Nirayavaggo


1. Sundarīparibbājikāvatthu

Abhūtavādī ti imaṃ dhammadesanaṃ satthā jetavane viharanto sundariṃ paribbājikaṃ ārabbha kathesi.

“Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito”ti vatthu vitthārato udāne (udā. 38) āgatameva. Ayaṃ pan’ettha saṅkhepo – bhagavato kira bhikkhusaṅghassa ca pañcannaṃ mahānadīnaṃ mahoghasadise lābhasakkāre uppanne hatalābhasakkārā aññatitthiyā sūriyuggamanakāle khajjopanakā viya nippabhā hutvā ekato sannipatitvā mantayiṃsu – “mayaṃ samaṇassa gotamassa uppannakālato paṭṭhāya hatalābhasakkārā, na no koci atthibhāvampi jānāti, kena nu kho saddhiṃ ekato hutvā samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāramassa antaradhāpeyyāmā”ti. Atha nesaṃ etad ahosi – “sundariyā saddhiṃ ekato hutvā sakkuṇissāmā”ti. Te ekadivasaṃ sundariṃ titthiyārāmaṃ pavisitvā vanditvā ṭhitaṃ nālapiṃsu. Sā punappunaṃ sallapantīpi paṭivacanaṃ alabhitvā “api panayyā, kenaci viheṭhitatthā”ti pucchi. “Kiṃ, bhagini, samaṇaṃ gotamaṃ amhe viheṭhetvā hatalābhasakkāre katvā vicarantaṃ na passasī”ti? “Mayā ettha kiṃ kātuṃ vaṭṭatī”ti? “Tvaṃ khosi, bhagini, abhirūpā sobhaggappattā, samaṇassa gotamassa ayasaṃ āropetvā mahājanaṃ tava kathaṃ gāhāpetvā hatalābhasakkāraṃ karohī”ti. Sā taṃ sutvā “sādhū”ti sampaṭicchitvā pakkantā tato paṭṭhāya mālāgandhavilepanakappūrakaṭukaphalādīni gahetvā sāyaṃ mahājanassa satthu dhammadesanaṃ sutvā nagaraṃ pavisanakāle jetavanābhimukhī gacchati, “kahaṃ gacchasī”ti ca puṭṭhā “samaṇassa gotamassa santikaṃ gamissāmi, ahañhi tena saddhiṃ ekagandhakuṭiyaṃ vasāmī”ti vatvā aññatarasmiṃ titthiyārāme vasitvā pātova jetavanamaggaṃ otaritvā nagarābhimukhī āgacchantī “kiṃ, sundari, kahaṃ gatāsī”ti puṭṭhā “samaṇena gotamena saddhiṃ ekagandhakuṭiyaṃ vasitvā taṃ kilesaratiyā ramāpetvā āgatāmhī”ti vadati.

Atha te katipāhaccayena dhuttānaṃ kahāpaṇe datvā “gacchatha sundariṃ māretvā samaṇassa gotamassa gandhakuṭiyā samīpe mālākacavarantare nikkhipitvā ethā”ti vadiṃsu. Te tathā akaṃsu. Tato titthiyā “sundariṃ na passāmā”ti kolāhalaṃ katvā rañño ārocetvā “kahaṃ vo āsaṅkā”ti vuttā “imesu divasesu jetavane vasati, tatthassā pavattiṃ na jānāmā”ti vatvā “tena hi gacchatha, naṃ vicinathā”ti raññā anuññātā attano upaṭṭhāke gahetvā jetavanaṃ gantvā vicinantā mālākacavarantare taṃ disvā mañcakaṃ āropetvā nagaraṃ pavesetvā “samaṇassa gotamassa sāvakā ‘satthārā kataṃ pāpakammaṃ paṭicchādessāmā’ti sundariṃ māretvā mālākacavarantare nikkhipiṃsū”ti rañño ārocayiṃsu. Rājā “tena hi gacchatha, nagaraṃ āhiṇḍathā”ti āha. Te nagaravīthīsu “passatha samaṇānaṃ Sakyaputtiyānaṃ kamman”tiādīni vatvā puna rañño nivesanadvāraṃ āgamiṃsu. Rājā sundariyā sarīraṃ āmakasusāne aṭṭakaṃ āropetvā rakkhāpesi. Sāvatthivāsino ṭhapetvā ariyasāvake sesā yebhuyyena “passatha samaṇānaṃ Sakyaputtiyānaṃ kamman”tiādīni vatvā antonagarepi bahinagarepi bhikkhū akkosantā vicaranti. Bhikkhū taṃ pavattiṃ tathāgatassa ārocesuṃ. Satthā “tena hi tumhepi te manusse evaṃ paṭicodethā”ti vatvā imaṃ gāthamāha –

306

“Abhūtavādī nirayaṃ upeti,
Yo vāpi katvā na karomicāha;
Ubhopi te pecca samā bhavanti,
Nihīnakammā manujā paratthā”ti.

Tattha abhūtavādī ti parassa dosaṃ adisvāva musāvādaṃ katvā tucchena paraṃ abbhācikkhanto. Katvā ti yo vā pana pāpakammaṃ katvā “nāhaṃ etaṃ karomī”ti āha. Pecca samā bhavantī ti te ubhopi janā paralokaṃ gantvā nirayaṃ upagamanena gatiyā samā bhavanti. Gatiyeva nesaṃ paricchinnā, āyu pana nesaṃ na paricchinnaṃ. Bahukañhi pāpakammaṃ katvā ciraṃ niraye paccanti, parittaṃ katvā appamattakameva kālaṃ. Yasmā pana nesaṃ ubhinnampi lāmakameva kammaṃ, tena vuttaṃ – “nihīnakammā manujā paratthā” ti. Paratthāti imassa pana padassa purato peccapadena sambandho. Pecca parattha ito gantvā te nihīnakammā paraloke samā bhavantīti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Rājā “sundariyā aññehi māritabhāvaṃ jānāthā”ti purise uyyojesi. Atha te dhuttā tehi kahāpaṇehi suraṃ pivantā aññamaññaṃ kalahaṃ kariṃsu. Eko ekaṃ āha – “tvaṃ sundariṃ ekappahāreneva māretvā mālākacavarantare nikkhipitvā tato laddhakahāpaṇehi suraṃ pivasi, hotu hotū”ti. Rājapurisā te dhutte gahetvā rañño dassesuṃ. Atha ne rājā “tumhehi sā māritā”ti pucchi. “Āma, devā”ti. “Kehi mārāpitā”ti? “Aññatitthiyehi, devā”ti. Rājā titthiye pakkosāpetvā pucchi. Te tatheva vadiṃsu. Tena hi gacchatha tumhe evaṃ vadantā nagaraṃ āhiṇḍatha – “ayaṃ sundarī samaṇassa gotamassa avaṇṇaṃ āropetukāmehi amhehi mārāpitā, neva samaṇassa gotamassa, na sāvakānaṃ doso atthi, amhākameva doso”ti. Te tathā kariṃsu. Bālamahājano tadā saddahi, titthiyāpi dhuttāpi purisavadhadaṇḍaṃ pāpuṇiṃsu. Tato paṭṭhāya buddhānaṃ sakkāro mahā ahosī ti.

Sundarīparibbājikāvatthu paṭhamaṃ.

2. Duccaritaphalapīḷitavatthu

Kāsāvakaṇṭhā ti imaṃ dhammadesanaṃ satthā veḷuvane viharanto duccaritaphalānubhāvena pīḷite satte ārabbha kathesi.

Āyasmā hi moggallāno lakkhaṇattherena saddhiṃ gijjhakūṭā orohanto aṭṭhisaṅkhalikapetādīnaṃ attabhāve disvā sitaṃ karonto lakkhaṇattherena sitakāraṇaṃ puṭṭho “akālo, āvuso, imassa pañhassa, tathāgatassa santike maṃ puccheyyāsī”ti vatvā tathāgatassa santike therena puṭṭho aṭṭhisaṅkhalikapetādīnaṃ diṭṭhabhāvaṃ ācikkhitvā “idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ, tassa saṅghāṭipi ādittā sampajjalitā sajotibhūtā…pe… kāyopi āditto”tiādinā (pārā. 230; saṃ. ni. 2.218) nayena saddhiṃ pattacīvarakāyabandhanādīhi ḍayhamāne pañca sahadhammike ārocesi. Satthā tesaṃ kassapadasabalassa sāsane pabbajitvā pabbajjāya anurūpaṃ kātuṃ asakkontānaṃ pāpabhāvaṃ ācikkhitvā tasmiṃ khaṇe tattha nisinnānaṃ bahūnaṃ pāpabhikkhūnaṃ duccaritakammassa vipākaṃ dassento imaṃ gāthamāha –

307

“Kāsāvakaṇṭhā bahavo, pāpadhammā asaññatā;
Pāpā pāpehi kammehi, nirayaṃ te upapajjare”ti.

Tattha kāsāvakaṇṭhā ti kāsāvena paliveṭhitakaṇṭhā. Pāpadhammā ti lāmakadhammā. Asaññatā ti kāyādisaṃyamarahitā, tathārūpā pāpapuggalā attanā katehi akusalakammehi nirayaṃ upapajjanti, te tattha paccitvā tato cutā vipākāvasesena petesupi evaṃ paccantīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Duccaritaphalapīḷitavatthu dutiyaṃ.

3. Vaggumudātīriyabhikkhuvatthu

Seyyo ayoguḷo ti imaṃ dhammadesanaṃ satthā vesāliṃ upanissāya mahāvane viharanto vaggumudātīriye bhikkhū ārabbha kathesi. Vatthu uttarimanussadhammapārājike (pārā. 193 ādayo) āgatameva.

Tadā hi satthā te bhikkhū “kiṃ pana tumhe, bhikkhave, udarassatthāya gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsitthā”ti vatvā tehi “āma, bhante”ti vutte te bhikkhū anekapariyāyena garahitvā imaṃ gāthamāha –

308

“Seyyo ayoguḷo bhutto, tatto aggisikhūpamo;
Yañce bhuñjeyya dussīlo, raṭṭhapiṇḍamasaññato”ti.

Tattha yañce bhuñjeyyā ti yaṃ dussīlo nissīlapuggalo kāyādīhi asaññato raṭṭhavāsīhi saddhāya dinnaṃ raṭṭhapiṇḍaṃ “samaṇomhī”ti paṭijānanto gahetvā bhuñjeyya, tatto āditto aggivaṇṇo ayoguḷova bhutto seyyo sundarataro. Kiṃ kāraṇā? Tappaccayā hi ekova attabhāvo jhāyeyya, dussīlo pana saddhādeyyaṃ bhuñjitvā anekānipi jātisatāni niraye pacceyyāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Vaggumudātīriyabhikkhuvatthu tatiyaṃ.

4. Khemakaseṭṭhiputtavatthu

Cattāri ṭhānānī ti imaṃ dhammadesanaṃ satthā jetavane viharanto anāthapiṇḍikassa bhāgineyyaṃ khemakaṃ nāma seṭṭhiputtaṃ ārabbha kathesi.

So kira abhirūpo ahosi, yebhuyyena itthiyo taṃ disvā rāgābhibhūtā sakabhāvena saṇṭhātuṃ nāsakkhiṃsu. Sopi paradārakammābhiratova ahosi. Atha naṃ rattiṃ rājapurisā gahetvā rañño dassesuṃ. Rājā mahāseṭṭhissa lajjāmīti taṃ kiñci avatvā vissajjāpesi. So pana neva virami. Atha naṃ dutiyampi tatiyampi rājapurisā gahetvā rañño dassesuṃ. Rājā vissajjāpesiyeva. Mahāseṭṭhi, taṃ pavattiṃ sutvā taṃ ādāya satthu santikaṃ gantvā taṃ pavattiṃ ārocetvā, “bhante, imassa dhammaṃ desethā”ti āha. Satthā tassa saṃvegakathaṃ vatvā paradārasevanāya dosaṃ dassento imā gāthā abhāsi –

309

“Cattāri ṭhānāni naro pamatto,
Āpajjati paradārūpasevī;
Apuññalābhaṃ na nikāmaseyyaṃ,
Nindaṃ tatīyaṃ nirayaṃ catutthaṃ.

310

“Apuññalābho ca gatī ca pāpikā,
Bhītassa bhītāya ratī ca thokikā;
Rājā ca daṇḍaṃ garukaṃ paṇeti,
Tasmā naro paradāraṃ na seve”ti.

Tattha ṭhānānī ti dukkhakāraṇāni. Pamatto ti sativossaggena samannāgato. Āpajjatī ti pāpuṇāti. Paradārūpasevī ti paradāraṃ upasevanto uppathacārī. Apuññalābhan ti akusalalābhaṃ. Na nikāmaseyyan ti yathā icchati, evaṃ seyyaṃ alabhitvā anicchitaṃ parittakameva kālaṃ seyyaṃ labhati. Apuññalābho cā ti evaṃ tassa ayañca apuññalābho, tena ca apuññena nirayasaṅkhātā pāpikā gati hoti. Ratī ca thokikā ti yā tassa bhītassa bhītāya itthiyā saddhiṃ rati, sāpi thokikā parittā hoti. Garukan ti rājā ca hatthacchedādivasena garukaṃ daṇḍaṃ paṇeti. Tasmā ti yasmā paradāraṃ sevanto etāni apuññādīni pāpuṇāti, tasmā paradāraṃ na seveyyāti attho.

Desanāvasāne khemako sotāpattiphale patiṭṭhahi. Tato paṭṭhāya mahājano sukhaṃ vītināmesi. Kiṃ panassa pubbakammanti? So kira kassapabuddhakāle uttamamallo hutvā dve suvaṇṇapaṭākā dasabalassa kañcanathūpe āropetvā patthanaṃ paṭṭhapesi “ṭhapetvā ñātisālohititthiyo avasesā maṃ disvā rajjantū”ti. Idamassa pubbakammanti. Tena taṃ nibbattanibbattaṭṭhāne disvā paresaṃ itthiyo sakabhāvena saṇṭhātuṃ nāsakkhiṃsūti.

Khemakaseṭṭhiputtavatthu catutthaṃ.

5. Dubbacabhikkhuvatthu

Kuso yathā ti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ dubbacabhikkhuṃ ārabbha kathesi.

Eko kira bhikkhu asañcicca ekaṃ tiṇaṃ chinditvā kukkucce uppanne ekaṃ bhikkhuṃ upasaṅkamitvā, “āvuso, yo tiṇaṃ chindati, tassa kiṃ hotī”ti taṃ attanā katabhāvaṃ ārocetvā pucchi. Atha naṃ itaro “tvaṃ tiṇassa chinnakāraṇā kiñci hotīti saññaṃ karosi, na ettha kiñci hoti, desetvā pana muccatī”ti vatvā sayampi ubhohi hatthehi tiṇaṃ luñcitvā aggahesi. Bhikkhū taṃ pavattiṃ satthu ārocesuṃ. Satthā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dhammaṃ desento imā gāthā abhāsi –

311

“Kuso yathā duggahito, hatthamevānukantati;
Sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyupakaḍḍhati.

312

“Yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ;
Saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalaṃ.

313

“Kayirā ce kayirāthenaṃ, daḷhamenaṃ parakkame;
Sithilo hi paribbājo, bhiyyo ākirate rajan”ti.

Tattha kuso ti yaṃ kiñci tikhiṇadhāraṃ tiṇaṃ antamaso tālapaṇṇampi, yathā so kuso yena duggahito, tassa hatthaṃ anukantati phāleti, evameva samaṇadhammasaṅkhātaṃ sāmaññampi khaṇḍasīlāditāya dupparāmaṭṭhaṃ nirayāyupakaḍḍhati, niraye nibbattāpetīti attho. Sithilan ti olīyitvā karaṇena sithilagāhaṃ katvā kataṃ yaṃkiñci kammaṃ. Saṃkiliṭṭhan ti vesiyādikesu agocaresu caraṇena saṃkiliṭṭhaṃ. Saṅkassaran ti saṅkāhi saritabbaṃ, uposathakiccādīsu aññatarakiccena sannipatitampi saṅghaṃ disvā “addhā ime mama cariyaṃ ñatvā maṃ ukkhipitukāmāva sannipatitā”ti evaṃ attano āsaṅkāhi saritaṃ ussaṅkitaṃ parisaṅkitaṃ. Na taṃ hotī ti taṃ evarūpaṃ samaṇadhammasaṅkhātaṃ brahmacariyaṃ tassa puggalassa mahapphalaṃ na hoti, tassa mahapphalābhāveneva bhikkhadāyakānampissa na mahapphalaṃ hotīti attho. Kayirā ce ti tasmā yaṃ kammaṃ kareyya, taṃ kareyyātheva. Daḷhamenaṃ parakkame ti thirakatameva katvā avattasamādāno hutvā enaṃ kayirā. Paribbājo ti sithilabhāvena kato khaṇḍādibhāvappatto samaṇadhammo. Bhiyyo ākirate rajan ti abbhantare vijjamānaṃ rāgarajādiṃ evarūpo samaṇadhammo apanetuṃ na sakkoti, atha kho tassa upari aparampi rāgarajādiṃ ākiratīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu, sopi bhikkhu saṃvare ṭhatvā pacchā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇīti.

Dubbacabhikkhuvatthu pañcamaṃ.

6. Issāpakatitthivatthu

Akatan ti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ issāpakataṃ itthiṃ ārabbha kathesi.

Tassā kira sāmiko ekāya gehadāsiyā saddhiṃ santhavaṃ akāsi. Sā issāpakatā taṃ dāsiṃ hatthapādesu bandhitvā tassā kaṇṇanāsaṃ chinditvā ekasmiṃ guḷhagabbhe pakkhipitvā dvāraṃ pidahitvā tassa kammassa attanā katabhāvaṃ paṭicchādetuṃ “ehi, ayya, vihāraṃ gantvā dhammaṃ suṇissāmā”ti sāmikaṃ ādāya vihāraṃ gantvā dhammaṃ suṇantī nisīdi. Athassā āgantukañātakā gehaṃ āgantvā dvāraṃ vivaritvā taṃ vippakāraṃ disvā dāsiṃ mocayiṃsu. Sā vihāraṃ gantvā catuparisamajjhe ṭhitā tamatthaṃ dasabalassa ārocesi. Satthā tassā vacanaṃ sutvā “duccaritaṃ nāma ‘idaṃ me aññe na jānantī’ti appamattakampi na kātabbaṃ, aññasmiṃ ajānantepi sucaritameva kātabbaṃ. Paṭicchādetvā katampi hi duccaritaṃ nāma pacchānutāpaṃ karoti, sucaritaṃ pāmojjameva janetī”ti vatvā imaṃ gāthamāha –

314

“Akataṃ dukkaṭaṃ seyyo, pacchā tappati dukkaṭaṃ;
Katañca sukataṃ seyyo, yaṃ katvā nānutappatī”ti.

Tattha dukkaṭan ti sāvajjaṃ apāyasaṃvattanikaṃ kammaṃ akatameva seyyo varaṃ uttamaṃ. Pacchā tappatī ti tañhi anussaritānussaritakāle tappatiyeva. Sukatan ti anavajjaṃ pana sukhadāyakaṃ sugatisaṃvattanikameva kammaṃ kataṃ seyyo. Yaṃ katvā ti yaṃ kammaṃ katvā pacchā anussaraṇakāle na tappati nānutappati, somanassajātova hoti, taṃ kammaṃ varanti attho.

Desanāvasāne upāsako ca sā ca itthī sotāpattiphale patiṭṭhahiṃsu. Tañca pana dāsiṃ tattheva bhujissaṃ katvā dhammacāriniṃ kariṃsūti.

Issāpakatitthivatthu chaṭṭhaṃ.

7. Sambahulabhikkhuvatthu

Nagaraṃ yathā ti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule āgantuke bhikkhū ārabbha kathesi.

Te kira ekasmiṃ paccante vassaṃ upagantvā paṭhamamāse sukhaṃ vihariṃsu. Majjhimamāse corā āgantvā tesaṃ gocaragāmaṃ paharitvā karamare gahetvā agamaṃsu. Tato paṭṭhāya manussā corānaṃ paṭibāhanatthāya taṃ paccantanagaraṃ abhisaṅkharontā te bhikkhū sakkaccaṃ upaṭṭhātuṃ okāsaṃ na labhiṃsu. Te aphāsukaṃ vassaṃ vasitvā vutthavassā satthu dassanāya sāvatthiṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. Satthā tehi saddhiṃ katapaṭisanthāro “kiṃ, bhikkhave, sukhaṃ vasitthā”ti pucchitvā, “bhante, mayaṃ paṭhamamāsameva sukhaṃ vasimhā, majjhimamāse corā gāmaṃ pahariṃsu, tato paṭṭhāya manussā nagaraṃ abhisaṅkharontā sakkaccaṃ upaṭṭhātuṃ okāsaṃ na labhiṃsu. Tasmā aphāsukaṃ vassaṃ vasimhā”ti vutte “alaṃ, bhikkhave, mā cintayittha, phāsuvihāro nāma niccakālaṃ dullabho, bhikkhunā nāma yathā te manussā nagaraṃ gopayiṃsu, evaṃ attabhāvameva gopayituṃ vaṭṭatī”ti vatvā imaṃ gāthamāha –

315

“Nagaraṃ yathā paccantaṃ, guttaṃ santarabāhiraṃ;
Evaṃ gopetha attānaṃ, khaṇo vo mā upaccagā;
Khaṇātītā hi socanti, nirayamhi samappitā”ti.

Tattha santarabāhiran ti, bhikkhave, yathā tehi manussehi taṃ paccantanagaraṃ dvārapākārādīni thirāni karontehi saantaraṃ, aṭṭālakaparikhādīni thirāni karontehi sabāhiranti santarabāhiraṃ suguttaṃ kataṃ, evaṃ tumhepi satiṃ upaṭṭhapetvā ajjhattikāni cha dvārāni pidahitvā dvārarakkhikaṃ satiṃ avissajjetvā yathā gayhamānāni bāhirāni cha āyatanāni ajjhattikānaṃ upaghātāya saṃvattanti, tathā aggahaṇena tānipi thirāni katvā tesaṃ appavesāya dvārarakkhikaṃ satiṃ appahāya vicarantā attānaṃ gopethāti attho. Khaṇo vo mā upaccagā ti yo hi evaṃ attānaṃ na gopeti, taṃ puggalaṃ ayaṃ buddhuppādakhaṇo majjhimadese uppattikhaṇo sammādiṭṭhiyā paṭiladdhakhaṇo channaṃ āyatanānaṃ avekallakhaṇoti sabbopi ayaṃ khaṇo atikkamati, so khaṇo tumhe mā atikkamatu. Khaṇātītā ti ye hi taṃ khaṇaṃ atītā, te ca puggale so ca khaṇo atīto, te nirayamhi samappitā hutvā tattha nibbattitvā socantīti attho.

Desanāvasāne te bhikkhū uppannasaṃvegā arahatte patiṭṭhahiṃsūti.

Sambahulabhikkhuvatthu sattamaṃ.

8. Nigaṇṭhavatthu

Alajjitāye ti imaṃ dhammadesanaṃ satthā jetavane viharanto nigaṇṭhe ārabbha kathesi.

Ekasmiñhi divase bhikkhū nigaṇṭhe disvā kathaṃ samuṭṭhāpesuṃ, “āvuso, sabbaso appaṭicchannehi acelakehi ime nigaṇṭhā varatarā, ye ekaṃ purimapassampi tāva paṭicchādenti, sahirikā maññe ete”ti. Taṃ sutvā nigaṇṭhā “na mayaṃ etena kāraṇena paṭicchādema, paṃsurajādayo pana puggalā eva, jīvitindriyapaṭibaddhā eva, te no bhikkhābhājanesu mā patiṃsūti iminā kāraṇena paṭicchādemā”ti vatvā tehi saddhiṃ vādapaṭivādavasena bahuṃ kathaṃ kathesuṃ. Bhikkhū satthāraṃ upasaṅkamitvā nisinnakāle taṃ pavattiṃ ārocesuṃ. Satthā, “bhikkhave, alajjitabbena lajjitvā lajjitabbena alajjamānā nāma duggatiparāyaṇāva hontī”ti vatvā dhammaṃ desento imā gāthā abhāsi –

316

“Alajjitāye lajjanti, lajjitāye na lajjare;
Micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.

317

“Abhaye bhayadassino, bhaye cābhayadassino;
Micchādiṭṭhisamādānā, sattā gacchanti duggatin”ti.

Tattha alajjitāye ti alajjitabbena. Bhikkhābhājanañhi alajjitabbaṃ nāma, te pana taṃ paṭicchādetvā vicarantā tena lajjanti nāma. Lajjitāye ti apaṭicchannena hirikopīnaṅgena lajjitabbena. Te pana taṃ apaṭicchādetvā vicarantā lajjitāye na lajjanti nāma. Tena tesaṃ alajjitabbena lajjitaṃ lajjitabbena alajjitaṃ tucchagahaṇabhāvena ca aññathāgahaṇabhāvena ca micchādiṭṭhi hoti. Taṃ samādiyitvā vicarantā pana te micchādiṭṭhisamādānā sattā nirayādibhedaṃ duggatiṃ gacchantīti attho. Abhaye ti bhikkhābhājanaṃ nissāya rāgadosamohamānadiṭṭhikilesaduccaritabhayānaṃ anuppajjanato bhikkhābhājanaṃ abhayaṃ nāma, bhayena taṃ paṭicchādentā pana abhaye bhayadassino nāma. Hirikopīnaṅgaṃ pana nissāya rāgādīnaṃ uppajjanato taṃ bhayaṃ nāma, tassa apaṭicchādanena bhaye cābhayadassino. Tassa taṃ ayathāgahaṇassa samādinnattā micchādiṭṭhisamādānā sattā duggahiṃ gacchantīti attho.

Desanāvasāne bahū nigaṇṭhā saṃviggamānasā pabbajiṃsu, sampattānampi sātthikā dhammadesanā ahosī ti.

Nigaṇṭhavatthu aṭṭhamaṃ.

9. Titthiyasāvakavatthu

Avajje ti imaṃ dhammadesanaṃ satthā jetavane viharanto titthiyasāvake ārabbha kathesi.

Ekasmiñhi samaye aññatitthiyasāvakā attano putte sammādiṭṭhikānaṃ upāsakānaṃ puttehi saddhiṃ saparivāre kīḷamāne disvā gehaṃ āgatakāle “na vo samaṇā Sakyaputtiyā vanditabbā, nāpi tesaṃ vihāraṃ pavisitabban”ti sapathaṃ kārayiṃsu. Te ekadivasaṃ jetavanavihārassa bahidvārakoṭṭhakasāmante kīḷantā pipāsitā ahesuṃ. Athekaṃ upāsakadārakaṃ “tvaṃ ettha gantvā pānīyaṃ pivitvā amhākampi āharāhī”ti pahiṇiṃsu. So vihāraṃ pavisitvā satthāraṃ vanditvā pānīyaṃ pivitvā tamatthaṃ ārocesi. Atha naṃ satthā “tvameva pānīyaṃ pivitvā gantvā itarepi pānīyapivanatthāya idh’eva pesehī”ti āha. So tathā akāsi. Te āgantvā pānīyaṃ piviṃsu. Satthā te pakkosāpetvā tesaṃ sappāyaṃ dhammakathaṃ kathetvā te acalasaddhe katvā saraṇesu ca sīlesu ca patiṭṭhāpesi. Te sakāni gehāni gantvā tamatthaṃ mātāpitūnaṃ ārocesuṃ. Atha nesaṃ mātāpitaro “puttakā no vipannadiṭṭhikā jātā”ti domanassappattā parideviṃsu. Atha tesaṃ chekā sambahulā paṭivissakā manussā āgantvā domanassavūpasamanatthāya dhammaṃ kathayiṃsu. Te tesaṃ kathaṃ sutvā “ime dārake samaṇassa gotamasseva niyyādessāmā”ti mahantena ñātigaṇena saddhiṃ vihāraṃ nayiṃsu. Satthā tesaṃ ajjhāsayaṃ oloketvā dhammaṃ desento imā gāthā abhāsi –

318

“Avajje vajjamatino, vajje cāvajjadassino;
Micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.

319

“Vajjañca vajjato ñatvā, avajjañca avajjato;
Sammādiṭṭhisamādānā, sattā gacchanti suggatin”ti.

Tattha avajje ti dasavatthukāya sammādiṭṭhiyā, tassā upanissayabhūte dhamme ca. Vajjamatino ti vajjaṃ idanti uppannamatino. Dasavatthukāya micchādiṭṭhiyā pana tassā upanissayabhūte dhamme ca avajjadassino, etissā avajjaṃ vajjato vajjañca avajjato ñatvā gahaṇasaṅkhātāya micchādiṭṭhiyā samādinnattā micchādiṭṭhisamādānā sattā duggatiṃ gacchantīti attho. Dutiyagāthāya vuttavipariyāyena attho veditabbo.

Desanāvasāne sabbepi te tīsu saraṇesu patiṭṭhāya aparāparaṃ dhammaṃ suṇantā sotāpattiphale patiṭṭhahiṃsūti.

Titthiyasāvakavatthu navamaṃ.

Nirayavaggavaṇṇanā niṭṭhitā.
Dvāvīsatimo vaggo.