摄缘分别品第八
1
对诸有为法,及作为缘的诸法,
现在,我当于此随宜说其分别。
Yesaṃ saṅkhatadhammānaṃ, ye dhammā paccayā yathā,
Taṃ vibhāgam ihedāni, pavakkhāmi yathārahaṃ.109
2
当知摄缘有二种,即缘起法、发趣法。
Paṭiccasamuppādanayo paṭṭhānanayo ceti paccayasaṅgaho duvidho veditabbo.
3
此处,缘起法仅审察此有、当有及有之行相,而发趣法则就具体的缘的状态而说,然而,诸阿阇黎混合二者而论。
Tattha tabbhāva-bhāvī-bhāvākāra-mattopalakkhito paṭiccasamuppādanayo, paṭṭhānanayo pana āhacca-paccaya-ṭṭhitim ārabbha pavuccati, ubhayaṃ pana vomissetvā papañcenti ācariyā.
缘起法
Paṭiccasamuppādanayo
4
此处,无明缘行,行缘识,识缘名色,名色缘六处,六处缘触,触缘受,受缘爱,爱缘取,取缘有,有缘生,生缘老死,愁、悲、苦、忧、恼生起。如是即此全部苦蕴的集,此即缘起法。
Tattha avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarā-maraṇaṃ soka-parideva-dukkha-domanassupāyāsā sambhavanti. Evam etassa kevalassa dukkhakkhandhassa samudayo hotī ti ayam ettha paṭiccasamuppādanayo.
5
此处,当知三时、十二支、二十行相、三连结、四要略、三轮转及二根本。
Tattha tayo addhā dvādasaṅgāni vīsatākārā tisandhi catusaṅkhepā tīṇi vaṭṭāni dve mūlāni ca veditabbāni.
6
如何?三时,即无明、行为过去时,生、老死为未来时,中间八为现在时。
Kathaṃ? Avijjā-saṅkhārā atīto addhā, jāti-jarā-maraṇaṃ anāgato addhā, majjhe aṭṭha paccuppanno addhā ti tayo addhā.
7
十二支,即无明、行、识、名色、六处、触、受、爱、取、有、生、老死。
Avijjā saṅkhārā viññāṇaṃ nāmarūpaṃ saḷāyatanaṃ phasso vedanā taṇhā upādānaṃ bhavo jāti jarāmaraṇan ti dvādasaṅgāni.
8
其次,这里的愁等语表示等流果。
Sokādivacanaṃ pan’ettha nissandaphala-nidassanaṃ.
9
其次,这里以无明、行包摄爱、取、有,同样,以爱、取、有包摄无明、行,以生、老死包摄识等五果——
Avijjā-saṅkhāra-ggahaṇena pan’ettha taṇhupādāna-bhavā pi gahitā bhavanti, tathā taṇhupādāna-bhava-ggahaṇena ca avijjāsaṅkhārā, jāti-jarā-maraṇa-ggahaṇena ca viññāṇādi-phala-pañcakam eva gahitan ti katvā–
10
过去有五因,现在有五果,
现在有五因,未来有五果,
即成二十行相、三连结与四要略。
Atīte hetavo pañca, idāni phala-pañcakaṃ,
Idāni hetavo pañca, āyatiṃ phala-pañcakan ti,
Vīsatākārā tisandhi, catusaṅkhepā ca bhavanti.110
11
三轮转,即无明、爱、取为烦恼轮转,称为业有的一分有、行为业轮转,称为生有的一分有与其余为异熟轮转。
Avijjā-taṇhupādānā ca kilesavaṭṭaṃ, kammabhava-saṅkhāto bhavekadeso saṅkhārā ca kammavaṭṭaṃ, upapattibhava-saṅkhāto bhavekadeso avasesā ca vipākavaṭṭan ti tīṇi vaṭṭāni.
12
当知无明与爱即二根本。
Avijjā-taṇhā-vasena dve mūlāni ca veditabbāni.
13
对再再为老死之昏惑所逼迫者,
唯以这些根本的灭而灭去。
Tesam eva ca mūlānaṃ, nirodhena nirujjhati,
Jarāmaraṇa-mucchāya, pīḷitānam abhiṇhaso.111
由诸漏的生起,无明转起,
如是而有三界无始的轮回束缚,
大牟尼即建立为缘起。
Āsavānaṃ samuppādā, avijjā ca pavattati,
Vaṭṭam ābandham icc evaṃ, tebhūmakam anādikaṃ,
Paṭiccasamuppādo ti, paṭṭhapesi mahāmuni.112
发趣法
Paṭṭhānanayo
14
因缘、所缘缘、增上缘、无间缘、等无间缘、俱生缘、相互缘、依止缘、亲依止缘、前生缘、后生缘、习行缘、业缘、异熟缘、食缘、根缘、禅缘、道缘、相应缘、不相应缘、有缘、无有缘、离去缘、不离去缘,此即发趣法。
Hetupaccayo ārammaṇapaccayo adhipatipaccayo anantarapaccayo samanantarapaccayo sahajātapaccayo aññamaññapaccayo nissayapaccayo upanissayapaccayo purejātapaccayo pacchājātapaccayo āsevanapaccayo kammapaccayo vipākapaccayo āhārapaccayo indriyapaccayo jhānapaccayo maggapaccayo sampayuttapaccayo vippayuttapaccayo atthipaccayo natthipaccayo vigatapaccayo avigatapaccayo ti ayam ettha paṭṭhānanayo.
15
名对名有六种,对名色有五种,
再对色有一种,色对名有一种,
概念及名色,对名有二种,
对二有九种,六种缘如何?
Chadhā nāmaṃ tu nāmassa, pañcadhā nāmarūpinaṃ,
Ekadhā puna rūpassa, rūpaṃ nāmassa c’ekadhā.113
Paññatti-nāmarūpāni, nāmassa duvidhā dvayaṃ,
Dvayassa navadhā ceti, chabbidhā paccayā kathaṃ?114
16
名对名有六种缘,即无间灭的心心所法对现在的心心所法依无间、等无间、无有、离去,前面的速行对后面的速行依习行,俱生的心心所法彼此间依相应。
Anantaraniruddhā cittacetasikā dhammā paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ anantara-samanantara-natthi-vigata-vasena, purimāni javanāni pacchimānaṃ javanānaṃ āsevana-vasena, sahajātā cittacetasikā dhammā aññamaññaṃ sampayutta-vaseneti ca chadhā nāmaṃ nāmassa paccayo hoti.
17
名对名色有五种缘,即因、禅支、道支对俱生名色依因等,俱生的思对俱生名色、多刹那的思对业生的名色依业,异熟蕴彼此间及对俱生色依异熟。
Hetu-jhānaṅga-maggaṅgāni sahajātānaṃ nāmarūpānaṃ hetādi-vasena, sahajātā cetanā sahajātānaṃ nāmarūpānaṃ, nānākkhaṇikā cetanā kammābhinibbattānaṃ nāmarūpānaṃ kamma-vasena, vipākakkhandhā aññamaññaṃ sahajātānaṃ rūpānaṃ vipāka-vaseneti ca pañcadhā nāmaṃ nāmarūpānaṃ paccayo hoti.
18
名对色有一种缘,即后生的心心所法对前生的此身依后生。
Pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājāta-vaseneti ekadhā va nāmaṃ rūpassa paccayo hoti.
19
色对名有一种缘,即六依处在转起时对七识界、五所缘对五识路依前生。
Cha vatthūni pavattiyaṃ sattannaṃ viññāṇadhātūnaṃ pañcārammaṇāni ca pañcaviññāṇavīthiyā purejāta-vaseneti ekadhā va rūpaṃ nāmassa paccayo hoti.
20
概念及名色对名有二种缘,即依所缘、亲依止。
Ārammaṇa-vasena upanissaya-vaseneti ca duvidhā paññatti-nāmarūpāni nāmass’eva paccayā honti.
21
此处,依色等,所缘有六种。
Tattha rūpādi-vasena chabbidhaṃ hoti ārammaṇaṃ.
22
其次,亲依止有三种,即所缘亲依止、无间亲依止、自然亲依止。
Upanissayo pana tividho hoti– ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo ceti.
23
此处,唯强力的所缘为所缘亲依止。
Tattha ārammaṇam eva garukataṃ ārammaṇūpanissayo.
24
无间灭的心心所法为无间亲依止。
Anantaraniruddhā cittacetasikā dhammā anantarūpanissayo.
25
其次,贪等法及信等、乐、苦、人、食物、时节、卧具等,随宜对内外的善等法,以及业对异熟,成多种自然亲依止。
Rāgādayo pana dhammā saddhādayo ca sukhaṃ dukkhaṃ puggalo bhojanaṃ utu senāsanañ ca yathārahaṃ ajjhattañ ca bahiddhā ca kusalādi-dhammānaṃ, kammaṃ vipākānan ti ca bahudhā hoti pakatūpanissayo.
26
名色对名色有九种缘,即依增上、俱生、相互、依止、食、根、不相应、有、不离去。
Adhipati-sahajāta-aññamañña-nissaya-āhāra-indriya-vippayutta-atthi-avigata-vaseneti yathārahaṃ navadhā nāmarūpāni nāmarūpānaṃ paccayā bhavanti.
27
此处,二种增上缘,即强力的所缘对名依所缘增上,四种俱生增上对俱生名色依俱生。
Tattha garukatam ārammaṇaṃ ārammaṇādhipati-vasena nāmānaṃ, sahajātādhipati catubbidho pi sahajāta-vasena sahajātānaṃ nāmarūpānan ti ca duvidho hoti adhipatipaccayo.
28
三种俱生缘,即心心所法彼此间及对俱生色,大种彼此间及对所造色,在结生的刹那,依处与异熟彼此间。
Cittacetasikā dhammā aññamaññaṃ sahajātarūpānañ ca, mahābhūtā aññamaññaṃ upādārūpānañ ca, paṭisandhikkhaṇe vatthu-vipākā aññamaññan ti ca tividho hoti sahajātapaccayo.
29
三种相互缘,即心心所法彼此间,大种彼此间,在结生的刹那,依处与异熟彼此间。
Cittacetasikā dhammā aññamaññaṃ, mahābhūtā aññamaññaṃ, paṭisandhikkhaṇe vatthu-vipākā aññamaññan ti ca tividho hoti aññamaññapaccayo.
30
三种依止缘,即心心所法彼此间及对俱生色,大种彼此间及对所造色,六依处对七识界。
Cittacetasikā dhammā aññamaññaṃ sahajātarūpānañ ca, mahābhūtā aññamaññaṃ upādārūpānañ ca, cha vatthūni sattannaṃ viññāṇadhātūnan ti ca tividho hoti nissayapaccayo.
31
二种食缘,即段食对此身,非色食对俱生名色。
Kabaḷīkāro āhāro imassa kāyassa, arūpino āhārā sahajātānaṃ nāmarūpānan ti ca duvidho hoti āhārapaccayo.
32
三种根缘,即五净对五识,色命根对执受色,非色根对俱生名色。
Pañca pasādā pañcannaṃ viññāṇānaṃ, rūpajīvitindriyaṃ upādinnarūpānaṃ, arūpino indriyā sahajātānaṃ nāmarūpānan ti ca tividho hoti indriyapaccayo.
33
三种不相应缘,即在入胎的刹那,依处对异熟,心心所法对俱生色依俱生,后生的心心所法对前生的此身依后生,六依处在转起时对七识界依前生。
Okkantikkhaṇe vatthu vipākānaṃ, cittacetasikā dhammā sahajātarūpānaṃ sahajāta-vasena, pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājāta-vasena, cha vatthūni pavattiyaṃ sattannaṃ viññāṇadhātūnaṃ purejāta-vaseneti ca tividho hoti vippayuttapaccayo.
34
俱生、前生、后生等一切,
段食、色命等,
有五种有缘及不离去缘。
Sahajātaṃ purejātaṃ, pacchājātañ ca sabbathā,
Kabaḷīkāro āhāro, rūpajīvitam icc ayan ti.115
Pañcavidho hoti atthipaccayo avigatapaccayo ca.
35
且在所缘、亲依止、业、有缘中,包摄一切缘。
Ārammaṇūpanissaya-kammatthi-paccayesu ca sabbe pi paccayā samodhānaṃ gacchanti.
36
其次,这里的俱生色,依在转起时对心等起,及在结生时对所作色,当知有二种。
Sahajātarūpan ti pan’ettha sabbatthāpi pavatte cittasamuṭṭhānānaṃ, paṭisandhiyaṃ kaṭattārūpānañ ca vasena duvidhaṃ hotī ti veditabbaṃ.
37
如是,生起的三时、离时诸法,
以及内、外、有为、无为,
依概念、名、色成三种,
在发趣中名为二十四缘。
Iti tekālikā dhammā, kālamuttā ca sambhavā,
Ajjhattañ ca bahiddhā ca, saṅkhatāsaṅkhatā tathā.116
Paññatti-nāmarūpānaṃ, vasena tividhā ṭhitā,
Paccayā nāma paṭṭhāne, catuvīsati sabbathā ti.117
38
此处,色法即色蕴,称为心、心所的四非色蕴及涅槃等五种,称为非色及名。
Tattha rūpadhammā rūpakkhandho va, cittacetasikasaṅkhātā cattāro arūpino khandhā, nibbānañ ceti pañcavidham pi arūpan ti ca nāman ti ca pavuccati.
概念的种类
Paññattibhedo
39
此外,概念有所知概念、能知概念等二种。
Tato avasesā paññatti pana paññāpiyattā paññatti, paññāpanato paññattī ti ca duvidhā hoti.
40
如何?依大种变异的行相而施设为地、山等,依材料安置的行相而为房屋、车、马车等,依五蕴而为男人、人等,依月的运行等而为方、时等,依不触的行相而为坑、窟等,依大种的相及殊胜的修习而为遍的相等,如是等区别,虽然在第一义上不存在,但是以意义影像的行相,成为心生起的所缘,由于对它的比较、分别而决定其所作,被假定、被揭示、被指称、被言说、被施设,故名概念。此概念即所知概念。
Kathaṃ? Taṃ taṃ bhūtavipariṇāmākāram upādāya tathā tathā paññattā bhūmi-pabbatādikā, sambhārasannivesākāram upādāya geha-ratha-sakaṭādikā, khandhapañcakam upādāya purisa-puggalādikā, candāvaṭṭanādikam upādāya disā-kālādikā, asamphuṭṭhākāram upādāya kūpa-guhādikā, taṃ taṃ bhūtanimittaṃ bhāvanāvisesañ ca upādāya kasiṇanimittādikā ceti evam ādi-ppabhedā pana paramatthato avijjamānā pi attha-cchāyākārena cittuppādānam ārammaṇabhūtā taṃ taṃ upādāya upanidhāya kāraṇaṃ katvā tathā tathā parikappiyamānā saṅkhāyati samaññāyati voharīyati paññāpīyatī ti paññattī ti pavuccati. Ayaṃ paññatti paññāpiyattā paññatti nāma.
41
其次,能知概念,以名、名业等的名而显示为六种,即存在的概念、不存在的概念、依存在的不存在概念、依不存在的存在概念、依存在的存在概念、依不存在的不存在概念。
Paññāpanato paññatti pana nāma-nāmakammādi-nāmena paridīpitā, sā vijjamānapaññatti avijjamānapaññatti, vijjamānena avijjamāna-paññatti, avijjamānena vijjamāna-paññatti, vijjamānena vijjamāna-paññatti, avijjamānena avijjamāna-paññatti ceti chabbidhā hoti.
42
此处,当以在第一义上存在的色、受等而施设,即存在的概念。
Tattha yadā pana paramatthato vijjamānaṃ rūpa-vedanādiṃ etāya paññāpenti, tadāyaṃ vijjamāna-paññatti.
当以在第一义上不存在的地、山等而施设,即不存在的概念。
Yadā pana paramatthato avijjamānaṃ bhūmi-pabbatādiṃ etāya paññāpenti, tadāyaṃ avijjamāna-paññattī ti pavuccati.
由混合二者而为其它,当知依次如六神通、女声、眼识、王子等。
Ubhinnaṃ pana vomissakavasena sesā yathākkamaṃ chaḷabhiñño, itthisaddo, cakkhuviññāṇaṃ, rājaputto ti ca veditabbā.
43
依据言语的声音、经耳识路、
无间转起于意门的境,
随后,其意义被相应地了知,
应知这概念为世间约定的相。
Vacīghosānusārena, sotaviññāṇavīthiyā,
Pavattānantaruppanna-manodvārassa gocarā.118
Atthā yassānusārena, viññāyanti tato paraṃ,
Sāyaṃ paññatti viññeyyā, lokasaṅketanimmitā ti.119
摄缘分别品第八
Iti Abhidhammatthasaṅgahe
Paccayasaṅgahavibhāgo nāma aṭṭhamo paricchedo