Aniyatakaṇḍo
1. Paṭhamāniyatasikkhāpadavaṇṇanā
Aniyatuddese ime kho panā tiādi vuttanayameva. Mātugāmenā ti tadahujātāyapi jīvamānakamanussitthiyā. Eko ekāyā ti eko bhikkhu mātugāmasaṅkhātāya ekāya itthiyā saddhiṃ. Raho ti cakkhussa raho. Kiñcāpi pāḷiyaṃ (pārā. 445) sotassa raho āgato, cakkhusseva pana raho “raho”ti idha adhippeto. Sacepi hi pihitakavāṭassa gabbhassa dvāre nisinno viññū puriso hoti, neva anāpattiṃ karoti. Yattha pana sakkā daṭṭhuṃ, tādise antodvādasahatthepi okāse nisinno sacakkhuko vikkhittacittopi niddāyantopi anāpattiṃ karoti, samīpe ṭhitopi andho na karoti, cakkhumāpi nipajjitvā niddāyantopi na karoti, itthīnaṃ pana satampi na karotiyeva, tena vuttaṃ “rahoti cakkhussa raho”ti. Paṭicchanne āsane ti kuṭṭādīhi paṭicchannokāse. Alaṃkammaniye ti kammakkhamaṃ kammayogganti kammaniyaṃ, alaṃ pariyattaṃ kammaniyabhāvāyāti alaṃkammaniyaṃ, tasmiṃ alaṃkammaniye. Yattha ajjhācāraṃ karontā sakkonti taṃ kammaṃ kātuṃ, tādiseti attho. Nisajjaṃ kappeyyā ti nisajjaṃ kareyya, nisīdeyyāti attho. Ettha ca sayanampi nisajjāya eva saṅgahitaṃ. Saddheyyavacasā ti saddhātabbavacanā, ariyasāvikāti attho. Nisajjaṃ bhikkhu paṭijānamāno ti kiñcāpi evarūpā upāsikā disvā vadati, atha kho bhikkhu nisajjaṃ paṭijānamānova tiṇṇaṃ dhammānaṃ aññatarena kāretabbo, na appaṭijānamānoti attho. Yena vā sā ti nisajjādīsu ākāresu yena vā ākārena saddhiṃ methunādīni āropetvā sā upāsikā vadeyya, paṭijānamānova tena so bhikkhu kāretabbo, evarūpāyapi hi upāsikāya vacanamattena ākārena na kāretabboti attho. Kasmā? Yasmā diṭṭhaṃ nāma tathāpi hoti, aññathāpīti. Ayaṃ dhammo aniyato ti tiṇṇaṃ āpattīnaṃ yaṃ āpattiṃ vā vatthuṃ vā paṭijānāti, tassa vasena kāretabbatāya aniyato.
Sāvatthiyaṃ udāyittheraṃ ārabbha mātugāmena saddhiṃ vuttappakāre āsane nisajjakappanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, methunadhammasannissitakilesasaṅkhātena rahassādena mātugāmassa santikaṃ gantukāmatāya akkhiañjanādito paṭṭhāya sabbapayogesu dukkaṭaṃ. Gantvā tasmiṃ vā nisinne itthī nisīdatu, tassā vā nisinnāya so nisīdatu, apacchā apurimaṃyeva ubho vā nisīdantu, ubhinnaṃ nisajjāya pācittiyaṃ. Sace pana kāyasaṃsaggaṃ vā methunaṃ vā samāpajjati, tesaṃ vasena kāretabbo. Nipajjanepi eseva nayo. Vuttappakāre purise nipajjitvā aniddāyante anandhe viññupurise upacāragate sati, ṭhitassa, arahopekkhassa, aññavihitassa ca nisajjanapaccayā anāpatti. Ummattakādīnaṃ pana tīhipi āpattīhi anāpatti. Siyā sīlavipatti, siyā ācāravipatti. Yaṃ pana āpattiṃ paṭijānāti, tassā vasena aṅgabhedo ñātabbo. Samuṭṭhānādīni paṭhamapārājikasadisānevāti.
Paṭhamāniyatasikkhāpadavaṇṇanā niṭṭhitā.
2. Dutiyāniyatasikkhāpadavaṇṇanā
Dutiye itthīpi purisopi yo koci viññū anandho abadhiro antodvādasahatthe okāse ṭhito vā nisinno vā vikkhittopi niddāyantopi anāpattiṃ karoti. Badhiro pana cakkhumāpi, andho vā abadhiropi na karoti. Pārājikāpattiñca parihāpetvā duṭṭhullavācāpatti vuttā ti ayaṃ viseso. Sesaṃ purimanayen’eva veditabbaṃ. Samuṭṭhānādīni pan’ettha adinnādānasadisānevāti.
Dutiyāniyatasikkhāpadavaṇṇanā niṭṭhitā.
Uddiṭṭhā kho tiādi sabbattha vuttanayen’eva veditabbaṃ.
Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya
Aniyatavaṇṇanā niṭṭhitā.