Nissaggiyakaṇḍo
1. Pattasannicayasikkhāpadavaṇṇanā
Nissaggiyesu ādivaggassa tāva paṭhame pattasannicayaṃ kareyyā ti pattasannidhiṃ kareyya, ekāhaṃ anadhiṭṭhahitvā vā avikappetvā vā adhiṭṭhānupagaṃ pattaṃ ṭhapeyyāti attho.
Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha pattasannicayavatthusmiṃ paññattaṃ, sesakathāmaggo bhikkhupātimokkhavaṇṇanāyaṃ vuttanayen’eva veditabbo, tatra hi dasāhātikkame āpatti, idha ekāhātikkameti ettakameva tassa ca imassa ca nānākaraṇaṃ, sesaṃ tādisamevāti.
Pattasannicayasikkhāpadavaṇṇanā niṭṭhitā.
2. Akālacīvarasikkhāpadavaṇṇanā
Dutiye akālacīvaran ti atthate kathine kathinamāsehi, anatthate cīvaramāsato aññasmiṃ kāle uppannaṃ, yaṃ vā pana kālepi ādissa dinnaṃ. Ādissa dinnaṃ nāma “sampattā bhājentū”ti vatvā vā, “idaṃ gaṇassa, idaṃ tumhākaṃ dammī”ti vatvā vā, dātukāmatāya pādamūle ṭhapetvā vā dinnaṃ. Iccetaṃ akālacīvaraṃ “kālacīvaran”ti adhiṭṭhahitvā bhājāpentiyā payoge dukkaṭaṃ, yaṃ attanā laddhaṃ, taṃ nissaggiyaṃ hoti. Nissaṭṭhaṃ paṭilabhitvāpi yathādāneyeva upanetabbaṃ, aññasmimpi evarūpe sikkhāpade eseva nayo.
Sāvatthiyaṃ thullanandaṃ ārabbha akālacīvaraṃ “kālacīvaran”ti adhiṭṭhahitvā bhājanavatthusmiṃ paññattaṃ, akālacīvare vematikāya, kālacīvare akālacīvarasaññāya ceva vematikāya ca dukkaṭaṃ. Ubhosu kālacīvarasaññāya, ummattikādīnañca anāpatti. Akālacīvaratā, tathāsaññitā, “kālacīvaran”ti adhiṭṭhāya lesena bhājāpanaṃ, paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.
Akālacīvarasikkhāpadavaṇṇanā niṭṭhitā.
3. Cīvaraparivattanasikkhāpadavaṇṇanā
Tatiye handā ti gaṇha. Acchindeyyā ti sayaṃ acchindantiyā bandhitvā ṭhapitesu bahūsupi ekāpatti, itaresu vatthugaṇanāya āpattiyo. Acchindāpane pana ekāya āṇattiyā bahūsu acchinnesupi ekāvāpatti.
Sāvatthiyaṃ thullanandaṃ ārabbha cīvaraṃ parivattetvā acchindanavatthusmiṃ paññattaṃ, sāṇattikaṃ, tikapācittiyaṃ, aññasmiṃ parikkhāre tikadukkaṭaṃ, anupasampannāya cīvarepi tikadukkaṭameva. Yā pana tāya vā diyyamānaṃ, tassā vā vissāsaṃ gaṇhāti, tassā, ummattikādīnañca anāpatti. Upasampannatā, parivattitacīvarassa vikappanupagatā, sakasaññāya acchindanaṃ vā acchindāpanaṃ vāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.
Cīvaraparivattanasikkhāpadavaṇṇanā niṭṭhitā.
4. Aññaviññāpanasikkhāpadavaṇṇanā
Catutthe viññāpetvā ti jānāpetvā, “idaṃ nāma āharā”ti yācitvā vā. Aññaṃ viññāpeyyā ti yaṃ pubbe “kinte, ayye, aphāsu, kiṃ āhariyatū”ti vuttāya viññāpitaṃ, taṃ paṭikkhipitvā tañceva aññañca gahetukāmā tato aññaṃ viññāpeyya, tassā viññattiyā dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti.
Sāvatthiyaṃ thullanandaṃ ārabbha aññaṃ viññāpetvā aññaṃ viññāpanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anaññe dvikadukkaṭaṃ. Anaññe anaññasaññāya pana, tasmiṃ appahonte puna taññeva, aññenapi atthe sati tena saddhiṃ aññañca, yañca viññattaṃ, tato ce aññaṃ samagghataraṃ hoti, imaṃ ānisaṃsaṃ dassetvā suddhaṃ aññameva ca viññāpentiyā, ummattikādīnañca anāpatti. Lesena gahetukāmatā, aññassa viññāpanaṃ, paṭilābhoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni sañcarittasadisānīti.
Aññaviññāpanasikkhāpadavaṇṇanā niṭṭhitā.
5. Aññacetāpanasikkhāpadavaṇṇanā
Pañcame aññaṃ cetāpetvā ti attano kappiyabhaṇḍena “idaṃ nāma āharā”ti aññaṃ parivattāpetvā. Aññaṃ cetāpeyyā ti “evaṃ me idaṃ datvā aññampi āharissatī”ti maññamānā “na me iminā attho, idaṃ nāma me āharā”ti tato aññaṃ cetāpeyya. Tassā cetāpanappayoge dukkaṭaṃ, paṭilābhena tena vā aññena vā mūlena āhaṭaṃ nissaggiyaṃ hoti, sesaṃ catutthasadisamevāti.
Aññacetāpanasikkhāpadavaṇṇanā niṭṭhitā.
6. Paṭhamasaṅghikacetāpanasikkhāpadavaṇṇanā
Chaṭṭhe aññadatthikenā ti aññassatthāya dinnena. Aññuddisikenā ti aññaṃ uddisitvā dinnena. Saṅghikenā ti saṅghassa pariccattena. Parikkhārenā ti kappiyabhaṇḍena. Aññaṃ cetāpeyyā ti “idaṃ nāma paribhuñjeyyāthā”ti yaṃ uddisitvā niyametvā yo parikkhāro dinno, tato aññaṃ parivattāpeyya, tassā payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha tādisena parikkhārena aññaṃ cetāpanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anaññadatthike dvikadukkaṭaṃ. Tasmiṃ pana anaññadatthikasaññāya, sesakaṃ upanentiyā, “tumhehi etadatthāya dinno, amhākañca iminā nāma attho”ti sāmike apaloketvā upanentiyā, yadā bhikkhuniyo vihārampi chaḍḍetvā pakkamanti, evarūpāsu āpadāsu upanentīnaṃ, ummattikādīnañca anāpatti. Sesaṃ catutthasadisamevāti.
Paṭhamasaṅghikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.
7. Dutiyasaṅghikacetāpanasikkhāpadavaṇṇanā
Sattame saññācikenā ti sayaṃ yācitakenāpi. Etadevettha nānākaraṇaṃ, sesaṃ chaṭṭhasadisamevāti.
Dutiyasaṅghikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.
8. Paṭhamagaṇikacetāpanasikkhāpadavaṇṇanā
Aṭṭhame mahājanikenā ti gaṇassa pariccattena, idamettha chaṭṭhato nānākaraṇaṃ.
Paṭhamagaṇikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.
9. Dutiyagaṇikacetāpanasikkhāpadavaṇṇanā
Navame saññācikenā ti idaṃ aṭṭhamato atirittaṃ, sesaṃ dvīsupi chaṭṭhasikkhāpadasadisamevāti.
Dutiyagaṇikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.
10. Puggalikacetāpanasikkhāpadavaṇṇanā
Dasame puggalikenā ti ekabhikkhuniyā pariccattena. Saññācikenā ti sayaṃ yācitakena ca. Aññaṃ cetāpeyyā ti yaṃ uddisitvā dinnaṃ, tato aññaṃ cetāpentiyā payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti.
Sāvatthiyaṃ thullanandaṃ ārabbha tādisena parikkhārena aññaṃ cetāpanavatthusmiṃ paññattaṃ, sesaṃ chaṭṭhasadisamevāti.
Puggalikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.
Pattavaggo paṭhamo.
11. Garupāvuraṇasikkhāpadavaṇṇanā
Dutiyassa paṭhame garupāvuraṇan ti sītakāle pāvuraṇaṃ. Catukkaṃsaparaman ti kaṃso nāma catukkahāpaṇiko hoti, tasmā soḷasakahāpaṇagghanakaṃ. Cetāpetabban ti ṭhapetvā sahadhammike ca ñātakappavārite ca aññena kismiñcideva guṇe parituṭṭhena “vadethāyye, yenattho”ti vuttāya viññāpetabbaṃ. Tato ce uttarī ti tatuttari viññāpentiyā dukkaṭaṃ, paṭiladdhaṃ nissaggiyaṃ hoti.
Sāvatthiyaṃ thullanandaṃ ārabbha rājānaṃ kambalaṃ viññāpanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, ūnakacatukkaṃse dvikadukkaṭaṃ. Tasmiṃ pana ūnakasaññāya, catukkaṃsaparamaṃ cetāpentiyā, ñātakappavārite vā, aññassa vā atthāya, attano vā dhanena, mahagghaṃ cetāpentaṃ appagghaṃ cetāpentiyā, ummattikādīnañca anāpatti. Garupāvuraṇatā, atirekacatukkaṃsatā, ananuññātaṭṭhāne viññatti, paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni sañcarittasadisānīti.
Garupāvuraṇasikkhāpadavaṇṇanā niṭṭhitā.
12. Lahupāvuraṇasikkhāpadavaṇṇanā
Dutiye lahupāvuraṇan ti uṇhakāle pāvuraṇaṃ. Aḍḍhateyyakaṃsaparaman ti dasakahāpaṇagghanakaṃ, sesaṃ paṭhamasadisamevāti.
Lahupāvuraṇasikkhāpadavaṇṇanā niṭṭhitā.
Ito parāni imasmiṃ vagge aṭṭha, tatiyavagge dasāti imāni aṭṭhārasa sikkhāpadāni bhikkhupātimokkhavaṇṇanāyaṃ vuttanayen’eva veditabbānīti.
Jātarūpavaggo tatiyo.
Uddiṭṭhā kho ayyāyo tiṃsa nissaggiyā pācittiyā dhammā ti bhikkhū ārabbha paññattā sādhāraṇā aṭṭhārasa, asādhāraṇā dvādasāti evaṃ tiṃsa. Sesaṃ sabbattha uttānamevāti.
Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya
Bhikkhunipātimokkhe
Nissaggiyapācittiyavaṇṇanā niṭṭhitā.