Pācittiyakaṇḍo


1. Lasuṇavaggo

1. Lasuṇasikkhāpadavaṇṇanā

Pācittiyesu lasuṇavaggassa tāva paṭhame lasuṇan ti magadharaṭṭhe jātaṃ āmakaṃ bhaṇḍikalasuṇameva, na ekadvitimiñjakaṃ. Tañhi “khādissāmī”ti paṭiggaṇhantiyā dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha lasuṇaṃ harāpanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, alasuṇe dvikadukkaṭaṃ. Tasmiṃ pana alasuṇasaññāya, palaṇḍuke, bhañjanake, haritake, cāpalasuṇe, sūpasampāke, maṃsasampāke, telasampāke, sāḷave, uttaribhaṅge, ummattikādīnañca anāpatti. Āmakalasuṇañceva, ajjhoharaṇañcāti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Lasuṇasikkhāpadavaṇṇanā niṭṭhitā.

2. Sambādhalomasikkhāpadavaṇṇanā

Dutiye sambādhe ti paṭicchannokāse, upakacchakesu ca muttakaraṇe cāti attho. Saṃharāpeyyā ti ettha khurasaṇḍāsakattariādīsu yena kenaci saṃharāpentiyā payogagaṇanāya pācittiyaṃ, na lomagaṇanāya.

Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha sambādhe lomaṃ saṃharāpanavatthusmiṃ paññattaṃ, attano atthāya aññaṃ āṇāpentiyā sāṇattikaṃ, āpattibhedonatthi. Ābādhapaccayā, ummattikādīnañca anāpatti. Ābādhābhāvo, sambādhe lomasaṃharaṇanti imānettha dve aṅgāni. Samuṭṭhānādīni bhikkhuniyā saddhiṃ ekaddhānamaggagamanasikkhāpadasadisānīti.

Sambādhalomasikkhāpadavaṇṇanā niṭṭhitā.

3. Talaghātakasikkhāpadavaṇṇanā

Tatiye talaghātake ti antamaso uppalakesarenāpi muttakaraṇassa talaghātane muttakaraṇamhi pahāradāne pācittiyanti attho.

Sāvatthiyaṃ dve bhikkhuniyo ārabbha talaghātakaraṇavatthusmiṃ paññattaṃ, purimanayen’eva sāṇattikaṃ, āpattibhedo natthi. Ito paraṃ pana yattha natthi, tattha avatvāva gamissāma. Ābādhapaccayā gaṇḍaṃ vā vaṇaṃ vā paharantiyā, ummattikādīnañca anāpatti. Ābādhābhāvo, muttakaraṇe pahāradānaṃ, phassasādiyananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisānīti.

Talaghātakasikkhāpadavaṇṇanā niṭṭhitā.

4. Jatumaṭṭhakasikkhāpadavaṇṇanā

Catutthe jatumaṭṭhake ti jatunā kate maṭṭhadaṇḍake. Vatthuvasenetaṃ vuttaṃ, kāmarāgena pana uppalakesarampi pavesentiyā āpatti.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha jatumaṭṭhakasādiyanavatthusmiṃ paññattaṃ, sesaṃ tatiyasadisamevāti.

Jatumaṭṭhakasikkhāpadavaṇṇanā niṭṭhitā.

5. Udakasuddhikasikkhāpadavaṇṇanā

Pañcame udakasuddhikan ti muttakaraṇassa dhovanaṃ. Ādiyamānāyā ti karontiyā. Dvaṅgulapabbaparamaṃ ādātabban ti dvīsu aṅgulīsu ekekaṃ katvā dvaṅgulapabbaparamaṃ ādātabbaṃ. Taṃ atikkāmentiyā ti sace dhovanakāle rāgavasena vitthārato tatiyāya aṅguliyā aggapabbaṃ, gambhīrato ekissāva aṅguliyā tatiyapabbaṃ paveseti pācittiyaṃ.

Sakkesu aññataraṃ bhikkhuniṃ ārabbha atigambhīraṃ udakasuddhikaṃ ādiyanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, ūnakadvaṅgulapabbe dvikadukkaṭaṃ. Tasmiṃ pana ūnakasaññāya, dvaṅgulapabbaparamaṃ ādiyantiyā, ābādhapaccayā atirekampi, ummattikādīnañca anāpatti, sesaṃ tatiyasadisamevāti.

Udakasuddhikasikkhāpadavaṇṇanā niṭṭhitā.

6. Upatiṭṭhanasikkhāpadavaṇṇanā

Chaṭṭhe bhuñjantassā ti pañcannaṃ bhojanānaṃ aññataraṃ bhuñjato. Pānīyenā ti suddhena vā udakena, takkādīsu vā aññatarena. Vidhūpanenā ti yāya kāyaci bījaniyā. Upatiṭṭheyyā ti yā etesu dvīsu aññataraṃ gahetvā hatthapāse tiṭṭhati, tassā pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha bhuñjantassa evaṃ tiṭṭhanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, hatthapāsaṃ vijahitvā khādanīyaṃ khādantassa upatiṭṭhantiyā dukkaṭaṃ, anupasampanne tikadukkaṭaṃ. “Imaṃ pivatha, iminā bījathā”ti evaṃ dentiyā vā, dāpentiyā vā, anupasampannaṃ vā upatiṭṭhāpanatthaṃ āṇāpentiyā, ummattikādīnañca anāpatti. Bhuñjantassa bhikkhuno hatthapāse ṭhānaṃ, pānīyassa vā vidhūpanassa vā gahaṇanti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Upatiṭṭhanasikkhāpadavaṇṇanā niṭṭhitā.

7. Āmakadhaññasikkhāpadavaṇṇanā

Sattame viññatvā ti antamaso mātarampi yācitvā. Bhuñjeyyā ti ajjhohareyya. Ettha ca viññatti ceva bhojanañca pamāṇaṃ, tasmā sayaṃ viññatvā aññāya bhajjanādīni kārāpetvā vā, aññāya viññāpetvā sayaṃ bhajjanādīni katvā vā paṭiggahaṇato paṭṭhāya yāva dantehi saṃkhādanaṃ, tāva pubbappayogesu dukkaṭāni, ajjhohāre ajjhohāre pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha āmakadhaññaṃ viññāpanavatthusmiṃ paññattaṃ, sayaṃ vā aññāya vā aviññattiyā laddhaṃ bhajjanādīni katvā vā kāretvā vā bhuñjantiyā dukkaṭaṃ, aññāya viññattiyā laddhaṃ pana sayaṃ bhajjanādīni katvāpi kāretvāpi bhuñjantiyā dukkaṭameva. Ābādhe sati sedakammādīnaṃ atthāya viññāpentiyā, aviññattiyā labbhamānaṃ navakammatthāya sampaṭicchantiyā, ñātakappavāritaṭṭhāne muggamāsādiaparaṇṇaṃ viññāpentiyā, ummattikādīnañca anāpatti. Sattannaṃ dhaññānaṃ aññatarassa viññāpanaṃ vā viññāpāpanaṃ vā, paṭilābho, bhajjanādīni katvā vā kāretvā vā ajjhoharaṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni addhānamaggasikkhāpadasadisānīti.

Āmakadhaññasikkhāpadavaṇṇanā niṭṭhitā.

8. Paṭhamauccārachaḍḍanasikkhāpadavaṇṇanā

Aṭṭhame saṅkāran ti kacavaraṃ. Vighāsan ti yaṃkiñci paribhuttāvasesaṃ ucchiṭṭhodakampi dantakaṭṭhampi, aṭṭhikacalakesu pana vattabbameva natthi. Tirokuṭṭe vā tiropākāre vā ti yassakassaci kuṭṭassa vā pākārassa vā parato. Chaḍḍeyya vā chaḍḍāpeyya vā ti sabbānipetāni ekato chaḍḍentiyā ekappayoge ekāpatti, sakiṃ āṇattiyā bahukepi chaḍḍite ekāva.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha uccāraṃ tirokuṭṭe chaḍḍanavatthusmiṃ paññattaṃ, sāṇattikaṃ, bhikkhussa dukkaṭaṃ, oloketvā vā avalañje vā chaḍḍentiyā, ummattikādīnañca anāpatti. Uccārādibhāvo, anolokanaṃ, valañjanaṭṭhānaṃ, tirokuṭṭatiropākāratā, chaḍḍanaṃ vā chaḍḍāpanaṃ vāti imānettha pañca aṅgāni. Samuṭṭhānādīni sañcarittasadisāni, idaṃ pana kiriyākiriyanti.

Paṭhamauccārachaḍḍanasikkhāpadavaṇṇanā niṭṭhitā.

9. Dutiyauccārachaḍḍanasikkhāpadavaṇṇanā

Navame harite ti khette vā nāḷikerādiārāme vā yatthakatthaci ropimaharitaṭṭhāne. Tāni vatthūni chaḍḍentiyā vā chaḍḍāpentiyā vā purimanayen’eva āpatti, tādise ṭhāne nisīditvā antamaso udakaṃ pivitvā matthakacchinnaṃ nāḷikerampi chaḍḍentiyā āpattiyeva.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha uccārādīni harite chaḍḍanavatthusmiṃ paññattaṃ, sāṇattikaṃ, tikapācittiyaṃ, bhikkhuno dukkaṭaṃ, bhikkhuniyāpi nikkhittabīje khette yāva aṅkuro na uṭṭhahati, tāva dukkaṭaṃ, aharite dvikadukkaṭaṃ. Tasmiṃ pana aharitasaññāya chaḍḍitakhette vā, sāmike apaloketvā vā chaḍḍentiyā, ummattikādīnañca anāpatti. Sesaṃ aṭṭhamasadisamevāti.

Dutiyauccārachaḍḍanasikkhāpadavaṇṇanā niṭṭhitā.

10. Naccagītasikkhāpadavaṇṇanā

Dasame naccan ti antamaso moranaccampi. Gītan ti antamaso dhammabhāṇakagītampi. Vāditan ti antamaso udakabherivāditampi. Dassanāyā ti etesu yaṃkiñci dassanāya gacchantiyā pade pade dukkaṭaṃ, yattha ṭhitā passati vā suṇāti vā, ekappayoge ekāpatti, taṃ taṃ disaṃ olokentiyā payoge payoge āpatti.

Rājagahe chabbaggiyā bhikkhuniyo ārabbha naccādīni dassanāya gamanavatthusmiṃ paññattaṃ, sayaṃ tāni vatthūni karontiyā, aññaṃ vā āṇāpentiyā, “cetiyassa upahāraṃ dethā”ti īdisena pariyāyena vā bhaṇantiyā, “cetiyassa upahāraṃ karomā”ti vā vutte “sādhū”ti sampaṭicchantiyā ca pācittiyamevāti sabbaaṭṭhakathāsu (pāci. aṭṭha. 835-837) vuttaṃ, bhikkhuno sabbattha dukkaṭaṃ. “Tumhākaṃ cetiyassa upaṭṭhānaṃ karomā”ti vutte pana “upaṭṭhānakaraṇaṃ nāma sundaran”ti īdisaṃ pariyāyaṃ bhaṇantiyā, ārāme ṭhatvā passantiyā vā suṇantiyā vā, tathā attano ṭhitokāsaṃ āgantvā payojitaṃ paṭipathaṃ gacchantiyā sammukhībhūtaṃ salākabhattādike sati karaṇīye gantvā, āpadāsu vā samajjaṭṭhānaṃ pavisitvāpi passantiyā vā suṇantiyā vā, ummattikādīnañca anāpatti. Naccādīnaṃ aññataratā, aññatra anuññātakāraṇā gamanaṃ, dassanaṃ vā savanaṃ vāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisāni, idaṃ pana lokavajjaṃ, akusalacittaṃ, tivedananti.

Naccagītasikkhāpadavaṇṇanā niṭṭhitā.

Lasuṇavaggo paṭhamo.

2. Rattandhakāravaggo

1. Rattandhakārasikkhāpadavaṇṇanā

Andhakāravaggassa paṭhame rattandhakāre ti rattiandhakāre. Appadīpe ti pajjotacandasūriyaaggīsu ekekenāpi anobhāsite. Purisenā ti santiṭṭhituṃ sallapituñca viññunā manussapurisena saddhiṃ. Santiṭṭheyya vā ti hatthapāse ṭhitamattāya pācittiyaṃ. Sallapeyyā ti tattha ṭhatvā gehasitakathaṃ kathentiyāpi pācittiyameva.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha evaṃ santiṭṭhanavatthusmiṃ paññattaṃ, purisassa hatthapāsaṃ vijahitvā, yakkhādīnaṃ hatthapāsaṃ avijahitvāpi santiṭṭhantiyā, sallapentiyā vā dukkaṭaṃ, yaṃkiñci viññuṃ dutiyaṃ gahetvā evaṃ karontiyā, arahopekkhāya, aññavihitāya, ummattikādīnañca anāpatti. Rattandhakāratā, purisassa hatthapāse ṭhānaṃ vā sallapanaṃ vā, sahāyābhāvo, rahopekkhatāti imānettha cattāri aṅgāni. Theyyasatthasamuṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.

Rattandhakārasikkhāpadavaṇṇanā niṭṭhitā.

2. Paṭicchannokāsasikkhāpadavaṇṇanā

Dutiye paṭicchanne okāse ti kuṭṭādīsu yena kenaci paṭicchanne, idamevettha nānattaṃ.

Paṭicchannokāsasikkhāpadavaṇṇanā niṭṭhitā.

3. Ajjhokāsasallapanasikkhāpadavaṇṇanā

Tatiye ajjhokāse ti nānaṃ, sesaṃ ubhayatthāpi paṭhamasadisamevāti.

Ajjhokāsasallapanasikkhāpadavaṇṇanā niṭṭhitā.

4. Dutiyikauyyojanasikkhāpadavaṇṇanā

Catutthe rathikāyā ti racchāyaṃ. Byūhe ti anividdharacchāyaṃ. Siṅghāṭake ti caccare. Nikaṇṇikaṃ vā jappeyyā ti kaṇṇamūle kiñci jappeyya. Uyyojeyyā ti anācāraṃ caritukāmatāya “gaccha tvan”ti dutiyikaṃ uyyojeyya. Pācittiyan ti purimanayen’eva tāva santiṭṭhanādīsu tīṇi pācittiyāni, uyyojentiyā pana uyyojane ca hatthapāsavijahane ca dukkaṭaṃ, vijahite pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha evaṃ santiṭṭhanavatthusmiṃ paññattaṃ, sesaṃ purimattayasadisameva. Anāpattiyaṃ pana “na anācāraṃ ācaritukāmā, sati karaṇīye dutiyikaṃ bhikkhuniṃ uyyojetī”ti (pāci. 852) ettakaṃ adhikanti.

Dutiyikauyyojanasikkhāpadavaṇṇanā niṭṭhitā.

5. Anāpucchāpakkamanasikkhāpadavaṇṇanā

Pañcame purebhattan ti aruṇuggamanaṃ upādāya yāva majjhanhikaṃ. Āsane ti pallaṅkassokāsabhūte. Sāmike anāpucchā ti tasmiṃ kule yaṃkiñci viññuṃ manussaṃ anāpucchā. Pakkameyyā ti ettha channassa anto nisīditvā anovassakaṃ ajjhokāse upacāraṃ atikkāmentiyā paṭhamapāde dukkaṭaṃ, dutiye pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha anāpucchā pakkamanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, pallaṅkassa anokāse dukkaṭaṃ, tathā āpucchite anāpucchitasaññāya ceva vematikāya ca. Āpucchitasaññāya pana, asaṃhārime, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Purebhattatā, antaraghare nisajjā, āsanassa pallaṅkokāsatā, aññatra anuññātakāraṇā anāpucchanaṃ, vuttaparicchedātikkamoti imānettha pañca aṅgāni. Samuṭṭhānādīni kathinasadisāni, idaṃ pana kiriyākiriyanti.

Anāpucchāpakkamanasikkhāpadavaṇṇanā niṭṭhitā.

6. Anāpucchāabhinisīdanasikkhāpadavaṇṇanā

Chaṭṭhe pacchābhattan ti majjhanhike vītivatte yāva sūriyassa atthaṅgamā. Abhinisīdeyya vā ti ādimhi nisīditvā gacchantiyā ekā āpatti, anisīditvā nipajjitvāva gacchantiyāpi ekā, nisīditvā nipajjantiyā dve.

Sāvatthiyaṃ thullanandaṃ ārabbha āsane abhinisīdanavatthusmiṃ paññattaṃ, sesaṃ pañcamasadisameva. Yathā pana tattha asaṃhārime, evamidha dhuvapaññatte anāpattīti.

Anāpucchāabhinisīdanasikkhāpadavaṇṇanā niṭṭhitā.

7. Anāpucchāsantharaṇasikkhāpadavaṇṇanā

Sattame vikāle ti atthaṅgate sūriye. Seyyan ti antamaso paṇṇasanthārampi, sesaṃ chaṭṭhasadisameva.

Idaṃ pana sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha vikāle kulāni upasaṅkamitvā sāmike anāpucchitvā seyyaṃ santharitvā abhinisīdanavatthusmiṃ paññattaṃ, anāpattiyañcettha dhuvapaññattaṃ nāma natthīti.

Anāpucchāsantharaṇasikkhāpadavaṇṇanā niṭṭhitā.

8. Paraujjhāpanakasikkhāpadavaṇṇanā

Aṭṭhame duggahitena dūpadhāritenā ti yaṃ vuttaṃ, tato aññathā gahitena ca upadhāritena ca. Paran ti “ahaṃ kirayye ayyaṃ na sakkaccaṃ upaṭṭhahāmī”tiādinā (pāci. 869) nayena upasampannaṃ ujjhāpentiyā pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha evaṃ paraṃ ujjhāpanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anupasampannāya tikadukkaṭaṃ, ummattikādīnaṃyeva anāpatti. Duggahitatā, ujjhāpanaṃ, yaṃ ujjhāpeti, tassā upasampannatāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Paraujjhāpanakasikkhāpadavaṇṇanā niṭṭhitā.

9. Paraabhisapanasikkhāpadavaṇṇanā

Navame abhisapeyyā ti sapathaṃ kareyya. Tattha “niraye upapajjāmi, niraye upapajjatū”tievamādīni vadamānā nirayena abhisapati nāma, akkosatīti attho. “Gihinī homi, gihinī hotū”tievamādīni vadamānā brahmacariyena. Tassā vācāya vācāya pācittiyaṃ.

Sāvatthiyaṃ caṇḍakāḷiṃ ārabbha evaṃ abhisapanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anupasampannāya tikadukkaṭaṃ, tiracchānayoniyā vā pettivisayena vā manussadobhaggena vā abhisapane dukkaṭaṃ. Atthadhammānusāsanipurekkhārānaṃ ummattikādīnañca anāpatti. Nirayena vā brahmacariyena vā abhisapanaṃ, upasampannatā, atthadhammapurekkhārādīnaṃ abhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni aṭṭhamasadisānevāti.

Paraabhisapanasikkhāpadavaṇṇanā niṭṭhitā.

10. Rodanasikkhāpadavaṇṇanā

Dasame vadhitvā ti hatthādīhi paharitvā, ubhayaṃ karontiyāva pācittiyaṃ.

Sāvatthiyaṃ caṇḍakāḷiṃ ārabbha attānaṃ vadhitvā rodanavatthusmiṃ paññattaṃ, kevalaṃ vadhantiyā vā rodantiyā vā dukkaṭameva. Ñātirogabhogabyasanehi phuṭṭhāya kevalaṃ rodantiyā eva na vadhantiyā, ummattikādīnañca anāpatti. Attānaṃ vadhanañceva, rodanañcāti imānettha dve aṅgāni. Samuṭṭhānādīni samanubhāsanasadisāni, idaṃ pana kiriyamevāti.

Rodanasikkhāpadavaṇṇanā niṭṭhitā.

Rattandhakāravaggo dutiyo.

3. Naggavaggo

1. Naggasikkhāpadavaṇṇanā

Naggavaggassa paṭhame naggā ti anivatthā vā apārutā vā. Evañhi nahāyantiyā sabbappayogesu dukkaṭaṃ, nahānapariyosāne pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha evaṃ nahānavatthusmiṃ paññattaṃ, udakasāṭikacīvare acchinne vā naṭṭhe vā, “mahagghaṃ idaṃ disvā corāpi hareyyun”ti evarūpāsu āpadāsu vā nahāyantiyā, ummattikādīnañca anāpatti. Naggatā, anuññātakāraṇābhāvo, nahānapariyosānanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Naggasikkhāpadavaṇṇanā niṭṭhitā.

2. Udakasāṭikasikkhāpadavaṇṇanā

Dutiye sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha appamāṇikāyo udakasāṭikāyo dhāraṇavatthusmiṃ paññattaṃ, sesamettha sabbaṃ ratanavagge nisīdanasikkhāpade vuttanayen’eva veditabbanti.

Udakasāṭikasikkhāpadavaṇṇanā niṭṭhitā.

3. Cīvarasibbanasikkhāpadavaṇṇanā

Tatiye visibbetvā ti dussibbitaṃ punasibbanatthāya visibbetvā. Anantarāyikinī ti dasasu antarāyesu ekekasmimpi asati. Aññatra catūhapañcāhā ti visibbitadivasato pañca divase atikkāmetvā “neva sibbissāmi, na sibbāpanāya ussukkaṃ karissāmī”ti dhuraṃ nikkhittamatte pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha cīvaraṃ visibbetvā na sibbanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anupasampannāya tikadukkaṭaṃ, tathā ubhinnampi aññasmiṃ parikkhāre. Yā pana antarāyikinī vā hoti, pariyesitvā vā kiñci na labhati, karontī vā pañcāhaṃ atikkāmeti, tassā ca, gilānāya ca, āpadāsu ca, ummattikādīnañca anāpatti. Nivāsanapārupanupagacīvaratā, upasampannāya santakatā, sibbanatthāya visibbanaṃ vā visibbāpanaṃ vā, aññatra anuññātakāraṇā pañcāhātikkamo, dhuranikkhepoti imānettha pañca aṅgāni. Samuṭṭhānādīni samanubhāsanasadisānīti.

Cīvarasibbanasikkhāpadavaṇṇanā niṭṭhitā.

4. Saṅghāṭicārasikkhāpadavaṇṇanā

Catutthe pañca ahāni pañcāhaṃ, pañcāhameva pañcāhikaṃ. Saṅghāṭīnaṃ cāro saṅghāṭicāro, paribhogavasena vā otāpanavasena vā saṅghaṭitaṭṭhena ‘saṅghāṭī’ti laddhanāmaṃ ticīvaraṃ, udakasāṭikā, saṃkaccikāti imesaṃ pañcannaṃ cīvarānaṃ parivattananti attho. Atikkāmeyya pācittiyan ti chaṭṭhe aruṇuggamane ekasmiṃ cīvare vuttanayena aparivattite ekā āpatti, pañcasu pañca.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, pañcāhānatikkante dvikadukkaṭaṃ. Tasmiṃ pana anatikkantasaññāya, pañcamaṃ divasaṃ pañca cīvarāni nivāsentiyā vā pārupantiyā vā otāpentiyā vā, gilānāya, “idaṃ me cīvaraṃ mahagghaṃ īdise corabhaye na sakkā dhāretun”ti evarūpāsu āpadāsu, ummattikādīnañca anāpatti. Pañcannaṃ cīvarānaṃ aññataratā, pañcāhātikkamo, anuññātakāraṇābhāvo, aparivattananti imānettha cattāri aṅgāni. Samuṭṭhānādīni kathinasadisānīti.

Saṅghāṭicārasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvarasaṅkamanīyasikkhāpadavaṇṇanā

Pañcame cīvarasaṅkamanīyan ti saṅkametabbaṃ cīvaraṃ, aññissā santakaṃ anāpucchā gahitaṃ puna paṭidātabbaṃ pañcannaṃ aññataraṃ cīvaranti attho. Dhāreyyā ti sace taṃ nivāseti vā pārupati vā pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha bhikkhuniyā cīvaraṃ ādāya anāpucchā pārupanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anupasampannāya tikadukkaṭaṃ. Yā pana tāya vā dinnaṃ, taṃ vā āpucchā, acchinnanaṭṭhacīvarikā vā hutvā, “idaṃ me cīvaraṃ mahagghaṃ īdise corabhaye na sakkā dhāretun”ti evarūpāsu āpadāsu vā dhāreti, tassā, ummattikādīnañca anāpatti. Cīvarasaṅkamanīyatā, upasampannāya santakatā, anuññātakāraṇābhāvo, dhāraṇanti imānettha cattāri aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāni, idaṃ pana kiriyākiriyanti.

Cīvarasaṅkamanīyasikkhāpadavaṇṇanā niṭṭhitā.

6. Gaṇacīvarasikkhāpadavaṇṇanā

Chaṭṭhe gaṇassā ti bhikkhunisaṅghassa. Cīvaralābhan ti vikappanupagampi pacchimaṃ labhitabbaṃ cīvaraṃ. Antarāyaṃ kareyyā ti yathā te dātukāmā na denti, evaṃ parakkameyya. Pācittiyan ti sace tassā vacanena te na denti, bhikkhuniyā pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha gaṇassa cīvaralābhantarāyakaraṇavatthusmiṃ paññattaṃ, aññasmiṃ parikkhāre dukkaṭaṃ, sambahulānaṃ pana ekabhikkhuniyā vā cīvaralābhepi dukkaṭameva. “Samagghakāle dassathā”ti evaṃ ānisaṃsaṃ dassetvā nivārentiyā, ummattikādīnañca anāpatti. Vikappanupagapacchimatā, saṅghassa pariṇatabhāvo, vinā ānisaṃsadassanena antarāyakaraṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.

Gaṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.

7. Paṭibāhanasikkhāpadavaṇṇanā

Sattame dhammikaṃ cīvaravibhaṅgan ti samaggena saṅghena sannipatitvā karīyamānaṃ cīvaravibhaṅga. Paṭibāheyyā ti paṭisedheyya, evaṃ paṭisedhentiyā pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha dhammikaṃ cīvaravibhaṅgaṃ paṭibāhanavatthusmiṃ paññattaṃ, dhammike vematikāya, adhammike dhammikasaññāya ceva vematikāya ca dukkaṭaṃ. Ubhayattha adhammikasaññāya, ānisaṃsaṃ dassetvā paṭibāhantiyā, ummattikādīnañca anāpatti. Cīvaravibhaṅgassa dhammikatā, dhammikasaññitā, vinā ānisaṃsena paṭibāhananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisānevāti.

Paṭibāhanasikkhāpadavaṇṇanā niṭṭhitā.

8. Cīvaradānasikkhāpadavaṇṇanā

Aṭṭhame samaṇacīvaran ti kappakataṃ nivāsanapārupanupagaṃ, evarūpaṃ ṭhapetvā pañca sahadhammike mātāpitaro ca yassa kassaci gahaṭṭhassa vā pabbajitassa vā pariccajitvā dentiyā pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha agārikassa samaṇacīvaradānavatthusmiṃ paññattaṃ, bhikkhuno dukkaṭaṃ. Mātāpitūnaṃ pariccajitvāpi, aññesaṃ tāvakālikameva dentiyā, ummattikādīnañca anāpatti. Samaṇacīvaratā, ṭhapetvā sahadhammike ca mātāpitaro ca aññesaṃ dānaṃ, atāvakālikatāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni sañcarittasadisānīti.

Cīvaradānasikkhāpadavaṇṇanā niṭṭhitā.

9. Kālaatikkamanasikkhāpadavaṇṇanā

Navame dubbalacīvarapaccāsāyā ti dubbalāya cīvarapaccāsāya, “sace sakkoma dassāmā”ti ettakamattaṃ sutvā uppāditāya āsāyāti attho. Cīvarakālasamayaṃ atikkāmeyyā ti vassaṃvuṭṭhabhikkhunīhi kālacīvare bhājiyamāne “āgameyyātha, ayye, atthi saṅghassa cīvarapaccāsā”ti vatvā taṃ cīvaravibhaṅgaṃ cīvarakālaṃ atikkāmeyya, tassā anatthate kathine vassānassa pacchimamāsaṃ, atthate kathine kathinubbhāradivasaṃ atikkāmentiyā pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkamanavatthusmiṃ paññattaṃ, dubbalacīvare vematikāya, adubbalacīvare dubbalacīvarasaññāya ceva vematikāya ca dukkaṭaṃ. Ubhayattha adubbalacīvarasaññāya, kiñcāpi ‘na sakkomā’ti vadanti, “idāni pana tesaṃ kappāso vā uppajjissati, saddho vā puriso āgamissati, tasmiṃ āgate addhā dassantī”ti evaṃ ānisaṃsaṃ dassetvā nivārentiyā, ummattikādīnañca anāpatti. Dubbalacīvaratā, dubbalasaññitā, vinā ānisaṃsena nivāraṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.

Kālaatikkamanasikkhāpadavaṇṇanā niṭṭhitā.

10. Kathinuddhārasikkhāpadavaṇṇanā

Dasame dhammikaṃ kathinuddhāran ti sabbāsaṃ bhikkhunīnaṃ akālacīvaraṃ dātukāmena upāsakena yattako atthāramūliko ānisaṃso, tato adhikaṃ vā samakaṃ vā datvā yācitena samaggena bhikkhunisaṅghena yaṃ kathinaṃ ñattidutiyakammena antarā uddharīyati, tassa so uddhāro ‘dhammiko’ti vuccati, evarūpaṃ kathinuddhāranti attho. Paṭibāheyyā ti nivāreyya, tassa evarūpaṃ kathinuddhāraṃ nivārentiyā pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha kathinuddhāraṃ paṭibāhanavatthusmiṃ paññattaṃ, sesaṃ sattame vuttanayen’eva veditabbanti.

Kathinuddhārasikkhāpadavaṇṇanā niṭṭhitā.

Naggavaggo tatiyo.

4. Tuvaṭṭavaggo

1. Ekamañcatuvaṭṭanasikkhāpadavaṇṇanā

Tuvaṭṭavaggassa paṭhame tuvaṭṭeyyun ti nipajjeyyuṃ. Tāsu pana ekāya vā nipannāya aparā nipajjatu, dvepi vā saheva nipajjantu, dvinnampi pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha dvinnaṃ ekamañce tuvaṭṭanavatthusmiṃ paññattaṃ, sace pana ekāya nipannāya ekā nisīdati, ubho vā nisīdanti, tāsaṃ, ummattikādīnañca anāpatti. Ekamañcatā, dvinnaṃ tuvaṭṭananti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Ekamañcatuvaṭṭanasikkhāpadavaṇṇanā niṭṭhitā.

2. Ekattharaṇatuvaṭṭanasikkhāpadavaṇṇanā

Dutiye ekaṃ attharaṇañceva pāvuraṇañca etāsanti ekattharaṇapāvuraṇā, saṃhārimānaṃ pāvārattharaṇakaṭasārakādīnaṃ ekaṃ antaṃ attharitvā ekaṃ pārupitvā tuvaṭṭentīnametaṃ adhivacanaṃ. Pācittiyan ti taṃyeva attharitvā taṃ pārupitvā nipajjantīnaṃ pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha evaṃ tuvaṭṭanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, attharaṇe vā pāvuraṇe vā ekasmiṃ dukkaṭaṃ, nānattharaṇapāvuraṇe dvikadukkaṭaṃ. Tasmiṃ pana nānattharaṇapāvuraṇasaññāya, vavatthānaṃ dassetvā nipajjantiyā, ummattikādīnañca anāpatti. Sesaṃ paṭhamasadisamevāti.

Ekattharaṇatuvaṭṭanasikkhāpadavaṇṇanā niṭṭhitā.

3. Aphāsukaraṇasikkhāpadavaṇṇanā

Tatiye aphāsun ti “iminā imissā aphāsu bhavissatī”ti anāpucchā purato caṅkamanaṭṭhānanissajjādayo vā uddisauddisāpanaparipucchanasajjhāyaṃ vā karontiyā caṅkamane nivattanagaṇanāya, ṭhānādīsu payogagaṇanāya, uddesādīsu padagaṇanāya pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha sañcicca aphāsukaraṇavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anupasampannāya tikadukkaṭaṃ, na aphāsukāmatāya, āpucchā purato caṅkamanādīni karontiyā, ummattikādīnañca anāpatti. Upasampannatā, aphāsukāmatā, aphāsukaraṇaṃ, anāpucchananti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana kiriyākiriyaṃ, dukkhavedananti.

Aphāsukaraṇasikkhāpadavaṇṇanā niṭṭhitā.

4. Naupaṭṭhāpanasikkhāpadavaṇṇanā

Catutthe dukkhitan ti gilānaṃ. Sahajīvinin ti saddhivihāriniṃ. Neva upaṭṭhaheyyā ti tassā upaṭṭhānaṃ sayaṃ vā akarontiyā, parehi vā akārentiyā dhuraṃ nikkhittamatte pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha dukkhitaṃ sahajīviniṃ anupaṭṭhānavatthusmiṃ paññattaṃ, antevāsiniyā vā anupasampannāya vā dukkaṭaṃ, dasasu aññatarantarāye sati pariyesitvā alabhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Gilānatā, saddhivihāritā, anuññātakāraṇābhāvo, upaṭṭhāne dhuranikkhepoti imānettha cattāri aṅgāni. Samuṭṭhānādīni samanubhāsanasadisānīti.

Naupaṭṭhāpanasikkhāpadavaṇṇanā niṭṭhitā.

5. Nikkaḍḍhanasikkhāpadavaṇṇanā

Pañcame upassayaṃ datvā ti sakavāṭabaddhaṃ attano puggalikavihāraṃ datvā. Nikkaḍḍheyyā ti bahūnipi dvārāni ekappayogena nikkaḍḍhentiyā ekā āpatti, nānāpayogehi payogagaṇanāya āpattiyo, āṇattiyampi eseva nayo. Sace pana “imañcimañca dvāraṃ atikkāmehī”ti āṇāpeti, ekāya āṇattiyā eva dvāragaṇanāya āpattiyo.

Sāvatthiyaṃ thullanandaṃ ārabbha etādise vatthusmiṃ paññattaṃ, tikapācittiyaṃ, akavāṭabaddhato dukkaṭaṃ, anupasampannāya tikadukkaṭaṃ, sakavāṭabaddhato vā akavāṭabaddhato vā ubhinnampi parikkhāranikkaḍḍhane dukkaṭameva, sesaṃ saṅghikavihāranikkaḍḍhanasikkhāpade vuttanayamevāti.

Nikkaḍḍhanasikkhāpadavaṇṇanā niṭṭhitā.

6. Saṃsaṭṭhasikkhāpadavaṇṇanā

Chaṭṭhaṃ uttānapadatthameva. Sāvatthiyaṃ caṇḍakāḷiṃ ārabbha saṃsaṭṭhavihāravatthusmiṃ paññattaṃ, sesamettha paṭhamaariṭṭhasikkhāpade vuttavinicchayasadisamevāti.

Saṃsaṭṭhasikkhāpadavaṇṇanā niṭṭhitā.

7. Antoraṭṭhasikkhāpadavaṇṇanā

Sattame antoraṭṭhe ti yassa vijite viharati, tassa raṭṭhe. Asatthikā cārikan ti vinā satthena gacchantiyā, gāmantaragaṇanāya, agāmake araññe addhayojanagaṇanāya pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha vuttanayen’eva desacārikaṃ pakkamanavatthusmiṃ paññattaṃ. Satthena saha gacchantiyā, kheme appaṭibhaye, āpadāsu, ummattikādīnañca anāpatti. Antoraṭṭhatā, akhematā, anuññātakāraṇābhāvo, cārikaṃ pakkamananti imānettha cattāri aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Antoraṭṭhasikkhāpadavaṇṇanā niṭṭhitā.

8. Tiroraṭṭhasikkhāpadavaṇṇanā

Aṭṭhame tiroraṭṭhe ti yassa vijite viharati, taṃ ṭhapetvā aññassa raṭṭhe. Sesaṃ sattame vuttanayen’eva veditabbaṃ, nagaraṃ pan’ettha rājagahanti.

Tiroraṭṭhasikkhāpadavaṇṇanā niṭṭhitā.

9. Antovassasikkhāpadavaṇṇanā

Navame antovassan ti purimaṃ vā temāsaṃ, pacchimaṃ vā temāsaṃ avasitvā tassa vassassa antoyeva. Idha sattāhakaraṇīyena vā kenaci ubbaḷhāya vā āpadāsu vā gacchantiyā ummattikādīnañca anāpatti. Sesaṃ aṭṭhamasadisamevāti.

Antovassasikkhāpadavaṇṇanā niṭṭhitā.

10. Cārikanapakkamanasikkhāpadavaṇṇanā

Dasame vassaṃvuṭṭhā ti purimaṃ vā temāsaṃ, pacchimaṃ vā temāsaṃ vuṭṭhā. Chappañcayojanānī ti ettha pavāretvā pañca yojanāni gantumpi vaṭṭati, chasu vattabbameva natthi. Sace pana tīṇi gantvā teneva maggena paccāgacchati, na vaṭṭati, aññena āgantuṃ vaṭṭati. “Vuttappamāṇaṃ addhānaṃ na gacchissāmī”ti dhure nikkhittamatte pācittiyaṃ.

Rājagahe sambahulā bhikkhuniyo ārabbha vassaṃ vasitvā cārikaṃ apakkamanavatthusmiṃ paññattaṃ. Antarāye sati, pariyesitvā dutiyikaṃ bhikkhuniṃ alabhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Vassaṃvuṭṭhatā, anuññātakāraṇābhāvo, pañcayojanānatikkamoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisāni, idaṃ pana akiriyaṃ, dukkhavedananti.

Cārikanapakkamanasikkhāpadavaṇṇanā niṭṭhitā.

Tuvaṭṭavaggo catuttho.

5. Cittāgāravaggo

1. Rājāgārasikkhāpadavaṇṇanā

Cittāgāravaggassa paṭhame rājāgāran ti rañño kīḷanagharaṃ. Cittāgāran ti kīḷanacittasālaṃ. Ārāman ti kīḷanaupavanaṃ. Uyyānan ti kīḷanuyyānaṃ. Pokkharaṇin ti kīḷanapokkharaṇiṃ. Dassanāyā ti “etesu yaṃkiñci passissāmī”ti gacchantiyā pade pade dukkaṭaṃ, yattha ṭhatvā passati, tattha padaṃ anuddharitvā pañcāpi passantiyā ekāva āpatti. Sace pana taṃ taṃ viloketvā passati, gīvaṃ parivattanappayogagaṇanāya āpattiyo, na ummīlanagaṇanāya.

Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha cittāgāraṃ dassanāya gamanavatthusmiṃ paññattaṃ, bhikkhussa sabbattha dukkaṭaṃ, avaseso vinicchayo naccadassanasikkhāpade vuttanayen’eva veditabboti.

Rājāgārasikkhāpadavaṇṇanā niṭṭhitā.

2. Āsandiparibhuñjanasikkhāpadavaṇṇanā

Dutiye āsandī nāma atikkantappamāṇā vuccati. Pallaṅko nāma saṃhārimena vāḷena katoti vutto. Paribhuñjeyyā ti ettha pana nisīdananipajjanappayogagaṇanāya pācittiyaṃ veditabbaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha āsandipallaṅkaparibhogavatthusmiṃ paññattaṃ, āsandiyā pāde chinditvā, pallaṅkassa vāḷe bhinditvā paribhuñjantiyā, ummattikādīnañca anāpatti. Āsandipallaṅkatā, nisīdanaṃ nipajjanaṃ vāti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Āsandiparibhuñjanasikkhāpadavaṇṇanā niṭṭhitā.

3. Suttakantanasikkhāpadavaṇṇanā

Tatiye suttan ti channaṃ aññataraṃ. Kanteyyā ti ettha yattakaṃ hatthena añchitaṃ hoti, tasmiṃ takkamhi veṭhite ekā āpatti. Idañhi sandhāya padabhājanīye (pāci. 988) “ujjavujjave”ti vuttaṃ.

Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha suttaṃ kantanavatthusmiṃ paññattaṃ, kantanato pubbe kappāsavicinanaṃ ādiṃ katvā sabbappayogesu hatthavāragaṇanāya dukkaṭaṃ. Kantitasuttaṃ kantantiyā, ummattikādīnañca anāpatti. Akantitatā, kantananti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Suttakantanasikkhāpadavaṇṇanā niṭṭhitā.

4. Gihiveyyāvaccasikkhāpadavaṇṇanā

Catutthe gihiveyyāvaccan ti gihīnaṃ veyyāvaccaṃ. Sacepi hi mātāpitaro attano kiñci kammaṃ akārāpetvā tesaṃ yāgupacanādīni karonti, pubbappayogesu payogagaṇanāya dukkaṭāni āpajjitvā yāguādīsu bhājanagaṇanāya, khādanīyādīsu pūvagaṇanāya pācittiyaṃ āpajjati.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha gihīnaṃ veyyāvaccakaraṇavatthusmiṃ paññattaṃ, manussehi saṅghassa yāgupāne vā bhatte vā cetiyapūjāya vā karīyamānāya tesaṃ sahāyabhāvena yāgupacanādīni, attano veyyāvaccakarassa ca tāniyeva karontiyā, ummattikādīnañca anāpatti. Gihiveyyāvaccakaraṇaṃ, anuññātakāraṇābhāvoti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānevāti.

Gihiveyyāvaccasikkhāpadavaṇṇanā niṭṭhitā.

5. Adhikaraṇasikkhāpadavaṇṇanā

Pañcame adhikaraṇan ti catunnaṃ aññataraṃ. Pācittiyan ti idha cīvarasibbane viya dhuraṃ nikkhittamatte pācittiyaṃ, ekāhampi parihāro natthi.

Sāvatthiyaṃ thullanandaṃ ārabbha adhikaraṇaṃ navūpasamanavatthusmiṃ paññattaṃ, sesamettha cīvarasibbanasikkhāpade vuttanayen’eva veditabbanti.

Adhikaraṇasikkhāpadavaṇṇanā niṭṭhitā.

6. Bhojanadānasikkhāpadavaṇṇanā

Chaṭṭhe sahatthā ti kāyena vā kāyappaṭibaddhena vā nissaggiyena vā ṭhapetvā pañcasahadhammike avasesānaṃ aññatra udakadantaponā yaṃkiñci ajjhoharaṇīyaṃ dadantiyā pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha agārikassa khādanīyabhojanīyadānavatthusmiṃ paññattaṃ, udakadantapone dukkaṭaṃ. Yā pana dāpeti na deti, upanikkhipitvā deti, bāhiralepaṃ deti, tassā, ummattikādīnañca anāpatti. Aññatra udakadantaponā ajjhoharaṇiyaṃ, ṭhapetvā pañca sahadhammike aññassa sahatthā dānanti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Bhojanadānasikkhāpadavaṇṇanā niṭṭhitā.

7. Āvasathacīvarasikkhāpadavaṇṇanā

Sattame āvasathacīvaran ti “utuniyo bhikkhuniyo paribhuñjantū”ti dinnacīvaraṃ. Anissajjitvā ti catutthe divase dhovitvā aññissā antamaso sāmaṇeriyāpi utuniyā adatvā. Pācittiyan ti evaṃ anissajjitvā paribhuñjantiyā pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha āvasathacīvaraṃ anissajjitvā paribhuñjanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, nissajjite dvikadukkaṭaṃ. Tasmiṃ pana nissajjitasaññāya, puna pariyāyena vā, aññāsaṃ utunīnaṃ abhāvena vā, acchinnanaṭṭhacīvarikāya vā, āpadāsu vā paribhuñjantiyā, ummattikādīnañca anāpatti. Āvasathacīvaratā, catutthadivasatā, dhovitvā anissajjanaṃ, anuññātakāraṇābhāvoti imānettha cattāri aṅgāni. Samuṭṭhānādīni kathinasadisāni, idaṃ pana kiriyākiriyanti.

Āvasathacīvarasikkhāpadavaṇṇanā niṭṭhitā.

8. Āvasathavihārasikkhāpadavaṇṇanā

Aṭṭhame āvasathan ti kavāṭabaddhavihāraṃ. Anissajjitvā ti rakkhaṇatthāya adatvā, “idaṃ jaggeyyāsī”ti evaṃ anāpucchitvāti attho. Cārikaṃ pakkameyya pācittiyan ti ettha sakagāmato aññaṃ gāmaṃ ekarattivāsatthāyapi pakkamantiyā parikkhittassa āvasathassa parikkhepaṃ, aparikkhittassa upacāraṃ paṭhamapādena atikkantamatte dukkaṭaṃ, dutiyena pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha āvasathaṃ anissajjitvā cārikaṃ pakkamanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, akavāṭabaddhe dukkaṭaṃ, nissajjite dvikadukkaṭaṃ. Tasmiṃ pana nissajjitasaññāya, sati antarāye, paṭijaggikaṃ pariyesitvā alabhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Sakavāṭabaddhatā, vuttanayena pakkamanaṃ, anuññātakāraṇābhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni kathinasadisānīti, idaṃ pana kiriyākiriyanti.

Āvasathavihārasikkhāpadavaṇṇanā niṭṭhitā.

9. Tiracchānavijjāpariyāpuṇanasikkhāpadavaṇṇanā

Navame tiracchānavijjan ti yaṃkiñci bāhirakaṃ anatthasaṃhitaṃ hatthiassarathadhanutharusippaāthabbaṇakhilanavasīkaraṇasosāpanamantāgadappayogādibhedaṃ parūpaghātakaraṃ vijjaṃ. Pariyāpuṇeyyā ti ettha yassa kassaci santike taṃ padādivasena pariyāpuṇantiyā padagaṇanāya ceva akkharagaṇanāya ca pācittiyanti.

Tiracchānavijjāpariyāpuṇanasikkhāpadavaṇṇanā niṭṭhitā.

10. Tiracchānavijjāvācanasikkhāpadavaṇṇanā

Dasame vāceyyā ti padaṃ viseso. Ubhayampi sāvatthiyaṃ chabbaggiyā ceva sambahulā bhikkhuniyo ca ārabbha tiracchānavijjaṃ pariyāpuṇanavācanavatthusmiṃ paññattaṃ. Lekhe, dhāraṇāya ca, guttatthāya ca yakkhaparittanāgamaṇḍalādike sabbaparitte, ummattikādīnañca anāpatti. Tiracchānavijjatā, pariyāpuṇanavācanā, anuññātakāraṇābhāvoti imānettha dvīsupi tīṇi aṅgāni. Samuṭṭhānādīni padasodhammasadisānīti.

Tiracchānavijjāvācanasikkhāpadavaṇṇanā niṭṭhitā.

Cittāgāravaggo pañcamo.

6. Ārāmavaggo

1. Ārāmapavisanasikkhāpadavaṇṇanā

Ārāmavaggassa paṭhame sabhikkhukaṃ ārāman ti yattha bhikkhū rukkhamūlepi vasanti, taṃ padesaṃ. Anāpucchā ti ettha bhikkhusāmaṇeraārāmikesu yaṃkiñci anāpucchā, parikkhittassa ārāmassa parikkhepaṃ atikkamantiyā, aparikkhittassa upacāraṃ okkamantiyā paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha anāpucchā ārāmaṃ pavisanavatthusmiṃ paññattaṃ, “santaṃ bhikkhuṃ anāpucchā”ti ca “jānaṃ sabhikkhukan”ti ca imānettha dve anupaññattiyo, sabhikkhuke vematikāya, abhikkhuke sabhikkhukasaññāya ceva vematikāya ca dukkaṭaṃ. Tasmiṃ pana duvidhepi abhikkhukasaññāya, santaṃ bhikkhuṃ āpucchā pavisantiyā, paṭhamappaviṭṭhānaṃ vā bhikkhunīnaṃ sīsaṃnulokikāya, yattha vā bhikkhuniyo sannipatitā, tattha “tāsaṃ santikaṃ gacchāmī”ti saññāya, ārāmena vā maggo hoti, tena gacchantiyā, āpadāsu, ummattikādīnañca anāpatti. Sabhikkhukārāmatā, sabhikkhukasaññitā, vuttaparicchedātikkamo, anuññātakāraṇābhāvoti imānettha cattāri aṅgāni. Samanubhāsanasamauṭṭhānaṃ, kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Ārāmapavisanasikkhāpadavaṇṇanā niṭṭhitā.

2. Bhikkhuakkosanasikkhāpadavaṇṇanā

Dutiye akkoseyyā ti dasannaṃ akkosavatthūnaṃ aññatarena sammukhā vā parammukhā vā akkoseyya. Paribhāseyyā ti bhayamassa upadaṃseyya. Pācittiyan ti tassā evaṃ karontiyā pācittiyaṃ.

Vesāliyaṃ chabbaggiyā bhikkhuniyo ārabbha āyasmantaṃ upāliṃ akkosanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, atthadhammaanusāsanipurekkhārāya, ummattikādīnañca anāpatti. Upasampannatā, akkosanaparibhāsanaṃ, atthapurekkhāratādīnaṃ abhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Bhikkhuakkosanasikkhāpadavaṇṇanā niṭṭhitā.

3. Gaṇaparibhāsanasikkhāpadavaṇṇanā

Tatiye caṇḍikatā ti kuddhā. Gaṇan ti bhikkhunisaṅghaṃ. Paribhāseyyā ti ettha “bālā etā abyattā etā, netā jānanti kammaṃ vā kammadosaṃ vā kammasampattiṃ vā kammavipattiṃ vā”ti evaṃ yattha katthaci paribhāsantiyā pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha gaṇaṃ paribhāsanavatthusmiṃ paññattaṃ, sambahulā vā ekaṃ vā anupasampannaṃ vā paribhāsantiyā dukkaṭaṃ. Sesaṃ dutiyasadisamevāti.

Gaṇaparibhāsanasikkhāpadavaṇṇanā niṭṭhitā.

4. Pavāritasikkhāpadavaṇṇanā

Catutthe gaṇabhojane vuttanayena nimantitā, pavāraṇāsikkhāpade vuttanayena pavāritā veditabbā. Pācittiyan ti tassā purebhattaṃ ṭhapetvā yāguñceva sesāni ca tīṇi kālikāni aññaṃ yaṃkiñci āmisaṃ ajjhoharaṇatthāya paṭiggaṇhantiyā gahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha aññatra bhuñjanavatthusmiṃ paññattaṃ, tīṇi kālikāni āhāratthāya paṭiggaṇhantiyāpi ajjhoharantiyāpi dukkaṭaṃ. Yā pana nimantitā appavāritā yāguṃ pivati, sāmike apaloketvā bhuñjati, tīṇi kālikāni sati paccaye paribhuñjati, tassā, ummattikādīnañca anāpatti. Nimantitā vā pavāritā vā taṃ ubhayaṃ vā, purebhattaṃ vuttalakkhaṇassa āmisassa ajjhohāro, sāmikānaṃ anāpucchananti imānettha tīṇi aṅgāni. Addhānasamuṭṭhānaṃ, nimantitāya anāpucchā bhuñjantiyā āpattisambhavato siyā kiriyākiriyaṃ, pavāritāya kappiyaṃ kāretvāpi akāretvāpi paribhuñjantiyā āpattisambhavato siyā kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Pavāritasikkhāpadavaṇṇanā niṭṭhitā.

5. Kulamaccharinīsikkhāpadavaṇṇanā

Pañcame kule maccharo kulamaccharo, kulamaccharo etissā atthi, kulaṃ vā maccharāyatīti kulamaccharinī. Assā ti yā īdisī bhaveyya. Pācittiyan ti tassā “yaṃ kulaṃ bhikkhunīnaṃ paccaye dātukāmaṃ, kathaṃ nāma tattha bhikkhuniyo na gaccheyyun”ti bhikkhunīnaṃ vā santike kulassa, “kathaṃ nāma ime tāsaṃ kiñci na dajjeyyun”ti kulassa vā santike bhikkhunīnaṃ avaṇṇaṃ bhāsantiyā pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha kulamaccharāyanavatthusmiṃ paññattaṃ. Amaccharāyitvā santaṃyeva ādīnavaṃ ācikkhantiyā, ummattikādīnañca anāpatti. Bhikkhunīnaṃ alābhakāmatā, kulassa vā santike bhikkhunīnaṃ bhikkhunīnaṃ vā santike kulassa avaṇṇabhaṇananti imānettha dve aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Kulamaccharinīsikkhāpadavaṇṇanā niṭṭhitā.

6. Abhikkhukāvāsasikkhāpadavaṇṇanā

Chaṭṭhe sace bhikkhunupassayato addhayojanabbhantare ovādadāyakā bhikkhū na vasanti, maggo vā akhemo hoti na sakkā anantarāyena gantuṃ, ayaṃ abhikkhuko nāma āvāso. Tattha “vassaṃ vasissāmī”ti senāsanapaññāpanapānīyaupaṭṭhāpanādīni karontiyā dukkaṭaṃ, saha aruṇuggamanā pācittiyaṃ. Ayam ettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ (pāci. aṭṭha. 144 ādayo) vutto.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha abhikkhuke āvāse vassaṃ vasanavatthusmiṃ paññattaṃ, yattha pana vassūpagatā bhikkhū pakkantā vā honti vibbhantā vā kālaṅkatā vā pakkhasaṅkantā vā tattha vasantiyā, āpadāsu, ummattikādīnañca anāpatti. Abhikkhukāvāsatā, vassūpagamanaṃ, aruṇuggamananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānevāti.

Abhikkhukāvāsasikkhāpadavaṇṇanā niṭṭhitā.

7. Apavāraṇāsikkhāpadavaṇṇanā

Sattame vassaṃvuṭṭhā ti purimaṃ vā pacchimaṃ vā temāsaṃ vuṭṭhā. Ubhatosaṅghe ti bhikkhunisaṅghe ceva bhikkhusaṅghe ca. Ayaṃ pan’ettha vinicchayakathā – bhikkhunīhi cātuddaseyeva sannipatitvā “suṇātu me, ayye, saṅgho, ajja pavāraṇā cātuddasī, yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā”ti evaṃ sabbasaṅgāhikañattiṃ vā, “tevācikaṃ pavāreyyā”ti evaṃ tevācikañattiṃ vā, sati antarāye “dvevācikaṃ, ekavācikaṃ, samānavassikaṃ pavāreyyā”ti evaṃ dvevācikādiñattiṃ vā ṭhapetvā sabbasaṅgāhikañatti ce ṭhapitā, “saṅghaṃ, ayye, pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ ayyāyo anukampaṃ upādāya, passantī paṭikarissāmī”ti (cūḷava. 427) evaṃ sakiṃ vā, “dutiyampi, ayye, saṅghaṃ…pe… tatiyampi, ayye, saṅghaṃ…pe… paṭikarissāmī”ti evaṃ dvattikkhattuṃ vā vatvā paṭipāṭiyā pavāretabbaṃ. Tevācikāya ñattiyā vacanaṃ na hāpetabbaṃ, dvevācikādīsu vaḍḍhetuṃ vaṭṭati, hāpetuṃ na vaṭṭati. Evaṃ bhikkhunisaṅghe pavāretvā tattheva ekā bhikkhunī bhikkhunikkhandhake (cūḷava. 427) vuttena ñattidutiyakammena bhikkhunisaṅghassatthāya bhikkhusaṅghaṃ pavāretuṃ sammannitabbā. Tāya sammatāya bhikkhuniyā pannarase bhikkhunisaṅghaṃ ādāya bhikkhusaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo “bhikkhunisaṅgho ayya bhikkhusaṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā, vadatāyya bhikkhusaṅgho bhikkhunisaṅghaṃ anukampaṃ upādāya, passanto paṭikarissati, dutiyampi ayya…pe… tatiyampi ayya…pe… passanto paṭikarissatī”ti evaṃ pavāretabbaṃ.

Sace pañcavaggo bhikkhunisaṅgho na pūrati, catūhi vā tīhi vā gaṇañattiṃ ṭhapetvā, dvīhi vinā ñattiyā aññamaññaṃ pavāretabbaṃ. Ekāya “ajja me pavāraṇā”ti adhiṭṭhātabbaṃ.

Vihāraṃ pana gantvā “bhikkhuniyo, ayya, bhikkhusaṅghaṃ pavārenti diṭṭhena vā sutena vā parisaṅkāya vā, vadatāyya bhikkhusaṅgho bhikkhuniyo anukampaṃ upādāya, passantiyo paṭikarissantī”ti ca, “ahaṃ, ayya, bhikkhusaṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadatu maṃ, ayya, bhikkhusaṅgho anukampaṃ upādāya, passantī paṭikarissāmī”ti ca evaṃ tikkhattuṃ vattabbaṃ.

Sace bhikkhusaṅgho na pūrati, “bhikkhunisaṅgho, ayya, ayye pavāreti diṭṭhena vā sutena vā parisaṅkāya vā, vadantu ayyā bhikkhunisaṅghaṃ anukampaṃ upādāya, passanto paṭikarissatī”ti ca, “bhikkhunisaṅgho, ayya, ayyaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā, vadatāyyo bhikkhunisaṅghaṃ anukampaṃ upādāya, passanto paṭikarissatī”ti ca evaṃ tikkhattuṃ vattabbaṃ.

Ubhinnaṃ aparipūriyā “bhikkhuniyo, ayyā, ayye pavārenti diṭṭhena vā sutena vā parisaṅkāya vā, vadantāyyā bhikkhuniyo anukampaṃ upādāya, passantiyo paṭikarissantī”ti ca, “bhikkhuniyo, ayya, ayyaṃ pavārenti diṭṭhena vā sutena vā parisaṅkāya vā, vadatāyyo bhikkhuniyo anukampaṃ upādāya, passantiyo paṭikarissantī”ti ca, “ahaṃ, ayyā, ayye pavāremi diṭṭhena vā sutena vā…pe… vadantu maṃ, ayyā, anukampaṃ upādāya, passantī paṭikarissāmī”ti ca, “ahaṃ, ayya, ayyaṃ pavāremi diṭṭhena vā sutena vā…pe… vadatu maṃ, ayyo, anukampaṃ upādāya, passantī paṭikarissāmī”ti ca evaṃ tikkhattuṃ vattabbaṃ. Sabbāheva hi iminā nayena ubhatosaṅghe pavāritā hoti, yā pana vassaṃvuṭṭhā “ubhatosaṅghe evaṃ na pavāressāmī”ti dhuraṃ nikkhipati, tassā saha dhuranikkhepena pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha vassaṃ vasitvā na pavāraṇāvatthusmiṃ paññattaṃ. Antarāye pana sati, pariyesitvā bhikkhū alabhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Vassaṃvuṭṭhatā, na ubhatosaṅghe pavāraṇā, anuññātakāraṇābhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni samanubhāsanasadisānīti.

Apavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.

8. Ovādasikkhāpadavaṇṇanā

Aṭṭhame ovādāyā ti garudhammassavanatthāya. Saṃvāsāyā ti uposathapucchanatthāya ceva pavāraṇatthāya ca. Pācittiyan ti “etesaṃ atthāya na gacchāmī”ti dhuraṃ nikkhittamatte pācittiyaṃ.

Sakkesu chabbaggiyā bhikkhuniyo ārabbha ovādāya agamanavatthusmiṃ paññattaṃ. Antarāye pana sati, pariyesitvā dutiyikaṃ alabhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Ovādasaṃvāsānaṃ atthāya agamanaṃ, anuññātakāraṇābhāvoti imānettha dve aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisāni, idaṃ pana akiriyaṃ, dukkhavedananti.

Ovādasikkhāpadavaṇṇanā niṭṭhitā.

9. Ovādūpasaṅkamanasikkhāpadavaṇṇanā

Navame anvaddhamāsan ti addhamāse addhamāse. Uposathapucchakan ti uposathapucchanaṃ. Ovādūpasaṅkamanan ti ovādatthāya upasaṅkamanaṃ. Taṃ atikkāmentiyā ti ettha bhikkhunīhi terase vā cātuddase vā ārāmaṃ gantvā “ayaṃ uposatho cātuddaso pannaraso”ti pucchitabbaṃ, uposathadivase nidānavaṇṇanāyaṃ vuttanayena ovādūpasaṅkamanaṃ yācitabbaṃ. Yā bhikkhunī vuttappakāre kāle tadubhayaṃ na karoti, sā taṃ atikkāmeti nāma, tassā “uposathampi na pucchissāmi, ovādampi na yācissāmī”ti dhuraṃ nikkhittamatte pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha uposathaovādānaṃ apucchanaayācanavatthusmiṃ paññattaṃ, anāpatti aṭṭhamasadisāyeva. Uposathovādānaṃ apucchanaayācanāyaṃ dhuranikkhepo, anuññātakāraṇābhāvoti imānettha dve aṅgāni. Samuṭṭhānādīni samanubhāsanasadisānīti.

Ovādūpasaṅkamanasikkhāpadavaṇṇanā niṭṭhitā.

10. Pasākhejātasikkhāpadavaṇṇanā

Dasame pasākhe ti nābhiyā heṭṭhā jāṇumaṇḍalānaṃ uparipadese. Tato hi yasmā rukkhassa sākhā viya ubho ūrū pabhijjitvā gatā, tasmā so “pasākho”ti vuccati, tasmiṃ pasākhe. Gaṇḍan ti yaṃkiñci gaṇḍaṃ. Rudhitan ti vaṇaṃ. Bhedāpeyya vā tiādīsu sace “bhinda phālehī”ti sabbāni āṇāpeti, so ca tatheva karoti, cha dukkaṭāni cha ca pācittiyāni. Athāpi “yaṃkiñci ettha kattabbaṃ, taṃ sabbaṃ karohī”ti evaṃ āṇāpeti, so ca sabbānipi bhedanādīni karoti, ekavācāya cha dukkaṭāni cha ca pācittiyāni. Sace pana bhedanādīsu ekaṃ yeva “idaṃ nāma karohī”ti āṇāpeti, so ca sabbāni karoti. Yaṃ āṇattaṃ, tass’eva karaṇe pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha pasākhe jātaṃ gaṇḍaṃ purisena bhedāpanavatthusmiṃ paññattaṃ, apaloketvā vā viññuṃ vā yaṃkañci dutiyikaṃ gahetvā evaṃ karontiyā, ummattikādīnañca anāpatti. Pasākhe jātatā, anapalokanaṃ, dutiyikābhāvo, purisena bhedādīnaṃ kārāpananti imānettha cattāri aṅgāni. Samuṭṭhānādīni kathinasadisāni, idaṃ pana kiriyākiriyanti.

Pasākhejātasikkhāpadavaṇṇanā niṭṭhitā.

Ārāmavaggo chaṭṭho.

7. Gabbhinīvaggo

1. Gabbhinīsikkhāpadavaṇṇanā

Gabbhinivaggassa paṭhame “gabbhinī” ti jānitvā upajjhāyāya vuṭṭhāpentiyā gaṇapariyesanādīsu ca ñattikammavācādvaye ca dukkaṭaṃ, kammavācāpariyosāne pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha gabbhiniṃ vuṭṭhāpanavatthusmiṃ paññattaṃ, gabbhiniyā vematikāya agabbhiniyā gabbhinisaññāya ceva vematikāya ca dukkaṭaṃ. Ubhosu agabbhinisaññāya, ummattikādīnañca anāpatti. Gabbhinitā, ‘gabbhinī’ti jānanaṃ, vuṭṭhāpananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana paṇṇattivajjaṃ, ticittaṃ, tivedananti.

Gabbhinīsikkhāpadavaṇṇanā niṭṭhitā.

2. Pāyantīsikkhāpadavaṇṇanā

Dutiye pāyantin ti thaññaṃ pāyamānaṃ, yaṃ pāyeti, tassa mātā vā, dhāti vā. Idaṃ vatthumattamevettha viseso, sesaṃ paṭhamasikkhāpadasadisamevāti.

Pāyantīsikkhāpadavaṇṇanā niṭṭhitā.

3. Paṭhamasikkhamānasikkhāpadavaṇṇanā

Tatiye dve vassānī ti pavāraṇāvasena dve saṃvaccharāni. Chasu dhammesū ti pāṇātipātāveramaṇiādīsu vikālabhojanāveramaṇipariyosānesu chasu sikkhāpadesu. Asikkhitasikkhan ti padabhājane (pāci. 1077) vuttanayen’eva adinnasikkhaṃ vā kupitasikkhaṃ vā. Sikkhamānaṃ vuṭṭhāpeyyā ti tesu chasu dhammesu sikkhanato, te vā sikkhāsaṅkhāte dhamme mānanato evaṃladdhanāmaṃ anupasampannaṃ upasampādeyya. Pācittiyan ti paṭhamasikkhāpade vuttanayen’eva kammavācāpariyosāne pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha evarūpaṃ sikkhamānaṃ vuṭṭhāpanavatthusmiṃ paññattaṃ, dhammakamme tikapācittiyaṃ, adhammakamme tikadukkaṭaṃ. Dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpentiyā, ummattikādīnañca anāpatti. Vuttanayena asikkhitasikkhatā, dhammakammatā, kammavācāpariyosānanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhame vuttanayānevāti.

Paṭhamasikkhamānasikkhāpadavaṇṇanā niṭṭhitā.

4. Dutiyasikkhamānasikkhāpadavaṇṇanā

Catutthe saṅghena asammatan ti yassā saṅghena antamaso upasampadāmāḷakepi padabhājane (pāci. 1086) vuttā upasampadāsammuti na dinnā hoti, taṃ imā dvepi mahāsikkhamānā nāma. Idha saṅghena sammataṃ vuṭṭhāpentiyā, ummattikādīnañca anāpatti. Sesaṃ tatiye vuttasadisameva, idaṃ pana kiriyākiriyaṃ hotīti.

Dutiyasikkhamānasikkhāpadavaṇṇanā niṭṭhitā.

5. Paṭhamagihigatasikkhāpadavaṇṇanā

Pañcame gihigatan ti purisantaragataṃ, idhāpi idaṃ vatthumattameva viseso. Ūnadvādasavassañca paripuṇṇasaññāya vuṭṭhāpentiyā kiñcāpi anāpatti, sā pana anupasampannāva hoti. Sesaṃ paṭhamasikkhāpadasadisamevāti.

Paṭhamagihigatasikkhāpadavaṇṇanā niṭṭhitā.

6-7. Dutiyatatiyagihigatasikkhāpadavaṇṇanā

Chaṭṭhe sabbaṃ tatiye vuttanayena. Sattamepi sabbaṃ catutthe vuttanayen’eva veditabbanti.

Dutiyatatiyagihigatasikkhāpadavaṇṇanā niṭṭhitā.

8. Paṭhamasahajīvinisikkhāpadavaṇṇanā

Aṭṭhame sahajīvinin ti saddhivihāriniṃ. Neva anuggaṇheyyā ti sayaṃ uddesādīhi nānuggaṇheyya. Na anuggaṇhāpeyyā ti “imissā, ayye, uddesādīni dehī”ti evaṃ na aññāya anuggaṇhāpeyya. Pācittiyan ti dhure nikkhittamatte pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha evarūpe vatthusmiṃ paññattaṃ, sesamettha tuvaṭṭavagge dukkhitasahajīvinisikkhāpade vuttasadisamevāti.

Paṭhamasahajīvinisikkhāpadavaṇṇanā niṭṭhitā.

9. Nānubandhanasikkhāpadavaṇṇanā

Navame vuṭṭhāpitaṃ pavattinin ti vuṭṭhāpitaṃ pavattiniṃ yāya upasampāditā, taṃ upajjhāyininti attho. Nānubandheyyā ti cuṇṇena mattikāya dantakaṭṭhena mukhodakenāti evaṃ tena tena karaṇīyena na upaṭṭhaheyya. Pācittiyan ti nānubandhissanti dhure nikkhittamatte pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha nānubandhanavatthusmiṃ paññattaṃ. Bālaṃ pana alajjiniṃ vā ananubandhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Vuṭṭhāpitappavattinitā, dve vassāni ananubandhane dhuranikkhepo, anuññātakāraṇābhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisāni, idaṃ pana akiriyaṃ, dukkhavedananti.

Nānubandhanasikkhāpadavaṇṇanā niṭṭhitā.

10. Dutiyasahajīvinisikkhāpadavaṇṇanā

Dasame neva vūpakāseyyā ti na gahetvā gaccheyya. Na vūpakāsāpeyyā ti “imaṃ, ayye, gahetvā gacchāhī”ti aññaṃ na āṇāpeyya. Pācittiyan ti dhure nikkhittamatte pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha sahajīviniyā avūpakāsanavatthusmiṃ paññattaṃ. Sati pana antarāye, pariyesitvā dutiyikaṃ alabhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Sahajīvinitā, vūpakāsavūpakāsāpane dhuranikkhepo, anuññātakāraṇābhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni samanubhāsanasadisānīti.

Dutiyasahajīvinisikkhāpadavaṇṇanā niṭṭhitā.

Gabbhinīvaggo sattamo.

8. Kumāribhūtavaggo

1-2-3. Paṭhamakumāribhūtādisikkhāpadavaṇṇanā

Kumāribhūtavaggassa paṭhamadutiyatatiyāni tīhi gihigatasikkhāpadehi sadisāneva. Yā pana tā sabbapaṭhamā dve mahāsikkhamānā, tā atikkantavīsativassāti veditabbā. Tā hi gihigatā vā hontu, agihigatā vā, sammutikammādīsu “sikkhamānā”icceva vattabbā, “gihigatā”ti vā “kumāribhūtā”ti vā na vattabbā. Gihigatāya dasavassakāle sikkhāsammutiṃ datvā dvādasavassakāle upasampadā kātabbā, ekādasavassakāle datvā terasavassakāle kātabbā, dvādasaterasacuddasapannarasasoḷasasattarasaaṭṭhārasavassakāle sikkhāsammutiṃ datvā vīsativassakāle upasampadā kātabbā. Aṭṭhārasavassakālato paṭṭhāya ca panāyaṃ “gihigatā”tipi “kumāribhūtā”tipi vattuṃ vaṭṭati. Yā panāyaṃ “kumāribhūtā”ti vuttā sāmaṇerī, sā “gihigatā”ti na vattabbā, “kumāribhūtā”icceva vattabbā. Sikkhāsammutidānavasena pana sabbāpi “sikkhamānā”ti vattuṃ vaṭṭatīti.

Paṭhamakumāribhūtādisikkhāpadavaṇṇanā niṭṭhitā.

4. Ūnadvādasavassasikkhāpadavaṇṇanā

Catutthe ūnadvādasavassā ti upasampadāvasena aparipuṇṇadvādasavassā. Pācittiyan ti upajjhāyā hutvā vuṭṭhāpentiyā vuttanayen’eva dukkaṭāni antarā, kammavācāpariyosāne pācittiyanti.

Ūnadvādasavassasikkhāpadavaṇṇanā niṭṭhitā.

5. Paripuṇṇadvādasavassasikkhāpadavaṇṇanā

Pañcame saṅghena asammatā ti yassā saṅghena padabhājane (pāci. 1132) vuttā vuṭṭhāpanasammuti na dinnā. Sesaṃ ubhayatthāpi mahāsikkhamānāsikkhāpadadvayasadisamevāti.

Paripuṇṇadvādasavassasikkhāpadavaṇṇanā niṭṭhitā.

6. Khīyanadhammasikkhāpadavaṇṇanā

Chaṭṭhe alaṃ tāva te ayye vuṭṭhāpitenāti vuccamānā ti vuṭṭhāpanasammutiyā yācitāya saṅghena upaparikkhipitvā “yasmā bālā abyattā ca alajjinī ca hoti, tasmā alaṃ tāva tuyhaṃ upasampāditenā”ti evaṃ nivārīyamānā. Pacchā khīyanadhamman ti pacchā aññāsaṃ byattānaṃ lajjinīnaṃ vuṭṭhāpanasammutiṃ diyyamānaṃ disvā “ahameva nūna bālā”tiādīni bhaṇamānā yattha katthaci khīyeyya. Pācittiyan ti evaṃ khīyanadhammaṃ āpajjantiyā pācittiyaṃ.

Sāvatthiyaṃ caṇḍakāḷiṃ ārabbha evaṃ khīyanadhammaṃ āpajjanavatthusmiṃ paññattaṃ, pakatiyā chandādīnaṃ vasena karontīnaṃ khīyantiyā, ummattikādīnañca anāpatti. Vuṭṭhāpanasammutiyā yācanaṃ, upaparikkhitvā na chandādivasena paṭikkhittāya “sādhū”ti paṭissavo, pacchākhīyananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Khīyanadhammasikkhāpadavaṇṇanā niṭṭhitā.

7-8. Sikkhamānanavuṭṭhāpanapaṭhamadutiyasikkhāpadavaṇṇanā

Sattame sā pacchā ti sikkhamānāya upasampadāya yāciyamānāya sā bhikkhunī evaṃ vatvā laddhe cīvare pacchā asati antarāye “neva vuṭṭhāpessāmi, na vuṭṭhāpanāya ussukkaṃ karissāmī”ti dhuraṃ nikkhipeyya, tassā saha dhuranikkhepena pācittiyanti. Aṭṭhamepi eseva nayo.

Ubhayampi sāvatthiyaṃ thullanandaṃ ārabbha etesu vatthūsu paññattaṃ, dvīsupi sati antarāye, pariyesitvā alabhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Ubhayattha “evāhaṃ taṃ vuṭṭhāpessāmī”ti paṭiññā, ākaṅkhitanipphatti, pacchā dhuranikkhepo, anuññātakāraṇābhāvoti imānettha cattāri aṅgāni. Samuṭṭhānādīni samanubhāsanasadisānīti.

Sikkhamānanavuṭṭhāpanapaṭhamadutiyasikkhāpadavaṇṇanā niṭṭhitā.

9. Sokāvāsasikkhāpadavaṇṇanā

Navame sokāvāsan ti saṅketaṃ katvā āgacchamānā purisānaṃ antosokaṃ pavesetīti sokāvāsā, taṃ sokāvāsaṃ. Atha vā gharaṃ viya gharasāmikā ayampi purisasamāgamaṃ alabhamānā sokaṃ āvisati, iti yaṃ āvisati, svāssā āvāso hotīti sokāvāsā. Tenevassa padabhājane (pāci. 1160) “sokāvāsā nāma paresaṃ dukkhaṃ uppādeti, sokaṃ āvisatī”ti dvidhā attho vutto. Pācittiyan ti evarūpaṃ vuṭṭhāpentiyā vuttanayen’eva kammavācāpariyosāne upajjhāyāya pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha evarūpaṃ sikkhamānaṃ vuṭṭhāpanavatthusmiṃ paññattaṃ. Ajānantiyā, ummattikādīnañca anāpatti. Sokāvāsatā, jānanaṃ, vuṭṭhāpananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni gabbhinivuṭṭhāpanasadisānevāti.

Sokāvāsasikkhāpadavaṇṇanā niṭṭhitā.

10. Ananuññātasikkhāpadavaṇṇanā

Dasame mātāpitūhī ti vijātamātarā ca janakapitarā ca. Sāmikenā ti yena pariggahitā, tena. Ananuññātan ti upasampadatthāya ananuññātaṃ. Dvikkhattuñhi bhikkhunīhi āpucchitabbaṃ, pabbajjākāle ca upasampadākāle ca, bhikkhūnaṃ pana sakiṃ āpucchitepi vaṭṭati. Tasmā yā upasampadākāle anāpucchā upasampādeti, tassā vuttanayen’eva pācittiyaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha ananuññātavuṭṭhāpanavatthusmiṃ paññattaṃ. Apaloketvā vuṭṭhāpentiyā, tesaṃ atthibhāvaṃ ajānantiyā, ummattikādīnañca anāpatti. Anapalokanaṃ, atthibhāvajānanaṃ, vuṭṭhāpananti imānettha tīṇi aṅgāni. Ananuññātasamuṭṭhānaṃ, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Ananuññātasikkhāpadavaṇṇanā niṭṭhitā.

11. Pārivāsikasikkhāpadavaṇṇanā

Ekādasame pārivāsikachandadānenā ti pārivāsiyena chandadānena. Tattha catubbidhaṃ pārivāsiyaṃ parisapārivāsiyaṃ rattipārivāsiyaṃ chandapārivāsiyaṃ ajjhāsayapārivāsiyanti.

Tattha parisapārivāsiyaṃ nāma bhikkhū kenacideva karaṇīyena sannipatitā honti, atha megho vā uṭṭhahati, ussāraṇā vā karīyati, manussā vā ajjhottharantā āgacchanti, bhikkhū “anokāsā mayaṃ, aññatra gacchāmā”ti chandaṃ avissajjitvāva uṭṭhahanti, idaṃ parisapārivāsiyaṃ nāma, kiñcāpi parisapārivāsiyaṃ, chandassa pana avissaṭṭhattā kammaṃ kātuṃ vaṭṭati.

Puna bhikkhū “uposathādīni karissāmā”ti rattiṃ sannipatitvā “yāva sabbe sannipatanti, tāva dhammaṃ suṇissāmā”ti ekaṃ ajjhesanti, tasmiṃ dhammakathaṃ kathenteyeva aruṇo uggacchati. Sace “cātuddasikaṃ uposathaṃ karissāmā”ti nisinnā, “pannaraso”ti kātuṃ vaṭṭati. Sace pannarasikaṃ kātuṃ nisinnā, pāṭipade anuposathe uposathaṃ kātuṃ na vaṭṭati. Aññaṃ pana saṅghakiccaṃ kātuṃ vaṭṭati, idaṃ rattipārivāsiyaṃ nāma.

Puna bhikkhū “kiñcideva abbhānādisaṅghakammaṃ karissāmā”ti sannisinnā honti, tatreko nakkhattapāṭhako bhikkhu evaṃ vadati “ajja nakkhattaṃ dāruṇaṃ, mā idaṃ kammaṃ karothā”ti. Te tassa vacanena chandaṃ vissajjetvā tattheva nisinnā honti, athañño āgantvā “nakkhattaṃ patimānentaṃ, attho bālaṃ upajjhagā (jā. 1.1.49), kiṃ nakkhattena karothā”ti vadati, idaṃ chandapārivāsiya ñceva ajjhāsayapārivāsiya ñca. Etasmiṃ pārivāsiye puna chandapārisuddhiṃ anāharitvā kammaṃ kātuṃ na vaṭṭati, idaṃ sandhāya vuttaṃ “pārivāsikachandadānenā”ti. Pācittiyan ti evaṃ vuṭṭhāpentiyā vuttanayen’eva kammavācāpariyosāne pācittiyaṃ.

Rājagahe thullanandaṃ ārabbha evaṃ vuṭṭhāpanavatthusmiṃ paññattaṃ. Chandaṃ avissajjetvāva avuṭṭhitāya parisāya vuṭṭhāpentiyā, ummattikādīnañca anāpatti. Pārivāsikachandadānatā, vuṭṭhāpananti imānettha dve aṅgāni. Samuṭṭhānādīni gambhinisikkhāpadasadisānevāti.

Pārivāsikasikkhāpadavaṇṇanā niṭṭhitā.

12. Anuvassasikkhāpadavaṇṇanā

Dvādasame anuvassan ti anusaṃvaccharaṃ. Evaṃ vuṭṭhāpentiyāpi vuttanayen’eva pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha anuvassaṃ vuṭṭhāpanavatthusmiṃ paññattaṃ. Ekantarikaṃ vuṭṭhāpentiyā, ummattikādīnañca anāpatti. Anuvassatā, vuṭṭhāpananti imānettha dve aṅgāni. Samuṭṭhānādīni ekādasame vuttanayānevāti.

Anuvassasikkhāpadavaṇṇanā niṭṭhitā.

13. Ekavassasikkhāpadavaṇṇanā

Terasame ekantarikaṃ ekaṃ vuṭṭhāpentiyā, ummattikādīnañca anāpatti. Sesaṃ dvādasamena sadisamevāti.

Ekavassasikkhāpadavaṇṇanā niṭṭhitā.

Kumāribhūtavaggo aṭṭhamo.

9. Chattupāhanavaggo

1. Chattupāhanasikkhāpadavaṇṇanā

Chattavaggassa paṭhame chattupāhanan ti padabhājane (pāci. 1178-1182) vuttalakkhaṇaṃ chattañca upāhanāyo ca. Dhāreyyā ti paribhogavasena maggagamane ekappayogeneva divasampi dhārentiyā ekā āpatti. Sace pana tādisaṃ ṭhānaṃ patvā chattampi apanāmetvā upāhanāpi omuñcitvā punappunaṃ dhāreti, payogagaṇanāya pācittiyaṃ.

Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha chattupāhanadhāraṇavatthusmiṃ paññattaṃ, “agilānā”ti ayamettha anupaññatti, chattasseva upāhanānaṃyeva vā dhāraṇe dukkaṭaṃ, agilānāya tikapācittiyaṃ, gilānāya dvikadukkaṭaṃ. Gilānasaññāya pana, ārāme ārāmūpacāre dhārentiyā, āpadāsu, ummattikādīnañca anāpatti. Ubhinnaṃ dhāraṇaṃ, anuññātakāraṇābhāvoti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Chattupāhanasikkhāpadavaṇṇanā niṭṭhitā.

2. Yānasikkhāpadavaṇṇanā

Dutiye yānenā ti vayhādinā. Etthāpi orohitvā punappunaṃ abhiruhantiyā payogagaṇanāya pācittiyaṃ. Anāpattiyaṃ “ārāme ārāmūpacāre”ti natthi, sesaṃ paṭhame vuttanayen’eva veditabbanti.

Yānasikkhāpadavaṇṇanā niṭṭhitā.

3. Saṅghāṇisikkhāpadavaṇṇanā

Tatiye saṅghāṇin ti yaṃkiñci kaṭūpagaṃ. Dhāreyyā ti kaṭiyaṃ paṭimuñceyya. Etthāpi omuñcitvā omuñcitvā dhārentiyā payogagaṇanāya pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha saṅghāṇiṃ dhāraṇavatthusmiṃ paññattaṃ. Ābādhapaccayā kaṭisuttaṃ dhārentiyā, ummattikādīnañca anāpatti. Sesaṃ vuttanayen’eva veditabbaṃ, idaṃ pana akusalacittanti.

Saṅghāṇisikkhāpadavaṇṇanā niṭṭhitā.

4. Itthālaṅkārasikkhāpadavaṇṇanā

Catutthe itthālaṅkāran ti sīsūpagādīsu aññataraṃ yaṃkiñci piḷandhanaṃ. Idha tassa tassa vasena vatthugaṇanāya āpatti veditabbā.

Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha itthālaṅkāraṃ dhāraṇavatthusmiṃ paññattaṃ, ābādhapaccayā kiñcideva dhārentiyā, ummattikādīnañca anāpatti. Sesaṃ vuttasadisamevāti.

Itthālaṅkārasikkhāpadavaṇṇanā niṭṭhitā.

5. Gandhavaṇṇakasikkhāpadavaṇṇanā

Pañcame gandhavaṇṇakenā ti yenakenaci gandhena ca vaṇṇakena ca. Idha gandhādiyojanato paṭṭhāya pubbapayoge dukkaṭaṃ, nahānapariyosāne pācittiyaṃ. Ābādhapaccayā, ummattikādīnañca anāpatti. Sesaṃ catutthasadisamevāti.

Gandhavaṇṇakasikkhāpadavaṇṇanā niṭṭhitā.

6. Vāsitakasikkhāpadavaṇṇanā

Chaṭṭhe vāsitakenā ti gandhavāsitakena. Piññākenā ti tilapiṭṭhena. Sesaṃ pañcamasadisamevāti.

Vāsitakasikkhāpadavaṇṇanā niṭṭhitā.

7. Bhikkhuniummaddāpanasikkhāpadavaṇṇanā

Sattame ummaddāpeyyā ti ubbaṭṭāpeyya. Parimaddāpeyyā ti sambāhāpeyya. Ettha ca hatthaṃ amuñcitvā ubbaṭṭane ekāva āpatti, mocetvā mocetvā ubbaṭṭane payogagaṇanāya āpattiyo. Sambāhanepi eseva nayo.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha bhikkhuniyā ummaddāpanaparimaddāpanavatthusmiṃ paññattaṃ, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Idha maggagamanaparissamopi gelaññaṃ, corabhayādīhi sarīrakampanādayopi āpadā. Sesaṃ catutthe vuttanayen’eva veditabbanti.

Bhikkhuniummaddāpanasikkhāpadavaṇṇanā niṭṭhitā.

8-9-10. Sikkhamānaummaddāpanādisikkhāpadavaṇṇanā

Aṭṭhamanavamadasamesupi sikkhamānāya sāmaṇeriyā gihiniyāti ettakameva nānaṃ. Sesaṃ sattamasadisamevāti.

Sikkhamānaummaddāpanādisikkhāpadavaṇṇanā niṭṭhitā.

11. Anāpucchāsikkhāpadavaṇṇanā

Ekādasame bhikkhussa purato ti na abhimukhamevāti attho, idaṃ pana upacāraṃ sandhāya kathitanti veditabbaṃ. Tasmā bhikkhussa upacāre antamaso chamāyapi “nisīdāmi, ayyā”ti anāpucchitvā nisīdantiyā pācittiyaṃ.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha anāpucchā nisīdanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, āpucchite dvikadukkaṭaṃ. Tasmiṃ āpucchitasaññāya, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Bhikkhussa anāpucchā, upacāre nisajjā, anuññātakāraṇābhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni kathinasadisāni, idaṃ pana kiriyākiriyanti.

Anāpucchāsikkhāpadavaṇṇanā niṭṭhitā.

12. Pañhāpucchanasikkhāpadavaṇṇanā

Dvādasame anokāsakatan ti “asukasmiṃ nāma ṭhāne pucchāmī”ti evaṃ akataokāsaṃ, tasmā suttante okāsaṃ kārāpetvā vinayaṃ vā abhidhammaṃ vā pucchantiyā pācittiyaṃ. Sesesupi eseva nayo, sabbaso akārite pana vattabbameva natthi.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha anokāsakataṃ bhikkhuṃ pañhaṃ pucchanavatthusmiṃ paññattaṃ. Tattha tattha okāsaṃ kārāpetvā pucchantiyā, anodissa okāsaṃ kārāpetvā yattha katthaci pucchantiyā, ummattikādīnañca anāpatti. Bhikkhussa anokāsakārāpanaṃ, pañhaṃ pucchananti imānettha dve aṅgāni. Samuṭṭhānādīni padasodhammasadisāni, idaṃ pana kiriyākiriyanti.

Pañhāpucchanasikkhāpadavaṇṇanā niṭṭhitā.

13. Asaṃkaccikasikkhāpadavaṇṇanā

Terasame asaṃkaccikā ti adhakkhakaubbhanābhimaṇḍalasaṅkhātassa sarīrassa paṭicchādanatthaṃ anuññātasaṃkaccikavirahitā. Gāmaṃ paviseyyā ti ettha parikkhittassa gāmassa parikkhepaṃ, aparikkhittassa upacāraṃ atikkamantiyā vā okkamantiyā vā paṭhamapāde dukkaṭaṃ, dutiye pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha asaṃkaccikāya gāmaṃ pavisanavatthusmiṃ paññattaṃ. Yassā pana saṃkaccikacīvaraṃ acchinnaṃ vā naṭṭhaṃ vā, tassā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Asaṃkaccikatā, vuttaparicchedātikkamo, anuññātakāraṇābhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Asaṃkaccikasikkhāpadavaṇṇanā niṭṭhitā.

Chattupāhanavaggo navamo.

10…Pe…16. musāvādādivaggo

Musāvādādisikkhāpadavaṇṇanā

Ito paresu musāvādavaggādīsu sattasu vaggesu bhikkhupātimokkhavaṇṇanāyaṃ vuttanayen’eva vinicchayo veditabboti.

Soḷasamavaggo.

Uddiṭṭhā kho ayyāyo chasaṭṭhisatā pācittiyā dhammā ti bhikkhū ārabbha paññattā sādhāraṇā sattati, asādhāraṇā channavutīti evaṃ chasaṭṭhisatā. Sesaṃ sabbattha uttānamevāti.

Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya
Bhikkhunipātimokkhe
Suddhapācittiyavaṇṇanā niṭṭhitā.

Tatrāyaṃ saṅkhepato asādhāraṇasikkhāpadesu samuṭṭhānavinicchayo – giraggasamajjā cittāgārasikkhāpadaṃ saṅghāṇī itthālaṅkāro gandhavaṇṇako vāsitakapiññāko bhikkhuniādīhi ummaddanaparimaddanāti imāni dasa sikkhāpadāni acittakāni lokavajjāni akusalacittāni. Ayaṃ pan’ettha adhippāyo, vināpi cittena āpajjitabbattā acittakāni, citte pana sati akusaleneva āpajjitabbattā lokavajjāni ceva akusalacittāni cāti. Avasesāni sacittakāni paṇṇattivajjāneva. Corivuṭṭhāpanaṃ gāmantaraṃ ārāmasikkhāpadaṃ gabbhinivagge ādito paṭṭhāya satta, kumāribhūtavagge ādito paṭṭhāya pañca purisādisaṃsaṭṭhaṃ pārivāsikachandadānaṃ anuvassavuṭṭhāpanaṃ ekantarikavuṭṭhāpananti imāni ekūnavīsati sikkhāpadāni sacittakāni paṇṇattivajjāni. Avasesāni sacittakāni lokavajjānevāti.