Saṅghādisesakaṇḍo


Ime kho panā ti idāni vattabbānaṃ abhimukhīkaraṇaṃ. Āyasmanto ti sannipatitānaṃ piyavacanena ālapanaṃ. Terasā ti gaṇanaparicchedo. Saṅghādisesā ti evaṃnāmakā. Dhammā ti āpattiyo. Uddesaṃ āgacchantī ti sarūpena uddisitabbataṃ āgacchanti, na nidāne viya “yassa siyā āpattī”ti sādhāraṇavacanamattena.

1. Sukkavissaṭṭhisikkhāpadavaṇṇanā

Saṃvijjati cetanā assāti sañcetanā, sañcetanāva sañcetanikā, sañcetanā vā assa atthīti sañcetanikā. Sukkavissaṭṭhī ti sukkassa vissaṭṭhi, rāgūpatthambhādīsu yena kenaci aṅgajāte kammaññataṃ patte ārogyādīsu yaṃkiñci apadisitvā ajjhattarūpādīsu yattha katthaci mocanassādacetanāya nimitte upakkamantassa āsayadhātunānattato nīlādivasena (pārā. 239-240) dasavidhesu sukkesu yassa kassaci sukkassa ṭhānā cāvanāti attho. Aññatra supinantā ti yā supine sukkavissaṭṭhi hoti, taṃ ṭhapetvā. Saṅghādiseso ti yā aññatra supinantā sañcetanikā sukkavissaṭṭhi, ayaṃ saṅghādiseso nāma āpattinikāyoti attho. Vacanattho pan’ettha saṅgho ādimhi ceva sese ca icchitabbo assāti saṅghādiseso. Kiṃ vuttaṃ hoti – imaṃ āpattiṃ āpajjitvā vuṭṭhātukāmassa yaṃ taṃ āpattivuṭṭhānaṃ, tassa ādimhi ceva parivāsadānatthāya, ādito sese majjhe mānattadānatthāya mūlāya paṭikassanena vā saha mānattadānatthāya, avasāne abbhānatthāya ca saṅgho icchitabbo, na hettha ekampi kammaṃ vinā saṅghena sakkā kātuṃ. Iti saṅgho ādimhi ceva sese ca icchitabbo assāti saṅghādisesoti.

Sāvatthiyaṃ seyyasakaṃ ārabbha upakkamitvā asucimocanavatthusmiṃ paññattaṃ, “aññatra supinantā”ti ayamettha anupaññatti, asādhāraṇapaññatti, anāṇattikaṃ. Sace pana parena attano aṅgajāte upakkamaṃ kāretvā mocāpeti, āpajjatiyeva. Cetetvā antamaso ākāse kaṭikampanenapi nimitte upakkamantassa sace na muccati, thullaccayaṃ. Sace pana antamaso yaṃ ekā khuddakamakkhikā piveyya, tattakampi ṭhānato muccati, dakasotaṃ anotiṇṇepi saṅghādiseso. Ṭhānato pana cutaṃ avassameva dakasotaṃ otarati, tasmā “dakasotaṃ otiṇṇamatte bahi nikkhante vā anikkhante vā saṅghādiseso”ti (pārā. aṭṭha. 2.237) aṭṭhakathāsu vuttaṃ. Anupakkamantassa ca, amocanādhippāyassa ca, supinaṃ passantassa ca, ummattakādīnañca muttepi anāpatti. Sīlavipatti, cetanā, upakkamo, muccananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamapārājike vuttasadisānevāti.

Sukkavissaṭṭhisikkhāpadavaṇṇanā niṭṭhitā.

2. Kāyasaṃsaggasikkhāpadavaṇṇanā

Dutiye otiṇṇo ti yakkhādīhi viya sattā anto uppajjantena rāgena vā otiṇṇo, kūpādīni viya sattā asamapekkhitvā rajjanīye ṭhāne rajjanto sayaṃ vā rāgaṃ otiṇṇo, kāyasaṃsaggarāgasamaṅgissetaṃ adhivacanaṃ. Vipariṇatena cittenā ti parisuddhabhavaṅgasantatisaṅkhātaṃ pakatiṃ vijahitvā aññathā pavattena, virūpaṃ vā pariṇatena yathā parivattamānaṃ virūpaṃ hoti, evaṃ vuttarāgavasena parivattetvā ṭhitena cittenāti attho. Mātugāmena saddhin ti tadahujātāyapi jīvamānakamanussitthiyā saddhiṃ. Kāyasaṃsaggaṃ samāpajjeyyā ti hatthaggahaṇādikaāyasampayogaṃ kāyamissībhāvaṃ samāpajjeyya. Hatthaggāhaṃ vā tiādi panassa vitthārena atthadassanaṃ. Tattha hattho nāma kapparato paṭṭhāya yāva agganakhā. Veṇī nāma vinandhitvā vā avinandhitvā vā suddhakesehi vā nīlādivaṇṇasuttakusumakahāpaṇamālāsuvaṇṇacīrakamuttāvaḷiādīsu aññataramissehi vā katakesakalāpassetaṃ adhivacanaṃ. Veṇiggahaṇena cettha kesāpi gahitāyeva saddhiṃ lomehi. Iti vuttalakkhaṇassa hatthassa gahaṇaṃ hatthaggāho, veṇiyā gahaṇaṃ veṇiggāho. Avasesassa sarīrassa parāmasanaṃ aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ nāma. Yo taṃ hatthaggāhaṃ vā veṇiggāhaṃ vā aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ samāpajjeyya, tassa saṅghādiseso nāma āpattinikāyo hotīti.

Sāvatthiyaṃ udāyittheraṃ ārabbha kāyasaṃsaggasamāpajjanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, itthiyā itthisaññino antamaso lomena lomaṃ phusantassāpi, itthiyā vā phusiyamānassa sevanādhippāyena vāyamitvā phassaṃ paṭijānantassa saṅghādiseso. Ekena pana hatthena gahetvā dutiyena hatthena divasampi tattha tattha phusantassa ekāva āpatti, aggahetvā phusanto pana sace sīsato yāva pādā, tāva kāyato hatthaṃ amocentoyeva phusati, ekāva āpatti, pañcannaṃ aṅgulīnaṃ ekato gahaṇepi ekāyeva. Sace pana nānitthīnaṃ pañcaṅguliyo ekato gaṇhāti, pañca āpattiyo. Itthiyā vematikassa, paṇḍakapurisatiracchānagatasaññissa ca thullaccayaṃ, tathā kāyena kāyappaṭibaddhena, amanussitthipaṇḍakehi ca saddhiṃ kāyasaṃsaggepi. Manussitthiyā pana kāyappaṭibaddhena kāyappaṭibaddhādīsu, purisakāyaphusanādīsu ca dukkaṭaṃ. Itthiyā phusiyamānassa sevanādhippāyassāpi kāyena avāyamitvā phassaṃ paṭijānantassa, mokkhādhippāyena itthiṃ phusantassa, asañcicca, assatiyā, ajānantassa, asādiyantassa, ummattakādīnañca anāpatti. Sīlavipatti, manussitthī, itthisaññitā, kāyasaṃsaggarāgo, tena rāgena vāyāmo, hatthaggāhādisamāpajjananti imānettha pañca aṅgāni. Samuṭṭhānādīni paṭhamapārājike vuttasadisānevāti.

Kāyasaṃsaggasikkhāpadavaṇṇanā niṭṭhitā.

3. Duṭṭhullavācāsikkhāpadavaṇṇanā

Tatiye otiṇṇatā ca vipariṇatacittatā ca duṭṭhullavācassādarāgavasena veditabbā. Mātugāman ti duṭṭhullāduṭṭhullasaṃlakkhaṇasamatthaṃ manussitthiṃ. Duṭṭhullāhivācāhī ti vaccamaggapassāvamaggemethunadhammappaṭisaṃyuttāhi vācāhi. Obhāseyyā ti avabhāseyya, vaṇṇāvaṇṇayācanaāyācanapucchanapaṭipucchanaācikkhaṇānusāsanaakkosanavasena nānappakāraṃ asaddhammavacanaṃ vadeyya. Yathā tan ti ettha nti nipātamattaṃ, yathā yuvā yuvatinti attho. Etena obhāsane nirāsaṅkabhāvaṃ dasseti. Methunupasaṃhitāhī tiidaṃ duṭṭhullavācāya sikhāpattalakkhaṇadassanaṃ. Saṅghādiseso ti dvinnaṃ maggānaṃ vasena vaṇṇāvaṇṇehi vā methunayācanādīhi vā “sikharaṇīsi, saṃbhinnāsi, ubhatobyañjanakāsī”ti imesu tīsu aññatarena akkosavacanena vā mātugāmaṃ obhāsantassa saṅghādiseso nāma āpattinikāyo hotīti.

Sāvatthiyaṃ udāyittheraṃ ārabbha duṭṭhullavācāhi obhāsanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, itthiyā itthisaññino antamaso hatthamuddāyapi vuttanayena obhāsantassa sace sā tamatthaṃ tasmiṃyeva khaṇe jānāti, saṅghādiseso. Paṇḍake thullaccayaṃ. Tasmiṃyeva itthisaññino dukkaṭaṃ. Punappunaṃ obhāsantassa, sambahulā ca itthiyo ekavācāya obhāsantassa vācāgaṇanāya ceva itthigaṇanāya ca āpattiyo. Sace yaṃ itthiṃ obhāsati, sā na jānāti, thullaccayaṃ. Adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇādibhaṇanepi thullaccayaṃ. Paṇḍake dukkaṭaṃ, ubbhakkhakaṃ adhojāṇumaṇḍalaṃ kāyappaṭibaddhañca ādissa vaṇṇādibhaṇane sabbattha dukkaṭaṃ. Atthadhammaanusāsanipurekkhārānaṃ ummattakādīnañca anāpatti. Sīlavipatti, manussitthī, itthisaññitā, duṭṭhullavācassādarāgo, tena rāgena obhāsanaṃ, taṅkhaṇavijānananti imānettha pañca aṅgāni. Adinnādānasamuṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dvivedananti.

Duṭṭhullavācāsikkhāpadavaṇṇanā niṭṭhitā.

4. Attakāmasikkhāpadavaṇṇanā

Catutthe otiṇṇatā ca vipariṇatacittatā ca attakāmapāricariyāvasena veditabbā. Mātugāmassa santike ti duṭṭhullobhāsane vuttappakārāya itthiyā samīpe. Attakāmapāricariyāyā ti methunadhammasaṅkhātena kāmena pāricariyā kāmapāricariyā, attano atthāya kāmapāricariyā attakāmapāricariyā, attanā vā kāmitā icchitāti attakāmā, sayaṃ methunarāgavasena patthitāti attho, attakāmā ca sā pāricariyā cāti attakāmapāricariyā, tassā attakāmapāricariyāya. Vaṇṇaṃ bhāseyyā ti guṇaṃ ānisaṃsaṃ pakāseyya. Etadaggan tiādi tassā attakāmapāricariyāya vaṇṇabhāsanākāranidassanaṃ. Tatrāyaṃ padasambandhavaseneva saṅkhepattho – yā mādisaṃ pāṇātipātādīhi virahitattā sīlavantaṃ methunadhammā virahitattā brahmacāriṃ tadubhayenāpi kalyāṇadhammaṃ etena dhammena paricareyya abhirameyya, tassā evaṃ mādisaṃ paricarantiyā yā ayaṃ pāricariyā nāma, etadaggaṃ pāricariyānanti. Methunupasaṃhitena saṅghādiseso ti evaṃ attakāmapāricariyāya vaṇṇaṃ bhāsanto ca “arahasi tvaṃ mayhaṃ methunadhammaṃ dātun”tiādinā methunappaṭisaṃyutteneva vacanena yo bhāseyya, tassa saṅghādiseso.

Sāvatthiyaṃ udāyittheraṃ ārabbha attakāmapāricariyāya vaṇṇabhāsanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, itthiyā itthisaññino antamaso hatthamuddāyapi vuttanayen’eva attakāmapāricariyāya vaṇṇaṃ bhāsantassa sace sā tamatthaṃ tasmiṃyeva khaṇe jānāti, saṅghādiseso. No ce jānāti, thullaccayaṃ. Paṇḍake paṇḍakasaññinopi thullaccayaṃ. Tasmiṃyeva itthisaññino dukkaṭaṃ. Cīvarādīhi vatthukāmehi pāricariyāya vaṇṇaṃ bhāsantassa ummattakādīnañca anāpatti. Sīlavipatti, manussitthī, itthisaññitā, attakāmapāricariyāya rāgo, tena rāgena vaṇṇabhaṇanaṃ, taṅkhaṇavijānananti imānettha pañca aṅgāni. Samuṭṭhānādīni duṭṭhullobhāsane vuttasadisānevāti.

Attakāmasikkhāpadavaṇṇanā niṭṭhitā.

5. Sañcarittasikkhāpadavaṇṇanā

Pañcame sañcarittan ti itthipurisānaṃ antare saṃcaraṇabhāvaṃ. Samāpajjeyyā ti sammā paṭiggaṇhanavīmaṃsanapaccāharaṇāni karonto āpajjeyya. Itthiyā vā tiādi samāpajjanākāradassanaṃ. Tattha itthiyā vā purisamatin ti purisena vā tassa mātāpitādīhi vā pesito purisassa matiṃ adhippāyaṃ itthiyā āroceyyāti attho. Purisassa vā itthimatin ti itthiyā vā tassā mātāpitādīhi vā pesito itthiyā matiṃ adhippāyaṃ purisassa āroceyyāti attho. Jāyattane vā jārattane vā ti jāyabhāve vā jārabhāve vā. Purisassa hi matiṃ itthiyā ārocento jāyattane āroceti, itthiyā matiṃ purisassa ārocento jārattane āroceti. Api ca purisasseva matiṃ itthiyā ārocento jāyattane vā āroceti nibaddhabhariyabhāve, jārattane vā micchācārabhāve, tenevassa padabhājane (pārā. 302) “jāyattane vāti jāyā bhavissasi, jārattane vāti jārī bhavissasī”ti vuttaṃ. Eteneva upāyena itthiyā matiṃ purisassa ārocanepi “pati bhavissasi, jāro bhavissasī”ti vattabbatā veditabbā. Antamaso taṅkhaṇikāyapī ti sabbantimena paricchedena yā ayaṃ taṅkhaṇe muhuttamatte saṃvasitabbato “taṅkhaṇikā”ti vuccati, muhuttikāti attho. Tassāpi “muhuttikā bhavissasī”ti evaṃ purisassa matiṃ ārocentassa saṅghādiseso, eteneva upāyena “muhuttiko bhavissasī”ti evaṃ purisassa itthimatiṃ ārocentopi saṅghādisesaṃ āpajjatīti veditabbo.

Sāvatthiyaṃ udāyittheraṃ ārabbha sañcarittasamāpajjanavatthusmiṃ paññattaṃ, “antamaso taṅkhaṇikāyapī”ti ayamettha anupaññatti, sādhāraṇapaññatti, “paṭiggaṇhāti, vīmaṃsati, antevāsiṃ paccāharāpetī”tiiminā (pārā. 338) nayena sāṇattikaṃ, aññatra nālaṃvacanīyāya yāya kāyaci itthiyā antamaso mātuyāpi purisamatiṃ ārocento “hohi kira bhariyā dhanakkītā”ti vattukāmo sacepi chandavāsinīādīsu aññatarākārena ārocetvā tāya “sādhū”ti sampaṭicchitepi asampaṭicchitepi puna āgantvā yena pahito, tassa taṃ pavattiṃ āroceti, saṅghādisesaṃ āpajjati. Sā pana tassa bhariyā hotu vā, mā vā, akāraṇametaṃ. Sacepi yassā santikaṃ pesito, taṃ adisvā aññatarassa avassārocanakassa “ārocehī”ti vatvā paccāharati, āpajjatiyeva. “Māturakkhitaṃ brūhī”ti pesitassa pana gantvā aññaṃ piturakkhitādīsu aññataraṃ vadantassa visaṅketaṃ hoti, purisassa vā itthiyā vā vacanaṃ “sādhū”ti kāyena vā vācāya vā ubhayena vā paṭiggaṇhitvā tassā itthiyā vā purisassa vā ārocetvā vā ārocāpetvā vā puna yena pesito, tassa taṃ pavattiṃ sayaṃ ārocentassa vā aññena ārocāpentassa vā saṅghādiseso. Ettāvatā hi “paṭiggaṇhāti, vīmaṃsati, paccāharatī”tiidaṃ aṅgattayaṃ sampāditameva hoti, ito pana yehi kehici dvīhi aṅgehi, paṇḍake ca aṅgattayenāpi thullaccayaṃ. Ekena dukkaṭaṃ. Saṅghassa vā cetiyassa vā gilānassa vā kiccena gacchantassa, ummattakādīnañca anāpatti.

Sīlavipatti, yesu sañcarittaṃ samāpajjati, tesaṃ manussajātikatā, na nālaṃvacanīyatā,

Paṭiggaṇhanavīmaṃsanapaccāharaṇānīti imānettha pañca aṅgāni. Chasamuṭṭhānaṃ, paṇṇattiṃ vā alaṃvacanīyabhāvaṃ vā ajānantassa kāyavikārena sāsanaṃ gahetvā tatheva vīmaṃsitvā tatheva paccāharantassa kāyato samuṭṭhāti. “Itthannāmā āgamissati, tassā cittaṃ jāneyyāthā”ti kenaci vutte “sādhū”ti sampaṭicchitvā taṃ āgataṃ vatvā puna tasmiṃ purise āgate ārocentassa kāyena kiñci akatattā vācato samuṭṭhāti. Vācāya “sādhū”ti sāsanaṃ gahetvā aññena karaṇīyena tassā gharaṃ gantvā aññattha vā gamanakāle taṃ disvā vacībhedena vīmaṃsitvā punapi aññeneva kāraṇena tato apakkamma kadācideva taṃ purisaṃ disvā ārocentassāpi vācato samuṭṭhāti. Paṇṇattiṃ ajānantassa pana khīṇāsavassāpi pituvacanena gantvā alaṃvacanīyaṃ mātarampi “ehi me pitaraṃ upaṭṭhāhī”ti vatvā paccāharantassa kāyavācato samuṭṭhāti. Imāni tīṇi acittakasamuṭṭhānāni. Tadubhayaṃ pana jānitvā eteheva tīhi nayehi samāpajjantassa tāneva tīṇi tadubhayajānanacittena sacittakāni honti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, kusalādivasena cettha tīṇi cittāni, sukhādivasena tisso vedanāti.

Sañcarittasikkhāpadavaṇṇanā niṭṭhitā.

6. Kuṭikārasikkhāpadavaṇṇanā

Chaṭṭhe saññācikāya panā ti ettha saññācikā nāma sayaṃ pavattitayācanā vuccati, tasmā saññācikāyāti attano yācanāyāti vuttaṃ hoti, sayaṃ yācitakehi upakaraṇehīti attho. Ettha ca yaṃkiñci parapariggahitakaṃ mūlacchedavasena yācituṃ na vaṭṭati, tāvakālikaṃ pana vaṭṭati. Sahāyatthāya kammakaraṇatthāya “purisaṃ dethā”ti vattuṃ vaṭṭati, purisattakarampi yācituṃ vaṭṭati, purisattakaro nāma vaḍḍhakiādinā purisena kātabbaṃ hatthakammaṃ. Taṃ “purisattakaraṃ dehī”ti vā “hatthakammaṃ dehī”ti vā vatvā yācituṃ vaṭṭati. Hatthakammaṃ nāma kiñci vatthu na hoti, tasmā “kiṃ, bhante, āgatatthā”ti pucchite vā apucchite vā yācituṃ vaṭṭati, viññattipaccayā doso natthi, migaluddakādayo pana sakakammaṃ na yācitabbā. Kuṭin ti ullittādīsu aññataraṃ. Tattha ullittā nāma ṭhapetvā thambhatulāpiṭṭhasaṅghāṭavātapānadhūmacchiddādibhedaṃ alepokāsaṃ avasese lepokāse kuṭṭehi saddhiṃ ghaṭetvā chadanassa anto sudhāya vā mattikāya vā littā. Avalittā nāma tatheva vuttanayen’eva chadanassa bahi littā. Ullittāvalittā nāma tatheva chadanassa anto ca bahi ca littā. Kārayamānenā ti sayaṃ vā karontena, āṇattiyā vā kārāpentena. Asāmikan ti kāretā dāyakena virahitaṃ. Attuddesan ti “mayhaṃ vāsāgāraṃ esā”ti evaṃ attā uddeso etissāti attuddesā, taṃ attuddesaṃ. Pamāṇikā kāretabbā ti pamāṇayuttā kāretabbā. Tatridaṃ pamāṇan ti tassā kuṭiyā idaṃ pamāṇaṃ. Dīghaso ti dīghato. Dvādasa vidatthiyo sugatavidatthiyā tiettha sugatavidatthi nāma idāni majjhimassa purisassa tisso vidatthiyo, vaḍḍhakihatthena diyaḍḍho hattho hoti. Minantena pana kuṭiyā bahikuṭṭe paṭhamaṃ dinnaṃ mahāmattikapariyantaṃ aggahetvā thusapiṇḍapariyantena dvādasa vidatthiyo minetabbā, sace thusapiṇḍakena anatthiko hoti, mahāmattikalepeneva niṭṭhāpeti, sveva paricchedo. Tiriyan ti vitthārato. Sattantarā ti kuṭṭassa bahiantaṃ aggahetvā abbhantarimena antena satta sugatavidatthiyo pamāṇanti vuttaṃ hoti. Ettha ca kesaggamattampi dīghato hāpetvā tiriyaṃ, tiriyato vā hāpetvā dīghaṃ vaḍḍhetuṃ na vaṭṭati, ko pana vādo ubhatovaḍḍhane. Yā pana dīghato saṭṭhihatthāpi hoti, tiriyato tihatthā vā ūnakacatuhatthā vā, yattha pamāṇayutto mañco ito cito ca na parivaṭṭati, pacchimakoṭiyā catuhatthavitthārā na hoti, ayaṃ kuṭisaṅkhyaṃ na gacchati, tasmā vaṭṭati. Bhikkhū abhinetabbā vatthudesanāyā ti yasmiṃ padese kuṭiṃ kāretukāmo hoti, taṃ sodhetvā padabhājane (pārā. 349) vuttanayena saṅghaṃ tikkhattuṃ yācitvā sabbe vā saṅghapariyāpannā saṅghena vā sammatā dve tayo bhikkhū tattha vatthudesanatthāya netabbā. Tehi bhikkhūhi vatthu desetabbaṃ anārambhaṃ saparikkamanan ti tehi bhikkhūhi kipillikādīnaṃ āsayādīhi terasahi, pubbaṇṇāparaṇṇanissitādīhi soḷasahi upaddavehi virahitattā anārambhaṃ, dvīhi vā catūhi vā balibaddhehi yuttena sakaṭena ekaṃ cakkaṃ nibbodakapatanaṭṭhāne ekaṃ bahi katvā āvijjhituṃ sakkuṇeyyatāya saparikkamananti sallakkhetvā sace saṅghapahonakā honti, tattheva, no ce, saṅghamajjhaṃ gantvā tena bhikkhunā yācitehi ñattidutiyena kammena vatthu desetabbaṃ. Sārambhe ce tiādi paṭipakkhanayena veditabbaṃ.

Āḷaviyaṃ āḷavike bhikkhū ārabbha saññācikāya kuṭikaraṇavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, sāṇattikaṃ, “adesitavatthukaṃ pamāṇātikkantaṃ kuṭiṃ kāressāmī”ti upakaraṇatthaṃ araññaṃ gamanato paṭṭhāya sabbapayogesu dukkaṭaṃ, “idāni dvīhi piṇḍehi niṭṭhānaṃ gamissatī”ti tesu paṭhamapiṇḍadāne thullaccayaṃ, dutiyadānena lepe ghaṭite sace adesitavatthukā eva vā pamāṇātikkantā eva vā hoti, eko saṅghādiseso, dve ca dukkaṭāni. Ubhayavippannā, dve saṅghādisesā, dve ca dukkaṭāni. Sace pana dvārabandhaṃ vā vātapānaṃ vā aṭṭhapetvāva mattikāya limpati, ṭhapite ca tasmiṃ lepo na ghaṭiyati, rakkhati tāva. Puna limpantassa pana ghaṭitamatte saṅghādiseso. Sace taṃ ṭhapiyamānaṃ paṭhamadinnalepena saddhiṃ nirantarameva hutvā tiṭṭhati, paṭhamameva saṅghādiseso. Kevalaṃ sārambhāya dukkaṭaṃ, tathā aparikkamanāya. Vippakataṃ kuṭiṃ aññassa dadato ca, bhūmiṃ samaṃ katvā bhindantassa ca, leṇaguhātiṇakuṭipaṇṇacchadanagehesu aññataraṃ kārentassa, kuṭimpi aññassa vāsatthāya, vāsāgāraṃ ṭhapetvā uposathāgārādīsu aññataratthāya kārentassa ca ummattakādīnañca anāpatti. Sīlavipatti, ullittādīnaṃ aññataratā, heṭṭhimapamāṇasambhavo, adesitavatthukatā, pamāṇātikkantatā, attuddesikatā, vāsāgāratā, lepaghaṭanāti imānettha cha vā satta vā aṅgāni. Chasamuṭṭhānaṃ, kiriyañca, kiriyākiriyañca. Idañhi vatthuṃ desāpetvā pamāṇātikkantaṃ vā karoto kiriyato samuṭṭhāti, adesāpetvā karoto kiriyākiriyato samuṭṭhāti. Sesamettha sañcaritte vuttasadisamevāti.

Kuṭikārasikkhāpadavaṇṇanā niṭṭhitā.

7. Vihārakārasikkhāpadavaṇṇanā

Sattame mahallakan ti sasāmikabhāvena saññācitakuṭito mahantabhāvo etassa atthīti mahallako, yasmā vā vatthuṃ desāpetvā pamāṇātikkamenāpi kātuṃ vaṭṭati, tasmā pamāṇamahantatāyapi mahallako, taṃ mahallakaṃ. Yasmā panassa taṃ pamāṇamahantattaṃ sasāmikattāva labbhati, tasmā tadatthadassanatthaṃ “mahallako nāma vihāro sasāmiko vuccatī”ti evamassa padabhājane (pārā. 367) vuttaṃ. Sesaṃ sabbaṃ kuṭikārasikkhāpade vuttasadisaṃ, sasāmikabhāvamattameva hi viseso.

Kosambiyaṃ channattheraṃ ārabbha cetiyarukkhaṃ chedāpanavatthusmiṃ paññattabhāvo, akiriyamattato samuṭṭhānabhāvo, ekasaṅghādisesatā ca ettha viseso.

Vihārakārasikkhāpadavaṇṇanā niṭṭhitā.

8. Duṭṭhadosasikkhāpadavaṇṇanā

Aṭṭhame duṭṭho doso ti dūsito ceva dūsako ca. Uppanne hi dose puggalo tena dosena dūsito hoti, pakatibhāvaṃ jahāpito, tasmā “duṭṭho”ti vuccati. Parañca dūseti vināseti, tasmā “doso”ti vuccati. Iti “duṭṭho doso”ti ekassevetaṃ puggalassa ākāranānattena nidassanaṃ. Appatīto ti nappatīto, pītisukhādīhi vivajjito, na abhisaṭoti attho. Amūlakenā ti yaṃ codakena cuditakamhi puggale adiṭṭhaṃ assutaṃ aparisaṅkitaṃ, idaṃ etesaṃ dassanasavanaparisaṅkāsaṅkhātānaṃ mūlānaṃ abhāvato amūlakaṃ nāma. Taṃ pana so āpanno vā hotu, anāpanno vā, etaṃ idha appamāṇaṃ. Ettha ca adiṭṭhaṃ nāma attano pasādacakkhunā vā dibbacakkhunā vā adiṭṭhaṃ, assutaṃ nāma tatheva kenaci vuccamānaṃ na sutaṃ, aparisaṅkitaṃ nāma attano vā parassa vā diṭṭhasutamutavasena cetasā aparisaṅkitaṃ, iti evarūpena amūlakena. Pārājikenā ti bhikkhuno anurūpesu ekūnavīsatiyā aññatarena, padabhājane (pārā. 386) pana pārājikuddese āgatāneva gahetvā “catunnaṃ aññatarenā”ti vuttaṃ. Anuddhaṃseyyā ti dhaṃseyya viddhaṃseyya padhaṃseyya abhibhaveyya. Taṃ pana anuddhaṃsanaṃ yasmā attanā codentopi parena codāpentopi karoti, tasmāssa padabhājane “codeti vā codāpeti vā”ti vuttaṃ. Tattha vatthusandassanā āpattisandassanā saṃvāsappaṭikkhepo sāmīcippaṭikkhepoti saṅkhepato catasso codanā. Tāsu vatthusandassanā nāma “tvaṃ methunaṃ dhammaṃ paṭisevī”tiādinā nayena pavattā. Āpattisandassanā nāma “tvaṃ methunadhammāpattiṃ āpanno”tiādinā nayena pavattā. Saṃvāsappaṭikkhepo nāma “natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā”ti evaṃ pavatto. Ettāvatā pana sīsaṃ na eti, “assamaṇosī”tiādīhi vacanehi saddhiṃ ghaṭiteyeva sīsaṃ eti. Sāmīcippaṭikkhepo nāma abhivādanapaccuṭṭhānaañjalikammasāmīcikammabījanikammādīnaṃ akaraṇaṃ, taṃ paṭipātiyā vandanādīni karoto ekassa akatvā sesānaṃ karaṇakāle veditabbaṃ. Ettāvatā ca codanā nāma hoti, āpatti pana sīsaṃ na eti. “Kasmā mama vandanādīni na karosī”ti pucchite pana “assamaṇosī”tiādivacanehi saddhiṃ ghaṭiteyeva sīsaṃ eti, tasmā yo bhikkhu bhikkhuṃ samīpe ṭhatvā “tvaṃ methunaṃ dhammaṃ paṭisevī”ti vā “assamaṇosī”ti vā ādīhi vacanehi hatthamuddāya eva vā etamatthaṃ dīpento sayaṃ vā codeti, gahaṭṭhapabbajitesu vā aññatarena codāpeti, ayaṃ anuddhaṃseti nāma. Appeva nāma naṃ imamhā brahmacariyā cāveyyan ti api eva nāma naṃ puggalaṃ imamhā seṭṭhacariyā apaneyyaṃ. “Sādhu vatassa sacāhaṃ imaṃ puggalaṃ imamhā brahmacariyā cāveyyan”ti iminā adhippāyena anuddhaṃseyyāti vuttaṃ hoti. Etena ekaṃ cāvanādhippāyaṃ gahetvā avasesā akkosādhippāyo kammādhippāyo vuṭṭhānādhippāyo uposathaṭṭhapanādhippāyo pavāraṇaṭṭhapanādhippāyo anuvijjanādhippāyo dhammakathādhippāyoti satta adhippāyā paṭikkhittā honti. Tato aparena samayenā ti yasmiṃ samaye anuddhaṃsito hoti, tato aññasmiṃ samaye. Samanuggāhīyamāno vā ti anuvijjakena kiṃ te diṭṭhantiādinā nayena anuvijjiyamāno upaparikkhiyamāno. Asamanuggāhīyamāno vā ti diṭṭhādīsu kenaci vatthunāvā anuvijjakādīsu yena kenaci puggalena vā avuccamāno. Imesaṃ pana padānaṃ parato “bhikkhu ca dosaṃ patiṭṭhātī”ti iminā sambandho. Idañhi vuttaṃ hoti – evaṃ samanuggāhīyamāno vā asamanuggāhīyamāno vā bhikkhu ca dosaṃ patiṭṭhāti paṭicca tiṭṭhati paṭijānāti, saṅghādisesoti. Idañca amūlakabhāvassa pākaṭakāladassanatthaṃ vuttaṃ. Āpattiṃ pana anuddhaṃsitakkhaṇeyeva āpajjati. Amūlakañceva taṃ adhikaraṇaṃ hotī ti ettha pana diṭṭhamūlādīnaṃ abhāvena amūlakaṃ, samathehi adhikaraṇīyabhāvena adhikaraṇaṃ. Yañhi adhikicca ārabbha paṭicca sandhāya samathā pavattanti, taṃ adhikaraṇaṃ. Idha pana pārājikasaṅkhātaṃ āpattādhikaraṇameva adhippetaṃ. Yadi hi taṃ adhikaraṇaṃ diṭṭhādīhi mūlehi amūlakañceva hoti, ayaṃ codetuṃ āgato bhikkhu ca dosaṃ patiṭṭhāti paṭicca tiṭṭhati, “tucchakaṃ mayā bhaṇitan”tiādīni (pārā. 386) vadanto paṭijānāti, tassa bhikkhuno anuddhaṃsitakkhaṇeyeva saṅghādisesoti, ayaṃ sikkhāpadassa padānukkamena attho.

Rājagahe mettiyabhūmajake bhikkhū ārabbha amūlakena pārājikena anuddhaṃsanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, katūpasampadaṃ suddhaṃ vā asuddhaṃ vā puggalaṃ yena pārājikena codeti, taṃ “ayaṃ anajjhāpanno”ti ñatvā cāvanādhippāyena “karotu me āyasmā okāsaṃ, ahaṃ taṃ vattukāmo”ti evaṃ okāsaṃ akāretvā codentassa sace so taṅkhaṇeyeva jānāti “maṃ codetī”ti, vācāya vācāya saṅghādiseso ceva dukkaṭañca. Okāsaṃ kāretvā codentassa saṅghādisesoyeva. Hatthamuddāya sammukhā codentassāpi eseva nayo. Parammukhā codentassa pana sīsaṃ na eti. Attanā samīpe ṭhatvā aññaṃ bhikkhuṃ āṇāpeti, so tassa vacanena taṃ codeti, codāpakasseva vuttanayena āpattiyo. Atha sopi “mayā diṭṭhaṃ sutaṃ atthī”ti codeti, dvinnampi jānānaṃ tatheva āpattiyo. Akkosādhippāyena pana okāsaṃ akāretvā vadantassa vuttanayen’eva pācittiyañceva dukkaṭañca. Okāsaṃ kāretvā vadantassa pācittiyameva. Kammādhippāyena asammukhā sattavidhampi kammaṃ karontassa dukkaṭameva. Vuṭṭhānādhippāyena “tvaṃ itthannāmaṃ āpattiṃ āpanno, taṃ paṭikarohī”ti vadantassa, uposathaṃ vā pavāraṇaṃ vā ṭhapentassa ca okāsakammaṃ natthi, ṭhapanakkhettaṃ pana jānitabbaṃ, anuvijjakassāpi osaṭe vatthusmiṃ “atthetaṃ tavā”ti anuvijjanādhippāyena vadantassa okāsakammaṃ natthi, dhammakathikassāpi “yo idañca idañca karoti, ayaṃ assamaṇo”tiādinā nayena anodisakaṃ dhammaṃ kathentassa okāsakammaṃ natthi. Sace pana odissa niyametvā “asuko ca asuko ca assamaṇo anupāsako”ti katheti, āsanato oruyha āpattiṃ desetvā gantabbaṃ. Ummattakādīnañca anāpatti, sīlavipatti, yaṃ codeti vā codāpeti vā, tassa “upasampanno”ti saṅkhyupagamanaṃ, tasmiṃ suddhasaññitā, yena pārājikena codeti, tassa diṭṭhādivasena amūlakatā, cāvanādhippāyena sammukhācodanā, tassa taṅkhaṇavijānananti imānettha pañca aṅgāni. Samuṭṭhānādīni adinnādānasadisāni. Vedanā pan’ettha dukkhāyevāti.

Duṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.

9. Aññabhāgiyasikkhāpadavaṇṇanā

Navame aññabhāgiyassā tiādīsu aññabhāgassa idaṃ, aññabhāgo vā assa atthīti aññabhāgiyaṃ. Adhikaraṇan ti ādhāro veditabbo, vatthu adhiṭṭhānanti vuttaṃ hoti. Yo hi so aṭṭhuppattiyaṃ “dabbo mallaputto nāmā”ti chagalako vutto. So yvāyaṃ āyasmato dabbassa mallaputtassa bhāgo koṭṭhāso pakkho manussajāti ceva bhikkhubhāvo ca, tato aññassa bhāgassa koṭṭhāsassa pakkhassa hoti tiracchānajātiyā ceva chagalakabhāvassa ca, so vā aññabhāgo assa atthi, tasmā aññabhāgiyasaṅkhyaṃ labhati. Yasmā ca tesaṃ “imaṃ mayaṃ dabbaṃ mallaputtaṃ nāma karomā”ti vadantānaṃ tassa nāmakaraṇasaññāya ādhāro vatthu adhiṭṭhānaṃ, tasmā “adhikaraṇan”ti veditabbo. Tañhi sandhāya “saccaṃ kira tumhe, bhikkhave, dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassā”tiādi (pārā. 391) vuttaṃ. Na vivādādhikaraṇādīsu aññataraṃ, kasmā? Asambhavato. Na hi mettiyabhūmajakā catunnaṃ adhikaraṇānaṃ kassaci aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ uppādiyiṃsu, na ca catunnaṃ adhikaraṇānaṃ leso nāma atthi. Jātilesādayo hi puggalānaṃyeva lesā vuttā, na vivādādhikaraṇādīnaṃ. Tañca “dabbo mallaputto”ti nāmaṃ tassa aññabhāgiyādhikaraṇabhāve ṭhitassa chagalakassa koci deso hoti theraṃ pārājikena dhammena anuddhaṃsetuṃ lesamatto, ettha ca dissati apadissati “assa ayan”ti voharīyatīti deso, jātiādīsu aññatarakoṭṭhāsassetaṃ adhivacanaṃ. Aññampi vatthuṃ lissati silissati vohāramatteneva īsakaṃ allīyatīti leso, jātiādīnaṃyeva aññatarakoṭṭhāsassetaṃ adhivacanaṃ. Padabhājane (pārā. 393) pana yassa aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃseyya, taṃ yasmā aṭṭhuppattivaseneva āvibhūtaṃ, tasmā taṃ avibhajitvā yāni “adhikaraṇan”ti vacanasāmaññato atthuddhāravasena pavattāni cattāri adhikaraṇāni, tesaṃ aññabhāgiyatā ca tabbhāgiyatā ca yasmā apākaṭā, jānitabbā ca vinayadharehi, tasmā tañca avasāne āpattaññabhāgiyena codanañca āvikātuṃ “aññabhāgiyassa adhikaraṇassāti āpattaññabhāgiyaṃ vā hoti adhikaraṇaññabhāgiyaṃ vā”tiādi vuttaṃ, sesā vinicchayakathā aṭṭhame vuttasadisāyeva. Ayaṃ pana viseso – idaṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsanavatthusmiṃ paññattaṃ, idha ca āpattaññabhāgiyacodanāya tathāsaññinopi anāpatti. Aṅgesu ca aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādiyanatā adhikāti.

Aññabhāgiyasikkhāpadavaṇṇanā niṭṭhitā.

10. Saṅghabhedasikkhāpadavaṇṇanā

Dasame samaggassa saṅghassā ti sahitassa bhikkhusaṅghassa, cittena ca sarīrena ca aviyuttassāti attho. Tenevassa padabhājane (pārā. 412) “samaggo nāma saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito”ti vuttaṃ. Samānasaṃvāsako hi samacittatāya cittena aviyutto hoti, samānasīmāyaṃ ṭhito kāyasāmaggidānato sarīrena aviyutto. Bhedāya parakkameyyā ti “kathaṃ nāmāyaṃ bhijjeyyā”ti bhedanatthāya vāyāmeyya. Bhedanasaṃvattanikaṃ vā adhikaraṇan ti bhedanassa saṅghabhedassa atthāya saṃvattanikaṃ kāraṇaṃ. Imasmiñhi okāse “kāmahetu kāmanidānaṃ kāmādhikaraṇan”ti ādīsu (ma. ni. 1.168, 178) viya kāraṇaṃ “adhikaraṇan”ti adhippetaṃ. Taṃ bhedakaravatthuvasena aṭṭhārasavidhaṃ. Samādāyā ti gahetvā. Paggayha tiṭṭheyyā ti taṃ saṅghabhedassa atthāya saṃvattanikaṃ saṅghabhedanibbattisamatthaṃ kāraṇaṃ gahetvā dīpeyya ceva nappaṭinissajjeyya ca. Bhikkhūhi evamassa vacanīyo ti ye taṃ paggayha tiṭṭhantaṃ sammukhā passanti, ye vā “asukasmiṃ nāma vihāre”ti suṇanti, tehi sabbantimena paricchedena aḍḍhayojanamattaṃ gantvāpi yvāyaṃ anantare “māyasmā”tiādivacanakkamo vutto, evamassa vacanīyo. Disvā vā sutvā vā avadantānaṃ dukkaṭaṃ. Ettha ca māiti padaṃ “parakkamī”tipadena “aṭṭhāsī”tipadena ca saddhiṃ “mā parakkami, mā aṭṭhāsī”ti yojetabbaṃ. Sametāyasmā saṅghenā ti āyasmā saṅghena saddhiṃ sametu samāgacchatu, ekaladdhiko hotūti attho. Kiṃ kāraṇā? Samaggo hi saṅgho…pe… viharatīti. Tattha sammodamāno ti aññamaññasampattiyā suṭṭhu modamāno. Avivadamāno ti “ayaṃ dhammo, nāyaṃ dhammo”ti evaṃ na vivadamāno. Eko uddeso assāti ekuddeso, ekato pavattapātimokkhuddesoti attho. Phāsu viharatī ti sukhaṃ viharati. Evaṃ visumpi saṅghamajjhepi tikkhattuṃ vuccamānassa appaṭinissajjato dukkaṭaṃ. Evañ ca so tiādimhi samanubhāsitabbo ti samanubhāsanakammaṃ kātabbaṃ. Iccetaṃ kusalan ti iti etaṃ paṭinissajjanaṃ kusalaṃ khemaṃ sotthibhāvo tassa bhikkhuno. No ce paṭinissajjeyya, saṅghādiseso ti ettha samanubhāsanakammapariyosāne appaṭinissajjantassa saṅghādiseso. Sesaṃ uttānapadatthameva.

Rājagahe devadattaṃ ārabbha saṅghabhedāya parakkamanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, samanubhāsanakamme kariyamāne appaṭinissajjantassa ñattipariyosāne dukkaṭaṃ, dvīhi kammavācāhi dve thullaccayā, “yassa nakkhamati, so bhāseyyā”ti evaṃ yya -kārapattāya tatiyakammavācāya tañca dukkaṭaṃ te ca thullaccayā paṭippassambhanti, saṅghādisesoyeva tiṭṭhati. Asamanubhāsiyamānassa ca paṭinissajjantassa ca ummattakādīnañca anāpatti. Sīlavipatti, bhedāya parakkamanaṃ, dhammakammena samanubhāsanaṃ, kammavācāpariyosānaṃ, appaṭinissajjananti imānettha cattāri aṅgāni. Samanubhāsanasamuṭṭhānaṃ, akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Saṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.

11. Bhedānuvattakasikkhāpadavaṇṇanā

Ekādasame tasseva kho panā ti yo saṅghabhedāya parakkamati, tasseva. Anuvattakā ti tassa diṭṭhiṃ khantiṃ ruciṃ gahaṇena anupaṭipajjanakā. Vaggaṃ asāmaggipakkhiyavacanaṃ vadantīti vaggavādakā. Yasmā pana tiṇṇaṃ uddhaṃ kammārahā na honti. Na hi saṅgho saṅghassa kammaṃ karoti, tasmā “eko vā dve vā tayo vā”ti vuttaṃ. Jānāti no ti amhākaṃ chandādīni jānāti. Bhāsatī ti “evaṃ karomā”ti amhehi saddhiṃ bhāsati. Amhākampetaṃ khamatī ti yaṃ so karoti, etaṃ amhākampi ruccati. Sametāyasmantānaṃ saṅghenā ti āyasmantānaṃ cittaṃ saṅghena saddhiṃ sametu samāgacchatu, ekībhāvaṃ gacchatūti vuttaṃ hoti. Sesaṃ padatthato uttānameva. Vinicchayakathāpettha dasame vuttasadisāyeva.

Ayaṃ pana viseso – idaṃ rājagahe sambahule bhikkhū ārabbha devadattassa saṅghabhedāya parakkamantassa anuvattanavatthusmiṃ paññattaṃ, aṅgesu ca yathā tattha parakkamanaṃ, evaṃ idha anuvattanaṃ daṭṭhabbanti.

Bhedānuvattakasikkhāpadavaṇṇanā niṭṭhitā.

12. Dubbacasikkhāpadavaṇṇanā

Dvādasame dubbacajātiko ti dubbacasabhāvo, vattuṃ asakkuṇeyyoti attho. Uddesapariyāpannesū ti uddese pariyāpannesu antogadhesu, “yassa siyā āpatti, so āvikareyyā”ti evaṃ saṅgahitattā anto pātimokkhassa vattamānesūti attho. Sahadhammikaṃ vuccamāno ti sahadhammikena vuccamāno, kāraṇatthe c’etaṃ upayogavacanaṃ. Pañcahi sahadhammikehi sikkhitabbattā, tesaṃ vā santakattā “sahadhammikan”ti laddhanāmena buddhapaññattena sikkhāpadena vuccamānoti attho. Viramathāyasmanto mama vacanāyā ti yena vacanena maṃ vadatha, tato mama vacanato viramatha, mā maṃ taṃ vacanaṃ vadathāti vuttaṃ hoti. Vadatu saha dhammenā ti sahadhammikena sikkhāpadena, sahadhammena vā aññenapi pāsādikabhāvasaṃvattanikena vacanena vadetu. Yadidan ti vuddhikāraṇadassanatthe nipāto, tena yaṃ idaṃ aññamaññassa hitavacanaṃ, āpattito ca vuṭṭhāpanaṃ, tena aññamaññavacanena aññamaññavuṭṭhāpanena. Evaṃ saṃvaddhāhi tassa bhagavato parisā ti evaṃ parisāya vuddhikāraṇaṃ dassitaṃ hoti. Sesaṃ uttānatthameva. Vinicchayakathāpi dasame vuttasadisāyeva.

Ayaṃ pana viseso – idaṃ kosambiyaṃ channattheraṃ ārabbha attānaṃ avacanīyakaraṇavatthusmiṃ paññattaṃ, aṅgesu ca yathā tattha parakkamanaṃ, evaṃ idha avacanīyakaraṇatā daṭṭhabbāti.

Dubbacasikkhāpadavaṇṇanā niṭṭhitā.

13. Kuladūsakasikkhāpadavaṇṇanā

Terasame gāmaṃ vā nigamaṃvā ti ettha nagarampi gāme antogadhameva. Upanissāya viharatī titattha paṭibaddhacīvarādipaccayatāya taṃ nissāya vasati. Pupphadānādīhi manussānaṃ saddhaṃ vināsento kulāni dūsetīti kuladūsako. Mālāvaccharopanādayo pāpakā samācārā assāti pāpasamācāro. So bhikkhū ti so kuladūsako bhikkhu. Āyasmā kho kuladūsako…pe… alaṃ te idha vāsenā ti imināssa pabbājanīyakammārahataṃ dasseti. Pabbājanīyakammakato panesa yasmiṃ gāme vā nigame vā kuladūsakakammaṃ kataṃ, yasmiñca vihāre vasati, neva tasmiṃ gāme vā nigame vā carituṃ labhati, na vihāre vasituṃ. Evañ ca so bhikkhū tiettha so ti pabbājanīyakammakato adhippeto. Chandena gacchantīti chandagāmino, esa nayo sesesu. So bhikkhū ti so “chandagāmino”tiādīni vadamāno. Tassa vacanassa paṭinissaggāya evaṃ vacanīyo, na kuladūsananivāraṇatthāya. Kuladūsanakammena hi so āpajjitabbā āpattiyo pubbeva āpanno, evaṃ panassa visumpi saṅghamajjhepi vuccamānassa appaṭinissajjato aparaṃ dukkaṭaṃ. Evañ ca so tiādi ito pubbe vuttañca avuttañca sabbaṃ uttānatthameva. Vinicchayakathāpi dasame vuttasadisāyeva.

Ayaṃ pana viseso – idaṃ sāvatthiyaṃ assajipunabbasuke bhikkhū ārabbha chandagāmitādīhi pāpanavatthusmiṃ paññattaṃ, aṅgesu ca yathā tattha parakkamanaṃ, evaṃ idha chandādīhi pāpanaṃ daṭṭhabbanti.

Kuladūsakasikkhāpadavaṇṇanā niṭṭhitā.

Nigamanavaṇṇanā

Uddiṭṭhā kho…pe… evametaṃ dhārayāmī tiettha paṭhamaṃ āpatti etesanti paṭhamāpattikā, paṭhamaṃ vītikkamanakkhaṇeyeva āpajjitabbāti attho. Itare pana yathā tatiye ca catutthe ca divase hotīti ettha “tatiyako, catutthako”ti vuccati, evaṃ yāvatatiye samanubhāsanakamme hontīti yāvatatiyakā ti veditabbā. Yāvatīhan ti yattakāni ahāni. Jānaṃ paṭicchādetī ti jānanto paṭicchādeti. Tatthāyaṃ paṭicchādanalakkhaṇassa mātikā – āpatti ca hoti, āpattisaññī ca, pakatatto ca hoti, pakatattasaññī ca, anantarāyiko ca hoti, anantarāyikasaññī ca, pahu ca hoti, pahusaññī ca, chādetukāmo ca hoti, chādeti cāti. Tattha āpatti ca hoti, āpattisaññī cā ti yaṃ āpattiṃ āpanno, sā terasannaṃ aññatarā hoti, sopi ca tattha vatthuvasena vā “idaṃ bhikkhūnaṃ na vaṭṭatī”ti nāmamattavasena vā “ayaṃ itthannāmā āpattī”ti āpattisaññīyeva hutvā “na dāni naṃ kassaci ārocessāmī”ti evaṃ chādetukāmova dhuraṃ nikkhipitvā aruṇaṃ uṭṭhāpeti, channā hoti āpatti. Sace pan’ettha anāpattisaññī vā hoti, aññāpattikkhandhasaññī vā, vematiko vā, acchannāva hoti. Pakatatto ti anukkhitto samānasaṃvāsako. So ce pakatattasaññī hutvā vuttanayen’eva chādeti, channā hoti. Anantarāyiko ti yassa dasasu rājacoraaggiudakamanussaamanussavāḷasarīsapajīvitabrahmacariyantarāyesu ekopi natthi, so ce anantarāyikasaññī chādeti, channā hoti. Pahū ti yo sakkoti bhikkhuno santikaṃ gantuñceva ārocetuñca, so ce pahusaññī hutvā chādeti, channā hoti. Chādetukāmo ca hoti, chādeti cā tiidaṃ uttānameva. Sacepi hi so sabhāgaṃ disvā “ayaṃ me upajjhāyo vā ācariyo vā”ti lajjāya nāroceti, channāva hoti. Upajjhāyādibhāvo hi idha appamāṇaṃ, sabhāgamattameva pamāṇaṃ. Ayaṃ “jānaṃ paṭicchādetī”tipadassa saṅkhepato atthavinicchayo.

Tāvatīhan ti tattakāni ahāni, paṭicchāditadivasato paṭṭhāya yāva ārocitadivaso, tāva divasapakkhamāsasaṃvaccharavasena yattako kālo atikkanto, tattakaṃ kālanti attho. Akāmā parivatthabban ti na kāmena na vasena, atha kho akāmena avasena parivāsaṃ samādāya vatthabbaṃ. Tattha paṭicchannaparivāso suddhantaparivāso samodhānaparivāso cāti tividho parivāso. Tattha paṭicchannaparivāso tāva yathāpaṭicchannāya āpattiyā dātabbo. Kassaci hi ekāhappaṭicchannā āpatti hoti, kassaci dvīhādippaṭicchannā. Kassaci ekā āpatti hoti, kassaci dve vā tisso vā taduttari vā. Tasmā paṭicchannaparivāsaṃ dentena paṭhamameva vuttanayena paṭicchannabhāvaṃ ñatvā tato paṭicchannadivase ca āpattiyo ca sallakkhetvā sace ekā ekāhappaṭicchannā hoti, “ahaṃ, bhante, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ ekāhappaṭicchannan”ti evaṃ parivāsaṃ yācāpetvā khandhake (cūḷava. 98) āgatanayena kammavācaṃ vatvā parivāso dātabbo. Atha dvīhatīhādippaṭicchannā hoti, dvīhappaṭicchannaṃ tīhappaṭicchannaṃ catūhappaṭicchannaṃ pañcāhappaṭicchannaṃ…pe… cuddasāhappaṭicchannantievaṃ yāva cuddasadivasāni divasavasena yojanā kātabbā, pañcadasadivasappaṭicchannāyaṃ “pakkhappaṭicchannan”ti yojanā kātabbā. Tato yāva ekūnatiṃsatimo divaso, tāva “atirekapakkhappaṭicchannan”ti, tato māsappaṭicchannaṃ atirekamāsappaṭicchannaṃ dvemāsappaṭicchannaṃ atirekadvemāsappaṭicchannaṃ temāsappaṭicchannaṃ…pe… atirekaekādasamāsappaṭicchannanti evaṃ yojanā kātabbā. Saṃvacchare puṇṇe “ekasaṃvaccharappaṭicchannan”ti, tato paraṃ atirekasaṃvaccharaṃ dvesaṃvaccharaṃ evaṃ yāva saṭṭhisaṃvaccharaatirekasaṭṭhisaṃvaccharappaṭicchannanti, tato vā bhiyyopi vatvā yojanā kātabbā.

Sace pana dve tisso taduttari vā āpattiyo honti, yathā “ekaṃ āpattin”ti vuttaṃ, evaṃ “dve āpattiyo, tisso āpattiyo”ti vattabbaṃ. Tato paraṃ pana sataṃ vā hotu, sahassaṃ vā, “sambahulā”ti vattuṃ vaṭṭati. Nānāvatthukāsupi “ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ ekaṃ sukkavissaṭṭhiṃ ekaṃ kāyasaṃsaggaṃ ekaṃ duṭṭhullavācaṃ ekaṃ attakāmaṃ ekaṃ sañcarittaṃ ekāhappaṭicchannāyo”ti evaṃ gaṇanavasena vā, “ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ nānāvatthukāyo ekāhappaṭicchannāyo”ti evaṃ vatthukittanavasena vā, “ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ ekāhappaṭicchannāyo”ti evaṃ nāmamattavasena vā yojanā kātabbā. Tattha nāmaṃ duvidhaṃ sajātisādhāraṇaṃ sabbasādhāraṇañca, tattha saṅghādisesoti sajātisādhāraṇaṃ, āpattīti sabbasādhāraṇaṃ, tasmā “sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo”ti evaṃ sabbasādhāraṇanāmavasenāpi vattuṃ vaṭṭati. Idañhi parivāsādivinayakammaṃ vatthuvasena gottavasena nāmavasena āpattivasena ca kātuṃ vaṭṭatiyeva. Tattha sukkavissaṭṭhīti vatthu ceva gotta ñca, saṅghādisesoti nāma ñceva āpatti ca, tattha “sukkavissaṭṭhiṃ kāyasaṃsaggan”tiādivacanenāpi “nānāvatthukāyo”tivacanenāpi vatthu ceva gottañca gahitaṃ hoti, “saṅghādiseso”tivacanenāpi “āpattiyo”tivacanenāpi nāmañceva āpatti ca gahitā hoti, tasmā etesu yassa kassaci vasena kammavācā kātabbā.

Kammavācāpariyosāne ca sace appabhikkhuko āvāso hoti, sakkā ratticchedaṃ anāpajjantena vasituṃ, tattheva “parivāsaṃ samādiyāmi, vattaṃ samādiyāmī”ti tikkhattuṃ vattaṃ samādātabbaṃ, samādiyitvā tattheva saṅghassa ārocetvā puna āgatāgatānaṃ bhikkhūnaṃ ārocentena vattabhedañca ratticchedañca akatvā parivasitabbaṃ. Sace na sakkā hoti parivāsaṃ sodhetuṃ, nikkhittavattena vasitukāmo hoti, tattheva saṅghamajjhe, ekapuggalassa vā santike “parivāsaṃ nikkhipāmi, vattaṃ nikkhipāmī”ti parivāso nikkhipitabbo, ekapadenāpi cettha nikkhitto hoti parivāso, dvīhi pana sunikkhittoyeva, samādānepi eseva nayo. Nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati, athānena paccūsasamaye ekena bhikkhunā saddhiṃ parikkhittassa vihārassa parikkhepato, aparikkhittassa parikkhepārahaṭṭhānato dve leḍḍupāte atikkamitvā mahāmaggato okkamma gumbena vā vatiyā vā paṭicchannaṭṭhāne nisīditvā antoaruṇeyeva vattaṃ samādiyitvā ārocetabbaṃ. Yampi aññaṃ bhikkhuṃ passati, tassāpi ārocetabbameva. Aruṇe uṭṭhite tassa santike vattaṃ nikkhipitvā vihāraṃ gantabbaṃ. Sace so pure aruṇeyeva kenaci karaṇīyena gato, vihāraṃ gantvā yaṃ sabbapaṭhamaṃ bhikkhuṃ passati, tassa ārocetvā nikkhipitabbaṃ. Evaṃ sallakkhetvā yāva rattiyo pūrenti, tāva parivatthabbaṃ, ayaṃ saṅkhepato paṭicchannaparivāsavinicchayo, vitthāro pana samantapāsādikāya vinayasaṃvaṇṇanāya (cūḷava. aṭṭha. 97) vuttanayen’eva veditabbo.

Itaresu pana dvīsu “āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānātī”ti (cūḷava. 157) imasmiṃ vatthusmiṃ khandhake anuññāto suddhantaparivāso nāma, so duvidho cūḷasuddhanto mahāsuddhanto ti, duvidhopi cesa rattiparicchedaṃ sakalaṃ vā ekaccaṃ vā ajānantassa ca assarantassa ca tattha vematikassa ca dātabbo. Āpattipariyantaṃ pana “ettikā ahaṃ āpattiyo āpanno”ti jānātu vā, mā vā, akāraṇametaṃ. Tassa dānavidhi khandhake āgato, vinicchayakathā pana vitthārato samantapāsādikāyaṃ (cūḷava. aṭṭha. 102) vuttā. Itaro pana samodhānaparivāso nāma, so tividho hoti odhānasamodhāno agghasamodhāno missakasamodhānoti. Tattha odhānasamodhāno nāma antarāpattiṃ āpajjitvā paṭicchādentassa parivutthadivase odhunitvā makkhetvā purimāya āpattiyā mūladivasaparicchede pacchā āpannaṃ āpattiṃ samodahitvā dātabbaparivāso vuccati. Agghasamodhāno nāma sambahulāsu āpattīsu yā ekā vā dve vā tisso vā sambahulā vā āpattiyo sabbacirappaṭicchannāyo, tāsaṃ agghena samodhāya tāsaṃ rattiparicchedavasena avasesānaṃ ūnatarappaṭicchannānaṃ āpattīnaṃ dātabbaparivāso vuccati. Missakasamodhāno nāma nānāvatthukāyo āpattiyo ekato katvā dātabbaparivāso vuccati, ayaṃ tividhepi samodhānaparivāse saṅkhepakathā, vitthāro pana samantapāsādikāyaṃ (cūḷava. aṭṭha. 102) vutto, idaṃ “parivatthabban”ti padassa vinicchayakathāmukhaṃ.

Uttari chārattan ti parivāsato uttari cha rattiyo. Bhikkhumānattāyā ti bhikkhūnaṃ mānabhāvāya, ārādhanatthāyāti vuttaṃ hoti. Paṭipajjitabban ti vattitabbaṃ. Bhikkhumānattañca panetaṃ paṭicchannāpaṭicchannavasena duvidhaṃ. Tattha yassa appaṭicchannāpatti hoti, tassa parivāsaṃ adatvā mānattameva dātabbaṃ, idaṃ appaṭicchannamānattaṃ. Yassa paṭicchannā hoti, tassa parivāsapariyosāne dātabbaṃ mānattaṃ paṭicchannamānattan ti vuccati, idaṃ idha adhippetaṃ. Ubhinnampi panetesaṃ dānavidhi vinicchayakathā ca samantapāsādikāyaṃ (cūḷava. aṭṭha. 102) vuttanayena veditabbā, ayaṃ pan’ettha saṅkhepo. Sace ayaṃ vattaṃ nikkhipitvā paccūsasamaye samādātuṃ gacchati, sabbantimena paricchedena catūhi bhikkhūhi saddhiṃ parivāse vuttappakāraṃ padesaṃ gantvā “mānattaṃ samādiyāmi, vattaṃ samādiyāmī”ti samādiyitvā nesaṃ ārocetvā tato tesu gatesu vā agatesu vā purimanayena paṭipajjitabbaṃ. Yattha siyā vīsatigaṇo ti ettha vīsatisaṅgho gaṇo assāti vīsatigaṇo. Tatrā ti yatra sabbantimena paricchedena vīsatigaṇo bhikkhusaṅgho atthi, tattha. Abbhetabbo ti abhietabbo, sampaṭicchitabbo, abbhānakammavasena osāretabboti vuttaṃ hoti. Avhātabboti vā attho. Abbhānakammaṃ pana pāḷivasena khandhake (cūḷava. 100 ādayo) vinicchayavasena samantapāsādikāyaṃ vuttaṃ. Anabbhito ti na abbhito asampaṭicchito, akatabbhānakammoti vuttaṃ hoti. Anavhātoti vā attho. Te ca bhikkhū gārayhā ti ye ūnabhāvaṃ ñatvā abbhenti, te bhikkhū ca garahitabbā, sātisārā sadosā dukkaṭaṃ āpajjantīti attho. Ayaṃ tattha sāmīcī ti ayaṃ tattha anudhammatā lokuttaradhammaṃ anugatā ovādānusāsanī sāmīci dhammatā. Sesamettha vuttanayamevāti.

Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya
Saṅghādisesavaṇṇanā niṭṭhitā.