Tikanipāta


Paṭhamapaṇṇāsakaṃ

1. Bālavaggo

1. Bhayasuttavaṇṇanā

1

Tikanipātassa paṭhame bhayānī tiādīsu bhayan ti cittutrāso. Upaddavo ti anekaggatākāro. Upasaggo ti upasaṭṭhākāro tattha tattha lagganākāro.

Tesaṃ evaṃ nānattaṃ veditabbaṃ – pabbatavisamanissitā corā janapadavāsīnaṃ pesenti – “mayaṃ asukadivase nāma tumhākaṃ gāmaṃ paharissāmā”ti. Te taṃ pavattiṃ sutakālato paṭṭhāya bhayaṃ santāsaṃ āpajjanti. Ayaṃ cittutrāso nāma. “Yathā no te corā kupitā anatthampi āvaheyyun”ti hatthasāraṃ gahetvā dvipadacatuppadehi saddhiṃ araññaṃ pavisitvā tattha tattha bhūmiyaṃ nipajjanti ḍaṃsamakasādīhi khajjamānā, gumbantarāni pavisantā khāṇukaṇṭake maddanti. Tesaṃ evaṃ vicarantānaṃ vikkhittabhāvo anekaggatākāro nāma. Tato coresu yathāvutte divase anāgacchantesu “tucchakasāsanaṃ bhavissati, gāmaṃ pavisissāmā”ti saparikkhārā gāmaṃ pavisanti. Atha tesaṃ paviṭṭhabhāvaṃ ñatvā gāmaṃ parivāretvā dvāre aggiṃ datvā manusse ghātetvā corā sabbaṃ vibhavaṃ vilumpitvā gacchanti. Tesu ghātitāvasesā aggiṃ nibbāpetvā koṭṭhakacchāyābhitticchāyādīsu tattha tattha laggitvā nisīdanti naṭṭhaṃ anusocamānā. Ayaṃ upasaṭṭhākāro lagganākāro nāma.

Naḷāgārā ti naḷehi channapaṭicchannaagārā. Sesasambhārā pan’ettha rukkhamayā honti. Tiṇāgāre pi eseva nayo. Kūṭāgārānī ti kūṭasaṅgahitāni agārāni. Ullittāvalittānī ti anto ca bahi ca littāni. Nivātānī ti nivāritavātappavesāni. Phusitaggaḷānī ti chekehi vaḍḍhakīhi katattā piṭṭhasaṅghāṭamhi suṭṭhu phusitakavāṭāni. Pihitavātapānānī ti yuttavātapānāni. Iminā padadvayena kavāṭavātapānānaṃ niccapihitataṃ akathetvā sampattiyeva kathitā. Icchiticchitakkhaṇe pana tāni pidhīyanti ca vivarīyanti ca.

Bālato uppajjantī ti bālameva nissāya uppajjanti. Bālo hi apaṇḍitapuriso rajjaṃ vā oparajjaṃ vā aññaṃ vā pana mahantaṃ ṭhānaṃ patthento katipaye attanā sadise vidhavaputte mahādhutte gahetvā “etha ahaṃ tumhe issare karissāmī”ti pabbatagahanādīni nissāya antamante gāme paharanto dāmarikabhāvaṃ jānāpetvā anupubbena nigamepi janapadepi paharati. Manussā gehāni chaḍḍetvā khemaṭṭhānaṃ patthayamānā pakkamanti. Te nissāya vasantā bhikkhūpi bhikkhuniyopi attano attano vasanaṭṭhānāni pahāya pakkamanti. Gatagataṭṭhāne bhikkhāpi senāsanampi dullabhaṃ hoti. Evaṃ catunnampi parisānaṃ bhayaṃ āgatameva hoti. Pabbajjitesupi dve bālā bhikkhū aññamaññaṃ vivādaṃ paṭṭhapetvā codanaṃ ārabhanti. Iti kosambivāsikānaṃ viya mahākalaho uppajjati. Catunnaṃ parisānaṃ bhayaṃ āgatameva hotīti evaṃ yāni kānici bhayāni uppajjanti, sabbāni tāni bālato uppajjantīti yathānusandhinā desanaṃ niṭṭhapesi.

2. Lakkhaṇasuttavaṇṇanā

2

Dutiye kāyadvārādipavattaṃ kammaṃ lakkhaṇaṃ sañjānanakāraṇaṃ assāti kammalakkhaṇo. Apadānasobhanī paññā ti yā paññā nāma apadānena sobhati, bālā ca paṇḍitā ca attano attano cariteneva pākaṭā hontīti attho. Bālena hi gatamaggo rukkhagacchagāmanigamādīni jhāpetvā gacchantassa indaggino gatamaggo viya hoti, jhāmaṭṭhānamattameva aṅgāramasichārikāsamākulaṃ paññāyati. Paṇḍitena gatamaggo kusobbhādayo pūretvā vividhasassasampadaṃ āvahamānena catudīpikameghena gatamaggo viya hoti. Yathā tena gatamagge udakapūrāni ceva vividhasassaphalāphalāni ca tāni tāni ṭhānāni paññāyanti, evaṃ paṇḍitena gatamagge sampattiyova paññāyanti no vipattiyoti. Sesamettha uttānatthameva.

3. Cintīsuttavaṇṇanā

3

Tatiye bālalakkhaṇānī ti “bālo ayan”ti etehi lakkhīyati ñāyatīti bālalakkhaṇāni. Tānevassa sañjānanakāraṇānīti bālanimittāni. Bālāpadānānī ti bālassa apadānāni. Duccintitacintī ti cintayanto abhijjhābyāpādamicchādassanavasena duccintitameva cinteti. Dubbhāsitabhāsī ti bhāsamānopi musāvādādibhedaṃ dubbhāsitameva bhāsati. Dukkaṭakammakārī ti karontopi pāṇātipātādivasena dukkaṭakammameva karoti. Paṇḍitalakkhaṇānī tiādi vuttānusāreneva veditabbaṃ. Sucintitacintī tiādīni cettha manosucaritādīnaṃ vasena yojetabbāni.

4. Accayasuttavaṇṇanā

4

Catutthe accayaṃ accayato na passatī ti attano aparādhaṃ aparādhato na passati. Accayato disvā yathādhammaṃ nappaṭikarotī ti “aparaddhaṃ mayā”ti ñatvāpi yo dhammo, taṃ na karoti, daṇḍakammaṃ āharitvā accayaṃ na deseti nakkhamāpeti. Accayaṃ desentassa yathādhammaṃ nappaṭiggaṇhātī ti parassa “viraddhaṃ mayā”ti ñatvā daṇḍakammaṃ āharitvā khamāpentassa nakkhamati. Sukkapakkho vuttapaṭipakkhato veditabbo.

5. Ayonisosuttavaṇṇanā

5

Pañcame ayoniso pañhaṃ kattā hotī ti “kati nu kho, udāyi, anussatiṭṭhānānī”ti vutte “pubbenivāso anussatiṭṭhānaṃ bhavissatī”ti cintetvā lāḷudāyitthero viya anupāyacintāya apañhameva pañhanti kattā hoti. Ayoniso pañhaṃ vissajjetā hotī ti evaṃ cintitaṃ pana pañhaṃ vissajjentopi “idha, bhante, bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ, ekampi jātin”tiādinā nayena soyeva thero viya ayoniso vissajjetā hoti, apañhameva pañhanti katheti. Parimaṇḍalehi padabyañjanehī ti ettha padameva atthassa byañjanato padabyañjanaṃ. Taṃ akkharapāripūriṃ katvā dasavidhaṃ byañjanabuddhiṃ aparihāpetvā vuttaṃ parimaṇḍalaṃ nāma hoti, evarūpehi padabyañjanehīti attho. Siliṭṭhehī ti padasiliṭṭhatāya siliṭṭhehi. Upagatehī ti atthañca kāraṇañca upagatehi. Nābbhanumoditā ti evaṃ yoniso sabbaṃ kāraṇasampannaṃ katvāpi vissajjitaṃ parassa pañhaṃ nābhinumodati nābhinandati sāriputtattherassa pañhaṃ lāḷudāyitthero viya. Yathāha –

“Aṭṭhānaṃ kho etaṃ, āvuso sāriputta, anavakāso, yaṃ so atikkammeva kabaḷīkārāhārabhakkhānaṃ devānaṃ sahabyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyāpi vuṭṭhaheyyāpi, natthetaṃ ṭhānan”ti (a. ni. 5.166).

Yoniso pañhaṃ kattā tiādīsu ānandatthero viya yonisova pañhaṃ cintetvā yoniso vissajjitā hoti. Thero hi “kati nu kho, ānanda, anussatiṭṭhānānī”ti pucchito “ayaṃ pañho bhavissatī”ti yoniso cintetvā yoniso vissajjento āha – “idha, bhante, bhikkhu vivicceva kāmehi…pe… catutthajjhānaṃ upasampajja viharati. Idaṃ, bhante, anussatiṭṭhānaṃ evaṃbhāvitaṃ evaṃbahulīkataṃ diṭṭhadhammasukhavihārāya saṃvattatī”ti. Abbhanumoditā hotī ti tathāgato viya yoniso abbhanumoditā hoti. Tathāgato hi ānandattherena pañhe vissajjite “sādhu sādhu, ānanda, tena hi tvaṃ, ānanda, imam pi chaṭṭhaṃ anussatiṭṭhānaṃ dhārehi. Idhānanda, bhikkhu satova abhikkamati satova paṭikkamatī”tiādimāha. Chaṭṭhādīni uttānatthāneva.

9. Khatasuttavaṇṇanā

9

Navame sukkapakkho pubbabhāge dasahipi kusalakammapathehi paricchinno, upari yāva arahattamaggā labbhati. Bahuñca puññaṃ pasavatī ti ettha lokiyalokuttaramissakapuññaṃ kathitaṃ.

10. Malasuttavaṇṇanā

10

Dasame dussīlabhāvo dussīlyaṃ, dussīlyameva malaṃ dussīlyamalaṃ. Kenaṭṭhena malanti? Anudahanaṭṭhena duggandhaṭṭhena kiliṭṭhakaraṇaṭṭhena ca. Tañhi nirayādīsu apāyesu anudahatīti anudahanaṭṭhenapi malaṃ. Tena samannāgato puggalo mātāpitūnampi santike bhikkhusaṅghassāpi antare bodhicetiyaṭṭhānesupi jigucchanīyo hoti, sabbadisāsu cassa “evarūpaṃ kira tena pāpakammaṃ katan”ti avaṇṇagandho vāyatīti duggandhaṭṭhenapi malaṃ. Tena ca samannāgato puggalo gatagataṭṭhāne upatāpañceva labhati, kāyakammādīni cassa asucīni honti apabhassarānīti kiliṭṭhakaraṇaṭṭhenapi malaṃ. Api ca taṃ devamanussasampattiyo ceva nibbānasampattiñca milāpetīti milāpanaṭṭhenapi malanti veditabbaṃ. Issāmalamaccheramalesupi eseva nayo.

Bālavaggo paṭhamo.

2. Rathakāravaggo

1. Ñātasuttavaṇṇanā

11

Dutiyassa paṭhame ñāto ti paññāto pākaṭo. Ananulomike ti sāsanassa na anulometīti ananulomikaṃ, tasmiṃ ananulomike. Kāyakamme ti pāṇātipātādimhi kāyaduccarite. Oḷārikaṃ vā etaṃ, na evarūpe samādapetuṃ sakkoti. Disā namassituṃ vaṭṭati, bhūtabaliṃ kātuṃ vaṭṭatīti evarūpe samādapeti gaṇhāpeti. Vacīkamme pi musāvādādīni oḷārikāni, attano santakaṃ parassa adātukāmena “natthī”ti ayaṃ vañcanamusāvādo nāma vattuṃ vaṭṭatīti evarūpe samādapeti. Manokamme pi abhijjhādayo oḷārikā, kammaṭṭhānaṃ visaṃvādetvā kathento pana ananulomikesu dhammesu samādapeti nāma dakkhiṇavihāravāsitthero viya. Taṃ kira theraṃ eko upaṭṭhāko amaccaputto upasaṅkamitvā “mettāyantena paṭhamaṃ kīdise puggale mettāyitabban”ti pucchi. Thero sabhāgavisabhāgaṃ anācikkhitvā “piyapuggale”ti āha. Tassa ca bhariyā piyā hoti manāpā, so taṃ ārabbha mettāyanto ummādaṃ pāpuṇi. Kathaṃ panesa bahujanaahitāya paṭipanno hotīti? Evarūpassa hi saddhivihārikādayo ceva upaṭṭhākādayo ca tesaṃ ārakkhadevatā ādiṃ katvā tāsaṃ tāsaṃ mittabhūtā yāva brahmalokā sesadevatā ca “ayaṃ bhikkhu na ajānitvā karissatī”ti tena katameva karonti, evamesa bahujanaahitāya paṭipanno hoti.

Sukkapakkhe pāṇātipātā veramaṇiādīnaṃyeva vasena kāyakammavacīkammāni veditabbāni. Kammaṭṭhānaṃ pana avisaṃvādetvā kathento anulomikesu dhammesu samādapeti nāma koḷitavihāravāsī catunikāyikatissatthero viya. Tassa kira jeṭṭhabhātā nandābhayatthero nāma potaliyavihāre vasanto ekasmiṃ roge samuṭṭhite kaniṭṭhaṃ pakkosāpetvā āha – “āvuso, mayhaṃ sallahukaṃ katvā ekaṃ kammaṭṭhānaṃ kathehī”ti. Kiṃ, bhante, aññena kammaṭṭhānena, kabaḷīkārāhāraṃ pariggaṇhituṃ vaṭṭatīti? Kimatthiko esa, āvusoti? Bhante, kabaḷīkārāhāro upādārūpaṃ, ekasmiñca upādārūpe diṭṭhe tevīsati upādārūpāni pākaṭāni hontīti. So “vaṭṭissati, āvuso, ettakan”ti taṃ uyyojetvā kabaḷīkārāhāraṃ pariggaṇhitvā upādārūpaṃ sallakkhetvā vivaṭṭetvā arahattaṃ pāpuṇi. Atha naṃ theraṃ bahivihārā anikkhantameva pakkositvā, “āvuso, mahāavassayosi mayhaṃ jāto”ti kaniṭṭhattherassa attanā paṭiladdhaguṇaṃ ārocesi. Bahujanahitāyā ti etassapi hi saddhivihārikādayo “ayaṃ na ajānitvā karissatī”ti tena katameva karontīti bahujanahitāya paṭipanno nāma hotīti.

2. Sāraṇīyasuttavaṇṇanā

12

Dutiye khattiyassā ti jātiyā khattiyassa. Muddhāvasittassā ti rājābhisekena muddhani abhisittassa. Sāraṇīyāni bhavantī ti saritabbāni asammussanīyāni honti. Jāto ti nibbatto. Yāvajīvaṃ sāraṇīyan ti daharakāle jānitumpi na sakkā, aparabhāge pana mātāpituādīhi ñātakehi vā dāsādīhi vā “tvaṃ asukajanapade asukanagare asukadivase asukanakkhatte jāto”ti ācikkhite sutvā tato paṭṭhāya yāvajīvaṃ sarati na sammussati. Tena vuttaṃ – “yāvajīvaṃ sāraṇīyaṃ hotī”ti.

Idaṃ, bhikkhave, dutiyan ti abhisekaṭṭhānaṃ nāma rañño balavatuṭṭhikaraṃ hoti, tenassa taṃ yāvajīvaṃ sāraṇīyaṃ. Saṅgāmavijayaṭṭhānepi eseva nayo. Ettha pana saṅgāman ti yuddhaṃ. Abhivijinitvā ti jinitvā sattumaddanaṃ katvā. Tameva saṅgāmasīsan ti tameva saṅgāmaṭṭhānaṃ. Ajjhāvasatī ti abhibhavitvā āvasati.

Idāni yasmā sammāsambuddhassa rañño jātiṭṭhānādīhi kattabbakiccaṃ natthi, imasmiṃ pana sāsane tappaṭibhāge tayo puggale dassetuṃ idaṃ kāraṇaṃ ābhataṃ, tasmā te dassento evameva kho, bhikkhave tiādimāha. Tattha anagāriyaṃ pabbajito hotī ti ettha catupārisuddhisīlampi pabbajjānissitamevāti veditabbaṃ. Sāraṇīyaṃ hotī ti “ahaṃ asukaraṭṭhe asukajanapade asukavihāre asukamāḷake asukadivāṭṭhāne asukacaṅkame asukarukkhamūle pabbajito”ti evaṃ yāvajīvaṃ saritabbameva hoti na sammussitabbaṃ.

Idaṃ dukkhan ti ettakaṃ dukkhaṃ, na ito uddhaṃ dukkhaṃ atthi. Ayaṃ dukkhasamudayo ti ettako dukkhasamudayo, na ito uddhaṃ dukkhasamudayo atthīti. Sesapadadvayepi eseva nayo. Evamettha catūhi saccehi sotāpattimaggo kathito. Kasiṇaparikammavipassanāñāṇāni pana maggasannissitāneva honti. Sāraṇīyaṃ hotī ti “ahaṃ asukaraṭṭhe…pe… asukarukkhamūle sotāpanno jāto”ti yāvajīvaṃ sāraṇīyaṃ hoti asammussanīyaṃ.

Āsavānaṃ khayā ti āsavānaṃ khayena. Cetovimuttin ti phalasamādhiṃ. Paññāvimuttin ti phalapaññaṃ. Sayaṃ abhiññā sacchikatvā ti attanāva abhivisiṭṭhāya paññāya paccakkhaṃ katvā. Upasampajja viharatī ti paṭilabhitvā viharati. Sāraṇīyan ti “mayā asukaraṭṭhe…pe… asukarukkhamūle arahattaṃ pattan”ti attano arahattapattiṭṭhānaṃ nāma yāvajīvaṃ sāraṇīyaṃ hoti asammussanīyanti yathānusandhināva desanaṃ niṭṭhapesi.

3. Āsaṃsasuttavaṇṇanā

13

Tatiye santo ti atthi upalabbhanti. Saṃvijjamānā ti tass’eva vevacanaṃ. Lokasmin ti sattaloke. Nirāso ti anāso apatthano. Āsaṃso ti āsaṃsamāno patthayamāno. Vigatāso ti apagatāso. Caṇḍālakule ti caṇḍālānaṃ kule. Venakule ti vilīvakārakule. Nesādakule ti migaluddakānaṃ kule. Rathakārakule ti cammakārakule. Pukkusakule ti pupphacchaḍḍakakule.

Ettāvatā kulavipattiṃ dassetvā idāni yasmā nīcakule jātopi ekacco aḍḍho hoti mahaddhano, ayaṃ pana na tādiso, tasmāssa bhogavipattiṃ dassetuṃ dalidde tiādimāha. Tattha dalidde ti dāliddiyena samannāgate. Appannapānabhojane ti parittakaannapānabhojane. Kasiravuttike ti dukkhajīvike, yattha vāyāmena payogena jīvitavuttiṃ sādhenti, tathārūpeti attho. Yattha kasirena ghāsacchādo labbhatī ti yasmiṃ kule dukkhena yāgubhattaghāso ca kopīnamattaṃ acchādanañca labbhati.

Idāni yasmā ekacco nīcakule jātopi upadhisampanno hoti attabhāvasamiddhiyaṃ ṭhito, ayañca na tādiso, tasmāssa sarīravipattimpi dassetuṃ so ca hoti dubbaṇṇo tiādimāha. Tattha dubbaṇṇo ti paṃsupisācako viya jhāmakhāṇuvaṇṇo. Duddasiko ti vijātamātuyāpi amanāpadassano. Okoṭimako ti lakuṇḍako. Kāṇo ti ekakkhikāṇo vā ubhayakkhikāṇo vā. Kuṇī ti ekahatthakuṇī vā ubhayahatthakuṇī vā. Khañjo ti ekapādakhañjo vā ubhayapādakhañjo vā. Pakkhahato ti hatapakkho pīṭhasappī. Padīpeyyassā ti vaṭṭitelakapallakādino padīpaupakaraṇassa. Tassa na evaṃ hotī ti. Kasmā na hoti? Nīcakule jātattā.

Jeṭṭho ti aññasmiṃ jeṭṭhe sati kaniṭṭho āsaṃ na karoti, tasmā jeṭṭhoti āha. Ābhiseko ti jeṭṭhopi na abhisekāraho āsaṃ na karoti, tasmā ābhisekoti āha. Anabhisitto ti abhisekārahopi kāṇakuṇiādidosarahito sakiṃ abhisitto puna abhiseke āsaṃ na karoti, tasmā anabhisittoti āha. Acalappatto ti jeṭṭhopi ābhiseko anabhisitto mando uttānaseyyako, sopi abhiseke āsaṃ na karoti. Soḷasavassuddesiko pana paññāyamānamassubhedo acalappatto nāma hoti, mahantampi rajjaṃ vicāretuṃ samattho, tasmā “acalappatto”ti āha. Tassa evaṃ hotī ti kasmā hoti? Mahājātitāya.

Dussīlo ti nissīlo. Pāpadhammo ti lāmakadhammo. Asucī ti asucīhi kāyakammādīhi samannāgato. Saṅkassarasamācāro ti saṅkāhi saritabbasamācāro, kiñcideva asāruppaṃ disvā “idaṃ iminā kataṃ bhavissatī”ti evaṃ paresaṃ āsaṅkanīyasamācāro, attanāyeva vā saṅkāhi saritabbasamācāro, sāsaṅkasamācāroti attho. Tassa hi divāṭṭhānādīsu sannipatitvā kiñcideva mantayante bhikkhū disvā “ime ekato hutvā mantenti, kacci nu kho mayā katakammaṃ jānitvā mantentī”ti evaṃ sāsaṅkasamācāro hoti. Paṭicchannakammanto ti paṭicchādetabbayuttakena pāpakammena samannāgato. Assamaṇo samaṇapaṭiñño ti assamaṇo hutvāva samaṇapatirūpakatāya “samaṇo ahan”ti evaṃ paṭiñño. Abrahmacārī brahmacāripaṭiñño ti aññe brahmacārino sunivatthe supārute sumbhakapattadhare gāmanigamarājadhānīsu piṇḍāya caritvā jīvikaṃ kappente disvā sayampi tādisena ākārena tathā paṭipajjanato “ahaṃ brahmacārī”ti paṭiññaṃ dento viya hoti. “Ahaṃ bhikkhū”ti vatvā uposathaggādīni pavisanto pana brahmacāripaṭiñño hotiyeva, tathā saṅghikaṃ lābhaṃ gaṇhanto. Antopūtī ti pūtinā kammena anto anupaviṭṭho. Avassuto ti rāgādīhi tinto. Kasambujāto ti sañjātarāgādikacavaro. Tassa na evaṃ hotī ti. Kasmā na hoti? Lokuttaradhammaupanissayassa natthitāya. Tassa evaṃ hotī ti. Kasmā hoti? Mahāsīlasmiṃ paripūrakāritāya.

4. Cakkavattisuttavaṇṇanā

14

Catutthe catūhi saṅgahavatthūhi janaṃ rañjetīti rājā. Cakkaṃ vattetīti cakkavattī. Vattitaṃ vā anena cakkanti cakkavattī. Dhammo assa atthīti dhammiko. Dhammeneva dasavidhena cakkavattivattena rājā jātoti dhammarājā. Sopi na arājakan ti sopi aññaṃ nissayarājānaṃ alabhitvā cakkaṃ nāma vattetuṃ na sakkotīti attho. Iti satthā desanaṃ paṭṭhapetvā yathānusandhiṃ apāpetvāva tuṇhī ahosi. Kasmā? Anusandhikusalā uṭṭhahitvā anusandhiṃ pucchissanti, bahū hi imasmiṃ ṭhāne tathārūpā bhikkhū, athāhaṃ tehi puṭṭho desanaṃ vaḍḍhessāmīti. Atheko anusandhikusalo bhikkhu bhagavantaṃ pucchanto ko pana, bhante tiādimāha. Bhagavāpissa byākaronto dhammo bhikkhū tiādimāha.

Tattha dhammo ti dasakusalakammapathadhammo. Dhamman ti tameva vuttappakāraṃ dhammaṃ. Nissāyā ti tadadhiṭṭhānena cetasā tameva nissayaṃ katvā. Dhammaṃ sakkaronto ti yathā kato so dhammo suṭṭhu kato hoti, evametaṃ karonto. Dhammaṃ garuṃ karonto ti tasmiṃ gāravuppattiyā taṃ garukaronto. Dhammaṃ apacāyamāno ti tass’eva dhammassa añjalikaraṇādīhi nīcavuttitaṃ karonto. Dhammaddhajo dhammaketū ti taṃ dhammaṃ dhajamiva purakkhatvā ketumiva ukkhipitvā pavattiyā dhammaddhajo dhammaketu ca hutvāti attho. Dhammādhipateyyo ti dhammādhipatibhūtāgatabhāvena dhammavaseneva ca sabbakiriyānaṃ karaṇena dhammādhipateyyo hutvā. Dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahatī ti dhammo assā atthīti dhammikā, rakkhā ca āvaraṇañca gutti ca rakkhāvaraṇagutti. Tattha “paraṃ rakkhanto attānaṃ rakkhatī”ti vacanato khantiādayo rakkhā. Vuttañhetaṃ – “kathañca, bhikkhave, paraṃ rakkhanto attānaṃ rakkhati. Khantiyā avihiṃsāya mettacittatāya anuddayāyā”ti (saṃ. ni. 5.385). Nivāsanapārupanagehādīni āvaraṇaṃ. Corādiupaddavanivāraṇatthaṃ gopāyanā gutti. Taṃ sabbampi suṭṭhu vidahati pavatteti ṭhapetīti attho.

Idāni yattha sā saṃvidahitabbā, taṃ dassento antojanasmin tiādimāha. Tatrāyaṃ saṅkhepattho – antojanasaṅkhātaṃ puttadāraṃ sīlasaṃvare patiṭṭhāpento vatthagandhamālādīni cassa dadamāno sabbopaddave cassa nivārayamāno dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati nāma. Khattiyādīsupi eseva nayo. Ayaṃ pana viseso – abhisittakhattiyā bhadraassājānīyādiratanasampadānenapi upagaṇhitabbā, anuyantā khattiyā tesaṃ anurūpayānavāhanasampadānenapi paritosetabbā, balakāyo kālaṃ anatikkametvā bhattavetanasampadānenapi anuggahetabbo, brāhmaṇā annapānavatthādinā deyyadhammena, gahapatikā bhattabījanaṅgalabalibaddādisampadānena, tathā nigamavāsino negamā janapadavāsino ca jānapadā. Samitapāpabāhitapāpā pana samaṇabrāhmaṇā samaṇaparikkhārasampadānena sakkātabbā, migapakkhino abhayadānena samassāsetabbā.

Dhammeneva cakkaṃ vattetī ti dasakusalakammapathadhammeneva cakkaṃ pavatteti. Taṃ hoti cakkaṃ appaṭivattiyan ti taṃ tena evaṃ pavattitaṃ āṇācakkaṃ appaṭivattiyaṃ hoti. Kenaci manussabhūtenā ti devatā nāma attanā icchiticchitameva karonti, tasmā tā aggaṇhitvā “manussabhūtenā”ti vuttaṃ. Paccatthikenā ti paṭiatthikena, paṭisattunāti attho. Dhammiko ti cakkavattī dasakusalakammapathavasena dhammiko, tathāgato pana navalokuttaradhammavasena. Dhammarājā ti navahi lokuttaradhammehi mahājanaṃ rañjetīti dhammarājā. Dhammaṃyevā ti navalokuttaradhammameva nissāya tameva sakkaronto taṃ garukaronto taṃ apacāyamāno. Sovassa dhammo abbhuggataṭṭhena dhajoti dhammaddhajo. Sovassa ketūti dhammaketu. Tameva adhipatiṃ jeṭṭhakaṃ katvā viharatīti dhammādhipateyyo. Dhammikaṃ rakkhāvaraṇaguttin ti lokiyalokuttaradhammadāyikarakkhañca āvaraṇañca guttiñca. Saṃvidahatī ti ṭhapeti paññapeti. Evarūpan ti tividhaṃ kāyaduccaritaṃ na sevitabbaṃ, sucaritaṃ sevitabbanti evaṃ sabbattha attho veditabbo. Saṃvidahitvā ti ṭhapetvā kathetvā. Dhammeneva anuttaraṃ dhammacakkaṃ pavattetī ti navalokuttaradhammeneva asadisaṃ dhammacakkaṃ pavatteti. Taṃ hoti cakkaṃ appaṭivattiyan ti taṃ evaṃ pavattitaṃ dhammacakkaṃ etesu samaṇādīsu ekenapi paṭivattetuṃ paṭibāhituṃ na sakkā. Sesaṃ sabbattha uttānamevāti.

5. Sacetanasuttavaṇṇanā

15

Pañcame Isipatane ti buddhapaccekabuddhasaṅkhātānaṃ isīnaṃ dhammacakkappavattanatthāya ceva uposathakaraṇatthāya ca āgantvā patane, sannipātaṭṭhāneti attho. Padanetipi pāṭho, ayameva attho. Migadāye ti migānaṃ abhayatthāya dinne. Chahi māsehi chārattūnehī ti so kira raññā āṇattadivaseyeva sabbūpakaraṇāni sajjetvā antevāsikehi saddhiṃ araññaṃ pavisitvā gāmadvāragāmamajjhadevakulasusānādīsu ṭhitarukkhe ceva jhāmapatitasukkharukkhe ca vivajjetvā sampannapadese ṭhite sabbadosavivajjite nābhiaranemīnaṃ anurūpe rukkhe gahetvā taṃ cakkaṃ akāsi. Tassa rukkhe vicinitvā gaṇhantassa ceva karontassa ca ettako kālo vītivatto. Tena vuttaṃ – “chahi māsehi chārattūnehī”ti. Nānākaraṇan ti nānattaṃ. Nesan ti na esaṃ. Atthesan ti atthi esaṃ. Abhisaṅkhārassa gatī ti payogassa gamanaṃ. Ciṅgulāyitvā ti paribbhamitvā. Akkhāhataṃ maññe ti akkhe pavesetvā ṭhapitamiva.

Sadosā ti sagaṇḍā uṇṇatoṇataṭṭhānayuttā. Sakasāvā ti pūtisārena ceva pheggunā ca yuttā. Kāyavaṅkā tiādīni kāyaduccaritādīnaṃ nāmāni. Evaṃ papatitā ti evaṃ guṇapatanena patitā. Evaṃ patiṭṭhitā ti evaṃ guṇehi patiṭṭhitā. Tattha lokiyamahājanā papatitā nāma, sotāpannādayo patiṭṭhitā nāma. Tesupi purimā tayo kilesānaṃ samudācārakkhaṇe papatitā nāma, khīṇāsavā pana ekanteneva patiṭṭhitā nāma. Tasmā ti yasmā appahīnakāyavaṅkādayo papatanti, pahīnakāyavaṅkādayo patiṭṭhahanti, tasmā. Kāyavaṅkādīnaṃ pana evaṃ pahānaṃ veditabbaṃ – pāṇātipāto adinnādānaṃ micchācāro musāvādo pisuṇāvācā micchādiṭṭhīti ime tāva cha sotāpattimaggena pahīyanti, pharusāvācā byāpādoti dve anāgāmimaggena, abhijjhā samphappalāpoti dve arahattamaggenāti.

6. Apaṇṇakasuttavaṇṇanā

16

Chaṭṭhe apaṇṇakapaṭipadan ti aviraddhapaṭipadaṃ ekaṃsapaṭipadaṃ niyyānikapaṭipadaṃ kāraṇapaṭipadaṃ sārapaṭipadaṃ maṇḍapaṭipadaṃ apaccanīkapaṭipadaṃ anulomapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipanno hoti, na takkaggāhena vā nayaggāhena vā. Evaṃ gahetvā paṭipanno hi bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā manussadevanibbānasampattīhi hāyati parihāyati, apaṇṇakapaṭipadaṃ paṭipanno pana tāhi sampattīhi na parihāyati. Atīte kantāraddhānamaggaṃ paṭipannesu dvīsu satthavāhesu yakkhassa vacanaṃ gahetvā bālasatthavāho saddhiṃ satthena anayabyasanaṃ patto, yakkhassa vacanaṃ aggahetvā “udakadiṭṭhaṭṭhāne udakaṃ chaḍḍessāmā”ti satthake saññāpetvā maggaṃ paṭipanno paṇḍitasatthavāho viya. Yaṃ sandhāya vuttaṃ –

“Apaṇṇakaṃ ṭhānameke, dutiyaṃ āhu takkikā;
Etadaññāya medhāvī, taṃ gaṇhe yadapaṇṇakan”ti. (jā. 1.1.1);

Yoni cassa āraddhā hotī ti ettha yonī ti khandhakoṭṭhāsassapi kāraṇassapi passāvamaggassapi nāmaṃ. “Catasso kho imā, sāriputta, yoniyo”tiādīsu (ma. ni. 1.152) hi khandhakoṭṭhāso yoni nāma. “Yoni hesā bhūmija phalassa adhigamāyā”tiādīsu (ma. ni. 3.226) kāraṇaṃ. “Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavan”ti (ma. ni. 2.457; dha. pa. 396) ca “tamenaṃ kammajavātā nivattitvā uddhaṃpādaṃ adhosiraṃ samparivattetvā mātu yonimukhe sampaṭipādentī”ti ca ādīsu passāvamaggo. Idha pana kāraṇaṃ adhippetaṃ. Āraddhā ti paggahitā paripuṇṇā.

Āsavānaṃ khayāyā ti ettha āsavantīti āsavā, cakkhutopi…pe… manatopi sandanti pavattantīti vuttaṃ hoti. Dhammato yāva gotrabhu, okāsato yāva bhavaggā savantīti vā āsavā, ete dhamme etañca okāsaṃ antokaritvā pavattantīti attho. Antokaraṇattho hi ayaṃ ākāro. Cirapārivāsiyaṭṭhena madirādayo āsavā, āsavā viyātipi āsavā. Lokasmimpi hi cirapārivāsikā madirādayo āsavāti vuccanti, yadi ca cirapārivāsiyaṭṭhena āsavā, eteyeva bhavitumarahanti. Vuttañhetaṃ – “purimā, bhikkhave, koṭi na paññāyati avijjāya, ito pubbe avijjā nāhosī”tiādi (a. ni. 10.61). Āyataṃ vā saṃsāradukkhaṃ savanti pasavantītipi āsavā. Purimāni cettha nibbacanāni yattha kilesā āsavāti āgacchanti, tattha yujjanti, pacchimaṃ kammepi. Na kevalañca kammakilesāyeva āsavā, apica kho nānappakārā upaddavāpi. Suttesu hi “nāhaṃ, cunda, diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī”ti (dī. ni. 3.182) ettha vivādamūlabhūtā kilesā āsavāti āgatā.

“Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;
Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā”ti. (a. ni. 4.36)

Ettha tebhūmakaṃ ca kammaṃ avasesā ca akusalā dhammā. “Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā”ti (pārā. 39; a. ni. 2.202-230) ettha parūpavādavippaṭisāravadhabandhādayo ceva apāyadukkhabhūtā ca nānappakārā upaddavā.

Te panete āsavā yattha yathā āgatā, tattha tathā veditabbā. Ete hi vinaye tāva “diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāyā”ti (pārā. 39; a. ni. 2.202-230) dvedhā āgatā. Saḷāyatane “tayo me, āvuso, āsavā kāmāsavo bhavāsavo avijjāsavo”ti (saṃ. ni. 4.321) tidhā āgatā. Aññesu ca suttantesu (cūḷani. jatukaṇṇimāṇavapucchāniddeso 69; paṭi. ma. 1.107) abhidhamme (dha. sa. 1102-1106; vibha. 937) ca teyeva diṭṭhāsavena saha catudhā āgatā. Nibbedhikapariyāyena “atthi, bhikkhave, āsavā nirayagāminiyā, atthi āsavā tiracchānayonigāminiyā, atthi āsavā pettivisayagāminiyā, atthi āsavā manussalokagāminiyā, atthi āsavā devalokagāminiyā”ti (a. ni. 6.63) pañcadhā āgatā. Kammameva cettha āsavāti vuttaṃ. Chakkanipāte “atthi, bhikkhave, āsavā saṃvarāpahātabbā”tiādinā (a. ni. 6.58) nayena chadhā āgatā. Sabbāsavapariyāye (ma. ni. 1.14 ādayo) teyeva dassanena pahātabbehi saddhiṃ sattadhā āgatā. Idha pana abhidhammanayena cattāro āsavā adhippetāti veditabbā.

Khayāyā ti ettha pana āsavānaṃ sarasabhedopi khīṇākāropi maggaphalanibbānānipi “āsavakkhayo”ti vuccati. “Yo āsavānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānan”ti ettha hi āsavānaṃ sarasabhedo “āsavakkhayo”ti vutto. “Jānato ahaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmī”ti (ma. ni. 1.15; saṃ. ni. 2.23; itivu. 102) ettha āsavappahānaṃ āsavānaṃ accantakkhayo asamuppādo khīṇākāro natthibhāvo “āsavakkhayo”ti vutto.

“Sekhassa sikkhamānassa, ujumaggānusārino;
Khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā”ti. (itivu. 62)

Ettha maggo “āsavakkhayo”ti vutto. “Āsavānaṃ khayā samaṇo hotī”ti (ma. ni. 1.438) ettha phalaṃ.

“Paravajjānupassissa, niccaṃ ujjhānasaññino;
Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā”ti. (dha. pa. 253)

Ettha nibbānaṃ. Imasmiṃ pana sutte phalaṃ sandhāya “āsavānaṃ khayāyā”ti āha, arahattaphalatthāyāti attho.

Indriyesu guttadvāro ti manacchaṭṭhesu indriyesu pihitadvāro. Bhojane mattaññū ti bhojanasmiṃ pamāṇaññū, paṭiggahaṇaparibhogapaccavekkhaṇamattaṃ jānāti pajānātīti attho. Jāgariyaṃ anuyutto ti rattindivaṃ cha koṭṭhāse katvā pañcasu koṭṭhāsesu jāgaraṇabhāvaṃ anuyutto, jāgaraṇeyeva yuttappayuttoti attho.

Evaṃ mātikaṃ ṭhapetvā idāni tameva ṭhapitapaṭipāṭiyā vibhajanto kathañca, bhikkhave, bhikkhū tiādimāha. Tattha cakkhunā rūpaṃ disvā tiādīnaṃ attho visuddhimagge (visuddhi. 1.15) vitthārito, tathā paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāyā tiādīnaṃ (visuddhi. 1.18). Āvaraṇīyehi dhammehī ti pañcahi nīvaraṇehi dhammehi. Nīvaraṇāni hi cittaṃ āvaritvā tiṭṭhanti, tasmā āvaraṇīyā dhammāti vuccanti. Sīhaseyyaṃ kappetī ti sīho viya seyyaṃ kappeti. Pāde pādaṃ accādhāyā ti vāmapādaṃ dakkhiṇapāde atiādhāya. Samaṃ ṭhapite hi pāde jāṇukena jāṇukaṃ gopphakena ca gopphakaṃ ghaṭīyati, tato vedanā uṭṭhahanti. Tasmā tassa dosassa parivajjanatthaṃ thokaṃ atikkamitvā esa pādaṃ ṭhapeti. Tena vuttaṃ – “pāde pādaṃ accādhāyā”ti.

Sato sampajāno ti satiyā ceva sampajaññena ca samannāgato. Kathaṃ panesa niddāyanto sato sampajāno nāma hotīti? Purimappavattivasena. Ayaṃ hi caṅkame caṅkamanto niddāya okkamanabhāvaṃ ñatvā pavattamānaṃ kammaṭṭhānaṃ ṭhapetvā mañce vā phalake vā nipanno niddaṃ upagantvā puna pabujjhamāno kammaṭṭhānaṃ ṭhitaṭṭhāne gaṇhantoyeva pabujjhati. Tasmā niddāyantopi sato sampajāno nāma hoti. Ayaṃ tāva mūlakammaṭṭhāne nayova. Pariggahakammaṭṭhānavasenāpi panesa sato sampajāno nāma hoti. Kathaṃ? Ayaṃ hi caṅkamanto niddāya okkamanabhāvaṃ ñatvā pāsāṇaphalake vā mañce vā dakkhiṇena passena nipajjitvā paccavekkhati – “acetano kāyo acetane mañce patiṭṭhito, acetano mañco acetanāya pathaviyā, acetanā pathavī acetane udake, acetanaṃ udakaṃ acetane vāte, acetano vāto acetane ākāse patiṭṭhito. Tattha ākāsampi ‘ahaṃ vātaṃ ukkhipitvā ṭhitan’ti na jānāti, vātopi ‘ahaṃ ākāse patiṭṭhito’ti na jānāti. Tathā vāto na jānāti. ‘Ahaṃ udakaṃ ukkhipitvā ṭhito’ti…pe… mañco na jānāti, ‘ahaṃ kāyaṃ ukkhipitvā ṭhito’ti, kāyo na jānāti ‘ahaṃ mañce patiṭṭhito’ti. Na hi tesaṃ aññamaññaṃ ābhogo vā samannāhāro vā manasikāro vā cetanā vā patthanā vā atthī”ti. Tassa evaṃ paccavekkhato taṃ paccavekkhaṇacittaṃ bhavaṅge otarati. Evaṃ niddāyantopi sato sampajāno nāma hotīti.

Uṭṭhānasaññaṃ manasikaritvā ti “ettakaṃ ṭhānaṃ gate cande vā tārakāya vā uṭṭhahissāmī”ti uṭṭhānakālaparicchedikaṃ saññaṃ manasikaritvā, citte ṭhapetvāti attho. Evaṃ karitvā sayito hi yathāparicchinneyeva kāle uṭṭhahati.

7. Attabyābādhasuttavaṇṇanā

17

Sattame attabyābādhāyā ti attadukkhāya. Parabyābādhāyā ti paradukkhāya. Kāyasucaritan tiādīni pubbabhāge dasakusalakammapathavasena āgatāni, upari pana yāva arahattā avāritāneva.

8. Devalokasuttavaṇṇanā

18

Aṭṭhame aṭṭīyeyyāthā ti aṭṭā pīḷitā bhaveyyātha. Harāyeyyāthā ti lajjeyyātha. Jiguccheyyāthā ti gūthe viya tasmiṃ vacane sañjātajigucchā bhaveyyātha. Iti kirā ti ettha itī ti padasandhibyañjanasiliṭṭhatā, kirā ti anussavatthe nipāto. Dibbena kira āyunā aṭṭīyathāti evamassa sambandho veditabbo. Pageva kho panā ti paṭhamataraṃyeva.

9. Paṭhamapāpaṇikasuttavaṇṇanā

19

Navame pāpaṇiko ti āpaṇiko, āpaṇaṃ ugghāṭetvā bhaṇḍavikkāyakassa vāṇijassetaṃ adhivacanaṃ. Abhabbo ti abhājanabhūto. Na sakkaccaṃ kammantaṃ adhiṭṭhātī ti yathā adhiṭṭhitaṃ suadhiṭṭhitaṃ hoti, evaṃ sayaṃ attapaccakkhaṃ karonto nādhiṭṭhāti. Tattha paccūsakāle padasaddena uṭṭhāya dīpaṃ jāletvā bhaṇḍaṃ pasāretvā anisīdanto pubbaṇhasamayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhāti nāma. Ayaṃ hi yaṃ corā rattiṃ bhaṇḍaṃ haritvā “idaṃ amhākaṃ hatthato vissajjessāmā”ti āpaṇaṃ gantvā appena agghena denti, yampi bahuverino manussā rattiṃ nagare vasitvā pātova āpaṇaṃ gantvā bhaṇḍaṃ gaṇhanti, yaṃ vā pana janapadaṃ gantukāmā manussā pātova āpaṇaṃ gantvā bhaṇḍaṃ kiṇanti, tappaccayassa lābhassa assāmiko hoti.

Aññesaṃ bhojanavelāya pana bhuñjituṃ āgantvā pātova bhaṇḍaṃ paṭisāmetvā gharaṃ gantvā bhuñjitvā niddāyitvā sāyaṃ puna āpaṇaṃ āgacchanto majjhanhikasamayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhāti nāma. So hi yaṃ corā pātova vissajjetuṃ na sampāpuṇiṃsu, divākāle pana paresaṃ asañcārakkhaṇe āpaṇaṃ gantvā appagghena denti, yañca bhojanavelāya puññavanto issarā “āpaṇato idañcidañca laddhuṃ vaṭṭatī”ti pahiṇitvā āharāpenti, tappaccayassa lābhassa assāmiko hoti.

Yāva yāmabherinikkhamanā pana antoāpaṇe dīpaṃ jālāpetvā anisīdanto sāyanhasamayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhāti nāma. So hi yaṃ corā pātopi divāpi vissajjetuṃ na sampāpuṇiṃsu, sāyaṃ pana āpaṇaṃ gantvā appagghena denti, tappaccayassa lābhassa assāmiko hoti.

Na sakkaccaṃ samādhinimittaṃ adhiṭṭhātī ti sakkaccakiriyāya samādhiṃ na samāpajjati. Ettha ca pātova cetiyaṅgaṇabodhiyaṅgaṇesu vattaṃ katvā senāsanaṃ pavisitvā yāva bhikkhācāravelā, tāva samāpattiṃ appetvā anisīdanto pubbaṇhasamayaṃ na sakkaccaṃ samādhinimittaṃ adhiṭṭhāti nāma. Pacchābhattaṃ pana piṇḍapātapaṭikkanto rattiṭṭhānadivāṭṭhānaṃ pavisitvā yāva sāyanhasamayā samāpattiṃ appetvā anisīdanto majjhanhikasamayaṃ na sakkaccaṃ samādhinimittaṃ adhiṭṭhāti nāma. Sāyaṃ pana cetiyaṃ vanditvā therūpaṭṭhānaṃ katvā senāsanaṃ pavisitvā paṭhamayāmaṃ samāpattiṃ samāpajjitvā anisīdanto sāyanhasamayaṃ na sakkaccaṃ samādhinimittaṃ adhiṭṭhāti nāma. Sukkapakkho vuttapaṭipakkhanayen’eva veditabbo. Apicettha “samāpattiṃ appetvā”ti vuttaṭṭhāne samāpattiyā asati vipassanāpi vaṭṭati, samādhinimittanti ca samādhiārammaṇampi vaṭṭatiyeva. Vuttampi c’etaṃ – “samādhipi samādhinimittaṃ, samādhārammaṇampi samādhinimittan”ti.

10. Dutiyapāpaṇikasuttavaṇṇanā

20

Dasame cakkhumā ti paññācakkhunā cakkhumā hoti. Vidhuro ti visiṭṭhadhuro uttamadhuro ñāṇasampayuttena vīriyena samannāgato. Nissayasampanno ti avassayasampanno patiṭṭhānasampanno. Paṇiyan ti vikkāyikabhaṇḍaṃ. Ettakaṃ mūlaṃ bhavissati ettako udayo ti tasmiṃ “evaṃ kītaṃ evaṃ vikkāyamānan”ti vuttapaṇiye yena kayena taṃ kītaṃ, taṃ kayasaṅkhātaṃ mūlaṃ ettakaṃ bhavissati. Yo ca tasmiṃ vikkayamāne vikkayo, tasmiṃ vikkaye ettako udayo bhavissati, ettikā vaḍḍhīti attho.

Kusalo hoti paṇiyaṃ ketuñca vikketuñcā ti sulabhaṭṭhānaṃ gantvā kiṇanto dullabhaṭṭhānaṃ gantvā vikkiṇanto ca ettha kusalo nāma hoti, dasaguṇampi vīsatiguṇampi lābhaṃ labhati.

Aḍḍhā ti issarā bahunā nikkhittadhanena samannāgatā. Mahaddhanā ti vaḷañjanakavasena mahaddhanā. Mahābhogā ti upabhogaparibhogabhaṇḍena mahābhogā. Paṭibalo ti kāyabalena ceva ñāṇabalena ca samannāgatattā samattho. Amhākañca kālena kālaṃ anuppadātun ti amhākañca gahitadhanamūlikaṃ vaḍḍhiṃ kālena kālaṃ anuppadātuṃ. Nipatantī ti nimantenti. Nipātentītipi pāṭho, ayameva attho.

Kusalānaṃ dhammānaṃ upasampadāyā ti kusaladhammānaṃ sampādanatthāya paṭilābhatthāya. Thāmavā ti ñāṇathāmena samannāgato. Daḷhaparakkamo ti thirena ñāṇaparakkamena samannāgato. Anikkhittadhuro ti “aggamaggaṃ apāpuṇitvā imaṃ vīriyadhuraṃ na ṭhapessāmī”ti evaṃ aṭṭhapitadhuro.

Bahussutā ti ekanikāyādivasena bahu buddhavacanaṃ sutaṃ etesanti bahussutā. Āgatāgamā ti eko nikāyo eko āgamo nāma, dve nikāyā dve āgamā nāma, pañca nikāyā pañca āgamā nāma, etesu āgamesu yesaṃ ekopi āgamo āgato paguṇo pavattito, te āgatāgamā nāma. Dhammadharā ti suttantapiṭakadharā. Vinayadharā ti vinayapiṭakadharā. Mātikādharā ti dvemātikādharā. Paripucchatī ti atthānatthaṃ kāraṇākāraṇaṃ pucchati. Paripañhatī ti “imaṃ nāma pucchissāmī”ti aññāti tuleti pariggaṇhāti. Sesamettha uttānatthameva.

Imasmiṃ pana sutte paṭhamaṃ paññā āgatā, pacchā vīriyañca kalyāṇamittasevanā ca. Tattha paṭhamaṃ arahattaṃ patvā pacchā vīriyaṃ katvā kalyāṇamittā sevitabbāti na evaṃ attho daṭṭhabbo, desanāya nāma heṭṭhimena vā paricchedo hoti uparimena vā dvīhipi vā koṭīhi. Idha pana uparimena paricchedo veditabbo. Tasmā kathentena paṭhamaṃ kalyāṇamittaupanissayaṃ dassetvā majjhe vīriyaṃ dassetvā pacchā arahattaṃ kathetabbanti.

Rathakāravaggo dutiyo.

3. Puggalavaggo

1. Samiddhasuttavaṇṇanā

21

Tatiyassa paṭhame jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikarotīti kāyasakkhi. Diṭṭhantaṃ pattoti diṭṭhippatto. Saddahanto vimuttoti saddhāvimutto. Khamatī ti ruccati. Abhikkantataro ti atisundarataro. Paṇītataro ti atipaṇītataro. Saddhindriyaṃ adhimattaṃ hotī ti samiddhattherassa kira arahattamaggakkhaṇe saddhindriyaṃ dhuraṃ ahosi, sesāni cattāri sahajātindriyāni tass’eva parivārāni ahesuṃ. Iti thero attanā paṭividdhamaggaṃ kathento evamāha. Mahākoṭṭhikattherassa pana arahattamaggakkhaṇe samādhindriyaṃ dhuraṃ ahosi, sesāni cattāri indriyāni tass’eva parivārāni ahesuṃ. Tasmā sopi samādhindriyaṃ adhimattanti kathento attanā paṭividdhamaggameva kathesi. Sāriputtattherassa pana arahattamaggakkhaṇe paññindriyaṃ dhuraṃ ahosi. Sesāni cattāri indriyāni tass’eva parivārāni ahesuṃ. Tasmā sopi paññindriyaṃ adhimattanti kathento attanā paṭividdhamaggameva kathesi.

Na khvetthā ti na kho ettha. Ekaṃsena byākātun ti ekantena byākarituṃ. Arahattāya paṭipanno ti arahattamaggasamaṅgiṃ dasseti. Evam etasmiṃ sutte tīhipi therehi attanā paṭividdhamaggova kathito, sammāsambuddho pana bhummantareneva kathesi.

2. Gilānasuttavaṇṇanā

22

Dutiye sappāyānī ti hitāni vuddhikarāni. Patirūpan ti anucchavikaṃ. Neva vuṭṭhāti tamhā ābādhā ti iminā atekicchena vātāpamārādinā rogena samannāgato niṭṭhāpattagilāno kathito. Vuṭṭhāti tamhā ābādhā ti iminā khipitakakacchutiṇapupphakajarādibhedo appamattaābādho kathito. Labhanto sappāyāni bhojanāni no alabhanto ti iminā pana yesaṃ paṭijagganena phāsukaṃ hoti, sabbepi te ābādhā kathitā. Ettha ca patirūpo upaṭṭhāko nāma gilānupaṭṭhākaaṅgehi samannāgato paṇḍito dakkho analaso veditabbo. Gilānupaṭṭhāko anuññāto ti bhikkhusaṅghena dātabboti anuññāto. Tasmiñhi gilāne attano dhammatāya yāpetuṃ asakkonte bhikkhusaṅghena tassa bhikkhuno eko bhikkhu ca sāmaṇero ca “imaṃ paṭijaggathā”ti apaloketvā dātabbā. Yāva pana te taṃ paṭijagganti, tāva gilānassa ca tesañca dvinnaṃ yenattho, sabbaṃ bhikkhusaṅghasseva bhāro.

Aññepi gilānā upaṭṭhātabbā ti itarepi dve gilānā upaṭṭhāpetabbā. Kiṃ kāraṇā? Yopi hi niṭṭhapattagilāno, so anupaṭṭhiyamāno “sace maṃ paṭijaggeyyuṃ, phāsukaṃ me bhaveyya. Na kho pana maṃ paṭijaggantī”ti manopadosaṃ katvā apāye nibbatteyya. Paṭijaggiyamānassa panassa evaṃ hoti “bhikkhusaṅghena yaṃ kātabbaṃ, taṃ kataṃ. Mayhaṃ pana kammavipāko īdiso”ti. So bhikkhusaṅghe mettaṃ paccupaṭṭhāpetvā sagge nibbattissati. Yo pana appamattakena byādhinā samannāgato labhantopi alabhantopi vuṭṭhātiyeva, tassa vināpi bhesajjena vūpasamanabyādhi bhesajje kate khippataraṃ vūpasammati. So tato buddhavacanaṃ vā uggaṇhituṃ sakkhissati, samaṇadhammaṃ vā kātuṃ sakkhissati. Iminā kāraṇena “aññepi gilānā upaṭṭhātabbā”ti vuttaṃ.

Neva okkamatī ti neva pavisati. Niyāmaṃ kusalesu dhammesu sammattan ti kusalesu dhammesu magganiyāmasaṅkhātaṃ sammattaṃ. Iminā padaparamo puggalo kathito. Dutiyavārena ugghaṭitaññū gahito sāsane nālakattherasadiso buddhantare ekavāraṃ paccekabuddhānaṃ santike ovādaṃ labhitvā paṭividdhapaccekabodhiñāṇo ca. Tatiyavārena vipañcitaññū puggalo kathito, neyyo pana tannissitova hoti.

Dhammadesanā anuññātā ti māsassa aṭṭha vāre dhammakathā anuññātā. Aññesampi dhammo desetabbo ti itaresampi dhammo kathetabbo. Kiṃ kāraṇā? Padaparamassa hi imasmiṃ attabhāve dhammaṃ paṭivijjhituṃ asakkontassāpi anāgate paccayo bhavissati. Yo pana tathāgatassa rūpadassanaṃ labhantopi alabhantopi dhammavinayañca savanāya labhantopi alabhantopi dhammaṃ abhisameti, so alabhanto tāva abhisameti. Labhanto pana khippameva abhisamessatīti iminā kāraṇena tesaṃ dhammo desetabbo. Tatiyassa pana punappunaṃ desetabbova.

3. Saṅkhārasuttavaṇṇanā

23

Tatiye sabyābajjhan ti sadukkhaṃ. Kāyasaṅkhāran ti kāyadvāre cetanārāsiṃ. Abhisaṅkharotī ti āyūhati rāsiṃ karoti piṇḍaṃ karoti. Vacīmanodvāresu pi eseva nayo. Sabyābajjhaṃ lokan ti sadukkhaṃ lokaṃ. Sabyābajjhā phassā phusantī ti sadukkhā vipākaphassā phusanti. Sabyābajjhaṃ vedanaṃ vediyatī ti sadukkhaṃ vipākavedanaṃ vediyati, sābādhaṃ nirassādanti attho. Seyyathāpi sattā nerayikā ti yathā niraye nibbattasattā ekantadukkhaṃ vedanaṃ vediyanti, evaṃ vediyatīti attho. Kiṃ pana tattha upekkhāvedanā natthīti? Atthi, dukkhavedanāya pana balavabhāvena sā abbohārikaṭṭhāne ṭhitā. Iti nirayova nirayassa upamaṃ katvā āhaṭo. Tatra paṭibhāgaupamā nāma kira esā.

Seyyathāpi devā subhakiṇhā ti idhāpi devalokova devalokassa upamaṃ katvā āhaṭo. Yasmā pana heṭṭhimesu brahmalokesu sappītikajjhānavipāko vattati, subhakiṇhesu nippītiko ekantasukhova, tasmā te aggahetvā subhakiṇhāva kathitā. Iti ayampi tatra paṭibhāgaupamā nāmāti veditabbā.

Vokiṇṇasukhadukkhan ti vomissakasukhadukkhaṃ. Seyyathāpi manussā ti manussānaṃ hi kālena sukhaṃ hoti, kālena dukkhaṃ. Ekacce ca devā ti kāmāvacaradevā. Tesampi kālena sukhaṃ hoti, kālena dukkhaṃ. Tesaṃ hi hīnatarānaṃ mahesakkhatarā devatā disvā āsanā vuṭṭhātabbaṃ hoti, maggā ukkamitabbaṃ, pārutavatthaṃ apanetabbaṃ, añjalikammaṃ kātabbanti taṃ sabbampi dukkhaṃ nāma hoti. Ekacce ca vinipātikā ti vemānikapetā. Te hi kālena sampattiṃ anubhavanti kālena kammanti vokiṇṇasukhadukkhāva honti. Iti imasmiṃ sutte tīṇi sucaritāni lokiyalokuttaramissakāni kathitānīti veditabbāni.

4. Bahukārasuttavaṇṇanā

24

Catutthe tayome, bhikkhave, puggalā ti tayo ācariyapuggalā. Puggalassa bahukārā ti antevāsikapuggalassa bahūpakārā. Buddhan ti sabbaññubuddhaṃ. Saraṇaṃ gato hotī ti avassayaṃ gato hoti. Dhamman ti satantikaṃ navalokuttaradhammaṃ. Saṅghan ti aṭṭhaariyapuggalasamūhaṃ. Idañca pana saraṇagamanaṃ aggahitasaraṇapubbassa akatābhinivesassa vasena vuttaṃ. Iti imasmiṃ sutte saraṇadāyako sotāpattimaggasampāpako arahattamaggasampāpakoti tayo ācariyā bahukārāti āgatā, pabbajjādāyako buddhavacanadāyako kammavācācariyo sakadāgāmimaggasampāpako anāgāmimaggasampāpakoti ime ācariyā na āgatā, kiṃ ete na bahukārāti? No, na bahukārā. Ayaṃ pana desanā duvidhena paricchinnā. Tasmā sabbepete bahukārā. Tesu saraṇagamanasmiṃyeva akatābhiniveso vaṭṭati, catupārisuddhisīlakasiṇaparikammavipassanāñāṇāni pana paṭhamamaggasannissitāni honti, upari dve maggā ca phalāni ca arahattamaggasannissitānīti veditabbāni.

Iminā puggalenā ti iminā antevāsikapuggalena. Na suppatikāraṃ vadāmī ti patikāraṃ kātuṃ na sukaranti vadāmi. Abhivādanādīsu anekasatavāraṃ anekasahassavārampi hi pañcapatiṭṭhitena nipatitvā vandanto āsanā vuṭṭhāya paccuggacchanto diṭṭhadiṭṭhakkhaṇe añjaliṃ paggaṇhanto anucchavikaṃ sāmīcikammaṃ karonto divase divase cīvarasataṃ cīvarasahassaṃ piṇḍapātasataṃ piṇḍapātasahassaṃ dadamāno cakkavāḷapariyantena sabbaratanamayaṃ āvāsaṃ karonto sappinavanītādinānappakāraṃ bhesajjaṃ anuppadajjamāno neva sakkoti ācariyena katassa patikāraṃ nāma kātunti evamattho veditabbo.

5. Vajirūpamasuttavaṇṇanā

25

Pañcame arukūpamacitto ti purāṇavaṇasadisacitto. Vijjūpamacitto ti ittarakālobhāsanena vijjusadisacitto. Vajirūpamacitto ti kilesānaṃ mūlaghātakaraṇasamatthatāya vajirena sadisacitto. Abhisajjatī ti laggati. Kuppatī ti kopavasena kuppati. Byāpajjatī ti pakatibhāvaṃ pajahati, pūtiko hoti. Patitthīyatī ti thinabhāvaṃ thaddhabhāvaṃ āpajjati. Kopan ti dubbalakodhaṃ. Dosan ti dussanavasena tato balavataraṃ. Appaccayan ti atuṭṭhākāraṃ domanassaṃ. Duṭṭhāruko ti purāṇavaṇo. Kaṭṭhenā ti daṇḍakakoṭiyā. Kaṭhalenā ti kapālena. Āsavaṃ detī ti aparāparaṃ savati. Purāṇavaṇo hi attano dhammatāyeva pubbaṃ lohitaṃ yūsanti imāni tīṇi savati, ghaṭṭito pana tāni adhikataraṃ savati.

Evameva kho ti ettha idaṃ opammasaṃsandanaṃ – duṭṭhāruko viya hi kodhanapuggalo, tassa attano dhammatāya savanaṃ viya kodhanassapi attano dhammatāya uddhumātassa viya caṇḍikatassa caraṇaṃ, kaṭṭhena vā kaṭhalāya vā ghaṭṭanaṃ viya appamattaṃ vacanaṃ, bhiyyosomattāya savanaṃ viya “mādisaṃ nāma esa evaṃ vadatī”ti bhiyyosomattāya uddhumāyanabhāvo daṭṭhabbo.

Rattandhakāratimisāyan ti rattiṃ cakkhuviññāṇuppattinivāraṇena andhabhāvakaraṇe bahalatame. Vijjantarikāyā ti vijjuppattikkhaṇe. Idhāpi idaṃ opammasaṃsandanaṃ – cakkhumā puriso viya hi yogāvacaro daṭṭhabbo, andhakāraṃ viya sotāpattimaggavajjhā kilesā, vijjusañcaraṇaṃ viya sotāpattimaggañāṇassa uppattikālo, vijjantarikāya cakkhumato purisassa samantā rūpadassanaṃ viya sotāpattimaggakkhaṇe nibbānadassanaṃ, puna andhakārāvattharaṇaṃ viya sakadāgāmimaggavajjhā kilesā, puna vijjusañcaraṇaṃ viya sakadāgāmimaggañāṇassa uppādo, vijjantarikāya cakkhumato purisassa samantā rūpadassanaṃ viya sakadāgāmimaggakkhaṇe nibbānadassanaṃ, puna andhakārāvattharaṇaṃ viya anāgāmimaggavajjhā kilesā, puna vijjusañcaraṇaṃ viya anāgāmimaggañāṇassa uppādo, vijjantarikāya cakkhumato purisassa samantā rūpadassanaṃ viya anāgāmimaggakkhaṇe nibbānadassanaṃ veditabbaṃ.

Vajirūpamacittatāyapi idaṃ opammasaṃsandanaṃ – vajiraṃ viya hi arahattamaggañāṇaṃ daṭṭhabbaṃ, maṇigaṇṭhipāsāṇagaṇṭhi viya arahattamaggavajjhā kilesā, vajirassa maṇigaṇṭhimpi vā pāsāṇagaṇṭhimpi vā vinivijjhitvā agamanabhāvassa natthitā viya arahattamaggañāṇena acchejjānaṃ kilesānaṃ natthibhāvo, vajirena nibbiddhavedhassa puna apatipūraṇaṃ viya arahattamaggena chinnānaṃ kilesānaṃ puna anuppādo daṭṭhabboti.

6. Sevitabbasuttavaṇṇanā

26

Chaṭṭhe sevitabbo ti upasaṅkamitabbo. Bhajitabbo ti allīyitabbo. Payirupāsitabbo ti santike nisīdanavasena punappunaṃ upāsitabbo. Sakkatvā garuṃ katvā ti sakkārañceva garukārañca katvā. Hīno hoti sīlenā tiādīsu upādāyupādāya hīnatā veditabbā. Tattha yo hi pañca sīlāni rakkhati, so dasa sīlāni rakkhantena na sevitabbo. Yo dasa sīlāni rakkhati, so catupārisuddhisīlaṃ rakkhantena na sevitabbo. Aññatra anuddayā aññatra anukampā ti ṭhapetvā anuddayañca anukampañca. Attano atthāyeva hi evarūpo puggalo na sevitabbo, anuddayānukampāvasena pana taṃ upasaṅkamituṃ vaṭṭati.

Sīlasāmaññagatānaṃ satan ti sīlena samānabhāvaṃ gatānaṃ santānaṃ. Sīlakathā ca no bhavissatī ti evaṃ samānasīlānaṃ amhākaṃ sīlameva ārabbha kathā bhavissati. Sā ca no pavattinī bhavissatī ti sā ca amhākaṃ kathā divasampi kathentānaṃ pavattissati na paṭihaññissati. Sā ca no phāsu bhavissatī ti sā ca divasampi pavattamānā sīlakathā amhākaṃ phāsuvihāro sukhavihāro bhavissati. Samādhipaññākathāsu pi eseva nayo.

Sīlakkhandhan ti sīlarāsiṃ. Tattha tattha paññāya anuggahessāmī ti ettha sīlassa asappāye anupakāradhamme vajjetvā sappāye upakāradhamme sevanto tasmiṃ tasmiṃ ṭhāne sīlakkhandhaṃ paññāya anuggaṇhāti nāma. Samādhipaññākkhandhesu pi eseva nayo. Nihīyatī ti attano hīnataraṃ puggalaṃ sevanto khāraparissāvane āsittaudakaṃ viya satataṃ samitaṃ hāyati parihāyati. Tulyasevī ti attanā samānasevī. Seṭṭhamupanaman ti seṭṭhaṃ puggalaṃ oṇamanto. Udeti khippan ti khippameva vaḍḍhati. Tasmā attano uttariṃ bhajethā ti yasmā seṭṭhaṃ puggalaṃ upanamanto udeti khippaṃ, tasmā attano uttaritaraṃ visiṭṭhataraṃ bhajetha.

7. Jigucchitabbasuttavaṇṇanā

27

Sattame jigucchitabbo ti gūthaṃ viya jigucchitabbo. Atha kho nan ti atha kho assa. Kittisaddo ti kathāsaddo. Evameva kho ti ettha gūthakūpo viya dussīlyaṃ daṭṭhabbaṃ. Gūthakūpe patitvā ṭhito dhammaniahi viya dussīlapuggalo. Gūthakūpato uddhariyamānena tena ahinā purisassa sarīraṃ āruḷhenāpi adaṭṭhabhāvo viya dussīlaṃ sevamānassāpi tassa kiriyāya akaraṇabhāvo. Sarīraṃ gūthena makkhetvā ahinā gatakālo viya dussīlaṃ sevamānassa pāpakittisaddaabbhuggamanakālo veditabbo.

Tindukālātan ti tindukarukkhaalātaṃ. Bhiyyosomattāya cicciṭāyatī ti taṃ hi jhāyamānaṃ pakatiyāpi papaṭikāyo muñcantaṃ cicciṭāti “ciṭiciṭā”ti saddaṃ karoti, ghaṭṭitaṃ pana adhimattaṃ karotīti attho. Evameva kho ti evam evaṃ kodhano attano dhammatāyapi uddhato caṇḍikato hutvā carati, appamattakaṃ pana vacanaṃ sutakāle “mādisaṃ nāma evaṃ vadati evaṃ vadatī”ti atirekataraṃ uddhato caṇḍikato hutvā carati. Gūthakūpo ti gūthapuṇṇakūpo, gūtharāsiyeva vā. Opammasaṃsandanaṃ pan’ettha purimanayen’eva veditabbaṃ. Tasmā evarūpo puggalo ajjhupekkhitabbo na sevitabbo ti yasmā kodhano atiseviyamāno atiupasaṅkamiyamānopi kujjhatiyeva, “kiṃ iminā”ti paṭikkamantepi kujjhatiyeva. Tasmā palālaggi viya ajjhupekkhitabbo na sevitabbo na bhajitabbo. Kiṃ vuttaṃ hoti? Yo hi palālaggiṃ atiupasaṅkamitvā tappati, tassa sarīraṃ jhāyati. Yo atipaṭikkamitvā tappati, tassa sītaṃ na vūpasammati. Anupasaṅkamitvā apaṭikkamitvā pana majjhattabhāvena tappantassa sītaṃ vūpasammati, tasmā palālaggi viya kodhano puggalo majjhattabhāvena ajjhupekkhitabbo, na sevitabbo na bhajitabbo na payirupāsitabbo.

Kalyāṇamitto ti sucimitto. Kalyāṇasahāyo ti sucisahāyo. Sahāyā nāma sahagāmino saddhiṃcarā. Kalyāṇasampavaṅko ti kalyāṇesu sucipuggalesu sampavaṅko, tanninnatappoṇatappabbhāramānasoti attho.

8. Gūthabhāṇīsuttavaṇṇanā

28

Aṭṭhame gūthabhāṇī ti yo gūthaṃ viya duggandhakathaṃ katheti. Pupphabhāṇī ti yo pupphāni viya sugandhakathaṃ katheti. Madhubhāṇī ti yo madhu viya madhurakathaṃ katheti. Sabhaggato ti sabhāya ṭhito. Parisaggato ti gāmaparisāya ṭhito. Ñātimajjhagato ti ñātīnaṃ majjhe ṭhito. Pūgamajjhagato ti seṇīnaṃ majjhe ṭhito. Rājakulamajjhagato ti rājakulassa majjhe mahāvinicchaye ṭhito. Abhinīto ti pucchanatthāyānīto. Sakkhipuṭṭho ti sakkhiṃ katvā pucchito. Ehambho purisā ti ālapanametaṃ. Attahetu vā parahetu vā ti attano vā parassa vā hatthapādādihetu vā dhanahetu vā. Āmisakiñcikkhahetu vā ti ettha āmisan ti lañjo adhippeto. Kiñcikkhan ti yaṃ vā taṃ vā appamattakaṃ antamaso tittiriyavaṭṭakasappipiṇḍanavanītapiṇḍādimattakassa lañjassa hetūti attho. Sampajānamusā bhāsitā hotī ti jānantoyeva musāvādaṃ kattā hoti.

Nelā ti elaṃ vuccati doso, nāssa elanti nelā, niddosāti attho. “Nelaṅgo setapacchādo”ti (udā. 65) ettha vuttasīlaṃ viya. Kaṇṇasukhā ti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati appaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī. Pure saṃvaḍḍhanārī viya sukumārātipi porī. Purassa esātipi porī. Purassa esāti nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti, pitimattaṃ pitāti, mātimattaṃ mātāti, bhātimattaṃ bhātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Kantabhāveneva bahuno janassa manāpā cittavuddhikarāti bahujanamanāpā.

9. Andhasuttavaṇṇanā

29

Navame cakkhu na hotī ti paññācakkhu na hoti. Phātiṃ kareyyā ti phītaṃ vaḍḍhitaṃ kareyya. Sāvajjānavajje ti sadosaniddose. Hīnappaṇīte ti adhamuttame. Kaṇhasukkasappaṭibhāge ti kaṇhasukkāyeva aññamaññaṃ paṭibāhanato paṭipakkhavasena sappaṭibhāgāti vuccanti. Ayaṃ pan’ettha saṅkhepo – kusale dhamme “kusalā dhammā”ti jāneyya, akusale dhamme “akusalā dhammā”ti jāneyya. Sāvajjādīsupi eseva nayo. Kaṇhasukkasappaṭibhāgesu pana kaṇhadhamme “sukkasappaṭibhāgā”ti jāneyya, sukkadhamme “kaṇhasappaṭibhāgā”ti yena paññācakkhunā jāneyya, tathārūpampissa cakkhu na hotīti. Iminā nayena sesavāresupi attho veditabbo.

Na ceva bhogā tathārūpā ti tathājātikā bhogāpissa na honti. Na ca puññāni kubbatī ti puññāni ca na karoti. Ettāvatā bhoguppādanacakkhuno ca puññakaraṇacakkhuno ca abhāvo vutto. Ubhayattha kaliggāho ti idhaloke ca paraloke cāti ubhayasmimpi aparaddhaggāho, parājayaggāho hotīti attho. Atha vā ubhayattha kaliggāho ti ubhayesampi diṭṭhadhammikasamparāyikānaṃ atthānaṃ kaliggāho, parājayaggāhoti attho. Dhammādhammenā ti dasakusalakammapathadhammenapi dasaakusalakammapathaadhammenapi. Saṭho ti kerāṭiko. Bhogāni pariyesatī ti bhoge gavesati. Theyyena kūṭakammena, musāvādena cūbhayan ti theyyādīsu ubhayena pariyesatīti attho. Kathaṃ? Theyyena kūṭakammena ca pariyesati, theyyena musāvādena ca pariyesati, kūṭakammena musāvādena ca pariyesati. Saṅghātun ti saṅgharituṃ. Dhammaladdhehī ti dasakusalakammapathadhammaṃ akopetvā laddhehi. Uṭṭhānādhigatan ti vīriyena adhigataṃ. Abyagghamānaso ti nibbicikicchacitto. Bhaddakaṃ ṭhānan ti seṭṭhaṃ devaṭṭhānaṃ. Na socatī ti yasmiṃ ṭhāne antosokena na socati.

10. Avakujjasuttavaṇṇanā

30

Dasame avakujjapañño ti adhomukhapañño. Ucchaṅgapañño ti ucchaṅgasadisapañño. Puthupañño ti vitthārikapañño. Ādikalyāṇan tiādīsu ādī ti pubbapaṭṭhapanā. Majjhan ti kathāvemajjhaṃ. Pariyosānan ti sanniṭṭhānaṃ. Itissa te dhammaṃ kathentā pubbapaṭṭhapanepi kalyāṇaṃ bhaddakaṃ anavajjameva katvā kathenti, vemajjhepi pariyosānepi. Ettha ca atthi desanāya ādimajjhapariyosānāni, atthi sāsanassa. Tattha desanāya tāva catuppadikagāthāya paṭhamapadaṃ ādi, dve padāni majjhaṃ, avasānapadaṃ pariyosānaṃ. Ekānusandhikassa suttassa nidānaṃ ādi, anusandhi majjhaṃ, idamavocāti appanā pariyosānaṃ. Anekānusandhikassa paṭhamo anusandhi ādi, tato paraṃ eko vā aneke vā majjhaṃ, pacchimo pariyosānaṃ. Ayaṃ tāva desanāya nayo. Sāsanassa pana sīlaṃ ādi, samādhi majjhaṃ, vipassanā pariyosānaṃ. Samādhi vā ādi, vipassanā majjhaṃ, maggo pariyosānaṃ. Vipassanā vā ādi, maggo majjhaṃ, phalaṃ pariyosānaṃ. Maggo vā ādi, phalaṃ majjhaṃ, nibbānaṃ pariyosānaṃ. Dve dve vā kayiramāne sīlasamādhayo ādi, vipassanāmaggā majjhaṃ, phalanibbānāni pariyosānaṃ.

Sātthan ti sātthakaṃ katvā desenti. Sabyañjanan ti akkharapāripūriṃ katvā desenti. Kevalaparipuṇṇan ti sakalaparipuṇṇaṃ anūnaṃ katvā desenti. Parisuddhan ti parisuddhaṃ nijjaṭaṃ niggaṇṭhiṃ katvā desenti. Brahmacariyaṃ pakāsentī ti evaṃ desentā ca seṭṭhacariyabhūtaṃ sikkhattayasaṅgahitaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ pakāsenti. Neva ādiṃ manasi karotī ti neva pubbapaṭṭhapanaṃ manasi karoti.

Kumbho ti ghaṭo. Nikujjo ti adhomukho ṭhapito. Evameva kho ti ettha kumbho nikujjo viya avakujjapañño puggalo daṭṭhabbo, udakāsiñcanakālo viya dhammadesanāya laddhakālo, udakassa vivaṭṭanakālo viya tasmiṃ āsane nisinnassa uggahetuṃ asamatthakālo, udakassa asaṇṭhānakālo viya vuṭṭhahitvā asallakkhaṇakālo veditabbo.

Ākiṇṇānī ti pakkhittāni. Satisammosāya pakireyyā ti muṭṭhassatitāya vikireyya. Evameva kho ti ettha ucchaṅgo viya ucchaṅgapañño puggalo daṭṭhabbo, nānākhajjakāni viya nānappakāraṃ buddhavacanaṃ, ucchaṅge nānākhajjakāni khādantassa nisinnakālo viya tasmiṃ āsane nisinnassa uggaṇhanakālo, vuṭṭhahantassa satisammosā pakiraṇakālo viya tasmā āsanā vuṭṭhāya gacchantassa asallakkhaṇakālo veditabbo.

Ukkujjo ti uparimukho ṭhapito. Saṇṭhātī ti patiṭṭhahati. Evameva kho ti ettha uparimukho ṭhapito kumbho viya puthupañño puggalo daṭṭhabbo, udakassa āsittakālo viya desanāya laddhakālo, udakassa saṇṭhānakālo viya tattha nisinnassa uggaṇhanakālo, no vivaṭṭanakālo viya vuṭṭhāya gacchantassa sallakkhaṇakālo veditabbo.

Dummedho ti nippañño. Avicakkhaṇo ti saṃvidahanapaññāya rahito. Gantā ti gamanasīlo. Seyyo etena vuccatī ti etasmā puggalā uttaritaroti vuccati. Dhammānudhammappaṭipanno ti navalokuttaradhammassa anudhammaṃ saha sīlena pubbabhāgapaṭipadaṃ paṭipanno. Dukkhassā ti vaṭṭadukkhassa. Antakaro siyā ti koṭikaro paricchedakaro parivaṭumakaro bhaveyyāti.

Puggalavaggo tatiyo.

4. Devadūtavaggo

1. Sabrahmakasuttavaṇṇanā

31

Catutthassa paṭhame ajjhāgāre ti sake ghare. Pūjitā hontī ti yaṃ ghare atthi, tena paṭijaggitā gopitā honti. Iti mātāpitupūjakāni kulāni mātāpitūhi sabrahmakānīti pakāsetvā idāni nesaṃ sapubbācariyakādibhāvaṃ pakāsento sapubbācariyakānī tiādimāha. Tattha brahmā tiādīni tesaṃ brahmādibhāvasādhanatthaṃ vuttāni. Bahukārā ti puttānaṃ bahūpakārā. Āpādakā ti jīvitassa āpādakā. Puttakānaṃ hi mātāpitūhi jīvitaṃ āpāditaṃ pālitaṃ ghaṭitaṃ anuppabandhena pavattitaṃ. Posakā ti hatthapāde vaḍḍhetvā hadayalohitaṃ pāyetvā posetāro. Imassa lokassa dassetāro ti puttānaṃ hi imasmiṃ loke iṭṭhāniṭṭhārammaṇassa dassanaṃ nāma mātāpitaro nissāya jātanti imassa lokassa dassetāro nāma.

Brahmāti mātāpitaro ti seṭṭhādhivacanaṃ. Yathā brahmuno catasso bhāvanā avijahitā honti mettā karuṇā muditā upekkhāti, evameva mātāpitūnaṃ puttakesu catasso bhāvanā avijahitā honti. Tā tasmiṃ tasmiṃ kāle veditabbā – kucchigatasmiṃ hi dārake “kadā nu kho puttakaṃ arogaṃ paripuṇṇaṅgapaccaṅgaṃ passissāmā”ti mātāpitūnaṃ mettacittaṃ uppajjati. Yadā panesa mando uttānaseyyako ūkāhi vā maṅkulādīhi pāṇakehi daṭṭho dukkhaseyyāya vā pana pīḷito parodati viravati, tadāssa saddaṃ sutvā mātāpitūnaṃ kāruññaṃ uppajjati, ādhāvitvā vidhāvitvā kīḷanakāle pana lobhanīyavayasmiṃ vā ṭhitakāle dārakaṃ oloketvā mātāpitūnaṃ cittaṃ sappimaṇḍe pakkhittasatavihatakappāsapicupaṭalaṃ viya mudukaṃ hoti āmoditaṃ pamoditaṃ, tadā tesaṃ muditā labbhati. Yadā panesa putto dārābharaṇaṃ paccupaṭṭhāpetvā pāṭiyekkaṃ agāraṃ ajjhāvasati, tadā mātāpitūnaṃ “sakkoti dāni no puttako attano dhammatāya yāpetun”ti majjhattabhāvo uppajjati, tasmiṃ kāle upekkhā labbhatīti iminā kāraṇena “brahmāti mātāpitaro”ti vuttaṃ.

Pubbācariyāti vuccare ti mātāpitaro hi jātakālato paṭṭhāya “evaṃ nisīda, evaṃ tiṭṭha, evaṃ gaccha, evaṃ saya, evaṃ khāda, evaṃ bhuñja, ayaṃ te, tātāti vattabbo, ayaṃ bhātikāti, ayaṃ bhaginīti, idaṃ nāma kātuṃ vaṭṭati, idaṃ na vaṭṭati, asukaṃ nāma upasaṅkamituṃ vaṭṭati, asukaṃ na vaṭṭatī”ti gāhāpenti sikkhāpenti. Athāparabhāge aññe ācariyā hatthisippaassasipparathasippadhanusippatharusippamuddāgaṇanādīni sikkhāpenti. Añño saraṇāni deti, añño sīlesu patiṭṭhāpeti, añño pabbājeti, añño buddhavacanaṃ uggaṇhāpeti, añño upasampādeti, añño sotāpattimaggādīni pāpeti. Iti sabbepi te pacchācariyā nāma honti, mātāpitaro pana sabbapaṭhamā, tenāha – “pubbācariyāti vuccare”ti. Tattha vuccare ti vuccanti kathiyanti. Āhuneyyā ca puttānan ti puttānaṃ āhutaṃ pāhutaṃ abhisaṅkhataṃ annapānādiṃ arahanti, anucchavikā taṃ paṭiggahetuṃ. Tasmā “āhuneyyā ca puttānan”ti vuttaṃ. Pajāya anukampakā ti paresaṃ pāṇe acchinditvāpi attano pajaṃ paṭijagganti gopāyanti. Tasmā “pajāya anukampakā”ti vuttaṃ.

Namasseyyā ti namo kareyya. Sakkareyyā ti sakkārena paṭimāneyya. Idāni taṃ sakkāraṃ dassento “annenā”tiādimāha. Tattha annenā ti yāgubhattakhādanīyena. Pānenā ti aṭṭhavidhapānena. Vatthenā ti nivāsanapārupanakena vatthena. Sayanenā ti mañcapīṭhānuppadānena. Ucchādanenā ti duggandhaṃ paṭivinodetvā sugandhakaraṇucchādanena. Nhāpanenā ti sīte uṇhodakena, uṇhe sītodakena gattāni parisiñcitvā nhāpanena. Pādānaṃ dhovanenā ti uṇhodakasītodakehi pādadhovanena ceva telamakkhanena ca. Peccā ti paralokaṃ gantvā. Sagge pamodatī ti idha tāva mātāpitūsu pāricariyaṃ disvā pāricariyakāraṇā taṃ paṇḍitamanussā idh’eva pasaṃsanti, paralokaṃ pana gantvā sagge ṭhito so mātāpituupaṭṭhāko dibbasampattīhi āmodati pamodatīti.

2. Ānandasuttavaṇṇanā

32

Dutiye tathārūpo ti tathājātiko. Samādhipaṭilābho ti cittekaggatālābho. Imasmiṃ ca saviññāṇake ti ettha attano ca parassa cāti ubhayesampi kāyo saviññāṇakaṭṭhena ekato katvā imasminti vutto. Ahaṅkāramamaṅkāramānānusayā ti ahaṅkāradiṭṭhi ca mamaṅkārataṇhā ca mānānusayo cāti attano ca parassa ca kilesā. Nāssū ti na bhaveyyuṃ. Bahiddhā ca sabbanimittesū ti rūpanimittaṃ, saddanimittaṃ, gandhanimittaṃ, rasanimittaṃ, phoṭṭhabbanimittaṃ, sassatādinimittaṃ, puggalanimittaṃ dhammanimittanti evarūpesu ca bahiddhā sabbanimittesu. Cetovimuttiṃ paññāvimuttin ti phalasamādhiñceva phalañāṇañca. Siyā ti bhaveyya.

Idhānanda, bhikkhuno ti, ānanda, imasmiṃ sāsane bhikkhuno. Etaṃ santaṃ etaṃ paṇītan ti nibbānaṃ dassento āha. Nibbānaṃ hi kilesānaṃ santatāya santaṃ nāma, nibbānaṃ santanti samāpattiṃ appetvāva divasampi nisinnassa cittuppādo santanteva pavattatītipi santaṃ. Paṇītan ti samāpattiṃ appetvā nisinnassāpi cittuppādo paṇītanteva pavattatīti nibbānaṃ paṇītaṃ nāma. Sabbasaṅkhārasamatho tiādīnipi tass’eva vevacanāni. “Sabbasaṅkhārasamatho”ti samāpattiṃ appetvā nisinnassa hi divasabhāgampi cittuppādo sabbasaṅkhārasamathoteva pavattati…pe… tathā tīsu bhavesu vānasaṅkhātāya taṇhāya abhāvena nibbānanti laddhanāme tasmiṃ samāpattiṃ appetvā nisinnassa cittuppādo nibbānaṃ nibbānanteva pavattatīti sabbasaṅkhārasamathotiādīni nāmāni labhati. Imasmiṃ pana aṭṭhavidhe ābhogasamannāhāre imasmiṃ ṭhāne ekopi labbhati, dvepi sabbepi labbhanteva.

Saṅkhāyā ti ñāṇena jānitvā. Paroparānī ti parāni ca oparāni ca. Paraattabhāvasakaattabhāvāni hi parāni ca oparāni cāti vuttaṃ hoti. Yassā ti yassa arahato. Iñjitan ti rāgiñjitaṃ dosamohamānadiṭṭhikilesaduccaritiñjitanti imāni satta iñjitāni calitāni phanditāni. Natthi kuhiñcī ti katthaci ekārammaṇepi natthi. Santo ti paccanīkakilesānaṃ santatāya santo. Vidhūmo ti kāyaduccaritādidhūmavirahito. Anīgho ti rāgādiīghavirahito. Nirāso ti nittaṇho. Atārī ti tiṇṇo uttiṇṇo samatikkanto. So ti so arahaṃ khīṇāsavo. Jātijaran ti ettha jātijarāgahaṇeneva byādhimaraṇampi gahitamevāti veditabbaṃ. Iti suttantepi gāthāyapi arahattaphalasamāpattiyeva kathitāti.

3. Sāriputtasuttavaṇṇanā

33

Tatiye saṃkhittenā ti mātikāṭhapanena. Vitthārenā ti ṭhapitamātikāvibhajanena. Saṃkhittavitthārenā ti kāle saṃkhittena kāle vitthārena. Aññātāro ca dullabhā ti paṭivijjhanakapuggalā pana dullabhā. Idaṃ bhagavā “sāriputtattherassa ñāṇaṃ ghaṭṭemī”ti adhippāyena kathesi. Taṃ sutvā thero kiñcāpi “ahaṃ, bhante, ājānissāmī”ti na vadati, adhippāyena pana “vissatthā tumhe, bhante, desetha, ahaṃ tumhehi desitaṃ dhammaṃ nayasatena nayasahassena paṭivijjhissāmi, mamesa bhāro hotū”ti satthāraṃ desanāya ussāhento etassa bhagavā kālo tiādimāha.

Ath’assa satthā tasmātihā ti desanaṃ ārabhi. Tattha imasmiñca saviññāṇake tiādi vuttanayameva. Acchecchi taṇhan ti maggañāṇasatthena taṇhaṃ chindi. Vivattayi saṃyojanan ti dasavidhampi saṃyojanaṃ samūlakaṃ ubbattetvā chaḍḍesi. Sammā mānābhisamayā antamakāsi dukkhassā ti sammā upāyena sammā paṭipattiyā navavidhassa mānassa pahānābhisamayena vaṭṭadukkhassa antamakāsi. Idañca pana metaṃ, sāriputta, sandhāya bhāsitan ti, sāriputta, mayā pārāyane udayapañhe idaṃ phalasamāpattimeva sandhāya etaṃ bhāsitaṃ.

Idāni yaṃ taṃ Bhagavatā bhāsitaṃ, taṃ dassento pahānaṃ kāmasaññānan tiādi āraddhaṃ. Udayapañhe ca etaṃ padaṃ “pahānaṃ kāmacchandānan”ti (su. ni. 1112; cūḷani. udayamāṇavapucchāniddeso 75) āgataṃ, idha pana aṅguttarabhāṇakehi “kāmasaññānan”ti āropitaṃ. Tattha byañjanameva nānaṃ, attho pana ekoyeva. Kāmasaññānan ti kāme ārabbha uppannasaññānaṃ, aṭṭhahi vā lobhasahagatacittehi sahajātasaññānaṃ. Domanassāna cūbhayan ti etāsañca kāmasaññānaṃ cetasikadomanassānañcāti ubhinnampi pahānaṃ paṭippassaddhipahānasaṅkhātaṃ arahattaphalaṃ aññāvimokkhaṃ pabrūmīti attho. Niddese pana “kāmacchandassa ca domanassassa ca ubhinnaṃ pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbānan”ti (cūḷani. udayamāṇavapucchāniddeso 75) vuttaṃ, taṃ atthuddhāravasena vuttaṃ. Pahānanti hi khīṇākārasaṅkhāto vūpasamopi vuccati, kilese paṭinissajjanto maggopi, kilesapaṭippassaddhisaṅkhātaṃ phalampi, yaṃ āgamma kilesā pahīyanti, taṃ amataṃ nibbānampi. Tasmā tattha tāni padāni āgatāni. “Aññāvimokkhaṃ pabrūmī”ti vacanato pana arahattaphalameva adhippetaṃ. Thinassa ca panūdanan tipi thinassa ca panūdanante uppannattā arahattaphalameva adhippetaṃ. Kukkuccānaṃ nivāraṇan ti kukkuccanivāraṇassa maggassa anantaraṃ uppannattā phalameva adhippetaṃ.

Upekkhāsatisaṃsuddhan ti catutthajjhānike phale uppannāya upekkhāya ca satiyā ca saṃsuddhaṃ. Dhammatakkapurejavan ti dhammatakko vuccati sammāsaṅkappo, so ādito hoti, purato hoti, pubbaṅgamo hoti aññāvimokkhassāti dhammatakkapurejavo. Taṃ dhammatakkapurejavaṃ. Aññāvimokkhan ti aññindriyapariyosāne uppannaṃ vimokkhaṃ, aññāya vā vimokkhaṃ aññāvimokkhaṃ, paññāvimuttanti attho. Avijjāya pabhedanan ti avijjāya pabhedanante uppannattā, avijjāya pabhedanasaṅkhātaṃ vā nibbānaṃ ārabbha uppannattā evaṃladdhanāmaṃ arahattaphalameva. Iti sabbehipi imehi pahānantiādīhi padehi arahattaphalameva pakāsitanti veditabbaṃ.

4. Nidānasuttavaṇṇanā

34

Catutthe nidānānī ti kāraṇāni. Kammānan ti vaṭṭagāmikammānaṃ. Lobho nidānaṃ kammānaṃ samudayāyā ti lubbhanapalubbhanasabhāvo lobho vaṭṭagāmikammānaṃ samudayāya piṇḍakaraṇatthāya nidānaṃ kāraṇaṃ paccayoti attho. Doso ti dussanapadussanasabhāvo doso. Moho ti muyhanapamuyhanasabhāvo moho.

Lobhapakatan ti lobhena pakataṃ, lobhābhibhūtena luddhena hutvā katakammanti attho. Lobhato jātanti lobhajaṃ. Lobho nidānamassāti lobhanidānaṃ. Lobho samudayo assāti lobhasamudayaṃ. Samudayoti paccayo, lobhapaccayanti attho. Yatthassa attabhāvo nibbattatī ti yasmiṃ ṭhāne assa lobhajakammavato puggalassa attabhāvo nibbattati, khandhā pātubhavanti. Tattha taṃ kammaṃ vipaccatī ti tesu khandhesu taṃ kammaṃ vipaccati. Diṭṭhe vā dhamme tiādi yasmā taṃ kammaṃ diṭṭhadhammavedanīyaṃ vā hoti upapajjavedanīyaṃ vā aparapariyāyavedanīyaṃ vā, tasmā taṃ pabhedaṃ dassetuṃ vuttaṃ. Sesadvayepi eseva nayo.

Akhaṇḍānī ti abhinnāni. Apūtīnī ti pūtibhāvena abījattaṃ appattāni. Avātātapahatānī ti na vātena na ca ātapena hatāni. Sārādānī ti gahitasārāni sāravantāni na nissārāni. Sukhasayitānī ti sannicayabhāvena sukhaṃ sayitāni. Sukhette ti maṇḍakhette. Suparikammakatāya bhūmiyā ti naṅgalakasanena ceva aṭṭhadantakena ca suṭṭhu parikammakatāya khettabhūmiyā. Nikkhittānī ti ṭhapitāni ropitāni. Anuppaveccheyyā ti anuppaveseyya. Vuddhin tiādīsu uddhaggamanena vuddhiṃ, heṭṭhā mūlappatiṭṭhānena virūḷhiṃ, samantā vitthārikabhāvena vepullaṃ.

Yaṃ pan’ettha diṭṭhe vā dhamme tiādi vuttaṃ, tattha asammohatthaṃ imasmiṃ ṭhāne kammavibhatti nāma kathetabbā. Suttantikapariyāyena hi ekādasa kammāni vibhattāni. Seyyathidaṃ – diṭṭhadhammavedanīyaṃ upapajjavedanīyaṃ aparapariyāyavedanīyaṃ, yaggarukaṃ yabbahulaṃ yadāsannaṃ kaṭattā vā pana kammaṃ, janakaṃ upatthambhakaṃ upapīḷakaṃ upaghātakanti. Tattha ekajavanavīthiyaṃ sattasu cittesu kusalā vā akusalā vā paṭhamajavanacetanā diṭṭhadhammavedanīyakammaṃ nāma. Taṃ imasmiṃyeva attabhāve vipākaṃ deti kākavaḷiyapuṇṇaseṭṭhīnaṃ viya kusalaṃ, nandayakkhanandamāṇavakanandagoghātakakokāliyasuppabuddhadevadattaciñcamāṇavikānaṃ viya ca akusalaṃ. Tathā asakkontaṃ pana ahosikammaṃ nāma hoti, avipākaṃ sampajjati. Taṃ migaluddakopamāya sādhetabbaṃ. Yathā hi migaluddakena migaṃ disvā dhanuṃ ākaḍḍhitvā khitto saro sace na virajjhati, taṃ migaṃ tattheva pāteti, atha naṃ migaluddako niccammaṃ katvā khaṇḍākhaṇḍikaṃ chetvā maṃsaṃ ādāya puttadāraṃ tosento gacchati. Sace pana virajjhati, migo palāyitvā puna taṃ disaṃ na oloketi. Evaṃ sampadamidaṃ daṭṭhabbaṃ. Sarassa avirajjhitvā migavijjhanaṃ viya hi diṭṭhadhammavedanīyassa kammassa vipākavārapaṭilābho, avijjhanaṃ viya avipākabhāvāya sampajjananti.

Atthasādhikā pana sattamajavanacetanā upapajjavedanīyakammaṃ nāma. Taṃ anantare attabhāve vipākaṃ deti. Taṃ panetaṃ kusalapakkhe aṭṭhasamāpattivasena, akusalapakkhe pañcānantariyakammavasena veditabbaṃ. Tattha aṭṭhasamāpattilābhī ekāya samāpattiyā brahmaloke nibbattati. Pañcannampi ānantariyānaṃ kattā ekena kammena niraye nibbattati, sesasamāpattiyo ca kammāni ca ahosikammabhāvaṃyeva āpajjanti, avipākāni honti. Ayampi attho purimaupamāyayeva dīpetabbo.

Ubhinnaṃ antare pana pañcajavanacetanā aparapariyāyavedanīyakammaṃ nāma. Taṃ anāgate yadā okāsaṃ labhati, tadā vipākaṃ deti. Sati saṃsārappavattiyā ahosikammaṃ nāma na hoti. Taṃ sabbaṃ sunakhaluddakena dīpetabbaṃ. Yathā hi sunakhaluddakena migaṃ disvā sunakho vissajjito migaṃ anubandhitvā yasmiṃ ṭhāne pāpuṇāti, tasmiṃ yeva ḍaṃsati; evam evaṃ idaṃ kammaṃ yasmiṃ ṭhāne okāsaṃ labhati, tasmiṃyeva vipākaṃ deti, tena mutto satto nāma natthi.

Kusalākusalesu pana garukāgarukesu yaṃ garukaṃ hoti, taṃ yaggarukaṃ nāma. Tadetaṃ kusalapakkhe mahaggatakammaṃ, akusalapakkhe pañcānantariyakammaṃ veditabbaṃ. Tasmiṃ sati sesāni kusalāni vā akusalāni vā vipaccituṃ na sakkonti, tadeva duvidhampi paṭisandhiṃ deti. Yathā hi sāsapappamāṇāpi sakkharā vā ayaguḷikā vā udakarahade pakkhittā udakapiṭṭhe uplavituṃ na sakkoti, heṭṭhāva pavisati; evameva kusalepi akusalepi yaṃ garukaṃ, tadeva gaṇhitvā gacchati.

Kusalākusalesu pana yaṃ bahulaṃ hoti, taṃ yabbahulaṃ nāma. Taṃ dīgharattaṃ laddhāsevanavasena veditabbaṃ. Yaṃ vā balavakusalakammesu somanassakaraṃ, akusalakammesu santāpakaraṃ, etaṃ yabbahulaṃ nāma. Tadetaṃ yathā nāma dvīsu mallesu yuddhabhūmiṃ otiṇṇesu yo balavā, so itaraṃ pātetvā gacchati; evameva itaraṃ dubbalakammaṃ avattharitvā yaṃ āsevanavasena vā bahulaṃ, āsannavasena vā balavaṃ, taṃ vipākaṃ deti, duṭṭhagāmaṇiabhayarañño kammaṃ viya.

So kira cūḷaṅgaṇiyayuddhe parājito vaḷavaṃ āruyha palāyi. Tassa cūḷupaṭṭhāko tissāmacco nāma ekakova pacchato ahosi. So ekaṃ aṭaviṃ pavisitvā nisinno jighacchāya bādhayamānāya – “bhātika tissa, ativiya no jighacchā bādhati, kiṃ karissāmā”ti āha. Atthi, deva, mayā sāṭakantare ṭhapetvā ekaṃ suvaṇṇasarakabhattaṃ ābhatanti. Tena hi āharāti. So nīharitvā rañño purato ṭhapesi. Rājā disvā, “tāta, cattāro koṭṭhāse karohī”ti āha. Mayaṃ tayo janā, kasmā devo cattāro koṭṭhāse kārayatīti? Bhātika tissa, yato paṭṭhāya ahaṃ attānaṃ sarāmi, na me ayyānaṃ adatvā āhāro paribhuttapubbo atthi, svāhaṃ ajjapi adatvā na paribhuñjissāmīti. So cattāro koṭṭhāse akāsi. Rājā “kālaṃ ghosehī”ti āha. Chaḍḍitāraññe kuto, ayye, labhissāma devāti. “Nāyaṃ tava bhāro. Sace mama saddhā atthi, ayye, labhissāma, vissattho kālaṃ ghosehī”ti āha. So “kālo, bhante, kālo, bhante”ti tikkhattuṃ ghosesi.

Ath’assa bodhimātumahātissatthero taṃ saddaṃ dibbāya sotadhātuyā sutvā ‘katthāyaṃ saddo’ti taṃ āvajjento “ajja duṭṭhagāmaṇiabhayamahārājā yuddhaparājito aṭaviṃ pavisitvā nisinno ekaṃ sarakabhattaṃ cattāro koṭṭhāse kāretvā ‘ekakova na paribhuñjissāmī’ti kālaṃ ghosāpesī”ti ñatvā “ajja mayā rañño saṅgahaṃ kātuṃ vaṭṭatī”ti manogatiyā āgantvā rañño purato aṭṭhāsi. Rājā disvā pasannacitto “passa, bhātika, tissā”ti vatvā theraṃ vanditvā “pattaṃ, bhante, dethā”ti āha. Thero pattaṃ nīhari. Rājā attano koṭṭhāsena saddhiṃ therassa koṭṭhāsaṃ patte pakkhipitvā, “bhante, āhāraparissayo nāma mā kadāci hotū”ti vanditvā aṭṭhāsi. Tissāmaccopi “mama ayyaputte passante bhuñjituṃ na sakkhissāmī”ti attano koṭṭhāsaṃ therasseva patte ākiri. Vaḷavāpi cintesi – “mayhampi koṭṭhāsaṃ therasseva dātuṃ vaṭṭatī”ti. Rājā vaḷavaṃ oloketvā “ayampi attano koṭṭhāsaṃ therasseva patte pakkhipanaṃ paccāsīsatī”ti ñatvā tampi tattheva pakkhipitvā theraṃ vanditvā uyyojesi. Thero taṃ bhattaṃ ādāya gantvā ādito paṭṭhāya bhikkhusaṅghassa ālopasaṅkhepena adāsi.

Rājāpi cintesi – “ativiyamhā jighacchitā, sādhu vatassa sace atirekabhattasitthāni pahiṇeyyā”ti. Thero rañño cittaṃ ñatvā atirekabhattaṃ etesaṃ yāpanamattaṃ katvā pattaṃ ākāse khipi, patto āgantvā rañño hatthe patiṭṭhāsi. Bhattaṃ tiṇṇampi janānaṃ yāvadatthaṃ ahosi. Atha rājā pattaṃ dhovitvā “tucchapattaṃ na pesissāmī”ti uttarisāṭakaṃ mocetvā udakaṃ puñchitvā sāṭakaṃ patte ṭhapetvā “patto gantvā mama ayyassa hatthe patiṭṭhātū”ti ākāse khipi. Patto gantvā therassa hatthe patiṭṭhāsi.

Aparabhāge rañño tathāgatassa sarīradhātūnaṃ aṭṭhamabhāgaṃ patiṭṭhāpetvā vīsaratanasatikaṃ mahācetiyaṃ kārentassa apariniṭṭhiteyeva cetiye kālakiriyāsamayo anuppatto. Ath’assa mahācetiyassa dakkhiṇapasse nipannassa pañcanikāyavasena bhikkhusaṅghe sajjhāyaṃ karonte chahi devalokehi cha rathā āgantvā purato ākāse aṭṭhaṃsu. Rājā “puññapotthakaṃ āharathā”ti ādito paṭṭhāya puññapotthakaṃ vācāpesi. Atha naṃ kiñci kammaṃ na paritosesi. So “parato vācethā”ti āha. Potthakavācako “cūḷaṅgaṇiyayuddhe parājitena te deva aṭaviṃ pavisitvā nisinnena ekaṃ sarakabhattaṃ cattāro koṭṭhāse kāretvā bodhimātumahātissattherassa bhikkhā dinnā”ti āha. Rājā “ṭhapehī”ti vatvā bhikkhusaṅghaṃ pucchi, “bhante, kataro devaloko ramaṇīyo”ti? Sabbabodhisattānaṃ vasanaṭṭhānaṃ tusitabhavanaṃ mahārājāti. Rājā kālaṃ katvā tusitabhavanato āgataratheva patiṭṭhāya tusitabhavanaṃ agamāsi. Idaṃ balavakammassa vipākadāne vatthu.

Yaṃ pana kusalākusalesu āsannamaraṇe anussarituṃ sakkoti, taṃ yadāsannaṃ nāma. Tadetaṃ yathā nāma gogaṇaparipuṇṇassa vajassa dvāre vivaṭe parabhāge dammagavabalavagavesu santesupi yo vajadvārassa āsanno hoti antamaso dubbalajaraggavopi, so eva paṭhamataraṃ nikkhamati, evameva aññesu kusalākusalesu santesupi maraṇakālassa āsannattā vipākaṃ deti.

Tatrimāni vatthūni – madhuaṅgaṇagāme kira eko damiḷadovāriko pātova baḷisaṃ ādāya gantvā macche vadhitvā tayo koṭṭhāse katvā ekena taṇḍulaṃ gaṇhāti, ekena dadhiṃ, ekaṃ pacati. Iminā nīhārena paññāsa vassāni pāṇātipātakammaṃ katvā aparabhāge mahallako anuṭṭhānaseyyaṃ upagacchati. Tasmiṃ khaṇe girivihāravāsī cūḷapiṇḍapātikatissatthero “mā ayaṃ satto mayi passante nassatū”ti gantvā tassa gehadvāre aṭṭhāsi. Ath’assa bhariyā, “sāmi, thero āgato”ti ārocesi. Ahaṃ paññāsa vassāni therassa santikaṃ na gatapubbo, katarena me guṇena thero āgamissati, gacchāti naṃ vadathāti. Sā “aticchatha, bhante”ti āha. Thero “upāsakassa kā sarīrappavattī”ti pucchi. Dubbalo, bhanteti. Thero gharaṃ pavisitvā satiṃ uppādetvā “sīlaṃ gaṇhissasī”ti āha. Āma, bhante, dethāti. Thero tīṇi saraṇāni datvā pañca sīlāni dātuṃ ārabhi. Tassa pañca sīlānīti vacanakāleyeva jivhā papati. Thero “vaṭṭissati ettakan”ti nikkhamitvā gato. Sopi kālaṃ katvā cātumahārājikabhavane nibbatti. Nibbattakkhaṇeyeva ca “kiṃ nu kho kammaṃ katvā mayā idaṃ laddhan”ti āvajjento theraṃ nissāya laddhabhāvaṃ ñatvā devalokato āgantvā theraṃ vanditvā ekamantaṃ aṭṭhāsi. “Ko eso”ti ca vutte “ahaṃ, bhante, damiḷadovāriko”ti āha. Kuhiṃ nibbattosīti? Cātumahārājikesu, bhante, sace me ayyo pañca sīlāni adassa, upari devaloke nibbatto assaṃ. Ahaṃ kiṃ karissāmi, tvaṃ gaṇhituṃ nāsakkhi, puttakāti. So theraṃ vanditvā devalokameva gato. Idaṃ tāva kusalakamme vatthu.

Antaragaṅgāya pana mahāvācakālaupāsako nāma ahosi. So tiṃsa vassāni sotāpattimaggatthāya dvattiṃsākāraṃ sajjhāyitvā “ahaṃ evaṃ dvattiṃsākāraṃ sajjhāyanto obhāsamattampi nibbattetuṃ nāsakkhiṃ, buddhasāsanaṃ aniyyānikaṃ bhavissatī”ti diṭṭhivipallāsaṃ patvā kālakiriyaṃ katvā mahāgaṅgāya navausabhiko susumārapeto hutvā nibbatti. Ekaṃ samayaṃ kacchakatitthena saṭṭhi pāsāṇatthambhasakaṭāni agamaṃsu. So sabbepi te goṇe ca pāsāṇe ca khādi. Idaṃ akusalakamme vatthu.

Etehi pana tīhi muttaṃ aññāṇavasena kataṃ kaṭattā vā pana kammaṃ nāma. Taṃ yathā nāma ummattakena khittadaṇḍaṃ yattha vā tattha vā gacchati, evameva tesaṃ abhāve yattha katthaci vipākaṃ deti.

Janakaṃ nāma ekaṃ paṭisandhiṃ janetvā pavattiṃ na janeti, pavatte aññaṃ kammaṃ vipākaṃ nibbatteti. Yathā hi mātā janetiyeva, dhātiyeva pana jaggati; evam evaṃ mātā viya paṭisandhinibbattakaṃ janakakammaṃ, dhāti viya pavatte sampattakammaṃ. Upatthambhakaṃ nāma kusalepi labbhati akusalepi. Ekacco hi kusalaṃ katvā sugatibhave nibbattati. So tattha ṭhito punappunaṃ kusalaṃ katvā taṃ kammaṃ upatthambhetvā anekāni vassasatasahassāni sugatibhavasmiṃyeva vicarati. Ekacco akusalaṃ katvā duggatibhave nibbattati. So tattha ṭhito punappunaṃ akusalaṃ katvā taṃ kammaṃ upatthambhetvā bahūni vassasatasahassāni duggatibhavasmiṃyeva vicarati.

Aparo nayo – janakaṃ nāma kusalampi hoti akusalampi. Taṃ paṭisandhiyampi pavattepi rūpārūpavipākakkhandhe janeti. Upatthambhakaṃ pana vipākaṃ janetuṃ na sakkoti, aññena kammena dinnāya paṭisandhiyā janite vipāke uppajjanakasukhadukkhaṃ upatthambheti, addhānaṃ pavatteti. Upapīḷakaṃ nāma aññena kammena dinnāya paṭisandhiyā janite vipāke uppajjanakasukhadukkhaṃ pīḷeti bādheti, addhānaṃ pavattituṃ na deti. Tatrāyaṃ nayo – kusalakamme vipaccamāne akusalakammaṃ upapīḷakaṃ hutvā tassa vipaccituṃ na deti. Akusalakamme vipaccamāne kusalakammaṃ upapīḷakaṃ hutvā tassa vipaccituṃ na deti. Yathā vaḍḍhamānakaṃ rukkhaṃ vā gacchaṃ vā lataṃ vā kocideva daṇḍena vā satthena vā bhindeyya vā chindeyya vā, atha so rukkho vā gaccho vā latā vā vaḍḍhituṃ na sakkuṇeyya; evam evaṃ kusalaṃ vipaccamānaṃ akusalena upapīḷitaṃ, akusalaṃ vā pana vipaccamānaṃ kusalena upapīḷitaṃ vipaccituṃ na sakkoti. Tattha sunakkhattassa akusalakammaṃ kusalaṃ upapīḷesi, coraghātakassa kusalakammaṃ akusalaṃ upapīḷesi.

Rājagahe kira vātakāḷako paññāsa vassāni coraghātakammaṃ akāsi. Atha naṃ rañño ārocesuṃ – “deva, vātakāḷako mahallako core ghātetuṃ na sakkotī”ti. “Apanetha naṃ tasmā ṭhānantarāti. Amaccā naṃ apanetvā aññaṃ tasmiṃ ṭhāne ṭhapayiṃsu. Vātakāḷakopi yāva taṃ kammaṃ akāsi, tāva ahatavatthāni vā acchādituṃ surabhipupphāni vā piḷandhituṃ pāyāsaṃ vā bhuñjituṃ ucchādananhāpanaṃ vā paccanubhotuṃ nālattha. So “dīgharattaṃ me kiliṭṭhavesena caritan”ti “pāyāsaṃ me pacāhī”ti bhariyaṃ āṇāpetvā nhānīyasambhārāni gāhāpetvā nhānatitthaṃ gantvā sīsaṃ nhatvā ahatavatthāni acchādetvā gandhe vilimpitvā pupphāni piḷandhitvā gharaṃ āgacchanto sāriputtattheraṃ disvā “saṃkiliṭṭhakammato camhi apagato, ayyo ca me diṭṭho”ti tuṭṭhamānaso theraṃ gharaṃ netvā navasappisakkaracuṇṇābhisaṅkhatena pāyāsena parivisi. Thero tassa anumodanamakāsi. So anumodanaṃ sutvā anulomikakhantiṃ paṭilabhitvā theraṃ anugantvā nivattamāno antarāmagge taruṇavacchāya gāviyā madditvā jīvitakkhayaṃ pāpito gantvā tāvatiṃsabhavane nibbatti. Bhikkhū tathāgataṃ pucchiṃsu – “bhante, coraghātako ajjeva kiliṭṭhakammato apanīto, ajjeva kālaṅkato, kahaṃ nu kho nibbatto”ti? Tāvatiṃsabhavane, bhikkhaveti. Bhante, coraghātako dīgharattaṃ purise ghātesi, tumhe ca evaṃ vadetha, natthi nu kho pāpakammassa phalanti. Mā, bhikkhave, evaṃ avacuttha, balavakalyāṇamittūpanissayaṃ labhitvā dhammasenāpatissa piṇḍapātaṃ datvā anumodanaṃ sutvā anulomikakhantiṃ paṭilabhitvā so tattha nibbattoti.

“Subhāsitaṃ suṇitvāna, nāgariyo coraghātako;
Anulomakhantiṃ laddhāna, modatī tidivaṃ gato”ti.

Upaghātakaṃ pana sayaṃ kusalampi akusalampi samānaṃ aññaṃ dubbalakammaṃ ghātetvā tassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti. Evaṃ pana kammena kate okāse taṃ vipākaṃ uppannaṃ nāma vuccati. Upacchedakantipi etasseva nāmaṃ. Tatrāyaṃ nayo – kusalakammassa vipaccanakāle ekaṃ akusalakammaṃ uṭṭhāya taṃ kammaṃ chinditvā pāteti. Akusalakammassapi vipaccanakāle ekaṃ kusalakammaṃ uṭṭhāya taṃ kammaṃ chinditvā pāteti. Idaṃ upacchedakaṃ nāma. Tattha ajātasattuno kammaṃ kusalacchedakaṃ ahosi, aṅgulimālattherassa akusalacchedakanti. Evaṃ suttantikapariyāyena ekādasa kammāni vibhattāni.

Abhidhammapariyāyena pana soḷasa kammāni vibhattāni, seyyathidaṃ – “atthekaccāni pāpakāni kammasamādānāni gatisampattipaṭibāḷhāni na vipaccanti, atthekaccāni pāpakāni kammasamādānāni upadhisampattipaṭibāḷhāni na vipaccanti, atthekaccāni pāpakāni kammasamādānāni kālasampattipaṭibāḷhāni na vipaccanti, atthekaccāni pāpakāni kammasamādānāni payogasampattipaṭibāḷhāni na vipaccanti. Atthekaccāni pāpakāni kammasamādānāni gativipattiṃ āgamma vipaccanti, upadhivipattiṃ, kālavipattiṃ, payogavipattiṃ āgamma vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni gativipattipaṭibāḷhāni na vipaccanti, upadhivipatti, kālavipatti, payogavipattipaṭibāḷhāni na vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni gatisampattiṃ āgamma vipaccanti, upadhisampattiṃ, kālasampattiṃ, payogasampattiṃ āgamma vipaccantī”ti (vibha. 810).

Tattha pāpakānī ti lāmakāni. Kammasamādānānī ti kammaggahaṇāni. Gahitasamādinnānaṃ kammānametaṃ adhivacanaṃ. Gatisampattipaṭibāḷhāni na vipaccantī tiādīsu aniṭṭhārammaṇānubhavanārahe kamme vijjamāneyeva sugatibhave nibbattassa taṃ kammaṃ gatisampattipaṭibāḷhaṃ na vipaccati nāma. Gatisampattiyā patibāhitaṃ hutvā na vipaccatīti attho. Yo pana pāpakammena dāsiyā vā kammakāriyā vā kucchiyaṃ nibbattitvā upadhisampanno hoti, attabhāvasamiddhiyaṃ tiṭṭhati. Ath’assa sāmikā tassa rūpasampattiṃ disvā “nāyaṃ kiliṭṭhakammassānucchaviko”ti cittaṃ uppādetvā attano jātaputtaṃ viya bhaṇḍāgārikādiṭṭhānesu ṭhapetvā sampattiṃ yojetvā pariharanti. Evarūpassa kammaṃ upadhisampattipaṭibāḷhaṃ na vipaccati nāma. Yo pana paṭhamakappikakālasadise sulabhasampannarasabhojane subhikkhakāle nibbattati, tassa vijjamānampi pāpakammaṃ kālasampattipaṭibāḷhaṃ na vipaccati nāma. Yo pana sammāpayogaṃ nissāya jīvati, upasaṅkamitabbayuttakāle upasaṅkamati, paṭikkamitabbayuttakāle paṭikkamati, palāyitabbayuttakāle palāyati. Lañjadānayuttakāle lañjaṃ deti, corikayuttakāle corikaṃ karoti, evarūpassa pāpakammaṃ payogasampattipaṭibāḷhaṃ na vipaccati nāma.

Duggatibhave nibbattassa pana pāpakammaṃ gativipattiṃ āgamma vipaccati nāma. Yo pana dāsiyā vā kammakāriyā vā kucchismiṃ nibbatto dubbaṇṇo hoti dussaṇṭhāno, “yakkho nu kho manusso nu kho”ti vimatiṃ uppādeti. So sace puriso hoti, atha naṃ “nāyaṃ aññassa kammassa anucchaviko”ti hatthiṃ vā rakkhāpenti assaṃ vā goṇe vā, tiṇakaṭṭhādīni vā āharāpenti, kheḷasarakaṃ vā gaṇhāpenti. Sace itthī hoti, atha naṃ hatthiassādīnaṃ bhattamāsādīni vā pacāpenti, kacavaraṃ vā chaḍḍāpenti, aññaṃ vā pana jigucchanīyakammaṃ kārenti. Evarūpassa pāpakammaṃ upadhivipattiṃ āgamma vipaccati nāma. Yo pana dubbhikkhakāle vā parihīnasampattikāle vā antarakappe vā nibbattati, tassa pāpakammaṃ kālavipattiṃ āgamma vipaccati nāma. Yo pana payogaṃ sampādetuṃ na jānāti, upasaṅkamitabbayuttakāle upasaṅkamituṃ na jānāti…pe… corikayuttakāle corikaṃ kātuṃ na jānāti, tassa pāpakammaṃ payogavipattiṃ āgamma vipaccati nāma.

Yo pana iṭṭhārammaṇānubhavanārahe kamme vijjamāneyeva gantvā duggatibhave nibbattati, tassa taṃ kammaṃ gativipattipaṭibāḷhaṃ na vipaccati nāma. Yo pana puññānubhāvena rājarājamahāmattādīnaṃ gehe nibbattitvā kāṇo vā hoti kuṇī vā khañjo vā pakkhahato vā, tassa oparajjasenāpatibhaṇḍāgārikaṭṭhānādīni na anucchavikānīti na denti. Iccassa taṃ puññaṃ upadhivipattipaṭibāḷhaṃ na vipaccati nāma. Yo pana dubbhikkhakāle vā parihīnasampattikāle vā antarakappe vā manussesu nibbattati, tassa taṃ kalyāṇakammaṃ kālavipattipaṭibāḷhaṃ na vipaccati nāma. Yo heṭṭhā vuttanayen’eva payogaṃ sampādetuṃ na jānāti, tassa kalyāṇakammaṃ payogavipattipaṭibāḷhaṃ na vipaccati nāma.

Kalyāṇakammena pana sugatibhave nibbattassa taṃ kammaṃ gatisampattiṃ āgamma vipaccati nāma. Rājarājamahāmattādīnaṃ kule nibbattitvā upadhisampattiṃ pattassa attabhāvasamiddhiyaṃ ṭhitassa devanagare samussitaratanatoraṇasadisaṃ attabhāvaṃ disvā “imassa oparajjasenāpatibhaṇḍāgārikaṭṭhānādīni anucchavikānī”ti daharasseva sato tāni ṭhānantarāni denti, evarūpassa kalyāṇakammaṃ upadhisampattiṃ āgamma vipaccati nāma. Yo paṭhamakappikesu vā sulabhannapānakāle vā nibbattati, tassa kalyāṇakammaṃ kālasampattiṃ āgamma vipaccati nāma. Yo vuttanayen’eva payogaṃ sampādetuṃ jānāti, tassa kammaṃ payogasampattiṃ āgamma vipaccati nāma. Evaṃ abhidhammapariyāyena soḷasa kammāni vibhattāni.

Aparānipi paṭisambhidāmaggapariyāyena dvādasa kammāni vibhattāni. Seyyathidaṃ – “ahosi kammaṃ ahosi kammavipāko, ahosi kammaṃ nāhosi kammavipāko, ahosi kammaṃ atthi kammavipāko, ahosi kammaṃ natthi kammavipāko, ahosi kammaṃ bhavissati kammavipāko, ahosi kammaṃ na bhavissati kammavipāko, atthi kammaṃ atthi kammavipāko, atthi kammaṃ natthi kammavipāko, atthi kammaṃ bhavissati kammavipāko, atthi kammaṃ na bhavissati kammavipāko, bhavissati kammaṃ bhavissati kammavipāko, bhavissati kammaṃ na bhavissati kammavipāko”ti (paṭi. ma. 1.234).

Tattha yaṃ kammaṃ atīte āyūhitaṃ atīteyeva vipākavāraṃ labhi, paṭisandhijanakaṃ paṭisandhiṃ janesi, rūpajanakaṃ rūpaṃ, taṃ ahosi kammaṃ ahosi kammavipāko ti vuttaṃ. Yaṃ pana vipākavāraṃ na labhi, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ nāsakkhi, taṃ ahosi kammaṃ nāhosi kammavipāko ti vuttaṃ. Yaṃ pana atīte āyūhitaṃ etarahi laddhavipākavāraṃ paṭisandhijanakaṃ paṭisandhiṃ janetvā rūpajanakaṃ rūpaṃ janetvā ṭhitaṃ, taṃ ahosi kammaṃ atthi kammavipāko ti vuttaṃ. Yaṃ aladdhavipākavāraṃ paṭisandhijanakaṃ vā paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ nāsakkhi, taṃ ahosi kammaṃ natthi kammavipāko ti vuttaṃ. Yaṃ pana atīte āyūhitaṃ anāgate vipākavāraṃ labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ rūpaṃ janetuṃ sakkhissati, taṃ ahosi kammaṃ bhavissati kammavipāko ti vuttaṃ. Yaṃ anāgate vipākavāraṃ na labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ na sakkhissati, taṃ ahosi kammaṃ na bhavissati kammavipāko ti vuttaṃ.

Yaṃ pana etarahi āyūhitaṃ etarahiyeva vipākavāraṃ labhati, taṃ atthi kammaṃ atthi kammavipāko ti vuttaṃ. Yaṃ pana etarahi vipākavāraṃ na labhati, taṃ atthi kammaṃ natthi kammavipāko ti vuttaṃ. Yaṃ pana etarahi āyūhitaṃ anāgate vipākavāraṃ labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ rūpaṃ janetuṃ sakkhissati, taṃ atthi kammaṃ bhavissati kammavipāko ti vuttaṃ. Yaṃ pana vipākavāraṃ na labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ sakkhissati, taṃ atthi kammaṃ na bhavissati kammavipāko ti vuttaṃ.

Yaṃ panānāgate āyūhissati, anāgateyeva vipākavāraṃ labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janessati, taṃ bhavissati kammaṃ bhavissati kammavipāko ti vuttaṃ. Yaṃ pana vipākavāraṃ na labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ na sakkhissati, taṃ bhavissati kammaṃ na bhavissati kammavipāko ti vuttaṃ. Evaṃ paṭisambhidāmaggapariyāyena dvādasa kammāni vibhattāni.

Iti imāni ceva dvādasa abhidhammapariyāyena vibhattāni ca soḷasa kammāni attano ṭhānā osakkitvā suttantikapariyāyena vuttāni ekādasa kammāniyeva bhavanti. Tānipi tato osakkitvā tīṇiyeva kammāni honti diṭṭhadhammavedanīyaṃ, upapajjavedanīyaṃ, aparapariyāyavedanīyanti. Tesaṃ saṅkamanaṃ natthi, yathāṭhāneyeva tiṭṭhanti. Yadi hi diṭṭhadhammavedanīyaṃ kammaṃ upapajjavedanīyaṃ vā aparapariyāyavedanīyaṃ vā bhaveyya, “diṭṭhe vā dhamme”ti satthā na vadeyya. Sacepi upapajjavedanīyaṃ diṭṭhadhammavedanīyaṃ vā aparapariyāyavedanīyaṃ vā bhaveyya, “upapajja vā”ti satthā na vadeyya. Athāpi aparapariyāyavedanīyaṃ diṭṭhadhammavedanīyaṃ vā upapajjavedanīyaṃ vā bhaveyya, “apare vā pariyāye”ti satthā na vadeyya.

Sukkapakkhepi imināva nayena attho veditabbo. Ettha pana lobhe vigate ti lobhe apagate niruddhe. Tālavatthukatan ti tālavatthu viya kataṃ, matthakacchinnatālo viya puna aviruḷhisabhāvaṃ katanti attho. Anabhāvaṃ katan ti anuabhāvaṃ kataṃ, yathā puna nuppajjati, evaṃ katanti attho. Evassū ti evaṃ bhaveyyuṃ. Evameva kho ti ettha bījāni viya kusalākusalaṃ kammaṃ daṭṭhabbaṃ, tāni agginā ḍahanapuriso viya yogāvacaro, aggi viya maggañāṇaṃ, aggiṃ datvā bījānaṃ ḍahanakālo viya maggañāṇena kilesānaṃ daḍḍhakālo, masikatakālo viya pañcannaṃ khandhānaṃ chinnamūlake katvā ṭhapitakālo, mahāvāte opunitvā nadiyā vā pavāhetvā appavattikatakālo viya upādinnakasantānassa nirodhena chinnamūlakānaṃ pañcannaṃ khandhānaṃ appaṭisandhikabhāvena nirujjhitvā puna bhavasmiṃ paṭisandhiṃ aggahitakālo veditabbo.

Mohajañcāpaviddasū ti mohajañcāpi aviddasu. Idaṃ vuttaṃ hoti – yaṃ so avidū andhabālo lobhajañca dosajañca mohajañcāti kammaṃ karoti, evaṃ karontena yaṃ tena pakataṃ kammaṃ appaṃ vā yadi vā bahuṃ. Idh’eva taṃ vedaniyan ti taṃ kammaṃ tena bālena idha sake attabhāveyeva vedanīyaṃ, tass’eva taṃ attabhāve vipaccatīti attho. Vatthuṃ aññaṃ na vijjatī ti tassa kammassa vipaccanatthāya aññaṃ vatthu natthi. Na hi aññena kataṃ kammaṃ aññassa attabhāve vipaccati. Tasmā lobhañca dosañca, mohajañcāpi viddasū ti tasmā yo vidū medhāvī paṇḍito taṃ lobhajādibhedaṃ kammaṃ na karoti, so vijjaṃ uppādayaṃ bhikkhu, sabbā duggatiyo jahe, arahattamaggavijjaṃ uppādetvā taṃ vā pana vijjaṃ uppādento sabbā duggatiyo jahati. Desanāsīsamevetaṃ, sugatiyopi pana so khīṇāsavo jahatiyeva. Yampi c’etaṃ “tasmā lobhañca dosañcā”ti vuttaṃ, etthāpi lobhadosasīsena lobhajañca dosajañca kammameva niddiṭṭhanti veditabbaṃ. Evaṃ suttantesupi gāthāyapi vaṭṭavivaṭṭameva kathitanti.

5. Hatthakasuttavaṇṇanā

35

Pañcame āḷaviyan ti āḷaviraṭṭhe. Gomagge ti gunnaṃ gamanamagge. Paṇṇasanthare ti sayaṃ patitapaṇṇasanthare. Athā ti evaṃ gunnaṃ gamanamaggaṃ ujuṃ mahāpathaṃ nissāya siṃsapāvane sayaṃ patitapaṇṇāni saṅkaḍḍhitvā katasanthare sugatamahācīvaraṃ pattharitvā pallaṅkaṃ ābhujitvā nisinne tathāgate. Hatthako āḷavako ti hatthato hatthaṃ gatattā evaṃladdhanāmo āḷavako rājaputto. Etadavocā ti etaṃ “kacci, bhante, bhagavā”tiādivacanaṃ avoca. Kasmā pana sammāsambuddho taṃ ṭhānaṃ gantvā nisinno, kasmā rājakumāro tattha gatoti? Sammāsambuddho tāva aṭṭhuppattikāya dhammadesanāya samuṭṭhānaṃ disvā tattha nisinno, rājakumāropi pātova uṭṭhāya pañcahi upāsakasatehi parivuto buddhupaṭṭhānaṃ gacchanto mahāmaggā okkamma gopathaṃ gahetvā “buddhānaṃ pūjanatthāya missakamālaṃ ocinissāmī”ti gacchanto satthāraṃ disvā upasaṅkamitvā vanditvā ekamantaṃ nisīdi, evaṃ so tattha gatoti. Sukhamasayitthā ti sukhaṃ sayittha.

Antaraṭṭhako ti māghaphagguṇānaṃ antare aṭṭhadivasaparimāṇo kālo. Māghassa hi avasāne cattāro divasā, phagguṇassa ādimhi cattāroti ayaṃ “antaraṭṭhako”ti vuccati. Himapātasamayo ti himassa patanasamayo. Kharā ti pharusā kakkhaḷā vā. Gokaṇṭakahatā ti navavuṭṭhe deve gāvīnaṃ akkantakkantaṭṭhāne khurantarehi kaddamo uggantvā tiṭṭhati, so vātātapena sukkho kakacadantasadiso hoti dukkhasamphasso. Taṃ sandhāyāha – “gokaṇṭakahatā bhūmī”ti. Gunnaṃ khurantarehi chinnātipi attho. Verambho vāto vāyatī ti catūhi disāhi vāyanto vāto vāyati. Ekāya disāya vā dvīhi vā disāhi tīhi vā disāhi vāyanto vāto verambhoti na vuccati.

Tena hi rājakumārā ti idaṃ satthā “ayaṃ rājakumāro lokasmiṃ neva sukhavāsino, na dukkhavāsino jānāti, jānāpessāmi nan”ti upari desanaṃ vaḍḍhento āha. Tattha yathā te khameyyā ti yathā tuyhaṃ rucceyya. Idhassā ti imasmiṃ loke assa. Gonakatthato ti caturaṅgulādhikalomena kāḷakojavena atthato. Paṭikatthato ti uṇṇāmayena setattharaṇena atthato. Paṭalikatthato ti ghanapupphena uṇṇāmayaattharaṇena atthato. Kadalimigapavarapaccattharaṇo ti kadalimigacammamayena uttamapaccattharaṇena atthato. Taṃ kira paccattharaṇaṃ setavatthassa upari kadalimigacammaṃ attharitvā sibbitvā karonti. Sauttaracchado ti saha uttaracchadena, upari baddhena rattavitānena saddhinti attho. Ubhatolohitakūpadhāno ti sīsūpadhānañca pādūpadhānañcāti pallaṅkassa ubhato ṭhapitalohitakūpadhāno. Pajāpatiyo ti bhariyāyo. Manāpena paccupaṭṭhitā assū ti manāpena upaṭṭhānavidhānena paccupaṭṭhitā bhaveyyuṃ.

Kāyikā ti pañcadvārakāyaṃ khobhayamānā. Cetasikā ti manodvāraṃ khobhayamānā. So rāgo tathāgatassa pahīno ti tathārūpo rāgo tathāgatassa pahīnoti attho. Yo pana tassa rāgo, na so tathāgatassa pahīno nāma. Dosamohesu pi eseva nayo.

Brāhmaṇo ti bāhitapāpo khīṇāsavabrāhmaṇo. Parinibbuto ti kilesaparinibbānena parinibbuto. Na limpati kāmesū ti vatthukāmesu ca kilesakāmesu ca taṇhādiṭṭhilepehi na limpati. Sītibhūto ti abbhantare tāpanakilesānaṃ abhāvena sītibhūto. Nirūpadhī ti kilesūpadhīnaṃ abhāvena nirūpadhi. Sabbā āsattiyo chetvā ti āsattiyo vuccanti taṇhāyo, tā sabbāpi rūpādīsu ārammaṇesu āsattavisattā āsattiyo chinditvā. Vineyya hadaye daran ti hadayanissitaṃ darathaṃ vinayitvā vūpasametvā. Santiṃ pappuyya cetaso ti cittassa kilesanibbānaṃ pāpuṇitvā. Karaṇavacanaṃ vā etaṃ “sabbacetaso samannāharitvā”tiādīsu viya, cetasā nibbānaṃ pāpuṇitvāti attho.

6. Devadūtasuttavaṇṇanā

36

Chaṭṭhe devadūtānī ti devadūtā. Ayaṃ pan’ettha vacanattho – devoti maccu, tassa dūtāti devadūtā. Jiṇṇabyādhimatā hi saṃvegajananaṭṭhena “idāni te maccusamīpaṃ gantabban”ti codenti viya, tasmā devadūtāti vuccanti. Devā viya dūtātipi devadūtā. Yathā hi alaṅkatapaṭiyattāya devatāya ākāse ṭhatvā “tvaṃ asukadivase marissasī”ti vutte tassā vacanaṃ saddhātabbaṃ hoti; evam evaṃ jiṇṇabyādhimatāpi dissamānā “tvampi evaṃdhammo”ti codenti viya, tesañca taṃ vacanaṃ anaññathābhāvitāya devatāya byākaraṇasadisameva hotīti devā viya dūtāti devadūtā. Visuddhidevānaṃ dūtātipi devadūtā. Sabbabodhisattā hi jiṇṇabyādhimatapabbajite disvāva saṃvegaṃ āpajjitvā nikkhamma pabbajiṃsu. Evaṃ visuddhidevānaṃ dūtātipi devadūtā. Idha pana liṅgavipallāsena “devadūtānī”ti vuttaṃ.

Kāyena duccaritan tiādi kasmā āraddhaṃ? Devadūtānuyuñjanaṭṭhānupakkamakammadassanatthaṃ. Iminā hi kammena ayaṃ satto niraye nibbattati, atha naṃ tattha yamo rājā devadūte samanuyuñjati. Tattha kāyena duccaritaṃ caratī ti kāyadvārena tividhaṃ duccaritaṃ carati. Vācāyā ti vacīdvārena catubbidhaṃ duccaritaṃ carati. Manasā ti manodvārena tividhaṃ duccaritaṃ carati.

Tamenaṃ, bhikkhave, nirayapālā ti ettha ekacce therā “nirayapālā nāma natthi, yantarūpaṃ viya kammameva kāraṇaṃ kāretī”ti vadanti. Taṃ “atthi niraye nirayapālāti, āmantā. Atthi ca kāraṇikā”tiādinā nayena abhidhamme (kathā. 866) paṭisedhitameva. Yathā hi manussaloke kammakāraṇakārakā atthi, evameva niraye nirayapālā atthīti. Yamassa rañño ti yamarājā nāma vemānikapetarājā. Ekasmiṃ kāle dibbavimāne dibbakapparukkhadibbauyyānadibbanāṭakādisabbasampattiṃ anubhavati, ekasmiṃ kāle kammavipākaṃ, dhammiko rājā, na cesa ekova hoti, catūsu pana dvāresu cattāro janā honti. Amatteyyo ti mātu hito matteyyo, mātari sammā paṭipannoti attho. Na matteyyoti amatteyyo, mātari micchā paṭipannoti attho. Sesapadesupi eseva nayo. Abrahmañño ti ettha ca khīṇāsavā brāhmaṇā nāma, tesu micchā paṭipanno abrahmañño nāma.

Samanuyuñjatī ti anuyogavattaṃ āropento pucchati, laddhiṃ patiṭṭhāpento pana samanuggāhati nāma, kāraṇaṃ pucchanto samanubhāsati nāma. Nāddasan ti attano santike pahitassa kassaci devadūtassa abhāvaṃ sandhāya evaṃ vadati.

Atha naṃ yamo “nāyaṃ bhāsitassa atthaṃ sallakkhetī”ti ñatvā atthaṃ sallakkhāpetukāmo ambho tiādimāha. Tattha jiṇṇan ti jarājiṇṇaṃ. Gopānasivaṅkan ti gopānasī viya vaṅkaṃ. Bhoggan ti bhaggaṃ. Imināpissa vaṅkabhāvameva dīpeti. Daṇḍaparāyaṇan ti daṇḍapaṭisaraṇaṃ daṇḍadutiyaṃ. Pavedhamānan ti kampamānaṃ. Āturan ti jarāturaṃ. Khaṇḍadantan ti jarānubhāvena khaṇḍitadantaṃ. Palitakesan ti paṇḍarakesaṃ. Vilūnan ti luñcitvā gahitakesaṃ viya khallāṭaṃ. Khalitasiran ti mahākhallāṭasīsaṃ. Valitan ti sañjātavaliṃ. Tilakāhatagattan ti setatilakakāḷatilakehi vikiṇṇasarīraṃ. Jarādhammo ti jarāsabhāvo, aparimutto jarāya, jarā nāma mayhaṃ abbhantareyeva pavattatīti. Parato byādhidhammo maraṇadhammo ti padadvayepi eseva nayo.

Paṭhamaṃ devadūtaṃ samanuyuñjitvā ti ettha jarājiṇṇasatto atthato evaṃ vadati nāma – “passatha, bho, ahampi tumhe viya taruṇo ahosiṃ ūrubalī bāhubalī javasampanno, tassa me tā balajavasampattiyo antarahitā, vijjamānāpi me hatthapādā hatthapādakiccaṃ na karonti, jarāyamhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi jarāya aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi jarā āgamissati. Iti tassā pure āgamanāva kalyāṇaṃ karothā”ti. Tenevesa devadūto nāma jāto. Ābādhikan ti bādhikaṃ. Dukkhitan ti dukkhappattaṃ. Bāḷhagilānan ti adhimattagilānaṃ.

Dutiyaṃ devadūtan ti etthapi gilānasatto atthato evaṃ vadati nāma – “passatha, bho, ahampi tumhe viya nirogo ahosiṃ, somhi etarahi byādhinā abhihato, sake muttakarīse palipanno, uṭṭhātumpi na sakkomi. Vijjamānāpi me hatthapādā hatthapādakiccaṃ na karonti, byādhitomhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi byādhito aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi byādhi āgamissati. Iti tassa pure āgamanāva kalyāṇaṃ karothā”ti. Tenevesa devadūto nāma jāto.

Ekāhamatan tiādīsu ekāhaṃ matassa assāti ekāhamato, taṃ ekāhamataṃ. Parato padadvayepi eseva nayo. Bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathākkamaṃ samuggatena sūnabhāvena uddhumātattā uddhumātakaṃ. Vinīlo vuccati viparibhinnavaṇṇo, vinīlova vinīlako, taṃ vinīlakaṃ. Paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Vipubbakan ti vissandamānapubbakaṃ, paribhinnaṭṭhāne hi paggharitena pubbena palimakkhitanti attho.

Tatiyaṃ devadūtan ti ettha matakasatto atthato evaṃ vadati nāma – “passatha, bho, maṃ āmakasusāne chaḍḍitaṃ uddhumātakādibhāvappattaṃ, maraṇatomhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi maraṇato aparimuttā. Yatheva hi mayhaṃ, evaṃ tumhākampi maraṇaṃ āgamissati. Iti tassa pure āgamanāva kalyāṇaṃ karothā”ti. Tenevassa devadūto nāma jāto.

Imaṃ pana devadūtānuyogaṃ ko labhati, ko na labhati? Yena tāva bahuṃ pāpaṃ kataṃ, so gantvā niraye nibbattatiyeva. Yena pana parittaṃ pāpaṃ kataṃ, so labhati. Yathā hi sabhaṇḍaṃ coraṃ gahetvā kattabbameva karonti na vinicchinanti. Anuvijjitvā gahitaṃ pana vinicchayaṭṭhānaṃ nayanti, so vinicchayaṃ labhati. Evaṃsampadametaṃ. Parittapāpakammā hi attano dhammatāyapi saranti, sārīyamānāpi saranti.

Tattha dīghajayantadamiḷo nāma attano dhammatāya sari. So kira damiḷo sumanagirimahāvihāre ākāsacetiyaṃ rattapaṭena pūjesi, atha niraye ussadasāmante nibbatto aggijālasaddaṃ sutvāva attanā pūjitapaṭaṃ anussari, so gantvā sagge nibbatto. Aparopi puttassa daharabhikkhuno khalisāṭakaṃ dento pādamūle ṭhapesi, maraṇakālamhi paṭapaṭāti sadde nimittaṃ gaṇhi, sopi ussadasāmante nibbatto jālasaddena taṃ sāṭakaṃ anussaritvā sagge nibbatto. Evaṃ tāva attano dhammatāya kusalaṃ kammaṃ saritvā sagge nibbattatīti.

Attano dhammatāya asarante pana tayo devadūte pucchati. Tattha koci paṭhamena devadūtena sarati, koci dutiyatatiyehi, koci tīhipi nassarati. Taṃ yamo rājā disvā sayaṃ sāreti. Eko kira amacco sumanapupphakumbhena mahācetiyaṃ pūjetvā yamassa pattiṃ adāsi, taṃ akusalakammena niraye nibbattaṃ yamassa santikaṃ nayiṃsu. Tasmiṃ tīhipi devadūtehi kusalaṃ asarante yamo sayaṃ olokento disvā – “nanu tvaṃ mahācetiyaṃ sumanapupphakumbhena pūjetvā mayhaṃ pattiṃ adāsī”ti sāresi, so tasmiṃ kāle saritvā devalokaṃ gato. Yamo pana sayaṃ oloketvāpi apassanto – “mahādukkhaṃ nāma anubhavissati ayaṃ satto”ti tuṇhī ahosi.

Tattaṃ ayokhilan ti tigāvutaṃ attabhāvaṃ sampajjalitāya lohapathaviyā uttānakaṃ nipajjāpetvā dakkhiṇahatthe tālappamāṇaṃ ayasūlaṃ pavesenti, tathā vāmahatthādīsu. Yathā ca taṃ uttānakaṃ nipajjāpetvā, evaṃ urenapi vāmapassenapi dakkhiṇapassenapi nipajjāpetvā te taṃ kammakāraṇaṃ karontiyeva. Saṃvesetvā ti jalitāya lohapathaviyā tigāvutaṃ attabhāvaṃ nipajjāpetvā. Kuṭhārīhī ti mahatīhi gehassa ekapakkhacchadanamattāhi kuṭhārīhi tacchanti, lohitaṃ nadī hutvā sandati, lohapathavito jālā uṭṭhahitvā tacchitaṭṭhānaṃ gaṇhāti, mahādukkhaṃ uppajjati. Tacchantā pana suttāhataṃ karitvā dāruṃ viya aṭṭhaṃsampi chaḷaṃsampi karonti. Vāsīhī ti mahāsuppappamāṇāhi vāsīhi. Rathe yojetvā ti saddhiṃ yugayottapakkharathacakkakubbarapājanehi sabbato pajjalite rathe yojetvā. Mahantan ti mahākūṭāgārappamāṇaṃ. Āropentī ti sampajjalitehi ayamuggarehi pothentā āropenti. Sakimpi uddhan ti supakkuthitāya ukkhaliyā pakkhittataṇḍulā viya uddhamadhotiriyañca gacchati. Mahāniraye ti avīcimahānirayamhi.

Bhāgaso mito ti bhāge ṭhapetvā vibhatto. Pariyanto ti parikkhitto. Ayasā ti upari ayapaṭṭena chādito. Samantā yojanasataṃ, pharitvā tiṭṭhatī ti evaṃ pharitvā tiṭṭhati, yathā taṃ samantā yojanasate ṭhatvā olokentassa akkhīni yamakagoḷakā viya nikkhamanti.

Hīnakāyūpagā ti hīnaṃ kāyaṃ upagatā hutvā. Upādāne ti taṇhādiṭṭhiggahaṇe. Jātimaraṇasambhave ti jātiyā ca maraṇassa ca kāraṇabhūte. Anupādā ti catūhi upādānehi anupādiyitvā. Jātimaraṇasaṅkhaye ti jātimaraṇasaṅkhayasaṅkhāte nibbāne vimuccanti. Diṭṭhadhammābhinibbutā ti diṭṭhadhamme imasmiṃyeva attabhāve sabbakilesanibbānena nibbutā. Sabbadukkhaṃ upaccagun ti sakalavaṭṭadukkhaṃ atikkantā.

7. Catumahārājasuttavaṇṇanā

37

Sattame amaccā pārisajjā ti paricārikadevatā. Imaṃ lokaṃ anuvicarantī ti aṭṭhamīdivase kira sakko devarājā cattāro mahārājāno āṇāpeti – “tātā, ajja aṭṭhamīdivase manussalokaṃ anuvicaritvā puññāni karontānaṃ nāmagottaṃ uggaṇhitvā āgacchathā”ti. Te gantvā attano paricārake pesenti – “gacchatha, tātā, manussalokaṃ vicaritvā puññakārakānaṃ nāmagottāni suvaṇṇapaṭṭe likhitvā ānethā”ti. Te tathā karonti. Tena vuttaṃ – “imaṃ lokaṃ anuvicarantī”ti. Kacci bahū tiādi tesaṃ upaparikkhākāradassanatthaṃ vuttaṃ. Evaṃ upaparikkhantā hi te anuvicaranti. Tattha uposathaṃ upavasantī ti māsassa aṭṭhavāre uposathaṅgāni adhiṭṭhahanti. Paṭijāgarontī ti paṭijāgarauposathakammaṃ nāma karonti. Taṃ karontā ekasmiṃ addhamāse catunnaṃ uposathadivasānaṃ paccuggamanānuggamanavasena karonti. Pañcamīuposathaṃ paccuggacchantā catutthiyaṃ uposathikā honti, anugacchantā chaṭṭhiyaṃ. Aṭṭhamīuposathaṃ paccuggacchantā sattamiyaṃ, anugacchantā navamiyaṃ. Cātuddasiṃ paccuggacchantā terasiyaṃ, pannarasīuposathaṃ anugacchantā pāṭipade uposathikā honti. Puññāni karontī ti saraṇagamananiccasīlapupphapūjādhammassavanapadīpasahassaāropanavihārakaraṇādīni nānappakārāni puññāni karonti. Te evaṃ anuvicaritvā puññakammakārakānaṃ nāmagottāni sovaṇṇamaye paṭṭe likhitvā āharitvā catunnaṃ mahārājānaṃ denti. Puttā imaṃ lokaṃ anuvicarantī ti catūhi mahārājehi purimanayen’eva pahitattā anuvicaranti. Tadahū ti taṃdivasaṃ. Uposathe ti uposathadivase.

Sace, bhikkhave, appakā hontī ti catunnaṃ mahārājānaṃ amaccā pārisajjā tā tā gāmanigamarājadhāniyo upasaṅkamanti, tato taṃ upanissāya adhivatthā devatā “mahārājānaṃ amaccā āgatā”ti paṇṇākāraṃ gahetvā tesaṃ santikaṃ gacchanti. Te paṇṇākāraṃ gahetvā “kacci nu kho mārisā bahū manussā matteyyā”ti vuttanayena manussānaṃ puññapaṭipattiṃ pucchitvā “āma, mārisa, imasmiṃ gāme asuko ca asuko ca puññāni karontī”ti vutte tesaṃ nāmagottaṃ likhitvā aññattha gacchanti. Atha cātuddasiyaṃ catunnaṃ mahārājānaṃ puttāpi tameva suvaṇṇapaṭṭaṃ gahetvā teneva nayena anuvicarantā nāmagottāni likhanti. Tadahuposathe pannarase cattāropi mahārājāno teneva nayena tasmiṃyeva suvaṇṇapaṭṭe nāmagottāni likhanti. Te suvaṇṇapaṭṭaparimāṇeneva – “imasmiṃ kāle manussā appakā, imasmiṃ kāle bahukā”ti jānanti. Taṃ sandhāya “sace, bhikkhave, appakā honti manussā”tiādi vuttaṃ. Devānaṃ tāvatiṃsānan ti paṭhamaṃ abhinibbatte tettiṃsa devaputte upādāya evaṃladdhanāmānaṃ. Tesaṃ pana uppattikathā dīghanikāye sakkapañhasuttavaṇṇanāya vitthāritā. Tenā ti tena ārocanena, tena vā puññakārakānaṃ appakabhāvena. Dibbā vata, bho, kāyā parihāyissantī ti navanavānaṃ devaputtānaṃ apātubhāvena devakāyā parihāyissanti, ramaṇīyaṃ dasayojanasahassaṃ devanagaraṃ suññaṃ bhavissati. Paripūrissanti asurakāyā ti cattāro apāyā paripūrissanti. Iminā “mayaṃ paripuṇṇe devanagare devasaṅghamajjhe nakkhattaṃ kīḷituṃ na labhissāmā”ti anattamanā honti. Sukkapakkhepi imināva upāyena attho veditabbo.

Bhūtapubbaṃ, bhikkhave, sakko devānamindo ti attano sakkadevarājakālaṃ sandhāya katheti. Ekassa vā sakkassa ajjhāsayaṃ gahetvā kathetīti vuttaṃ. Anunayamāno ti anubodhayamāno. Tāyaṃ velāyan ti tasmiṃ kāle.

Pāṭihāriyapakkhañcā ti ettha pāṭihāriyapakkho nāma antovasse temāsaṃ nibaddhuposatho, taṃ asakkontassa dvinnaṃ pavāraṇānaṃ antare ekamāsaṃ nibaddhuposatho, tampi asakkontassa paṭhamapavāraṇato paṭṭhāya eko addhamāso pāṭihāriyapakkhoyeva nāma. Aṭṭhaṅgasusamāgatan ti aṭṭhahi guṇaṅgehi samannāgataṃ. Yopissa mādiso naro ti yopi satto mādiso bhaveyya. Sakkopi kira vuttappakārassa uposathakammassa guṇaṃ jānitvā dve devalokasampattiyo pahāya māsassa aṭṭha vāre uposathaṃ upavasati. Tasmā evamāha. Aparo nayo – yopissa mādiso naro ti yopi satto mādiso assa, mayā pattaṃ sampattiṃ pāpuṇituṃ iccheyyāti attho. Sakkā hi evarūpena uposathakammena sakkasampattiṃ pāpuṇitunti ayamettha adhippāyo.

Vusitavā ti vutthavāso. Katakaraṇīyo ti catūhi maggehi kattabbakiccaṃ katvā ṭhito. Ohitabhāro ti khandhabhārakilesabhāraabhisaṅkhārabhāre otāretvā ṭhito. Anuppattasadattho ti sadattho vuccati arahattaṃ, taṃ anuppatto. Parikkhīṇabhavasaṃyojano ti yena saṃyojanena baddho bhavesu ākaḍḍhīyati, tassa khīṇattā parikkhīṇabhavasaṃyojano. Sammadaññā vimutto ti hetunā nayena kāraṇena jānitvā vimutto. Kallaṃ vacanāyā ti yuttaṃ vattuṃ.

Yopissa mādiso naro ti yopi mādiso khīṇāsavo assa, sopi evarūpaṃ uposathaṃ upavaseyyāti uposathakammassa guṇaṃ jānanto evaṃ vadeyya. Aparo nayo yopissa mādiso naro ti yopi satto mādiso assa, mayā pattaṃ sampattiṃ pāpuṇituṃ iccheyyāti attho. Sakkā hi evarūpena uposathakammena khīṇāsavasampattiṃ pāpuṇitunti ayamettha adhippāyo. Aṭṭhamaṃ uttānatthameva.

9. Sukhumālasuttavaṇṇanā

39

Navame sukhumālo ti niddukkho. Paramasukhumālo ti paramaniddukkho. Accantasukhumālo ti satataniddukkho. Imaṃ bhagavā kapilapure nibbattakālato paṭṭhāya niddukkhabhāvaṃ gahetvā āha, cariyakāle pana tena anubhūtadukkhassa anto natthīti. Ekatthā ti ekissā pokkharaṇiyā. Uppalaṃ vappatī ti uppalaṃ ropeti. Sā nīluppalavanasañchannā hoti. Paduman ti paṇḍarapadumaṃ. Puṇḍarīkan ti rattapadumaṃ. Evaṃ itarāpi dve padumapuṇḍarīkavanehi sañchannā honti. Bodhisattassa kira sattaṭṭhavassikakāle rājā amacce pucchi – “taruṇadārakā katarakīḷikaṃ piyāyantī”ti? Udakakīḷikaṃ devāti. Tato rājā kuddālakammakārake sannipātetvā pokkharaṇiṭṭhānāni gaṇhāpesi. Atha sakko devarājā āvajjento taṃ pavattiṃ ñatvā – “na yutto mahāsattassa mānusakaparibhogo, dibbaparibhogo yutto”ti vissakammaṃ āmantetvā – “gaccha, tāta, mahāsattassa kīḷābhūmiyaṃ pokkharaṇiyo māpehī”ti āha. Kīdisā hontu, devāti? Apagatakalalakaddamā hontu vippakiṇṇamaṇimuttapavāḷikā sattaratanamayapākāraparikkhittā pavāḷamayauṇhīsehi maṇimayasopānabāhukehi suvaṇṇarajatamaṇimayaphalakehi sopānehi samannāgatā. Suvaṇṇarajatamaṇipavāḷamayā cettha nāvā hontu, suvaṇṇanāvāya rajatapallaṅko hotu, rajatanāvāya suvaṇṇapallaṅko, maṇināvāya pavāḷapallaṅko, pavāḷanāvāya maṇipallaṅko, suvaṇṇarajatamaṇipavāḷamayāva udakasecananāḷikā hontu, pañcavaṇṇehi ca padumehi sañchannā hontūti. “Sādhu, devā”ti vissakammadevaputto sakkassa paṭissutvā rattibhāge otaritvā rañño gāhāpitapokkharaṇiṭṭhānesuyeva teneva niyāmena pokkharaṇiyo māpesi.

Nanu cetā apagatakalalakaddamā, kathamettha padumāni pupphiṃsūti? So kira tāsu pokkharaṇīsu tattha tattha suvaṇṇarajatamaṇipavāḷamayā khuddakanāvāyo māpetvā “etā kalalakaddamapūritā ca hontu, pañcavaṇṇāni cettha padumāni pupphantū”ti adhiṭṭhāsi. Evaṃ pañcavaṇṇāni padumāni pupphiṃsu, reṇuvaṭṭiyo uggantvā udakapiṭṭhaṃ ajjhottharitvā vicaranti. Pañcavidhā bhamaragaṇā upakūjantā vicaranti. Evaṃ tā māpetvā vissakammo devapurameva gato. Tato vibhātāya rattiyā mahājano disvā “mahāpurissassa māpitā bhavissantī”ti gantvā rañño ārocesi. Rājā mahājanaparivāro gantvā pokkharaṇiyo disvā “mama puttassa puññiddhiyā devatāhi māpitā bhavissantī”ti attamano ahosi. Tato paṭṭhāya mahāpuriso udakakīḷikaṃ agamāsi.

Yāvadeva mamatthāyā ti ettha yāvadevā ti payojanāvadhiniyāmavacanaṃ, yāva mameva atthāya, natthettha aññaṃ kāraṇanti attho. Na kho panassāhan ti na kho panassa ahaṃ. Akāsikaṃ candanan ti asaṇhaṃ candanaṃ. Kāsikaṃ, bhikkhave, su me taṃ veṭhanan ti, bhikkhave, veṭhanampi me kāsikaṃ hoti. Ettha hi su iti ca tan ti ca nipātamattaṃ, me ti sāmivacanaṃ. Veṭhanampi me saṇhameva hotīti dasseti. Kāsikā kañcukā ti pārupanakañcukopi saṇhakañcukova. Setacchattaṃ dhārīyatī ti mānusakasetacchattampi dibbasetacchattampi uparidhāritameva hoti. Mā naṃ phusi sītaṃ vā ti mā etaṃ bodhisattaṃ sītaṃ vā uṇhādīsu vā aññataraṃ phusatūti attho.

Tayo pāsādā ahesun ti bodhisatte kira soḷasavassuddesike jāte suddhodanamahārājā “puttassa vasanakapāsāde kāressāmī”ti vaḍḍhakino sannipātāpetvā bhaddakena nakkhattamuhuttena navabhūmikataparikammaṃ kāretvā tayo pāsāde kārāpesi. Te sandhāyetaṃ vuttaṃ. Hemantiko tiādīsu yattha sukhaṃ hemante vasituṃ, ayaṃ hemantiko. Itaresupi eseva nayo. Ayaṃ pan’ettha vacanattho – hemante vāso hemantaṃ, hemantaṃ arahatīti hemantiko. Itaresupi eseva nayo.

Tattha hemantiko pāsādo navabhūmako ahosi, bhūmiyo panassa uṇhautuggāhāpanatthāya nīcā ahesuṃ. Tattha dvāravātapānāni suphusitakavāṭāni ahesuṃ nibbivarāni. Cittakammampi karontā tattha tattha pajjalite aggikkhandheyeva akaṃsu. Bhūmattharaṇaṃ pan’ettha kambalamayaṃ, tathā sāṇivitānanivāsanapārupanaveṭhanāni. Vātapānāni uṇhaggāhāpanatthaṃ divā vivaṭāni rattiṃ pihitāni honti.

Gimhiko pana pañcabhūmako ahosi. Sītautuggāhāpanatthaṃ pan’ettha bhūmiyo uccā asambādhā ahesuṃ. Dvāravātapānāni nātiphusitāni savivarāni sajālāni ahesuṃ. Cittakamme uppalāni padumāni puṇḍarīkāniyeva akaṃsu. Bhūmattharaṇaṃ pan’ettha dukūlamayaṃ, tathā sāṇivitānanivāsanapārupanaveṭhanāni. Vātapānasamīpesu cettha nava cāṭiyo ṭhapetvā udakassa pūretvā nīluppalādīhi sañchādenti. Tesu tesu padesesu udakayantāni karonti, yehi deve vassante viya udakadhārā nikkhamanti. Antopāsāde tattha tattha kalalapūrā doṇiyo ṭhapetvā pañcavaṇṇāni padumāni ropayiṃsu. Pāsādamatthake sukkhamahiṃsacammaṃ bandhitvā yantaṃ parivattetvā yāva chadanapiṭṭhiyā pāsāṇe āropetvā tasmiṃ vissajjenti. Tesaṃ camme pavaṭṭantānaṃ saddo meghagajjitaṃ viya hoti. Dvāravātapānāni pan’ettha divā pihitāni honti rattiṃ vivaṭāni.

Vassiko sattabhūmako ahosi. Bhūmiyo pan’ettha dvinnampi utūnaṃ gāhāpanatthāya nātiuccā nātinīcā akaṃsu. Ekaccāni dvāravātapānāni suphusitāni, ekaccāni savivarāni. Tattha cittakammampi kesuci ṭhānesu pajjalitaaggikkhandhavasena, kesuci jātassaravasena kataṃ. Bhūmattharaṇādīni pan’ettha kambaladukūlavasena ubhayamissakāni. Ekacce dvāravātapānā rattiṃ vivaṭā divā pihitā, ekacce divā vivaṭā rattiṃ pihitā. Tayopi pāsādā ubbedhena samappamāṇā. Bhūmikāsu pana nānattaṃ ahosi.

Evaṃ niṭṭhitesu pāsādesu rājā cintesi – “putto me vayappatto, chattamassa ussāpetvā rajjasiriṃ passissāmī”ti. So sākiyānaṃ paṇṇāni pahiṇi – “putto me vayappatto, rajje naṃ patiṭṭhāpessāmi, sabbe attano attano gehesu vayappattā, dārikā imaṃ gehaṃ pesentū”ti. Te sāsanaṃ sutvā – “kumāro kevalaṃ dassanakkhamo rūpasampanno, na kiñci sippaṃ jānāti, dārabharaṇaṃ kātuṃ na sakkhissati, na mayaṃ dhītaro dassāmā”ti āhaṃsu. Rājā taṃ pavattiṃ sutvā puttassa santikaṃ gantvā ārocesi. Bodhisatto “kiṃ sippaṃ dassetuṃ vaṭṭati, tātā”ti āha. Sahassathāmadhanuṃ āropetuṃ vaṭṭati, tātāti. Tena hi āharāpethāti. Rājā āharāpetvā adāsi. Dhanuṃ purisasahassaṃ āropeti, purisasahassaṃ oropeti. Mahāpuriso dhanuṃ āharāpetvā pallaṅke nisinnova jiyaṃ pādaṅguṭṭhake veṭhetvā kaḍḍhanto pādaṅguṭṭhakeneva dhanuṃ āropetvā vāmena hatthena daṇḍe gahetvā dakkhiṇena hatthena kaḍḍhitvā jiyaṃ pothesi. Sakalanagaraṃ uppatanākārappattaṃ ahosi. “Kiṃ saddo eso”ti ca vutte “devo gajjatī”ti āhaṃsu. Athaññe “tumhe na jānātha, na devo gajjati, aṅgīrasassa kumārassa sahassathāmadhanuṃ āropetvā jiyaṃ pothentassa jiyappahārasaddo eso”ti āhaṃsu. Sākiyā tāvatakeneva āraddhacittā ahesuṃ.

Mahāpuriso “aññaṃ kiṃ kātuṃ vaṭṭatī”ti āha. Aṭṭhaṅgulamattabahalaṃ ayopaṭṭaṃ kaṇḍena vinivijjhituṃ vaṭṭatīti. Taṃ vinivijjhitvā “aññaṃ kiṃ kātuṃ vaṭṭatī”ti āha. Caturaṅgulabahalaṃ asanaphalakaṃ vinivijjhituṃ vaṭṭatīti. Taṃ vinivijjhitvā “aññaṃ kiṃ kātuṃ vaṭṭatī”ti āha. Vidatthibahalaṃ udumbaraphalakaṃ vinivijjhituṃ vaṭṭatīti. Taṃ vinivijjhitvā “aññaṃ kiṃ kātuṃ vaṭṭatī”ti. Yante baddhaṃ phalakasataṃ vinivijjhituṃ vaṭṭatīti. Taṃ vinivijjhitvā “aññaṃ kiṃ kātuṃ vaṭṭatī”ti āha. Saṭṭhipaṭalaṃ sukkhamahiṃsacammaṃ vinivijjhituṃ vaṭṭatīti. Tampi vinivijjhitvā “aññaṃ kiṃ kātuṃ vaṭṭatī”ti āha. Tato vālikasakaṭādīni ācikkhiṃsu. Mahāsatto vālikasakaṭampi palālasakaṭampi vinivijjhitvā udake ekusabhappamāṇaṃ kaṇḍaṃ pesesi, thale aṭṭhausabhappamāṇaṃ. Atha naṃ “idāni vātiṅgaṇasaññāya vālaṃ vijjhituṃ vaṭṭatī”ti āhaṃsu. Tena hi bandhāpethāti. Saddantare bajjhatu, tātāti. Purato gacchantu, gāvutantare bandhantūti. Purato gacchantu, addhayojane bandhantūti. Purato gacchantu yojane bandhantūti. Bandhāpetha, tātāti yojanamatthake vātiṅgaṇasaññāya vālaṃ bandhāpetvā rattandhakāre meghapaṭalacchannāsu disāsu kaṇḍaṃ khipi, taṃ gantvā yojanamatthake vālaṃ phāletvā pathaviṃ pāvisi. Na kevalañca ettakameva, taṃ divasaṃ pana mahāsatto loke vattamānasippaṃ sabbameva sandassesi. Sakyarājāno attano attano dhītaro alaṅkaritvā pesayiṃsu, cattālīsasahassanāṭakitthiyo ahesuṃ. Mahāpuriso tīsu pāsādesu devo maññe paricārento mahāsampattiṃ anubhavati.

Nippurisehī ti purisavirahitehi. Na kevalaṃ cettha tūriyāneva nippurisāni, sabbaṭṭhānānipi nippurisāneva. Dovārikāpi itthiyova, nhāpanādiparikammakarāpi itthiyova. Rājā kira “tathārūpaṃ issariyasukhasampattiṃ anubhavamānassa purisaṃ disvā parisaṅkā uppajjati, sā me puttassa mā ahosī”ti sabbakiccesu itthiyova ṭhapesi. Paricārayamāno ti modamāno. Na heṭṭhāpāsādaṃ orohāmī ti pāsādato heṭṭhā na otarāmi. Iti maṃ cattāro māse añño sikhābaddho puriso nāma passituṃ nālattha. Yathā ti yena niyāmena. Dāsakammakaraporisassā ti dāsānañceva devasikabhattavetanābhatānaṃ kammakarānañca nissāya jīvamānapurisānañca. Kaṇājakan ti sakuṇḍakabhattaṃ. Bilaṅgadutiyan ti kañjikadutiyaṃ.

Evarūpāya iddhiyā ti evaṃjātikāya puññiddhiyā samannāgatassa. Evarūpena ca sukhumālenā ti evaṃjātikena ca niddukkhabhāvena. Sokhumālenātipi pāṭho. Evaṃ tathāgato ettakena ṭhānena attano sirisampattiṃ kathesi. Kathento ca na uppilāvitabhāvatthaṃ kathesi, “evarūpāyapi pana sampattiyā ṭhito pamādaṃ akatvā appamattova ahosin”ti appamādalakkhaṇasseva dīpanatthaṃ kathesi. Teneva assutavā kho puthujjano tiādimāha. Tattha paran ti parapuggalaṃ. Jiṇṇan ti jarājiṇṇaṃ. Aṭṭīyatī ti aṭṭo pīḷito hoti. Harāyatī ti hiriṃ karoti lajjati. Jigucchatī ti asuciṃ viya disvā jigucchaṃ uppādeti. Attānaṃyeva atisitvā ti jarādhammampi samānaṃ attānaṃ atikkamitvā aṭṭīyati harāyatīti attho. Jarādhammo ti jarāsabhāvo. Jaraṃ anatīto ti jaraṃ anatikkanto, anto jarāya vattāmi. Iti paṭisañcikkhato ti evaṃ paccavekkhantassa. Yobbanamado ti yobbanaṃ nissāya uppajjanako mānamado. Sabbaso pahīyī ti sabbākārena pahīno. Maggena pahīnasadiso katvā dassito. Na panesa maggena pahīno, paṭisaṅkhānena pahīnova kathitoti veditabbo. Bodhisattassa hi devatā jarāpattaṃ dassesuṃ. Tato paṭṭhāya yāva arahattā antarā mahāsattassa yobbanamado nāma na uppajjati. Sesapadadvayepi eseva nayo. Ettha pana ārogyamado ti ahaṃ nirogoti ārogyaṃ nissāya uppajjanako mānamado. Jīvitamado ti ahaṃ ciraṃ jīvīti taṃ nissāya uppajjanako mānamado. Sikkhaṃ paccakkhāyā ti sikkhaṃ paṭikkhipitvā. Hīnāyāvattatī ti hīnāya lāmakāya gihibhāvāya āvattati.

Yathādhammā ti byādhiādīhi yathāsabhāvā. Tathāsantā ti yathā santā eva aviparītabyādhiādisabhāvāva hutvāti attho. Jigucchantī ti parapuggalaṃ jigucchanti. Mama evaṃ vihārino ti mayhaṃ evaṃ jigucchāvihārena viharantassa evaṃ jigucchanaṃ nappatirūpaṃ bhaveyya nānucchavikaṃ. Sohaṃ evaṃ viharanto ti so ahaṃ evaṃ paraṃ jigucchamāno viharanto, evaṃ vā iminā paṭisaṅkhānavihārena viharanto. Ñatvā dhammaṃ nirūpadhin ti sabbūpadhivirahitaṃ nibbānadhammaṃ ñatvā. Sabbe made abhibhosmī ti sabbe tayopi made abhibhaviṃ samatikkamiṃ. Nekkhamme daṭṭhu khematan ti nibbāne khemabhāvaṃ disvā. Nekkhammaṃ daṭṭhu khematotipi pāṭho, nibbānaṃ khemato disvāti attho. Tassa me ahu ussāho ti tassa mayhaṃ taṃ nekkhammasaṅkhātaṃ nibbānaṃ abhipassantassa ussāho ahu, vāyāmo ahosī ti attho. Nāhaṃ bhabbo etarahi, kāmāni paṭisevitun ti ahaṃ dāni duvidhepi kāme paṭisevituṃ abhabbo. Anivatti bhavissāmī ti pabbajjato ca sabbaññutaññāṇato ca na nivattissāmi, anivattako bhavissāmi. Brahmacariyaparāyaṇo ti maggabrahmacariyaparāyaṇo jātosmīti attho. Iti imāhi gāthāhi mahābodhipallaṅke attano āgamanīyavīriyaṃ kathesi.

10. Ādhipateyyasuttavaṇṇanā

40

Dasame ādhipateyyānī ti jeṭṭhakakāraṇato nibbattāni. Attādhipateyyan tiādīsu attānaṃ jeṭṭhakaṃ katvā nibbattitaṃ guṇajātaṃ attādhipateyyaṃ. Lokaṃ jeṭṭhakaṃ katvā nibbattitaṃ lokādhipateyyaṃ. Navavidhaṃ lokuttaradhammaṃ jeṭṭhakaṃ katvā nibbattitaṃ dhammādhipateyyaṃ. Na iti bhavābhavahetū ti iti bhavo, iti bhavoti evaṃ āyatiṃ, na tassa tassa sampattibhavassa hetu. Otiṇṇo ti anupaviṭṭho. Yassa hi jāti antopaviṭṭhā, so jātiyā otiṇṇo nāma. Jarā dīsupi eseva nayo. Kevalassa dukkhakkhandhassā ti sakalassa vaṭṭadukkharāsissa. Antakiriyā paññāyethā ti antakaraṇaṃ paricchedaparivaṭumakaraṇaṃ paññāyeyya. Ohāyā ti pahāya. Pāpiṭṭhatare ti lāmakatare. Āraddhan ti paggahitaṃ paripuṇṇaṃ, āraddhattāva asallīnaṃ. Upaṭṭhitā ti catusatipaṭṭhānavasena upaṭṭhitā. Upaṭṭhitattāva asammuṭṭhā. Passaddho kāyo ti nāmakāyo ca karajakāyo ca passaddho vūpasantadaratho. Passaddhattāva asāraddho. Samāhitaṃ cittan ti ārammaṇe cittaṃ sammā āhitaṃ suṭṭhu ṭhapitaṃ. Sammā āhitattāva ekaggaṃ. Adhipatiṃ karitvā ti jeṭṭhakaṃ katvā. Suddhaṃ attānaṃ pariharatī ti suddhaṃ nimmalaṃ katvā attānaṃ pariharati paṭijaggati, gopāyatīti attho. Ayañca yāva arahattamaggā pariyāyena suddhamattānaṃ pariharati nāma, phalappattova pana nippariyāyena suddhamattānaṃ pariharati.

Svākkhāto tiādīni visuddhimagge (visuddhi. 1.147) vitthāritāni. Jānaṃ passaṃ viharantī ti taṃ dhammaṃ jānantā passantā viharanti. Imāni kho, bhikkhave, tīṇi ādhipateyyānī ti ettāvatā tīṇi ādhipateyyāni lokiyalokuttaramissakāni kathitāni.

Pakubbato ti karontassa. Attā te purisa jānāti, saccaṃ vā yadi vā musā ti yaṃ tvaṃ karosi, taṃ yadi vā yathāsabhāvaṃ yadi vā no yathāsabhāvanti tava attāva jānāti. Iminā ca kāraṇena veditabbaṃ “pāpakammaṃ karontassa loke paṭicchannaṭṭhānaṃ nāma natthī”ti. Kalyāṇan ti sundaraṃ. Atimaññasī ti atikkamitvā maññasi. Attānaṃ parigūhasī ti yathā me attāpi na jānāti, evaṃ naṃ parigūhāmīti vāyamasi. Attādhipateyyako ti attajeṭṭhako. Lokādhipo ti lokajeṭṭhako. Nipako ti paññavā. Jhāyī ti jhāyanto. Dhammādhipo ti dhammajeṭṭhako. Saccaparakkamo ti thiraparakkamo bhūtaparakkamo. Pasayha māran ti māraṃ pasahitvā. Abhibhuyya antakan ti idaṃ tass’eva vevacanaṃ. Yo ca phusī jātikkhayaṃ padhānavā ti yo jhāyī padhānavā māraṃ abhibhavitvā jātikkhayaṃ arahattaṃ phusi. So tādiso ti so tathāvidho tathāsaṇṭhito. Lokavidū ti tayo loke vidite pākaṭe katvā ṭhito. Sumedho ti supañño. Sabbesu dhammesu atammayo munī ti sabbe tebhūmakadhamme taṇhāsaṅkhātāya tammayatāya abhāvena atammayo khīṇāsavamuni kadāci katthaci na hīyati na parihīyatīti vuttaṃ hotīti.

Devadūtavaggo catuttho.

5. Cūḷavaggo

1. Sammukhībhāvasuttavaṇṇanā

41

Pañcamassa paṭhame sammukhībhāvā ti sammukhībhāvena, vijjamānatāyāti attho. Pasavatī ti paṭilabhati. Saddhāya sammukhībhāvā ti yadi hi saddhā na bhaveyya, deyyadhammo na bhaveyya, dakkhiṇeyyasaṅkhātā paṭiggāhakapuggalā na bhaveyyuṃ, kathaṃ puññakammaṃ kareyya. Tesaṃ pana sammukhībhāvena sakkā kātunti tasmā “saddhāya sammukhībhāvā”tiādimāha. Ettha ca dve dhammā sulabhā deyyadhammā ceva dakkhiṇeyyā ca, saddhā pana dullabhā. Puthujjanassa hi saddhā athāvarā padavārena nānā hoti, teneva mahāmoggallānasadisopi aggasāvako pāṭibhogo bhavituṃ asakkonto āha – “dvinnaṃ kho te ahaṃ, āvuso, dhammānaṃ pāṭibhogo bhogānañca jīvitassa ca, saddhāya pana tvaṃyeva pāṭibhogo”ti (udā. 18).

2. Tiṭhānasuttavaṇṇanā

42

Dutiye vigatamalamaccherenā ti vigatamacchariyamalena. Muttacāgo ti vissaṭṭhacāgo. Payatapāṇī ti dhotahattho. Assaddho hi satakkhattuṃ hatthe dhovitvāpi malinahatthova hoti, saddho pana dānābhiratattā malinahatthopi dhotahatthova. Vossaggarato ti vossaggasaṅkhāte dāne rato. Yācayogo ti yācituṃ yutto, yācakehi vā yogo assātipi yācayogo. Dānasaṃvibhāgarato ti dānaṃ dadanto saṃvibhāgañca karonto dānasaṃvibhāgarato nāma hoti.

Dassanakāmo sīlavatan ti dasapi yojanāni vīsampi tiṃsampi yojanasatampi gantvā sīlasampanne daṭṭhukāmo hoti pāṭaliputtakabrāhmaṇo viya saddhātissamahārājā viya ca. Pāṭaliputtassa kira nagaradvāre sālāya nisinnā dve brāhmaṇā kāḷavallimaṇḍapavāsimahānāgattherassa guṇakathaṃ sutvā “amhehi taṃ bhikkhuṃ daṭṭhuṃ vaṭṭatī”ti dvepi janā nikkhamiṃsu. Eko antarāmagge kālamakāsi. Eko samuddatīraṃ patvā nāvāya mahātitthapaṭṭane oruyha anurādhapuraṃ āgantvā “kāḷavallimaṇḍapo kuhin”ti pucchi. Rohaṇajanapadeti. So anupubbena therassa vasanaṭṭhānaṃ patvā cūḷanagaragāme dhuraghare nivāsaṃ gahetvā therassa āhāraṃ sampādetvā pātova vuṭṭhāya therassa vasanaṭṭhānaṃ pucchitvā gantvā janapariyante ṭhito theraṃ dūratova āgacchantaṃ disvā sakiṃ tattheva ṭhito vanditvā puna upasaṅkamitvā gopphakesu daḷhaṃ gahetvā vandanto “uccā, bhante, tumhe”ti āha. Thero ca nātiucco nātirasso pamāṇayuttova, tena naṃ puna āha – “nātiuccā tumhe, tumhākaṃ pana guṇā mecakavaṇṇassa samuddassa matthakena gantvā sakalajambudīpatalaṃ ajjhottharitvā gatā, ahampi pāṭaliputtanagaradvāre nisinno tumhākaṃ guṇakathaṃ assosin”ti. So therassa bhikkhāhāraṃ datvā attano ticīvaraṃ paṭiyādetvā therassa santike pabbajitvā tassovāde patiṭṭhāya katipāheneva arahattaṃ pāpuṇi.

Saddhātissamahārājā pi, “bhante, mayhaṃ vanditabbayuttakaṃ ekaṃ ayyaṃ ācikkhathā”ti pucchi. Bhikkhū “maṅgalavāsī kuṭṭatissatthero”ti āhaṃsu. Rājā mahāparivārena pañcayojanamaggaṃ agamāsi. Thero “kiṃ saddo eso, āvuso”ti bhikkhusaṅghaṃ pucchi. “Rājā, bhante, tumhākaṃ dassanatthāya āgato”ti. Thero cintesi – “kiṃ mayhaṃ mahallakakāle rājagehe kamman”ti divāṭṭhāne mañce nipajjitvā bhūmiyaṃ lekhaṃ likhanto acchi. Rājā “kahaṃ thero”ti pucchitvā “divāṭṭhāne”ti sutvā tattha gacchanto theraṃ bhūmiyaṃ lekhaṃ likhantaṃ disvā “khīṇāsavassa nāma hatthakukkuccaṃ natthi, nāyaṃ khīṇāsavo”ti avanditvāva nivatti. Bhikkhusaṅgho theraṃ āha – “bhante, evaṃvidhassa saddhassa pasannassa rañño kasmā vippaṭisāraṃ karitthā”ti. “Āvuso, rañño pasādarakkhanaṃ na tumhākaṃ bhāro, mahallakattherassa bhāro”ti vatvā aparabhāge anupādisesāya nibbānadhātuyā parinibbāyanto bhikkhusaṅghaṃ āha – “mayhaṃ kūṭāgāramhi aññampi pallaṅkaṃ attharathā”ti. Tasmiṃ atthate thero – “idaṃ kūṭāgāraṃ antare appatiṭṭhahitvā raññā diṭṭhakāleyeva bhūmiyaṃ patiṭṭhātū”ti adhiṭṭhahitvā parinibbāyi. Kūṭāgāraṃ pañcayojanamaggaṃ ākāsena agamāsi. Pañcayojanamagge dhajaṃ dhāretuṃ samatthā rukkhā dhajapaggahitāva ahesuṃ. Gacchāpi gumbāpi sabbe kūṭāgārābhimukhā hutvā aṭṭhaṃsu.

Raññopi paṇṇaṃ pahiṇiṃsu “thero parinibbuto, kūṭāgāraṃ ākāsena āgacchatī”ti. Rājā na saddahi. Kūṭāgāraṃ ākāsena gantvā thūpārāmaṃ padakkhiṇaṃ katvā silācetiyaṭṭhānaṃ agamāsi. Cetiyaṃ saha vatthunā uppatitvā kūṭāgāramatthake aṭṭhāsi, sādhukārasahassāni pavattiṃsu. Tasmiṃ khaṇe mahābyagghatthero nāma lohapāsāde sattamakūṭāgāre nisinno bhikkhūnaṃ vinayakammaṃ karonto taṃ saddaṃ sutvā “kiṃ saddo eso”ti paṭipucchi. Bhante, maṅgalavāsī kuṭṭatissatthero parinibbuto, kūṭāgāraṃ pañcayojanamaggaṃ ākāsena āgataṃ, tattha so sādhukārasaddoti. Āvuso, puññavante nissāya sakkāraṃ labhissāmāti antevāsike khamāpetvā ākāseneva āgantvā taṃ kūṭāgāraṃ pavisitvā dutiyamañce nisīditvā anupādisesāya nibbānadhātuyā parinibbāyi. Rājā gandhapupphacuṇṇāni ādāya gantvā ākāse ṭhitaṃ kūṭāgāraṃ disvā kūṭāgāraṃ pūjesi. Tasmiṃ khaṇe kūṭāgāraṃ otaritvā pathaviyaṃ patiṭṭhitaṃ. Rājā mahāsakkārena sarīrakiccaṃ kāretvā dhātuyo gahetvā cetiyaṃ akāsi. Evarūpā sīlavantānaṃ dassanakāmā nāma honti.

Saddhammaṃ sotumicchatī ti tathāgatappaveditaṃ saddhammaṃ sotukāmo hoti piṇḍapātikattherādayo viya. Gaṅgāvanavāliaṅgaṇamhi kira tiṃsa bhikkhū vassaṃ upagatā anvaddhamāsaṃ uposathadivase catupaccayasantosabhāvanārāmamahāariyavaṃsañca (a. ni. 4.28) kathenti. Eko piṇḍapātikatthero pacchābhāgena āgantvā paṭicchannaṭṭhāne nisīdi. Atha naṃ eko gonaso jaṅghapiṇḍimaṃsaṃ saṇḍāsena gaṇhanto viya ḍaṃsi. Thero olokento gonasaṃ disvā “ajja dhammassavanantarāyaṃ na karissāmī”ti gonasaṃ gahetvā thavikāya pakkhipitvā thavikāmukhaṃ bandhitvā avidūre ṭhāne ṭhapetvā dhammaṃ suṇantova nisīdi. Aruṇuggamanañca visaṃ vikkhambhetvā therassa tiṇṇaṃ phalānaṃ pāpuṇanañca visassa daṭṭhaṭṭhāneneva otaritvā pathavipavisanañca dhammakathikattherassa dhammakathāniṭṭhāpanañca ekakkhaṇeyeva ahosi. Tato thero āha – “āvuso eko me coro gahito”ti thavikaṃ muñcitvā gonasaṃ vissajjesi. Bhikkhū disvā “kāya velāya daṭṭhattha, bhante”ti pucchiṃsu. Hiyyo sāyanhasamaye, āvusoti. Kasmā, bhante, evaṃ bhāriyaṃ kammaṃ karitthāti. Āvuso, sacāhaṃ dīghajātikena daṭṭhoti vadeyyaṃ, nayimaṃ ettakaṃ ānisaṃsaṃ labheyyanti. Idaṃ tāva piṇḍapātikattherassa vatthu.

Dīghavāpiyampi “mahājātakabhāṇakatthero gāthāsahassaṃ mahāvessantaraṃ kathessatī”ti tissamahāgāme tissamahāvihāravāsī eko daharo sutvā tato nikkhamitvā ekāheneva navayojanamaggaṃ āgato. Tasmiṃyeva khaṇe thero dhammakathaṃ ārabhi. Daharo dūramaggāgamanena sañjātakāyadarathattā paṭṭhānagāthāya saddhiṃ avasānagāthaṃyeva vavatthapesi. Tato therassa “idamavocā”ti vatvā uṭṭhāya gamanakāle “mayhaṃ āgamanakammaṃ moghaṃ jātan”ti rodamāno aṭṭhāsi. Eko manusso taṃ kathaṃ sutvā gantvā therassa ārocesi, “bhante, ‘tumhākaṃ dhammakathaṃ sossāmī’ti eko daharabhikkhu tissamahāvihārā āgato, so ‘kāyadarathabhāvena me āgamanaṃ moghaṃ jātan’ti rodamāno ṭhito”ti. Gacchatha saññāpetha naṃ “puna sve kathessāmā”ti. So punadivase therassa dhammakathaṃ sutvā sotāpattiphalaṃ pāpuṇi.

Aparāpi ullakolikaṇṇivāsikā ekā itthī puttakaṃ pāyamānā “dīghabhāṇakamahāabhayatthero nāma ariyavaṃsapaṭipadaṃ kathetī”ti sutvā pañcayojanamaggaṃ gantvā divākathikattherassa nisinnakāleyeva vihāraṃ pavisitvā bhūmiyaṃ puttaṃ nipajjāpetvā divākathikattherassa ṭhitakāva dhammaṃ assosi. Sarabhāṇake there uṭṭhite dīghabhāṇakamahāabhayatthero catupaccayasantosabhāvanārāmamahāariyavaṃsaṃ ārabhi. Sā ṭhitakāva paggaṇhāti. Thero tayo eva paccaye kathetvā uṭṭhānākāraṃ akāsi. Sā upāsikā āha – “ayyo, ‘ariyavaṃsaṃ kathessāmī’ti siniddhabhojanaṃ bhuñjitvā madhurapānakaṃ pivitvā yaṭṭhimadhukatelādīhi bhesajjaṃ katvā kathetuṃ yuttaṭṭhāneyeva uṭṭhahatī”ti. Thero “sādhu, bhaginī”ti vatvā upari bhāvanārāmaṃ paṭṭhapesi. Aruṇuggamanañca therassa “idamavocā”ti vacanañca upāsikāya sotāpattiphaluppatti ca ekakkhaṇeyeva ahosi.

Aparāpi kaḷamparavāsikā itthī aṅkena puttaṃ ādāya “dhammaṃ sossāmī”ti cittalapabbataṃ gantvā ekaṃ rukkhaṃ nissāya dārakaṃ nipajjāpetvā sayaṃ ṭhitakāva dhammaṃ suṇāti. Rattibhāgasamanantare eko dīghajātiko tassā passantiyāyeva samīpe nipannadārakaṃ catūhi dāṭhāhi ḍaṃsitvā agamāsi. Sā cintesi – “sacāhaṃ ‘putto me sappena daṭṭho’ti vakkhāmi, dhammassa antarāyo bhavissati. Anekakkhattuṃ kho pana me ayaṃ saṃsāravaṭṭe vaṭṭantiyā putto ahosi, dhammameva carissāmī”ti tiyāmarattiṃ ṭhitakāva dhammaṃ paggaṇhitvā sotāpattiphale patiṭṭhāya aruṇe uggate saccakiriyāya puttassa visaṃ nimmathetvā puttaṃ gahetvā gatā. Evarūpā puggalā dhammaṃ sotukāmā nāma honti.

3. Atthavasasuttavaṇṇanā

43

Tatiye tayo, bhikkhave, atthavase sampassamānenā ti tayo atthe tīṇi kāraṇāni passantena. Alamevā ti yuttameva. Yo dhammaṃ desetī ti yo puggalo catusaccadhammaṃ pakāseti. Atthappaṭisaṃvedī ti aṭṭhakathaṃ ñāṇena paṭisaṃvedī. Dhammappaṭisaṃvedī ti pāḷidhammaṃ paṭisaṃvedī.

4. Kathāpavattisuttavaṇṇanā

44

Catutthe ṭhānehī ti kāraṇehi. Pavattinī ti appaṭihatā niyyānikā.

5. Paṇḍitasuttavaṇṇanā

45

Pañcame paṇḍitapaññattānī ti paṇḍitehi paññattāni kathitāni pasatthāni. Sappurisapaññattānī ti sappurisehi mahāpurisehi paññattāni kathitāni pasatthāni. Ahiṃsā ti karuṇā ceva karuṇāpubbabhāgo ca. Saṃyamo ti sīlasaṃyamo. Damo ti indriyasaṃvaro, uposathavasena vā attadamanaṃ, puṇṇovāde (ma. ni. 3.395 ādayo; saṃ. ni. 4.88 ādayo) damoti vuttā khantipi āḷavake (saṃ. ni. 1.246; su. ni. 183 ādayo) vuttā paññāpi imasmiṃ sutte vaṭṭatiyeva. Mātāpitu upaṭṭhānan ti mātāpitūnaṃ rakkhanaṃ gopanaṃ paṭijagganaṃ. Santānan ti aññattha buddhapaccekabuddhaariyasāvakā santo nāma, idha pana mātāpituupaṭṭhākā adhippetā. Tasmā uttamaṭṭhena santānaṃ, seṭṭhacariyaṭṭhena brahmacārīnaṃ. Idaṃ mātāpituupaṭṭhānaṃ sabbhi upaññātanti evamettha attho daṭṭhabbo. Sataṃ etāni ṭhānānī ti santānaṃ uttamapurisānaṃ etāni ṭhānāni kāraṇāni. Ariyo dassanasampanno ti idha imesaṃyeva tiṇṇaṃ ṭhānānaṃ kāraṇena ariyo ceva dassanasampanno ca veditabbo, na buddhādayo na sotāpannā. Atha vā sataṃ etāni ṭhānānī ti mātupaṭṭhānaṃ pitupaṭṭhānanti etāni ṭhānāni santānaṃ uttamapurisānaṃ kāraṇānīti evaṃ mātāpituupaṭṭhākavasena imissā gāthāya attho veditabbo. Mātāpituupaṭṭhākoyeva hi idha “ariyo dassanasampanno”ti vutto. Sa lokaṃ bhajate sivan ti so khemaṃ devalokaṃ gacchatīti.

6. Sīlavantasuttavaṇṇanā

46

Chaṭṭhe tīhi ṭhānehī ti tīhi kāraṇehi. Kāyenā tiādīsu bhikkhū āgacchante disvā paccuggamanaṃ karontā gacchante anugacchantā āsanasālāya sammajjanaupalepanādīni karontā āsanāni paññāpentā pānīyaṃ paccupaṭṭhāpentā kāyena puññaṃ pasavanti nāma. Bhikkhusaṅghaṃ piṇḍāya carantaṃ disvā “yāguṃ detha, bhattaṃ detha, sappinavanītādīni detha, gandhapupphādīhi pūjetha, uposathaṃ upavasatha, dhammaṃ suṇātha, cetiyaṃ vandathā”tiādīni vadantā vācāya puññaṃ pasavanti nāma. Bhikkhū piṇḍāya carante disvā “labhantū”ti cintentā manasā puññaṃ pasavanti nāma. Pasavantī ti paṭilabhanti. Puññaṃ pan’ettha lokiyalokuttaramissakaṃ kathitaṃ.

7. Saṅkhatalakkhaṇasuttavaṇṇanā

47

Sattame saṅkhatassā ti paccayehi samāgantvā katassa. Saṅkhatalakkhaṇānī ti saṅkhataṃ etanti sañjānanakāraṇāni nimittāni. Uppādo ti jāti. Vayo ti bhedo. Ṭhitassa aññathattaṃ nāma jarā. Tattha saṅkhatan ti tebhūmakā dhammā. Maggaphalāni pana asammasanūpagattā idha na kathīyanti. Uppādādayo saṅkhatalakkhaṇā nāma. Tesu uppādakkhaṇe uppādo, ṭhānakkhaṇe jarā, bhedakkhaṇe vayo. Lakkhaṇaṃ na saṅkhataṃ, saṅkhataṃ na lakkhaṇaṃ, lakkhaṇena pana saṅkhataṃ paricchinnaṃ. Yathā hatthiassagomahiṃsādīnaṃ sattisūlādīni sañjānanalakkhaṇāni na hatthiādayo, napi hatthiādayo lakkhaṇāneva, lakkhaṇehi pana te “asukassa hatthī, asukassa asso, asukahatthī, asukaasso”ti vā paññāyanti, evaṃsampadamidaṃ veditabbaṃ.

8. Asaṅkhatalakkhaṇasuttavaṇṇanā

48

Aṭṭhame asaṅkhatassā ti paccayehi samāgantvā akatassa. Asaṅkhatalakkhaṇānī ti asaṅkhataṃ etanti sañjānanakāraṇāni nimittāni. Na uppādo paññāyatī tiādīhi uppādajarābhaṅgānaṃ abhāvo vutto. Uppādādīnañhi abhāvena asaṅkhatanti paññāyati.

9. Pabbatarājasuttavaṇṇanā

49

Navame mahāsālā ti mahārukkhā. Kulapatin ti kulajeṭṭhakaṃ. Selo ti silāmayo. Araññasmin ti agāmakaṭṭhāne. Brahmā ti mahanto. Vane ti aṭaviyaṃ. Vanappatī ti vanajeṭṭhakā. Idha dhammaṃ caritvāna, maggaṃ sugatigāminan ti sugatigāmikamaggasaṅkhātaṃ dhammaṃ caritvā.

10. Ātappakaraṇīyasuttavaṇṇanā

50

Dasame ātappaṃ karaṇīyan ti vīriyaṃ kātuṃ yuttaṃ. Anuppādāyā ti anuppādatthāya, anuppādaṃ sādhessāmīti iminā kāraṇena kattabbanti attho. Paratopi eseva nayo. Sārīrikānan ti sarīrasambhavānaṃ. Dukkhānan ti dukkhamānaṃ. Tibbānan ti bahalānaṃ, tāpanavasena vā tibbānaṃ. Kharānan ti pharusānaṃ. Kaṭukānan ti tikhiṇānaṃ. Asātānan ti amadhurānaṃ. Amanāpānan ti manaṃ vaḍḍhetuṃ asamatthānaṃ. Pāṇaharānan ti jīvitaharānaṃ. Adhivāsanāyā ti adhivāsanatthāya sahanatthāya khamanatthāya.

Ettake ṭhāne satthā āṇāpetvā āṇattiṃ pavattetvā idāni samādapento yato kho, bhikkhave tiādimāha. Tattha yato ti yadā. Ātāpī ti vīriyavā. Nipako ti sappañño. Sato ti satiyā samannāgato. Dukkhassa antakiriyāyā ti vaṭṭadukkhassa paricchedaparivaṭumakiriyāya. Ime ca pana ātāpādayo tayopi lokiyalokuttaramissakā kathitā.

11. Mahācorasuttavaṇṇanā

51

Ekādasame mahācoro ti mahanto balavacoro. Sandhin ti gharasandhiṃ. Nillopan ti mahāvilopaṃ. Ekāgārikan ti ekameva gehaṃ parivāretvā vilumpanaṃ. Paripanthepi tiṭṭhatī ti panthadūhanakammaṃ karoti. Nadīviduggan ti nadīnaṃ duggamaṭṭhānaṃ antaradīpakaṃ, yattha sakkā hoti dvīhipi tīhipi jaṅghasahassehi saddhiṃ nilīyituṃ. Pabbatavisaman ti pabbatānaṃ visamaṭṭhānaṃ pabbatantaraṃ, yattha sakkā hoti sattahi vā aṭṭhahi vā jaṅghasahassehi saddhiṃ nilīyituṃ. Tiṇagahanan ti tiṇena vaḍḍhitvā sañchannaṃ dvattiyojanaṭṭhānaṃ. Rodhan ti ghanaṃ aññamaññaṃ saṃsaṭṭhasākhaṃ ekābaddhaṃ mahāvanasaṇḍaṃ. Pariyodhāya atthaṃ bhaṇissantī ti pariyodahitvā taṃ taṃ kāraṇaṃ pakkhipitvā atthaṃ kathayissanti. Tyāssā ti te assa. Pariyodhāya atthaṃ bhaṇantī ti kismiñci kiñci vattuṃ āraddheyeva “mā evaṃ avacuttha, mayaṃ etaṃ kulaparamparāya jānāma, na esa evarūpaṃ karissatī”ti taṃ taṃ kāraṇaṃ pakkhipitvā mahantampi dosaṃ harantā atthaṃ bhaṇanti. Atha vā pariyodhāyā ti paṭicchādetvātipi attho. Te hi tassapi dosaṃ paṭicchādetvā atthaṃ bhaṇanti. Khataṃ upahatan ti guṇakhananena khataṃ, guṇupaghātena upahataṃ. Visamena kāyakammenā ti sampakkhalanaṭṭhena visamena kāyadvārikakammena. Vacīmanokammesupi eseva nayo. Antaggāhikāyā ti dasavatthukāya antaṃ gahetvā ṭhitadiṭṭhiyā. Sesaṃ sabbattha uttānatthamevāti.

Cūḷavaggo pañcamo.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

Dutiyapaṇṇāsakaṃ

6. Brāhmaṇavaggo

1. Paṭhamadvebrāhmaṇasuttavaṇṇanā

52

Brāhmaṇavaggassa paṭhame jiṇṇā ti jarājiṇṇā. Vuddhā ti vayovuddhā. Mahallakā ti jātimahallakā. Addhagatā ti tayo addhe atikkantā. Vayoanuppattā ti tatiyaṃ vayaṃ anuppattā. Yena bhagavā tenupasaṅkamiṃsū ti puttadāre attano vacanaṃ akaronte disvā “samaṇassa gotamassa santikaṃ gantvā niyyānikamaggaṃ gavesissāmā”ti cintetvā upasaṅkamiṃsu. Mayamassu, bho gotama, brāhmaṇā ti; bho gotama, mayaṃ brāhmaṇā na khattiyā nāmaccā na gahapatikāti brāhmaṇabhāvaṃ jānāpetvā jiṇṇā tiādimāhaṃsu. Akatabhīruttāṇā ti akatabhayaparittāṇā. Avassayabhūtaṃ patiṭṭhākammaṃ amhehi na katanti dassenti. Tagghā ti ekaṃsatthe nipāto, sampaṭicchanatthe vā. Ekantena tumhe evarūpā, ahampi kho etaṃ sampaṭicchāmīti ca dasseti. Upanīyatī ti upasaṃharīyati. Ayaṃ hi jātiyā jaraṃ upanīyati, jarāya byādhiṃ, byādhinā maraṇaṃ, maraṇena puna jātiṃ. Tena vuttaṃ – “upanīyatī”ti.

Idāni yasmā te brāhmaṇā mahallakattā pabbajitvāpi vattaṃ pūretuṃ na sakkhissanti, tasmā ne pañcasu sīlesu patiṭṭhāpento bhagavā yodha kāyena saṃyamo tiādimāha. Tattha kāyena saṃyamo ti kāyadvārena saṃvaro. Sesesupi eseva nayo. Taṃ tassa petassā ti taṃ puññaṃ tassa paralokaṃ gatassa tāyanaṭṭhena tāṇaṃ, nilīyanaṭṭhena leṇaṃ, patiṭṭhānaṭṭhena dīpo, avassayanaṭṭhena saraṇaṃ, uttamagativasena parāyaṇañca hotīti dasseti. Gāthā uttānatthāyeva. Evaṃ te brāhmaṇā tathāgatena pañcasu sīlesu samādapitā yāvajīvaṃ pañca sīlāni rakkhitvā sagge nibbattiṃsu.

2. Dutiyadvebrāhmaṇasuttavaṇṇanā

53

Dutiye bhājanan ti yaṃkiñci bhaṇḍakaṃ. Sesaṃ paṭhame vuttanayen’eva veditabbaṃ.

3. Aññatarabrāhmaṇasuttavaṇṇanā

54

Tatiye sammodanīyan ti sammodajananiṃ. Sāraṇīyan ti saritabbayuttakaṃ. Vītisāretvā ti pariyosāpetvā. Kittāvatā ti kittakena. Sandiṭṭhiko dhammo hotī ti sāmaṃ passitabbo hoti. Akāliko ti na kālantare phaladāyako. Ehipassiko ti “ehi passā”ti evaṃ dassetuṃ sakkāti āgamanīyapaṭipadaṃ pucchati. Opaneyyiko ti attano cittaṃ upanetabbo. Paccattaṃ veditabbo ti sāmaṃyeva jānitabbo. Viññūhī ti paṇḍitehi. Pariyādinnacitto ti ādinnagahitaparāmaṭṭhacitto hutvā. Cetetī ti cinteti. Sesamettha uttānameva. Imasmiṃ pana sutte brāhmaṇena lokuttaramaggo pucchito, satthārāpi soyeva kathito. So hi sāmaṃ passitabbattā sandiṭṭhiko nāmāti.

4. Paribbājakasuttavaṇṇanā

55

Catutthe brāhmaṇaparibbājako ti brāhmaṇajātiko paribbājako, na khattiyādijātiko. Attatthampī ti diṭṭhadhammikasamparāyikaṃ lokiyalokuttaramissakaṃ attano atthaṃ.

5. Nibbutasuttavaṇṇanā

56

Pañcame akālikan ti na kālantare pattabbaṃ. Opaneyyikan ti paṭipattiyā upagantabbaṃ.

6. Palokasuttavaṇṇanā

57

Chaṭṭhe ācariyapācariyānan ti ācariyānañceva ācariyācariyānañca. Avīci maññe phuṭo ahosī ti yathā avīci mahānirayo nirantaraphuṭo nerayikasattehi paripuṇṇo, manussehi evaṃ paripuṇṇo hoti. Kukkuṭasaṃpātikā ti ekagāmassa chadanapiṭṭhito uppatitvā itaragāmassa chadanapiṭṭhe patanasaṅkhāto kukkuṭasaṃpāto etāsu atthīti kukkuṭasaṃpātikā. Kukkuṭasaṃpādikātipi pāṭho, gāmantarato gāmantaraṃ kukkuṭānaṃ padasā gamanasaṅkhāto kukkuṭasaṃpādo etāsu atthīti attho. Ubhayampetaṃ ghananivāsataṃyeva dīpeti. Adhammarāgarattā ti rāgo nāma ekanteneva adhammo, attano parikkhāresu pana uppajjamāno na adhammarāgoti adhippeto, paraparikkhāresu uppajjamānova adhammarāgoti. Visamalobhābhibhūtā ti lobhassa samakālo nāma natthi, ekantaṃ visamova esa. Attanā pariggahitavatthumhi pana uppajjamāno samalobho nāma, parapariggahitavatthumhi uppajjamānova visamoti adhippeto. Micchādhammaparetā ti avatthupaṭisevanasaṅkhātena micchādhammena samannāgatā. Devo na sammā dhāraṃ anuppavecchatī ti vassitabbayutte kāle vassaṃ na vassati. Dubbhikkhan ti dullabhabhikkhaṃ. Dussassan ti vividhasassānaṃ asampajjanena dussassaṃ. Setaṭṭhikan ti sasse sampajjamāne pāṇakā patanti, tehi daṭṭhattā nikkhantanikkhantāni sālisīsāni setavaṇṇāni honti nissārāni. Taṃ sandhāya vuttaṃ “setaṭṭhikan”ti. Salākāvuttan ti vapitaṃ vapitaṃ sassaṃ salākāmattameva sampajjati, phalaṃ na detīti attho. Yakkhā ti yakkhādhipatino. Vāḷe amanusse ossajjantī ti caṇḍayakkhe manussapathe vissajjenti, te laddhokāsā mahājanaṃ jīvitakkhayaṃ pāpenti.

7. Vacchagottasuttavaṇṇanā

58

Sattame mahapphalan ti mahāvipākaṃ. Dhammassa cānudhammaṃ byākarontī ti ettha dhammo nāma kathitakathā, anudhammo nāma kathitassa paṭikathanaṃ. Sahadhammiko ti sakāraṇo sahetuko. Vādānupāto ti vādassa anupāto, anupatanaṃ pavattīti attho. Gārayhaṃ ṭhānan ti garahitabbayuttaṃ kāraṇaṃ. Idaṃ vuttaṃ hoti – bhotā gotamena vuttā sakāraṇā vādappavatti kiñcipi gārayhaṃ kāraṇaṃ na āgacchatīti. Atha vā tehi parehi vuttā sakāraṇā vādappavatti kiñci gārayhaṃ kāraṇaṃ na āgacchatīti pucchati.

Antarāyakaro hotī ti antarāyaṃ vināsaṃ kicchalābhakaṃ vilomakaṃ karoti. Pāripanthiko ti panthadūhanacoro. Khato ca hotī ti guṇakhananena khato hoti. Upahato ti guṇupaghāteneva upahato.

Candanikāyā ti asucikalalakūpe. Oligalle ti niddhamanakalale. So cā ti so sīlavāti vuttakhīṇāsavo. Sīlakkhandhenā ti sīlarāsinā. Sesapadesupi eseva nayo. Ettha ca vimuttiñāṇadassanaṃ vuccati paccavekkhaṇañāṇaṃ, taṃ asekkhassa pavattattā asekkhanti vuttaṃ. Itarāni sikkhāpariyosānappattatāya sayampi asekkhāneva. Tāni ca pana lokuttarāni, paccavekkhaṇañāṇaṃ lokiyaṃ.

Rohiṇīsū ti rattavaṇṇāsu. Sarūpāsū ti attano vacchakehi samānarūpāsu. Pārevatāsū ti kapotavaṇṇāsu. Danto ti nibbisevano. Puṅgavo ti usabho. Dhorayho ti dhuravāho. Kalyāṇajavanikkamo ti kalyāṇena ujunā javena gantā. Nāssa vaṇṇaṃ parikkhare ti assa goṇassa sarīravaṇṇaṃ na upaparikkhanti, dhuravahanakammameva pana upaparikkhanti. Yasmiṃ kasmiñci jātiye ti yattha katthaci kulajāte. Yāsu kāsuci etāsū ti etāsu khattiyādippabhedāsu yāsu kāsuci jātīsu.

Brahmacariyassa kevalī ti brahmacariyassa kevalena samannāgato, paripuṇṇabhāvena yuttoti attho. Khīṇāsavo hi sakalabrahmacārī nāma hoti. Tenetaṃ vuttaṃ. Pannabhāro ti oropitabhāro, khandhabhāraṃ kilesabhāraṃ kāmaguṇabhārañca oropetvā ṭhitoti attho. Katakicco ti catūhi maggehi kiccaṃ katvā ṭhito. Pāragū sabbadhammānan ti sabbadhammā vuccanti pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo, tesaṃ sabbadhammānaṃ abhiññāpāraṃ, pariññāpāraṃ, pahānapāraṃ, bhāvanāpāraṃ, sacchikiriyāpāraṃ, samāpattipārañcāti chabbidhaṃ pāraṃ gatattā pāragū. Anupādāyā ti aggahetvā. Nibbuto ti kilesasantāparahito. Viraje ti rāgadosamoharajarahite.

Avijānantā ti khettaṃ ajānantā. Dummedhā ti nippaññā. Assutāvino ti khettavinicchayasavanena rahitā. Bahiddhā ti imamhā sāsanā bahiddhā. Na hi sante upāsare ti buddhapaccekabuddhakhīṇāsave uttamapurise na upasaṅkamanti. Dhīrasammate ti paṇḍitehi sammate sambhāvite. Mūlajātā patiṭṭhitā ti iminā sotāpannassa saddhaṃ dasseti. Kule vā idha jāyare ti idha vā manussaloke khattiyabrāhmaṇavessakule jāyanti. Ayameva hi tividhā kulasampatti nāma. Anupubbena nibbānaṃ, adhigacchantī ti sīlasamādhipaññāti ime guṇe pūretvā anukkamena nibbānaṃ adhigacchantīti.

8. Tikaṇṇasuttavaṇṇanā

59

Aṭṭhame tikaṇṇo ti tassa nāmaṃ. Upasaṅkamī ti “samaṇo kira gotamo paṇḍito, gacchissāmi tassa santikan”ti cintetvā bhuttapātarāso mahājanaparivuto upasaṅkami. Bhagavato sammukhā ti dasabalassa purato nisīditvā. Vaṇṇaṃ bhāsatī ti kasmā bhāsati? So kira ito pubbe tathāgatassa santikaṃ agatapubbo. Ath’assa etad ahosi – “buddhā nāma durāsadā, mayi paṭhamataraṃ akathente katheyya vā na vā. Sace na kathessati, atha maṃ samāgamaṭṭhāne kathentaṃ evaṃ vakkhanti ‘tvaṃ idha kasmā kathesi, yena te samaṇassa gotamassa santikaṃ gantvā vacanamattampi na laddhan’ti. Tasmā ‘evaṃ me ayaṃ garahā muccissatī’”ti maññamāno bhāsati. Kiñcāpi brāhmaṇānaṃ vaṇṇaṃ bhāsati, tathāgatassa pana ñāṇaṃ ghaṭṭessāmīti adhippāyeneva bhāsati. Evam pi tevijjā brāhmaṇā ti tevijjakabrāhmaṇā evaṃpaṇḍitā evaṃdhīrā evaṃbyattā evaṃbahussutā evaṃvādino, evaṃsammatāti attho. Itipī ti iminā tesaṃ paṇḍitādiākāraparicchedaṃ dasseti. Ettakena kāraṇena paṇḍitā…pe… ettakena kāraṇena sammatāti ayañhi ettha attho.

Yathā kathaṃ pana brāhmaṇā ti ettha yathā ti kāraṇavacanaṃ, kathaṃ panā ti pucchāvacanaṃ. Idaṃ vuttaṃ hoti – kathaṃ pana, brāhmaṇa, brāhmaṇā tevijjaṃ paññāpenti. Yathā evaṃ sakkā hoti jānituṃ, taṃ kāraṇaṃ vadehīti. Taṃ sutvā brāhmaṇo “jānanaṭṭhāneyeva maṃ sammāsambuddho pucchi, no ajānanaṭṭhāne”ti attamano hutvā idha, bho gotamā tiādimāha. Tattha ubhato ti dvīhipi pakkhehi. Mātito ca pitito cā ti yassa mātā brāhmaṇī, mātu mātā brāhmaṇī, tassāpi mātā brāhmaṇī. Pitā brāhmaṇo, pitu pitā brāhmaṇo, tassāpi pitā brāhmaṇo, so ubhato sujāto mātito ca pitito ca. Saṃsuddhagahaṇiko ti yassa saṃsuddhā mātu gahaṇī, kucchīti attho. “Samavepākiniyā gahaṇiyā”ti pana ettha kammajatejodhātu gahaṇīti vuccati.

Yāva sattamā pitāmahayugā ti ettha pitu pitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. Yugan ti āyuppamāṇaṃ vuccati. Abhilāpamattameva cetaṃ, atthato pana pitāmahoyeva pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso, tāva saṃsuddhagahaṇiko, atha vā akkhitto anupakkuṭṭho jātivādenāti dasseti. Akkhitto ti “apanetha etaṃ, kiṃ iminā”ti evaṃ akkhitto anavakkhitto. Anupakkuṭṭho ti na upakkuṭṭho, na akkosaṃ vā nindaṃ vā pattapubbo. Kena kāraṇenāti? Jātivādena. “Itipi hīnajātiko eso”ti evarūpena vacanenāti attho.

Ajjhāyako ti idaṃ “na dānime jhāyanti, na dānime jhāyantīti kho, vāseṭṭha, ajjhāyakā ajjhāyakāteva tatiyaṃ akkharaṃ upanibbattan”ti (dī. ni. 3.132) evaṃ paṭhamakappikakāle jhānavirahitānaṃ brāhmaṇānaṃ garahavacanaṃ uppannaṃ. Idāni pana taṃ ajjhāyatīti ajjhāyako, mante parivattetīti iminā atthena pasaṃsāvacanaṃ katvā voharanti. Mante dhāretīti mantadharo.

Tiṇṇaṃ vedānan ti irubbedayajubbedasāmabbedānaṃ. Oṭṭhapahatakaraṇavasena pāraṃ gatoti pāragū. Saha nighaṇḍunā ca keṭubhena ca sanighaṇḍukeṭubhānaṃ. Nighaṇḍū ti nāmanighaṇḍurukkhādīnaṃ vevacanapakāsakasatthaṃ. Keṭubhan ti kiriyākappavikappo kavīnaṃ upakārāya satthaṃ. Saha akkharappabhedena sākkharappabhedānaṃ. Akkharappabhedo ti sikkhā ca nirutti ca. Itihāsapañcamānan ti āthabbaṇavedaṃ catutthaṃ katvā itiha āsa, itiha āsāti īdisavacanapaṭisaṃyutto purāṇakathāsaṅkhāto khattavijjāsaṅkhāto vā itihāso pañcamo etesanti itihāsapañcamā. Tesaṃ itihāsapañcamānaṃ vedānaṃ.

Padaṃ tadavasesañca byākaraṇaṃ adhīyati vedeti cāti padako veyyākaraṇo. Lokāyataṃ vuccati vitaṇḍavādasatthaṃ. Mahāpurisalakkhaṇan ti mahāpurisānaṃ buddhādīnaṃ lakkhaṇadīpakaṃ dvādasasahassaganthapamāṇaṃ satthaṃ, yattha soḷasasahassagāthāpadaparimāṇā buddhamantā nāma ahesuṃ, yesaṃ vasena “iminā lakkhaṇena samannāgatā buddhā nāma honti, iminā paccekabuddhā, dve aggasāvakā, asīti mahāsāvakā, buddhamātā, buddhapitā, aggupaṭṭhākā, aggupaṭṭhāyikā, rājā cakkavattī”ti ayaṃ viseso ñāyati. Anavayo ti imesu lokāyatamahāpurisalakkhaṇesu anūno paripūrakārī, avayo na hotīti vuttaṃ hoti. Avayo nāma yo tāni atthato ca ganthato ca sandhāretuṃ na sakkoti. Atha vā anavayo ti anu avayo, sandhivasena ukāralopo. Anu avayo paripuṇṇasippoti attho.

Tena hī ti idaṃ bhagavā naṃ āyācantaṃ disvā “idānissa pañhaṃ kathetuṃ kālo”ti ñatvā āha. Tassattho – yasmā maṃ āyācasi, tasmā suṇāhīti. Vivicceva kāmehī tiādi visuddhimagge (visuddhi. 1.70) vitthāritameva. Idha panetaṃ tissannaṃ vijjānaṃ pubbabhāgapaṭipattidassanatthaṃ vuttanti veditabbaṃ. Tattha dvinnaṃ vijjānaṃ anupadavaṇṇanā ceva bhāvanānayo ca visuddhimagge (visuddhi. 2.402 ādayo) vitthāritova.

Paṭhamā vijjā ti paṭhamaṃ uppannāti paṭhamā, viditakaraṇaṭṭhena vijjā. Kiṃ viditaṃ karoti? Pubbenivāsaṃ. Avijjā ti tass’eva pubbenivāsassa aviditakaraṇaṭṭhena tappaṭicchādako moho vuccati. Tamo ti sveva moho paṭicchādakaṭṭhena tamoti vuccati. Āloko ti sāyeva vijjā obhāsakaraṇaṭṭhena ālokoti vuccati. Ettha ca vijjā adhigatāti ayaṃ attho. Sesaṃ pasaṃsāvacanaṃ. Yojanā pan’ettha ayamassa vijjā adhigatā, ath’assa adhigatavijjassa avijjā vihatā vinaṭṭhāti attho. Kasmā? Yasmā vijjā uppannā. Itarasmimpi padadvaye eseva nayo. Yathā tan ti ettha yathā ti opammaṃ, tan ti nipātamattaṃ. Satiyā avippavāsena appamattassa. Vīriyātāpena ātāpino. Kāye ca jīvite ca anapekkhatāya pahitattassa. Pesitattassāti attho. Idaṃ vuttaṃ hoti – yathā appamattassa ātāpino pahitattassa viharato avijjā vihaññeyya, vijjā uppajjeyya. Tamo vihaññeyya, āloko uppajjeyya, evameva tassa avijjā vihatā, vijjā uppannā. Tamo vihato, āloko uppanno. Etassa tena padhānānuyogassa anurūpameva phalaṃ laddhanti.

Cutūpapātakathāyaṃ vijjā ti dibbacakkhuñāṇavijjā. Avijjā ti sattānaṃ cutipaṭisandhippaṭicchādikā avijjā. Sesaṃ vuttanayameva.

Tatiyavijjāya so evaṃ samāhite citte ti vipassanāpādakaṃ catutthajjhānacittaṃ veditabbaṃ. Āsavānaṃ khayañāṇāyā ti arahattamaggañāṇatthāya. Arahattamaggo hi āsavavināsanato āsavānaṃ khayoti vuccati, tatra c’etaṃ ñāṇaṃ tattha pariyāpannattāti. Cittaṃ abhininnāmetī ti vipassanācittaṃ abhinīharati. So idaṃ dukkhan ti evamādīsu ettakaṃ dukkhaṃ, na ito bhiyyoti sabbampi dukkhasaccaṃ sarasalakkhaṇappaṭivedhena yathābhūtaṃ pajānāti paṭivijjhati, tassa ca dukkhassa nibbattikaṃ taṇhaṃ “ayaṃ dukkhasamudayo”ti, tadubhayampi yaṃ ṭhānaṃ patvā nirujjhati, taṃ tesaṃ apavattiṃ nibbānaṃ “ayaṃ dukkhanirodho”ti. Tassa ca sampāpakaṃ ariyamaggaṃ “ayaṃ dukkhanirodhagāminī paṭipadā”ti sarasalakkhaṇappaṭivedhena yathābhūtaṃ pajānāti paṭivijjhatīti evamattho veditabbo.

Evaṃ sarūpato saccāni dassetvā idāni kilesavasena pariyāyato dassento ime āsavā tiādimāha. Tassa evaṃ jānato evaṃ passato ti tassa bhikkhuno evaṃ jānantassa evaṃ passantassa. Saha vipassanāya koṭippattaṃ maggaṃ kathesi. Kāmāsavā ti kāmāsavato. Vimuccatī ti iminā maggakkhaṇaṃ dasseti. Maggakkhaṇe hi cittaṃ vimuccati, phalakkhaṇe vimuttaṃ hoti. Vimuttasmiṃ vimuttamiti ñāṇan ti iminā paccavekkhaṇañāṇaṃ dasseti. Khīṇā jātī tiādīhi tassa bhūmiṃ. Tena hi ñāṇena so paccavekkhanto khīṇā jātītiādīni pajānāti. Katamā panassa jāti khīṇā, kathañca naṃ pajānātīti? Na tāvassa atītā jāti khīṇā pubbeva khīṇattā, na anāgatā, anāgate vāyāmābhāvato, na paccuppannā, vijjamānattā. Yā pana maggassa abhāvitattā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā. Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā kilesābhāve vijjamānampi kammaṃ āyatiappaṭisandhikaṃ hotīti jānanto pajānāti.

Vusitan ti vutthaṃ parivutthaṃ, kataṃ caritaṃ niṭṭhitanti attho. Brahmacariyan ti maggabrahmacariyaṃ. Puthujjanakalyāṇakena hi saddhiṃ satta sekkhā brahmacariyavāsaṃ vasanti nāma, khīṇāsavo vutthavāso. Tasmā so attano brahmacariyavāsaṃ paccavekkhanto “vusitaṃ brahmacariyan”ti pajānāti. Kataṃ karaṇīyan ti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanābhisamayavasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Puthujjanakalyāṇakādayo hi taṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo. Tasmā so attano karaṇīyaṃ paccavekkhanto “kataṃ karaṇīyan”ti pajānāti. Nāparaṃ itthattāyā ti puna itthabhāvāya, evaṃ soḷasavidhakiccabhāvāya kilesakkhayāya vā maggabhāvanākiccaṃ me natthīti pajānāti. Atha vā itthattāyā ti itthabhāvato, imasmā evaṃ pakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi, ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā rukkhā viya. Te carimakaviññāṇanirodhena anupādāno viya jātavedo nibbāyissantīti pajānāti. Idha vijjā ti arahattamaggañāṇavijjā. Avijjā ti catusaccappaṭicchādikā avijjā. Sesaṃ vuttanayameva.

Anuccāvacasīlassā ti yassa sīlaṃ kālena hāyati, kālena vaḍḍhati, so uccāvacasīlo nāma hoti. Khīṇāsavassa pana sīlaṃ ekantavaḍḍhitameva. Tasmā so anuccāvacasīlo nāma hoti. Vasībhūtan ti vasippattaṃ. Susamāhitan ti suṭṭhu samāhitaṃ, ārammaṇamhi suṭṭhapitaṃ. Dhīran ti dhitisampannaṃ. Maccuhāyinan ti maccuṃ jahitvā ṭhitaṃ. Sabbappahāyinan ti sabbe pāpadhamme pajahitvā ṭhitaṃ. Buddhan ti catusaccabuddhaṃ. Antimadehinan ti sabbapacchimasarīradhārinaṃ. Taṃ namassanti gotaman ti taṃ gotamagottaṃ buddhasāvakā namassanti. Atha vā gotamabuddhassa sāvakopi gotamo, taṃ gotamaṃ devamanussā namassantīti attho.

Pubbenivāsan ti pubbenivutthakkhandhaparamparaṃ. Yovetī ti yo aveti avagacchati. Yovedītipi pāṭho. Yo avedi, viditaṃ pākaṭaṃ katvā ṭhitoti attho. Saggāpāyañca passatī ti cha kāmāvacare nava brahmaloke cattāro ca apāye passati. Jātikkhayaṃ patto ti arahattaṃ patto. Abhiññāvosito ti jānitvā kiccavosānena vosito. Munī ti moneyyena samannāgato khīṇāsavamuni. Etāhī ti heṭṭhā niddiṭṭhāhi pubbenivāsañāṇādīhi. Nāññaṃ lapitalāpanan ti yo panañño tevijjoti aññehi lapitavacanamattameva lapati, tamahaṃ tevijjoti na vadāmi, attapaccakkhato ñatvā parassapi tisso vijjā kathentamevāhaṃ tevijjoti vadāmīti attho. Kalan ti koṭṭhāsaṃ. Nāgghatī ti na pāpuṇāti. Idāni brāhmaṇo bhagavato kathāya pasanno pasannākāraṃ karonto abhikkantan tiādimāha.

9. Jāṇussoṇisuttavaṇṇanā

60

Navame yassassū ti yassa bhaveyyuṃ. Yañño tiādīsu yajitabboti yañño, deyyadhammassetaṃ nāmaṃ. Saddhan ti matakabhattaṃ. Thālipāko ti varapurisānaṃ dātabbayuttaṃ bhattaṃ. Deyyadhamman ti vuttāvasesaṃ yaṃkiñci deyyadhammaṃ nāma. Tevijjesu brāhmaṇesu dānaṃ dadeyyā ti sabbametaṃ dānaṃ tevijjesu dadeyya, tevijjā brāhmaṇāva paṭiggahetuṃ yuttāti dasseti. Sesamettha heṭṭhā vuttanayamevāti.

10. Saṅgāravasuttavaṇṇanā

61

Dasame saṅgāravo ti evaṃnāmako rājagahanagare jiṇṇapaṭisaṅkharaṇakārako āyuttakabrāhmaṇo. Upasaṅkamī ti bhuttapātarāso hutvā mahājanaparivuto upasaṅkami. Mayamassū ti ettha assū ti nipātamattaṃ, mayaṃ, bho gotama, brāhmaṇā nāmāti idameva atthapadaṃ. Yaññaṃ yajāmā ti bāhirasamaye sabbacatukkena sabbaṭṭhakena sabbasoḷasakena sabbadvattiṃsāya sabbacatusaṭṭhiyā sabbasatena sabbapañcasatenāti ca evaṃ pāṇaghātapaṭisaṃyutto yañño nāma hoti. Taṃ sandhāyevamāha. Anekasārīrikan ti anekasarīrasambhavaṃ. Yadidan ti yā esā. Yaññādhikaraṇan ti yajanakāraṇā ceva yājanakāraṇā cāti attho. Ekasmiñhi bahūnaṃ dadantepi dāpentepi bahūsupi bahūnaṃ dentesupi dāpentesupi puññapaṭipadā anekasārīrikā nāma hoti. Taṃ sandhāyetaṃ vuttaṃ. Tuyhañca tuyhañca yajāmīti vadantassāpi tvañca tvañca yajāhīti āṇāpentassāpi ca anekasārīrikāva hoti. Tampi sandhāyetaṃ vuttaṃ. Yassa vā tassa vā ti yasmā vā tasmā vā. Ekamattānaṃ dametī ti attano indriyadamanavasena ekaṃ attānameva dameti. Ekamattānaṃ sametī ti attano rāgādisamanavasena ekaṃ attānameva sameti. Parinibbāpetī ti rāgādiparinibbāneneva parinibbāpeti. Evamassāyan ti evaṃ santepi ayaṃ.

Evam idaṃ brāhmaṇassa kathaṃ sutvā satthā cintesi – “ayaṃ brāhmaṇo pasughātakasaṃyuttaṃ mahāyaññaṃ anekasārīrikaṃ puññapaṭipadaṃ vadeti, pabbajjāmūlakaṃ pana puññuppattipaṭipadaṃ ekasārīrikanti vadeti. Nevāyaṃ ekasārīrikaṃ jānāti, na anekasārīrikaṃ, handassa ekasārīrikañca anekasārīrikañca paṭipadaṃ desessāmī”ti upari desanaṃ vaḍḍhento tena hi brāhmaṇā tiādimāha. Tattha yathā te khameyyā ti yathā tuyhaṃ rucceyya. Idha tathāgato loke uppajjatī tiādi visuddhimagge vitthāritameva. Ethāyaṃ maggo ti etha tumhe, ahamanusāsāmi, ayaṃ maggo. Ayaṃ paṭipadā ti tass’eva vevacanaṃ. Yathā paṭipanno ti yena maggena paṭipanno. Anuttaraṃ brahmacariyogadhan ti arahattamaggasaṅkhātassa brahmacariyassa anuttaraṃ ogadhaṃ uttamapatiṭṭhābhūtaṃ nibbānaṃ. Iccāyan ti iti ayaṃ.

Appaṭṭhatarā ti yattha bahūhi veyyāvaccakarehi vā upakaraṇehi vā attho natthi. Appasamārambhatarā ti yattha bahūnaṃ kammacchedavasena pīḷāsaṅkhāto samārambho natthi. Seyyathāpi bhavaṃ gotamo, bhavaṃ cānando, ete me pujjā ti yathā bhavaṃ gotamo, bhavañcānando, evarūpā mama pūjitā, tumheyeva dve janā mayhaṃ pujjā ca pāsaṃsā cāti imamatthaṃ sandhāyetaṃ vadati. Tassa kira evaṃ ahosi – “ānandatthero maṃyeva imaṃ pañhaṃ kathāpetukāmo, attano kho pana vaṇṇe vutte padussanako nāma natthī”ti. Tasmā pañhaṃ akathetukāmo vaṇṇabhaṇanena vikkhepaṃ karonto evamāha.

Na kho tyāhan ti na kho te ahaṃ. Theropi kira cintesi – “ayaṃ brāhmaṇo pañhaṃ akathetukāmo parivattati, imaṃ pañhaṃ etaṃyeva kathāpessāmī”ti. Tasmā naṃ evamāha.

Sahadhammikan ti sakāraṇaṃ. Saṃsādetī ti saṃsīdāpeti. No vissajjetī ti na katheti. Yaṃnūnāhaṃ parimoceyyan ti yaṃ nūnāhaṃ ubhopete vihesato parimoceyyaṃ. Brāhmaṇo hi ānandena pucchitaṃ pañhaṃ akathento viheseti, ānandopi brāhmaṇaṃ akathentaṃ kathāpento. Iti ubhopete vihesato mocessāmīti cintetvā evamāha. Kā nvajjā ti kā nu ajja. Antarākathā udapādī ti aññissā kathāya antarantare katarā kathā uppajjīti pucchati. Tadā kira rājantepure tīṇi pāṭihāriyāni ārabbha kathā udapādi, taṃ pucchāmīti satthā evamāha. Atha brāhmaṇo “idāni vattuṃ sakkhissāmī”ti rājantepure uppannaṃ kathaṃ ārocento ayaṃ khvajja, bho gotamā tiādimāha. Tattha ayaṃ khvajjā ti ayaṃ kho ajja. Pubbe sudan ti ettha sudan ti nipātamattaṃ. Uttari manussadhammā ti dasakusalakammapathasaṅkhātā manussadhammā uttariṃ. Iddhipāṭihāriyaṃ dassesun ti bhikkhācāraṃ gacchantā ākāseneva gamiṃsu ceva āgamiṃsu cāti evaṃ pubbe pavattaṃ ākāsagamanaṃ sandhāyevamāha. Etarahi pana bahutarā ca bhikkhū ti idaṃ so brāhmaṇo “pubbe bhikkhū ‘cattāro paccaye uppādessāmā’ti maññe evamakaṃsu, idāni paccayānaṃ uppannabhāvaṃ ñatvā soppena ceva pamādena ca vītināmentī”ti laddhiyā evamāha.

Pāṭihāriyānī ti paccanīkapaṭiharaṇavasena pāṭihāriyāni. Iddhipāṭihāriyan ti ijjhanavasena iddhi, paṭiharaṇavasena pāṭihāriyaṃ, iddhiyeva pāṭihāriyaṃ iddhipāṭihāriyaṃ. Itaresupi eseva nayo. Anekavihitaṃ iddhividhan tiādīnaṃ attho ceva bhāvanānayo ca visuddhimagge (visuddhi. 2.365) vitthāritova.

Nimittena ādisatī ti āgatanimittena vā gatanimittena vā ṭhitanimittena vā “idaṃ nāma bhavissatī”ti katheti. Tatridaṃ vatthu – eko kira rājā tisso muttā gahetvā purohitaṃ pucchi “kiṃ me, ācariya, hatthe”ti. So ito cito ca olokesi, tena ca samayena ekā sarabū “makkhikaṃ gahessāmī”ti pakkhantā, gahaṇakāle makkhikā palātā. So makkhikāya muttattā “muttā mahārājā”ti āha. Muttā tāva hontu, kati muttāti. So puna nimittaṃ olokesi. Athāvidūre kukkuṭo tikkhattuṃ saddaṃ nicchāresi. Brāhmaṇo “tisso mahārājā”ti āha. Evaṃ ekacco āgatanimittena katheti. Etenupāyena gataṭhitanimittehipi kathanaṃ veditabbaṃ. Evam pi te mano ti evaṃ tava mano somanassito vā domanassito vā kāmavitakkādisaṃyutto vāti. Dutiyaṃ tass’eva vevacanaṃ. Itipi te cittan ti itipi tava cittaṃ, imañca imañca atthaṃ cintayamānaṃ pavattatīti attho. Bahuṃ cepi ādisatī ti bahuṃ cepi katheti. Tatheva taṃ hotī ti yathā kathitaṃ, tatheva hoti.

Amanussānan ti yakkhapisācādīnaṃ. Devatānan ti cātumahārājikādīnaṃ. Saddaṃ sutvā ti aññassa cittaṃ ñatvā kathentānaṃ sutvā. Vitakkavipphārasaddan ti vitakkavipphāravasena uppannaṃ vippalapantānaṃ suttappamattādīnaṃ saddaṃ. Sutvā ti taṃ sutvā. Yaṃ vitakkayato tassa so saddo uppanno, tassa vasena “evampi te mano”tiādisati.

Tatrimāni vatthūni – eko kira manusso “aṭṭaṃ karissāmī”ti gāmā nagaraṃ gacchanto nikkhantaṭṭhānato paṭṭhāya “vinicchayasabhāyaṃ rañño ca rājamahāmattānañca idaṃ kathessāmi idaṃ kathessāmī”ti vitakkento rājakulaṃ gato viya rañño purato ṭhito viya aṭṭakārakena saddhiṃ kathento viya ca ahosi, tassa taṃ vitakkavipphāravasena niccharantaṃ saddaṃ sutvā eko puriso “kenaṭṭhena gacchasī”ti āha. Aṭṭakammenāti. Gaccha, jayo te bhavissatīti. So gantvā aṭṭaṃ katvā jayameva pāpuṇi.

Aparopi thero moḷiyagāme piṇḍāya cari. Atha naṃ nikkhamantaṃ ekā dārikā aññavihitā na addasa. So gāmadvāre ṭhatvā nivattitvā oloketvā taṃ disvā vitakkento agamāsi. Gacchantoyeva ca “kiṃ nu kho kurumānā dārikā na addasā”ti vacībhedaṃ akāsi. Passe ṭhito eko puriso sutvā “tumhe, bhante, moḷiyagāme caritthā”ti āha.

Manosaṅkhārā paṇihitā ti cittasaṅkhārā suṭṭhapitā. Vitakkessatī ti vitakkayissati pavattayissatīti pajānāti. Pajānanto ca āgamanena jānāti, pubbabhāgena jānāti, antosamāpattiyaṃ cittaṃ apaloketvā jānāti. Āgamanena jānāti nāma kasiṇaparikammakāleyeva “yenākārenesa kasiṇabhāvanaṃ āraddho paṭhamajjhānaṃ vā…pe… catutthajjhānaṃ vā aṭṭha vā samāpattiyo nibbattessatī”ti jānāti. Pubbabhāgena jānāti nāma paṭhamavipassanāya āraddhāyayeva jānāti, “yenākārena esa vipassanaṃ āraddho sotāpattimaggaṃ vā nibbattessati…pe… arahattamaggaṃ vā nibbattessatī”ti jānāti. Antosamāpattiyaṃ cittaṃ oloketvā jānāti nāma – “yenākārena imassa manosaṅkhārā suṭṭhapitā, imassa nāma cittassa anantarā imaṃ nāma vitakkaṃ vitakkessati, ito vuṭṭhitassa etassa hānabhāgiyo vā samādhi bhavissati ṭhitibhāgiyo vā visesabhāgiyo vā nibbedhabhāgiyo vā, abhiññāyo vā nibbattessatī”ti jānāti. Tattha puthujjano cetopariyañāṇalābhī puthujjanānaṃyeva cittaṃ jānāti, na ariyānaṃ. Ariyesupi heṭṭhimo uparimassa cittaṃ na jānāti, uparimo pana heṭṭhimassa jānāti. Etesu ca sotāpanno sotāpattiphalasamāpattiṃ samāpajjati…pe… arahā arahattaphalasamāpattiṃ samāpajjati. Uparimo heṭṭhimaṃ na samāpajjati. Tesañhi heṭṭhimā heṭṭhimā samāpatti tatravattiyeva hoti. Tatheva taṃ hotī ti etaṃ ekaṃsena tatheva hoti. Cetopariyañāṇavasena ñātañhi aññathābhāvi nāma natthi.

Evaṃ vitakkethā ti evaṃ nekkhammavitakkādayo pavattentā vitakketha. Mā evaṃ vitakkayitthā ti evaṃ kāmavitakkādayo pavattentā mā vitakkayittha. Evaṃ manasi karothā ti evaṃ aniccasaññameva, dukkhasaññādīsu vā aññataraṃ manasi karotha. Mā evan ti niccantiādinā nayena mā manasā karittha. Idan ti idaṃ pañcakāmaguṇarāgaṃ pajahatha. Idañca upasampajjā ti idaṃ catumaggaphalappabhedaṃ lokuttaradhammameva upasampajja pāpuṇitvā nipphādetvā viharatha.

Māyāsahadhammarūpaṃ viya khāyatī ti māyāya samānakāraṇajātikaṃ viya hutvā upaṭṭhāti. Māyākāropi hi udakaṃ gahetvā telaṃ karoti, telaṃ gahetvā udakanti evaṃ anekarūpaṃ māyaṃ dasseti. Idampi pāṭihāriyaṃ tathārūpamevāti. Idampi me, bho gotama, pāṭihāriyaṃ māyāsahadhammarūpaṃ viya khāyatī ti cintāmaṇikavijjāsarikkhakataṃ sandhāya evaṃ āha. Cintāmaṇikavijjaṃ jānantāpi hi āgacchantameva disvā “ayaṃ idaṃ nāma vitakkento āgacchatī”ti jānanti. Tathā “idaṃ nāma vitakkento ṭhito, idaṃ nāma vitakkento nisinno, idaṃ nāma vitakkento nipanno”ti jānanti.

Abhikkantataran ti sundarataraṃ. Paṇītataran ti uttamataraṃ. Bhavañhi gotamo avitakkaṃ avicāran ti idha brāhmaṇo avasesaṃ ādesanāpāṭihāriyaṃ bāhirakanti na gaṇhi. Idañca pana sabbaṃ so brāhmaṇo tathāgatassa vaṇṇaṃ kathentoyeva āha. Addhā kho tyāyan ti ekaṃseneva tayā ayaṃ. Āsajja upanīya vācā bhāsitā ti mama guṇe ghaṭṭetvā mameva guṇānaṃ santikaṃ upanītā vācā bhāsitā. Api ca tyāhaṃ byākarissāmī ti apica te ahameva kathessāmīti. Sesaṃ uttānatthamevāti.

Brāhmaṇavaggo paṭhamo.

7. Mahāvaggo

1. Titthāyatanasuttavaṇṇanā

62

Dutiyassa paṭhame titthāyatanānī ti titthabhūtāni āyatanāni, titthiyānaṃ vā āyatanāni. Tattha titthaṃ jānitabbaṃ, titthakarā jānitabbā, titthiyā jānitabbā, titthiyasāvakā jānitabbā. Titthaṃ nāma dvāsaṭṭhi diṭṭhiyo. Titthikarā nāma tāsaṃ diṭṭhīnaṃ uppādakā. Titthiyā nāma yesaṃ tā diṭṭhiyo ruccanti khamanti. Titthiyasāvakā nāma tesaṃ paccayadāyakā. Āyatanan ti “kambojo assānaṃ āyatanaṃ, gunnaṃ dakkhiṇāpatho āyatanan”ti ettha sañjātiṭṭhānaṃ āyatanaṃ nāma.

“Manorame āyatane, sevanti naṃ vihaṅgamā;
Chāyaṃ chāyatthino yanti, phalatthaṃ phalabhojino”ti. (a. ni. 5.38)

Ettha samosaraṇaṭṭhānaṃ. “Pañcimāni, bhikkhave, vimuttāyatanānī”ti (a. ni. 5.26) ettha kāraṇaṃ. Taṃ idha sabbampi labbhati. Sabbepi hi diṭṭhigatikā sañjāyamānā imesuyeva tīsu ṭhānesu sañjāyanti, samosaraṇamānāpi etesuyeva tīsu ṭhānesu samosaranti sannipatanti, diṭṭhigatikabhāve ca nesaṃ etāneva tīṇi kāraṇānīti titthabhūtāni sañjātiādinā atthena āyatanānītipi titthāyatanāni. Tenevatthena titthiyānaṃ āyatanānītipi titthāyatanāni. Samanuyuñjiyamānānī ti kā nāmetā diṭṭhiyoti evaṃ pucchiyamānāni. Samanugāhiyamānānī ti kiṃkāraṇā etā diṭṭhiyo uppannāti evaṃ sammā anuggāhiyamānāni. Samanubhāsiyamānānī ti paṭinissajjetha etāni pāpakāni diṭṭhigatānīti evaṃ sammā anusāsiyamānāni. Api ca tīṇipi etāni anuyogapucchāvevacanāneva. Tena vuttaṃ aṭṭhakathāyaṃ – “samanuyuñjatīti vā samanuggāhatīti vā samanubhāsatīti vā esese ekaṭṭhe same samabhāge tajjāte taññevā”ti.

Parampi gantvā ti ācariyaparamparā laddhiparamparā attabhāvaparamparāti etesu yaṃkiñci paramparaṃ gantvāpi. Akiriyāya saṇṭhahantī ti akiriyamatte saṃtiṭṭhanti. “Amhākaṃ ācariyo pubbekatavādī, amhākaṃ pācariyo pubbekatavādī, amhākaṃ ācariyapācariyo pubbekatavādī. Amhākaṃ ācariyo issaranimmānavādī, amhākaṃ pācariyo issaranimmānavādī, amhākaṃ ācariyapācariyo issaranimmānavādī. Amhākaṃ ācariyo ahetuapaccayavādī, amhākaṃ pācariyo ahetuapaccayavādī, amhākaṃ ācariyapācariyo ahetuapaccayavādī”ti evaṃ gacchantāni hi etāni ācariyaparamparaṃ gacchanti nāma. “Amhākaṃ ācariyo pubbekataladdhiko, amhākaṃ pācariyo…pe… amhākaṃ ācariyapācariyo ahetuapaccayaladdhiko”ti evaṃ gacchantāni laddhiparamparaṃ gacchanti nāma. “Amhākaṃ ācariyassa attabhāvo pubbekatahetu, amhākaṃ pācariyassa…pe… amhākaṃ ācariyapācariyassa attabhāvo ahetu apaccayo”ti evaṃ gacchantāni attabhāvaparamparaṃ gacchanti nāma. Evaṃ pana suvidūrampi gacchantāni akiriyamatteyeva saṇṭhahanti, ekopi etesaṃ diṭṭhigatikānaṃ kattā vā kāretā vā na paññāyati.

Purisapuggalo ti satto. Kāmañca purisotipi vutte puggalotipi vutte sattoyeva vutto hoti, ayaṃ pana sammutikathā nāma yo yathā jānāti, tassa tathā vuccati. Paṭisaṃvedetī ti attano santāne uppannaṃ jānāti paṭisaṃviditaṃ karoti, anubhavati vā. Pubbekatahetū ti pubbekatakāraṇā, pubbekatakammapaccayeneva paṭisaṃvedetīti attho. Iminā kammavedanañca kiriyavedanañca paṭikkhipitvā ekaṃ vipākavedanameva sampaṭicchanti. Ye vā ime pittasamuṭṭhānā ābādhā semhasamuṭṭhānā vātasamuṭṭhānā sannipātikā utupariṇāmajā visamaparihārajā opakkamikā ābādhā kammavipākajā ābādhāti aṭṭha rogā vuttā, tesu satta paṭikkhipitvā ekaṃ vipākavedanaṃyeva sampaṭicchanti. Yepime diṭṭhadhammavedanīyaṃ upapajjavedanīyaṃ aparapariyāyavedanīyanti tayo kammarāsayo vuttā, tesupi dve paṭibāhitvā ekaṃ aparapariyāyakammaṃyeva sampaṭicchanti. Yepime diṭṭhadhammavedanīyo vipāko upapajjavedanīyo aparapariyāyavedanīyoti tayo vipākarāsayo vuttā, tesupi dve paṭibāhitvā ekaṃ aparapariyāyavipākameva sampaṭicchanti. Yepime kusalacetanā akusalacetanā vipākacetanā kiriyacetanāti cattāro cetanārāsayo vuttā, tesupi tayo paṭibāhitvā ekaṃ vipākacetanaṃyeva sampaṭicchanti.

Issaranimmānahetū ti issaranimmānakāraṇā, issarena nimmitattā paṭisaṃvedetīti attho. Ayaṃ hi tesaṃ adhippāyo – imā tisso vedanā paccuppanne attanā katamūlakena vā āṇattimūlakena vā pubbekatena vā ahetuapaccayā vā paṭisaṃvedituṃ nāma na sakkā, issaranimmānakāraṇāyeva pana imā paṭisaṃvedetīti. Evaṃvādino panete heṭṭhā vuttesu aṭṭhasu rogesu ekampi asampaṭicchitvā sabbe paṭibāhanti, heṭṭhā vuttesu ca tīsu kammarāsīsu tīsu vipākarāsīsu catūsu cetanārāsīsu ekampi asampaṭicchitvā sabbepi paṭibāhanti.

Ahetuapaccayā ti hetuñca paccayañca vinā, akāraṇeneva paṭisaṃvedetīti attho. Ayañ hi nesaṃ adhippāyo – imā tisso vedanā paccuppanne attanā katamūlakena vā āṇattimūlakena vā pubbekatena vā issaranimmānahetunā vā paṭisaṃvedituṃ nāma na sakkā, ahetuapaccayāyeva pana imā paṭisaṃvedetīti. Evaṃvādino panete heṭṭhā vuttesu rogādīsu ekampi asampaṭicchitvā sabbaṃ paṭibāhanti.

Evaṃ satthā mātikaṃ nikkhipitvā idāni taṃ vibhajitvā dassetuṃ tatra, bhikkhave tiādimāha. Tattha evaṃ vadāmī ti laddhipatiṭṭhāpanatthaṃ evaṃ vadāmīti dasseti. Laddhiñhi appatiṭṭhāpetvā niggayhamānā laddhito laddhiṃ saṅkamanti, bho gotama, na mayaṃ pubbekatavādaṃ vadāmātiādīni vadanti. Laddhiyā pana patiṭṭhāpitāya saṅkamituṃ alabhantā suniggahitā honti, iti nesaṃ laddhipatiṭṭhāpanatthaṃ evaṃ vadāmīti āha. Tenahāyasmanto ti tena hi āyasmanto. Kiṃ vuttaṃ hoti – yadi etaṃ saccaṃ, evaṃ sante tena tumhākaṃ vādena. Pāṇātipātino bhavissanti pubbekatahetū ti ye keci loke pāṇaṃ atipātenti, sabbe te pubbekatahetu pāṇātipātino bhavissanti. Kiṃkāraṇā? Na hi pāṇātipātakammaṃ attanā katamūlakena na āṇattimūlakena na issaranimmānahetunā na ahetuapaccayā sakkā paṭisaṃvedetuṃ, pubbekatahetuyeva paṭisaṃvedetīti ayaṃ vo laddhi. Yathā ca pāṇātipātino, evaṃ pāṇātipātā viramantāpi pubbekatahetuyeva viramissantīti. Iti bhagavā tesaṃyeva laddhiṃ gahetvā tesaṃ niggahaṃ āropeti. Iminā nayena adinnādāyino tiādīsupi yojanā veditabbā.

Sārato paccāgacchatan ti sārabhāvena gaṇhantānaṃ. Chando ti kattukamyatāchando. Idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyan ti ettha ayaṃ adhippāyo – idaṃ vā karaṇīyanti kattabbassa karaṇatthāya, idaṃ vā akaraṇīyanti akattabbassa akaraṇatthāya kattukamyatā vā paccattapurisakāro vā na hoti. Chandavāyāmesu vā asantesu “idaṃ kattabban”tipi “idaṃ na kattabban”tipi na hoti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne ti evaṃ kattabbe ca akattabbe ca bhūtato thirato apaññāyamāne alabbhamāne. Yadi hi kattabbaṃ kātuṃ akattabbato ca viramituṃ labheyya, karaṇīyākaraṇīyaṃ saccato thetato upalabbheyya. Yasmā pana ubhayampi taṃ esa nupalabbhati, tasmā taṃ saccato thetato na upalabbhati, evaṃ tasmiṃ ca anupalabbhiyamāneti attho. Muṭṭhassatīnan ti naṭṭhassatīnaṃ vissaṭṭhassatīnaṃ. Anārakkhānaṃ viharatan ti chasu dvāresu nirārakkhānaṃ viharantānaṃ. Na hoti paccattaṃ sahadhammiko samaṇavādo ti evaṃ bhūtānaṃ tumhākaṃ vā aññesaṃ vā mayaṃ samaṇāti paccattaṃ sakāraṇo samaṇavādo na hoti na ijjhati. Samaṇāpi hi pubbekatakāraṇāyeva honti, assamaṇāpi pubbekatakāraṇāyevāti. Sahadhammiko ti sakāraṇo. Niggaho hotī ti mama niggaho hoti, te pana niggahitā hontīti.

Evaṃ pubbekatavādino niggahetvā idāni issaranimmānavādino niggahetuṃ tatra, bhikkhave tiādimāha. Tassattho pubbekatavāde vuttanayen’eva veditabbo, tathā ahetukavādepi.

Evaṃ imesaṃ titthāyatanānaṃ parampi gantvā akiriyāya saṇṭhahanabhāvena tucchabhāvaṃ aniyyānikabhāvaṃ, asārabhāvena thusakoṭṭanasadisataṃ āpajjanabhāvena aggisaññāya dhamamānakhajjupanakasarikkhataṃ taṃdiṭṭhikānaṃ purimassapi majjhimassapi pacchimassapi atthadassanatāya abhāvena andhaveṇūpamataṃ saddamatteneva tāni gahetvā sāradiṭṭhikānaṃ pathaviyaṃ patitassa beluvapakkassa daddabhāyitasaddaṃ sutvā “pathavī saṃvaṭṭamānā āgacchatī”ti saññāya palāyantena sasakena sarikkhabhāvañca dassetvā idāni attanā desitassa dhammassa sārabhāvañceva niyyānikabhāvañca dassetuṃ ayaṃ kho pana, bhikkhave tiādimāha. Tattha aniggahito ti aññehi aniggahito niggahetuṃ asakkuṇeyyo. Asaṃkiliṭṭho ti nikkileso parisuddho, “saṃkiliṭṭhaṃ naṃ karissāmā”ti pavattehipi tathā kātuṃ asakkuṇeyyo. Anupavajjo ti upavādavinimutto. Appaṭikuṭṭho ti “kiṃ iminā haratha nan”ti evaṃ appaṭibāhito, anupakkuṭṭho vā. Viññūhī ti paṇḍitehi. Apaṇḍitānañhi ajānitvā kathentānaṃ vacanaṃ appamāṇaṃ. Tasmā viññūhīti āha.

Idāni tassa dhammassa dassanatthaṃ “katamo ca, bhikkhave”ti pañhaṃ pucchitvā “imā cha dhātuyo”tiādinā nayena mātikaṃ nikkhipitvā yathāpaṭipāṭiyā vibhajitvā dassento puna imā cha dhātuyo tiādimāha. Tattha dhātuyo ti sabhāvā. Nijjīvanissattabhāvappakāsako hi sabhāvaṭṭho dhātvaṭṭho nāma. Phassāyatanānī ti vipākaphassānaṃ ākaraṭṭhena āyatanāni. Manopavicārā ti vitakkavicārapādehi aṭṭhārasasu ṭhānesu manassa upavicārā.

Pathavīdhātū ti patiṭṭhādhātu. Āpodhātū ti ābandhanadhātu. Tejodhātū ti paripācanadhātu. Vāyodhātū ti vitthambhanadhātu. Ākāsadhātū ti asamphuṭṭhadhātu. Viññāṇadhātū ti vijānanadhātu. Evam idaṃ dhātukammaṭṭhānaṃ āgataṃ. Taṃ kho panetaṃ saṅkhepato āgataṭṭhāne saṅkhepatopi vitthāratopi kathetuṃ vaṭṭati. Vitthārato āgataṭṭhāne saṅkhepato kathetuṃ na vaṭṭati, vitthāratova vaṭṭati. Imasmiṃ pana titthāyatanasutte idaṃ saṅkhepato chadhātuvasena kammaṭṭhānaṃ āgataṃ. Taṃ ubhayathāpi kathetuṃ vaṭṭati.

Saṅkhepato chadhātuvasena kammaṭṭhānaṃ pariggaṇhantopi evaṃ pariggaṇhāti – pathavīdhātu āpodhātu tejodhātu vāyodhātūti imāni cattāri mahābhūtāni, ākāsadhātu upādārūpaṃ. Ekasmiṃ ca upādārūpe diṭṭhe sesāni tevīsati diṭṭhānevāti sallakkhetabbāni. Viññāṇadhātūti cittaṃ viññāṇakkhandho hoti, tena sahajātā vedanā vedanākkhandho, saññā saññākkhandho, phasso ca cetanā ca saṅkhārakkhandhoti ime cattāro arūpakkhandhā nāma. Cattāri pana mahābhūtāni catunnañca mahābhūtānaṃ upādārūpaṃ rūpakkhandho nāma. Tattha cattāro arūpakkhandhā nāmaṃ, rūpakkhandho rūpanti nāmañca rūpañcāti dveyeva dhammā honti, tato uddhaṃ satto vā jīvo vā natthīti evaṃ ekassa bhikkhuno saṅkhepato chadhātuvasena arahattasampāpakaṃ kammaṭṭhānaṃ veditabbaṃ.

Vitthārato pariggaṇhanto pana cattāri mahābhūtāni pariggaṇhitvā ākāsadhātupariggahānusārena tevīsati upādārūpāni pariggaṇhāti. Atha nesaṃ paccayaṃ upaparikkhanto puna cattāreva mahābhūtāni disvā tesu pathavīdhātu vīsatikoṭṭhāsā, āpodhātu dvādasa, tejodhātu cattāro, vāyodhātu chakoṭṭhāsāti koṭṭhāsavasena samodhānetvā dvācattālīsa mahābhūtāni ca vavatthapetvā tesu tevīsati upādārūpāni pakkhipitvā pañcasaṭṭhi rūpāni vavatthapeti. Tāni ca vatthurūpena saddhiṃ chasaṭṭhi hontīti chasaṭṭhi rūpāni passati. Viññāṇadhātu pana lokiyacittavasena ekāsīti cittāni. Tāni sabbānipi viññāṇakkhandho nāma hoti. Tehi sahajātā vedanādayopi tattakāyevāti ekāsīti vedanā vedanākkhandho, ekāsīti saññā saññākkhandho, ekāsīti cetanā saṅkhārakkhandhoti ime cattāro arūpakkhandhā tebhūmakavasena gayhamānā catuvīsādhikāni tīṇi dhammasatāni hontīti iti ime ca arūpadhammā chasaṭṭhi ca rūpadhammāti sabbepi samodhānetvā nāmañca rūpañcāti dveva dhammā honti, tato uddhaṃ satto vā jīvo vā natthīti nāmarūpavasena pañcakkhandhe vavatthapetvā tesaṃ paccayaṃ pariyesanto avijjāpaccayā taṇhāpaccayā kammapaccayā āhārapaccayāti evaṃ paccayaṃ disvā “atītepi imehi paccayehi idaṃ vaṭṭaṃ pavattittha, anāgatepi etehi paccayehi pavattissati, etarahipi etehiyeva pavattatī”ti tīsu kālesu kaṅkhaṃ vitaritvā anukkamena paṭipajjamāno arahattaṃ pāpuṇāti. Evaṃ vitthāratopi chadhātuvasena arahattasampāpakaṃ kammaṭṭhānaṃ veditabbaṃ.

Cakkhu phassāyatanan ti suvaṇṇādīnaṃ suvaṇṇādiākaro viya dve cakkhuviññāṇāni dve sampaṭicchanāni tīṇi santīraṇānīti imehi sattahi viññāṇehi sahajātānaṃ sattannaṃ phassānaṃ samuṭṭhānaṭṭhena ākaroti āyatanaṃ. Sotaṃ phassāyatanan tiādīsupi eseva nayo. Mano phassāyatanan ti ettha pana dvāvīsati vipākaphassā yojetabbā. Iti hidaṃ chaphassāyatanānaṃ vasena kammaṭṭhānaṃ āgataṃ. Taṃ saṅkhepatopi vitthāratopi kathetabbaṃ. Saṅkhepato tāva – ettha hi purimāni pañca āyatanāni upādārūpaṃ, tesu diṭṭhesu avasesaṃ upādārūpaṃ diṭṭhameva hoti. Chaṭṭhaṃ āyatanaṃ cittaṃ, taṃ viññāṇakkhandho hoti, tena sahajātā vedanādayo sesā tayo arūpakkhandhāti heṭṭhā vuttanayen’eva saṅkhepato ca vitthārato ca arahattasampāpakaṃ kammaṭṭhānaṃ veditabbaṃ.

Cakkhunā rūpaṃ disvā ti cakkhuviññāṇena rūpaṃ passitvā. Somanassaṭṭhāniyan ti somanassassa kāraṇabhūtaṃ. Upavicaratī ti tattha manaṃ cārento upavicarati. Sesapadesupi eseva nayo. Ettha ca iṭṭhaṃ vā hotu aniṭṭhaṃ vā, yaṃ rūpaṃ disvā somanassaṃ uppajjati, taṃ somanassaṭṭhāniyaṃ nāma. Yaṃ disvā domanassaṃ uppajjati, taṃ domanassaṭṭhāniyaṃ nāma. Yaṃ disvā upekkhā uppajjati, taṃ upekkhāṭṭhāniyaṃ nāmāti veditabbaṃ. Saddā dīsupi eseva nayo. Iti idaṃ saṅkhepato kammaṭṭhānaṃ āgataṃ. Taṃ kho panetaṃ saṅkhepato āgataṭṭhāne saṅkhepatopi vitthāratopi kathetuṃ vaṭṭati. Vitthārato āgataṭṭhāne saṅkhepato kathetuṃ na vaṭṭati. Imasmiṃ pana titthāyatanasutte idaṃ saṅkhepato aṭṭhārasamanopavicāravasena kammaṭṭhānaṃ āgataṃ. Taṃ saṅkhepatopi vitthāratopi kathetuṃ vaṭṭati.

Tattha saṅkhepato tāva – cakkhu sotaṃ ghānaṃ jivhā kāyo, rūpaṃ saddo gandho rasoti imāni nava upādārūpāni, tesu diṭṭhesu sesaṃ upādārūpaṃ diṭṭhameva hoti. Phoṭṭhabbaṃ tīṇi mahābhūtāni, tehi diṭṭhehi catutthaṃ diṭṭhameva hoti. Mano viññāṇakkhandho, tena sahajātā vedanādayo tayo arūpakkhandhāti heṭṭhā vuttanayen’eva saṅkhepato ca vitthārato ca arahattasampāpakaṃ kammaṭṭhānaṃ veditabbaṃ.

Ariyasaccānī ti ariyabhāvakarāni, ariyapaṭividdhāni vā saccāni. Ayam ettha saṅkhepo, vitthārato panetaṃ padaṃ visuddhimagge (visuddhi. 2.529) pakāsitaṃ. Channaṃ, bhikkhave, dhātūnan ti idaṃ kimatthaṃ āraddhaṃ? Sukhāvabodhanatthaṃ. Yassa hi tathāgato dvādasapadaṃ paccayāvaṭṭaṃ kathetukāmo hoti, tassa gabbhāvakkanti vaṭṭaṃ dasseti. Gabbhāvakkanti vaṭṭasmiṃ hi dassite kathetumpi sukhaṃ hoti paraṃ avabodhe utumpīti sukhāvabodhanatthaṃ idamāraddhanti veditabbaṃ. Tattha channaṃ dhātūnan ti heṭṭhā vuttānaṃyeva pathavīdhātuādīnaṃ. Upādāyā ti paṭicca. Etena paccayamattaṃ dasseti. Idaṃ vuttaṃ hoti “chadhātupaccayā gabbhassāvakkanti hotī”ti. Kassa channaṃ dhātūnaṃ paccayena, kiṃ mātu, udāhu pitūti? Na mātu na pitu, paṭisandhiggaṇhanakasattasseva pana channaṃ dhātūnaṃ paccayena gabbhassāvakkanti nāma hoti. Gabbho ca nāmesa nirayagabbho tiracchānayonigabbho pettivisayagabbho manussagabbho devagabbhoti nānappakāro hoti. Imasmiṃ pana ṭhāne manussagabbho adhippeto. Avakkanti hotī ti okkanti nibbatti pātubhāvo hoti, kathaṃ hotīti? Tiṇṇaṃ sannipātena. Vuttañhetaṃ –

“Tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassāvakkanti hoti. Katamesaṃ tiṇṇaṃ? Idha mātāpitaro ca sannipatitā honti, mātā ca na utunī hoti, gandhabbo ca na paccupaṭṭhito hoti. Neva tāva gabbhassāvakkanti hoti. Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti. Yato ca kho, bhikkhave, mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti. Evaṃ tiṇṇaṃ sannipātā gabbhassāvakkanti hotī”ti (ma. ni. 1.408).

Okkantiyā sati nāmarūpan ti “viññāṇapaccayā nāmarūpan”ti vuttaṭṭhāne vatthudasakaṃ kāyadasakaṃ bhāvadasakaṃ tayo arūpino khandhāti tettiṃsa dhammā gahitā, imasmiṃ pana “okkantiyā sati nāmarūpan”ti vuttaṭṭhāne viññāṇakkhandhampi pakkhipitvā gabbhaseyyakānaṃ paṭisandhikkhaṇe catuttiṃsa dhammā gahitāti veditabbā. Nāmarūpapaccayā saḷāyatanan tiādīhi yatheva okkantiyā sati nāmarūpapātubhāvo dassito, evaṃ nāmarūpe sati saḷāyatanapātubhāvo, saḷāyatane sati phassapātubhāvo, phasse sati vedanāpātubhāvo dassito.

Vediyamānassā ti ettha vedanaṃ anubhavantopi vediyamānoti vuccati jānantopi. “Vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū”ti (cūḷava. aṭṭha. 102) ettha hi anubhavanto vediyamāno nāma, “sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānātī”ti (ma. ni. 1.113; dī. ni. 2.380; vibha. 363) ettha jānanto. Idhāpi jānantova adhippeto. Idaṃ dukkhanti paññapemī ti evaṃ jānantassa sattassa “idaṃ dukkhaṃ ettakaṃ dukkhaṃ, natthi ito uddhaṃ dukkhan”ti paññapemi bodhemi jānāpemi. Ayaṃ dukkhasamudayo tiādīsupi eseva nayo.

Tattha dukkhādīsu ayaṃ sanniṭṭhānakathā – ṭhapetvā hi taṇhaṃ tebhūmakā pañcakkhandhā dukkhaṃ nāma, tass’eva pabhāvikā pubbataṇhā dukkhasamudayo nāma, tesaṃ dvinnampi saccānaṃ anuppattinirodho dukkhanirodho nāma, ariyo aṭṭhaṅgiko maggo dukkhanirodhagāminī paṭipadā nāma. Iti bhagavā okkantiyā sati nāmarūpanti kathentopi vediyamānassa jānamānasseva kathesi, nāmarūpapaccayā saḷāyatananti kathentopi, saḷāyatanapaccayā phassoti kathentopi, phassapaccayā vedanāti kathentopi, vediyamānassa kho panāhaṃ, bhikkhave, idaṃ dukkhanti paññapemīti kathentopi, ayaṃ dukkhasamudayoti, ayaṃ dukkhanirodhoti, ayaṃ dukkhanirodhagāminī paṭipadāti paññapemīti kathentopi vediyamānassa jānamānasseva kathesi.

Idāni tāni paṭipāṭiyā ṭhapitāni saccāni vitthārento katamañca, bhikkhave tiādimāha. Taṃ sabbaṃ sabbākārena visuddhimagge (visuddhi. 2.537) vitthāritameva. Tattha vuttanayen’eva veditabbaṃ. Ayaṃ pana viseso – tattha “dukkhasamudayaṃ ariyasaccaṃ yāyaṃ taṇhā ponobbhavikā”ti (ma. ni. 1.133; dī. ni. 2.400; vibha. 203) imāya tantiyā āgataṃ, idha “avijjāpaccayā saṅkhārā”ti paccayākāravasena. Tattha ca dukkhanirodhaṃ ariyasaccaṃ “yo tassāyeva taṇhāya asesavirāganirodho”ti (ma. ni. 1.134; dī. ni. 2.401; vibha. 204) imāya tantiyā āgataṃ, idha “avijjāyatveva asesavirāganirodhā”ti paccayākāranirodhavasena.

Tattha asesavirāganirodhā ti asesavirāgena ca asesanirodhena ca. Ubhayampetaṃ aññamaññavevacanameva. Saṅkhāranirodho ti saṅkhārānaṃ anuppattinirodho hoti. Sesapadesupi eseva nayo. Imehi pana padehi yaṃ āgamma avijjādayo nirujjhanti, atthato taṃ nibbānaṃ dīpitaṃ hoti. Nibbānañhi avijjānirodhotipi saṅkhāranirodhotipi evaṃ tesaṃ tesaṃ dhammānaṃ nirodhanāmena kathīyati. Kevalassā ti sakalassa. Dukkhakkhandhassā ti vaṭṭadukkharāsissa. Nirodho hotī ti appavatti hoti. Tattha yasmā avijjādīnaṃ nirodho nāma khīṇākāropi vuccati arahattampi nibbānampi, tasmā idha khīṇākāradassanavasena dvādasasu ṭhānesu arahattaṃ, dvādasasuyeva nibbānaṃ kathitanti veditabbaṃ. Idaṃ vuccatī ti ettha nibbānameva sandhāya idanti vuttaṃ. Aṭṭhaṅgiko ti na aṭṭhahi aṅgehi vinimutto añño maggo nāma atthi. Yathā pana pañcaṅgikaṃ tūriyanti vutte pañcaṅgamattameva tūriyanti vuttaṃ hoti, evamidhāpi aṭṭhaṅgikamattameva maggo hotīti veditabbo. Aniggahito ti na niggahito. Niggaṇhanto hi hāpetvā vā dasseti vaḍḍhetvā vā taṃ parivattetvā vā. Tattha yasmā cattāri ariyasaccāni “na imāni cattāri, dve vā tīṇi vā”ti evaṃ hāpetvāpi “pañca vā cha vā”ti evaṃ vaḍḍhetvāpi “na imāni cattāri ariyasaccāni, aññāneva cattāri ariyasaccānī”ti dassetuṃ na sakkā. Tasmā ayaṃ dhammo aniggahito nāma. Sesaṃ sabbattha uttānamevāti.

2. Bhayasuttavaṇṇanā

63

Dutiye amātāputtikānī ti mātā ca putto ca mātāputtaṃ, parittātuṃ samatthabhāvena natthi ettha mātāputtanti amātāputtikāni. Yan ti yasmiṃ samaye. Tattha mātāpi puttaṃ nappaṭilabhatī ti tasmiṃ aggibhaye uppanne mātāpi puttaṃ passituṃ na labhati, puttopi mātaraṃ passituṃ na labhatīti attho. Bhayaṃ hotī ti cittutrāsabhayaṃ hoti. Aṭavisaṅkopo ti aṭaviyā saṅkopo. Aṭavīti cettha aṭavivāsino corā veditabbā. Yadā hi te aṭavito janapadaṃ otaritvā gāmanigamarājadhāniyo paharitvā vilumpanti, tadā aṭavisaṅkopo nāma hoti, taṃ sandhāyetaṃ vuttaṃ. Cakkasamārūḷhā ti ettha iriyāpathacakkampi vaṭṭati yānacakkampi. Bhayasmiṃ hi sampatte yesaṃ yānakāni atthi, te attano parikkhārabhaṇḍaṃ tesu āropetvā palāyanti. Yesaṃ natthi, te kājena vā ādāya sīsena vā ukkhipitvā palāyantiyeva. Te cakkasamārūḷhā nāma honti. Pariyāyantī ti ito cito ca gacchanti. Kadācī ti kismiñcideva kāle. Karahacī ti tass’eva vevacanaṃ. Mātāpi puttaṃ paṭilabhatī ti āgacchantaṃ vā gacchantaṃ vā ekasmiṃ ṭhāne nilīnaṃ vā passituṃ labhati. Udakavāhako ti nadīpūro. Mātāpi puttaṃ paṭilabhatī ti kulle vā uḷumpe vā mattikābhājane vā dārukkhaṇḍe vā laggaṃ vuyhamānaṃ passituṃ paṭilabhati, sotthinā vā puna uttaritvā gāme vā araññe vā ṭhitaṃ passituṃ labhatīti.

Evaṃ pariyāyato amātāputtikāni bhayāni dassetvā idāni nippariyāyena dassento tīṇimānī tiādimāha. Tattha jarābhayan ti jaraṃ paṭicca uppajjanakabhayaṃ. Itaresupi eseva nayo. Vuttampi c’etaṃ – “jaraṃ paṭicca uppajjati bhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso utrāso. Byādhiṃ paṭicca, maraṇaṃ paṭicca uppajjati bhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso utrāso”ti (vibha. 921). Sesaṃ sabbattha uttānamevāti.

3. Venāgapurasuttavaṇṇanā

64

Tatiye kosalesū ti evaṃnāmake janapade. Cārikaṃ caramāno ti addhānagamanaṃ gacchanto. Cārikā ca nāmesā bhagavato duvidhā hoti turitacārikā ca aturitacārikā cāti. Tattha dūrepi bodhaneyyapuggalaṃ disvā tassa bodhanatthāya sahasā gamanaṃ turitacārikā nāma. Sā mahākassapapaccuggamanādīsu daṭṭhabbā. Yaṃ pana gāmanigamapaṭipāṭiyā devasikaṃ yojanaaddhayojanavasena piṇḍapātacariyādīhi lokaṃ anuggaṇhantassa gamanaṃ, ayaṃ aturitacārikā nāma. Imaṃ sandhāyetaṃ vuttaṃ – “cārikaṃ caramāno”ti. Vitthārena pana cārikākathā sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya ambaṭṭhasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.254) vuttā. Brāhmaṇagāmo ti brāhmaṇānaṃ samosaraṇagāmopi brāhmaṇagāmoti vuccati, brāhmaṇānaṃ bhogagāmopi. Idha samosaraṇagāmo brāhmaṇavasanagāmoti adhippeto. Tadavasarī ti tattha avasari, sampattoti attho. Vihāro pan’ettha aniyāmito. Tasmā tassa avidūre buddhānaṃ anucchaviko eko vanasaṇḍo atthi, satthā taṃ vanasaṇḍaṃ gatoti veditabbo.

Assosun ti suṇiṃsu upalabhiṃsu, sotadvārasampattavacananigghosānusārena jāniṃsu. Kho ti avadhāraṇatthe, padapūraṇamatte vā nipāto. Tattha avadhāraṇatthena “assosuṃ eva, na tesaṃ koci savanantarāyo ahosī”ti ayamattho veditabbo. Padapūraṇena byañjanasiliṭṭhatāmattameva.

Idāni yamatthaṃ assosuṃ, taṃ pakāsetuṃ samaṇo khalu, bho, gotamo tiādi vuttaṃ. Tattha samitapāpattā samaṇo ti veditabbo. Khalū ti anussavatthe nipāto. Bho ti tesaṃ aññamaññaṃ ālapanamattaṃ. Gotamo ti bhagavato gottavasena paridīpanaṃ, tasmā “samaṇo khalu, bho, gotamo”ti ettha samaṇo kira, bho, gotamagottoti evamattho daṭṭhabbo. Sakyaputto ti idaṃ pana bhagavato uccākulaparidīpanaṃ. Sakyakulā pabbajito ti saddhāpabbajitabhāvaparidīpanaṃ, kenaci pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ kulaṃ pahāya saddhāya pabbajitoti vuttaṃ hoti. Taṃ kho panā ti itthambhūtākhyānatthe upayogavacanaṃ, tassa kho pana bhoto gotamassāti attho. Kalyāṇo ti kalyāṇaguṇasamannāgato, seṭṭhoti vuttaṃ hoti. Kittisaddo ti kittiyeva, thutighoso vā. Abbhuggato ti sadevakaṃ lokaṃ ajjhottharitvā uggato. Kinti? Itipi so bhagavā…pe… buddho bhagavā ti. Tatrāyaṃ padasambandho – so bhagavā itipi arahaṃ, itipi sammāsambuddho…pe… itipi bhagavāti. Iminā ca iminā ca kāraṇenāti vuttaṃ hoti.

Tattha “ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi kāraṇehi so bhagavā arahanti veditabbo”tiādinā nayena mātikaṃ nikkhipitvā sabbāneva etāni padāni visuddhimagge (visuddhi. 1.125-127) buddhānussatiniddese vitthāritānīti tato nesaṃ vitthāro gahetabbo.

So imaṃ lokan ti so bhavaṃ gotamo imaṃ lokaṃ, idāni vattabbaṃ nidasseti. Sadevakan ti saha devehi sadevakaṃ. Evaṃ saha mārena samārakaṃ. Saha brahmunā sabrahmakaṃ. Saha samaṇabrāhmaṇehi sassamaṇabrāhmaṇiṃ. Pajātattā pajā, taṃ pajaṃ. Saha devamanussehi sadevamanussaṃ. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ veditabbaṃ, samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ, sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ, sassamaṇabrāhmaṇivacanena sāsanassa paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇaṃ, samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca, pajāvacanena sattalokaggahaṇaṃ, sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha tīhi padehi okāsalokena saddhiṃ sattaloko, dvīhi pajāvasena sattalokova gahitoti veditabbo.

Aparo nayo – sadevakaggahaṇena arūpāvacaraloko gahito, samārakaggahaṇena chakāmāvacaradevaloko, sabrahmakaggahaṇena rūpībrahmaloko, sassamaṇabrāhmaṇādiggahaṇena catuparisavasena, sammutidevehi vā saha manussaloko, avasesasabbasattaloko vā. Porāṇā panāhu – sadevakan ti devatāhi saddhiṃ avasesalokaṃ. Samārakan ti mārena saddhiṃ avasesalokaṃ. Sabrahmakan ti brahmehi saddhiṃ avasesalokaṃ. Evaṃ sabbepi tibhavūpage satte tīhākārehi tīsu padesu pakkhipitvā puna dvīhi padehi pariyādātuṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussan ti vuttaṃ. Evaṃ pañcahi padehi tena tenākārena tedhātukameva pariyādinnanti.

Sayaṃ abhiññā sacchikatvā pavedetī ti sayan ti sāmaṃ, aparaneyyo hutvā. Abhiññā ti abhiññāya, adhikena ñāṇena ñatvāti attho. Sacchikatvā ti paccakkhaṃ katvā, etena anumānādipaṭikkhepo kato. Pavedetī ti bodheti ñāpeti pakāseti.

So dhammaṃ deseti ādikalyāṇaṃ…pe… pariyosānakalyāṇan ti so bhagavā sattesu kāruññataṃ paṭicca hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ deseti. Tañca kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti, ādimhipi kalyāṇaṃ bhaddakaṃ anavajjameva katvā deseti, majjhepi, pariyosānepi kalyāṇaṃ bhaddakaṃ anavajjameva katvā desetīti vuttaṃ hoti.

Tattha atthi desanāya ādimajjhapariyosānaṃ, atthi sāsanassa. Desanāya tāva catuppadikāyapi gāthāya paṭhamapādo ādi nāma, tato dve majjhaṃ nāma, ante eko pariyosānaṃ nāma. Ekānusandhikassa suttassa nidānaṃ ādi, idamavocāti pariyosānaṃ, ubhinnaṃ antarā majjhaṃ. Anekānusandhikassa suttassa paṭhamānusandhi ādi, ante anusandhi pariyosānaṃ, majjhe eko vā dve vā bahū vā majjhameva.

Sāsanassa sīlasamādhivipassanā ādi nāma. Vuttampi c’etaṃ – “ko cādi kusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ diṭṭhi ca ujukā”ti (saṃ. ni. 5.369). “Atthi, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā”ti evaṃ vutto pana ariyamaggo majjhaṃ nāma. Phalañceva nibbānañca pariyosānaṃ nāma. “Tasmātiha tvaṃ, brāhmaṇa, brahmacariyaṃ etaṃpāraṃ etaṃpariyosānan”ti ettha phalaṃ pariyosananti vuttaṃ. “Nibbānogadhañhi, āvuso visākha, brahmacariyaṃ vussati nibbānaparāyaṇaṃ nibbānapariyosānan”ti (ma. ni. 1.466) ettha nibbānaṃ pariyosānanti vuttaṃ. Idha pana desanāya ādimajjhapariyosānaṃ adhippetaṃ. Bhagavā hi dhammaṃ desento ādimhi sīlaṃ dassetvā majjhe maggaṃ pariyosāne nibbānaṃ dasseti. Tena vuttaṃ – “so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇan”ti. Tasmā aññopi dhammakathiko dhammaṃ kathento –

“Ādimhi sīlaṃ dasseyya, majjhe maggaṃ vibhāvaye;
Pariyosānamhi nibbānaṃ, esā kathikasaṇṭhitī”ti.

Sātthaṃ sabyañjanan ti yassa hi yāgubhattaitthipurisādivaṇṇanānissitā desanā hoti, na so sātthaṃ deseti. Bhagavā pana tathārūpaṃ desanaṃ pahāya catusatipaṭṭhānādinissitaṃ desanaṃ deseti. Tasmā “sātthaṃ desetī”ti vuccati. Yassa pana desanā ekabyañjanādiyuttā vā sabbaniroṭṭhabyañjanā vā sabbavissaṭṭhabyañjanā vā sabbaniggahitabyañjanā vā, tassa damiḷakirātayavanādimilakkhānaṃ bhāsā viya byañjanapāripūriyā abhāvato abyañjanā nāma desanā hoti. Bhagavā pana –

“Sithilaṃ dhanitañca dīgharassaṃ, lahukaṃ garukañca niggahītaṃ;
Sambandhaṃ vavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo”ti. –

Evaṃ vuttaṃ dasavidhaṃ byañjanaṃ amakkhetvā paripuṇṇabyañjanameva katvā dhammaṃ deseti. Tasmā “sabyañjanaṃ katvā desetī”ti vuccati. Kevalaparipuṇṇan ti ettha kevalan ti sakalādhivacanaṃ. Paripuṇṇan ti anūnādhikavacanaṃ. Idaṃ vuttaṃ hoti – sakalaparipuṇṇameva deseti, ekadesanāpi aparipuṇṇā natthīti. Parisuddhan ti nirupakkilesaṃ. Yo hi “imaṃ dhammadesanaṃ nissāya lābhaṃ vā sakkāraṃ vā labhissāmī”ti deseti, tassa aparisuddhā desanā nāma hoti. Bhagavā pana lokāmisanirapekkho hitapharaṇeneva mettābhāvanāya muduhadayo ullumpanasabhāvasaṇṭhitena cittena deseti. Tasmā parisuddhaṃ desetīti vuccati. Brahmacariyaṃ pakāsetī ti ettha brahmacariyanti sikkhattayasaṅgahitaṃ sakalaṃ sāsanaṃ. Tasmā brahmacariyaṃ pakāsetīti so dhammaṃ deseti ādikalyāṇaṃ…pe… parisuddhaṃ, evaṃ desento ca sikkhattayasaṅgahitaṃ sakalasāsanabrahmacariyaṃ pakāsetīti evamettha attho daṭṭhabbo. Brahmacariyan ti seṭṭhaṭṭhena brahmabhūtaṃ cariyaṃ, brahmabhūtānaṃ vā buddhādīnaṃ cariyanti vuttaṃ hoti.

Sādhu kho panā ti sundaraṃ kho pana, atthāvahaṃ sukhāvahanti vuttaṃ hoti. Tathārūpānaṃ arahatan ti yathārūpo so bhavaṃ gotamo, evarūpānaṃ anekehipi kappakoṭisatasahassehi dullabhadassanānaṃ byāmappabhāparikkhittehi asītianubyañjanapaṭimaṇḍitehi dvattiṃsamahāpurisalakkhaṇavarehi samākiṇṇamanoramasarīrānaṃ anappakadassanānaṃ atimadhuradhammanigghosānaṃ yathābhūtaguṇādhigamena loke arahantoti laddhasaddānaṃ arahataṃ. Dassanaṃ hotī ti pasādasommāni akkhīni ummīletvā dassanamattampi sādhu hoti. Sace pana aṭṭhaṅgasamannāgatena brahmassarena dhammaṃ desentassa ekapadampi sotuṃ labhissāma, sādhutaraṃyeva bhavissatīti evaṃ ajjhāsayaṃ katvā. Yena bhagavā tenupasaṅkamiṃsū ti sabbakiccāni pahāya tuṭṭhamānasā agamaṃsu. Añjaliṃ paṇāmetvā ti ete ubhatopakkhikā, te evaṃ cintesuṃ – “sace no micchādiṭṭhikā codessanti ‘kasmā tumhe samaṇaṃ gotamaṃ vanditthā’ti, tesaṃ ‘kiṃ añjalikaraṇamattenāpi vanditaṃ hotī’ti vakkhāma. Sace no sammādiṭṭhikā codessanti ‘kasmā bhagavantaṃ na vanditthā’ti, ‘kiṃ sīsena bhūmiṃ paharanteneva vanditaṃ hoti. Nanu añjalikammampi vandanā evā’ti vakkhāmā”ti.

Nāmagottan ti, “bho gotama, ahaṃ asukassa putto datto nāma mitto nāma idhāgato”ti vadantā nāmaṃ sāventi nāma. “Bho gotama, ahaṃ vāseṭṭho nāma kaccāno nāma idhāgato”ti vadantā gottaṃ sāventi nāma. Ete kira daliddā jiṇṇakulaputtā “parisamajjhe nāmagottavasena pākaṭā bhavissāmā”ti evaṃ akaṃsu. Ye pana tuṇhībhūtā nisīdiṃsu, te kerāṭikā ceva andhabālā ca. Tattha kerāṭikā “ekaṃ dve kathāsallāpe karonte vissāsiko hoti, atha vissāse sati ekaṃ dve bhikkhā adātuṃ na yuttan”ti tato attānaṃ mocentā tuṇhībhūtā nisīdanti. Andhabālā aññāṇatāyeva avakkhittamattikāpiṇḍā viya yattha katthaci tuṇhībhūtā nisīdanti.

Venāgapuriko ti venāgapuravāsī. Etadavocā ti pādantato paṭṭhāya yāva kesaggā tathāgatassa sarīraṃ olokento asītianubyañjanasamujjalehi dvattiṃsamahāpurisalakkhaṇehi paṭimaṇḍitaṃ sarīrā nikkhamitvā samantato asītihatthappadesaṃ ajjhottharitvā ṭhitāhi chabbaṇṇāhi ghanabuddharaṃsīhi samparivāritaṃ tathāgatassa sarīraṃ disvā sañjātavimhayo vaṇṇaṃ bhaṇanto etaṃ “acchariyaṃ, bho gotamā”tiādivacanaṃ avoca.

Tattha yāvañcidan ti adhimattappamāṇaparicchedavacanametaṃ. Tassa vippasannapadena saddhiṃ sambandho. Yāvañca vippasannāni adhimattavippasannānīti attho. Indriyānī ti cakkhādīni cha indriyāni. Tassa hi pañcannaṃ indriyānaṃ patiṭṭhitokāsassa vippasannataṃ disvā tesaṃ vippasannatā pākaṭā ahosi. Yasmā pana sā mane vippasanneyeva hoti, avippasannacittānañhi indriyappasādo nāma natthi, tasmāssa manindriyappasādopi pākaṭo ahosi. Taṃ esa vippasannataṃ gahetvā “vippasannāni indriyānī”ti āha. Parisuddho ti nimmalo. Pariyodāto ti pabhassaro. Sāradaṃ badarapaṇḍun ti saradakāle jātaṃ nātisuparipakkaṃ badaraṃ. Tañhi parisuddhañceva hoti pariyodātañca. Tālapakkan ti suparipakkatālaphalaṃ. Sampati bandhanā pamuttan ti taṃkhaṇaññeva bandhanā pamuttaṃ. Tassa hi bandhanamūlaṃ apanetvā paramukhaṃ katvā phalake ṭhapitassa caturaṅgulamattaṃ ṭhānaṃ olokentānaṃ parisuddhaṃ pariyodātaṃ hutvā khāyati. Taṃ sandhāyevamāha. Nekkhaṃ jambonadan ti surattavaṇṇassa jambonadasuvaṇṇassa ghaṭikā. Dakkhakammāraputtasuparikammakatan ti dakkhena suvaṇṇakāraputtena suṭṭhu kataparikammaṃ. Ukkāmukhe sukusalasampahaṭṭhan ti suvaṇṇakārauddhane pacitvā sukusalena suvaṇṇakārena ghaṭṭanaparimajjanahaṃsanena suṭṭhu pahaṭṭhaṃ suparimadditanti attho. Paṇḍukambale nikkhittan ti agginā pacitvā dīpidāṭhāya ghaṃsitvā gerukaparikammaṃ katvā rattakambale ṭhapitaṃ. Bhāsate ti sañjātaobhāsatāya bhāsate. Tapate ti andhakāraviddhaṃsanatāya tapate. Virocatī ti vijjotamānaṃ hutvā virocati, sobhatīti attho.

Uccāsayanamahāsayanānī ti ettha atikkantappamāṇaṃ uccāsayanaṃ nāma, āyatavitthataṃ akappiyabhaṇḍaṃ mahāsayanaṃ nāma. Idāni tāni dassento seyyathidaṃ, āsandī tiādimāha. Tattha āsandī ti atikkantappamāṇaṃ āsanaṃ. Pallaṅko ti pādesu vāḷarūpāni ṭhapetvā kato. Gonako ti dīghalomako mahākojavo. Caturaṅgulādhikāni kira tassa lomāni. Cittako ti vānacittaṃ uṇṇāmayattharaṇaṃ. Paṭikā ti uṇṇāmayo setattharako. Paṭalikā ti ghanapuppho uṇṇāmayattharako, yo āmalakapaṭṭotipi vuccati. Tūlikā ti tiṇṇaṃ tūlānaṃ aññatarapuṇṇā tūlikā. Vikatikā ti sīhabyagghādirūpavicitro uṇṇāmayattharako. Uddalomī ti ubhatodasaṃ uṇṇāmayattharaṇaṃ. Keci ekato uggatapupphanti vadanti. Ekantalomī ti ekatodasaṃ uṇṇāmayattharaṇaṃ. Keci ubhato uggatapupphanti vadanti. Kaṭṭissan ti ratanaparisibbitaṃ koseyyakaṭṭissamayaṃ paccattharaṇaṃ. Koseyyan ti ratanaparisibbitameva kosiyasuttamayaṃ paccattharaṇaṃ. Kuttakan ti soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccanayoggaṃ uṇṇāmayattharaṇaṃ. Hatthattharā dayo hatthipiṭṭhādīsu attharaṇakaattharakā ceva hatthirūpādīni dassetvā kataattharakā ca. Ajinappaveṇī ti ajinacammehi mañcappamāṇena sibbitvā katappaveṇī. Sesaṃ heṭṭhā vuttatthameva.

Nikāmalābhī ti atikāmalābhī icchiticchitalābhī. Akicchalābhī ti adukkhalābhī. Akasiralābhī ti vipulalābhī mahantalābhī, uḷāruḷārāneva labhati maññeti sandhāya vadati. Ayaṃ kira brāhmaṇo sayanagaruko, so bhagavato vippasannindriyāditaṃ disvā “addhā esa evarūpesu uccāsayanamahāsayanesu nisīdati ceva nipajjati ca. Tenassa vippasannāni indriyāni, parisuddho chavivaṇṇo pariyodāto”ti maññamāno imaṃ senāsanavaṇṇaṃ kathesi.

Laddhā ca pana na kappantī ti ettha kiñci kiñci kappati. Suddhakoseyyañhi mañcepi attharituṃ vaṭṭati, gonakādayo ca bhūmattharaṇaparibhogena, āsandiyā pāde chinditvā, pallaṅkassa vāḷe bhinditvā, tūlikaṃ vijaṭetvā “bimbohanañca kātun”ti (cūḷava. 297) vacanato imānipi ekena vidhānena kappanti. Akappiyaṃ pana upādāya sabbāneva na kappantīti vuttāni.

Vanantaññeva pavisāmī ti araññaṃyeva pavisāmi. Yadevā ti yāniyeva. Pallaṅkaṃ ābhujitvā ti samantato ūrubaddhāsanaṃ bandhitvā. Ujuṃ kāyaṃ paṇidhāyā ti aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādento ujuṃ kāyaṃ ṭhapetvā. Parimukhaṃ satiṃ upaṭṭhapetvā ti kammaṭṭhānābhimukhaṃ satiṃ ṭhapetvā, pariggahitaniyyānaṃ vā katvāti attho. Vuttañhetaṃ – “parīti pariggahaṭṭho. Mukhanti niyyānaṭṭho. Satīti upaṭṭhānaṭṭho. Tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā”ti (paṭi. ma. 1.164). Upasampajja viharāmī ti paṭilabhitvā paccakkhaṃ katvā viharāmi. Evaṃbhūto ti evaṃ paṭhamajjhānādīsu aññatarasamaṅgī hutvā. Dibbo me eso tasmiṃ samaye caṅkamo hotī ti cattāri hi rūpajjhānāni samāpajjitvā caṅkamantassa caṅkamo dibbacaṅkamo nāma hoti, samāpattito vuṭṭhāya caṅkamantassāpi caṅkamo dibbacaṅkamoyeva. Ṭhānādīsupi eseva nayo. Tathā itaresu dvīsu vihāresu.

So evaṃ pajānāmi “rāgo me pahīno” ti mahābodhipallaṅke arahattamaggena pahīnarāgameva dassento “so evaṃ pajānāmi rāgo me pahīno”ti āha. Sesapadesupi eseva nayo. Iminā pana kiṃ kathitaṃ hotīti? Paccavekkhaṇā kathitā, paccavekkhaṇāya phalasamāpatti kathitā. Phalasamāpattiñhi samāpannassapi samāpattito vuṭṭhitassāpi caṅkamādayo ariyacaṅkamādayo honti. Sesamettha uttānatthamevāti.

4. Sarabhasuttavaṇṇanā

65

Catutthe rājagahe ti evaṃnāmake nagare. Gijjhakūṭe pabbate ti gijjhasadisānissa kūṭāni, gijjhā vā tassa kūṭesu vasantīti gijjhakūṭo, tasmiṃ gijjhakūṭe pabbate. Etenassa rājagahaṃ gocaragāmaṃ katvā viharantassa vasanaṭṭhānaṃ dassitaṃ. Gijjhakūṭasmiñhi tathāgataṃ uddissa vihāro kārito, gijjhakūṭavihārotvevassa nāmaṃ. Tatthāyaṃ tasmiṃ samaye viharatīti. Sarabho nāma paribbājako acirapakkanto hotī ti sarabhoti evaṃnāmako paribbājako imasmiṃ sāsane pabbajitvā nacirasseva pakkanto hoti, adhunā vibbhantoti attho. Sammāsambuddhe hi loke uppanne titthiyā naṭṭhalābhasakkārā ahesuṃ, tiṇṇaṃ ratanānaṃ mahālābhasakkāro uppajji. Yathāha –

“Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan”ti (udā.14; saṃ.ni.1.2.70).

Te evaṃ parihīnalābhasakkārā pañcasatamattā ekasmiṃ paribbājakārāme sannipatitvā sammantayiṃsu – “bho, mayaṃ samaṇassa gotamassa uppannakālato paṭṭhāya hatalābhasakkārā jātā, samaṇassa gotamassa sāvakānañcassa ekaṃ avaṇṇaṃ upadhāretha, avaṇṇaṃ pattharitvā etassa sāsanaṃ garahitvā amhākaṃ lābhasakkāraṃ uppādessāmā”ti. Te vajjaṃ olokentā – “tīsu dvāresu ājīve cāti catūsupi ṭhānesu samaṇassa gotamassa vajjaṃ passituṃ na sakkā, imāni cattāri ṭhānāni muñcitvā aññattha olokethā”ti āhaṃsu. Atha nesaṃ antare eko evamāha – “ahaṃ aññaṃ na passāmi, ime anvaḍḍhamāsaṃ sannipatitvā dvāravātapānāni pidhāya sāmaṇerānampi pavesanaṃ na denti. Jīvitasadisāpi upaṭṭhākā daṭṭhuṃ na labhanti, āvaṭṭanimāyaṃ osāretvā osāretvā janaṃ āvaṭṭetvā āvaṭṭetvā khādanti. Sace taṃ mayaṃ āharituṃ sakkhissāma, evaṃ no lābhasakkārauḷāro bhavissatī”ti. Aparopi evameva vadanto uṭṭhāsi. Sabbe ekavādā ahesuṃ. Tato āhaṃsu – “yo taṃ āharituṃ sakkhissati, taṃ mayaṃ amhākaṃ samaye jeṭṭhakaṃ karissāmā”ti.

Tato koṭito paṭṭhāya “tvaṃ sakkhissasi, tvaṃ sakkhissasī”ti pucchitvā “ahaṃ na sakkhissāmi, ahaṃ na sakkhissāmī”ti bahūhi vutte sarabhaṃ pucchiṃsu – “tvaṃ sakkhissasi ācariyā”ti. So āha – “agaru etaṃ āharituṃ, sace tumhe attano kathāya ṭhatvā maṃ jeṭṭhakaṃ karissathā”ti. Agaru etamācariya āhara, tvaṃ katoyevāsi amhehi jeṭṭhakoti. So āha – “taṃ āharantena thenetvā vā vilumpitvā vā āharituṃ na sakkā, samaṇassa pana gotamassa sāvakasadisena hutvā tassa sāvake vanditvā vattapaṭivattaṃ katvā tesaṃ patte bhattaṃ bhuñjitvā āharituṃ sakkā. Ruccati vo etassa ettakassa kiriyā”ti. Yaṃkiñci katvā āharitvā ca no dehīti. Tena hi maṃ disvā apassantā viya bhaveyyāthāti paribbājakānaṃ saññaṃ datvā dutiyadivase pātova uṭṭhāya gijjhakūṭamahāvihāraṃ gantvā diṭṭhadiṭṭhānaṃ bhikkhūnaṃ pañcapatiṭṭhitena pāde vandi. Bhikkhū āhaṃsu – “aññe paribbājakā caṇḍā pharusā, ayaṃ pana saddho bhavissati pasanno”ti. Bhante, tumhe ñatvā yuttaṭṭhānasmiṃyeva pabbajitā, mayaṃ pana anupadhāretvā atittheneva pakkhantā aniyyānikamagge vicarāmāti. So evaṃ vatvā diṭṭhe diṭṭhe bhikkhū punappunaṃ vandati, nhānodakādīni paṭiyādeti, dantakaṭṭhaṃ kappiyaṃ karoti, pāde dhovati makkheti, atirekabhattaṃ labhitvā bhuñjati.

Taṃ iminā nīhārena vasantaṃ eko mahāthero disvā, “paribbājaka, tvaṃ saddho pasanno, kiṃ na pabbajasī”ti. Ko maṃ, bhante, pabbājessati. Mayañhi cirakālaṃ bhadantānaṃ paccatthikā hutvā vicarimhāti. Thero “sace tvaṃ pabbajitukāmo, ahaṃ taṃ pabbājessāmī”ti vatvā pabbājesi. So pabbajitakālato paṭṭhāya nirantaraṃ vattapaṭivattamakāsi. Atha naṃ thero vatte pasīditvā nacirasseva upasampādesi. So uposathadivase bhikkhūhi saddhiṃ uposathaggaṃ pavisitvā bhikkhū mahantena ussāhena pātimokkhaṃ paggaṇhante disvā “iminā nīhārena osāretvā osāretvā lokaṃ khādanti, katipāhena harissāmī”ti cintesi. So pariveṇaṃ gantvā upajjhāyaṃ vanditvā, “bhante, ko nāmo ayaṃ dhammo”ti pucchi. Pātimokkho nāma, āvusoti. Uttamadhammo esa, bhante, bhavissatīti. Āma, āvuso, sakalasāsanadhāraṇī ayaṃ sikkhāti. Bhante, sace esa sikkhādhammo uttamo, imameva paṭhamaṃ gaṇhāmīti. Gaṇhāvusoti thero sampaṭicchi. So gaṇhanto paribbājake passitvā “kīdisaṃ ācariyā”ti pucchito, “āvuso, mā cintayittha, katipāhena āharissāmī”ti vatvā nacirasseva uggaṇhitvā upajjhāyaṃ āha – “ettakameva, bhante, udāhu aññampi atthī”ti. Ettakameva, āvusoti.

So punadivase yathānivatthapārutova gahitanīhāreneva pattaṃ gahetvā gijjhakūṭā nikkhamma paribbājakārāmaṃ agamāsi. Paribbājakā disvā “kīdisaṃ, ācariya, nāsakkhittha maññe āvaṭṭanimāyaṃ āharitun”ti taṃ parivārayiṃsu. Mā cintayittha, āvuso, āhaṭā me āvaṭṭanimāyā, ito paṭṭhāya amhākaṃ lābhasakkāro mahā bhavissati. Tumhe aññamaññaṃ samaggā hotha, mā vivādaṃ akatthāti. Sace te, ācariya, suggahitā, amhepi naṃ vācehīti. So ādito paṭṭhāya pātimokkhaṃ osāresi. Atha te sabbepi – “etha, bho, nagare vicarantā samaṇassa gotamassa avaṇṇaṃ kathessāmā”ti anugghāṭitesuyeva nagaradvāresu dvārasamīpaṃ gantvā vivaṭena dvārena sabbapaṭhamaṃ pavisiṃsu. Evaṃ saliṅgeneva apakkantaṃ taṃ paribbājakaṃ sandhāya – “sarabho nāma paribbājako acirapakkanto hotī”ti vuttaṃ.

Taṃ divasaṃ pana bhagavā paccūsasamaye lokaṃ olokento idaṃ addasa – “ajja sarabho paribbājako nagare vicaritvā pakāsanīyakammaṃ karissati, tiṇṇaṃ ratanānaṃ avaṇṇaṃ kathento visaṃ siñcitvā paribbājakārāmaṃ gamissati, ahampi tattheva gamissāmi, catassopi parisā tattheva osarissanti. Tasmiṃ samāgame caturāsīti pāṇasahassāni amatapānaṃ pivissantī”ti. Tato “tassa okāso hotu, yathāruciyā avaṇṇaṃ pattharatū”ti cintetvā ānandattheraṃ āmantesi – “ānanda, aṭṭhārasasu mahāvihāresu bhikkhusaṅghassa mayā saddhiṃyeva piṇḍāya carituṃ ārocehī”ti. Thero tathā akāsi. Bhikkhū pattacīvaramādāya satthārameva parivārayiṃsu. Satthā bhikkhusaṅghaṃ ādāya dvāragāmasamīpeyeva piṇḍāya cari. Sarabhopi paribbājakehi saddhiṃ nagaraṃ paviṭṭho tattha tattha parisamajjhe rājadvāravīthicatukkādīsu ca gantvā “aññāto mayā samaṇānaṃ Sakyaputtiyānaṃ dhammo”tiādīni abhāsi. Taṃ sandhāya so rājagahe parisati evaṃ vācaṃ bhāsatī tiādi vuttaṃ. Tattha aññāto ti ñāto avabuddho, pākaṭaṃ katvā uggahitoti dīpeti. Aññāyā ti jānitvā. Apakkanto ti saliṅgeneva apakkanto. Sace hi samaṇassa gotamassa sāsane koci sāro abhavissa, nāhaṃ apakkamissaṃ. Tassa pana sāsanaṃ asāraṃ nissāraṃ, āvaṭṭanimāyaṃ osāretvā samaṇā lokaṃ khādantīti evamatthaṃ dīpento evamāha.

Atha kho sambahulā bhikkhū ti atha evaṃ tasmiṃ paribbājake bhāsamāne araññavāsino pañcasatā bhikkhū “asukaṭṭhānaṃ nāma satthā piṇḍāya carituṃ gato”ti ajānantā bhikkhācāravelāyaṃ rājagahaṃ piṇḍāya pavisiṃsu. Te sandhāyetaṃ vuttaṃ. Assosun ti suṇiṃsu. Yena bhagavā tenupasaṅkamiṃsū ti “imaṃ kāraṇaṃ dasabalassa ārocessāmā”ti upasaṅkamiṃsu.

Sippinikātīran ti sippinikā ti evaṃnāmikāya nadiyā tīraṃ. Adhivāsesi bhagavā tuṇhībhāvenā ti kāyaṅgavācaṅgāni acopetvā abbhantare khantiṃ dhāretvā citteneva adhivāsesīti attho. Evaṃ adhivāsetvā puna cintesi – “kiṃ nu kho ajja mayā sarabhassa vādaṃ maddituṃ gacchantena ekakena gantabbaṃ, udāhu bhikkhusaṅghaparivutenā”ti. Ath’assa etad ahosi – sacāhaṃ bhikkhusaṅghaparivuto gamissāmi, mahājano evaṃ cintessati – “samaṇo gotamo vāduppattiṭṭhānaṃ gacchanto pakkhaṃ ukkhipitvā gantvā parisabalena uppannaṃ vādaṃ maddati, paravādīnaṃ sīsaṃ ukkhipituṃ na detī”ti. Na kho pana mayhaṃ uppanne vāde paraṃ gahetvā maddanakiccaṃ atthi, ahameva gantvā maddissāmi. Anacchariyaṃ c’etaṃ yvāhaṃ idāni buddhabhūto attano uppannaṃ vādaṃ maddeyyaṃ, cariyaṃ caraṇakāle ahetukapaṭisandhiyaṃ nibbattenāpi hi mayā vahitabbaṃ dhuraṃ añño vahituṃ samattho nāma nāhosi. Imassa panatthassa sādhanatthaṃ –

“Yato yato garu dhuraṃ, yato gambhīravattanī;
Tadāssu kaṇhaṃ yuñjenti, svāssu taṃ vahate dhuran”ti. (jā. 1.1.29)

Idaṃ kaṇhajātakaṃ āharitabbaṃ. Atīte kira eko satthavāho ekissā mahallikāya gehe nivāsaṃ gaṇhi. Ath’assa ekissā dhenuyā rattibhāgasamanantare gabbhavuṭṭhānaṃ ahosi. Sā ekaṃ vacchakaṃ vijāyi. Mahallikāya vacchakaṃ diṭṭhakālato paṭṭhāya puttasineho udapādi. Punadivase satthavāhaputto – “tava gehavetanaṃ gaṇhāhī”ti āha. Mahallikā “mayhaṃ aññena kiccaṃ na atthi, imameva vacchakaṃ dehī”ti āha. Gaṇha, ammāti. Sā taṃ gaṇhitvā khīraṃ pāyetvā yāgubhattatiṇādīni dadamānā posesi. So vuddhimanvāya paripuṇṇarūpo balavīriyasampanno ahosi sampannācāro, kāḷako nāma nāmena. Athekassa satthavāhassa pañcahi sakaṭasatehi āgacchantassa udakabhinnaṭṭhāne sakaṭacakkaṃ laggi. So dasapi vīsampi tiṃsampi yojetvā nīharāpetuṃ asakkonto kāḷakaṃ upasaṅkamitvā āha – “tāta, tava vetanaṃ dassāmi, sakaṭaṃ me ukkhipitvā dehī”ti. Evañ ca pana vatvā taṃ ādāya – “añño iminā saddhiṃ dhuraṃ vahituṃ samattho natthī”ti dhurasakaṭe yottaṃ bandhitvā taṃ ekakaṃyeva yojesi. So taṃ sakaṭaṃ ukkhipitvā thale patiṭṭhāpetvā eteneva nihārena pañca sakaṭasatāni nīhari. So sabbapacchimasakaṭaṃ nīharitvā mociyamāno “sun”ti katvā sīsaṃ ukkhipi.

Satthavāho “ayaṃ ettakāni sakaṭāni ukkhipanto evaṃ na akāsi, vetanatthaṃ maññe karotī”ti sakaṭagaṇanāya kahāpaṇe gahetvā pañcasatabhaṇḍikaṃ tassa gīvāya bandhāpesi. So aññesaṃ attano santikaṃ allīyituṃ adento ujukaṃ gehameva agamāsi. Mahallikā disvā mocetvā kahāpaṇabhāvaṃ ñatvā “kasmā, putta, evamakāsi, mā tvaṃ ‘mayā kammaṃ katvā ābhatena ayaṃ jīvissatī’ti saññamakāsī”ti vatvā goṇaṃ uṇhodakena nhāpetvā telena abbhañjitvā “ito paṭṭhāya puna mā evamakāsī”ti ovadi. Evaṃ satthā “cariyaṃ caraṇakāle ahetukapaṭisandhiyaṃ nibbattenāpi hi mayā vahitabbadhuraṃ añño vahituṃ samattho nāma nāhosī”ti cintetvā ekakova agamāsi. Taṃ dassetuṃ atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito tiādi vuttaṃ.

Tattha paṭisallānā ti puthuttārammaṇehi cittaṃ paṭisaṃharitvā sallānato, phalasamāpattitoti attho. Tenupasaṅkamī ti paribbājakesu sakalanagare pakāsanīyakammaṃ katvā nagarā nikkhamma paribbājakārāme sannipatitvā “sace, āvuso sarabha, samaṇo gotamo āgamissati, kiṃ karissasī”ti. Samaṇe gotame ekaṃ karonte ahaṃ dve karissāmi, dve karonte cattāri, cattāri karonte pañca, pañca karonte dasa, dasa karonte vīsati, vīsati karonte tiṃsaṃ, tiṃsaṃ karonte cattālīsaṃ, cattālīsaṃ karonte paññāsaṃ, paññāsaṃ karonte sataṃ, sataṃ karonte sahassaṃ karissāmīti evaṃ aññamaññaṃ sīhanādakathaṃ samuṭṭhāpetvā nisinnesu upasaṅkami.

Upasaṅkamanto pana yasmā paribbājakārāmassa nagaramajjheneva maggo, tasmā surattadupaṭṭaṃ nivāsetvā sugatamahācīvaraṃ pārupitvā vissaṭṭhabalo rājā viya ekakova nagaramajjhena agamāsi. Micchādiṭṭhikā disvā “paribbājakā samaṇassa gotamassa pakāsanīyakammaṃ karontā avaṇṇaṃ patthariṃsu, so ete anuvattitvā saññāpetuṃ gacchati maññe”ti anubandhiṃsu. Sammādiṭṭhikāpi “sammāsambuddho pattacīvaraṃ ādāya ekakova nikkhanto, ajja sarabhena saddhiṃ mahādhammasaṅgāmo bhavissati. Mayampi tasmiṃ samāgame kāyasakkhino bhavissāmā”ti anubandhiṃsu. Satthā passantasseva mahājanassa paribbājakārāmaṃ upasaṅkami.

Paribbājakā rukkhānaṃ khandhaviṭapasākhantarehi samuggacchantā chabbaṇṇaghanabuddharasmiyo disvā “aññadā evarūpo obhāso nāma natthi, kiṃ nu kho etan”ti ulloketvā “samaṇo gotamo āgacchatī”ti āhaṃsu. Taṃ sutvāva sarabho jāṇukantare sīsaṃ ṭhapetvā adhomukho nisīdi. Evaṃ tasmiṃ samaye bhagavā taṃ ārāmaṃ upasaṅkamitvā paññatte āsane nisīdi. Tathāgato hi jambudīpatale aggakule jātattā aggāsanārahotissa sabbattha āsanaṃ paññattameva hoti. Evaṃ paññatte mahārahe buddhāsane nisīdi.

Te paribbājakā sarabhaṃ paribbājakaṃ etadavocun ti sammāsambuddhe kira sarabhena saddhiṃ ettakaṃ kathenteyeva bhikkhusaṅgho satthu padānupadiko hutvā paribbājakārāmaṃ sampāpuṇi, catassopi parisā paribbājakārāmeyeva osariṃsu. Tato te paribbājakā “acchariyaṃ samaṇassa gotamassa kammaṃ, sakalanagaraṃ vicaritvā avaṇṇaṃ pattharitvā pakāsanīyakammaṃ katvā āgatānaṃ verīnaṃ paṭisattūnaṃ paccāmittānaṃ santikaṃ āgantvā thokampi viggāhikakathaṃ na kathesi, āgatakālato paṭṭhāya satapākatelena makkhento viya amatapānaṃ pāyento viya madhurakathaṃ kathetī”ti sabbepi sammāsambuddhaṃ anuvattantā etadavocuṃ.

Yāceyyāsī ti āyāceyyāsi pattheyyāsi piheyyāsi. Tuṇhībhūto ti tuṇhībhāvaṃ upagato. Maṅkubhūto ti nittejataṃ āpanno. Pattakkhandho ti onatagīvo. Adhomukho ti heṭṭhāmukho. Sammāsambuddhassa te paṭijānato ti “ahaṃ sammāsambuddho, sabbe dhammā mayā abhisambuddhā”ti evaṃ paṭijānato tava. Anabhisambuddhā ti ime nāma dhammā tayā anabhisambuddhā. Tatthā ti tesu anabhisambuddhāti evaṃ dassitadhammesu. Aññena vā aññaṃ paṭicarissatī ti aññena vā vacanena aññaṃ vacanaṃ paṭicchādessati, aññaṃ pucchito aññaṃ kathessatīti adhippāyo. Bahiddhā kathaṃ apanāmessatī ti bahiddhā aññaṃ āgantukakathaṃ āharanto purimakathaṃ apanāmessati. Appaccayan ti anabhiraddhiṃ atuṭṭhākāraṃ pātukarissatī ti pākaṭaṃ karissati. Ettha ca appaccayena domanassaṃ vuttaṃ, purimehi dvīhi mandabalavabhedo kodhoyeva.

Evaṃ bhagavā paṭhamavesārajjena sīhanādaṃ naditvā puna dutiyādīhi nadanto yo kho maṃ paribbājakā tiādimāha. Tattha yassa kho pana te atthāya dhammo desito ti yassa maggassa vā phalassa vā atthāya tayā catusaccadhammo desito. So na niyyātī ti so dhammo na niyyāti na niggacchati, na taṃ atthaṃ sādhetīti vuttaṃ hoti. Takkarassā ti yo naṃ karoti, tassa paṭipattipūrakassa puggalassāti attho. Sammā dukkhakkhayāyā ti hetunā nayena kāraṇena sakalassa vaṭṭadukkhassa khayāya. Atha vā yassa kho pana te atthāya dhammo desito ti yassa te atthāya dhammo desito. Seyyathidaṃ – rāgapaṭighātatthāya asubhakammaṭṭhānaṃ, dosapaṭighātatthāya mettābhāvanā, mohapaṭighātatthāya pañca dhammā, vitakkupacchedāya ānāpānassati. So na niyyāti takkarassa sammā dukkhakkhayāyā ti so dhammo yo naṃ yathādesitaṃ karoti, tassa takkarassa sammā hetunā nayena kāraṇena vaṭṭadukkhakkhayāya na niyyāti na niggacchati, taṃ atthaṃ na sādhetīti ayamettha attho. Seyyathāpi sarabho paribbājako ti yathā ayaṃ sarabho paribbājako pajjhāyanto appaṭibhāno nisinno, evaṃ nisīdissatīti.

Evaṃ tīhi padehi sīhanādaṃ naditvā desanaṃ nivattentasseva tathāgatassa tasmiṃ ṭhāne sannipatitā caturāsītipāṇasahassaparimāṇā parisā amatapānaṃ pivi, satthā parisāya amatapānassa pītabhāvaṃ ñatvā vehāsaṃ abbhuggantvā pakkāmi. Tamatthaṃ dassetuṃ atha kho bhagavā tiādi vuttaṃ. Tattha sīhanādan ti seṭṭhanādaṃ abhītanādaṃ appaṭinādaṃ. Vehāsaṃ pakkāmī ti abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya adhiṭṭhāya saddhiṃ bhikkhusaṅghena ākāsaṃ pakkhandi. Evaṃ pakkhando ca pana taṃkhaṇaññeva gijjhakūṭamahāvihāre patiṭṭhāsi.

Vācāya sannitodakenā ti vacanapatodena. Sañjambharimakaṃsū ti sambharitaṃ nirantaraphuṭaṃ akaṃsu, upari vijjhiṃsūti vuttaṃ hoti. Brahāraññe ti mahāraññe. Sīhanādaṃ nadissāmī ti sīhassa nadato ākāraṃ disvā “ayampi tiracchānagato, ahampi, imassa cattāro pādā, mayhampi, ahampi evameva sīhanādaṃ nadissāmī”ti cintesi. So sīhassa sammukhā nadituṃ asakkonto tasmiṃ gocarāya pakkante ekako nadituṃ ārabhi. Ath’assa siṅgālasaddoyeva nicchari. Tena vuttaṃ – siṅgālakaṃyeva nadatī ti. Bheraṇḍakan ti tass’eva vevacanaṃ. Api ca bhinnassaraṃ amanāpasaddaṃ nadatīti vuttaṃ hoti. Evameva kho tvan ti iminā opammena paribbājakā tathāgataṃ sīhasadisaṃ katvā sarabhaṃ siṅgālasadisaṃ akaṃsu. Ambukasañcarī ti khuddakakukkuṭikā. Purisakaravitaṃ ravissāmī ti mahākukkuṭaṃ ravantaṃ disvā “imassapi dve pādā dve pakkhā, mayhampi tatheva, ahampi evarūpaṃ ravitaṃ ravissāmī”ti sā tassa sammukhā ravituṃ asakkontī tasmiṃ pakkante ravamānā kukkuṭikāravaṃyeva ravi. Tena vuttaṃ – ambukasañcariravitaṃyeva ravatī ti. Usabho ti goṇo. Suññāyā ti tucchāya jeṭṭhakavasabhehi virahitāya. Gambhīraṃ naditabbaṃ maññatī ti jeṭṭhakavasabhassa nādasadisaṃ gambhīranādaṃ naditabbaṃ maññati. Sesaṃ sabbattha uttānatthamevāti.

5. Kesamuttisuttavaṇṇanā

66

Pañcame kālāmānaṃ nigamo ti kālāmā nāma khattiyā, tesaṃ nigamo. Kesamuttiyā ti kesamuttanigamavāsino. Upasaṅkamiṃsū ti sappinavanītādibhesajjāni ceva aṭṭhavidhapānakāni ca gāhāpetvā upasaṅkamiṃsu. Sakaṃyeva vādaṃ dīpentī ti attanoyeva laddhiṃ kathenti. Jotentī ti pakāsenti. Khuṃsentī ti ghaṭṭenti. Vambhentī ti avajānanti. Paribhavantī ti lāmakaṃ karonti. Omakkhiṃ karontī ti ukkhittakaṃ karonti, ukkhipitvā chaḍḍenti. Aparepi, bhante ti so kira aṭavimukhe gāmo, tasmā tattha aṭaviṃ atikkantā ca atikkamitukāmā ca vāsaṃ kappenti. Tesupi paṭhamaṃ āgatā attano laddhiṃ dīpetvā pakkamiṃsu, pacchā āgatā “kiṃ te jānanti, amhākaṃ antevāsikā te, amhākaṃ santike kiñci kiñci sippaṃ uggaṇhiṃsū”ti attano laddhiṃ dīpetvā pakkamiṃsu. Kālāmā ekaladdhiyampi saṇṭhahituṃ na sakkhiṃsu. Te etamatthaṃ dīpetvā bhagavato evamārocetvā tesaṃ no, bhante tiādimāhaṃsu. Tattha hoteva kaṅkhā ti hotiyeva kaṅkhā. Vicikicchā ti tass’eva vevacanaṃ. Alan ti yuttaṃ.

Mā anussavenā ti anussavakathāyapi mā gaṇhittha. Mā paramparāyā ti paramparakathāyapi mā gaṇhittha. Mā itikirāyā ti evaṃ kira etanti mā gaṇhittha. Mā piṭakasampadānenā ti amhākaṃ piṭakatantiyā saddhiṃ sametīti mā gaṇhittha. Mā takkahetū ti takkaggāhenapi mā gaṇhittha. Mā nayahetū ti nayaggāhenapi mā gaṇhittha. Mā ākāraparivitakkenā ti sundaramidaṃ kāraṇanti evaṃ kāraṇaparivitakkenapi mā gaṇhittha. Mā diṭṭhinijjhānakkhantiyā ti amhākaṃ nijjhāyitvā khamitvā gahitadiṭṭhiyā saddhiṃ sametītipi mā gaṇhittha. Mā bhabbarūpatāyā ti ayaṃ bhikkhu bhabbarūpo, imassa kathaṃ gahetuṃ yuttantipi mā gaṇhittha. Mā samaṇo no garū ti ayaṃ samaṇo amhākaṃ garu, imassa kathaṃ gahetuṃ yuttantipi mā gaṇhittha. Samattā ti paripuṇṇā. Samādinnā ti gahitā parāmaṭṭhā. Yaṃsa hotī ti yaṃ kāraṇaṃ tassa puggalassa hoti. Alobhādayo lobhādipaṭipakkhavasena veditabbā. Vigatābhijjho tiādīhi mettāya pubbabhāgo kathito.

Idāni mettādikaṃ kammaṭṭhānaṃ kathento mettāsahagatenā tiādimāha. Tattha kammaṭṭhānakathāya vā bhāvanānaye vā pāḷivaṇṇanāya vā yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge (visuddhi. 1.240) vuttameva. Evaṃ averacitto ti evaṃ akusalaverassa ca puggalaverino ca natthitāya averacitto. Abyābajjhacitto ti kodhacittassa abhāvena niddukkhacitto. Asaṃkiliṭṭhacitto ti kilesassa natthitāya asaṃkiliṭṭhacitto. Visuddhacitto ti kilesamalābhāvena visuddhacitto hotīti attho. Tassā ti tassa evarūpassa ariyasāvakassa. Assāsā ti avassayā patiṭṭhā. Sace kho pana atthi paro loko ti yadi imamhā lokā paraloko nāma atthi. Athāhaṃ kāyassa bhedā parammaraṇā…pe… upapajjissāmī ti atthetaṃ kāraṇaṃ, yenāhaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti evaṃ sabbattha nayo veditabbo. Anīghan ti niddukkhaṃ. Sukhin ti sukhitaṃ. Ubhayeneva visuddhaṃ attānaṃ samanupassāmī ti yañca pāpaṃ na karomi, yañca karotopi na karīyati, iminā ubhayenāpi visuddhaṃ attānaṃ samanupassāmi. Sesaṃ sabbattha uttānatthamevāti.

6. Sāḷhasuttavaṇṇanā

67

Chaṭṭhe migāranattā ti migāraseṭṭhino nattā. Sekhuniyanattā ti sekhuniyaseṭṭhino nattā. Upasaṅkamiṃsū ti bhuttapātarāsā dāsakammakaraparivutā upasaṅkamiṃsu. Tesaṃ kira purebhatte pubbaṇhasamayeyeva gehe eko pañho samuṭṭhito, taṃ pana kathetuṃ okāso nāhosi. Te “taṃ pañhaṃ sossāmā”ti therassa santikaṃ gantvā vanditvā tuṇhī nisīdiṃsu. Thero “gāme taṃ samuṭṭhitaṃ pañhaṃ sotuṃ āgatā bhavissantī”ti tesaṃ manaṃ ñatvā tameva pañhaṃ ārabhanto etha tumhe sāḷhā tiādimāha. Tattha atthi lobho ti lubbhanasabhāvo lobho nāma atthīti pucchati. Abhijjhāti kho ahaṃ sāḷhā etamatthaṃ vadāmī ti etaṃ lobhasaṅkhātaṃ atthaṃ ahaṃ “abhijjhā”ti vadāmi, “taṇhā”ti vadāmīti samuṭṭhitapañhassa atthaṃ dīpento āha. Evaṃ sabbavāresu nayo netabbo.

So evaṃ pajānātī ti so cattāro brahmavihāre bhāvetvā ṭhito ariyasāvako samāpattito vuṭṭhāya vipassanaṃ ārabhanto evaṃ pajānāti. Atthi idan ti atthi dukkhasaccasaṅkhātaṃ khandhapañcakaṃ nāmarūpavasena paricchinditvā pajānanto esa “evaṃ pajānāti atthi idan”ti vutto. Hīnan ti samudayasaccaṃ. Paṇītan ti maggasaccaṃ. Imassa saññāgatassa uttari nissaraṇan ti imassa vipassanāsaññāsaṅkhātassa saññāgatassa uttari nissaraṇaṃ nāma nibbānaṃ, tamatthīti iminā nirodhasaccaṃ dasseti. Vimuttasmiṃ vimuttamiti ñāṇan ti ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ kathitaṃ. Ahu pubbe lobho ti pubbe me lobho ahosi. Tadahu akusalan ti taṃ akusalaṃ nāma ahosi, tadā vā akusalaṃ nāma ahosi. Iccetaṃ kusalan ti iti etaṃ kusalaṃ, tass’eva akusalassa natthibhāvaṃ kusalaṃ khemanti sandhāya vadati. Nicchāto ti nittaṇho. Nibbuto ti abbhantare santāpakarānaṃ kilesānaṃ abhāvena nibbuto. Sītibhūto ti sītalībhūto. Sukhappaṭisaṃvedī ti kāyikacetasikassa sukhassa paṭisaṃveditā. Brahmabhūtenā ti seṭṭhabhūtena. Sesaṃ sabbattha uttānatthamevāti.

7. Kathāvatthusuttavaṇṇanā

68

Sattame kathāvatthūnī ti kathākāraṇāni, kathāya bhūmiyo patiṭṭhāyoti attho. Atītaṃ vā, bhikkhave, addhānan ti atītamaddhānaṃ nāma kālopi vaṭṭati khandhāpi. Anāgatapaccuppannesupi eseva nayo. Tattha atīte kassapo nāma sammāsambuddho ahosi, tassa kikī nāma kāsikarājā aggupaṭṭhāko ahosi, vīsati vassasahassāni āyu ahosī ti iminā nayena kathento atītaṃ ārabbha kathaṃ katheti nāma. Anāgate metteyyo nāma buddho bhavissati, tassa saṅkho nāma rājā aggupaṭṭhāko bhavissati, asīti vassasahassāni āyu bhavissatīti iminā nayena kathento anāgataṃ ārabbha kathaṃ katheti nāma. Etarahi asuko nāma rājā dhammikoti iminā nayena kathento paccuppannaṃ ārabbha kathaṃ katheti nāma.

Kathāsampayogenā ti kathāsamāgamena. Kaccho ti kathetuṃ yutto. Akaccho ti kathetuṃ na yutto. Ekaṃsabyākaraṇīyaṃ pañhan tiādīsu, “cakkhu, aniccan”ti puṭṭhena, “āma, aniccan”ti ekaṃseneva byākātabbaṃ. Es’eva nayo sotādīsu. Ayaṃ ekaṃsabyākaraṇīyo pañho. “Aniccaṃ nāma cakkhū”ti puṭṭhena pana “na cakkhumeva, sotampi aniccaṃ, ghānampi aniccan”ti evaṃ vibhajitvā byākātabbaṃ. Ayaṃ vibhajjabyākaraṇīyo pañho. “Yathā cakkhu, tathā sotaṃ. Yathā sotaṃ, tathā cakkhū”ti puṭṭhena “kenaṭṭhena pucchasī”ti paṭipucchitvā “dassanaṭṭhena pucchāmī”ti vutte “na hī”ti byākātabbaṃ. “Aniccaṭṭhena pucchāmī”ti vutte, “āmā”ti byākātabbaṃ. Ayaṃ paṭipucchābyākaraṇīyo pañho. “Taṃ jīvaṃ taṃ sarīran”tiādīni puṭṭhena pana “abyākatametaṃ Bhagavatā” ti ṭhapetabbo, esa pañho na byākātabbo. Ayaṃ ṭhapanīyo pañho.

Ṭhānāṭhāne na saṇṭhātī ti kāraṇākāraṇe na saṇṭhāti. Tatrāyaṃ nayo – sassatavādī yuttena kāraṇena pahoti ucchedavādiṃ niggahetuṃ, ucchedavādī tena niggayhamāno “kiṃ panāhaṃ ucchedaṃ vadāmī”ti sassatavādibhāvameva dīpeti, attano vāde patiṭṭhātuṃ na sakkoti. Evaṃ ucchedavādimhi pahonte sassatavādī, puggalavādimhi pahonte suññatavādī, suññatavādimhi pahonte puggalavādīti evaṃ ṭhānāṭhāne na saṇṭhāti nāma.

Parikappe na saṇṭhātī ti idaṃ pañhapucchanepi pañhakathanepi labbhati. Kathaṃ? Ekacco hi “pañhaṃ pucchissāmī”ti kaṇṭhaṃ sodheti, so itarena “idaṃ nāma tvaṃ pucchissasī”ti vutto ñātabhāvaṃ ñatvā “na etaṃ, aññaṃ pucchissāmī”ti vadati. Pañhaṃ puṭṭhopi “pañhaṃ kathessāmī”ti hanuṃ saṃsodheti, so itarena “idaṃ nāma kathessasī”ti vutto ñātabhāvaṃ ñatvā “na etaṃ, aññaṃ kathessāmī”ti vadati. Evaṃ parikappe na saṇṭhāti nāma.

Aññātavāde na saṇṭhātī ti aññātavāde jānitavāde na saṇṭhāti. Kathaṃ? Ekacco pañhaṃ pucchati, taṃ itaro “manāpo tayā pañho pucchito, kahaṃ te esa uggahito”ti vadati. Itaro pucchitabbaniyāmeneva pañhaṃ pucchitvāpi tassa kathāya “apañhaṃ nu kho pucchitan”ti vimatiṃ karoti. Aparo pañhaṃ puṭṭho katheti, tamañño “suṭṭhu te pañho kathito, kattha te uggahito, pañhaṃ kathentena nāma evaṃ kathetabbo”ti vadati. Itaro kathetabbaniyāmeneva pañhaṃ kathetvāpi tassa kathāya “apañho nu kho mayā kathito”ti vimatiṃ karoti.

Paṭipadāya na saṇṭhātī ti paṭipattiyaṃ na tiṭṭhati, vattaṃ ajānitvā apucchitabbaṭṭhāne pucchatīti attho. Ayaṃ pañho nāma cetiyaṅgaṇe pucchitena na kathetabbo, tathā bhikkhācāramagge gāmaṃ piṇḍāya caraṇakāle. Āsanasālāya nisinnakāle yāguṃ vā bhattaṃ vā gahetvā nisinnakāle paribhuñjitvā nisinnakāle divāvihāraṭṭhānagamanakālepi. Divāṭṭhāne nisinnakāle pana okāsaṃ kāretvāva pucchantassa kathetabbo, akāretvā pucchantassa na kathetabbo. Idaṃ vattaṃ ajānitvā pucchanto paṭipadāya na saṇṭhāti nāma. Evaṃ santāyaṃ, bhikkhave, puggalo akaccho hotī ti, bhikkhave, etaṃ imasmiṃ ca kāraṇe sati ayaṃ puggalo na kathetuṃ yutto nāma hoti.

Ṭhānāṭhāne saṇṭhātī ti sassatavādī yuttena kāraṇena pahoti ucchedavādiṃ niggahetuṃ, ucchedavādī tena niggayhamānopi “ahaṃ tayā satakkhattuṃ niggayhamānopi ucchedavādīyevā”ti vadati. Iminā nayena sassatapuggalasuññatavādādīsupi nayo netabbo. Evaṃ ṭhānāṭhāne saṇṭhāti nāma. Parikappe saṇṭhātī ti “pañhaṃ pucchissāmī”ti kaṇṭhaṃ sodhento “tvaṃ imaṃ nāma pucchissasī”ti vutte, “āma, etaṃyeva pucchissāmī”ti vadati. Pañhaṃ kathessāmīti hanuṃ saṃsodhentopi “tvaṃ imaṃ nāma kathessasī”ti vutte, “āma, etaṃyeva kathessāmī”ti vadati. Evaṃ parikappe saṇṭhāti nāma.

Aññātavāde saṇṭhātī ti imaṃ pañhaṃ pucchitvā “suṭṭhu te pañho pucchito, pucchantena nāma evaṃ pucchitabban”ti vutte sampaṭicchati, vimatiṃ na uppādeti. Pañhaṃ kathetvāpi “suṭṭhu te pañho kathito, kathentena nāma evaṃ kathetabban”ti vutte sampaṭicchati, vimatiṃ na uppādeti. Paṭipadāya saṇṭhātī ti gehe nisīdāpetvā yāgukhajjakādīni datvā yāva bhattaṃ niṭṭhāti, tasmiṃ antare nisinno pañhaṃ pucchati. Sappiādīni bhesajjāni aṭṭhavidhāni pānakāni vatthacchādanamālāgandhādīni vā ādāya vihāraṃ gantvā tāni datvā divāṭṭhānaṃ pavisitvā okāsaṃ kāretvā pañhaṃ pucchati. Evañhi vattaṃ ñatvā pucchanto paṭipadāya saṇṭhāti nāma. Tassa pañhaṃ kathetuṃ vaṭṭati.

Aññenaññaṃ paṭicaratī ti aññena vacanena aññaṃ paṭicchādeti, aññaṃ vā pucchito aññaṃ katheti. Bahiddhā kathaṃ apanāmetī ti āgantukakathaṃ otārento purimakathaṃ bahiddhā apanāmeti. Tatridaṃ vatthu – bhikkhū kira sannipatitvā ekaṃ daharaṃ, “āvuso, tvaṃ imañcimañca āpattiṃ āpanno”ti āhaṃsu. So āha – “bhante, nāgadīpaṃ gatomhī”ti. Āvuso, na mayaṃ tava nāgadīpagamanena atthikā, āpattiṃ pana āpannoti pucchāmāti. Bhante, nāgadīpaṃ gantvā macche khādinti. Āvuso, tava macchakhādanena kammaṃ natthi, āpattiṃ kirasi āpannoti. So “nātisupakko maccho mayhaṃ aphāsukamakāsi, bhante”ti. Āvuso, tuyhaṃ phāsukena vā aphāsukena vā kammaṃ natthi, āpattiṃ āpannosīti. Bhante, yāva tattha vasiṃ, tāva me aphāsukameva jātanti. Evaṃ āgantukakathāvasena bahiddhā kathaṃ apanāmetīti veditabbaṃ.

Abhiharatī ti ito cito ca suttaṃ āharitvā avattharati. Tepiṭakatissatthero viya. Pubbe kira bhikkhū mahācetiyaṅgaṇe sannipatitvā saṅghakiccaṃ katvā bhikkhūnaṃ ovādaṃ datvā aññamaññaṃ pañhasākacchaṃ karonti. Tatthāyaṃ thero tīhi piṭakehi tato tato suttaṃ āharitvā divasabhāge ekampi pañhaṃ niṭṭhāpetuṃ na deti. Abhimaddatī ti kāraṇaṃ āharitvā maddati. Anupajagghatī ti parena pañhe pucchitepi kathitepi pāṇiṃ paharitvā mahāhasitaṃ hasati, yena parassa “apucchitabbaṃ nu kho pucchiṃ, akathetabbaṃ nu kho kathesin”ti vimati uppajjati. Khalitaṃ gaṇhātī ti appamattakaṃ mukhadosamattaṃ gaṇhāti, akkhare vā pade vā byañjane vā durutte “evaṃ nāmetaṃ vattabban”ti ujjhāyamāno vicarati. Saupaniso ti saupanissayo sapaccayo.

Ohitasoto ti ṭhapitasoto. Abhijānāti ekaṃ dhamman ti ekaṃ kusaladhammaṃ abhijānāti ariyamaggaṃ. Parijānāti ekaṃ dhamman ti ekaṃ dukkhasaccadhammaṃ tīraṇapariññāya parijānāti. Pajahati ekaṃ dhamman ti ekaṃ sabbākusaladhammaṃ pajahati vinodeti byantīkaroti. Sacchikaroti ekaṃ dhamman ti ekaṃ arahattaphaladhammaṃ nirodhameva vā paccakkhaṃ karoti. Sammāvimuttiṃ phusatī ti sammā hetunā nayena kāraṇena arahattaphalavimokkhaṃ ñāṇaphassena phusati.

Etadatthā, bhikkhave, kathā ti, bhikkhave, yā esā kathāsampayogenāti kathā dassitā, sā etadatthā, ayaṃ tassā kathāya bhūmi patiṭṭhā. Idaṃ vatthu yad idaṃ anupādā cittassa vimokkhoti evaṃ sabbapadesu yojanā veditabbā. Etadatthā mantanā ti yā ayaṃ kacchākacchesu puggalesu kacchena saddhiṃ mantanā, sāpi etadatthāyeva. Etadatthā upanisā ti ohitasoto saupanisoti evaṃ vuttā upanisāpi etadatthāyeva. Etadatthaṃ sotāvadhānan ti tassā upanisāya sotāvadhānaṃ, tampi etadatthameva. Anupādā ti catūhi upādānehi aggahetvā. Cittassa vimokkho ti arahattaphalavimokkho. Arahattaphalatthāya hi sabbametanti suttantaṃ vinivattetvā upari gāthāhi kūṭaṃ gaṇhanto ye viruddhā tiādimāha.

Tattha viruddhā ti virodhasaṅkhātena kopena viruddhā. Sallapantī ti sallāpaṃ karonti. Viniviṭṭhā ti abhiniviṭṭhā hutvā. Samussitā ti mānussayena suṭṭhu ussitā. Anariyaguṇamāsajjā ti anariyaguṇakathaṃ guṇamāsajja kathenti. Guṇaṃ ghaṭṭetvā kathā hi anariyakathā nāma, na ariyakathā, taṃ kathentīti attho. Aññoññavivaresino ti aññamaññassa chiddaṃ aparādhaṃ gavesamānā. Dubbhāsitan ti dukkathitaṃ. Vikkhalitan ti appamattakaṃ mukhadosakhalitaṃ. Sampamohaṃ parājayan ti aññamaññassa appamattena mukhadosena sampamohañca parājayañca. Abhinandantī ti tussanti. Nācare ti na carati na katheti. Dhammaṭṭhapaṭisaṃyuttā ti yā ca dhamme ṭhitena kathitakathā, sā dhammaṭṭhā ceva hoti tena ca dhammena paṭisaṃyuttāti dhammaṭṭhapaṭisaṃyuttā. Anunnatena manasā ti anuddhatena cetasā. Apaḷāso ti yugaggāhapaḷāsavasena apaḷāso hutvā. Asāhaso ti rāgadosamohasāhasānaṃ vasena asāhaso hutvā.

Anusūyāyamāno ti na usūyamāno. Dubbhaṭṭhe nāpasādaye ti dukkathitasmiṃ na apasādeyya. Upārambhaṃ na sikkheyyā ti kāraṇuttariyalakkhaṇaṃ upārambhaṃ na sikkheyya. Khalitañca na gāhaye ti appamattakaṃ mukhakhalitaṃ “ayaṃ te doso”ti na gāhayeyya. Nābhihare ti nāvatthareyya. Nābhimadde ti ekaṃ kāraṇaṃ āharitvā na maddeyya. Na vācaṃ payutaṃ bhaṇe ti saccālikapaṭisaṃyuttaṃ vācaṃ na bhaṇeyya. Aññātatthan ti jānanatthaṃ. Pasādatthan ti pasādajananatthaṃ. Na samusseyya mantaye ti na mānussayena samussito bhaveyya. Na hi mānussitā hutvā paṇḍitā kathayanti, mānena pana anussitova hutvā mantaye katheyya bhāseyyāti.

8. Aññatitthiyasuttavaṇṇanā

69

Aṭṭhame bhagavaṃmūlakā ti bhagavā mūlaṃ etesanti bhagavaṃmūlakā. Idaṃ vuttaṃ hoti – ime, bhante, amhākaṃ dhammā pubbe kassapasammāsambuddhena uppāditā, tasmiṃ parinibbute ekaṃ buddhantaraṃ añño samaṇo vā brāhmaṇo vā ime dhamme uppādetuṃ samattho nāma nāhosi, bhagavato pana no ime dhammā uppāditā. Bhagavantañhi nissāya mayaṃ ime dhamme ājānāma paṭivijjhāmāti evaṃ bhagavaṃmūlakā no, bhante, dhammāti. Bhagavaṃnettikā ti bhagavā dhammānaṃ netā vinetā anunetā yathāsabhāvato pāṭiyekkaṃ pāṭiyekkaṃ nāmaṃ gahetvāva dassetāti dhammā bhagavaṃnettikā nāma honti. Bhagavaṃpaṭisaraṇā ti catubhūmakadhammā sabbaññutaññāṇassa āpāthaṃ āgacchamānā bhagavati paṭisaranti nāmāti bhagavaṃpaṭisaraṇā. Paṭisarantī ti osaranti samosaranti. Api ca mahābodhimaṇḍe nisinnassa bhagavato paṭivedhavasena phasso āgacchati – “ahaṃ bhagavā kinnāmo”ti. Tvaṃ phusanaṭṭhena phasso nāma. Vedanā, saññā, saṅkhārā, viññāṇaṃ āgacchati – “ahaṃ bhagavā kinnāman”ti. Tvaṃ vijānanaṭṭhena viññāṇaṃ nāmāti. Evaṃ catubhūmakadhammānaṃ yathāsabhāvato pāṭiyekkaṃ pāṭiyekkaṃ nāmaṃ gaṇhanto bhagavā dhamme paṭisaratīti bhagavaṃpaṭisaraṇā. Bhagavantaṃyeva paṭibhātū ti bhagavatova etassa bhāsitassa attho upaṭṭhātu, tumheyeva no kathetvā dethāti attho.

Rāgo kho ti rajjanavasena pavattarāgo. Appasāvajjo ti lokavajjavasenapi vipākavajjavasenapīti dvīhipi vajjehi appasāvajjo, appadosoti attho. Kathaṃ? Mātāpitaro hi bhātibhaginiādayo ca puttabhātikānaṃ āvāhavivāhamaṅgalaṃ nāma kārenti. Evaṃ tāveso lokavajjavasena appasāvajjo. Sadārasantosamūlikā pana apāye paṭisandhi nāma na hotīti evaṃ vipākavajjavasena appasāvajjo. Dandhavirāgī ti virajjamāno panesa saṇikaṃ virajjati, na sīghaṃ muccati. Telamasirāgo viya ciraṃ anubandhati, dve tīṇi bhavantarāni gantvāpi nāpagacchatīti dandhavirāgī.

Tatridaṃ vatthu – eko kira puriso bhātu jāyāya micchācāraṃ carati. Tassāpi itthiyā attano sāmikato soyeva piyataro ahosi. Sā tamāha – “imasmiṃ kāraṇe pākaṭe jāte mahatī garahā bhavissati, tava bhātikaṃ ghātehī”ti. So “nassa, vasali, mā evaṃ puna avacā”ti apasādesi. Sā tuṇhī hutvā katipāhaccayena puna kathesi, tassa cittaṃ dvajjhabhāvaṃ agamāsi. Tato tatiyavāraṃ kathito “kinti katvā okāsaṃ labhissāmī”ti āha. Ath’assa sā upāyaṃ kathentī “tvaṃ mayā vuttameva karohi, asukaṭṭhāne mahākakudhasamīpe titthaṃ atthi, tattha tikhiṇaṃ daṇḍakavāsiṃ gahetvā tiṭṭhāhī”ti. So tathā akāsi. Jeṭṭhabhātāpissa araññe kammaṃ katvā gharaṃ āgato. Sā tasmiṃ muducittā viya hutvā “ehi sāmi, sīse te olikhissāmī”ti olikhantī “upakkiliṭṭhaṃ te sīsan”ti āmalakapiṇḍaṃ datvā “gaccha asukaṭṭhāne sīsaṃ dhovitvā āgacchāhī”ti pesesi. So tāya vuttatitthameva gantvā āmalakakakkena sīsaṃ makkhetvā udakaṃ oruyha onamitvā sīsaṃ dhovi. Atha naṃ itaro rukkhantarato nikkhamitvā khandhaṭṭhike paharitvā jīvitā voropetvā gehaṃ agamāsi.

Itaro bhariyāya sinehaṃ pariccajitumasakkonto tasmiṃyeva gehe mahādhammani hutvā nibbatti. So tassā ṭhitāyapi nisinnāyapi gantvā sarīre patati. Atha naṃ sā “soyeva ayaṃ bhavissatī”ti ghātāpesi. So puna tassā sinehena tasmiṃyeva gehe kukkuro hutvā nibbatti. So padasā gamanakālato paṭṭhāya tassā pacchato pacchato carati. Araññaṃ gacchantiyāpi saddhiṃyeva gacchati. Taṃ disvā manussā “nikkhanto sunakhaluddako, kataraṭṭhānaṃ gamissatī”ti uppaṇḍenti. Sā puna taṃ ghātāpesi.

Sopi puna tasmiṃyeva gehe vacchako hutvā nibbatti. Tatheva tassā pacchato pacchato carati. Tadāpi naṃ manussā disvā “nikkhanto gopālako, kattha gāviyo carissantī”ti uppaṇḍenti. Sā tasmimpi ṭhāne taṃ ghātāpesi. So tadāpi tassā upari sinehaṃ chindituṃ asakkonto catutthe vāre tassāyeva kucchiyaṃ jātissaro hutvā nibbatti. So paṭipāṭiyā catūsu attabhāvesu tāya ghātitabhāvaṃ disvā “evarūpāya nāma paccatthikāya kucchismiṃ nibbattosmī”ti tato paṭṭhāya tassā hatthena attānaṃ phusituṃ na deti. Sace naṃ sā phusati, kandati rodati. Atha naṃ ayyakova paṭijaggati. Taṃ aparabhāge vuddhippattaṃ ayyako āha – “tāta, kasmā tvaṃ mātu hatthena attānaṃ phusituṃ na desi. Sacepi taṃ phusati, mahāsaddena rodasi kandasī”ti. Ayyakena puṭṭho “na esā mayhaṃ mātā, paccāmittā esā”ti taṃ pavattiṃ sabbaṃ ārocesi. So taṃ āliṅgitvā roditvā “ehi, tāta, kiṃ amhākaṃ īdise ṭhāne nivāsakiccan”ti taṃ ādāya nikkhamitvā ekaṃ vihāraṃ gantvā pabbajitvā ubhopi tattha vasantā arahattaṃ pāpuṇiṃsu.

Mahāsāvajjo ti lokavajjavasenapi vipākavajjavasenapīti dvīhipi kāraṇehi mahāsāvajjo. Kathaṃ? Dosena hi duṭṭho hutvā mātaripi aparajjhati, pitaripi bhātibhaginiādīsupi pabbajitesupi. So gatagataṭṭhānesu “ayaṃ puggalo mātāpitūsupi aparajjhati, bhātibhaginiādīsupi, pabbajitesupī”ti mahatiṃ garahaṃ labhati. Evaṃ tāva lokavajjavasena mahāsāvajjo. Dosavasena pana katena ānantariyakammena kappaṃ niraye paccati. Evaṃ vipākavajjavasena mahāsāvajjo. Khippavirāgī ti khippaṃ virajjati. Dosena hi duṭṭho mātāpitūsupi cetiyepi bodhimhipi pabbajitesupi aparajjhitvā “mayhaṃ khamathā”ti. Accayaṃ deseti. Tassa saha khamāpanena taṃ kammaṃ pākatikameva hoti.

Mohopi dvīheva kāraṇehi mahāsāvajjo. Mohena hi mūḷho hutvā mātāpitūsupi cetiyepi bodhimhipi pabbajitesupi aparajjhitvā gatagataṭṭhāne garahaṃ labhati. Evaṃ tāva lokavajjavasena mahāsāvajjo. Mohavasena pana katena ānantariyakammena kappaṃ niraye paccati. Evaṃ vipākavajjavasenapi mahāsāvajjo. Dandhavirāgī ti saṇikaṃ virajjati. Mohena mūḷhena hi katakammaṃ saṇikaṃ muccati. Yathā hi acchacammaṃ satakkhattumpi dhoviyamānaṃ na paṇḍaraṃ hoti, evameva mohena mūḷhena katakammaṃ sīghaṃ na muccati, saṇikameva muccatīti. Sesamettha uttānamevāti.

9. Akusalamūlasuttavaṇṇanā

70

Navame akusalamūlānī ti akusalānaṃ mūlāni, akusalāni ca tāni mūlāni cāti vā akusalamūlāni. Yadapi, bhikkhave, lobho ti yopi, bhikkhave, lobho. Tadapi akusalamūlan ti sopi akusalamūlaṃ. Akusalamūlaṃ vā sandhāya idha tampīti attho vaṭṭatiyeva. Etenupāyena sabbattha nayo netabbo. Abhisaṅkharotī ti āyūhati sampiṇḍeti rāsiṃ karoti. Asatā dukkhaṃ uppādayatī ti abhūtena avijjamānena yaṃkiñci tassa abhūtaṃ dosaṃ vatvā dukkhaṃ uppādeti. Vadhena vā tiādi yenākārena dukkhaṃ uppādeti, taṃ dassetuṃ vuttaṃ. Tattha jāniyā ti dhanajāniyā. Pabbājanāyā ti gāmato vā raṭṭhato vā pabbājanīyakammena. Balavamhī ti ahamasmi balavā. Balattho itipī ti balena me attho itipi, bale vā ṭhitomhītipi vadati.

Akālavādī ti kālasmiṃ na vadati, akālasmiṃ vadati nāma. Abhūtavādī ti bhūtaṃ na vadati, abhūtaṃ vadati nāma. Anatthavādī ti atthaṃ na vadati, anatthaṃ vadati nāma. Adhammavādī ti dhammaṃ na vadati, adhammaṃ vadati nāma. Avinayavādī ti vinayaṃ na vadati, avinayaṃ vadati nāma.

Tathā hāyan ti tathā hi ayaṃ. Na ātappaṃ karoti tassa nibbeṭhanāyā ti tassa abhūtassa nibbeṭhanatthāya vīriyaṃ na karoti. Itipetaṃ atacchan ti imināpi kāraṇena etaṃ atacchaṃ. Itaraṃ tass’eva vevacanaṃ.

Duggati pāṭikaṅkhā ti nirayādikā duggati icchitabbā, sā assa avassabhāvinī, tatthānena nibbattitabbanti attho. Uddhasto ti upari dhaṃsito. Pariyonaddho ti samantā onaddho. Anayaṃ āpajjatī ti avuḍḍhiṃ āpajjati. Byasanaṃ āpajjatī ti vināsaṃ āpajjati. Gimhakālasmiñhi māluvāsipāṭikāya phalitāya bījāni uppatitvā vaṭarukkhādīnaṃ mūle patanti. Tattha yassa rukkhassa mūle tīsu disāsu tīṇi bījāni patitāni honti, tasmiṃ rukkhe pāvussakena meghena abhivaṭṭhe tīhi bījehi tayo aṅkurā uṭṭhahitvā taṃ rukkhaṃ allīyanti. Tato paṭṭhāya rukkhadevatāyo sakabhāvena saṇṭhātuṃ na sakkonti. Tepi aṅkurā vaḍḍhamānā latābhāvaṃ āpajjitvā taṃ rukkhaṃ abhiruhitvā sabbaviṭapasākhāpasākhā saṃsibbitvā taṃ rukkhaṃ upari pariyonandhanti. So māluvālatāhi saṃsibbito ghanehi mahantehi māluvāpattehi sañchanno deve vā vassante vāte vā vāyante tattha tattha palujjitvā khāṇumattameva avasissati. Taṃ sandhāyetaṃ vuttaṃ.

Evameva kho ti ettha pana idaṃ opammasaṃsandanaṃ – sālādīsu aññatararukkho viya hi ayaṃ satto daṭṭhabbo, tisso māluvālatā viya tīṇi akusalamūlāni, yāva rukkhasākhā asampattā, tāva tāsaṃ latānaṃ ujukaṃ rukkhārohanaṃ viya lobhādīnaṃ dvāraṃ asampattakālo, sākhānusārena gamanakālo viya dvāravasena gamanakālo, pariyonaddhakālo viya lobhādīhi pariyuṭṭhitakālo, khuddakasākhānaṃ palujjanakālo viya dvārappattānaṃ kilesānaṃ vasena khuddānukhuddakā āpattiyo āpannakālo, mahāsākhānaṃ palujjanakālo viya garukāpattiṃ āpannakālo, latānusārena otiṇṇena udakena mūlesu tintesu rukkhassa bhūmiyaṃ patanakālo viya kamena cattāri pārājikāni āpajjitvā catūsu apāyesu nibbattanakālo daṭṭhabbo.

Sukkapakkho vuttavipallāsena veditabbo. Evameva kho ti ettha pana idaṃ opammasaṃsandanaṃ – sālādīsu aññatararukkho viya ayaṃ satto daṭṭhabbo, tisso māluvālatā viya tīṇi akusalamūlāni, tāsaṃ appavattiṃ kātuṃ āgatapuriso viya yogāvacaro, kuddālo viya paññā, kuddālapiṭakaṃ viya saddhāpiṭakaṃ, palikhananakhaṇitti viya vipassanāpaññā, khaṇittiyā mūlacchedanaṃ viya vipassanāñāṇena avijjāmūlassa chindanakālo, khaṇḍākhaṇḍikaṃ chindanakālo viya khandhavasena diṭṭhakālo, phālanakālo viya maggañāṇena kilesānaṃ samugghātitakālo, masikaraṇakālo viya dharamānakapañcakkhandhakālo, mahāvāte opuṇitvā appavattanakālo viya upādinnakakkhandhānaṃ appaṭisandhikanirodhena nirujjhitvā punabbhave paṭisandhiaggahaṇakālo daṭṭhabboti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

10. Uposathasuttavaṇṇanā

71

Dasame tadahuposathe ti tasmiṃ ahu uposathe taṃ divasaṃ uposathe, pannarasikauposathadivaseti vuttaṃ hoti. Upasaṅkamī ti uposathaṅgāni adhiṭṭhāya gandhamālādihatthā upasaṅkami. Handā ti vavassaggatthe nipāto. Divā divassā ti divasassa divā nāma majjhanho, imasmiṃ ṭhite majjhanhike kāleti attho. Kuto nu tvaṃ āgacchasī ti kiṃ karontī vicarasīti pucchati. Gopālakuposatho ti gopālakehi saddhiṃ upavasanauposatho. Nigaṇṭhuposatho ti nigaṇṭhānaṃ upavasanauposatho. Ariyuposatho ti ariyānaṃ upavasanauposatho. Seyyathāpi visākhe ti yathā nāma, visākhe. Sāyanhasamaye sāmikānaṃ gāvo niyyātetvā ti gopālakā hi devasikavetanena vā pañcāhadasāhaaddhamāsamāsachamāsasaṃvaccharaparicchedena vā gāvo gahetvā rakkhanti. Idha pana devasikavetanena rakkhantaṃ sandhāyetaṃ vuttaṃ – niyyātetvā ti paṭicchāpetvā “etā vo gāvo”ti datvā. Iti paṭisañcikkhatī ti attano gehaṃ gantvā bhuñjitvā mañce nipanno evaṃ paccavekkhati. Abhijjhāsahagatenā ti taṇhāya sampayuttena. Evaṃ kho, visākhe, gopālakuposatho hotī ti ariyuposathova ayaṃ, aparisuddhavitakkatāya pana gopālakauposathaṭṭhāne ṭhito. Na mahapphalo ti vipākaphalena na mahapphalo. Na mahānisaṃso ti vipākānisaṃsena na mahānisaṃso. Na mahājutiko ti vipākobhāsena na mahāobhāso. Na mahāvipphāro ti vipākavipphārassa amahantatāya na mahāvipphāro.

Samaṇajātikā ti samaṇāyeva. Paraṃ yojanasatan ti yojanasataṃ atikkamitvā tato paraṃ. Tesu daṇḍaṃ nikkhipāhī ti tesu yojanasatato parabhāgesu ṭhitesu sattesu daṇḍaṃ nikkhipa, nikkhittadaṇḍo hohi. Nāhaṃ kvacani kassaci kiñcanatasmin ti ahaṃ katthaci kassaci parassa kiñcanatasmiṃ na homi. Kiñcanaṃ vuccati palibodho, palibodho na homīti vuttaṃ hoti. Na ca mama kvacani katthaci kiñcanatatthī ti mamāpi kvacani anto vā bahiddhā vā katthaci ekaparikkhārepi kiñcanatā natthi, palibodho natthi, chinnapalibodhohamasmīti vuttaṃ hoti. Bhoge ti mañcapīṭhayāgubhattādayo. Adinnaṃyeva paribhuñjatī ti punadivase mañce nipajjantopi pīṭhe nisīdantopi yāguṃ pivantopi bhattaṃ bhuñjantopi te bhoge adinneyeva paribhuñjati. Na mahapphalo ti nipphalo. Byañjanameva hi ettha sāvasesaṃ, attho pana niravaseso. Evaṃ upavutthassa hi uposathassa appamattakampi vipākaphalaṃ iṭṭhaṃ kantaṃ manāpaṃ nāma natthi. Tasmā nipphalotveva veditabbo. Sesapadesupi eseva nayo.

Upakkiliṭṭhassa cittassā ti idaṃ kasmā āha? Saṃkiliṭṭhena hi cittena upavuttho uposatho na mahapphalo hotīti dassitattā visuddhena cittena upavutthassa mahapphalatā anuññātā hoti. Tasmā yena kammaṭṭhānena cittaṃ visujjhati, taṃ cittavisodhanakammaṭṭhānaṃ dassetuṃ idamāha. Tattha upakkamenā ti paccattapurisakārena, upāyena vā. Tathāgataṃ anussaratī ti aṭṭhahi kāraṇehi tathāgataguṇe anussarati. Ettha hi itipi so bhagavā ti so bhagavā itipi sīlena, itipi samādhināti sabbe lokiyalokuttarā buddhaguṇā saṅgahitā. Arahan tiādīhi pāṭiyekkaguṇāva niddiṭṭhā. Tathāgataṃ anussarato cittaṃ pasīdatī ti lokiyalokuttare tathāgataguṇe anussarantassa cittuppādo pasanno hoti.

Cittassa upakkilesā ti pañca nīvaraṇā. Kakkan ti āmalakakakkaṃ. Tajjaṃ vāyāman ti tajjātikaṃ tadanucchavikaṃ kakkena makkhanaghaṃsanadhovanavāyāmaṃ. Pariyodapanā hotī ti suddhabhāvakaraṇaṃ hoti. Kiliṭṭhasmiṃ hi sīse pasādhanaṃ pasādhetvā nakkhattaṃ kīḷamāno na sobhati, parisuddhe pana tasmiṃ pasādhanaṃ pasādhetvā nakkhattaṃ kīḷamāno sobhati, evameva kiliṭṭhacittena uposathaṅgāni adhiṭṭhāya uposatho upavuttho na mahapphalo hoti, parisuddhena pana cittena uposathaṅgāni adhiṭṭhāya upavuttho uposatho mahapphalo hotīti adhippāyena evamāha. Brahmuposathaṃ upavasatī ti brahmā vuccati sammāsambuddho, tassa guṇānussaraṇavasena ayaṃ uposatho brahmuposatho nāma, taṃ upavasati. Brahmunā saddhiṃ saṃvasatī ti sammāsambuddhena saddhiṃ saṃvasati. Brahmañcassa ārabbhā ti sammāsambuddhaṃ ārabbha.

Dhammaṃ anussaratī ti sahatantikaṃ lokuttaradhammaṃ anussarati. Sottin ti kuruvindakasottiṃ. Kuruvindakapāsāṇacuṇṇena hi saddhiṃ lākhaṃ yojetvā maṇike katvā vijjhitvā suttena āvuṇitvā taṃ maṇi kalāpapantiṃ ubhato gahetvā piṭṭhiṃ ghaṃsenti, taṃ sandhāya vuttaṃ – “sottiñca paṭiccā”ti. Cuṇṇan ti nhānīyacuṇṇaṃ. Tajjaṃ vāyāman ti ubbaṭṭanaghaṃsanadhovanādikaṃ tadanurūpavāyāmaṃ. Dhammuposathan ti sahatantikaṃ navalokuttaradhammaṃ ārabbha upavutthattā ayaṃ uposatho “dhammuposatho”ti vutto. Idhāpi pariyodapanā ti pade ṭhatvā purimanayen’eva yojanā kātabbā.

Saṅghaṃ anussaratī ti aṭṭhannaṃ ariyapuggalānaṃ guṇe anussarati. Usmañca paṭiccā ti dve tayo vāre gāhāpitaṃ usumaṃ paṭicca. Usañcātipi pāṭho, ayamevattho. Khāran ti chārikaṃ. Gomayan ti gomuttaṃ vā ajalaṇḍikā vā. Pariyodapanā ti idhāpi purimanayen’eva yojanā kātabbā. Saṅghuposathan ti aṭṭhannaṃ ariyapuggalānaṃ guṇe ārabbha upavutthattā ayaṃ uposatho “saṅghuposatho”ti vutto.

Sīlānī ti gahaṭṭho gahaṭṭhasīlāni, pabbajito pabbajitasīlāni. Akhaṇḍānī tiādīnaṃ attho visuddhimagge (visuddhi. 1.21) vitthāritova. Vālaṇḍupakan ti assavālehi vā makacivālādīhi vā kataṃ aṇḍupakaṃ. Tajjaṃ vāyāman ti telena temetvā malassa tintabhāvaṃ ñatvā chārikaṃ pakkhipitvā vālaṇḍupakena ghaṃsanavāyāmo. Idha pariyodapanā ti pade ṭhatvā evaṃ yojanā kātabbā kiliṭṭhasmiñhi ādāse maṇḍitapasādhitopi attabhāvo olokiyamāno na sobhati, parisuddhe sobhati. Evameva kiliṭṭhena cittena upavuttho uposatho na mahapphalo hoti, parisuddhena pana mahapphalo hotīti. Sīluposathan ti attano sīlānussaraṇavasena upavuttho uposatho sīluposatho nāma. Sīlena saddhin ti attano pañcasīladasasīlena saddhiṃ. Sīlañcassa ārabbhā ti pañcasīlaṃ dasasīlañca ārabbha.

Devatā anussaratī ti devatā sakkhiṭṭhāne ṭhapetvā attano saddhādiguṇe anussarati. Ukkan ti uddhanaṃ. Loṇan ti loṇamattikā. Gerukan ti gerukacuṇṇaṃ. Nāḷikasaṇḍāsan ti dhamananāḷikañceva parivattanasaṇḍāsañca. Tajjaṃ vāyāman ti uddhane pakkhipanadhamanaparivattanādikaṃ anurūpaṃ vāyāmaṃ. Idha pariyodapanā ti pade ṭhatvā evaṃ yojanā veditabbā – saṃkiliṭṭhasuvaṇṇamayena hi pasādhanabhaṇḍena pasādhitā nakkhattaṃ kīḷamānā na sobhanti, parisuddhasuvaṇṇamayena sobhanti. Evameva saṃkiliṭṭhacittassa uposatho na mahapphalo hoti, parisuddhacittassa mahapphalo. Devatuposathan ti devatā sakkhiṭṭhāne ṭhapetvā attano guṇe anussarantena upavutthauposatho devatuposatho nāma. Sesaṃ imesu buddhānussatiādīsu kammaṭṭhānesu yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge (visuddhi. 1.123 ādayo) vuttameva.

Pāṇātipātan ti pāṇavadhaṃ. Pahāyā ti taṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā. Paṭiviratā ti pahīnakālato paṭṭhāya tato dussīlyato oratā viratāva. Nihitadaṇḍā nihitasatthā ti parūpaghātatthāya daṇḍaṃ vā satthaṃ vā ādāya avattanato nikkhittadaṇḍā ceva nikkhittasatthā cāti attho. Ettha ca ṭhapetvā daṇḍaṃ sabbampi avasesaṃ upakaraṇaṃ sattānaṃ vihiṃsanabhāvato satthanti veditabbaṃ. Yaṃ pana bhikkhū kattaradaṇḍaṃ vā dantakaṭṭhavāsiṃ vā pipphalakaṃ vā gahetvā vicaranti, na taṃ parūpaghātatthāya. Tasmā nihitadaṇḍā nihitasatthātveva saṅkhaṃ gacchanti. Lajjī ti pāpajigucchanalakkhaṇāya lajjāya samannāgatā. Dayāpannā ti dayaṃ mettacittataṃ āpannā. Sabbapāṇabhūtahitānukampī ti sabbe pāṇabhūte hitena anukampakā, tāya eva dayāpannatāya sabbesaṃ pāṇabhūtānaṃ hitacittakāti attho. Ahampajjā ti ahampi ajja. Imināpi aṅgenā ti imināpi guṇaṅgena. Arahataṃ anukaromī ti yathā purato gacchantaṃ pacchato gacchanto anugacchati nāma, evaṃ ahampi arahantehi paṭhamaṃ kataṃ imaṃ guṇaṃ pacchā karonto tesaṃ arahantānaṃ anukaromi. Uposatho ca me upavuttho bhavissatī ti evaṃ karontena mayā arahatañca anukataṃ bhavissati, uposatho ca upavuttho bhavissati.

Adinnādānan ti adinnassa parapariggahitassa ādānaṃ, theyyaṃ corikanti attho. Dinnameva ādiyantīti dinnādāyī. Cittenapi dinnameva paṭikaṅkhantīti dinnapāṭikaṅkhī. Thenetīti theno, na thenena athenena. Athenattāyeva sucibhūtena. Attanā ti attabhāvena, athenaṃ sucibhūtaṃ attabhāvaṃ katvā viharantīti vuttaṃ hoti.

Abrahmacariyan ti aseṭṭhacariyaṃ. Brahmaṃ seṭṭhaṃ ācāraṃ carantīti brahmacārī. Ārācārī ti abrahmacariyato dūrācārī. Methunā ti rāgapariyuṭṭhānavasena sadisattā methunakāti laddhavohārehi paṭisevitabbato methunoti saṅkhaṃ gatā asaddhammā. Gāmadhammā ti gāmavāsīnaṃ dhammā.

Musāvādā ti alikavacanā tucchavacanā. Saccaṃ vadantīti saccavādī. Saccena saccaṃ saṃdahanti ghaṭṭentīti saccasandhā, na antarantarā musā vadantīti attho. Yo hi puriso kadāci musāvādaṃ vadati, kadāci saccaṃ. Tassa musāvādena antaritattā saccaṃ saccena na ghaṭīyati. Tasmā na so saccasandho. Ime pana na tādisā, jīvitahetupi musā avatvā saccena saccaṃ saṃdahantiyevāti saccasandhā. Thetā ti thirā, ṭhitakathāti attho. Eko puggalo haliddirāgo viya thusarāsimhi nikhātakhāṇu viya assapiṭṭhe ṭhapitakumbhaṇḍamiva ca na ṭhitakatho hoti. Eko pāsāṇalekhā viya indakhīlo viya ca ṭhitakatho hoti, asinā sīsaṃ chindantepi dve kathā na katheti. Ayaṃ vuccati theto. Paccayikā ti pattiyāyitabbakā, saddhāyikāti attho. Ekacco hi puggalo na paccayiko hoti, “idaṃ kena vuttaṃ, asukena nāmā”ti vutte “mā tassa vacanaṃ saddahathā”ti vattabbataṃ āpajjati. Eko paccayiko hoti, “idaṃ kena vuttaṃ, asukenā”ti vutte “yadi tena vuttaṃ, idameva pamāṇaṃ, idāni paṭikkhipitabbaṃ natthi, evam evaṃ idan”ti vattabbataṃ āpajjati. Ayaṃ vuccati paccayiko. Avisaṃvādakā lokassā ti tāya saccavāditāya lokaṃ na visaṃvādentīti attho.

Surāmerayamajjapamādaṭṭhānan ti surāmerayamajjānaṃ pānacetanāsaṅkhātaṃ pamādakāraṇaṃ. Ekabhattikā ti pātarāsabhattaṃ sāyamāsabhattanti dve bhattāni. Tesu pātarāsabhattaṃ antomajjhanhikena paricchinnaṃ, itaraṃ majjhanhikato uddhaṃ antoaruṇena. Tasmā antomajjhanhike dasakkhattuṃ bhuñjamānāpi ekabhattikāva honti. Taṃ sandhāya vuttaṃ – “ekabhattikā”ti. Rattibhojanaṃ ratti, tato uparatāti rattūparatā. Atikkante majjhanhike yāva sūriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma, tato viratattā viratā vikālabhojanā.

Sāsanassa ananulomattā visūkaṃ paṭāṇibhūtaṃ dassananti visūkadassanaṃ, attanā naccananaccāpanādivasena naccañca gītañca vāditañca, antamaso mayūranaccanādivasenāpi pavattānaṃ naccādīnaṃ visūkabhūtaṃ dassanañcāti naccagītavāditavisūkadassanaṃ. Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ, na bhikkhunīnaṃ vaṭṭanti.

Mālā dīsu mālā ti yaṃkiñci pupphaṃ. Gandhan ti yaṃkiñci gandhajātaṃ. Vilepanan ti chavirāgakaraṇaṃ. Tattha piḷandhanto dhāreti nāma, ūnaṭṭhānaṃ pūrento maṇḍeti nāma, gandhavasena chavirāgavasena ca sādiyanto vibhūseti nāma. Ṭhānaṃ vuccati kāraṇaṃ, tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, tato paṭiviratāti attho. Uccāsayanaṃ vuccati pamāṇātikkantaṃ, mahāsayanaṃ akappiyattharaṇaṃ, tato paṭiviratāti attho.

Kīvamahapphalo ti kittakaṃ mahapphalo. Sesapadesupi eseva nayo. Pahūtarattaratanānan ti pahūtena rattasaṅkhātena ratanena samannāgatānaṃ, sakalajambudīpatalaṃ bheritalasadisaṃ katvā kaṭippamāṇehi sattahi ratanehi pūritānanti attho. Issariyādhipaccan ti issarabhāvena vā issariyameva vā ādhipaccaṃ, na ettha sāhasikakammantipi issariyādhipaccaṃ. Rajjaṃ kāreyyā ti evarūpaṃ cakkavattirajjaṃ kāreyya. Aṅgānan tiādīni tesaṃ janapadānaṃ nāmāni. Kalaṃ nāgghati soḷasin ti ekaṃ ahorattaṃ upavutthauposathe puññaṃ soḷasabhāge katvā tato ekaṃ bhāgañca na agghati. Ekarattuposathassa soḷasiyā kalāya yaṃ vipākaphalaṃ, taṃyeva tato bahutaraṃ hotīti attho. Kapaṇan ti parittakaṃ.

Abrahmacariyā ti aseṭṭhacariyato. Rattiṃ na bhuñjeyya vikālabhojanan ti uposathaṃ upavasanto rattibhojanañca divāvikālabhojanañca na bhuñjeyya. Mañce chamāyaṃva sayetha santhate ti muṭṭhihatthapādake kappiyamañce vā sudhādiparikammakatāya bhūmiyaṃ vā tiṇapaṇṇapalālādīni santharitvā kate santhate vā sayethāti attho. Etaṃ hi aṭṭhaṅgikamāhuposathan ti evaṃ pāṇātipātādīni asamācarantena upavutthaṃ uposathaṃ aṭṭhahi aṅgehi samannāgatattā aṭṭhaṅgikanti vadanti. Taṃ pana upavasantena “sve uposathiko bhavissāmī”ti ajjeva “idañca idañca kareyyāthā”ti āhārādividhānaṃ vicāretabbaṃ. Uposathadivase pātova bhikkhussa vā bhikkhuniyā vā dasasīlalakkhaṇaññuno upāsakassa vā upāsikāya vā santike vācaṃ bhinditvā uposathaṅgāni samādātabbāni. Pāḷiṃ ajānantena pana “buddhapaññattaṃ uposathaṃ adhiṭṭhāmī”ti adhiṭṭhātabbaṃ. Aññaṃ alabhantena attanāpi adhiṭṭhātabbaṃ, vacībhedo pana kātabboyeva. Uposathaṃ upavasantena parūparodhapaṭisaṃyuttā kammantā na vicāretabbā, āyavayagaṇanaṃ karontena na vītināmetabbaṃ, gehe pana āhāraṃ labhitvā niccabhattikabhikkhunā viya paribhuñjitvā vihāraṃ gantvā dhammo vā sotabbo, aṭṭhatiṃsāya ārammaṇesu aññataraṃ vā manasikātabbaṃ.

Sudassanā ti sundaradassanā. Obhāsayan ti obhāsayamānā. Anupariyantī ti vicaranti. Yāvatā ti yattakaṃ ṭhānaṃ. Antalikkhagā ti ākāsaṅgamā. Pabhāsantī ti jotanti pabhā muñcanti. Disāvirocanā ti sabbadisāsu virocamānā. Atha vā pabhāsantī ti disāhi disā obhāsanti. Virocanā ti virocamānā. Veḷuriyan ti maṇīti vatvāpi iminā jātimaṇibhāvaṃ dasseti. Ekavassikaveḷuvaṇṇañhi veḷuriyaṃ jātimaṇi nāma. Taṃ sandhāyevamāha. Bhaddakan ti laddhakaṃ. Siṅgīsuvaṇṇan ti gosiṅgasadisaṃ hutvā uppannattā evaṃ nāmakaṃ suvaṇṇaṃ. Kañcanan ti pabbateyyaṃ pabbate jātasuvaṇṇaṃ. Jātarūpan ti satthuvaṇṇasuvaṇṇaṃ. Haṭakan ti kipillikāhi nīhaṭasuvaṇṇaṃ. Nānubhavantī ti na pāpuṇanti. Candappabhā ti sāmiatthe paccattaṃ, candappabhāyāti attho. Upavassuposathan ti upavasitvā uposathaṃ. Sukhudrayānī ti sukhaphalāni sukhavedanīyāni. Saggamupenti ṭhānan ti saggasaṅkhātaṃ ṭhānaṃ upagacchanti, kenaci aninditā hutvā devaloke uppajjantīti attho. Sesamettha yaṃ antarantarā na vuttaṃ, taṃ vuttānusāreneva veditabbanti.

Mahāvaggo dutiyo.

8. Ānandavaggo

1. Channasuttavaṇṇanā

72

Tatiyassa paṭhame channo ti evaṃnāmako channaparibbājako. Tumhepi, āvuso ti, āvuso, yathā mayaṃ rāgādīnaṃ pahānaṃ paññāpema, kiṃ evaṃ tumhepi paññāpethāti pucchati. Tato thero “ayaṃ paribbājako amhe rāgādīnaṃ pahānaṃ paññāpemāti vadati, natthi panetaṃ bāhirasamaye”ti taṃ paṭikkhipanto mayaṃ kho, āvuso tiādimāha. Tattha kho ti avadhāraṇatthe nipāto, mayameva paññāpemāti attho. Tato paribbājako cintesi “ayaṃ thero bāhirasamayaṃ luñcitvā haranto ‘mayamevā’ti āha. Kiṃ nu kho ādīnavaṃ disvā ete etesaṃ pahānaṃ paññāpentī”ti. Atha theraṃ pucchanto kiṃ pana tumhe tiādimāha. Thero tassa byākaronto ratto kho tiādimāha. Tattha attatthan ti diṭṭhadhammikasamparāyikaṃ lokiyalokuttaraṃ attano atthaṃ. Paratthaubhayatthesupi eseva nayo.

Andhakaraṇo tiādīsu yassa rāgo uppajjati, taṃ yathābhūtadassananivāraṇena andhaṃ karotīti andhakaraṇo. Paññācakkhuṃ na karotīti acakkhukaraṇo. Ñāṇaṃ na karotīti aññāṇakaraṇo. Kammassakatapaññā jhānapaññā vipassanāpaññāti imā tisso paññā appavattikaraṇena nirodhetīti paññānirodhiko. Aniṭṭhaphaladāyakattā dukkhasaṅkhātassa vighātasseva pakkhe vattatīti vighātapakkhiko. Kilesanibbānaṃ na saṃvattetīti anibbānasaṃvattaniko. Alañca panāvuso ānanda, appamādāyā ti, āvuso ānanda, sace evarūpā paṭipadā atthi, alaṃ tumhākaṃ appamādāya yuttaṃ anucchavikaṃ, appamādaṃ karotha, āvusoti therassa vacanaṃ anumoditvā pakkāmi. Imasmiṃ sutte ariyamaggo lokuttaramissako kathito. Sesamettha uttānatthamevāti.

2. Ājīvakasuttavaṇṇanā

73

Dutiye tena hi gahapatī ti thero kira cintesi – “ayaṃ idha āgacchanto na aññātukāmo hutvā āgami, pariggaṇhanatthaṃ pana āgato. Iminā pucchitapañhaṃ imināva kathāpessāmī”ti. Iti taṃyeva kathaṃ kathāpetukāmo tena hī tiādimāha. Tattha tena hī ti kāraṇāpadeso. Yasmā tvaṃ evaṃ pucchasi, tasmā taññevettha paṭipucchāmīti. Kesaṃ no ti katamesaṃ nu. Sadhammukkaṃsanā ti attano laddhiyā ukkhipitvā ṭhapanā. Paradhammāpasādanā ti paresaṃ laddhiyā ghaṭṭanā vambhanā avakkhipanā. Āyataneva dhammadesanā ti kāraṇasmiṃyeva dhammadesanā. Attho ca vutto ti mayā pucchitapañhāya attho ca pakāsito. Attā ca anupanīto ti amhe evarūpāti evaṃ attā ca na upanīto. Nupanītotipi pāṭho.

3. Mahānāmasakkasuttavaṇṇanā

74

Tatiye gilānā vuṭṭhito ti gilāno hutvā vuṭṭhito. Gelaññā ti gilānabhāvato. Upasaṅkamī ti bhuttapātarāso mālāgandhādīni ādāya mahāparivāraparivuto upasaṅkami. Bāhāyaṃ gahetvā ti na bāhāyaṃ gahetvā ākaḍḍhi, nisinnāsanato vuṭṭhāya tassa santikaṃ gantvā dakkhiṇabāhāyaṃ aṅguṭṭhakena saññaṃ datvā ekamantaṃ apanesīti veditabbo. Ath’assa “sekhampi kho, mahānāma, sīlan”tiādinā nayena sattannaṃ sekhānaṃ sīlañca samādhiñca paññañca kathetvā upari arahattaphalavasena asekhā sīlasamādhipaññāyo kathento – “sekhasamādhito sekhaṃ vipassanāñāṇaṃ asekhañca phalañāṇaṃ pacchā, sekhavipassanāñāṇato ca asekhaphalasamādhi pacchā uppajjatī”ti dīpesi. Yāni pana sampayuttāni samādhiñāṇāni, tesaṃ apacchā apure uppatti veditabbāti.

4. Nigaṇṭhasuttavaṇṇanā

75

Catutthe kūṭāgārasālāyan ti dve kaṇṇikā gahetvā haṃsavaṭṭakacchannena katāya gandhakuṭiyā. Aparisesaṃ ñāṇadassanaṃ paṭijānātī ti appamattakampi asesetvā sabbaṃ ñāṇadassanaṃ paṭijānāti. Satataṃ samitan ti sabbakālaṃ nirantaraṃ. Ñāṇadassanaṃ paccupaṭṭhitan ti sabbaññutaññāṇaṃ mayhaṃ upaṭṭhitamevāti dasseti. Purāṇānaṃ kammānan ti āyūhitakammānaṃ. Tapasā byantībhāvan ti dukkaratapena vigatantakaraṇaṃ. Navānaṃ kammānan ti idāni āyūhitabbakammānaṃ. Akaraṇā ti anāyūhanena. Setughātan ti padaghātaṃ paccayaghātaṃ katheti. Kammakkhayā dukkhakkhayo ti kammavaṭṭakkhayena dukkhakkhayo. Dukkhakkhayā vedanākkhayo ti dukkhavaṭṭakkhayena vedanākkhayo. Dukkhavaṭṭasmiñhi khīṇe vedanāvaṭṭampi khīṇameva hoti. Vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī ti vedanākkhayena pana sakalavaṭṭadukkhaṃ nijjiṇṇameva bhavissati. Sandiṭṭhikāyā ti sāmaṃ passitabbāya paccakkhāya. Nijjarāya visuddhiyā ti kilesajīraṇakapaṭipadāya kilese vā nijjīraṇato nijjarāya sattānaṃ visuddhiyā. Samatikkamo hotī ti sakalassa vaṭṭadukkhassa atikkamo hoti. Idha, bhante, bhagavā kimāhā ti, bhante, bhagavā imāya paṭipattiyā kimāha, kiṃ etaṃyeva kilesanijjīraṇakapaṭipadaṃ paññapeti, udāhu aññanti pucchati.

Jānatā ti anāvaraṇañāṇena jānantena. Passatā ti samantacakkhunā passantena. Visuddhiyā ti visuddhisampāpanatthāya. Samatikkamāyā ti samatikkamanatthāya. Atthaṅgamāyā ti atthaṃ gamanatthāya. Ñāyassa adhigamāyā ti saha vipassanāya maggassa adhigamanatthāya. Nibbānassa sacchikiriyāyā ti apaccayanibbānassa sacchikaraṇatthāya. Navañca kammaṃ na karotī ti navaṃ kammaṃ nāyūhati. Purāṇañca kamman ti pubbe āyūhitakammaṃ. Phussa phussa byantī karotī ti phusitvā phusitvā vigatantaṃ karoti, vipākaphassaṃ phusitvā phusitvā taṃ kammaṃ khepetīti attho. Sandiṭṭhikā ti sāmaṃ passitabbā. Akālikā ti na kālantare kiccakārikā. Ehipassikā ti “ehi passā”ti evaṃ dassetuṃ yuttā. Opaneyyikā ti upanaye yuttā allīyitabbayuttā. Paccattaṃ veditabbā viññūhī ti paṇḍitehi attano attano santāneyeva jānitabbā, bālehi pana dujjānā. Iti sīlavasena dve maggā, dve ca phalāni kathitāni. Sotāpannasakadāgāmino hi sīlesu paripūrakārinoti. Vivicceva kāmehī tiādikāya pana samādhisampadāya tayo maggā, tīṇi ca phalāni kathitāni. Anāgāmī ariyasāvako hi samādhimhi paripūrakārīti vutto. Āsavānaṃ khayā tiādīhi arahattaphalaṃ kathitaṃ. Keci pana sīlasamādhayopi arahattaphalasampayuttāva idha adhippetā. Ekekassa pana vasena paṭipattidassanatthaṃ visuṃ visuṃ tanti āropitāti.

5. Nivesakasuttavaṇṇanā

76

Pañcame amaccā ti suhajjā. Ñātī ti sassusasurapakkhikā. Sālohitā ti samānalohitā bhātibhaginiādayo. Aveccappasāde ti guṇe avecca jānitvā uppanne acalappasāde. Aññathattan ti bhāvaññathattaṃ. Pathavīdhātuyā tiādīsu vīsatiyā koṭṭhāsesu thaddhākārabhūtāya pathavīdhātuyā, dvādasasu koṭṭhāsesu yūsagatāya ābandhanabhūtāya āpodhātuyā, catūsu koṭṭhāsesu paripācanabhūtāya tejodhātuyā, chasu koṭṭhāsesu vitthambhanabhūtāya vāyodhātuyā siyā aññathattaṃ. Na tvevā ti imesaṃ hi catunnaṃ mahābhūtānaṃ aññamaññabhāvūpagamanena siyā aññathattaṃ, ariyasāvakassa pana na tveva siyāti dasseti. Ettha ca aññathattan ti pasādaññathattañca gatiaññathattañca. Tañhi tassa na hoti, bhāvaññathattaṃ pana hoti. Ariyasāvako hi manusso hutvā devopi hoti brahmāpi. Pasādo panassa bhavantarepi na vigacchati, na ca apāyagatisaṅkhātaṃ gatiaññathattaṃ pāpuṇāti. Satthāpi tadeva dassento tatridaṃ aññathattan tiādimāha. Sesamettha uttānatthamevāti.

6. Paṭhamabhavasuttavaṇṇanā

77

Chaṭṭhe kāmadhātuvepakkan ti kāmadhātuyā vipaccanakaṃ. Kāmabhavo ti kāmadhātuyaṃ upapattibhavo. Kammaṃ khettan ti kusalākusalakammaṃ viruhanaṭṭhānaṭṭhena khettaṃ. Viññāṇaṃ bījan ti sahajātaṃ abhisaṅkhāraviññāṇaṃ viruhanaṭṭhena bījaṃ. Taṇhā sneho ti paggaṇhanānubrūhanavasena taṇhā udakaṃ nāma. Avijjānīvaraṇānan ti avijjāya āvaritānaṃ. Taṇhāsaṃyojanānan ti taṇhābandhanena baddhānaṃ. Hīnāya dhātuyā ti kāmadhātuyā. Viññāṇaṃ patiṭṭhitan ti abhisaṅkhāraviññāṇaṃ patiṭṭhitaṃ. Majjhimāya dhātuyā ti rūpadhātuyā. Paṇītāya dhātuyā ti arūpadhātuyā. Sesamettha uttānatthamevāti.

7. Dutiyabhavasuttavaṇṇanā

78

Sattame cetanā ti kammacetanā. Patthanā pi kammapatthanāva. Sesaṃ purimasadisamevāti.

8. Sīlabbatasuttavaṇṇanā

79

Aṭṭhame sīlabbatan ti sīlañceva vatañca. Jīvitan ti dukkarakārikānuyogo. Brahmacariyan ti brahmacariyavāso. Upaṭṭhānasāran ti upaṭṭhānena sāraṃ, “idaṃ varaṃ idaṃ niṭṭhā”ti evaṃ upaṭṭhitanti attho. Saphalan ti saudrayaṃ savaḍḍhikaṃ hotīti pucchati. Na khvettha, bhante, ekaṃsenā ti, bhante, na kho ettha ekaṃsena byākātabbanti attho. Upaṭṭhānasāraṃ sevato ti idaṃ sāraṃ varaṃ niṭṭhāti evaṃ upaṭṭhitaṃ sevamānassa. Aphalan ti iṭṭhaphalena aphalaṃ. Ettāvatā kammavādikiriyavādīnaṃ pabbajjaṃ ṭhapetvā seso sabbopi bāhirakasamayo gahito hoti. Saphalan ti iṭṭhaphalena saphalaṃ saudrayaṃ. Ettāvatā imaṃ sāsanaṃ ādiṃ katvā sabbāpi kammavādikiriyavādīnaṃ pabbajjā gahitā. Na ca panassa sulabharūpo samasamo paññāyā ti evaṃ sekkhabhūmiyaṃ ṭhatvā pañhaṃ kathento assa ānandassa paññāya samasamo na sulabhoti dasseti. Imasmiṃ sutte sekkhabhūmi nāma kathitāti.

9. Gandhajātasuttavaṇṇanā

80

Navame etadavocā ti pacchābhattaṃ piṇḍapātapaṭikkanto dasabalassa vattaṃ dassetvā attano divāvihāraṭṭhānaṃ gantvā “imasmiṃ loke mūlagandho nāma atthi, sāragandho nāma atthi, pupphagandho nāma atthi. Ime pana tayopi gandhā anuvātaṃyeva gacchanti, na paṭivātaṃ. Atthi nu kho kiñci, yassa paṭivātampi gandho gacchatī”ti cintetvā aṭṭhannaṃ varānaṃ gahaṇakāleyeva kaṅkhuppattisamaye upasaṅkamanavarassa gahitattā takkhaṇaṃyeva divāṭṭhānato vuṭṭhāya satthu santikaṃ gantvā vanditvā ekamantaṃ nisinno uppannāya kaṅkhāya vinodanatthaṃ etaṃ “tīṇimāni, bhante”tiādivacanaṃ avoca. Tattha gandhajātānī ti gandhajātiyo. Mūlagandho ti mūlavatthuko gandho, gandhasampannaṃ vā mūlameva mūlagandho. Tassa hi gandho anuvātaṃ gacchati. Gandhassa pana gandho nāma natthi. Sāragandhapupphagandhesu pi eseva nayo. Atthānanda, kiñci gandhajātan ti ettha saraṇagamanādayo guṇavaṇṇabhāsanavasena disāgāmitāya gandhasadisattā gandhā, tesaṃ vatthubhūto puggalo gandhajātaṃ nāma. Gandho gacchatī ti vaṇṇabhāsanavasena gacchati. Sīlavā ti pañcasīlena vā dasasīlena vā sīlavā. Kalyāṇadhammo ti teneva sīladhammena kalyāṇadhammo sundaradhammo. Vigatamalamaccherenā tiādīnaṃ attho visuddhimagge (visuddhi. 1.160) vitthāritova. Disāsū ti catūsu disāsu catūsu anudisāsu. Samaṇabrāhmaṇā ti samitapāpabāhitapāpā samaṇabrāhmaṇā.

Na pupphagandho paṭivātametī ti vassikapupphādīnaṃ gandho paṭivātaṃ na gacchati. Na candanaṃ tagaramallikā vā ti candanatagaramallikānampi gandho paṭivātaṃ na gacchatīti attho. Devalokepi phuṭasumanā nāma hoti, tassā pupphitadivase gandho yojanasataṃ ajjhottharati. Sopi paṭivātaṃ vidatthimattampi ratanamattampi gantuṃ na sakkotīti vadanti. Satañca gandho paṭivātametī ti satañca paṇḍitānaṃ buddhapaccekabuddhabuddhaputtānaṃ sīlādiguṇagandho paṭivātaṃ gacchati. Sabbā disā sappuriso pavāyatī ti sappuriso paṇḍito sīlādiguṇagandhena sabbā disā pavāyati, sabbā disā gandhena avattharatīti attho.

10. Cūḷanikāsuttavaṇṇanā

81

Dasamassa duvidho nikkhepo atthuppattikopi pucchāvasikopi. Kataraatthuppattiyaṃ kassa pucchāya kathitanti ce? Aruṇavatisuttantaatthuppattiyaṃ (saṃ. ni. 1.185 ādayo) ānandattherassa pucchāya kathitaṃ. Aruṇavatisuttanto kena kathitoti? Dvīhi buddhehi kathito sikhinā ca Bhagavatā amhākañca satthārā. Imasmā hi kappā ekatiṃsakappamatthake aruṇavatinagare aruṇavato rañño pabhāvatiyā nāma mahesiyā kucchismiṃ nibbattitvā paripakke ñāṇe mahābhinikkhamanaṃ nikkhamitvā sikhī bhagavā bodhimaṇḍe sabbaññutaññāṇaṃ paṭivijjhitvā pavattitavaradhammacakko aruṇavatiṃ nissāya viharanto ekadivasaṃ pātova sarīrappaṭijagganaṃ katvā mahābhikkhusaṅghaparivāro “aruṇavatiṃ piṇḍāya pavisissāmī”ti nikkhamitvā vihāradvārakoṭṭhakasamīpe ṭhito abhibhuṃ nāma aggasāvakaṃ āmantesi – “atippago kho, bhikkhu, aruṇavatiṃ piṇḍāya pavisituṃ, yena aññataro brahmaloko tenupasaṅkamissāmā”ti. Yathāha –

“Atha kho, bhikkhave, sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesi – ‘āyāma, brāhmaṇa, yena aññataro brahmaloko tenupasaṅkamissāma, na tāva bhattakālo bhavissatī’ti. ‘Evaṃ, bhante’ti kho, bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paccassosi. Atha kho, bhikkhave, sikhī bhagavā arahaṃ sammāsambuddho abhibhū ca bhikkhu yena aññataro brahmaloko tenupasaṅkamiṃsū”ti (saṃ. ni. 1.185).

Tattha mahābrahmā sammāsambuddhaṃ disvā attamano paccuggamanaṃ katvā brahmāsanaṃ paññāpetvā adāsi, therassāpi anucchavikaṃ āsanaṃ paññāpayiṃsu. Nisīdi bhagavā paññatte āsane, theropi attano paññattāsane nisīdi. Mahābrahmāpi dasabalaṃ vanditvā ekamantaṃ nisīdi.

Atha kho, bhikkhave, sikhī bhagavā abhibhuṃ bhikkhuṃ āmantesi – “paṭibhātu taṃ, brāhmaṇa, brahmuno ca brahmaparisāya ca brahmapārisajjānañca dhammīkathāti. ‘Evaṃ, bhante’ti kho, bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissuṇitvā brahmuno ca brahmaparisāya ca brahmapārisajjānañca dhammiṃ kathaṃ kathesi. There dhammaṃ kathente brahmagaṇā ujjhāyiṃsu – “cirassañca mayaṃ satthu brahmalokāgamanaṃ labhimha, ayañca bhikkhu ṭhapetvā satthāraṃ sayaṃ dhammakathaṃ ārabhī”ti.

Satthā tesaṃ anattamanabhāvaṃ ñatvā abhibhuṃ bhikkhuṃ etadavoca – “ujjhāyanti kho te, brāhmaṇa, brahmā ca brahmaparisā ca brahmapārisajjā ca. Tena hi tvaṃ – brāhmaṇa, bhiyyosomattāya saṃvejehī”ti. Thero satthu vacanaṃ sampaṭicchitvā anekavihitaṃ iddhivikubbanaṃ katvā sahassilokadhātuṃ sarena viññāpento “ārambhatha nikkamathā”ti (saṃ. ni. 1.185) gāthādvayaṃ abhāsi. Kiṃ pana katvā thero sahassilokadhātuṃ viññāpesīti? Nīlakasiṇaṃ tāva samāpajjitvā sabbattha andhakāraṃ phari, tato “kimidaṃ andhakāran”ti sattānaṃ ābhoge uppanne ālokaṃ dassesi. “Kiṃ āloko ayan”ti vicinantānaṃ attānaṃ dassesi, sahassacakkavāḷe devamanussā añjaliṃ paggaṇhitvā paggaṇhitvā theraṃyeva namassamānā aṭṭhaṃsu. Thero “mahājano mayhaṃ dhammaṃ desentassa saraṃ suṇātū”ti imā gāthā abhāsi. Sabbe osaṭāya parisāya majjhe nisīditvā dhammaṃ desentassa viya saddaṃ assosuṃ. Atthopi nesaṃ pākaṭo ahosi.

Atha kho bhagavā saddhiṃ therena aruṇavatiṃ paccāgantvā piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhusaṅghaṃ pucchi – “assuttha no tumhe, bhikkhave, abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassā”ti. Te “āma, bhante”ti paṭijānitvā sutabhāvaṃ āvikarontā tadeva gāthādvayaṃ udāhariṃsu. Satthā “sādhu sādhū”ti sādhukāraṃ datvā desanaṃ niṭṭhapesi. Evaṃ tāva idaṃ suttaṃ ito ekatiṃsakappamatthake sikhinā Bhagavatā kathitaṃ.

Amhākaṃ pana bhagavā sabbaññutaṃ patto pavattitavaradhammacakko sāvatthiṃ upanissāya jetavane viharanto jeṭṭhamūlamāsapuṇṇamadivase bhikkhū āmantetvā imaṃ aruṇavatisuttaṃ paṭṭhapesi. Ānandatthero bījaniṃ gahetvā bījayamāno ṭhitakova ādito paṭṭhāya yāva pariyosānā ekabyañjanampi ahāpetvā sakalasuttaṃ uggaṇhi. So punadivase piṇḍapātapaṭikkanto dasabalassa vattaṃ dassetvā attano divāvihāraṭṭhānaṃ gantvā saddhivihārikantevāsikesu vattaṃ dassetvā pakkantesu hiyyo kathitaṃ aruṇavatisuttaṃ āvajjento nisīdi. Ath’assa sabbaṃ suttaṃ vibhūtaṃ upaṭṭhāsi. So cintesi – “sikhissa bhagavato aggasāvako brahmaloke ṭhatvā cakkavāḷasahasse andhakāraṃ vidhametvā sarīrobhāsaṃ dassetvā attano saddaṃ sāvento dhammakathaṃ kathesīti hiyyo satthārā kathitaṃ, sāvakassa tāva visayo evarūpo, dasa pāramiyo pūretvā sabbaññutaṃ patto pana sammāsambuddho kittakaṃ ṭhānaṃ sarena viññāpeyyā”ti. So evaṃ uppannāya vimatiyā vinodanatthaṃ taṅkhaṇeyeva bhagavantaṃ upasaṅkamitvā tamatthaṃ pucchi. Etamatthaṃ dassetuṃ atha kho āyasmā ānando ti vuttaṃ.

Tattha sammukhā ti sammukhībhūtena mayā etaṃ sutaṃ, na anussavena, na dūtaparamparāyāti iminā adhippāyena evamāha. Kīvatakaṃ pahoti sarena viññāpetun ti kittakaṃ ṭhānaṃ sarīrobhāsena vihatandhakāraṃ katvā sarena viññāpetuṃ sakkoti. Sāvako so, ānanda, appameyyā tathāgatā ti idaṃ bhagavā iminā adhippāyenāha – ānanda, tvaṃ kiṃ vadesi, so padesañāṇe ṭhito sāvako. Tathāgatā pana dasa pāramiyo pūretvā sabbaññutaññāṇaṃ pattā appameyyā. So tvaṃ nakhasikhāya paṃsuṃ gahetvā mahāpathavipaṃsunā saddhiṃ upamento viya kiṃ nāmetaṃ vadesi. Añño hi sāvakānaṃ visayo, añño buddhānaṃ. Añño sāvakānaṃ gocaro, añño buddhānaṃ. Aññaṃ sāvakānaṃ balaṃ, aññaṃ buddhānanti. Iti bhagavā iminā adhippāyena appameyyabhāvaṃ vatvā tuṇhī ahosi.

Thero dutiyampi pucchi. Satthā, “ānanda, tvaṃ tāḷacchiddaṃ gahetvā anantākāsena upamento viya, cātakasakuṇaṃ gahetvā diyaḍḍhayojanasatikena supaṇṇarājena upamento viya, hatthisoṇḍāya udakaṃ gahetvā mahāgaṅgāya upamento viya, caturatanike āvāṭe udakaṃ gahetvā sattahi sarehi upamento viya, nāḷikodanamattalābhiṃ manussaṃ gahetvā cakkavattiraññā upamento viya, paṃsupisācakaṃ gahetvā sakkena devaraññā upamento viya, khajjopanakappabhaṃ gahetvā sūriyappabhāya upamento viya kiṃ nāmetaṃ vadesīti dīpento dutiyampi appameyyabhāvameva vatvā tuṇhī ahosi. Tato thero cintesi – “satthā mayā pucchito na tāva kathesi, handa naṃ yāvatatiyaṃ yācitvā buddhasīhanādaṃ nadāpessāmī”ti. So tatiyampi yāci. Taṃ dassetuṃ tatiyampi kho tiādi vuttaṃ. Ath’assa bhagavā byākaronto sutā te ānandā tiādimāha. Thero cintesi – “satthā me ‘sutā te, ānanda, sahassī cūḷanikā lokadhātū’ti ettakameva vatvā tuṇhī jāto, idāni buddhasīhanādaṃ nadissatī”ti so satthāraṃ yācanto etassa bhagavā kālo tiādimāha.

Bhagavāpissa vitthārakathaṃ kathetuṃ tena hānandā tiādimāha. Tattha yāvatā ti yattakaṃ ṭhānaṃ. Candimasūriyā ti candimā ca sūriyo ca. Pariharantī ti vicaranti. Disā bhantī ti sabbadisā obhāsanti. Virocanā ti virocamānā. Ettāvatā ekacakkavāḷaṃ paricchinditvā dassitaṃ hoti. Idāni taṃ sahassaguṇaṃ katvā dassento tāva sahassadhā loko ti āha. Tasmiṃ sahassadhā loke ti tasmiṃ sahassacakkavāḷe. Sahassaṃ cātumahārājikānan ti sahassaṃ cātumahārājikānaṃ devalokānaṃ. Yasmā pana ekekasmiṃ cakkavāḷe cattāro cattāro mahārājāno, tasmā cattāri mahārājasahassānī ti vuttaṃ. Iminā upāyena sabbattha attho veditabbo. Cūḷanikā ti khuddikā. Ayaṃ sāvakānaṃ visayo. Kasmā pan’esā ānītāti? Majjhimikāya lokadhātuyā paricchedadassanatthaṃ.

Yāvatā ti yattakā. Tāva sahassadhā ti tāva sahassabhāgena. Dvisahassī majjhimikā lokadhātū ti ayaṃ sahassacakkavāḷāni sahassabhāgena gaṇetvā dasasatasahassacakkavāḷaparimāṇā dvisahassī majjhimikā nāma lokadhātu. Ayaṃ sāvakānaṃ avisayo, buddhānameva visayo. Ettakepi hi ṭhāne tathāgatā andhakāraṃ vidhametvā sarīrobhāsaṃ dassetvā sarena viññāpetuṃ sakkontīti dīpeti. Ettakena buddhānaṃ jātikkhettaṃ nāma dassitaṃ. Bodhisattānañhi pacchimabhave devalokato cavitvā mātukucchiyaṃ paṭisandhiggahaṇadivase ca kucchito nikkhamanadivase ca mahābhinikkhamanadivase ca sambodhidhammacakkappavattanaāyusaṅkhāravossajjanaparinibbānadivasesu ca ettakaṃ ṭhānaṃ kampati.

Tisahassī mahāsahassī ti sahassito paṭṭhāya tatiyāti tisahassī, sahassaṃ sahassadhā katvā gaṇitaṃ majjhimikaṃ sahassadhā katvā gaṇitattā mahantehi sahassehi gaṇitāti mahāsahassī. Ettāvatā koṭisatasahassacakkavāḷaparimāṇo loko dassito hoti. Bhagavā ākaṅkhamāno ettake ṭhāne andhakāraṃ vidhametvā sarīrobhāsaṃ dassetvā sarena viññāpeyyāti. Gaṇakaputtatissatthero pana evamāha – “na tisahassimahāsahassilokadhātuyā evaṃ parimāṇaṃ. Idañhi ācariyānaṃ sajjhāyamuḷhakaṃ vācāya parihīnaṭṭhānaṃ, dasakoṭisatasahassacakkavāḷaparimāṇaṃ pana ṭhānaṃ tisahassimahāsahassilokadhātu nāmā”ti. Ettāvatā hi Bhagavatā āṇākkhettaṃ nāma dassitaṃ. Etasmiñhi antare āṭānāṭiyaparittaisigiliparittadhajaggaparittabojjhaṅgaparittakhandhaparitta- moraparittamettaparittaratanaparittānaṃ āṇā pharati. Yāvatā pana ākaṅkheyyā ti yattakaṃ ṭhānaṃ iccheyya, iminā visayakkhettaṃ dasseti. Buddhānañhi visayakkhettassa pamāṇaparicchedo nāma natthi, natthikabhāve cassa imaṃ opammaṃ āharanti – koṭisatasahassacakkavāḷamhi yāva brahmalokā sāsapehi pūretvā sace koci puratthimāya disāya ekacakkavāḷe ekaṃ sāsapaṃ pakkhipanto āgaccheyya, sabbepi te sāsapā parikkhayaṃ gaccheyyuṃ, na tveva puratthimāya disāya cakkavāḷāni. Dakkhiṇādīsupi eseva nayo. Tattha buddhānaṃ avisayo nāma natthi.

Evaṃ vutte thero cintesi – “satthā evamāha – ‘ākaṅkhamāno, ānanda, tathāgato tisahassimahāsahassilokadhātuṃ sarena viññāpeyya, yāvatā pana ākaṅkheyyā’ti. Visamo kho panāyaṃ loko, anantāni cakkavāḷāni, ekasmiṃ ṭhāne sūriyo uggato hoti, ekasmiṃ ṭhāne majjhe ṭhito, ekasmiṃ ṭhāne atthaṅgato. Ekasmiṃ ṭhāne paṭhamayāmo hoti, ekasmiṃ ṭhāne majjhimayāmo, ekasmiṃ ṭhāne pacchimayāmo. Sattāpi kammappasutā, khiḍḍāpasutā, āhārappasutāti evaṃ tehi tehi kāraṇehi vikkhittā ca pamattā ca honti. Kathaṃ nu kho te satthā sarena viññāpeyyā”ti. So evaṃ cintetvā vimaticchedanatthaṃ tathāgataṃ pucchanto yathā kathaṃ panā tiādimāha.

Ath’assa satthā byākaronto idhānanda, tathāgato tiādimāha. Tattha obhāsena phareyyā ti sarīrobhāsena phareyya. Pharamāno panesa kiṃ kareyyāti? Yasmiṃ ṭhāne sūriyo paññāyati, tattha naṃ attano ānubhāvena atthaṃ gameyya. Yattha pana na paññāyati, tattha naṃ uṭṭhāpetvā majjhe ṭhapeyya. Tato yattha sūriyo paññāyati, tattha manussā “adhunāva sūriyo paññāyittha, so idāneva atthaṅgamito, nāgāvaṭṭo nu kho ayaṃ, bhūtāvaṭṭayakkhāvaṭṭadevatāvaṭṭānaṃ aññataro”ti vittakkaṃ uppādeyyuṃ. Yattha pana na paññāyati, tattha manussā “adhunāva sūriyo atthaṅgamito, svāyaṃ idāneva uṭṭhito, kiṃ nu kho ayaṃ nāgāvaṭṭabhūtāvaṭṭayakkhāvaṭṭadevatāvaṭṭānaṃ aññataro”ti vitakkaṃ uppādeyyuṃ. Tato tesu manussesu ālokañca andhakārañca āvajjitvā “kiṃ paccayā nu kho idan”ti pariyesamānesu satthā nīlakasiṇaṃ samāpajjitvā bahalandhakāraṃ patthareyya. Kasmā? Tesaṃ kammādippasutānaṃ sattānaṃ santāsajananatthaṃ. Atha nesaṃ santāsaṃ āpannabhāvaṃ ñatvā odātakasiṇasamāpattiṃ samāpajjitvā paṇḍaraṃ ghanabuddharasmiṃ vissajjento candasahassasūriyasahassauṭṭhānakālo viya ekappahāreneva sabbaṃ ekālokaṃ kareyya. Tañca kho tilabījamattena kāyappadesena obhāsaṃ muñcanto. Yo hi cakkavāḷapathaviṃ dīpakapallakaṃ katvā mahāsamudde udakaṃ telaṃ katvā sineruṃ vaṭṭiṃ katvā aññasmiṃ sinerumuddhani ṭhapetvā jāleyya, so ekacakkavāḷeyeva ālokaṃ kareyya. Tato paraṃ vidatthimpi obhāsetuṃ na sakkuṇeyya. Tathāgato pana tilaphalappamāṇena sarīrappadesena obhāsaṃ muñcitvā tisahassimahāsahassilokadhātuṃ ekobhāsaṃ kareyya tato vā pana bhiyyo. Evaṃ mahantā hi buddhaguṇāti.

Taṃ ālokaṃ sañjāneyyun ti taṃ ālokaṃ disvā “yena sūriyo atthañceva gamito uṭṭhāpito ca, bahalandhakārañca vissaṭṭhaṃ, esa so puriso idāni ālokaṃ katvā ṭhito, aho acchariyapuriso”ti añjaliṃ paggayha namassamānā nisīdeyyuṃ. Saddamanussāveyyā ti dhammakathāsaddamanussāveyya. Yo hi ekaṃ cakkavāḷapabbataṃ bheriṃ katvā mahāpathaviṃ bhericammaṃ katvā sineruṃ daṇḍaṃ katvā aññasmiṃ sinerumatthake ṭhapetvā ākoṭeyya, so ekacakkavāḷeyeva taṃ saddaṃ sāveyya, parato vidatthimpi atikkāmetuṃ na sakkuṇeyya. Tathāgato pana pallaṅke vā pīṭhe vā nisīditvā tisahassimahāsahassilokadhātuṃ sarena viññāpeti, tato vā pana bhiyyo, evaṃ mahānubhāvā tathāgatāti. Iti bhagavā iminā ettakena visayakkhettameva dasseti.

Imañca pana buddhasīhanādaṃ sutvā therassa abbhantare balavapīti uppannā, so pītivasena udānaṃ udānento lābhā vata me tiādimāha. Tattha yassa me satthā evaṃmahiddhiko ti yassa mayhaṃ satthā evaṃmahiddhiko, tassa mayhaṃ evaṃmahiddhikassa satthu paṭilābho lābhā ceva suladdhañcāti attho. Atha vā yvāhaṃ evarūpassa satthuno pattacīvaraṃ gahetvā vicarituṃ, pādaparikammaṃ piṭṭhiparikammaṃ kātuṃ, mukhadhovanaudakanhānodakāni dātuṃ, gandhakuṭipariveṇaṃ sammajjituṃ, uppannāya kaṅkhāya pañhaṃ pucchituṃ, madhuradhammakathañca sotuṃ labhāmi, ete sabbepi mayhaṃ lābhā ceva suladdhañcātipi sandhāya evamāha. Ettha ca bhagavato andhakārālokasaddasavanasaṅkhātānaṃ iddhīnaṃ mahantatāya mahiddhikatā, tāsaṃyeva anupharaṇena mahānubhāvatā veditabbā. Udāyī ti lāḷudāyitthero. So kira pubbe upaṭṭhākatthere āghātaṃ bandhitvā carati. Tasmā idāni okāsaṃ labhitvā imasmiṃ buddhasīhanādapariyosāne jalamānaṃ dīpasikhaṃ nibbāpento viya carantassa goṇassa tuṇḍe pahāraṃ dento viya bhattabharitaṃ pātiṃ avakujjanto viya therassa pasādabhaṅgaṃ karonto evamāha.

Evaṃ vutte bhagavā ti evaṃ udāyittherena vutte bhagavā yathā nāma papātataṭe ṭhatvā pavedhamānaṃ purisaṃ ekamante ṭhito hitesī puriso “ito ehi ito ehī”ti punappunaṃ vadeyya, evam evaṃ udāyittheraṃ tasmā vacanā nivārento mā hevaṃ udāyi, mā hevaṃ udāyī ti āha. Tattha ti nipātamattaṃ, mā evaṃ avacāti attho. Mahārajjan ti cakkavattirajjaṃ. Nanu ca satthā ekassa sāvakassa dhammadesanāya uppannapasādassa mahānisaṃsaṃ aparicchinnaṃ akāsi, so kasmā imassa buddhasīhanādaṃ ārabbha uppannassa pasādassa ānisaṃsaṃ paricchindatīti? Ariyasāvakassa ettakaattabhāvaparimāṇattā. Dandhapaññopi hi sotāpanno sattakkhattuṃ devesu ca manussesu ca attabhāvaṃ paṭilabhati, tenassa gatiṃ paricchindanto evamāha. Diṭṭheva dhamme ti imasmiṃyeva attabhāve ṭhatvā. Parinibbāyissatī ti appaccayaparinibbānena parinibbāyissati. Iti nibbānena kūṭaṃ gaṇhanto imaṃ sīhanādasuttaṃ niṭṭhāpesīti.

Ānandavaggo tatiyo.

9. Samaṇavaggo

1. Samaṇasuttavaṇṇanā

82

Catutthassa paṭhame samaṇiyānī ti samaṇasantakāni. Samaṇakaraṇīyānī ti samaṇena kattabbakiccāni. Adhisīlasikkhāsamādānan tiādīsu samādānaṃ vuccati gahaṇaṃ, adhisīlasikkhāya samādānaṃ gahaṇaṃ pūraṇaṃ adhisīlasikkhāsamādānaṃ. Sesapadadvayepi eseva nayo. Ettha ca sīlaṃ adhisīlaṃ, cittaṃ adhicittaṃ, paññā adhipaññāti ayaṃ vibhāgo veditabbo. Tattha pañcasīlaṃ sīlaṃ nāma, taṃ upādāya dasasīlaṃ adhisīlaṃ nāma, tampi upādāya catupārisuddhisīlaṃ adhisīlaṃ nāma. Api ca sabbampi lokiyasīlaṃ sīlaṃ nāma, lokuttarasīlaṃ adhisīlaṃ, tadeva sikkhitabbato sikkhāti vuccati. Kāmāvacaracittaṃ pana cittaṃ nāma, taṃ upādāya rūpāvacaraṃ adhicittaṃ nāma, tampi upādāya arūpāvacaraṃ adhicittaṃ nāma. Api ca sabbampi lokiyacittaṃ cittameva, lokuttaraṃ adhicittaṃ. Paññāyapi eseva nayo. Tasmā ti yasmā imāni tīṇi samaṇakaraṇīyāni, tasmā. Tibbo ti bahalo. Chando ti kattukamyatākusalacchando. Iti imasmiṃ suttante tisso sikkhā lokiyalokuttarā kathitāti.

2. Gadrabhasuttavaṇṇanā

83

Dutiye piṭṭhito piṭṭhito ti pacchato pacchato. Ahampi dammo ahampi dammo ti ahampi “dammo dammamāno”ti vadamāno gāvīti. Seyyathāpi gunnan ti yathā gāvīnaṃ. Gāvo hi kāḷāpi rattāpi setādivaṇṇāpi honti, gadrabhassa pana tādiso vaṇṇo nāma natthi. Yathā ca vaṇṇo, evaṃ saropi padampi aññādisameva. Sesaṃ uttānatthameva. Imasmimpi sutte tisso sikkhā missikāva kathitāti.

3. Khettasuttavaṇṇanā

84

Tatiye paṭikaccevā ti paṭhamameva. Sukaṭṭhaṃ karotī ti naṅgalena sukaṭṭhaṃ karoti. Sumatikatan ti matiyā suṭṭhu samīkataṃ. Kālenā ti vapitabbayuttakālena. Sesaṃ uttānameva. Idhāpi tisso sikkhā missikāva kathitā.

4. Vajjiputtasuttavaṇṇanā

85

Catutthe vajjiputtako ti vajjirājakulassa putto. Diyaḍḍhasikkhāpadasatan ti paṇṇāsādhikaṃ sikkhāpadasataṃ. Tasmiṃ samaye paññattāni sikkhāpadāneva sandhāyetaṃ vuttaṃ. So kira bhikkhu ajjavasampanno ujujātiko avaṅko akuṭilo, tasmā “ahaṃ ettakāni sikkhāpadāni rakkhituṃ sakkuṇeyyaṃ vā na vā”ti cintetvā satthu ārocesi. Sakkomahan ti sakkomi ahaṃ. So kira “ettakesu sikkhāpadesu sikkhantassa agaru tīsu sikkhāsu sikkhitun”ti maññamāno evamāha. Atha bhagavā yathā nāma paññāsa tiṇakalāpiyo ukkhipituṃ asakkontassa kalāpiyasataṃ bandhitvā sīse ṭhapeyya, evameva ekissāpi sikkhāya sikkhituṃ asakkontassa aparā dvepi sikkhā upari pakkhipanto tasmātiha tvaṃ bhikkhū tiādimāha. Sukhumālo kira uttaro nāma jānapadamanusso lohapāsādavihāre vasati. Atha naṃ daharabhikkhū āhaṃsu – “uttara, aggisālā ovassati, tiṇaṃ kappiyaṃ katvā dehī”ti. Taṃ ādāya aṭaviṃ gantvā tena lāyitaṃ tiṇaṃyeva karaḷe bandhitvā “paññāsa karaḷe gahetuṃ sakkhissasi uttarā”ti āhaṃsu. So “na sakkhissāmī”ti āha. Asītiṃ pana sakkhissasīti? Na sakkhissāmi, bhanteti. Ekaṃ karaḷasataṃ sakkhissasīti? Āma, bhante, gaṇhissāmīti. Daharabhikkhū karaḷasataṃ bandhitvā tassa sīse ṭhapayiṃsu. So ukkhipitvā nitthunanto gantvā aggisālāya samīpe pātesi. Atha naṃ bhikkhū “kilantarūposi uttarā”ti āhaṃsu. Āma, bhante, daharā bhikkhū maṃ vañcesuṃ, imaṃ ekampi karaḷasataṃ ukkhipituṃ asakkontaṃ maṃ “paṇṇāsa karaḷe ukkhipāhī”ti vadiṃsu. Āma, uttara, vañcayiṃsu tanti. Evaṃ sampadamidaṃ veditabbaṃ. Idhāpi tisso sikkhā missikāva kathitā.

5. Sekkhasuttavaṇṇanā

86

Pañcame ujumaggānusārino ti ujumaggo vuccati ariyamaggo, taṃ anussarantassa paṭipannakassāti attho. Khayasmiṃ paṭhamaṃ ñāṇan ti paṭhamameva maggañāṇaṃ uppajjati. Maggo hi kilesānaṃ khepanato khayo nāma, taṃsampayuttaṃ ñāṇaṃ khayasmiṃ ñāṇaṃ nāma. Tato aññā anantarā ti tato catutthamaggañāṇato anantarā aññā uppajjati, arahattaphalaṃ uppajjatīti attho. Aññāvimuttassā ti arahattaphalavimuttiyā vimuttassa. Ñāṇaṃ ve hotī ti paccavekkhaṇañāṇaṃ hoti. Iti suttepi gāthāsupi satta sekhā kathitā. Avasāne pana khīṇāsavo dassitoti.

6. Paṭhamasikkhāsuttavaṇṇanā

87

Chaṭṭhe attakāmā ti attano hitakāmā. Yatthetaṃ sabbaṃ samodhānaṃ gacchatī ti yāsu sikkhāsu sabbametaṃ diyaḍḍhasikkhāpadasataṃ saṅgahaṃ gacchati. Paripūrakārī hotī ti samattakārī hoti. Mattaso kārī ti pamāṇena kārako, sabbena sabbaṃ kātuṃ na sakkotīti attho. Khuddānukhuddakānī ti cattāri pārājikāni ṭhapetvā sesasikkhāpadāni. Tatrāpi saṅghādisesaṃ khuddakaṃ, thullaccayaṃ anukhuddakaṃ nāma. Thullaccayañca khuddakaṃ, pācittiyaṃ anukhuddakaṃ nāma, pācittiyañca khuddakaṃ, pāṭidesaniyadukkaṭadubbhāsitāni anukhuddakāni nāma. Ime pana aṅguttaramahānikāyavaḷañjanakaācariyā “cattāri pārājikāni ṭhapetvā sesāni sabbānipi khuddānukhuddakānī”ti vadanti. Tāni āpajjatipi vuṭṭhātipī ti ettha pana khīṇāsavo tāva lokavajjaṃ nāpajjati, paṇṇattivajjameva āpajjati. Āpajjanto ca kāyenapi vācāyapi cittenapi āpajjati. Kāyena āpajjanto kuṭikārasahaseyyādīni āpajjati, vācāya āpajjanto sañcarittapadasodhammādīni, cittena āpajjanto rūpiyapaṭiggahaṇaṃ āpajjati. Sekkhesupi eseva nayo. Na hi mettha, bhikkhave, abhabbatā vuttā ti, bhikkhave, na hi mayā ettha evarūpaṃ āpattiṃ āpajjane ca vuṭṭhāne ca ariyapuggalassa abhabbatā kathitā. Ādibrahmacariyakānī ti maggabrahmacariyassa ādibhūtāni cattāri mahāsīlasikkhāpadāni. Brahmacariyasāruppānī ti tāniyeva catumaggabrahmacariyassa sāruppāni anucchavikāni. Tatthā ti tesu sikkhāpadesu. Dhuvasīlo ti nibaddhasīlo. Ṭhitasīlo ti patiṭṭhitasīlo. Sotāpanno ti sotasaṅkhātena maggena phalaṃ āpanno. Avinipātadhammo ti catūsu apāyesu apatanasabhāvo. Niyato ti sotāpattimagganiyāmena niyato. Sambodhiparāyaṇo ti uparimaggattayasambodhiparāyaṇo.

Tanuttā ti tanubhāvo. Sakadāgāmino hi rāgādayo abbhapaṭalaṃ viya macchikāpattaṃ viya ca tanukā honti, na bahalā. Orambhāgiyānan ti heṭṭhābhāgiyānaṃ. Saṃyojanānan ti bandhanānaṃ. Parikkhayā ti parikkhayena. Opapātiko hotī ti uppannako hoti. Tattha parinibbāyī ti heṭṭhā anotaritvā upariyeva parinibbānadhammo. Anāvattidhammo ti yonigativasena anāgamanadhammo.

Padesaṃ padesakārī tiādīsu padesakārī puggalo nāma sotāpanno ca sakadāgāmī ca anāgāmī ca, so padesameva sampādeti. Paripūrakārī nāma arahā, so paripūrameva sampādeti. Avañjhānī ti atucchāni saphalāni saudrayānīti attho. Idhāpi tisso sikkhā missakāva kathitā.

7. Dutiyasikkhāsuttavaṇṇanā

88

Sattame kolaṃkolo ti kulā kulaṃ gamanako. Kulan ti cettha bhavo adhippeto, tasmā “dve vā tīṇi vā kulānī”ti etthapi dve vā tayo vā bhaveti attho veditabbo. Ayañ hi dve vā bhave sandhāvati tayo vā, uttamakoṭiyā cha vā. Tasmā dve vā tīṇi vā cattāri vā pañca vā cha vāti evamettha vikappo daṭṭhabbo. Ekabījī ti ekasseva bhavassa bījaṃ etassa atthīti ekabījī. Uddhaṃsoto tiādīsu atthi uddhaṃsoto akaniṭṭhagāmī, atthi uddhaṃsoto na akaniṭṭhagāmī, atthi na uddhaṃsoto akaniṭṭhagāmī, atthi na uddhaṃsoto na akaniṭṭhagāmī. Tattha yo idha anāgāmiphalaṃ patvā avihādīsu nibbatto tattha yāvatāyukaṃ ṭhatvā uparūpari nibbattitvā akaniṭṭhaṃ pāpuṇāti, ayaṃ uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana avihādīsu nibbatto tattheva aparinibbāyitvā akaniṭṭhampi appatvā uparimabrahmaloke parinibbāyati, ayaṃ uddhaṃsoto na akaniṭṭhagāmī nāma. Yo ito cavitvā akaniṭṭheyeva nibbattati, ayaṃ na uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana avihādīsu catūsu aññatarasmiṃ nibbattitvā tattheva parinibbāyati, ayaṃ na uddhaṃsoto na akaniṭṭhagāmī nāma.

Yattha katthaci uppanno pana sasaṅkhārena sappayogena arahattaṃ patto sasaṅkhāraparinibbāyī nāma. Asaṅkhārena appayogena patto asaṅkhāraparinibbāyī nāma. Yo pana kappasahassāyukesu avihesu nibbattitvā pañcamaṃ kappasataṃ atikkamitvā arahattaṃ patto, ayaṃ upahaccaparinibbāyī nāma. Atappādīsupi eseva nayo. Antarāparinibbāyī ti yo āyuvemajjhaṃ anatikkamitvā parinibbāyati, so tividho hoti. Kappasahassāyukesu tāva avihesu nibbattitvā eko nibbattadivaseyeva arahattaṃ pāpuṇāti. No ce nibbattadivase pāpuṇāti, paṭhamassa pana kappasatassa matthake pāpuṇāti, ayaṃ paṭhamo antarāparinibbāyī. Aparo evaṃ asakkonto dvinnaṃ kappasatānaṃ matthake pāpuṇāti, ayaṃ dutiyo. Aparo evampi asakkonto catunnaṃ kappasatānaṃ matthake pāpuṇāti, ayaṃ tatiyo antarāparinibbāyī. Sesaṃ vuttanayameva.

Imasmiṃ pana ṭhāne ṭhatvā catuvīsati sotāpannā, dvādasa sakadāgāmino, aṭṭhacattālīsa anāgāmino, dvādasa ca arahanto kathetabbā. Imasmiṃ hi sāsane saddhādhuraṃ paññādhuranti dve dhurāni, dukkhapaṭipadādandhābhiññādayo catasso paṭipadā. Tattheko saddhādhurena abhinivisitvā sotāpattiphalaṃ patvā ekameva bhavaṃ nibbattitvā dukkhassantaṃ karoti, ayameko ekabījī. So paṭipadāvasena catubbidho hoti. Yathā cesa, evaṃ paññādhurena abhiniviṭṭhopīti aṭṭha ekabījino. Tathā kolaṃkolā sattakkhattuparamā cāti ime catuvīsati sotāpannā nāma. Tīsu pana vimokkhesu suññatavimokkhena sakadāgāmibhūmiṃ pattā catunnaṃ paṭipadānaṃ vasena cattāro sakadāgāmino, tathā animittavimokkhena pattā cattāro, appaṇihitavimokkhena pattā cattāroti ime dvādasa sakadāgāmino. Avihesu pana tayo antarāparinibbāyino, eko upahaccaparinibbāyī, eko uddhaṃsoto akaniṭṭhagāmīti pañca anāgāmino, te asaṅkhāraparinibbāyino pañca, sasaṅkhāraparinibbāyino pañcāti dasa honti, tathā atappādīsu. Akaniṭṭhesu pana uddhaṃsoto natthi, tasmā tattha cattāro sasaṅkhāraparinibbāyī, cattāro asaṅkhāraparinibbāyīti aṭṭha, ime aṭṭhacattālīsa anāgāmino. Yathā pana sakadāgāmino, tatheva arahantopi dvādasa veditabbā. Idhāpi tisso sikkhā missikāva kathitā.

8. Tatiyasikkhāsuttavaṇṇanā

89

Aṭṭhame taṃ vā pana anabhisambhavaṃ appaṭivijjhan ti taṃ arahattaṃ apāpuṇanto appaṭivijjhanto. Iminā nayena sabbaṭṭhānesu attho veditabbo. Idhāpi tisso sikkhā missikāva kathitā. Navamaṃ uttānatthameva. Idhāpi tisso sikkhā missikāva kathitā.

10. Dutiyasikkhattayasuttavaṇṇanā

91

Dasame āsavānaṃ khayā ti ettha arahattamaggo adhipaññāsikkhā nāma. Phalaṃ pana sikkhitasikkhassa uppajjanato sikkhāti na vattabbaṃ.

Yathā pure tathā pacchā ti yathā paṭhamaṃ tīsu sikkhāsu sikkhati, pacchā tatheva sikkhatīti attho. Dutiyapadepi eseva nayo. Yathā adho tathā uddhan ti yathā heṭṭhimakāyaṃ asubhavasena passati, uparimakāyampi tatheva pharati. Dutiyapadepi eseva nayo. Yathā divā tathā rattin ti yathā divā tisso sikkhā sikkhati, rattimpi tatheva sikkhatīti attho. Abhibhuyya disā sabbā ti sabbā disā ārammaṇavasena abhibhavitvā. Appamāṇasamādhinā ti arahattamaggasamādhinā.

Sekkhan ti sikkhamānaṃ sakaraṇīyaṃ. Paṭipadan ti paṭipannakaṃ. Saṃsuddhacāriyan ti saṃsuddhacaraṇaṃ parisuddhasīlaṃ. Sambuddhan ti catusaccabuddhaṃ. Dhīraṃ paṭipadantagun ti khandhadhīraāyatanadhīravasena dhīraṃ dhitisampannaṃ paṭipattiyā antaṃ gataṃ. Viññāṇassā ti carimakaviññāṇassa. Taṇhākkhayavimuttino ti taṇhākkhayavimuttisaṅkhātāya arahattaphalavimuttiyā samannāgatassa. Pajjotasseva nibbānan ti padīpanibbānaṃ viya. Vimokkho hoti cetaso ti cittassa vimutti vimuccanā appavattibhāvo hoti. Taṇhākkhayavimuttino hi khīṇāsavassa carimakaviññāṇanirodhena parinibbānaṃ viya cetaso vimokkho hoti, na gataṭṭhānaṃ paññāyati, apaṇṇattikabhāvūpagamoyeva hotīti attho.

11. Saṅkavāsuttavaṇṇanā

92

Ekādasame saṅkavā nāma kosalānaṃ nigamo ti saṅkavā ti evaṃnāmako kosalaraṭṭhe nigamo. Āvāsiko ti bhārahāro nave āvāse samuṭṭhāpeti, purāṇe paṭijaggati. Sikkhāpadapaṭisaṃyuttāyā ti sikkhāsaṅkhātehi padehi paṭisaṃyuttāya, tīhi sikkhāhi samannāgatāyāti attho. Sandassetī ti sammukhe viya katvā dasseti. Samādapetī ti gaṇhāpeti. Samuttejetī ti samussāheti. Sampahaṃsetī ti paṭiladdhaguṇehi vaṇṇaṃ kathento vodāpeti. Adhisallikhate ti ativiya sallikhati, ativiya sallikhitaṃ katvā saṇhaṃ saṇhaṃ kathetīti attho.

Accayo ti aparādho. Maṃ accagamā ti maṃ atikkamma adhibhavitvā pavatto. Ahudeva akkhantī ti ahosiyeva anadhivāsanā. Ahu appaccayo ti ahosi atuṭṭhākāro. Paṭiggaṇhātū ti khamatu. Āyatiṃ saṃvarāyā ti anāgate saṃvaratthāya, puna evarūpassa aparādhassa dosassa khalitassa vā akaraṇatthāyāti attho. Tagghā ti ekaṃsena. Yathādhammaṃ paṭikarosī ti yathā dhammo ṭhito, tathā karosi, khamāpesīti vuttaṃ hoti. Taṃ te mayaṃ paṭiggaṇhāmā ti taṃ tava aparādhaṃ mayaṃ khamāma. Vuddhihesā, kassapa, ariyassa vinaye ti esā kassapa buddhassa bhagavato sāsane vuddhi nāma. Katamā? Yāyaṃ accayaṃ accayato disvā yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā. Desanaṃ pana puggalādhiṭṭhānaṃ karonto “yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī”ti āha. Na sikkhākāmo ti tisso sikkhā na kāmeti na pattheti na piheti. Sikkhāsamādānassā ti sikkhāparipūraṇassa. Na vaṇṇavādī ti guṇaṃ na katheti. Kālenā ti yuttappayuttakālena. Sesamettha uttānatthamevāti.

Samaṇavaggo catuttho.

10. Loṇakapallavaggo

1. Accāyikasuttavaṇṇanā

93

Pañcamassa paṭhame accāyikānī ti atipātikāni. Karaṇīyānī ti avassakiccāni. Yañhi na avassaṃ kātabbaṃ, taṃ kiccanti vuccati. Avassaṃ kātabbaṃ karaṇīyaṃ nāma. Sīghaṃ sīghan ti vegena vegena. Tassa kho tan ti ettha tan ti nipātamattaṃ. Natthi sā iddhi vā ānubhāvo vā ti sā vā iddhi so vā ānubhāvo natthi. Uttarasve ti tatiyadivase. Utupariṇāminī ti laddhautupariṇāmāni hutvā. Jāyantipī ti tatiyadivase nikkhantasetaṅkurāni honti, sattāhe patte nīlaṅkurāni honti. Gabbhīnipi hontī ti diyaḍḍhamāsaṃ patvā gahitagabbhāni honti. Paccantipī ti tayo māse patvā paccanti. Idāni yasmā buddhānaṃ gahapatikena vā sassehi vā attho natthi, sāsane pana tappaṭirūpakaṃ puggalaṃ vā atthaṃ vā dassetuṃ taṃ taṃ opammaṃ āharanti. Tasmā yamatthaṃ dassetukāmena etaṃ ābhataṃ, taṃ dassento evameva kho tiādimāha. Taṃ atthato uttānameva. Sikkhā pana idhāpi missikā eva kathitā.

2. Pavivekasuttavaṇṇanā

94

Dutiye cīvarapavivekan ti cīvaraṃ nissāya uppajjanakakilesehi vivittabhāvaṃ. Sesadvayepi eseva nayo. Sāṇānī ti sāṇavākacelāni. Masāṇānī ti missakacelāni. Chavadussānī ti matasarīrato chaḍḍitavatthāni, erakatiṇādīni vā ganthetvā katanivāsanāni. Paṃsukūlānī ti pathaviyaṃ chaḍḍitanantakāni. Tirīṭānī ti rukkhatacavatthāni. Ajinānī ti ajinamigacammāni. Ajinakkhipan ti tadeva majjhe phālitaṃ, sahakhurakantipi vadanti. Kusacīran ti kusatiṇāni ganthetvā katacīraṃ. Vākacīraphalakacīresu pi eseva nayo. Kesakambalan ti manussakesehi katakambalaṃ. Vālakambalan ti assavālādīhi katakambalaṃ. Ulūkapakkhikan ti ulūkapattāni ganthetvā katanivāsanaṃ.

Sākabhakkhā ti allasākabhakkhā. Sāmākabhakkhā ti sāmākataṇḍulabhakkhā. Nīvārā dīsu nīvārā nāma araññe sayaṃ jātavīhijāti. Daddulan ti cammakārehi cammaṃ likhitvā chaḍḍitakasaṭaṃ. Haṭaṃ vuccati silesopi sevālopi kaṇikārādirukkhaniyyāsopi. Kaṇan ti kuṇḍakaṃ. Ācāmo ti bhattaukkhalikāya laggo jhāmaodano. Taṃ chaḍḍitaṭṭhāne gahetvā khādanti, odanakañjiyantipi vadanti. Piññākā dayo pākaṭāva. Pavattaphalabhojī ti patitaphalabhojī. Bhusāgāran ti khalasālaṃ.

Sīlavā ti catupārisuddhisīlena samannāgato. Dussīlyañcassa pahīnaṃ hotī ti pañca dussīlyāni pahīnāni honti. Sammādiṭṭhiko ti yāthāvadiṭṭhiko. Micchādiṭṭhī ti ayāthāvadiṭṭhi. Āsavā ti cattāro āsavā. Aggappatto ti sīlaggappatto. Sārappatto ti sīlasāraṃ patto. Suddho ti parisuddho. Sāre patiṭṭhito ti sīlasamādhipaññāsāre patiṭṭhito.

Seyyathāpī ti yathā nāma. Sampannan ti paripuṇṇaṃ paripakkasālibharitaṃ. Saṅgharāpeyyā ti saṅkaḍḍhāpeyya. Ubbahāpeyyā ti khalaṭṭhānaṃ āharāpeyya. Bhusikan ti bhusaṃ. Koṭṭāpeyyā ti udukkhale pakkhipāpetvā musalehi paharāpeyya. Aggappattānī ti taṇḍulaggaṃ pattāni. Sārappattā dīsupi eseva nayo. Sesaṃ uttānameva. Yaṃ pan’ettha “dussīlyañcassa pahīnaṃ micchādiṭṭhi cassa pahīnā”ti vuttaṃ, taṃ sotāpattimaggena pahīnabhāvaṃ sandhāya vuttanti veditabbaṃ.

3. Saradasuttavaṇṇanā

95

Tatiye viddhe ti valāhakavigamena dūrībhūte. Deve ti ākāse. Abhivihaccā ti abhivihanitvā. Yato ti yasmiṃ kāle. Virajan ti rāgarajādirahitaṃ. Tesaṃyeva malānaṃ vigatattā vītamalaṃ. Dhammacakkhun ti catusaccadhammapariggāhakaṃ sotāpattimaggacakkhuṃ. Natthi taṃ saṃyojanan ti duvidhamevassa saṃyojanaṃ natthi, itarampi pana puna imaṃ lokaṃ ānetuṃ asamatthatāya natthīti vuttaṃ. Imasmiṃ sutte jhānānāgāmī nāma kathitoti.

4. Parisāsuttavaṇṇanā

96

Catutthe na bāhulikā hontī ti paccayabāhullikā na honti. Na sāthalikā ti tisso sikkhā sithilaṃ katvā na gaṇhanti. Okkamane nikkhittadhurā ti okkamanaṃ vuccati avagamanaṭṭhena pañca nīvaraṇāni, tesu nikkhittadhurā. Paviveke pubbaṅgamā ti kāyacittaupadhivivekasaṅkhāte tividhepi viveke pubbaṅgamā. Vīriyaṃ ārabhantī ti duvidhampi vīriyaṃ paggaṇhanti. Appattassā ti jhānavipassanāmaggaphalasaṅkhātassa appattavisesassa. Sesapadadvayepi eseva nayo. Pacchimā janatā ti saddhivihārikaantevāsikādayo. Diṭṭhānugatiṃ āpajjatī ti ācariyupajjhāyehi kataṃ anukaroti. Yaṃ tāya janatāya ācariyupajjhāyesu diṭṭhaṃ, tassa anugatiṃ āpajjati nāma. Ayaṃ vuccati, bhikkhave, aggavatī parisā ti, bhikkhave, ayaṃ parisā aggapuggalavatī nāma vuccati.

Bhaṇḍanajātā ti jātabhaṇḍanā. Kalahajātā ti jātakalahā. Bhaṇḍananti cettha kalahassa pubbabhāgo, hatthaparāmāsādivasena vītikkamo kalaho nāma. Vivādāpannā ti viruddhavādaṃ āpannā. Mukhasattīhī ti guṇavijjhanaṭṭhena pharusā vācā “mukhasattiyo”ti vuccanti, tāhi mukhasattīhi. Vitudantā viharantī ti vijjhantā vicaranti.

Samaggā ti sahitā. Sammodamānā ti samappavattamodā. Khīrodakībhūtā ti khīrodakaṃ viya bhūtā. Piyacakkhūhī ti upasantehi mettacakkhūhi. Pīti jāyatī ti pañcavaṇṇā pīti uppajjati. Kāyo passambhatī ti nāmakāyopi rūpakāyopi vigatadaratho hoti. Passaddhakāyo ti asāraddhakāyo. Sukhaṃ vediyatī ti kāyikacetasikasukhaṃ vediyati. Samādhiyatī ti ārammaṇe sammā ṭhapīyati.

Thullaphusitake ti mahāphusitake. Pabbatakandarapadarasākhā ti ettha kandaro nāma “kan”ti laddhanāmena udakena dārito udakabhinno pabbatappadeso, yo “nitambho”tipi “nadikuñjo”tipi vuccati. Padaraṃ nāma aṭṭha māse deve avassante phalito bhūmippadeso. Sākhā ti kusobbhagāminiyo khuddakamātikāyo. Kusobbhā ti khuddakaāvāṭā. Mahāsobbhā ti mahāāvāṭā. Kunnadiyo ti khuddakanadiyo. Mahānadiyo ti gaṅgāyamunādikā mahāsaritā.

5-7. Paṭhamaājānīyasuttādivaṇṇanā

97-99

Pañcame aṅgehī ti guṇaṅgehi. Rājāraho ti rañño araho anucchaviko. Rājabhoggo ti rañño upabhogabhūto. Rañño aṅgan ti rañño hatthapādādiaṅgasamatāya aṅganteva saṅkhaṃ gacchati. Vaṇṇasampanno ti sarīravaṇṇena sampanno. Balasampanno ti kāyabalena sampanno. Āhuneyyo ti āhutisaṅkhātaṃ piṇḍapātaṃ paṭiggahetuṃ yutto. Pāhuneyyo ti pāhunakabhattassa anucchaviko. Dakkhiṇeyyo ti dasavidhadānavatthupariccāgavasena saddhādānasaṅkhātāya dakkhiṇāya anucchaviko. Añjalikaraṇīyo ti añjalipaggahaṇassa anucchaviko. Anuttaraṃ puññakkhettaṃ lokassā ti sabbalokassa asadisaṃ puññaviruhanaṭṭhānaṃ.

Vaṇṇasampanno ti guṇavaṇṇena sampanno. Balasampanno ti vīriyabalena sampanno. Javasampanno ti ñāṇajavena sampanno. Thāmavā ti ñāṇathāmena samannāgato. Daḷhaparakkamo ti thiraparakkamo. Anikkhittadhuro ti aṭṭhapitadhuro paggahitadhuro, aggaphalaṃ arahattaṃ appatvā vīriyadhuraṃ na nikkhipissāmīti evaṃ paṭipanno. Imasmiṃ sutte catusaccavasena sotāpattimaggo, sotāpattimaggena ca ñāṇajavasampannatā kathitāti. Chaṭṭhe tīṇi ca maggāni tīṇi ca phalāni, tīhi maggaphalehi ca ñāṇajavasampannatā kathitā. Sattame arahattaphalaṃ, arahattaphaleneva ca maggakiccaṃ kathitaṃ. Phalaṃ pana javitajavena uppajjanato javoti ca vattuṃ vaṭṭati.

8. Potthakasuttavaṇṇanā

100

Aṭṭhame navo ti karaṇaṃ upādāya vuccati. Potthako ti vākamayavatthaṃ. Majjhimo ti paribhogamajjhimo. Jiṇṇo ti paribhogajiṇṇo. Ukkhaliparimajjanan ti ukkhaliparipuñchanaṃ dussīlo ti nissīlo. Dubbaṇṇatāyā ti guṇavaṇṇābhāvena dubbaṇṇatāya. Diṭṭhānugatiṃ āpajjantī ti tena kataṃ anukaronti. Na mahapphalaṃ hotī ti vipākaphalena mahapphalaṃ na hoti. Na mahānisaṃsan ti vipākānisaṃseneva na mahānisaṃsaṃ. Appagghatāyā ti vipākagghena appagghatāya. Kāsikaṃ vatthan ti tīhi kappāsaaṃsūhi suttaṃ kantitvā katavatthaṃ, tañca kho kāsiraṭṭheyeva uṭṭhitaṃ. Sesaṃ uttānameva. Sīlaṃ pan’ettha missakaṃ kathitanti.

9. Loṇakapallasuttavaṇṇanā

101

Navame yathā yathāyan ti yathā yathā ayaṃ. Tathā tathā tan ti tathā tathā taṃ kammaṃ. Idaṃ vuttaṃ hoti – yo evaṃ vadeyya – “yathā yathā kammaṃ karoti, tathā tathāssa vipākaṃ paṭisaṃvediyateva. Na hi sakkā katassa kammassa vipākaṃ paṭisedhetuṃ. Tasmā yattakaṃ kammaṃ karoti, tattakassa vipākaṃ paṭisaṃvediyatevā”ti. Evaṃ santan ti evaṃ sante. Brahmacariyavāso na hotī ti yaṃ maggabhāvanato pubbe upapajjavedanīyaṃ kammaṃ kataṃ, tassa avassaṃ paṭisaṃvedanīyattā brahmacariyaṃ vutthampi avutthameva hoti. Okāso na paññāyati sammā dukkhassa antakiriyāyā ti yasmā ca evaṃ sante tena kammāyūhanañceva vipākānubhavanā ca hoti, tasmā hetunā nayena vaṭṭadukkhassa antakiriyāya okāso na paññāyati nāma.

Yathā yathā vedanīyan ti yena yenākārena veditabbaṃ. Tathā tathāssa vipākaṃ paṭisaṃvediyatī ti tena tenākārena assa vipākaṃ paccanubhoti. Idaṃ vuttaṃ hoti – yadetaṃ sattasu javanesu paṭhamajavanakammaṃ sati paccaye vipākavāraṃ labhantameva diṭṭhadhammavedanīyaṃ hoti, asati ahosikammaṃ nāma. Yañca sattamajavanakammaṃ sati paccaye upapajjavedanīyaṃ hoti, asati ahosikammaṃ nāma. Yañca majjhe pañcajavanakammaṃ yāva saṃsārappavatti, tāva aparapariyāyavedanīyaṃ nāma hoti. Etesu ākāresu yena yenākārena veditabbaṃ kammaṃ ayaṃ puriso karoti, tena tenevassa vipākaṃ paṭisaṃvediyati nāma. Aṭṭhakathāyañhi laddhavipākavārameva kammaṃ yathāvedanīyaṃ kammaṃ nāmāti vuttaṃ. Evaṃ santaṃ, bhikkhave, brahmacariyavāso hotī ti kammakkhayakarassa brahmacariyassa khepetabbakammasambhavato vāso nāma hoti, vutthaṃ suvutthameva hotīti attho. Okāso paññāyati sammā dukkhassa antakiriyāyā ti yasmā evaṃ sante tena tena maggena abhisaṅkhāraviññāṇassa nirodhena tesu tesu bhavesu āyatiṃ vaṭṭadukkhaṃ na uppajjati, tasmā okāso paññāyati sammā dukkhassa antakiriyāya.

Idāni taṃ yathāvedanīyakammasabhāvaṃ dassento idha, bhikkhave, ekaccassā tiādimāha. Tattha appamattakan ti parittaṃ thokaṃ mandaṃ lāmakaṃ. Tādisaṃyevā ti taṃsarikkhakameva. Diṭṭhadhammavedanīyan ti tasmiṃ kammeyeva diṭṭhadhamme vipaccitabbaṃ vipākavāraṃ labhantaṃ diṭṭhadhammavedanīyaṃ hoti. Nāṇupi khāyatī ti dutiye attabhāve aṇupi na khāyati, aṇumattampi dutiye attabhāve vipākaṃ na detīti attho. Bahudevā ti bahukaṃ pana vipākaṃ kimeva dassatīti adhippāyo. Abhāvitakāyo tiādīhi kāyabhāvanārahito vaṭṭagāmī puthujjano dassito. Paritto ti parittaguṇo. Appātumo ti ātumā vuccati attabhāvo, tasmiṃ mahantepi guṇaparittatāya appātumoyeva. Appadukkhavihārī ti appakenapi pāpena dukkhavihārī. Bhāvitakāyo tiādīhi khīṇāsavo dassito. So hi kāyānupassanāsaṅkhātāya kāyabhāvanāya bhāvitakāyo nāma. Kāyassa vā vaḍḍhitattā bhāvitakāyo. Bhāvitasīlo ti vaḍḍhitasīlo. Sesapadadvayepi eseva nayo. Pañcadvārabhāvanāya vā bhāvitakāyo. Etena indriyasaṃvarasīlaṃ vuttaṃ, bhāvitasīloti iminā sesāni tīṇi sīlāni. Aparitto ti na parittaguṇo. Mahatto ti attabhāve parittepi guṇamahantatāya mahatto. Appamāṇavihārī ti khīṇāsavassetaṃ nāmameva. So hi pamāṇakarānaṃ rāgādīnaṃ abhāvena appamāṇavihārī nāma.

Paritte ti khuddake. Udakamallake ti udakasarāve. Orabbhiko ti urabbhasāmiko. Urabbhaghātako ti sūnakāro. Jāpetuṃ vā ti dhanajāniyā jāpetuṃ. Jhāpetuntipi pāṭho, ayamevattho. Yathāpaccayaṃ vā kātun ti yathā icchati, tathā kātuṃ. Urabbhadhanan ti eḷakaagghanakamūlaṃ. So panassa sace icchati, deti. No ce icchati, gīvāyaṃ gahetvā nikkaḍḍhāpeti. Sesaṃ vuttanayen’eva veditabbaṃ. Imasmiṃ pana sutte vaṭṭavivaṭṭaṃ kathitanti.

10. Paṃsudhovakasuttavaṇṇanā

102

Dasame dhovatī ti vikkhāleti. Sandhovatī ti suṭṭhu dhovati, punappunaṃ dhovati. Niddhovatī ti niggaṇhitvā dhovati. Aniddhantakasāvan ti anīhatadosaṃ anapanītakasāvaṃ. Pabhaṅgū ti pabhijjanasabhāvaṃ, adhikaraṇīyaṃ ṭhapetvā muṭṭhikāya pahaṭamattaṃ bhijjati. Paṭṭikāyā ti suvaṇṇapaṭṭakāya. Gīveyyake ti gīvālaṅkāre.

Adhicittan ti samathavipassanācittaṃ. Anuyuttassā ti bhāventassa. Sacetaso ti cittasampanno. Dabbajātiko ti paṇḍitajātiko. Kāmavitakkā dīsu kāme ārabbha uppanno vitakko kāmavitakko. Byāpādavihiṃsasampayuttā vitakkā byāpādavihiṃsavitakkā nāma. Ñātivitakkādīsu “amhākaṃ ñātakā bahū puññavantā”tiādinā nayena ñātake ārabbha uppanno vitakko ñātivitakko. “Asuko janapado khemo subhikkho”tiādinā nayena janapadamārabbha uppanno vitakko janapadavitakko. “Aho vata maṃ pare na avajāneyyun”ti evaṃ uppanno vitakko anavaññattipaṭisaṃyutto vitakko nāma. Dhammavitakkāvasissantī ti dhammavitakkā nāma dasavipassanupakkilesavitakkā. So hoti samādhi na ceva santo ti so avasiṭṭhadhammavitakko vipassanāsamādhi avūpasantakilesattā santo na hoti. Na paṇīto ti na atappako. Nappaṭippassaddhiladdho ti na kilesapaṭippassaddhiyā laddho. Na ekodibhāvādhigato ti na ekaggabhāvappatto. Sasaṅkhāraniggayhavāritagato ti sasaṅkhārena sappayogena kilese niggaṇhitvā vāretvā vārito, na kilesānaṃ chinnante uppanno, kilese pana vāretvā uppanno.

Hoti so, bhikkhave, samayo ti ettha samayo nāma utusappāyaṃ āhārasappāyaṃ senāsanasappāyaṃ puggalasappāyaṃ dhammassavanasappāyanti imesaṃ pañcannaṃ sappāyānaṃ paṭilābhakālo. Yaṃ taṃ cittan ti yasmiṃ samaye taṃ vipassanācittaṃ. Ajjhattaṃyeva santiṭṭhatī ti attaniyeva tiṭṭhati. Niyakajjhattañhi idha ajjhattaṃ nāma. Gocarajjhattampi vaṭṭati. Puthuttārammaṇaṃ pahāya ekasmiṃ nibbānagocareyeva tiṭṭhatīti vuttaṃ hoti. Sannisīdatī ti suṭṭhu nisīdati. Ekodi hotī ti ekaggaṃ hoti. Samādhiyatī ti sammā ādhiyati. Santo tiādīsu paccanīkakilesavūpasamena santo. Atappakaṭṭhena paṇīto. Kilesapaṭippassaddhiyā laddhattā paṭippassaddhaladdho. Ekaggabhāvaṃ gatattā ekodibhāvādhigato. Kilesānaṃ chinnante uppannattā na sappayogena kilese niggaṇhitvā vāretvā vāritoti na sasaṅkhāraniggayhavāritagato. Ettāvatā ayaṃ bhikkhu vivaṭṭetvā arahattaṃ patto nāma hoti.

Idāni khīṇāsavassa sato abhiññāpaṭipadaṃ dassento yassa yassa cā tiādimāha. Tattha abhiññā sacchikaraṇīyassā ti abhijānitvā paccakkhaṃ kātabbassa. Sati satiāyatane ti pubbahetusaṅkhāte ceva idāni ca paṭiladdhabbe abhiññāpādakajjhānādibhede ca sati satikāraṇe. Vitthārato pana ayaṃ abhiññākathā visuddhimagge (visuddhi. 2.365 ādayo) vuttanayen’eva veditabbā. Āsavānaṃ khayā tiādi cettha phalasamāpattivasena vuttanti veditabbaṃ.

11. Nimittasuttavaṇṇanā

103

Ekādasamepi adhicittaṃ samathavipassanācittameva. Tīṇi nimittānī ti tīṇi kāraṇāni. Kālena kālan ti kāle kāle, yuttakāleti attho. Kālena kālaṃ samādhinimittaṃ manasikātabban tiādīsu taṃ taṃ kālaṃ sallakkhetvā ekaggatāya yuttakāle ekaggatā manasikātabbā. Ekaggatā hi idha samādhinimittanti vuttā. Tatra vacanattho – samādhiyeva nimittaṃ samādhinimittaṃ. Sesapadadvayepi eseva nayo. Paggaho ti pana vīriyassa nāmaṃ, upekkhā ti majjhattabhāvassa. Tasmā vīriyassa yuttakāle vīriyaṃ manasikātabbaṃ, majjhattabhāvassa yuttakāle majjhattabhāve ṭhātabbanti. Ṭhānaṃ taṃ cittaṃ kosajjāya saṃvatteyyā ti kāraṇaṃ vijjati yena taṃ cittaṃ kosajjabhāve tiṭṭheyya. Itaresupi eseva nayo. Upekkhānimittaṃyeva manasi kareyyā ti ettha ca ñāṇajavaṃ upekkheyyāti ayamattho. Āsavānaṃ khayāyā ti arahattaphalatthāya.

Ukkaṃ bandheyyā ti aṅgārakapallaṃ sajjeyya. Ālimpeyyā ti tattha aṅgāre pakkhipitvā aggiṃ datvā nāḷikāya dhamanto aggiṃ gāhāpeyya. Ukkāmukhe pakkhipeyyā ti aṅgāre viyūhitvā aṅgāramatthake vā ṭhapeyya, mūsāya vā pakkhipeyya. Ajjhupekkhatī ti pakkāpakkabhāvaṃ upadhāreti.

Sammā samādhiyati āsavānaṃ khayāyā ti arahattaphalatthāya sammā ṭhapīyati. Ettāvatā hi vipassanaṃ vaḍḍhetvā arahattappatto bhikkhu dassito. Idāni tassa khīṇāsavassa abhiññāya paṭipadaṃ dassento yassa yassa cā tiādimāha. Taṃ heṭṭhā vuttanayen’eva veditabbaṃ.

Loṇakapallavaggo pañcamo.

Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.

Tatiyapaṇṇāsakaṃ

11. Sambodhavaggo

1. Pubbevasambodhasuttavaṇṇanā

104

Tatiyassa paṭhame pubbeva sambodhā ti sambodhito pubbeva, ariyamaggappattito aparabhāgeyevāti vuttaṃ hoti. Anabhisambuddhassā ti appaṭividdhacatusaccassa. Bodhisattasseva sato ti bujjhanakasattasseva sato, sammāsambodhiṃ adhigantuṃ ārabhantasseva sato, sambodhiyā vā sattasseva laggasseva sato. Dīpaṅkarassa hi bhagavato pādamūle aṭṭhadhammasamodhānena abhinīhārasamiddhito pabhuti tathāgato sammāsambodhiṃ satto laggo “pattabbā mayā esā”ti tadadhigamāya parakkamaṃ amuñcantoyeva āgato, tasmā bodhisattoti vuccati. Ko nu kho ti katamo nu kho. Loko ti saṅkhāraloko. Assādo ti madhurākāro. Ādīnavo ti anabhinanditabbākāro. Tassa mayhan ti tassa evaṃ bodhisattasseva sato mayhaṃ. Chandarāgavinayo chandarāgappahānan ti nibbānaṃ āgamma ārabbha paṭicca chandarāgo vinayaṃ gacchati pahīyati, tasmā nibbānaṃ “chandarāgavinayo chandarāgappahānan”ti vuccati. Idaṃ lokanissaraṇan ti idaṃ nibbānaṃ lokato nissaṭattā lokanissaraṇanti vuccati. Yāvakīvan ti yattakaṃ pamāṇaṃ kālaṃ. Abbhaññāsin ti abhivisiṭṭhena ariyamaggañāṇena aññāsiṃ. Ñāṇañca pana me dassanan ti dvīhipi padehi paccavekkhaṇañāṇaṃ vuttaṃ. Sesamettha uttānamevāti.

2. Paṭhamaassādasuttavaṇṇanā

105

Dutiye assādapariyesanaṃ acarin ti assādapariyesanatthāya acariṃ. Kuto paṭṭhāyāti? Sumedhakālato paṭṭhāya. Paññāyā ti sahavipassanāya maggapaññāya. Sudiṭṭho ti suppaṭividdho. Iminā upāyena sabbattha attho veditabbo. Tatiyaṃ sabbattha uttānameva.

4. Samaṇabrāhmaṇasuttavaṇṇanā

107

Catutthe sāmaññatthan ti catubbidhaṃ ariyaphalaṃ. Itaraṃ tass’eva vevacanaṃ. Sāmaññatthena vā cattāro maggā, brahmaññatthena cattāri phalāni. Imesu pana catūsupi suttesu khandhalokova kathito.

5. Ruṇṇasuttavaṇṇanā

108

Pañcamaṃ atthuppattiyā nikkhittaṃ. Katarāya atthuppattiyā? Chabbaggiyānaṃ anācāre. Te kira gāyantā naccantā hasantā vicariṃsu. Bhikkhū dasabalassa ārocayiṃsu. Satthā te pakkosāpetvā tesaṃ ovādatthāya idaṃ suttaṃ ārabhi. Tattha ruṇṇan ti roditaṃ. Ummattakan ti ummattakakiriyā. Komārakan ti kumārakehi kattabbakiccaṃ. Dantavidaṃsakahasitan ti dante dassetvā pāṇiṃ paharantānaṃ mahāsaddena hasitaṃ. Setughāto gīte ti gīte vo paccayaghāto hotu, sahetukaṃ gītaṃ pajahathāti dīpeti. Nacce pi eseva nayo. Alan ti yuttaṃ. Dhammappamoditānaṃ satan ti ettha dhammo vuccati kāraṇaṃ, kenacideva kāraṇena pamuditānaṃ santānaṃ. Sitaṃ sitamattāyā ti tasmiṃ sitakāraṇe sati yaṃ sitaṃ karotha, taṃ vo sitamattāya aggadante dassetvā pahaṭṭhākāramattadassanāyayeva yuttanti vuttaṃ hoti.

6. Atittisuttavaṇṇanā

109

Chaṭṭhe soppassā ti niddāya. Paṭisevanāya natthi tittī ti yathā yathā paṭisevati, tathā tathā ruccatiyevāti titti nāma natthi. Sesapadadvayepi eseva nayo. Sace hi mahāsamudde udakaṃ surā bhaveyya, surāsoṇḍo ca maccho hutvā nibbatteyya, tassa tattha carantassapi sayantassapi titti nāma na bhaveyya. Imasmiṃ sutte vaṭṭameva kathitaṃ.

7. Arakkhitasuttavaṇṇanā

110

Sattame avassutaṃ hotī ti tintaṃ hoti. Na bhaddakaṃ maraṇaṃ hotī ti apāye paṭisandhipaccayatāya na laddhakaṃ hoti. Kālakiriyā ti tass’eva vevacanaṃ. Sukkapakkhe sagge paṭisandhipaccayatāya bhaddakaṃ hoti laddhakaṃ. Taṃ pana ekantena sotāpannādīnaṃ tiṇṇaṃ ariyasāvakānaṃyeva vaṭṭati. Sesamettha uttānamevāti.

8. Byāpannasuttavaṇṇanā

111

Aṭṭhame byāpannan ti pakatibhāvaṃ jahitvā ṭhitaṃ. Sesaṃ purimasutte vuttanayameva.

9. Paṭhamanidānasuttavaṇṇanā

112

Navame nidānānī ti kāraṇāni. Kammānaṃ samudayāyā ti vaṭṭagāmikammānaṃ piṇḍakaraṇatthāya. Lobhapakatan ti lobhena pakataṃ. Sāvajjan ti sadosaṃ. Taṃ kammaṃ kammasamudayāya saṃvattatī ti taṃ kammaṃ aññesampi vaṭṭagāmikammānaṃ samudayāya piṇḍakaraṇatthāya saṃvattati. Na taṃ kammaṃ kammanirodhāyā ti taṃ pana kammaṃ vaṭṭagāmikammānaṃ nirodhatthāya na saṃvattati. Sukkapakkhe kammānaṃ samudayāyā ti vivaṭṭagāmikammānaṃ samudayatthāya. Iminā nayena sabbaṃ atthato veditabbaṃ.

10. Dutiyanidānasuttavaṇṇanā

113

Dasame kammānan ti vaṭṭagāmikammānameva. Chandarāgaṭṭhāniye ti chandarāgassa kāraṇabhūte. Ārabbhā ti āgamma sandhāya paṭicca. Chando ti taṇhāchando. Yo cetaso sārāgo ti yo cittassa rāgo rajjanā rajjitattaṃ, etamahaṃ saṃyojanaṃ vadāmi, bandhanaṃ vadāmīti attho. Sukkapakkhe kammānan ti vivaṭṭagāmikammānaṃ. Tadabhinivattetī ti taṃ abhinivatteti. Yadā vā tena vipāko ñāto hoti vidito, tadā te ceva dhamme tañca vipākaṃ abhinivatteti. Iminā ca padena vipassanā kathitā, tadabhinivattetvā ti iminā maggo. Cetasā abhinivijjhitvā ti iminā ca maggova. Paññāya ativijjha passatī ti saha vipassanāya maggapaññāya nibbijjhitvā passati. Evaṃ sabbattha attho veditabbo. Imasmiṃ pana sutte vaṭṭavivaṭṭaṃ kathitanti.

Sambodhavaggo paṭhamo.

12. Āpāyikavaggo

1. Āpāyikasuttavaṇṇanā

114

Dutiyassa paṭhame apāyaṃ gacchissantīti āpāyikā. Nirayaṃ gacchissantīti nerayikā. Idamappahāyā ti idaṃ brahmacāripaṭiññatādiṃ pāpadhammattayaṃ avijahitvā. Brahmacāripaṭiñño ti brahmacāripaṭirūpako, tesaṃ vā ākappaṃ avijahanena “ahampi brahmacārī”ti evaṃpaṭiñño. Anuddhaṃsetī ti akkosati paribhāsati codeti. Natthi kāmesu doso ti kilesakāmena vatthukāme sevantassa natthi doso. Pātabyatan ti pivitabbataṃ paribhuñjitabbataṃ nirāsaṅkena cittena pipāsitassa pānīyapivanasadisaṃ paribhuñjitabbataṃ. Imasmiṃ sutte vaṭṭameva kathitaṃ.

2. Dullabhasuttavaṇṇanā

115

Dutiye kataññū katavedī ti “iminā mayhaṃ katan”ti tena katakammaṃ ñatvā viditaṃ pākaṭaṃ katvā paṭikaraṇakapuggalo.

3. Appameyyasuttavaṇṇanā

116

Tatiye sukhena metabboti suppameyyo. Dukkhena metabboti duppameyyo. Pametuṃ na sakkotīti appameyyo. Unnaḷo ti uggatanaḷo, tucchamānaṃ ukkhipitvā ṭhitoti attho. Capalo ti pattamaṇḍanādinā cāpallena samannāgato. Mukharo ti mukhakharo. Vikiṇṇavāco ti asaññatavacano. Asamāhito ti cittekaggatārahito. Vibbhantacitto ti bhantacitto bhantagāvibhantamigasappaṭibhāgo. Pākatindriyo ti vivaṭindriyo. Sesamettha uttānamevāti.

4. Āneñjasuttavaṇṇanā

117

Catutthe tadassādetī ti taṃ jhānaṃ assādeti. Taṃ nikāmetī ti tadeva pattheti. Tena ca vittiṃ āpajjatī ti tena jhānena tuṭṭhiṃ āpajjati. Tatra ṭhito ti tasmiṃ jhāne ṭhito. Tadadhimutto ti tattheva adhimutto. Tabbahulavihārī ti tena bahulaṃ viharanto. Sahabyataṃ upapajjatī ti sahabhāvaṃ upapajjati, tasmiṃ devaloke nibbattatīti attho. Nirayampi gacchatī tiādi nirayādīhi avippamuttattā aparapariyāyavasena tattha gamanaṃ sandhāya vuttaṃ. Na hi tassa upacārajjhānato balavataraṃ akusalaṃ atthi, yena anantaraṃ apāye nibbatteyya. Bhagavato pana sāvako ti sotāpannasakadāgāmianāgāmīnaṃ aññataro. Tasmiṃyeva bhave ti tattheva arūpabhave. Parinibbāyatī ti appaccayaparinibbānena parinibbāyati. Adhippayāso ti adhikappayogo. Sesamettha vuttanayen’eva veditabbaṃ. Imasmiṃ pana sutte puthujjanassa upapattijjhānaṃ kathitaṃ, ariyasāvakassa tadeva upapattijjhānañca vipassanāpādakajjhānañca kathitaṃ.

5. Vipattisampadāsuttavaṇṇanā

118

Pañcame sīlavipattī ti sīlassa vipannākāro. Sesadvayepi eseva nayo. Natthi dinnan ti dinnassa phalābhāvaṃ sandhāya vadati. Yiṭṭhaṃ vuccati mahāyogo. Hutan ti paheṇakasakkāro adhippeto. Tampi ubhayaṃ phalābhāvameva sandhāya paṭikkhipati. Sukatadukkaṭānan ti sukatadukkatānaṃ, kusalākusalānanti attho. Phalaṃ vipāko ti yaṃ phalanti vā vipākoti vā vuccati, taṃ natthīti vadati. Natthi ayaṃ loko ti paraloke ṭhitassa ayaṃ loko natthi, natthi paro loko ti idha loke ṭhitassāpi paraloko natthi, sabbe tattha tattheva ucchijjantīti dasseti. Natthi mātā natthi pitā ti tesu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvavasena vadati. Natthi sattā opapātikā ti cavitvā uppajjanakasattā nāma natthīti vadati. Sampadā ti pāripūriyo. Sīlasampadā ti sīlassa paripuṇṇaavekallabhāvo. Sesadvayepi eseva nayo. Atthi dinnan tiādi vuttapaṭipakkhanayena gahetabbaṃ.

6. Apaṇṇakasuttavaṇṇanā

119

Chaṭṭhe apaṇṇako maṇī ti chahi talehi samannāgato pāsako. Sugatiṃ saggan ti cātumahārājikādīsu aññataraṃ saggaṃ lokaṃ. Imasmiṃ sutte sīlañca sammādiṭṭhi cāti ubhayampi missakaṃ kathitaṃ. Sattamaṃ uttānameva.

8. Paṭhamasoceyyasuttavaṇṇanā

121

Aṭṭhame soceyyānī ti sucibhāvā. Kāyasoceyyan ti kāyadvāre sucibhāvo. Sesadvayepi eseva nayo. Imesu pana paṭipāṭiyā catūsu suttesu agārikapaṭipadā kathitā. Sotāpannasakadāgāmīnampi vaṭṭati.

9. Dutiyasoceyyasuttavaṇṇanā

122

Navame ajjhattan ti niyakajjhattaṃ. Kāmacchandan ti kāmacchandanīvaraṇaṃ. Byāpādā dīsupi eseva nayo. Sesamettha heṭṭhā vuttanayameva. Gāthāya pana kāyasucin ti kāyadvāre suciṃ, kāyena vā suciṃ. Sesadvayepi eseva nayo. Ninhātapāpakan ti sabbe pāpe ninhāpetvā dhovitvā ṭhitaṃ. Iminā suttenapi gāthāyapi khīṇāsavova kathitoti.

10. Moneyyasuttavaṇṇanā

123

Dasame moneyyānī ti munibhāvā. Kāyamoneyyan ti kāyadvāre munibhāvo sādhubhāvo paṇḍitabhāvo. Sesadvayepi eseva nayo. Idaṃ vuccati, bhikkhave, kāyamoneyyan ti idaṃ tividhakāyaduccaritappahānaṃ kāyamoneyyaṃ nāma. Api ca tividhaṃ kāyasucaritampi kāyamoneyyaṃ, tathā kāyārammaṇaṃ ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṅkhāranirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Vacīmoneyye pi eseva nayo.

Ayaṃ pan’ettha viseso – yathā idha catutthajjhānasamāpatti, evaṃ tattha vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyanti veditabbā. Manomoneyyampi imināva nayena atthaṃ ñatvā cittasaṅkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyanti veditabbā. Kāyamunin ti kāyadvāre muniṃ uttamaṃ parisuddhaṃ, kāyena vā muniṃ. Sesadvayepi eseva nayo. Sabbappahāyinan ti khīṇāsavaṃ. Khīṇāsavo hi sabbappahāyī nāmāti.

Āpāyikavaggo dutiyo.

13. Kusināravaggo

1. Kusinārasuttavaṇṇanā

124

Tatiyassa paṭhame kusinārāyan ti evaṃnāmake nagare. Baliharaṇe vanasaṇḍe ti evaṃnāmake vanasaṇḍe. Tattha kira bhūtabalikaraṇatthaṃ baliṃ haranti, tasmā baliharaṇanti vuccati. Ākaṅkhamāno ti icchamāno. Sahatthā ti sahatthena. Sampavāretī ti alaṃ alanti vācāya ceva hatthavikārena ca paṭikkhipāpeti. Sādhu vata māyan ti sādhu vata maṃ ayaṃ. Gathito ti taṇhāgedhena gathito. Mucchito ti taṇhāmucchanāyayeva mucchito. Ajjhopanno ti taṇhāya gilitvā pariniṭṭhapetvā pavatto. Anissaraṇapañño ti chandarāgaṃ pahāya saṃkaḍḍhitvā paribhuñjanto nissaraṇapañño nāma hoti, ayaṃ na tādiso, sacchandarāgo paribhuñjatīti anissaraṇapañño. Sukkapakkho vuttavipariyāyena veditabbo. Nekkhammavitakkādayo pan’ettha missakā kathitāti veditabbā.

2. Bhaṇḍanasuttavaṇṇanā

125

Dutiye pajahiṃsū ti pajahanti. Bahulamakaṃsū ti punappunaṃ karonti. Idhāpi tayo vitakkā missakāva kathitā.

3. Gotamakacetiyasuttavaṇṇanā

126

Tatiye gotamake cetiye ti gotamakayakkhassa bhavane. Tathāgato hi paṭhamabodhiyaṃ vīsati vassāni kadāci cāpāle cetiye, kadāci sārandade, kadāci bahuputte, kadāci gotamaketi evaṃ yebhuyyena devakulesuyeva vihāsi. Imasmiṃ pana kāle vesāliṃ upanissāya gotamakassa yakkhassa bhavanaṭṭhāne vihāsi. Tena vuttaṃ – “gotamake cetiye”ti. Etadavocā ti etaṃ “abhiññāyāhan”tiādikaṃ suttaṃ avoca.

Idañca Bhagavatā suttaṃ atthuppattiyaṃ vuttanti veditabbaṃ. Kataraatthuppattiyanti? Mūlapariyāyaatthuppattiyaṃ (ma. ni. 1.1 ādayo). Sambahulā kira brāhmaṇapabbajitā attanā uggahitabuddhavacanaṃ nissāya jānanamadaṃ uppādetvā dhammassavanaggaṃ na gacchanti – “sammāsambuddho kathento amhehi ñātameva kathessati, no aññātan”ti. Bhikkhū tathāgatassa ārocesuṃ. Satthā te bhikkhū pakkosāpetvā mukhapaṭiññaṃ gahetvā mūlapariyāyaṃ desesi. Te bhikkhū desanāya neva āgataṭṭhānaṃ, na gataṭṭhānaṃ addasaṃsu. Apassantā “sammāsambuddho ‘mayhaṃ kathā niyyātī’ti mukhasampattameva kathetī”ti cintayiṃsu. Satthā tesaṃ manaṃ jānitvā imaṃ suttantaṃ ārabhi.

Tattha abhiññāyā ti “ime pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, bāvīsatindriyāni, cattāri saccāni, nava hetū, satta phassā, satta vedanā, satta cetanā, satta saññā, satta cittānī”ti jānitvā paṭivijjhitvā paccakkhaṃ katvā, tathā – “ime cattāro satipaṭṭhānā”tiādinā nayena te te dhamme jānitvā paṭivijjhitvā paccakkhameva katvāti attho. Sanidānan ti sappaccayameva katvā kathemi, no appaccayaṃ. Sappāṭihāriyan ti paccanīkapaṭiharaṇena sappāṭihāriyameva katvā kathemi, no appāṭihāriyaṃ. Alañca pana vo ti yuttañca pana tumhākaṃ. Tuṭṭhiyā ti “sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho”ti tīṇi ratanāni guṇato anussarantānaṃ tumhākaṃ yuttameva tuṭṭhiṃ kātunti attho. Sesapadadvayepi eseva nayo.

Akampitthā ti chahi ākārehi akampittha. Evarūpo hi pathavikampo bodhimaṇḍepi ahosi. Bodhisatte kira dakkhiṇadisābhāgena bodhimaṇḍaṃ abhiruḷhe dakkhiṇadisābhāgo heṭṭhā avīciṃ pāpuṇanto viya ahosi, uttarabhāgo uggantvā bhavaggaṃ abhihananto viya. Pacchimadisaṃ gate pacchimabhāgo heṭṭhā avīciṃ pāpuṇanto viya ahosi, pācīnabhāgo uggantvā bhavaggaṃ abhihananto viya. Uttaradisaṃ gate uttaradisābhāgo heṭṭhā avīciṃ pāpuṇanto viya, dakkhiṇadisābhāgo uggantvā bhavaggaṃ abhihananto viya. Pācīnadisaṃ gate pācīnadisābhāgo heṭṭhā avīciṃ pāpuṇanto viya, pacchimabhāgo uggantvā bhavaggaṃ abhihananto viya. Bodhirukkhopi sakiṃ heṭṭhā avīciṃ pāpuṇanto viya, sakiṃ uggantvā bhavaggaṃ abhihananto viya. Tasmimpi divase evaṃ chahi ākārehi cakkavāḷasahassī mahāpathavī akampittha.

4. Bharaṇḍukālāmasuttavaṇṇanā

127

Catutthe kevalakappan ti sakalakappaṃ. Anvāhiṇḍanto ti vicaranto. Nāddasā ti kiṃ kāraṇā na addasa? Ayaṃ kira bharaṇḍu kālāmo sakyānaṃ aggapiṇḍaṃ khādanto vicarati. Tassa vasanaṭṭhānaṃ sampattakāle ekā dhammadesanā samuṭṭhahissatīti ñatvā bhagavā evaṃ adhiṭṭhāsi, yathā añño āvasatho na paññāyittha. Tasmā na addasa. Purāṇasabrahmacārī ti porāṇako sabrahmacārī. So kira āḷārakālāmakāle tasmiṃyeva assame ahosi, taṃ sandhāyevamāha. Santharaṃ paññāpehī ti santharitabbaṃ santharāhīti attho. Santharaṃ paññāpetvā ti kappiyamañcake paccattharaṇaṃ paññāpetvā. Kāmānaṃ pariññaṃ paññāpetī ti ettha pariññā nāma samatikkamo, tasmā kāmānaṃ samatikkamaṃ paṭhamajjhānaṃ paññāpeti. Na rūpānaṃ pariññan ti rūpānaṃ samatikkamabhūtaṃ arūpāvacarasamāpattiṃ na paññāpeti. Na vedanānaṃ pariññan ti vedanānaṃ samatikkamaṃ nibbānaṃ na paññāpeti. Niṭṭhā ti gati nipphatti. Udāhu puthū ti udāhu nānā.

5. Hatthakasuttavaṇṇanā

128

Pañcame abhikkantāya rattiyā ti ettha abhikkantasaddo khayasundarābhirūpaabbhanumodanādīsu dissati. Tattha “abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho, uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkhan”ti evamādīsu khaye dissati. “Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā”ti evamādīsu (a. ni. 4.100) sundare.

“Ko me vandati pādāni, iddhiyā yasasā jalaṃ;
Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā”ti. (vi. va. 857)

Evamādīsu abhirūpe. “Abhikkantaṃ, bho gotamā”ti evamādīsu (pārā. 15) abbhanumodane. Idha pana sundare. Tena abhikkantāya rattiyā ti iṭṭhāya kantāya manāpāya rattiyāti vuttaṃ hoti. Abhikkantavaṇṇā ti idha abhikkantasaddo abhirūpe, vaṇṇasaddo pana chavithutikulavaggakāraṇasaṇṭhānapamāṇarūpāyatanādīsu dissati. Tattha “suvaṇṇavaṇṇosi bhagavā”ti evamādīsu (ma. ni. 2.399; su. ni. 553) chaviyaṃ. “Kadā saññūḷhā pana te gahapati samaṇassa gotamassa vaṇṇā”ti evamādīsu (ma. ni. 2.77) thutiyaṃ. “Cattārome, bho gotama, vaṇṇā”ti evamādīsu (dī. ni. 3.115) kulavagge. “Atha kena nu vaṇṇena, gandhatthenoti vuccatī”ti evamādīsu (saṃ. ni. 1.234) kāraṇe. “Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā”ti evamādīsu (saṃ. ni. 1.138) saṇṭhāne. “Tayo pattassa vaṇṇā”ti evamādīsu (pārā. 602) pamāṇe. “Vaṇṇo gandho raso ojā”ti evamādīsu rūpāyatane. So idha chaviyā daṭṭhabbo. Tena abhikkantavaṇṇā ti abhirūpacchavi, iṭṭhavaṇṇā manāpavaṇṇāti vuttaṃ hoti.

Kevalakappan ti ettha kevala saddo anavasesayebhuyyābyāmissānatirekadaḷhatthavisaṃyogādianekattho. Tathā hissa “kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyan”ti evamādīsu (pārā. 1) anavasesatā attho. “Kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya upasaṅkamissantī”ti evamādīsu (mahāva. 43) yebhuyyatā. “Kevalassa dukkhakkhandhassa samudayo hotī”ti evamādīsu (vibha. 225) abyāmissatā. “Kevalaṃ saddhāmattakaṃ nūna ayamāyasmā”ti evamādīsu (mahāva. 244) anatirekatā. “Āyasmato, bhante, anuruddhassa bāhiyo nāma saddhivihāriko kevalakappaṃ saṅghabhedāya ṭhito”ti evamādīsu (a. ni. 4.243) daḷhatthatā. “Kevalī vusitavā uttamapurisoti vuccatī”ti evamādīsu (saṃ. ni. 3.57) visaṃyogo. Idha pana anavasesatā atthoti adhippetā.

Kappa saddo panāyaṃ abhisaddahanavohārakālapaññattichedanavikappalesasamantabhāvādianekattho. Tathā hissa “okappaniyametaṃ bhoto gotamassa, yathā taṃ arahato sammāsambuddhassā”ti evamādīsu (ma. ni. 1.387) abhisaddahanamattho. “Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitun”ti evamādīsu (cūḷava. 250) vohāro. “Yena sudaṃ niccakappaṃ viharāmī”ti evamādīsu (ma. ni. 1.387) kālo. “Iccāyasmā kappo”ti evamādīsu (su. ni. 1098; cūḷani. kappamāṇavapucchā 117, kappamāṇavapucchāniddeso 61) paññatti. “Alaṅkato kappitakesamassū”ti evamādīsu (jā. 2.22.1368; vi. va. 1094) chedanaṃ. “Kappati dvaṅgulakappo”ti evamādīsu (cūḷava. 446) vikappo. “Atthi kappo nipajjitun”ti evamādīsu (a. ni. 8.80) leso. “Kevalakappaṃ veḷuvanaṃ obhāsetvā”ti evamādīsu (saṃ. ni. 1.94) samantabhāvo. Idha panassa samantabhāvo attho adhippeto. Tasmā kevalakappaṃ jetavanan ti ettha anavasesaṃ samantato jetavananti attho.

Obhāsetvā ti ābhāya pharitvā. Vālukāyā ti saṇhāya vālukāya. Na saṇṭhātī ti na patiṭṭhāti. Oḷārikan ti brahmadevatāya hi pathaviyaṃ patiṭṭhānakāle attabhāvo oḷāriko māpetuṃ vaṭṭati pathavī vā, tasmā evamāha. Dhammā ti iminā pubbe uggahitabuddhavacanaṃ dasseti. Nappavattino ahesun ti sajjhāyamūḷhakā vācā parihīnāyeva ahesuṃ. Appaṭivāno ti anivatto anukkaṇṭhito.

Dassanassā ti cakkhuviññāṇena dassanassa. Upaṭṭhānassā ti catūhi paccayehi upaṭṭhānassa. Adhisīlan ti dasavidhaṃ sīlaṃ. Tañhi pañcasīlaṃ upādāya adhisīlanti vuccati. Avihaṃ gato ti avihabrahmaloke nibbattosmīti dasseti.

6. Kaṭuviyasuttavaṇṇanā

129

Chaṭṭhe goyogapilakkhasmin ti gāvīnaṃ vikkayaṭṭhāne uṭṭhitapilakkhassa santike. Rittassādan ti jhānasukhābhāvena rittassādaṃ. Bāhirassādan ti kāmaguṇasukhavasena bāhirassādaṃ. Kaṭuviyan ti ucchiṭṭhaṃ. Āmagandhenā ti kodhasaṅkhātena vissagandhena. Avassutan ti tintaṃ. Makkhikā ti kilesamakkhikā. Nānupatissantī ti uṭṭhāya na anubandhissanti. Nānvāssavissantī ti anubandhitvā na khādissanti. Saṃvegamāpādī ti sotāpanno jāto.

Kaṭuviyakato ti ucchiṭṭhakato. Ārakā hotī ti dūre hoti. Vighātasseva bhāgavā ti dukkhasseva bhāgī. Caretī ti carati gacchati. Dummedho ti duppañño. Imasmiṃ sutte vaṭṭameva kathitaṃ, gāthāsu vaṭṭavivaṭṭaṃ kathitanti. Sattame vaṭṭameva bhāsitaṃ.

8. Dutiyaanuruddhasuttavaṇṇanā

131

Aṭṭhame idaṃ te mānasmin ti ayaṃ te navavidhena vaḍḍhitamānoti attho. Idaṃ te uddhaccasmin ti idaṃ tava uddhaccaṃ cittassa uddhatabhāvo. Idaṃ te kukkuccasmin ti idaṃ tava kukkuccaṃ.

9. Paṭicchannasuttavaṇṇanā

132

Navame āvahantī ti niyyanti. Paṭicchanno āvahatī ti paṭicchannova hutvā niyyāti. Vivaṭo virocatī ti ettha ekato ubhato attato sabbatthakatoti catubbidhā vivaṭatā veditabbā. Tattha ekato vivaṭaṃ nāma asādhāraṇasikkhāpadaṃ. Ubhato vivaṭaṃ nāma sādhāraṇasikkhāpadaṃ. Attato vivaṭaṃ nāma paṭiladdhadhammaguṇo. Sabbatthakavivaṭaṃ nāma tepiṭakaṃ buddhavacanaṃ.

10. Lekhasuttavaṇṇanā

133

Dasame abhiṇhan ti abhikkhaṇaṃ nirantaraṃ. Āgāḷhenā ti gāḷhena kakkhaḷena. Pharusenā ti pharusavacanena. Gāḷhaṃ katvā pharusaṃ katvā vuccamānopīti attho. Amanāpenā ti manaṃ anallīyantena avaḍḍhantena. Sandhiyatimevā ti ghaṭiyatiyeva. Saṃsandatimevā ti nirantarova hoti. Sammodatimevā ti ekībhāvameva gacchati. Sesaṃ sabbattha uttānamevāti.

Kusināravaggo tatiyo.

14. Yodhājīvavaggo

1. Yodhājīvasuttavaṇṇanā

134

Catutthassa paṭhame yuddhaṃ upajīvatīti yodhājīvo. Rājāraho ti rañño anucchaviko. Rājabhoggo ti rañño upabhogaparibhogo. Aṅganteva saṅkhyaṃ gacchatī ti hattho viya pādo viya ca avassaṃ icchitabbattā aṅganti saṅkhyaṃ gacchati. Dūre pātī hotī ti udake usabhamattaṃ, thale aṭṭhusabhamattaṃ, tato vā uttarinti dūre kaṇḍaṃ pāteti. Duṭṭhagāmaṇiabhayassa hi yodhājīvo navausabhamattaṃ kaṇḍaṃ pātesi, pacchimabhave bodhisatto yojanappamāṇaṃ. Akkhaṇavedhī ti avirādhitavedhī, akkhaṇaṃ vā vijju vijjantarikāya vijjhituṃ samatthoti attho. Mahato kāyassa padāletā ti ekatobaddhaṃ phalakasatampi mahiṃsacammasatampi aṅguṭṭhapamāṇabahalaṃ lohapaṭṭampi caturaṅgulabahalaṃ asanapadarampi vidatthibahalaṃ udumbarapadarampi dīghantena vālikasakaṭampi vinivijjhituṃ samatthoti attho. Yaṃkiñci rūpan tiādi visuddhimagge vitthāritameva. Netaṃ mamā tiādi taṇhāmānadiṭṭhipaṭikkhepavasena vuttaṃ. Sammappaññāya passatī ti sammā hetunā kāraṇena sahavipassanāya maggapaññāya passati. Padāletī ti arahattamaggena padāleti.

2. Parisāsuttavaṇṇanā

135

Dutiye ukkācitavinītā ti appaṭipucchitvā vinītā dubbinītaparisā. Paṭipucchāvinītā ti pucchitvā vinītā suvinītaparisā. Yāvatāvinītā ti pamāṇavasena vinītā, pamāṇaṃ ñatvā vinītaparisāti attho. “Yāvatajjhā”ti pāḷiyā pana yāva ajjhāsayāti attho, ajjhāsayaṃ ñatvā vinītaparisāti vuttaṃ hoti. Tatiyaṃ uttānameva.

4. Uppādāsuttavaṇṇanā

137

Catutthe dhammaṭṭhitatā ti sabhāvaṭṭhitatā. Dhammaniyāmatā ti sabhāvaniyāmatā. Sabbe saṅkhārā ti catubhūmakasaṅkhārā. Aniccā ti hutvā abhāvaṭṭhena aniccā. Dukkhā ti sampaṭipīḷanaṭṭhena dukkhā. Anattā ti avasavattanaṭṭhena anattā. Iti imasmiṃ sutte tīṇi lakkhaṇāni missakāni kathitāni.

5. Kesakambalasuttavaṇṇanā

138

Pañcame tantāvutānaṃ vatthānan ti paccatte sāmivacanaṃ, tantehi vāyitavatthānīti attho. Kesakambalo ti manussakesehi vāyitakambalo. Puthusamaṇabrāhmaṇavādānan ti idampi paccatte sāmivacanaṃ. Paṭikiṭṭho ti pacchimako lāmako. Moghapuriso ti tucchapuriso. Paṭibāhatī ti paṭisedheti. Khippaṃ uḍḍeyyā ti kuminaṃ oḍḍeyya. Chaṭṭhasattamāni uttānatthāneva.

8. Assakhaḷuṅkasuttavaṇṇanā

141

Aṭṭhame assakhaḷuṅko ti assapoto. Idamassa javasmiṃ vadāmī ti ayamassa ñāṇajavoti vadāmi. Idamassa vaṇṇasmiṃ vadāmī ti ayamassa guṇavaṇṇoti vadāmi. Idamassa ārohapariṇāhasmin ti ayamassa uccabhāvo parimaṇḍalabhāvoti vadāmīti.

9. Assaparassasuttavaṇṇanā

142

Navame assaparasse ti assesu parasse. Purisaparasse ti purisesu parasse, purisapuriseti attho. Imasmiṃ sutte tīṇi maggaphalāni kathitāni. Tattha ayaṃ tīhi maggehi ñāṇajavasampannoti veditabbo.

10. Assājānīyasuttavaṇṇanā

143

Dasame bhadre ti bhaddake. Assājānīye ti kāraṇākāraṇaṃ jānanake asse. Purisājānīyesu pi eseva nayo. Imasmiṃ sutte arahattaphalaṃ kathitaṃ. Tatrāyaṃ arahattamaggena ñāṇajavasampannoti veditabbo.

11. Paṭhamamoranivāpasuttavaṇṇanā

144

Ekādasame accantaniṭṭho ti antaṃ atikkantaniṭṭho, akuppaniṭṭho dhuvaniṭṭhoti attho. Sesaṃ sadisameva.

12. Dutiyamoranivāpasuttavaṇṇanā

145

Dvādasame iddhipāṭihāriyenā ti ijjhanakapāṭihāriyena. Ādesanāpāṭihāriyenā ti ādisitvā apadisitvā kathanaanukathanakathāpāṭihāriyena.

13. Tatiyamoranivāpasuttavaṇṇanā

146

Terasame sammādiṭṭhiyā ti phalasamāpattatthāya sammādiṭṭhiyā. Sammāñāṇenā ti phalañāṇena. Sammāvimuttiyā ti sesehi phalasamāpattidhammehi. Imesu tīsupi suttesu khīṇāsavova kathitoti.

Yodhājīvavaggo catuttho.

15. Maṅgalavaggo

1-9. Akusalasuttādivaṇṇanā

147-155

Pañcamassa paṭhame yathābhataṃ nikkhitto ti yathā ānetvā ṭhapito. Dutiye sāvajjenā ti sadosena. Tatiye visamenā ti sapakkhalanena. Samenā ti apakkhalanena. Catutthe asucinā ti gūthasadisena aparisuddhena amejjhena. Sucinā ti parisuddhena mejjhena. Pañcamādīni uttānāneva.

10. Pubbaṇhasuttavaṇṇanā

156

Dasame sunakkhattan tiādīsu yasmiṃ divase tayo sucaritadhammā pūritā honti, so divaso laddhanakkhattayogo nāma, tenassa sadā sunakkhattaṃ nāma hotīti vuccati. Sveva divaso katamaṅgalo nāma hoti, tenassa sadā sumaṅgalan ti vuccati. Pabhātampissa sadā suppabhāta meva, sayanato uṭṭhānampi suhuṭṭhita meva, khaṇopi sukkhaṇova, muhuttopi sumuhuttova. Ettha ca dasaccharapamāṇo kālo khaṇo nāma, tena khaṇena dasakkhaṇo kālo layo nāma, tena layena ca dasalayo kālo khaṇalayo nāma, tena dasaguṇo muhutto nāma, tena dasaguṇo khaṇamuhutto nāmāti ayaṃ vibhāgo veditabbo. Suyiṭṭhaṃ brahmacārisū ti yasmiṃ divase tīṇi sucaritāni pūritāni, tadāssa seṭṭhacārīsu dinnadānaṃ suyiṭṭhaṃ nāma hoti. Padakkhiṇaṃ kāyakamman ti taṃ divasaṃ tena kataṃ kāyakammaṃ vaḍḍhikāyakammaṃ nāma hoti. Sesapadesupi eseva nayo. Padakkhiṇāni katvānā ti vaḍḍhiyuttāni kāyakammādīni katvā. Labhantatthe padakkhiṇe ti padakkhiṇe vaḍḍhiattheyeva labhati. Sesaṃ uttānamevāti.

Maṅgalavaggo pañcamo.

Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.

16. Acelakavaggavaṇṇanā

157-163

Ito paresu āgāḷhā paṭipadā ti gāḷhā kakkhaḷā lobhavasena thiraggahaṇā. Nijjhāmā ti attakilamathānuyogavasena suṭṭhu jhāmā santattā paritattā. Majjhimā ti neva kakkhaḷā na jhāmā majjhe bhavā. Acelako ti niccelo naggo. Muttācāro ti vissaṭṭhācāro, uccārakammādīsu lokiyakulaputtācārena virahito ṭhitakova uccāraṃ karoti, passāvaṃ karoti, khādati bhuñjati. Hatthāpalekhano ti hatthe piṇḍamhi niṭṭhite jivhāya hatthaṃ apalekhati, uccārampi katvā hatthasmiṃyeva daṇḍakasaññī hutvā hatthena apalekhati. Bhikkhāya gahaṇatthaṃ “ehi, bhadante”ti vutto na etīti na ehibhadantiko. “Tena hi tiṭṭha, bhante”ti vuttopi na tiṭṭhatīti na tiṭṭhabhadantiko. Tadubhayampi kira so “etassa vacanaṃ kataṃ bhavissatī”ti na karoti. Abhihaṭan ti puretaraṃ gahetvā āhaṭabhikkhaṃ. Uddissakatan ti idaṃ tumhe uddissa katanti evamārocitabhikkhaṃ. Nimantanan ti “asukaṃ nāma kulaṃ vā vīthiṃ vā gāmaṃ vā paviseyyāthā”ti evaṃ nimantitabhikkhampi na sādiyati na gaṇhāti. Na kumbhimukhā ti kumbhito uddharitvā dīyamānaṃ bhikkhampi na gaṇhāti. Na kaḷopimukhā ti kaḷopīti ukkhali vā pacchi vā, tatopi na gaṇhāti. Kasmā? “Kumbhikaḷopiyo maṃ nissāya kaṭacchunā pahāraṃ labhantī”ti. Na eḷakamantaran ti ummāraṃ antaraṃ katvā dīyamānaṃ na gaṇhāti. Kasmā? “Ayaṃ maṃ nissāya antarakaraṇaṃ labhatī”ti. Daṇḍamusalesu pi eseva nayo. Dvinnan ti dvīsu bhuñjamānesu ekasmiṃ uṭṭhāya dente na gaṇhāti. Kasmā? Kabaḷantarāyo hotīti.

Na gabbhiniyā tiādīsu pana gabbhiniyā kucchiyaṃ dārako kilamati, pāyantiyā dārakassa khīrantarāyo hoti, purisantaragatāya ratiantarāyo hotīti na gaṇhāti. Na saṅkittīsū ti saṅkittetvā katabhattesu. Dubbhikkhasamaye kira acelakasāvakā acelakānaṃ atthāya tato tato taṇḍulādīni samādapetvā bhattaṃ pacanti, ukkaṭṭhācelako tato na paṭiggaṇhāti. Na yattha sā ti yattha sunakho “piṇḍaṃ labhissāmī”ti upaṭṭhito hoti, tattha tassa adatvā āhaṭaṃ na gaṇhāti. Kasmā? Etassa piṇḍantarāyo hotīti. Saṇḍasaṇḍacārinī ti samūhasamūhacārinī. Sace hi acelakaṃ disvā “imassa bhikkhaṃ dassāmā”ti manussā bhattagehaṃ pavisanti, tesu ca pavisantesu kaḷopimukhādīsu nilīnā makkhikā uppatitvā saṇḍasaṇḍā caranti, tato āhaṭaṃ bhikkhaṃ na gaṇhāti. Kasmā? “Maṃ nissāya makkhikānaṃ gocarantarāyo jāto”ti.

Thusodakan ti sabbasassasambhārehi katasovīrakaṃ. Ettha ca surāpānameva sāvajjaṃ, ayaṃ pana sabbesu sāvajjasaññī. Ekāgāriko ti yo ekasmiṃyeva gehe bhikkhaṃ labhitvā nivattati. Ekālopiko ti ekeneva ālopena yāpeti. Dvāgārikādīsu pi eseva nayo. Ekissāpi dattiyā ti ekāya dattiyā. Datti nāma ekā khuddakapāti hoti, yattha aggabhikkhaṃ pakkhipitvā ṭhapenti. Ekāhikan ti ekadivasantarikaṃ. Addhamāsikan ti addhamāsantarikaṃ. Pariyāyabhattabhojanan ti vārabhattabhojanaṃ, ekāhavārena dvīhavārena sattāhavārena addhamāsavārenāti evaṃ divasavārena ābhatabhattabhojanaṃ. Sākabhakkho tiādīni vuttatthāneva.

Ubbhaṭṭhako ti uddhaṃ ṭhitako. Ukkuṭikappadhānamanuyutto ti ukkuṭikavīriyamanuyutto, gacchantopi ukkuṭikova hutvā uppatitvā uppatitvā gacchati. Kaṇṭakāpassayiko ti ayakaṇṭake vā pakatikaṇṭake vā bhūmiyaṃ koṭṭetvā tattha cammaṃ attharitvā ṭhānacaṅkamādīni karoti. Seyyan ti sayantopi tattheva seyyaṃ kappeti. Sāyaṃ tatiyamassāti sāyatatiyakaṃ. Pāto majjhanhike sāyanti divasassa tikkhattuṃ “pāpaṃ pavāhessāmī”ti udakorohanānuyogaṃ anuyutto viharati.

Kāye kāyānupassī tiādīni heṭṭhā ekakanipātavaṇṇanāyaṃ vuttanayen’eva veditabbāni. Ayaṃ vuccati, bhikkhave, majjhimā paṭipadā ti, bhikkhave, ayaṃ kāmasukhallikānuyogañca attakilamathānuyogañcāti dve ante anupagatā, sassatucchedantehi vā vimuttā majjhimā paṭipadāti veditabbā.

Acelakavaggo chaṭṭho.

17-18. Peyyālavaggādivaṇṇanā

164-184

Samanuñño ti samānajjhāsayo. Rāgassā ti pañcakāmaguṇikarāgassa. Abhiññāyā ti abhijānanatthaṃ. Suññato samādhī tiādīhi tīhipi samādhīhi vipassanāva kathitā. Vipassanā hi niccābhinivesa-niccanimitta-niccapaṇidhiādīnaṃ abhāvā imāni nāmāni labhati. Pariññāyā ti parijānanatthaṃ. Sesapadesupi eseva nayoti.

Peyyālavaggādi niṭṭhitā.

Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Tikanipātassa saṃvaṇṇanā niṭṭhitā.