Nissaggiyakaṇḍo
Ito paraṃ pana ime kho panā tiādi sabbattha vuttanayen’eva veditabbaṃ.
1. Cīvaravaggo
1. Kathinasikkhāpadavaṇṇanā
Nissaggiyesu pana cīvaravaggassa tāva paṭhamasikkhāpade niṭṭhitacīvarasmin ti sūcikammapariyosānena vā, “naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā”ti (pārā. 463) imesu vā yena kenaci ākārena niṭṭhite cīvarasmiṃ, cīvarassa karaṇapalibodhe upacchinneti attho. Atthatakathinassa hi bhikkhuno yāva imehākārehi cīvarapalibodho na chijjati, tāva kathinānisaṃsaṃ labhati. Ubbhatasmiṃ kathine ti yaṃ saṅghassa kathinaṃ atthataṃ, tasmiñ ca ubbhate. Tatrevaṃ saṅkhepato kathinatthāro ca ubbhāro ca veditabbo. Ayañ hi kathinatthāro nāma Bhagavatā purimavassaṃvuṭṭhānaṃ anuññāto, so sabbantimena paricchedena pañcannaṃ janānaṃ vaṭṭati, tasmā yattha cattāro vā tayo vā dve vā eko vā purimavassaṃ upagato, tattha pacchimavassūpagate gaṇapūrake katvā attharitabbaṃ, te ca gaṇapūrakāva honti, ānisaṃse na labhanti, tasmā sace purimavassaṃvuṭṭhānaṃ gahaṭṭhapabbajitesu yo koci dhammena samena cīvaraṃ deti “iminā kathinaṃ attharathā”ti (mahāva. 306-309), taṃ khandhake vuttāya ñattidutiyakammavācāya kathinatthārārahassa bhikkhuno dātabbaṃ. Tena tadaheva pañca vā atirekāni vā khaṇḍāni chinditvā saṅghāṭi vā uttarāsaṅgo vā antaravāsako vā kātabbo, sesabhikkhūhipi tassa sahāyehi bhavitabbaṃ, sace katacīvarameva uppajjati, sundarameva. Acchinnāsibbitaṃ pana na vaṭṭati. Tena bhikkhunā sace saṅghāṭiyā attharitukāmo hoti, porāṇikaṃ saṅghāṭiṃ paccuddharitvā navaṃ saṅghāṭiṃ adhiṭṭhahitvā “imāya saṅghāṭiyā kathinaṃ attharāmī”ti attharitabbaṃ. Uttarāsaṅgaantaravāsakesupi eseva nayo. Tato tena purimavassaṃvuṭṭhe antosīmāgate bhikkhū upasaṅkamitvā “atthataṃ, bhante, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodathā”ti (pari. 413) vattabbaṃ, therānañca navānañca bahūnañca ekassa ca anurūpaṃ sallakkhetvā vattabbaṃ. Tehipi “atthataṃ, bhante, saṅghassa kathinan”ti vā “atthataṃ, āvuso, saṅghassa kathinan”ti vā vatvā “dhammiko kathinatthāro, anumodāmā”ti vā “anumodāmī”ti vā vattabbaṃ. Purimavassaṃvuṭṭhesupi ye anumodanti, tesaṃyeva atthataṃ hoti kathinaṃ. Te tato paṭṭhāya yāva kathinassubbhārā anāmantacāro, asamādānacāro, yāvadatthacīvaraṃ, gaṇabhojanaṃ, yo ca tattha cīvaruppādo, tasmiṃ āvāse saṅghassa uppannacīvarañcāti ime pañcānisaṃse labhanti, ayaṃ tāva kathinatthāro. Taṃ panetaṃ kathinaṃ “aṭṭhimā, bhikkhave, mātikā kathinassubbhārāya pakkamanantikā niṭṭhānantikā sanniṭṭhānantikā nāsanantikā savanantikā āsāvacchedikā sīmātikkamanantikā sahubbhārā”ti (mahāva. 310) evaṃ vuttāsu aṭṭhasu mātikāsu aññataravasena uddharīyati, tattha vitthāravinicchayo samantapāsādikāyaṃ (mahāva. aṭṭha. 310) vuttanayena veditabbo. Iti “ubbhatasmiṃ kathine”tiiminā sesapalibodhābhāvaṃ dasseti.
Dasāhaparaman ti dasa ahāni paramo paricchedo assāti dasāhaparamo, taṃ dasāhaparamaṃ kālaṃ dhāretabbanti attho. Adhiṭṭhitavikappitesu apariyāpannattā atirekaṃ cīvaranti atirekacīvaraṃ, cīvaraṃ nāma khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅganti etesaṃ vā tadanulomānaṃ vā aññataraṃ ayamassa jāti, pamāṇato pana taṃ vikappanupagaṃ pacchimaṃ idha adhippetaṃ. Vuttañhetaṃ “anujānāmi, bhikkhave, āyāmato aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvaraṃ vikappetun”ti (mahāva. 358). Yaṃ pana vuttaṃ “adhiṭṭhitavikappitesu apariyāpannattā”ti, ettha “anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ, vassikasāṭikaṃ vassānaṃ catumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetuṃ, nisīdanaṃ adhiṭṭhātuṃ na vikappetuṃ paccattharaṇaṃ adhiṭṭhātuṃ na vikappetuṃ, kaṇḍuppaṭicchādiṃ yāva ābādhā adhiṭṭhātuṃ tato paraṃ vikappetuṃ, mukhapuñchanacoḷakaṃ adhiṭṭhātuṃ na vikappetuṃ, parikkhāracoḷaṃ adhiṭṭhātuṃ na vikappetun”ti (mahāva. 358) iminā nayena adhiṭṭhātabbavikappetabbatā jānitabbā. Tattha ticīvaraṃ adhiṭṭhahantena rajitvā kappabinduṃ datvā pamāṇayuttameva adhiṭṭhātabbaṃ, tassa pamāṇaṃ ukkaṭṭhaparicchedena sugatacīvarato ūnakaṃ vaṭṭati, lāmakaparicchedena saṅghāṭiyā tāva uttarāsaṅgassa ca dīghato muṭṭhipañcakaṃ, tiriyaṃ muṭṭhittikaṃ, antaravāsako dīghato muṭṭhipañcako, tiriyaṃ dvihatthopi vaṭṭati. Vuttappamāṇato pana atirekañca ūnakañca “parikkhāracoḷan”ti adhiṭṭhātabbaṃ. Tattha yasmā “dve cīvarassa adhiṭṭhānāni kāyena vā adhiṭṭheti, vācāya vā adhiṭṭhetī”ti vuttaṃ, tasmā purāṇasaṅghāṭiṃ “imaṃ saṅghāṭiṃ paccuddharāmī”ti paccuddharitvā navaṃ hatthena gahetvā “imaṃ saṅghāṭiṃ adhiṭṭhāmī”ti cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena vā adhiṭṭhātabbā, vacībhedaṃ katvā vācāya vā adhiṭṭhātabbā. Tatra duvidhaṃ adhiṭṭhānaṃ – sace hatthapāse hoti, “imaṃ saṅghāṭiṃ adhiṭṭhāmī”ti vācā bhinditabbā. Atha antogabbhādīsu sāmantavihāre vā hoti, ṭhapitaṭṭhānaṃ sallakkhetvā “etaṃ saṅghāṭiṃ adhiṭṭhāmī”ti vācā bhinditabbā. Esa nayo uttarāsaṅge ca antaravāsake ca. Nāmamattameva hi viseso. Tasmā sabbāni saṅghāṭiṃ uttarāsaṅgaṃ antaravāsakanti evaṃ attano attano nāmeneva adhiṭṭhātabbāni. Sace adhiṭṭhahitvā ṭhapitavatthehi saṅghāṭiādīni karoti, niṭṭhite rajane ca kappe ca “imaṃ paccuddharāmī”ti paccuddharitvā puna adhiṭṭhātabbāni. Idañca pana ticīvaraṃ sukhaparibhogatthaṃ parikkhāracoḷaṃ adhiṭṭhātumpi vaṭṭati.
Vassikasāṭikā anatirittapamāṇā nāmaṃ gahetvā vuttanayen’eva cattāro vassike māse adhiṭṭhātabbā, tato paraṃ paccuddharitvā vikappetabbā, vaṇṇabhedamattarattāpi cesā vaṭṭati, dve pana na vaṭṭanti. Nisīdanaṃ vuttanayena adhiṭṭhātabbameva, tañca kho pamāṇayuttaṃ ekameva, dve na vaṭṭanti. Paccattharaṇampi adhiṭṭhātabbameva, taṃ pana mahantampi ekampi bahūnipi vaṭṭanti, nīlampi pītakampi sadasampi pupphadasampīti sabbappakārampi vaṭṭati. Kaṇḍuppaṭicchādi yāva ābādho atthi, tāva pamāṇikā adhiṭṭhātabbā, ābādhe vūpasante paccuddharitvā vikappetabbā, sā ekāva vaṭṭati. Mukhapuñchanacoḷaṃ adhiṭṭhātabbameva, taṃ pana ekampi bahūnipi mahantampi vaṭṭatiyeva. Parikkhāracoḷe gaṇanā natthi, yattakaṃ icchati, tattakaṃ adhiṭṭhātabbameva. Thavikāpi parissāvanampi vikappanupagaṃ pacchimapamāṇaṃ “parikkhāracoḷan”ti adhiṭṭhātabbameva, bahūnipi ekato katvā “imāni cīvarāni parikkhāracoḷāni adhiṭṭhāmī”tiādinā nayena adhiṭṭhātuṃ vaṭṭatiyeva. Mañcabhisi pīṭhabhisi bibbohanaṃ pāvāro kojavoti etesu pana senāsanaparikkhāratthāya dinnapaccattharaṇe ca adhiṭṭhānakiccaṃ natthiyeva. Sabbañca panetaṃ vuttappakārena adhiṭṭhitacīvaraṃ aññassa dānena, acchinditvā gahaṇena, vissāsaggāhena, hīnāyāvattanena, sikkhāpaccakkhānena, kālaṅkiriyāya, liṅgaparivattanena, paccuddharaṇenāti imehi aṭṭhahi kāraṇehi adhiṭṭhānaṃ vijahati. Ticīvaraṃ pana kaniṭṭhaṅgulinakhapiṭṭhippamāṇena chiddenāpi vijahati, tañca kho vinibbedheneva. Sace hi chiddassa abbhantare ekatantupi acchinno hoti, rakkhatiyeva. Tattha saṅghāṭiyā ca uttarāsaṅgassa ca dīghantato vidatthippamāṇassa tiriyantato aṭṭhaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati, antaravāsakepi dīghantato etadeva pamāṇaṃ, tiriyantena pana caturaṅgulatā veditabbā. Tiṇṇannampi vuttokāsassa parato na bhindati, tasmā chidde jāte ticīvaraṃ atirekacīvaraṭṭhāne tiṭṭhati, sūcikammaṃ katvā puna adhiṭṭhātabbaṃ. Vassikasāṭikā vassānamāsātikkamenāpi, kaṇḍuppaṭicchādi ābādhavūpasamenāpi adhiṭṭhānaṃ vijahati. Tasmā sā tato paraṃ vikappetabbā. Vikappanalakkhaṇaṃ pana sabbacīvarānaṃ vikappanasikkhāpadeyeva vaṇṇayissāma. Kevalañhi imasmiṃ okāse yaṃ evaṃ anadhiṭṭhitaṃ avikappitañca, taṃ “atirekacīvaran”ti veditabbaṃ.
Taṃ atikkāmayato nissaggiyaṃ pācittiyan ti taṃ yathāvuttajātippamāṇaṃ cīvaraṃdasāhaparamaṃ kālaṃ atikkāmayato etthantare yathā atirekacīvaraṃ na hoti, tathā akrubbato nissaggiyaṃ pācittiyaṃ, tañca cīvaraṃ nissaggiyaṃ hoti, pācittiyaṃ āpatti cassa hotīti attho. Atha vā nissajjanaṃ nissaggiyaṃ, pubbabhāge kattabbassa vinayakammassetaṃ nāmaṃ, nissaggiyamassa atthīti nissaggiyamicceva. Kiṃ taṃ? Pācittiyaṃ. Taṃ atikkāmayato saha nissaggiyena nissaggiyavinayakammaṃ pācittiyaṃ hotīti ayamettha attho. Tañca panetaṃ cīvaraṃ yaṃ divasaṃ uppannaṃ, tassa yo aruṇo, so uppannadivasanissito, tasmā cīvaruppādadivasena saddhiṃ ekādase aruṇuggamane dasāhātikkamitaṃ hoti, taṃ gahetvā saṅghassa vā gaṇassa vā puggalassa vā nissajjitabbaṃ, tatrāyaṃ nayo – saṅghassa tāva evaṃ nissajjitabbaṃ “idaṃ me, bhante, cīvaraṃ dasahātikkantaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī”ti nissajjitvā “ahaṃ, bhante, ekaṃ nissaggiyaṃ pācittiyaṃ āpanno, taṃ paṭidesemī”ti evaṃ āpatti desetabbā. Sace dve honti, “dve”ti vattabbaṃ, sace taduttari, “sambahulā”ti vattabbaṃ. Nissajjanepi sace dve vā bahūni vā honti, “imāni me, bhante, cīvarāni dasāhātikkantāni nissaggiyāni, imānāhaṃ saṅghassa nissajjāmī”ti vattabbaṃ, pāḷiṃ vattuṃ asakkontena aññathāpi vattabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo “suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttāniṃ karoti deseti, yadi saṅghassa pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyyan”ti (cūḷava. 239), iminā lakkhaṇena āpattiṃ paṭiggaṇhitvā vattabbo “passasī”ti, “āma passāmī”ti, “āyatiṃ saṃvareyyāsī”ti, “sādhu suṭṭhu saṃvarissāmī”ti. Dvīsu pana sambahulāsu vā purimanayen’eva vacanabhedo kātabbo. Desitāya āpattiyā “suṇātu me, bhante, saṅgho, idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ, yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyā”ti (pārā. 464) evaṃ nissaṭṭhacīvaraṃ dātabbaṃ, dvīsu bahūsu vā vacanabhedo kātabbo.
Gaṇassa pana nissajjantena “imāhan”ti vā “imāni ahan”ti vā vatvā “āyasmantānaṃ nissajjāmī”ti vattabbaṃ, āpattippaṭiggāhakenāpi “suṇantu me āyasmantā, ayaṃ itthannāmo bhikkhu āpattiṃ sarati…pe… deseti, yadāyasmantānaṃ pattakallan”ti vattabbaṃ, cīvaradānepi “suṇantu me āyasmantā, idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ āyasmantānaṃ nissaṭṭhaṃ, yadāyasmantānaṃ pattakallaṃ, āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyun”ti (pārā. 466) vattabbaṃ, sesaṃ purimasadisameva. Puggalassa pana nissajjantena “imāhan”ti vā “imāni ahan”ti vā vatvā “āyasmato nissajjāmī”ti vattabbaṃ, nissajjitvā “ahaṃ, bhante, ekaṃ nissaggiyaṃ pācittiyaṃ āpanno, taṃ paṭidesemī”ti evaṃ āpatti desetabbā. Sace pana navakataro hoti, “āvuso”ti vattabbaṃ, tenāpi “passasī”ti vā “passathā”ti vā vutte “āma, bhante”ti vā “āma āvuso”ti vā vatvā “passāmī”ti vattabbaṃ, tato “āyatiṃ saṃvareyyāsī”ti vā “saṃvareyyāthā”ti vā vutte “sādhu suṭṭhu saṃvarissāmī”ti vattabbaṃ. Evaṃ desitāya āpattiyā “imaṃ cīvaraṃ āyasmato dammī”ti dātabbaṃ, dvīsu tīsu vā pubbe vuttānusāreneva nayo veditabbo. Dvinnaṃ pana yathā gaṇassa, evaṃ nissajjitabbaṃ, tato āpattippaṭiggahaṇañca nissaṭṭhacīvaradānañca tesaṃ aññatarena yathā ekena puggalena, tathā kātabbaṃ, idaṃ pana sabbanissaggiyesu vidhānaṃ. Cīvaraṃ patto nisīdananti vatthumattameva hi nānaṃ, parammukhaṃ pana vatthu “etan”ti nissajjitabbaṃ. Sace bahūni honti, “etānī”ti vattabbaṃ. Nissaṭṭhadānepi eseva nayo. Nissaṭṭhavatthuṃ “dinnamidaṃ iminā mayhan”ti saññāya na paṭidentassa dukkaṭaṃ, tassa santakabhāvaṃ ñatvā lesena acchindanto sāmikassa dhuranikkhepena bhaṇḍaṃ agghāpetvā kāretabboti.
Vesāliyaṃ chabbaggiye bhikkhū ārabbha atirekacīvaradhāraṇavatthusmiṃ paññattaṃ, “dasāhaparaman”ti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, anissajjitvā paribhuñjantassa dukkaṭaṃ, yathā ca idha, evaṃ sabbattha, tasmā naṃ parato na vakkhāma. Dasāhaṃ anatikkantepi atikkantasaññino vematikassa ca dukkaṭaṃ. Atikkante anatikkantasaññinopi vematikassapi nissaggiyaṃ pācittiyameva, tathā anadhiṭṭhitāvikappitaaassajjitaanaṭṭhāvinaṭṭhaadaḍḍhāviluttesu adhiṭṭhitādisaññino. Antodasāhaṃ adhiṭṭhite vikappite vissajjite naṭṭhe vinaṭṭhe daḍḍhe acchinne vissāsena gāhite ummattakādīnañca anāpatti. Ācāravipatti, yathā ca idaṃ, evaṃ ito parānipi, ubhatopātimokkhesupi hi pārājikāni ca saṅghādisesā ca sīlavipatti, sesāpattiyo ācāravipatti, ājīvavipatti vā diṭṭhivipatti vā kāci āpatti nāma natthi. Ājīvavipattipaccayā pana ṭhapetvā dubbhāsitaṃ cha āpattikkhandhā paññattā, diṭṭhivipattipaccayā pācittiyadukkaṭavasena dve āpattikkhandhā paññattāti, idamettha lakkhaṇaṃ, iti vipattikathā idh’eva niṭṭhitāti, na naṃ ito paraṃ vicārayissāma. Jātippamāṇasampannassa cīvarassa attano santakatā, gaṇanupagatā, chinnapalibodhabhāvo, atirekacīvaratā, dasāhātikkamoti imānettha pañca aṅgāni. Kathinasamuṭṭhānaṃ, akiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Kathinasikkhāpadavaṇṇanā niṭṭhitā.
2. Udositasikkhāpadavaṇṇanā
Dutiye niṭṭhitacīvarasmiṃ bhikkhunā tiettha purimasikkhāpade viya atthaṃ aggahetvā niṭṭhite cīvarasmiṃ bhikkhunoti evaṃ sāmivasena karaṇavacanassa attho veditabbo. Karaṇavasena hi bhikkhunā idaṃ nāma kammaṃ kātabbaṃ, taṃ natthi, sāmivasena pana bhikkhuno cīvarasmiṃ niṭṭhite kathine ca ubbhate evaṃ imehi cīvaraniṭṭhānakathinubbhārehi chinnapalibodho ekarattampi ce bhikkhu ticīvarena vippavaseyyāti evaṃ attho yujjati. Tattha ticīvarenā ti ticīvarādhiṭṭhānanayena adhiṭṭhitesu saṅghāṭiādīsu yenakenaci. Vippavaseyyā ti viyutto vaseyya, “gāmo ekūpacāro nānūpacāro”tiādinā (pārā. 477) nayena pāḷiyaṃ vuttānaṃ gāmanigamananivesanaudositaaṭṭamāḷapāsādahammiyanāvāsatthakhettadhaññakaraṇaārāmavihārarukkhamūlaajjhokāsappabhedānaṃ pannarasānaṃ nikkhepaṭṭhānānaṃ yatthakatthaci nikkhipitvā tesaṃ gāmādīnaṃ bahi hatthapāsātikkamena aruṇaṃ uṭṭhāpeyyāti ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ (pārā. aṭṭha. 2.473-477-8) vutto. Aññatra bhikkhusammutiyā ti yaṃ saṅgho gilānassa bhikkhuno ticīvarena avippavāsasammutiṃ deti, taṃ ṭhapetvā aladdhasammutikassa bhikkhuno ekarattampi vippavāsato vuttanayen’eva nissaggiyaṃ pācittiyanti veditabbaṃ, kevalaṃ idha “idaṃ me, bhante, cīvaraṃ rattivippavutthaṃ aññatra bhikkhusammutiyā nissaggiyan”tiādinā nayena vacanabhedo hoti, ayaṃ pana viseso.
Sāvatthiyaṃ sambahule bhikkhū ārabbha santaruttarena janapadacārikaṃ pakkamanavatthusmiṃ
Paññattaṃ, “aññatra bhikkhusammutiyā”ti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, avippavutthe vippavutthasaññino ceva vematikassa ca dukkaṭaṃ. Vippavutthe vippavutthasaññinopi avippavutthasaññinopi vematikassāpi nissaggiyaṃ pācittiyaṃ, tathā apaccuddhaṭaavissajjitādīsu ca paccuddhaṭavissajjitādisaññino. Antoaruṇe paccuddhaṭe pana paṭhamakathine vuttavissajjitādibhede ca anāpatti, tathā laddhasammutikassa vippavāse. Ābādhe pana vūpasante paccāgantabbaṃ, tattheva vā ṭhitena paccuddharitabbaṃ, athāpissa puna so vā añño vā ābādho kuppati, laddhakappiyameva. Adhiṭṭhitacīvaratā, anatthatakathinatā, aladdhasammutikatā, rattivippavāsoti imānettha cattāri aṅgāni. Samuṭṭhānādīni paṭhamakathine vuttappakārāneva. Kevalañhi tattha anadhiṭṭhānaṃ avikappanañca akiriyā, idha appaccuddharaṇaṃ, ayaṃ visesoti.
Udositasikkhāpadavaṇṇanā niṭṭhitā.
3. Akālacīvarasikkhāpadavaṇṇanā
Tatiye niṭṭhitacīvarasmiṃ bhikkhunā ti sāmivaseneva karaṇattho veditabbo. Akālacīvaraṃ nāma yvāyaṃ “anatthate kathine vassānassa pacchimo māso, atthate kathine pañcamāsā”ti (pārā. 649) cīvarakālo vutto, taṃ ṭhapetvā aññadā uppannaṃ, yañca kālepi saṅghassa vā “idaṃ akālacīvaran”ti, puggalassa vā “idaṃ tuyhaṃ dammī”tiādinā nayena dinnaṃ, etaṃ akālacīvaraṃ nāma. Uppajjeyyā ti evarūpaṃ cīvaraṃ attano bhāgapaṭilābhavasena saṅghato vā suttantikādigaṇato vā ñātito vā mittato vā paṃsukūlaṃ vā attano vā dhanena (pārā. 500), atha vā pana “aṭṭhimā, bhikkhave, mātikā cīvarassa uppādāya sīmāya deti, katikāya deti, bhikkhāpaññattikāya deti, saṅghassa deti, ubhatosaṅghassa deti, vassaṃvuṭṭhasaṅghassa deti, ādissa deti, puggalassa detī”ti (mahāva. 379) imāsaṃ aṭṭhannaṃ mātikānaṃ aññatarato uppajjeyya. Ettha ca “sīmāya dammī”ti evaṃ sīmaṃ parāmasitvā dento sīmāya deti nāma, esa nayo sabbattha. Ettha ca sīmā ti khaṇḍasīmā upacārasīmā samānasaṃvāsasīmā avippavāsasīmā lābhasīmā gāmasīmā nigamasīmā nagarasīmā abbhantarasīmā udakukkhepasīmā janapadasīmā raṭṭhasīmā rajjasīmā dīpasīmā cakkavāḷasīmāti pannarasavidhā. Tattha upacārasīmā nāma parikkhittassa vihārassa parikkhepena, aparikkhittassa parikkhepārahaṭṭhānena paricchinnā. Api ca bhikkhūnaṃ dhuvasannipātaṭṭhānato vā pariyante ṭhitabhojanasālato vā nibaddhavasanakaāvāsato vā thāmamajjhimassa purisassa dvinnaṃ leḍḍupātānaṃ anto “upacārasīmā”ti veditabbā. Sā pana āvāse vaḍḍhante vaḍḍhati, hāyante hāyati, yojanasatampi upacārasīmāva hoti. Tattha dinnalābho sabbesaṃ antosīmagatānaṃ pāpuṇāti, bhikkhunīnaṃ ārāmapavesanasenāsanāpucchanāni parivāsamānattārocanaṃ vassacchedanissayasenāsanaggāhādividhānanti idampi sabbaṃ imissāva sīmāya vasena veditabbaṃ. Lābhasīmā ti yaṃ rājarājamahāmattādayo vihāraṃ kārāpetvā gāvutaṃ vā addhayojanaṃ vā yojanaṃ vā samantā paricchinditvā “ayaṃ amhākaṃ vihārassa lābhasīmā, yaṃ etthantare uppajjati, taṃ sabbaṃ amhākaṃ vihārassa demā”ti ṭhapenti, ayaṃ lābhasīmā nāma. Kāsikosalādīnaṃ pana raṭṭhānaṃ anto bahū janapadā honti, tattha eko janapadaparicchedo janapadasīmā, kāsikosalādiraṭṭhaparicchedo raṭṭhasīmā, ekassa rañño āṇāpavattiṭṭhānaṃ rajjasīmā, samuddantena paricchinno mahādīpo vā antaradīpo vā dīpasīmā, ekacakkavāḷapabbataparikkhepabbhantaraṃ cakkavāḷasīmā, sesā nidānakathāyaṃ vuttanayā eva. Tattha “khaṇḍasīmāya demā”ti dinnaṃ khaṇḍasīmaṭṭhānaṃyeva pāpuṇāti, tato bahisīmāya sīmantarikaṭṭhānampi na pāpuṇāti. “Upacārasīmāya demā”ti dinnaṃ pana antoparicchede khaṇḍasīmāsīmantarikāsu ṭhitānampi pāpuṇāti, samānasaṃvāsasīmāya dinnaṃ khaṇḍasīmāsīmantarikaṭṭhānaṃ na pāpuṇāti, avippavāsasīmālābhasīmāsu dinnaṃ tāsaṃ antogadhānaṃyeva pāpuṇāti, gāmasīmādīsu dinnaṃ tāsaṃ sīmānaṃ abbhantare baddhasīmaṭṭhānampi pāpuṇāti, abbhantarasīmāudakukkhepasīmāsu dinnaṃ tattha antogadhānaṃyeva pāpuṇāti, janapadasīmādīsu dinnampi tāsaṃ abbhantare baddhasīmaṭṭhānampi pāpuṇāti, tasmā yaṃ jambudīpe ṭhatvā “tambapaṇṇidīpe saṅghassa demā”ti dīyati, taṃ tambapaṇṇidīpato ekopi gantvā sabbesaṃ saṅgaṇhituṃ labhati. Sacepi tattheva eko sabhāgo bhikkhu sabhāgānaṃ bhāgaṃ gaṇhāti, na vāretabbo. Yo pana vihāraṃ pavisitvā “asukasīmāyā”ti avatvāva kevalaṃ “sīmāya dammī”ti vadati, so pucchitabbo “sīmā nāma bahuvidhā, kataraṃ sandhāya vadasī”ti, sace vadati “ahametaṃ bhedaṃ na jānāmi, sīmaṭṭhakasaṅgho gaṇhatū”ti, upacārasīmaṭṭhehi bhājetabbaṃ.
Katikāyā tiettha katikā nāma samānalābhakatikā. Sā pana evaṃ kātabbā, ekasmiṃ vihāre sannipatitehi bhikkhūhi yaṃ vihāraṃ saṅgaṇhitukāmā samānalābhaṃ kātuṃ icchanti, tassa nāmaṃ gahetvā “asuko nāma vihāro porāṇako appalābho”ti yaṃ kiñci kāraṇaṃ vatvā “taṃ vihāraṃ iminā vihārena saddhiṃ ekalābhaṃ kātuṃ saṅghassa ruccatī”ti tikkhattuṃ sāvetabbaṃ, ettāvatā tasmiṃ vihāre nisinnopi idha nisinnova hoti, tasmiṃ vihārepi evameva kātabbaṃ, ettāvatā idha nisinnopi tasmiṃ nisinnova hoti. Ekasmiṃ vihāre lābhe bhājiyamāne itarasmiṃ ṭhitassa bhāgaṃ gahetuṃ vaṭṭati.
Bhikkhāpaññattiyā ti ettha bhikkhāpaññatti nāma dāyakassa pariccāgapaññattiṭṭhānaṃ, tasmā “yattha mayhaṃ dhuvakārā karīyanti, tattha dammī”ti vā “tattha dethā”ti vā vutte yattha tassa pākavattaṃ vā vattati, yato vā bhikkhū niccaṃ bhojeti, yattha vā tena kiñci senāsanaṃ kataṃ, sabbattha dinnameva hoti. Sace pana ekasmiṃ dhuvakāraṭṭhāne thokatarā bhikkhū honti, ekameva vā vatthaṃ hoti, mātikaṃ āropetvā yathā so vadati, tathā gahetabbaṃ.
Saṅghassa detī ti ettha vihāraṃ pavisitvā “saṅghassa dammī”ti dinnaṃ upacārasīmāgatānañca tato bahiddhāpi tehi saddhiṃ ekābaddhānañca pāpuṇāti, tasmā tesaṃ gāhake sati asampattānampi bhāgo dātabbo. Yaṃ pana bahi upacārasīmāya bhikkhū disvā “saṅghassā”ti dīyati, taṃ ekābaddhaparisāya pāpuṇāti. Ye pana dvādasahi hatthehi parisaṃ asampattā, tesaṃ na pāpuṇāti.
Ubhatosaṅghassā ti ettha pana yaṃ ubhatosaṅghassa dinnaṃ, tato upaḍḍhaṃ bhikkhūnaṃ, upaḍḍhaṃ bhikkhunīnaṃ dātabbaṃ. Sacepi eko bhikkhu hoti, ekā vā bhikkhunī, antamaso anupasampannassāpi upaḍḍhameva dātabbaṃ. “Ubhatosaṅghassa ca tuyhañcā”ti vutte pana sace dasa bhikkhū ca dasa bhikkhuniyo ca honti, ekavīsati paṭivīse katvā eko puggalassa dātabbo, dasa bhikkhusaṅghassa, dasa bhikkhunisaṅghassa ca, yena puggaliko laddho, so saṅghatopi attano vassaggena gahetuṃ labhati, kasmā? Ubhatosaṅghaggahaṇena gahitattā, “ubhatosaṅghassa ca cetiyassa cā”ti vuttepi eseva nayo. Idha pana cetiyassa saṅghato pāpuṇakoṭṭhāso nāma natthi, ekapuggalassa pattakoṭṭhāsasamo eko koṭṭhāso hoti. “Bhikkhusaṅghassa ca bhikkhunīnañcā”ti vutte pana na majjhe bhinditvā dātabbaṃ, bhikkhū ca bhikkhuniyo ca gaṇetvā dātabbaṃ. “Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañcā”ti vutte puggalo visuṃ na labhati, pāpuṇakoṭṭhāsato ekameva labhati. “Cetiyassa cā”ti vutte pana cetiyassa eko puggalapaṭivīso labbhati. “Bhikkhūnañca bhikkhunīnañcā”ti vuttepi na majjhe bhinditvā dātabbaṃ, puggalagaṇanāya eva vibhajitabbaṃ, tehi saddhiṃ puggalacetiyaparāmasanaṃ anantaranayasadisameva, yathā ca bhikkhusaṅghaṃ ādiṃ katvā nayo nīto, evaṃ bhikkhunisaṅghaṃ ādiṃ katvāpi netabbo. “Bhikkhusaṅghassa ca tuyhañcā”ti vuttepi puggalassa visuṃ na labbhati, cetiyassa pana labbhati. “Bhikkhūnañca tuyhañcā”ti vuttepi visuṃ na labbhati, cetiyassa pana labbhatiyeva.
Vassaṃvuṭṭhasaṅghassā ti ettha sace vihāraṃ pavisitvā “vassaṃvuṭṭhasaṅghassa dammī”ti vadati, ye tattha vassacchedaṃ akatvā purimavassaṃvuṭṭhā, tesaṃ bahi sīmaṭṭhānampi pāpuṇāti, na aññesaṃ. Sace pana bahiupacārasīmāyaṃ ṭhito “vassaṃvuṭṭhasaṅghassā”ti vadati, yatthakatthaci vuṭṭhavassānaṃ sabbesaṃ sampattānaṃ pāpuṇāti. Atha “asukavihāre vassaṃvuṭṭhassā”ti vadati, tattha vassaṃvuṭṭhānaṃyeva yāva kathinassubbhārā pāpuṇāti. Gimhānaṃ paṭhamadivasato paṭṭhāya evaṃ vadati, tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti, na aññesaṃ.
Ādissa detī ti ādisitvā paricchinditvā deti, kathaṃ? Bhikkhū ajjatanāya vā svātanāya vā yāguyā nimantetvā te ghare yāguṃ pāyetvā “imāni cīvarāni yehi mayhaṃ yāgu pītā, tesaṃ dammī”ti vadati, yehi nimantitehi yāgu pītā, tesaṃyeva pāpuṇāti, bhattakhajjakādīhi nimantitesupi eseva nayo.
Puggalassa detī ti “idaṃ cīvaraṃ itthannāmassa dammī”ti evaṃ parammukhā vā, pādamūle ṭhapetvā “idaṃ tumhākan”ti evaṃ sammukhā vā detīti ayamettha saṅkhepakathā, vitthāro pana samantapāsādikāyaṃ vutto. Iti imāsaṃ aṭṭhannaṃ mātikāpadānaṃ vasena yaṃ akālacīvaralakkhaṇena paṭiladdhaṃ, taṃ sandhāya “akālacīvaraṃ uppajjeyyā”ti vuttaṃ.
Ākaṅkhamānenā ti icchamānena. Khippameva kāretabban ti sīghaṃ antodasāheyeva kāretabbaṃ. No cassa pāripūrī ti no ce pāripūrī bhaveyya, yattakena kariyamānaṃ adhiṭṭhānacīvaraṃ pahoti, taṃ cīvaraṃ tattakaṃ na bhaveyya, ūnakaṃ bhaveyyāti attho. Satiyā paccāsāyā ti “asukadivasaṃ nāma saṅgho cīvarāni labhissati, tato me cīvaraṃ uppajjissatī”tiiminā nayena saṅghagaṇañātimittesu vā aññataraṭṭhānato, “paṃsukūlaṃ vā lacchāmī”ti, “iminā vā kappiyabhaṇḍena cīvaraṃ gaṇhissāmī”ti evaṃ vijjamānāya cīvarāsāya. Tato ce uttarī ti māsaparamato ce uttari nikkhipeyya, nissaggiyanti attho. Yadi panassa mūlacīvaraṃ saṇhaṃ hoti, paccāsācīvaraṃ thūlaṃ hoti, na sakkā yojetuṃ, rattiyo ca sesā honti, na tāva māso pūrati, na akāmā cīvaraṃ kāretabbaṃ, aññaṃ paccāsācīvaraṃ labhitvā eva kālabbhantare kāretabbaṃ. Sace na labhati, paccāsācīvarampi parikkhāracoḷaṃ adhiṭṭhātabbaṃ. Atha mūlacīvaraṃ thūlaṃ hoti, paccāsācīvaraṃ saṇhaṃ, mūlacīvaraṃ parikkhāracoḷaṃ adhiṭṭhahitvā paccāsācīvarameva mūlacīvaraṃ katvā ṭhapetabbaṃ, taṃ puna māsaparihāraṃ labhati, etenupāyena yāva na lacchati, tāva aññaṃ mūlacīvaraṃ katvā ṭhapetuṃ labbhati. Imassa “idaṃ me, bhante, akālacīvaraṃ māsātikkantaṃ nissaggiyan”ti (pārā. 500) iminā nayena nissajjanavidhānaṃ veditabbaṃ.
Sāvatthiyaṃ sambahule bhikkhū ārabbha akālacīvaraṃ paṭiggahetvā māsaṃ atikkamanavatthusmiṃ
Paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, ito paraṃ sabbaṃ paṭhamakathine vuttasadisameva. Kevalañhi tattha dasāhātikkamo, idha māsātikkamoti ayaṃ viseso. Sesaṃ tādisamevāti.
Akālacīvarasikkhāpadavaṇṇanā niṭṭhitā.
4. Purāṇacīvarasikkhāpadavaṇṇanā
Catutthe aññātikāyā ti na ñātikāya, mātito vā pitito vā yāva sattamaṃ yugaṃ, tāva kenaci ākārena asambaddhāyāti attho. Bhikkhuniyā ti sākiyāniyo viya suddhabhikkhusaṅghe vā ubhatosaṅghe vā upasampannāya. Purāṇacīvaran ti rajitvā kappaṃ katvā ekavārampi nivatthaṃ vā pārutaṃ vā, yaṃ antamaso paribhogasīsena aṃse vā matthake vā katvā maggaṃ gato hoti, ussīsakaṃ vā katvā nipanno, etampi purāṇacīvarameva. Dhovāpeyya vā ti sace “dhovā”tivācāya vadati, kāyavikāraṃ vā karoti, hatthena vā hatthe deti, pādamūle vā ṭhapeti, antodvādasahatthe okāse ṭhatvā upari vā khipati, aññassa vā hatthe peseti, tāya dhotaṃ, dhovāpitameva hoti, rajāpanākoṭāpanesupi eseva nayo. Sikkhamānāya vā sāmaṇeriyā vā upāsikāya vā hatthe dhovanatthāya deti, sā sace upasampajjitvā dhovati, evampi nissaggiyaṃ pācittiyaṃ. Upāsakassa vā sāmaṇerassa vā hatthe dinnaṃ hoti, so ce liṅge parivatte upasampajjitvā dhovati, daharassa bhikkhussa vā dinnaṃ hoti, sopi liṅge parivatte dhovati, nissaggiyaṃ pācittiyameva, rajāpanākoṭāpanesupi eseva nayo. “Idaṃ me, bhante, purāṇacīvaraṃ aññātikāya bhikkhuniyā dhovāpitaṃ nissaggiyan”ti (pārā. 505) iminā pan’ettha nayena nissajjanavidhānaṃ veditabbaṃ.
Sāvatthiyaṃ udāyittheraṃ ārabbha purāṇacīvaradhovāpanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, sāṇattikaṃ “dhovā”tiādikāya āṇattiyā, evaṃ āṇattāya ca bhikkhuniyā uddhanasajjanādīsu sabbappayogesu bhikkhuno dukkaṭaṃ. Dhovitvā ukkhittamattaṃ pana rattamattaṃ ākoṭitamattañca nissaggiyaṃ hoti, dhovanādīni tīṇipi dve vā kārāpentassa ekena vatthunā nissaggiyaṃ, itarehi dukkaṭaṃ. Sace pana “dhovā”ti vuttā sabbānipi karoti, dhovanapaccayāva āpatti. “Imasmiṃ cīvare yaṃ kattabbaṃ, taṃ karohī”ti vadato pana ekavācāya pācittiyena saddhiṃ dve dukkaṭāni, bhikkhunisaṅghavasena ekatoupasampannāya dhovāpentassa anissajjitvā paribhuñjantassa, aññassa vā santakaṃ nisīdanapaccattharaṇaṃ vā dhovāpentassa, ñātikāya aññātikasaññino ceva, vematikassa ca dukkaṭaṃ, aññātikāya ñātikasaññinopi vematikassāpi nissaggiyaṃ pācittiyameva. Ito paraṃ pana evarūpesu ṭhānesu “tikapācittiyan”ti vakkhāma, sace ñātikāya sahāyā aññātikā “dhovā”ti avuttā vā dhovati, aparibhuttaṃ vā aññaṃ vā parikkhāraṃ dhovati, sikkhamānasāmaṇeriyo vā dhovanti, anāpatti, ummattakādīnaṃ anāpattiyeva. Purāṇacīvaratā, upacāre ṭhatvā aññātikāya bhikkhuniyā āṇāpanaṃ, tassā dhovanādīni cāti imānettha tīṇi aṅgāni. Sañcarittasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Purāṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.
5. Cīvarappaṭiggahaṇasikkhāpadavaṇṇanā
Pañcame aññātikāyā tiidaṃ vuttanayameva, tasmā ito paraṃ katthaci na vicārayissāma. Cīvaran ti channaṃ aññataraṃ vikappanupagaṃ, esa nayo sabbesu cīvarappaṭisaṃyuttasikkhāpadesu. Yattha pana viseso bhavissati, tattha vakkhāma. Paṭiggaṇheyyā tiettha hatthena vā hatthe detu, pādamūle vā ṭhapetu, dhammakathaṃ kathentassa vatthesu khipiyamānesu upacāraṃ muñcitvāpi upari vā khipatu, sace sādiyati, paṭiggahitameva hoti. Yassa kassaci pana anupasampannassa hatthe pesitaṃ gaṇhituṃ vaṭṭati, “paṃsukūlaṃ gaṇhissatī”ti saṅkārakūṭādīsu ṭhapitampi paṃsukūlaṃ adhiṭṭhahitvā gahetuṃ vaṭṭatiyeva. Aññatra pārivattakā ti yaṃ “antamaso harīṭakakkhaṇḍampi datvā vā dassāmī”ti ābhogaṃ katvā vā pārivattakaṃ gaṇhāti, taṃ ṭhapetvā aññaṃ antamaso vikappanupagaṃ paṭaparissāvanampi gaṇhantassa nissaggiyaṃ hoti. Tatra “idaṃ me, bhante, cīvaraṃ aññātikāya bhikkhuniyā hatthato paṭiggahitaṃ aññatra pārivattakā nissaggiyan”ti (pārā. 512) iminā nayena nissajjanavidhānaṃ veditabbaṃ.
Rājagahe udāyittheraṃ ārabbha cīvarappaṭiggahaṇavatthusmiṃ paññattaṃ, “aññatra pārivattakā”ti ayamettha anupaññatti, asādhāraṇapaññatti, anāṇattikaṃ, gahaṇatthāya hatthappasāraṇādippayoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti, nissajjitabbaṃ, tikapācittiyaṃ, ekatoupasampannāya ñātikāya ca aññātikasaññissa vematikassa vā dukkaṭaṃ. Vissāsaggāhe, tāvakālike, pattatthavikādimhi ca anadhiṭṭhātabbaparikkhāre, sikkhamānasāmaṇerīnaṃ hatthato gahaṇe, ummattakādīnañca anāpatti. Vikappanupagacīvaratā, pārivattakābhāvo, aññātikāya hatthato gahaṇanti imānettha tīṇi aṅgāni. Sañcarittasamuṭṭhānaṃ, kiriyākiriyaṃ, sesaṃ catutthasadisamevāti.
Cīvarappaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.
6. Aññātakaviññattisikkhāpadavaṇṇanā
Chaṭṭhe gahapatin ti bhikkhūsu apabbajitamanussaṃ. Gahapatānin ti bhikkhunīsu apabbajititthiṃ, esa nayo sabbesu gahapatippaṭisaṃyuttesu sikkhāpadesu. Viññāpeyyā ti yāceyya vā yācāpeyya vā. Aññatra samayā ti yo acchinnacīvaro vā hoti naṭṭhacīvaro vā, tassa taṃ samayaṃ ṭhapetvā aññasmiṃ viññāpanappayoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Tattha “idaṃ me, bhante, cīvaraṃ aññātakaṃ gahapatikaṃ aññatra samayā viññāpitaṃ nissaggiyan”ti (pārā. 524) iminā nayena nissajjanavidhānaṃ veditabbaṃ.
Sāvatthiyaṃ upanandaṃ ārabbha cīvaraviññāpanavatthusmiṃ paññattaṃ. “Aññatra samayā”ti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ñātake aññātakasaññino vematikassa ca dukkaṭaṃ. Samaye vā ñātakappavārite vā viññāpentassa, aññassa vā ñātakappavārite tassevatthāya viññāpentassa, attano dhanena gaṇhantassa, ummattakādīnañca anāpatti. Vikappanupagacīvaratā, samayābhāvo, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni catutthasadisānevāti.
Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.
7. Tatuttarisikkhāpadavaṇṇanā
Sattame tañce ti taṃ acchinnacīvaraṃ vā naṭṭhacīvaraṃ vā. Abhihaṭṭhun ti abhī ti upasaggo, haritunti attho, gaṇhitunti vuttaṃ hoti. Pavāreyyā ti icchāpeyya, icchaṃ ruciṃ uppādeyya, “yāvattakaṃ icchasi, tāvattakaṃ gaṇhāhī”ti evaṃ nimanteyyāti attho, yathā vā “nekkhammaṃ daṭṭhu khemato”ti (su. ni. 426, 1104; cūḷani. jatukaṇṇīmāṇavapucchāniddesa 67) ettha disvāti attho, evamidhāpi “abhihaṭṭhuṃ pavāreyyā”ti upanetvā purato ṭhapento kāyena vā, “amhākaṃ dussakoṭṭhāgārato yattakaṃ icchatha, tattakaṃ gaṇhathā”ti vadanto vācāya vā abhiharitvā nimanteyyāti attho. Santaruttaraparaman ti saantaraṃ uttaraṃ paramaṃ assa cīvarassāti santaruttaraparamaṃ, nivāsanena saddhiṃ pārupanaṃ ukkaṭṭhaparicchedo assāti vuttaṃ hoti. Tato cīvaraṃ sāditabban ti tato abhihaṭacīvarato ettakaṃ cīvaraṃ gahetabbaṃ, na tato paraṃ.
Tatrāyaṃ vinicchayo – yassa adhiṭṭhitacīvarassa tīṇi naṭṭhāni, tena dve sāditabbāni, ekaṃ nivāsetvā ekaṃ pārupitvā aññaṃ sabhāgaṭṭhānato pariyesitabbaṃ. Yassa dve naṭṭhāni, tena ekaṃ sāditabbaṃ. Sace pana pakatiyāva santaruttarena carati, dve sāditabbāni, evaṃ ekaṃ sādiyanteneva samo bhavissati. Yassa tīsu ekaṃ naṭṭhaṃ, kiñci na sāditabbaṃ. Yassa pana dvīsu ekaṃ naṭṭhaṃ, ekaṃ sāditabbaṃ. Yassa ekaṃ yeva hoti, tañca naṭṭhaṃ, dve sāditabbāni. Bhikkhuniyā pana pañcasu naṭṭhesu dve sāditabbāni, catūsu naṭṭhesu ekaṃ sāditabbaṃ, tīsu naṭṭhesu na kiñci sāditabbaṃ, ko pana vādo dvīsu vā ekasmiṃ vā. Yena kenaci hi santaruttaraparamatāya ṭhātabbaṃ, tato uttari viññāpanappayoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Tattha “idaṃ me, bhante, cīvaraṃ aññātakaṃ gahapatikaṃ tatuttari viññāpitaṃ nissaggiyan”ti (pārā. 524) iminā nayena nissajjanavidhānaṃ veditabbaṃ.
Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha bahucīvaraviññāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ñātake aññātakasaññino vematikassa vā dukkaṭaṃ. Dve cīvarāni katvā “sesakaṃ āharissāmī”ti vatvā gaṇhantassa, “sesakaṃ tuyhaṃyeva hotū”ti vuttassa, na acchinnanaṭṭhakāraṇā dinnaṃ gaṇhantassa, vuttanayena ñātakappavārite viññāpentassa, attano dhanena gaṇhantassa, ummattakādīnañca anāpatti. Tatuttaritā, acchinnādikāraṇatā, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni catutthasadisānevāti.
Tatuttarisikkhāpadavaṇṇanā niṭṭhitā.
8. Upakkhaṭasikkhāpadavaṇṇanā
Aṭṭhame bhikkhuṃ paneva uddissā ti “itthannāmassa bhikkhuno dassāmī”ti evaṃ apadisitvā. Cīvaracetāpannan ti hiraññādikaṃ cīvaramūlaṃ. Upakkhaṭaṃ hotī ti sajjitaṃ hoti, saṃharitvā ṭhapitaṃ. Cetāpetvā ti parivattetvā, kāretvā vā kiṇitvā vāti attho. Cīvarena acchādessāmī ti vohāravacanametaṃ, itthannāmassa bhikkhuno dassāmīti ayaṃ pan’ettha attho. Tatra ce so ti yatra so gahapati vā gahapatānī vā, tatra so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya ceti ayamettha padasambandho. Vikappaṃ āpajjeyyā ti visiṭṭhakappaṃ adhikavidhānaṃ āpajjeyya. Yathā pana tamāpajjati, taṃ dassetuṃ sādhu vatā tiādimāha. Tattha sādhū ti āyācane nipāto. Vatā ti parivitakke. Man ti attānaṃ niddisati. Āyasmā ti paraṃ ālapati. Evarūpaṃ vā evarūpaṃ vā ti āyatādīsu aññataraṃ. Kalyāṇakamyataṃ upādāyā ti sundarakāmataṃ visiṭṭhakāmataṃ cittena gahetvā, tassa “āpajjeyya ce”tiiminā sambandho, sace pana evarūpaṃ āpajjantassa tassa vacanena yo paṭhamaṃ adhippetato mūlaṃ vaḍḍhetvā sundarataraṃ cetāpeti, tassa payoge bhikkhuno dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Tattha “idaṃ me, bhante, cīvaraṃ pubbe appavāritaṃ aññātakaṃ gahapatikaṃ upasaṅkamitvā vikappaṃ āpannaṃ nissaggiyan”ti (pārā. 529) iminā nayena nissajjanavidhānaṃ veditabbaṃ.
Sāvatthiyaṃ upanandaṃ ārabbha cīvare vikappaṃ āpajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ñātake aññātakasaññino vematikassa vā dukkaṭaṃ. Mahagghaṃ cetāpetukāmaṃ appagghaṃ vā, eteneva mūlena “aññaṃ evarūpaṃ vā dehī”ti vadantassa, vuttanayena ñātakappavārite viññāpentassa, attano dhanena gaṇhantassa, ummattakādīnañca anāpatti. Cīvare bhiyyokamyatā, aññātakaviññatti, tāya ca paṭilābhoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni catutthasadisānevāti.
Upakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.
9. Dutiyaupakkhaṭasikkhāpadavaṇṇanā
Navame imināva nayena attho veditabbo. Idañhi purimassa anupaññattisadisaṃ, kevalaṃ tattha ekassa pīḷā katā, idha dvinnaṃ, ayamettha viseso, sesaṃ sabbaṃ purimasadisameva. Yathā ca dvinnaṃ, evaṃ bahūnaṃ pīḷaṃ katvā gaṇhatopi āpatti veditabbā. Nissajjanavidhāne ca “idaṃ me, bhante, cīvaraṃ pubbe appavārite aññātake gahapatike upasaṅkamitvā vikappaṃ āpannaṃ nissaggiyan”ti (pārā. 534) iminā nayena vacanabhedo ñātabboti.
Dutiyaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.
10. Rājasikkhāpadavaṇṇanā
Dasame rājabhoggo ti rājato bhoggaṃ bhuñjitabbaṃ assa atthīti rājabhoggo, “rājabhogo”tipi pāṭho, rājato bhogo assa atthīti attho. Cīvaracetāpannan ti hiraññādikaṃ akappiyaṃ. Pahiṇeyyā ti peseyya. Iminā tiādi āgamanasuddhiṃ dassetuṃ vuttaṃ. Sace hi “idaṃ itthannāmassa bhikkhuno dehī”ti peseyya, āgamanassa asuddhattā akappiyavatthuṃ ārabbha bhikkhunā kappiyakārakopi niddisitabbo na bhaveyya. Ābhatan ti ānītaṃ. Na kho mayan tiādi idaṃ kappiyavasena ābhatampi cīvaramūlaṃ īdisena dūtavacanena akappiyaṃ hoti, tasmā taṃ paṭikkhipitabbanti dassetuṃ vuttaṃ. Suvaṇṇaṃ rajataṃ kahāpaṇo māsakoti imāni hi cattāri nissaggiyavatthūni, muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ lohitaṅko masāragallaṃ satta dhaññāni dāsidāsakhettavatthupupphārāmaphalārāmādayoti imāni dukkaṭavatthūni ca attano vā cetiyasaṅghagaṇapuggalānaṃ vā atthāya sampaṭicchituṃ na vaṭṭanti, tasmā taṃ sādituṃ na vaṭṭatīti dassanatthaṃ “na kho mayan”tiādi vuttaṃ.
Cīvarañca kho mayaṃ paṭiggaṇhāmā ti idaṃ pana attānaṃ uddissa ābhatattā vattuṃ vaṭṭati, tasmā vuttaṃ. Kālenā ti yuttapattakālena, yadā no attho hoti, tadā kappiyaṃ cīvaraṃ paṭiggaṇhāmāti attho. Veyyāvaccakaro ti kappiyakārako. Niddisitabbo tiidaṃ “atthi panāyasmato koci veyyāvaccakaro”ti kappiyavacanena vuttattā anuññātaṃ. Sace pana dūto “ko imaṃ gaṇhātī”ti vā “kassa demī”ti vā vadati, na niddisitabbo. Ārāmiko vā upāsako vā tiidaṃ sāruppatāya vuttaṃ, ṭhapetvā pana pañca sahadhammike yo koci kappiyakārako vaṭṭati. Eso kho, āvuso tiidaṃ bhikkhussa kappiyavacanadassanatthaṃ vuttaṃ, evameva hi vattabbaṃ, “etassa dehī”tiādi na vattabbaṃ. Saññatto so mayā ti āṇatto so mayā, yathā tumhākaṃ cīvarena atthe sati cīvaraṃ dassati, evaṃ vuttoti attho. Dūtena hi evaṃ ārociteyeva taṃ codetuṃ vaṭṭati, neva tassa hatthe datvā gatamattakāraṇena. Sace pana “ayaṃ veyyāvaccakaro”ti sammukhā niddiṭṭho hoti, dūto ca sammukhā eva tassa hatthe cetāpannaṃ datvā “therassa cīvaraṃ kiṇitvā dehī”ti gacchati, evaṃ “saññatto so mayā”ti avuttepi codetuṃ vaṭṭati. Sace pana dūto gacchantova “ahaṃ tassa hatthe dassāmi, tumhe cīvaraṃ gaṇheyyāthā”ti bhikkhuno vatvā vā gacchati, aññaṃ vā pesetvā ārocāpeti, evaṃ sati itarampi codetuṃ vaṭṭatiyeva. Desanāmattameva c’etaṃ “dūtenā”ti. Yopi attanā āharitvā evaṃ paṭipajjati, tasmimpi idameva lakkhaṇaṃ. Attho me, āvuso, cīvarenā ti codanālakkhaṇanidassanametaṃ. Sace hi vācāya codeti, idaṃ vā vacanaṃ yāya kāyaci bhāsāya etassa attho vā vattabbo, “dehi me, āhara me”tiādinā nayena pana vattuṃ na vaṭṭati. Abhinipphādeyyā ti evaṃ vacībhedaṃ katvā tikkhattuṃ codayamāno paṭilābhavasena sādheyya. Iccetaṃ kusalan ti etaṃ sundaraṃ.
Chakkhattuparaman ti bhāvanapuṃsakavacanametaṃ. Chakkhattuparamañhi tena cīvaraṃ uddissa tuṇhībhūtena ṭhātabbaṃ, na nisīditabbaṃ, na āmisaṃ paṭiggahetabbaṃ, na dhammo bhāsitabbo. “Kiṃkāraṇā āgatosī”ti vutte pana “jānāhi, āvuso”ti ettakameva vattabbaṃ. Sace nisajjādīni karoti, ṭhānaṃ bhañjati, āgatakāraṇaṃ vināseti, idaṃ kāyena codanāya lakkhaṇadassanatthaṃ vuttaṃ. Ettha ca ukkaṭṭhaparicchedena tissannaṃ codanānaṃ channañca ṭhānānaṃ anuññātattā codanāya diguṇaṃ ṭhānaṃ anuññātaṃ hoti, tasmā sace codetiyeva, na tiṭṭhati, cha codanāyo labbhanti. Sace tiṭṭhatiyeva, na codeti, dvādasa ṭhānāni labbhanti. Sace ubhayaṃ karoti, ekāya codanāya dve ṭhānāni hāpetabbāni. Tattha yo ekadivasameva punappunaṃ gantvā chakkhattuṃ codeti, sakiṃyeva vā gantvā “attho me, āvuso, cīvarenā”ti chakkhattuṃ vadati, tathā ekadivasameva punappunaṃ gantvā dvādasakkhattuṃ tiṭṭhati, sakiṃyeva vā gantvā tatra tatra ṭhāne tiṭṭhati, sopi sabbacodanāyo sabbaṭṭhānāni ca bhañjati, ko pana vādo nānādivasesu evaṃ karontassāti ayamettha vinicchayo. Ye pana kappiyakārake dāyako sayameva gantvā nisīdati te satakkhattumpi codetuṃ vaṭṭati. Yo pana ubhohi pi aniddiṭṭho mukhavevaṭikakappiyakārako ca parammukhakappiyakārako ca, so na kiñci vattabbo, evaṃ idha dasapi kappiyakārakā dassitā honti.
Tato ce uttarī ti vuttacodanāṭhānaparimāṇato uttari. Nissaggiyan ti uttari vāyāmamānassa sabbappayogesu dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Ettha ca “idaṃ me, bhante, cīvaraṃ atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena abhinipphāditaṃ nissaggiyan”ti (pārā. 539) iminā nayena nissajjanavidhānaṃ veditabbaṃ. Yatassa cīvaracetāpannaṃ ābhatan ti yato rājato vā rājabhoggato vā assa bhikkhuno cīvaracetāpannaṃ ānītaṃ, “yatvassā”tipi pāṭho, ayameva attho. Tatthā ti tassa rañño vā rājabhoggassa vā santikaṃ, samīpatthe hi idaṃ bhummavacanaṃ. Na taṃ tassa bhikkhuno kiñci atthaṃ anubhotī ti taṃ cetāpannaṃ tassa bhikkhuno appamattakampi kammaṃ na nipphādeti. Yuñjantāyasmanto sakan ti āyasmanto attano santakaṃ dhanaṃ pāpuṇantu. Mā vo sakaṃ vinassā ti tumhākaṃ santakaṃ mā vinassatu. Ayaṃ tattha sāmīcī ti ayaṃ tattha anudhammatā lokuttaradhammaṃ anugatā, vattadhammatāti attho, tasmā evaṃ akaronto vattabhede dukkaṭaṃ āpajjati.
Sāvatthiyaṃ upanandaṃ ārabbha “ajjuṇho, bhante, āgamehī”ti (pārā. 537) vuccamāno nāgamesi, tasmiṃ vatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ūnakesu codanāṭhānesu atirekasaññino vematikassa vā dukkaṭaṃ. Acodanāya laddhe, sāmikehi codetvā dinne, ummattakādīnañca anāpatti. Kappiyakārakassa bhikkhuno niddiṭṭhabhāvo, dūtena appitatā, tatuttarivāyāmo, tena vāyāmena paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni catutthasadisānevāti.
Rājasikkhāpadavaṇṇanā niṭṭhitā.
Cīvaravaggo paṭhamo.
2. Eḷakalomavaggo
1. Kosiyasikkhāpadavaṇṇanā
Eḷakalomavaggassa paṭhame kosiyamissakan ti ekenāpi kosiyaṃsunā antamaso tassa karaṇaṭṭhāne vātavegena nipātitenāpi missīkataṃ. Santhatan ti same bhūmibhāge kosiyaṃsūni uparūpari santharitvā kañjiyādīhi siñcitvā kattabbatālakkhaṇaṃ. Kārāpeyya nissaggiyan ti karaṇakārāpanappayogesu dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Ettha ca “idaṃ me, bhante, kosiyamissakaṃ santhataṃ kārāpitaṃ nissaggiyan”ti (pārā. 544) iminā nayena nissajjanavidhānaṃ veditabbaṃ, imasseva vacanassa anusārena ito paraṃ sabbasanthataṃ veditabbaṃ. Sakkā hi ettāvatā jānitunti na taṃ ito paraṃ dassayissāma.
Āḷaviyaṃ chabbaggiye ārabbha kosiyamissakaṃ santhataṃ kārāpanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, attano atthāya kārāpanavasena sāṇattikaṃ, attanā vippakatapaayosāpananayena catukkapācittiyaṃ, aññassatthāya karaṇakārāpanesu aññena kataṃ paṭilabhitvā paribhuñjane ca dukkaṭaṃ. Vitānādikaraṇe, ummattakādīnañca anāpatti. Kosiyamissakabhāvo, attano atthāya santhatassa karaṇakārāpanaṃ, paṭilābho cāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni dhovāpanasikkhāpade vuttanayenevāti.
Kosiyasikkhāpadavaṇṇanā niṭṭhitā.
2. Suddhakāḷakasikkhāpadavaṇṇanā
Dutiye suddhakāḷakānan ti suddhānaṃ kāḷakānaṃ aññehi amissīkatānaṃ. Vesāliyaṃ chabbaggiye ārabbha tādisaṃ santhataṃ karaṇavatthusmiṃ paññattaṃ, sesaṃ paṭhamasadisamevāti.
Suddhakāḷakasikkhāpadavaṇṇanā niṭṭhitā.
3. Dvebhāgasikkhāpadavaṇṇanā
Tatiye dve bhāgā ti dve koṭṭhāsā. Ādātabbā ti gahetabbā. Gocariyānan ti kapilavaṇṇānaṃ. Ayaṃ pan’ettha vinicchayo – yattakehi kattukāmo hoti, tesu tulayitvā dve koṭṭhāsā kāḷakānaṃ gahetabbā, eko odātānaṃ, eko gocariyānaṃ. Ekassāpi kāḷakalomassa atirekabhāve nissaggiyaṃ hoti, ūnakaṃ vaṭṭati.
Sāvatthiyaṃ chabbaggiye ārabbha tādisaṃ santhataṃ karaṇavatthusmiṃ paññattaṃ, kiriyākiriyaṃ, sesaṃ paṭhamasadisamevāti. Imāni pana tīṇi nissajjitvā paṭiladdhānipi paribhuñjituṃ na vaṭṭanti.
Dvebhāgasikkhāpadavaṇṇanā niṭṭhitā.
4. Chabbassasikkhāpadavaṇṇanā
Catutthe orena ce channaṃ vassānan ti channaṃ vassānaṃ orimabhāge, antoti attho. Aññatra bhikkhusammutiyā ti yaṃ saṅgho gilānassa bhikkhuno santhatasammutiṃ deti, taṃ ṭhapetvā aladdhasammutikassa chabbassabbhantare aññaṃ santhataṃ karontassa nissaggiyaṃ hoti.
Sāvatthiyaṃ sambahule bhikkhū ārabbha anuvassaṃ santhataṃ kārāpanavatthusmiṃ paññattaṃ, “aññatra bhikkhusammutiyā”ti ayamettha anupaññatti, sā yena laddhā hoti, tassa yāva rogo na vūpasammati, vūpasanto vā puna kuppati, tāva gatagataṭṭhāne anuvassampi kātuṃ vaṭṭati, aññassatthāya kāretuṃ, katañca paṭilabhitvā paribhuñjitumpi vaṭṭati, sesaṃ paṭhamasadisamevāti.
Chabbassasikkhāpadavaṇṇanā niṭṭhitā.
5. Nisīdanasikkhāpadavaṇṇanā
Pañcame purāṇasanthataṃ nāma yattha sakimpi nisinno vā hoti nipanno vā. Samantā ti ekapassato vaṭṭaṃ vā caturassaṃ vā chinditvā gahitaṭṭhānaṃ yathā vidatthimattaṃ hoti, evaṃ gahetabbaṃ. Santharantena pana ekadese vā santharitabbaṃ, vijaṭetvā vā missakaṃ katvā santharitabbaṃ, evaṃ thirataraṃ hoti. Anādā ce ti sati purāṇasanthate aggahetvā. Asati pana aggahetvāpi vaṭṭati, aññassatthāya kāretuṃ, katañca paṭilabhitvā paribhuñjitumpi vaṭṭati.
Sāvatthiyaṃ sambahule bhikkhū ārabbha santhatavissajjanavatthusmiṃ paññattaṃ, sesaṃ tatiyasadisamevāti.
Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.
6. Eḷakalomasikkhāpadavaṇṇanā
Chaṭṭhe addhānamaggappaṭipannassā ti addhānasaṅkhātaṃ dīghamaggaṃ paṭipannassa, sabbañcetaṃ vatthumattadīpanameva, yattha katthaci pana dhammena labhitvā gaṇhato doso natthi. Tiyojanaparaman ti gahitaṭṭhānato tiyojanappamāṇaṃ desaṃ. Sahatthā ti sahatthena, attanā haritabbānīti attho. Asante hārake ti asanteyeva aññasmimpi hārake. Sace pana atthi, taṃ gāhetuṃ vaṭṭati. Attanā pana antamaso vātābādhappaṭikāratthaṃ suttakena abandhitvā kaṇṇacchidde pakkhittānipi ādāya tiyojanaṃ ekaṃ pādaṃ atikkāmentassa dukkaṭaṃ, dutiyapādātikkame nissaggiyaṃ pācittiyaṃ.
Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha tiyojanātikkamanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ūnakatiyojane atirekasaññino vematikassa vā dukkaṭaṃ. Tiyojanaṃ haraṇapaccāharaṇe, vāsādhippāyena gantvā tato paraṃ haraṇe, acchinnaṃ vā nissaṭṭhaṃ vā paṭilabhitvā haraṇe, aññaṃ harāpane, antamaso suttakenapi baddhakatabhaṇḍaharaṇe, ummattakādīnañca anāpatti. Eḷakalomānaṃ akatabhaṇḍatā, paṭhamappaṭilābho, attanā ādāya vā aññassa ajānantassa yāne pakkhipitvā vā tiyojanātikkamanaṃ, āharaṇapaccāharaṇaṃ, avāsādhippāyatāti imānettha pañca aṅgāni. Eḷakalomasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Eḷakalomasikkhāpadavaṇṇanā niṭṭhitā.
7. Eḷakalomadhovāpanasikkhāpadavaṇṇanā
Sattame sakkesu chabbaggiye ārabbha eḷakalomadhovāpanavatthusmiṃ paññattaṃ. Tattha purāṇacīvaradhovāpane vuttanayen’eva sabbopi vinicchayo veditabbo.
Eḷakalomadhovāpanasikkhāpadavaṇṇanā niṭṭhitā.
8. Jātarūpasikkhāpadavaṇṇanā
Aṭṭhame jātarūparajatan ti suvaṇṇañceva rūpiyañca, apica kahāpaṇo lohamāsakadārumāsakajatumāsakādayopi ye vohāraṃ gacchanti, sabbe te idha rajatantveva vuttā. Uggaṇheyya vā ti attano atthāya diyyamānaṃ vā yatthakatthaci ṭhitaṃ vā nippariggahitaṃ disvā sayaṃ gaṇheyya vā. Uggaṇhāpeyya vā ti tadeva aññena gāhāpeyya vā. Upanikkhittaṃ vā sādiyeyyā ti “idaṃ ayyassa hotū”ti evaṃ sammukhā vā, “asukasmiṃ nāma ṭhāne mama hiraññasuvaṇṇaṃ, taṃ tuyhaṃ hotū”ti evaṃ parammukhā ṭhitaṃ vā kevalaṃ vācāya vā hatthamuddāya vā “tuyhan”ti vatvā pariccattaṃ yo kāyavācāhi appaṭikkhipitvā cittena adhivāseyya, ayaṃ “sādiyeyyā”ti vuccati. Sace pana cittena sādiyati, gaṇhitukāmo hoti, kāyena vā vācāya vā “nayidaṃ kappatī”ti paṭikkhipati, kāyavācāhi appaṭikkhipitvā suddhacitto hutvā “nayidaṃ amhākaṃ kappatī”ti na sādiyati, vaṭṭati. Nissaggiyan ti uggahaṇādīsu yaṃkiñci karontassa aghanabaddhesu vatthūsu vatthugaṇanāya nissaggiyaṃ pācittiyaṃ. Taṃ nissajjantena “ahaṃ, bhante, rūpiyaṃ paṭiggahesiṃ, idaṃ me, bhante, nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī”ti (pārā. 584) evaṃ saṅghamajjheyeva nissajjitabbaṃ. Sace tattha koci gahaṭṭho āgacchati, “idaṃ jānāhī”ti vattabbo. “Iminā kiṃ āhariyyatū”ti bhaṇante pana “idaṃ nāmā”ti avatvā “sappiādīni bhikkhūnaṃ kappantī”ti evaṃ kappiyaṃ ācikkhitabbaṃ. Sace so āharati, rūpiyappaṭiggāhakaṃ ṭhapetvā sabbehi bhājetvā paribhuñjitabbaṃ. Rūpiyappaṭiggāhakassa pana yaṃ tappaccayā uppannaṃ, taṃ aññena labhitvā diyyamānampi antamaso tato nibbattarukkhacchāyāpi paribhuñjituṃ na vaṭṭati. Sace pana so kiñci āharituṃ na icchati, “imaṃ chaṭṭehī”ti vattabbo. Sace yattha katthaci nikkhipati, gahetvā vā gacchati, na vāretabbo. No ce chaṭṭeti, pañcaṅgasamannāgato bhikkhu rūpiyachaṭṭako sammannitabbo. Tena animittaṃ katvāva gūthaṃ viya chaṭṭetabbaṃ. Sace nimittaṃ karoti, dukkaṭaṃ āpajjati.
Rājagahe upanandaṃ ārabbha rūpiyappaṭiggahaṇavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ, arūpiye rūpiyasaññino vematikassa vā, saṅghacetiyādīnaṃ atthāya gaṇhantassa, muttāmaṇiādippaṭiggahaṇe ca dukkaṭaṃ. Ratanasikkhāpadanayena nikkhipantassa, ummattakādīnañca anāpatti. Jātarūparajatabhāvo, attuddesikatā, gahaṇādīsu aññatarabhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīsu siyā kiriyaṃ gahaṇena āpajjanato, siyā akiriyaṃ paṭikkhepassa akaraṇato, sesaṃ sañcaritte vuttanayamevāti.
Jātarūpasikkhāpadavaṇṇanā niṭṭhitā.
9. Rūpiyasaṃvohārasikkhāpadavaṇṇanā
Navame nānappakārakan ti katādivasena anekavidhaṃ. Rūpiyasaṃvohāran ti jātarūparajataparivattanaṃ. Purimasikkhāpadena hi nissaggiyavatthudukkaṭavatthūnaṃ paṭiggahaṇaṃ vāritaṃ, iminā parivattanaṃ. Tasmā dukkaṭavatthunā dukkaṭavatthukappiyavatthūni, kappiyavatthunā ca dukkaṭavatthuṃ parivattentassa dukkaṭaṃ. Nissaggiyavatthunā pana nissaggiyavatthuṃ vā dukkaṭavatthuṃ vā kappiyavatthuṃ vā, dukkaṭavatthukappiyavatthūhi ca nissaggiyavatthuṃ parivattentassa nissaggiyaṃ hoti, taṃ purimanayānusāreneva saṅghamajjhe nissajjitabbaṃ, nissaṭṭhavatthusmiñca tattha vuttanayen’eva paṭipajjitabbaṃ.
Sāvatthiyaṃ chabbaggiye ārabbha rūpiyasaṃvohāravatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, yaṃ attano dhanena parivatteti, tassa vā dhanassa vā rūpiyabhāvo ceva, parivattanañcāti imānettha dve aṅgāni. Kiriyaṃ, sesaṃ anantarasikkhāpade vuttanayamevāti.
Rūpiyasaṃvohārasikkhāpadavaṇṇanā niṭṭhitā.
10. Kayavikkayasikkhāpadavaṇṇanā
Dasame nānappakārakan ti cīvarādīnaṃ kappiyabhaṇḍānaṃ vasena anekavidhaṃ. Kayavikkayan ti kayañceva vikkayañca. “Iminā imaṃ dehi, imaṃ āhara, parivattehi, cetāpehī”ti iminā hi nayena parassa kappiyabhaṇḍaṃ gaṇhanto kayaṃ samāpajjati, attano kappiyabhaṇḍaṃ dento vikkayaṃ samāpajjati. Tasmā ṭhapetvā pañca sahadhammike yaṃ evaṃ attano kappiyabhaṇḍaṃ datvā mātu santakampi kappiyabhaṇḍaṃ gaṇhāti, taṃ nissaggiyaṃ hoti. Vuttalakkhaṇavasena saṅghagaṇapuggalesu yassa kassaci nissajjitabbaṃ, “imaṃ bhuñjitvā vā gahetvā vā idaṃ nāma āhara vā karohi vā”ti rajanādiṃ āharāpetvā vā dhamakaraṇādiparikkhāraṃ bhūmisodhanādiñca navakammaṃ kāretvā vā santaṃ vatthu nissajjitabbaṃ, asante pācittiyaṃ desetabbameva.
Sāvatthiyaṃ upanandaṃ ārabbha kayavikkayavatthusmiṃ paññattaṃ, “idaṃ kiṃ agghatī”ti evaṃ agghaṃ pucchantassa, yassa hatthato bhaṇḍaṃ gaṇhitukāmo hoti, taṃ ṭhapetvā aññaṃ antamaso tass’eva puttabhātukampi kappiyakārakaṃ katvā “iminā idaṃ nāma gahetvā dehī”ti ācikkhantassa, “idaṃ amhākaṃ atthi, amhākañca iminā ca iminā ca attho”ti evaṃ vatvā attano dhanena laddhaṃ gaṇhantassa, sahadhammikehi saddhiṃ kayavikkayaṃ karontassa, ummattakādīnañca anāpatti. Yaṃ attano dhanena parivatteti, yena ca parivatteti, tesaṃ kappiyavatthutā, asahadhammikatā, kayavikkayāpajjanañcāti imānettha tīṇi aṅgāni. Sesaṃ rūpiyasaṃvohāre vuttanayamevāti.
Kayavikkayasikkhāpadavaṇṇanā niṭṭhitā.
Eḷakalomavaggo dutiyo.
3. Pattavaggo
1. Pattasikkhāpadavaṇṇanā
Pattavaggassa paṭhame atirekapatto ti anadhiṭṭhito ca avikappito ca, so ca kho ukkaṭṭhamajjhimomakānaṃ aññataro pamāṇayuttova, tassa pamāṇaṃ “aḍḍhāḷhakodanaṃ gaṇhātī”tiādinā (pārā 602) nayena pāḷiyaṃ vuttaṃ. Tatrāyaṃ vinicchayo – anupahatapurāṇasālitaṇḍulānaṃ sukoṭṭitaparisuddhānaṃ dve magadhanāḷiyo gahetvā tehi taṇḍulehi anuttaṇḍulamakilinnamapiṇḍikaṃ suvisadaṃ kundamakuḷarāsisadisaṃ avassāvitodanaṃ pacitvā niravasesaṃ patte pakkhipitvā tassa odanassa catutthabhāgappamāṇo nātighano nātitanuko hatthahāriyo sabbasambhārasaṅkhato muggasūpo pakkhipitabbo, tato ālopassa anurūpaṃ yāvacarimālopappahonakaṃ macchamaṃsādibyañjanaṃ pakkhipitabbaṃ, sappitelatakkarasakañjiyādīni pana gaṇanūpagāni na honti. Tāni hi odanagatikāneva, neva hāpetuṃ, na vaḍḍhetuṃ sakkonti, evametaṃ sabbampi pakkhittaṃ sace pattassa mukhavaṭṭiyā heṭṭhimarājisamaṃ tiṭṭhati, suttena vā hīrena vā chindantassa suttassa vā hīrassa vā heṭṭhimantaṃ phusati, ayaṃ ukkaṭṭho nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ ukkaṭṭhomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti, antogadhameva hoti, ayaṃ ukkaṭṭhukkaṭṭho nāma patto. Ukkaṭṭhato upaḍḍhappamāṇo majjhimo. Majjhimapattato upaḍḍhappamāṇo omako. Tesampi vuttanayen’eva bhedo veditabbo. Iccetesu navasu ukkaṭṭhukkaṭṭho ca omakomako cāti dve apattā, sesā satta pattā pamāṇayuttā nāma, ayametthasaṅkhepo, vitthāro pana samantapāsādikāyaṃ (pārā. aṭṭha. 2.598 ādayo) vutto, tasmā evaṃ pamāṇayuttaṃ samaṇasāruppena pakkaṃ ayopattaṃ vā mattikāpattaṃ vā labhitvā purāṇapattaṃ paccuddharitvā antodasāhe adhiṭṭhātabbo. Sace panassa mūlato kākaṇikamattampi dātabbaṃ avasiṭṭhaṃ hoti, adhiṭṭhānupago na hoti, appaccuddharantena vikappetabbo. Tattha paccuddharaṇādhiṭṭhānalakkhaṇaṃ cīvaravagge vuttanayen’eva veditabbaṃ, vikappanalakkhaṇaṃ parato vakkhāma. Sace pana koci apattako bhikkhu dasa patte labhitvā sabbe attanāva paribhuñjitukāmo hoti, ekaṃ pattaṃ adhiṭṭhāya puna divase taṃ paccuddharitvā añño adhiṭṭhātabbo, etenupāyena vassasatampi pariharituṃ sakkā. Yo panassa patto mukhavaṭṭito heṭṭhā dvaṅgulamattokāsato paṭṭhāya yatthakatthaci kaṅgusitthanikkhamanamattena chiddena chiddo hoti, so adhiṭṭhānupago na hoti. Puna chidde pākatike kate adhiṭṭhātabbo, sesaṃ adhiṭṭhānavijahanaṃ ticīvare vuttanayameva.
Sāvatthiyaṃ chabbaggiye ārabbha atirekapattadhāraṇavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, sesavaṇṇanākkamo cīvaravaggassa paṭhamasikkhāpade vuttanayen’eva veditabboti.
Pattasikkhāpadavaṇṇanā niṭṭhitā.
2. Ūnapañcabandhanasikkhāpadavaṇṇanā
Dutiye ūnāni pañca bandhanāni assāti ūnapañcabandhano, nāssa pañca bandhanāni pūrentīti attho, tena ūnapañcabandhanena, itthambhūtassa lakkhaṇe karaṇavacanaṃ. Tattha yasmā abandhanassāpi pañca bandhanāni na pūrenti sabbaso natthitāya, tenassa padabhājane “ūnapañcabandhano nāma patto abandhano vā ekabandhano vā”tiādi (pārā. 613) vuttaṃ. “Ūnapañcabandhanenā”ti ca vuttattā yassa pañcabandhano patto hoti pañcabandhanokāso vā, tassa so apatto, tasmā aññaṃ viññāpetuṃ vaṭṭati. Yasmiṃ pana patte mukhavaṭṭito heṭṭhā bhaṭṭhā dvaṅgulappamāṇā ekāpi rāji hoti, taṃ tassā rājiyā heṭṭhimapariyante pattavedhakena vijjhitvā pacitvā suttarajjukamakacirajjukādīhi vā tipusuttakena vā bandhitvā taṃ bandhanaṃ āmisassa alagganatthaṃ tipupaṭṭakena vā kenaci baddhasilesādinā vā paṭicchādetabbaṃ, so ca patto adhiṭṭhahitvā paribhuñjitabbo, sukhumaṃ vā chiddaṃ katvā bandhitabbo, phāṇitaṃ jhāpetvā pāsāṇacuṇṇena bandhitumpi vaṭṭati. Yassa pana dve rājiyo vā ekāyeva vā caturaṅgulā, tassa dve bandhanāni dātabbāni. Yassa tisso vā ekāyeva vā chaḷaṅgulā, tassa tīṇi. Yassa catasso vā ekāyeva vā aṭṭhaṅgulā, tassa cattāri. Yassa pañca vā ekāyeva vā dasaṅgulā, so baddhopi abaddhopi apattoyeva, añño viññāpetabbo, esa tāva mattikāpatte vinicchayo.
Ayopatte pana sacepi pañca vā atirekāni vā chiddāni honti, tāni ce ayacuṇṇena vā āṇiyā vā lohamaṇḍalena vā baddhāni maṭṭhāni honti, sveva paribhuñjitabbo, añño na viññāpetabbo. Atha pana ekampi chiddaṃ mahantaṃ hoti, lohamaṇḍalena baddhampi maṭṭhaṃ na hoti, patte āmisaṃ laggati, akappiyo hoti ayaṃ patto, añño viññāpetabbo. Yo pana evaṃ pattasaṅkhepagate vā ayopatte, ūnapañcabandhane vā mattikāpatte sati aññaṃ viññāpeti, payoge dukkaṭaṃ, paṭilābhena nissaggiyo hoti, nissajjitabbo. Nissajjantena saṅghamajjhe eva nissajjitabbo, tena vuttaṃ “bhikkhuparisāya nissajjitabbo”ti. Yo ca tassā bhikkhuparisāyā tiettha tehi bhikkhūhi pakatiyā eva attano attano adhiṭṭhitaṃ pattaṃ gahetvā sannipatitabbaṃ, tato sammatena pattaggāhāpakena pattassa vijjamānaguṇaṃ vatvā “bhante, imaṃ gaṇhathā”ti thero vattabbo. Sace therassa so patto na ruccati, appicchatāya vā na gaṇhāti, vaṭṭati. Tasmiṃ pana anukampāya agaṇhantassa dukkaṭaṃ. Sace pana gaṇhāti, therassa pattaṃ dutiyattheraṃ gāhāpetvā eteneva upāyena yāva saṅghanavakā gāhāpetabbo, tena pariccattapatto pana pattapariyanto nāma, so tassa bhikkhuno padātabbo. Tenāpi so yathā viññāpetvā gahitapatto, evameva sakkaccaṃ paribhuñjitabbo. Sace pana taṃ jigucchanto adese vā nikkhipati, aparibhogena vā paribhuñjati, vissajjeti vā, dukkaṭaṃ āpajjati.
Sakkesu chabbaggiye ārabbha bahū patte viññāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, abandhanena abandhanaṃ, ekabandhanaṃ, dubandhanaṃ, tibandhanaṃ, catubbandhanaṃ, abandhanokāsaṃ, ekadviticatubbandhanokāsaṃ cetāpeti, evaṃ ekekena pattena dasadhā dasavidhaṃ pattaṃ. Cetāpanavasena pana ekaṃ nissaggiyapācittiyasataṃ hoti. Naṭṭhapattassa, bhinnapattassa, attano ñātakappavārite, aññassa ca ñātakappavārite, tassevatthāya viññāpentassa, attano dhanena gaṇhato, ummattakādīnañca anāpatti. Adhiṭṭhānupagapattassa ūnapañcabandhanatā, attuddesikatā, akataviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni dhovāpanasikkhāpade vuttanayānevāti.
Ūnapañcabandhanasikkhāpadavaṇṇanā niṭṭhitā.
3. Bhesajjasikkhāpadavaṇṇanā
Tatiye paṭisāyanīyānī ti paṭisāyitabbāni, paribhuñjitabbānīti attho. Etena sayaṃ uggahetvā nikkhittānaṃ sattāhātikkamepi anāpattiṃ dasseti, tāni hi paṭisāyituṃ na vaṭṭanti. Bhesajjānī ti bhesajjakiccaṃ karontu vā, mā vā, evaṃ laddhavohārāni. Sappi nāma gavādīnaṃ sappi, yesaṃ maṃsaṃ kappati, tesaṃ sappi. Tathā navanītaṃ. Telaṃ nāma tilasāsapamadhūkaeraṇḍakavasādīhi nibbattitaṃ. Madhu nāma makkhikāmadhumeva. Phāṇitaṃ nāma ucchurasaṃ upādāya pana apakkā vā avatthukapakkā vā sabbāpi ucchuvikati “phāṇitan”ti veditabbaṃ. Tāni paṭiggahetvā ti tāni bhesajjāni paṭiggahetvā, na tesaṃ vatthūni. Etena ṭhapetvā vasātelaṃ yānettha yāvakālikavatthukāni, tesaṃ vatthūni paṭiggahetvā katāni sappiādīni sattāhaṃ atikkāmayatopi anāpattiṃ dasseti. Vasātelaṃ pana kāle paṭiggahitaṃ kāle nipakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjituṃ anuññātaṃ, tasmā ṭhapetvā manussavasaṃ aññaṃ yaṃkañci vasaṃ purebhattaṃ paṭiggahetvā sāmaṃ pacitvā nibbattitatelampi sattāhaṃ nirāmisaparibhogena vaṭṭati. Anupasampannena pacitvā dinnaṃ pana tadahupurebhattaṃ sāmisampi vaṭṭati, aññesaṃ yāvakālikavatthūnaṃ vatthuṃ pacituṃ na vaṭṭatiyeva. Nibbattitasappi vā navanītaṃ vā pacituṃ vaṭṭati, taṃ pana tadahupurebhattampi sāmisaṃ paribhuñjituṃ na vaṭṭati. Purebhattaṃ paṭiggahitakhīrādito anupasampannena pacitvā katasappiādīni pana tadahupurebhattaṃ sāmisānipi vaṭṭanti, pacchābhattato paṭṭhāya anajjhoharaṇīyāni, sattāhātikkamepi anāpatti. Sannidhikārakaṃ paribhuñjitabbānī ti sannidhiṃ katvā nidahitvā purebhattaṃ paṭiggahitāni tadahupurebhattaṃ sāmisaparibhogenāpi vaṭṭanti, pacchābhattato paṭṭhāya pana tāni ca, pacchābhattaṃ paṭiggahitāni ca sattāhaṃ nirāmisaparibhogena paribhuñjitabbānīti attho. “Paribhuñjitabbānī”ti ca vacanato antosattāhe abbhañjanādīnaṃ atthāya adhiṭṭhahitvā ṭhapitesu anāpatti, yāvajīvikāni sāsapamadhūkaeraṇḍakaaṭṭhīni telakaraṇatthaṃ paṭiggahetvā tadaheva katatelaṃ sattāhakālikaṃ, dutiyadivase kataṃ chāhaṃ vaṭṭati, tatiyadivase kataṃ pañcāhaṃ, catutthapañcamachaṭṭhasattamadivase kataṃ tadaheva vaṭṭati. Sace yāva aruṇassa uggamanā tiṭṭhati, nissaggiyaṃ hoti, aṭṭhamadivase kataṃ anajjhoharaṇīyaṃ, anissaggiyattā pana bāhiraparibhogena vaṭṭati. Sacepi na karoti, telatthāya paṭiggahitasāsapādīnaṃ pana pāḷiyaṃ anāgatasappiādīnañca sattāhātikkame dukkaṭaṃ āpajjati. Sītudakena katamadhūkapupphaphāṇitaṃ pana phāṇitagatikameva, ambaphāṇitādīni yāvakālikāni. Yaṃ pan’ettha sattāhakālikaṃ, taṃ nissaṭṭhaṃ paṭilabhitvāpi aruādīni vā makkhetuṃ, ajjhoharituṃ vā na vaṭṭati. Padīpe kāḷavaṇṇe vā upanetabbaṃ, aññassa bhikkhuno kāyikaparibhogaṃ vaṭṭati. Yaṃ pana nirapekkho pariccajitvā puna labhati, taṃ ajjhoharitumpi vaṭṭati. Visuṃ ṭhapitasappiādīsu, ekabhājane vā amissitesu vatthugaṇanāya āpattiyo.
Sāvatthiyaṃ sambahule bhikkhū ārabbha sattāhaṃ atikkamanavatthusmiṃ paññattaṃ, sesaṃ cīvaravaggassa paṭhamasikkhāpade vuttanayen’eva veditabbanti.
Bhesajjasikkhāpadavaṇṇanā niṭṭhitā.
4. Vassikasāṭikasikkhāpadavaṇṇanā
Catutthe māso seso gimhānan ti catunnaṃ gimhamāsānaṃ eko pacchimamāso seso. Pariyesitabban ti gimhānaṃ pacchimamāsassa paṭhamadivasato paṭṭhāya yāva kattikamāsassa pacchimadivaso, tāva “kālo vassikasāṭikāyā”tiādinā satuppādakaraṇena, saṅghassa pavāritaṭṭhānato, attano ñātakappavāritaṭṭhānato pana “detha me vassikasāṭikacīvaran”tiādikāya viññattiyāpi pariyesitabbaṃ. Aññātakaappavāritaṭṭhāne satuppādaṃ karontassa vattabhede dukkaṭaṃ, yathā vā tathā vā “detha me”tiādivacanena viññāpentassa aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiyaṃ. Katvā nivāsetabban ti gimhānaṃ pacchimaddhamāsassa paṭhamadivasato paṭṭhāya yāva kattikamāsassa pacchimadivaso, tāva sūcikammaniṭṭhānena sakimpi vaṇṇabhedamattarajanena kappabindukaraṇena ca katvā paridahitabbā. Ettāvatā gimhānaṃ pacchimo māso pariyesanakkhettaṃ, pacchimo addhamāso karaṇanivāsanakkhettampi, vassānassa catūsu māsesu sabbampi taṃ vaṭṭatīti ayamattho dassito hoti. Yo cāyaṃ gimhānaṃ pacchimo māso anuññāto, ettha katapariyesitampi vassikasāṭikaṃ adhiṭṭhātuṃ na vaṭṭati. Sace tasmiṃ māse atikkante vassaṃ ukkaḍḍhiyati, puna māsaparihāraṃ labhati, dhovitvā pana nikkhipitvā vassūpanāyikadivase adhiṭṭhātabbā. Sace satisammosena vā appahonakabhāvena vā akatā hoti. Te ca dve māse vassānassa catumāsanti cha māse parihāraṃ labhati. Sace pana kattikamāse kathinaṃ atthariyati, aparepi cattāro māse labhati, evaṃ dasa māsā honti. Tato parampi satiyā paccāsāya taṃ mūlacīvaraṃ katvā ṭhapentassa ekamāsanti evaṃ ekādasa māse parihāraṃ labhati, ito paraṃ ekāhampi na labhati.
Orena ce māso seso gimhānan ti gimhānaṃ pacchimamāsassa orimabhāge yāva hemantassa paṭhamadivaso, tāvāti attho. Pariyeseyyā ti etesu sattasu piṭṭhisamayamāsesu aññātakaappavāritaṭṭhānato satuppādakaraṇena pariyesantassa nissaggiyaṃ pācittiyaṃ, viññāpentassa aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiyaṃ, ñātakappavārite viññāpentassa tena sikkhāpadena anāpatti, satuppādaṃ karontassa iminā sikkhāpadena āpatti. Orenaddhamāso seso gimhānan ti gimhānassa pacchimaddhamāsato orimabhāge ekasmiṃ addhamāse. Katvā nivāseyyā ti etthantare dhammena uppannampi katvā nivāsentassa nissaggiyaṃ hoti.
Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha vassikasāṭikapariyesanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ūnakamāsaddhamāsesu atirekasaññino vematikassa vā dukkaṭaṃ, tathā satiyā vassikasāṭikāya naggassa kāyaṃ ovassāpayato. Pokkharaṇiyādīsu pana nhāyantassa vā acchinnacīvarassa vā naṭṭhacīvarassa vā “anivatthaṃ corā harantī”ti evaṃ āpadāsu vā nivāsayato ummattakādīnañca anāpatti. Ettha ca vassikasāṭikāya attuddesikatā, asamaye pariyesanatā, tāya ca paṭilābhoti imāni tāva pariyesanāpattiyā tīṇi aṅgāni. Sacīvaratā, āpadābhāvo, vassikasāṭikāya sakabhāvo, asamaye nivāsananti imāni nivāsanāpattiyā cattāri aṅgāni. Samuṭṭhānādīni dhovāpanasikkhāpade vuttanayānevāti.
Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.
5. Cīvaraacchindanasikkhāpadavaṇṇanā
Pañcame sāmaṃ cīvaraṃ datvā ti veyyāvaccādīni paccāsisamāno sayameva datvā. Acchindeyyā ti veyyāvaccādīni akarontaṃ disvā sakasaññāya acchindantassa vatthugaṇanāya āpattiyo. Acchindāpeyyā tiettha pana “acchindā”ti āṇattiyā dukkaṭaṃ, acchindesu yattakāni āṇattāni, tesaṃ gaṇanāya āpattiyo.
Sāvatthiyaṃ upanandaṃ ārabbha cīvaraacchindanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ. Anupasampanne upasampannasaññino, vematikassa, anupasampannasaññino vā, upasampannassāpi vikappanupagapacchimacīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ, anupasampannassa ca yaṃkiñci acchindato vā dukkaṭaṃ. Tena tuṭṭhena vā kupitena vā dinnaṃ pana tassa vissāsaṃ vā gaṇhantassa ummattakādīnañca anāpatti. Vikappanupagapacchimacīvaratā, sāmaṃ dinnatā, sakasaññitā, upasampannatā, kodhavasena acchindanaṃ vā acchindāpanaṃ vāti imānettha pañca aṅgāni. Samuṭṭhānādīni adinnādānasadisāni aññatra vedanāya. Vedanā pana idha dukkhavedanāyevāti.
Cīvaraacchindanasikkhāpadavaṇṇanā niṭṭhitā.
6. Suttaviññattisikkhāpadavaṇṇanā
Chaṭṭhe suttan ti chabbidhaṃ khomasuttādiṃ vā tesaṃ anulomaṃ vā. Viññāpetvā ti cīvaratthāya yācitvā. Vāyāpeyyā ti “cīvaraṃ me, āvuso, vāyathā”ti akappiyāya viññattiyā vāyāpeyya. Nissaggiyan ti evaṃ vāyāpentassa yo tantavāyo cīvaravāyanatthaṃ turivemasajjanādike payoge karoti, tassa sabbappayogesu dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti.
Rājagahe chabbaggiye bhikkhū ārabbha cīvaravāyāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, viññāpitasuttaṃ viññāpitatantavāyena vāyāpentassa dīghato vidatthimatte tiriyañca hatthamatte vīte nissaggiyaṃ pācittiyaṃ. Iti yāva cīvaraṃ vaḍḍhati, tāva iminā pamāṇena āpattiyo vaḍḍhanti. Teneva pana aviññattiyā laddhasuttaṃ vāyāpentassa yathā pubbe nissaggiyaṃ, evaṃ idha dukkaṭaṃ. Teneva viññattañca aviññattañca vāyāpentassa sace vuttappamāṇena kedārabaddhaṃ viya cīvaraṃ hoti, akappiyasuttamaye paricchede pācittiyaṃ, itarasmiṃ tatheva dukkaṭaṃ. Tato ce ūnatarā paricchedā, sabbaparicchedesu dukkaṭāneva. Atha ekantarikena vā suttena dīghato vā kappiyaṃ tiriyaṃ akappiyaṃ katvā vītaṃ hoti, pubbe vuttappamāṇagaṇanāya dukkaṭāni. Eteneva upāyena kappiyatantavāyena akappiyasutte, kappiyākappiyehi tantavāyehi suttepi kappiye akappiye kappiyākappiye ca āpattibhedo veditabbo. Tikapācittiyaṃ, avāyāpite vāyāpitasaññino vematikassa vā dukkaṭaṃ. Cīvarasibbanaāyogakāyabandhanaaṃsabaddhakapattatthavikaparissāvanānaṃ atthāya suttaṃ viññāpentassa, ñātakappavāritehi kappiyasuttaṃ vāyāpentassa, aññassatthāya, attano dhanena, ummattakādīnañca anāpatti, cīvaratthāya viññāpitasuttaṃ, attuddesikatā, akappiyatantavāyena akappiyaviññattiyā vāyāpananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni dhovāpanasikkhāpade vuttanayānevāti.
Suttaviññattisikkhāpadavaṇṇanā niṭṭhitā.
7. Mahāpesakārasikkhāpadavaṇṇanā
Sattame tatra ce so bhikkhū ti yatra gāme vā nigame vā tantavāyā, tatra. Pubbe appavārito ti cīvarasāmikehi appavārito hutvā. Vikappaṃ āpajjeyyā ti visiṭṭhakappaṃ adhikavidhānaṃ āpajjeyya. Idāni yenākārena vikappaṃ āpanno hoti, taṃ dassetuṃ idaṃ kho, āvuso tiādi vuttaṃ. Tattha āyatan ti dīghaṃ. Vitthatan ti puthulaṃ. Appitan ti ghanaṃ. Suvītan ti suṭṭhu vītaṃ, sabbaṭṭhānesu samaṃ katvā vītaṃ. Suppavāyitan ti suṭṭhu pavāyitaṃ, sabbaṭṭhānesu samaṃ katvā tante pasāritaṃ. Suvilekhitan ti lekhaniyā suṭṭhu vilekhitaṃ. Suvitacchitan ti kocchena suṭṭhu vitacchitaṃ, suṭṭhu niddhotanti attho. Piṇḍapātamattampī ti ettha ca na bhikkhuno piṇḍapātadānamattena taṃ nissaggiyaṃ hoti, sace pana te tassa vacanena cīvarasāmikānaṃ hatthato suttaṃ gahetvā īsakampi āyataṃ vā vitthataṃ vā appitaṃ vā karonti, atha tesaṃ payoge bhikkhuno dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti.
Sāvatthiyaṃ upanandaṃ ārabbha cīvare vikappaṃ āpajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ñātake aññātakasaññino vematikassa vā dukkaṭaṃ. Ñātakappavāritānaṃ tantavāyehi, aññassa vā atthāya, attano vā dhanena, mahagghaṃ vāyāpetukāmaṃ appagghaṃ vāyāpentassa, ummattakādīnañca anāpatti. Aññātakaappavāritānaṃ tantavāye upasaṅkamitvā vikappamāpajjanatā, cīvarassa attuddesikatā, tassa vacanena suttavaḍḍhanaṃ, cīvarappaṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni dhovāpanasikkhāpade vuttanayānevāti.
Mahāpesakārasikkhāpadavaṇṇanā niṭṭhitā.
8. Accekacīvarasikkhāpadavaṇṇanā
Aṭṭhame dasāhānāgatan ti dasa ahāni dasāhaṃ, tena dasāhena anāgatā dasāhānāgatā, dasāhena asampattāti attho, taṃ dasāhānāgataṃ, accantasaṃyogavasena bhummatthe upayogavacanaṃ. Kattikatemāsikapuṇṇaman ti paṭhamakattikapuṇṇamaṃ, idhāpi paṭhamapadassa anupayogatā purimanayen’eva bhummatthe upayogavacanaṃ. Idaṃ vuttaṃ hoti – yato paṭṭhāya paṭhamappavāraṇā “dasāhānāgatā”ti vuccati, sacepi tāni divasāni accantameva bhikkhuno accekacīvaraṃ uppajjeyya, “accekaṃ idan”ti jānamānena bhikkhunā sabbampi paṭiggahetabbanti. Tena pavāraṇāmāsassa juṇhapakkhapañcamito paṭṭhāya uppannassa cīvarassa nidhānakālo dassito hoti. Kāmañcesa “dasāhaparamaṃ atirekacīvaraṃ dhāretabban”tiimināva siddho, aṭṭhuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapitaṃ. Accekacīvaran ti gamikagilānagabbhiniabhinavuppannasaddhānaṃ puggalānaṃ aññatarena “vassāvāsikaṃ dassāmī”ti evaṃ ārocetvā dinnaṃ. Sace taṃ pure pavāraṇāya vibhajitaṃ, yena gahitaṃ, tena vassacchedo na kātabbo, karoti ce, taṃ cīvaraṃ saṅghikaṃ hoti. Yāva cīvarakālasamayan ti anatthate kathine yāva vassānassa pacchimo māso, atthate kathine yāva pañca māsā, tāva nikkhipitabbaṃ.
Sāvatthiyaṃ sambahule bhikkhū ārabbha accekacīvarassa cīvarakālasamayaṃ atikkamanavatthusmiṃ paññattaṃ, sesamettha cīvaravaggassa paṭhamasikkhāpade vuttanayen’eva veditabbanti.
Accekacīvarasikkhāpadavaṇṇanā niṭṭhitā.
9. Sāsaṅkasikkhāpadavaṇṇanā
Navame upavassaṃ kho panā ti ettha upavassan ti upavassa, upavasitvāti vuttaṃ hoti, upasampajjantiādīsu (vibha. 570) viya hettha anunāsiko daṭṭhabbo, vassaṃ upagantvā vasitvā cāti attho. Imassa ca padassa “tathārūpesu bhikkhu senāsanesu viharanto”tiiminā sambandho, idaṃ vuttaṃ hoti – vassaṃ upagantvā vasitvā ca tato paraṃ pacchimakattikapuṇṇamapariyosānakālaṃ yāni kho pana tāni āraññakāni…pe… antaraghare nikkhipeyyāti. Tattha āraññakānī ti sabbapacchimāni āropitena ācariyadhanunā gāmassa indakhīlato paṭṭhāya pañcadhanusatappamāṇe padese katasenāsanāni. Sace pana aparikkhitto gāmo hoti, parikkhepārahaṭṭhānato paṭṭhāya minetabbaṃ. Sace vihārassa parikkhepo vā aparikkhittassa yaṃ gāmato sabbapaṭhamaṃ senāsanaṃ vā cetiyaṃ vā bodhi vā dhuvasannipātaṭṭhānaṃ vā yāva, taṃ tāva pakatimaggena minetabbaṃ, aññaṃ maggaṃ kātuṃ, amaggena vā minetuṃ na vaṭṭati. Sāsaṅkasammatānī ti corādīnaṃ niviṭṭhokāsādidassanena “sāsaṅkānī”ti sammatāni, evaṃ saññātānīti attho. Saha paṭibhayena sappaṭibhayāni, corehi manussānaṃ hataviluttākoṭitabhāvadassanato sannihitabalavabhayānīti attho.
Antaraghare nikkhipeyyā ti āraññakassa senāsanassa samantā sabbadisābhāgesu attanā abhirucite gocaragāme nikkhipeyya. Tañca kho satiyā aṅgasampattiyā, tatrāyaṃ aṅgasampatti – purimikāya upagantvā mahāpavāraṇāya pavārito hoti, idamekaṃ aṅgaṃ. Kattikamāsoyeva hoti, idaṃ dutiyaṃ aṅgaṃ. Pañcadhanusatikapacchimappamāṇayuttaṃ senāsanaṃ hoti, idaṃ tatiyaṃ aṅgaṃ. Ūnappamāṇe vā gāvutato atirekappamāṇe vā na labhati, yatra hi piṇḍāya caritvā bhuttavelāyameva puna vihāraṃ sakkā āgantuṃ, tadeva idhādhippetaṃ. Sāsaṅkasappaṭibhayameva hoti, idaṃ catutthaṃ aṅgaṃ hotīti. Kocideva paccayo ti kiñcideva kāraṇaṃ. Tena cīvarenā ti tena antaraghare nikkhittacīvarena. Vippavāsāyā ti viyogavāsāya. Tato ce uttari vippavaseyyā ti chārattato uttari tasmiṃ senāsane sattamaṃ aruṇaṃ uṭṭhāpeyyāti attho, tathā asakkontena pana gāmasīmaṃ okkamitvā sabhāyaṃ vā yattha katthaci vā vasitvā cīvarappavattiṃ ñatvā pakkamituṃ vaṭṭati. Aññatra bhikkhusammutiyā ti yaṃ saṅgho gilānassa bhikkhuno cīvarena vippavāsasammutiṃ deti, taṃ ṭhapetvā aladdhasammutikassa atirekachārattaṃ vippavasato nissaggiyaṃ hoti.
Sāvatthiyaṃ sambahule bhikkhū ārabbha cīvaravippavāsavatthusmiṃ paññattaṃ, sesamettha cīvaravaggassa dutiyasikkhāpade vuttanayen’eva veditabbanti.
Sāsaṅkasikkhāpadavaṇṇanā niṭṭhitā.
10. Pariṇatasikkhāpadavaṇṇanā
Dasame saṅghikan ti saṅghassa santakaṃ. So hi saṅghassa pariṇatattā hatthe anāruḷhopi ekena pariyāyena saṅghasantako hoti. Lābhan ti labhitabbaṃ cīvarādivatthuṃ. Pariṇatan ti “dassāma karissāmā”ti vacībhedena vā hatthamuddāya vā saṅghassa ninnaṃ hutvā ṭhitaṃ. Attano pariṇāmeyyā ti “idaṃ mayhaṃ dethā”tiādīni vadanto attaninnaṃ kareyya. Sace pana saṅghassa dinnaṃ hoti, taṃ gahetuṃ na vaṭṭati, saṅghasseva dātabbaṃ. Pariṇataṃ pana sahadhammikānaṃ vā gihīnaṃ vā antamaso mātusantakampi attano pariṇāmentassa payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti.
Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha pariṇāmanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, pariṇate vematikassa, apariṇate pariṇatasaññino ceva vematikassa ca, saṅghacetiyapuggalesu yassa kassaci pariṇataṃ aññasaṅghādīnaṃ pariṇāmentassa ca dukkaṭaṃ. Apariṇatasaññino, “kattha demā”ti pucchite “yattha tumhākaṃ cittaṃ pasīdati, tattha detha, tumhākaṃ deyyadhammo paribhogaṃ vā labheyyā”tiādīni vadantassa, ummattakādīnañca anāpatti. Saṅghe pariṇatabhāvo, taṃ ñatvā attano pariṇāmanaṃ, paṭilābhoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.
Pariṇatasikkhāpadavaṇṇanā niṭṭhitā.
Pattavaggo tatiyo.
Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya
Nissaggiyapācittiyavaṇṇanā niṭṭhitā.