭṭhavasena, omakavasena pana cakkhu-sota-ghāna-bhāva-dasakāni kadāci pi na labbhanti, tasmā tesaṃ vasena kalāpa-hāni veditabbā.

54

其次,对胎生的有情,现起称为身、性、依处十法的三个十法,且此处,有时不得性十法,并在随后的转起时,顺次现起眼十法等。

Gabbhaseyyaka-sattānaṃ pana kāya-bhāva-vatthu-dasakasaṅkhātāni tīṇi dasakāni pātubhavanti, tatthāpi bhāvadasakaṃ kadāci na labbhati, tato paraṃ pavattikāle kamena cakkhudasakādīni ca pātubhavanti.

55

如是,业等起执取结生,心等起执取第二心,时节等起执取住位,食等起执取食素遍满,四等起的色聚相续,在欲界犹如灯焰,亦如河流,直至寿限,不断转起。

Icc evaṃ paṭisandhim upādāya kammasamuṭṭhānā, dutiyacittam upādāya cittasamuṭṭhānā, ṭhitikālam upādāya utusamuṭṭhānā, ojāpharaṇam upādāya āhārasamuṭṭhānā ceti catusamuṭṭhāna-rūpakalāpa-santati kāmaloke dīpajālā viya, nadīsoto viya ca yāvatāyukam abbocchinnā pavattati.

56

其次,在死时,业生色执取死心之前的第十七心的住位已,不再生起,先前已生的业生色唯与死心同时转起而灭,随后即断绝心生、食生色,随后,称为死尸的系列时节等起色转起。

Maraṇakāle pana cuticittopari-sattarasama-cittassa ṭhitikālam upādāya kammaja-rūpāni na uppajjanti, puretaram uppannāni ca kammaja-rūpāni cuticittasamakālam eva pavattitvā nirujjhanti, tato paraṃ cittajāhāraja-rūpañ ca vocchijjati, tato paraṃ utusamuṭṭhāna-rūpa-paramparā yāva matakaḷevara-saṅkhātā pavattanti.

57

如是,对死去的有情,在有之间又再
执取结生,色即如是转起。

Icc evaṃ matasattānaṃ, punad eva bhavantare,
Paṭisandhim upādāya, tathā rūpaṃ pavattati. 88

58

其次,在色界中,不得鼻、舌、身、性十法及食生聚,所以,在它们结生时,可得眼、耳、依处三个十法、命九法等四业等起聚,在转起时,可得心与时节等起。

Rūpaloke pana ghāna-jivhā-kāya-bhāva-dasakāni ca āhāraja-kalāpāni ca na labbhanti, tasmā tesaṃ paṭisandhikāle cakkhu-sota-vatthu-vasena tīṇi dasakāni jīvitanavakañ ceti cattāro kammasamuṭṭhāna-kalāpā, pavattiyaṃ cittotusamuṭṭhānā ca labbhanti.

59

其次,对无想有情,不得眼、耳、依处、声等,同样,(不得)一切心生色,所以,在它们结生时,唯命九法,且在转起时,可期除声以外的时节等起色。

Asaññasattānaṃ pana cakkhu-sota-vatthu-saddā pi na labbhanti, tathā sabbāni pi cittaja-rūpāni, tasmā tesaṃ paṭisandhikāle jīvitanavakam eva, pavattiyañ ca sadda-vajjitaṃ utusamuṭṭhāna-rūpaṃ atiricchati.

60

如是,当知在欲、色、无想三处,依结生、转起,有二种色的转起。

Icc evaṃ kāma-rūpāsaññī-saṅkhātesu tīsu ṭhānesu paṭisandhi-pavatti-vasena duvidhā rūpappavatti veditabbā.

61

欲中二十八,色中有二十三,
对无想唯十七,无色中无任何色。

Aṭṭhavīsati kāmesu, honti tevīsa rūpisu,
Sattaras’ev’asaññīnaṃ, arūpe natthi kiñci pi. 89

声、变化、老性、死等,在结生时
不可得,但在转起时,则无一色不可得。

Saddo vikāro jaratā, maraṇañ copapattiyaṃ,
Na labbhanti pavatte tu, na kiñci pi na labbhati. 90

这是色的转起次第
Ayam ettha Rūpapavattikkamo

涅槃的种类
Nibbānabhedo

62

其次,称为出世间的涅槃,当由四道证得,为道、果的所缘,因为离去称为渴望的爱,故称为涅槃。

Nibbānaṃ pana lokuttara-saṅkhātaṃ catumaggañāṇena sacchikātabbaṃ magga-phalānam ārammaṇabhūtaṃ vānasaṅkhātāya taṇhāya nikkhantattā nibbānan ti pavuccati.

63

它依自性唯有一种,依原因则有有余依涅槃界、无余依涅槃界等二种。

Tad etaṃ sabhāvato ekavidham pi sa-upādisesa-nibbānadhātu anupādisesa-nibbānadhātu ceti duvidhaṃ hoti kāraṇapariyāyena.

64

同样,依行相则有空、无相、无愿等三种。

Tathā suññataṃ animittaṃ appaṇihitañ ceti tividhaṃ hoti ākārabhedena.

65

不死、究竟、无为、无上的境界,
解脱渴爱的大仙们说为涅槃。

Padam accutam accantaṃ, asaṅkhatam anuttaraṃ,
Nibbānam iti bhāsanti, vānamuttā mahesayo. 91

心、心所、色、涅槃等,
诸如来说第一义有四种。

Iti cittaṃ cetasikaṃ, rūpaṃ nibbānam icc api,
Paramatthaṃ pakāsenti, catudhā va Tathāgatā. 92

摄色分别品第六
Iti Abhidhammatthasaṅgahe
Rūpasaṅgahavibhāgo nāma chaṭṭho paricchedo