Catukkanipāta
Paṭhamapaṇṇāsakaṃ
1. Bhaṇḍagāmavaggo
1. Anubuddhasuttavaṇṇanā
1
Catukkanipātassa paṭhame ananubodhā ti abujjhanena ajānanena. Appaṭivedhā ti appaṭivijjhanena apaccakkhakiriyāya. Dīghamaddhānan ti cirakālaṃ. Sandhāvitan ti bhavato bhavaṃ gamanavasena sandhāvitaṃ. Saṃsaritan ti punappunaṃ gamanāgamanavasena saṃsaritaṃ. Mamañceva tumhākañcā ti mayā ca tumhehi ca. Atha vā sandhāvitaṃ saṃsaritan ti sandhāvanaṃ saṃsaraṇaṃ mamañceva tumhākañca ahosī ti evamettha attho veditabbo. Ariyassā ti niddosassa. Sīlaṃ samādhi paññāti ime pana tayo dhammā maggaphalasampayuttāva veditabbā, vimuttināmena phalameva niddiṭṭhaṃ. Bhavataṇhā ti bhavesu taṇhā. Bhavanettī ti bhavarajju. Taṇhāya eva etaṃ nāmaṃ. Tāya hi sattā goṇā viya gīvāya bandhitvā taṃ taṃ bhavaṃ nīyanti, tasmā bhavanettīti vuccati.
Anuttarā ti lokuttarā. Dukkhassantakaro ti vaṭṭadukkhassa antakaro. Cakkhumā ti pañcahi cakkhūhi cakkhumā. Parinibbuto ti kilesaparinibbānena parinibbuto. Idamassa bodhimaṇḍe paṭhamaparinibbānaṃ, pacchā pana yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbutoti yathānusandhinā desanaṃ niṭṭhāpesi.
2. Papatitasuttavaṇṇanā
2
Dutiye papatito ti patito cuto. Appapatito ti apatito patiṭṭhito. Tattha lokiyamahājano patitoyeva nāma, sotāpannādayo kilesuppattikkhaṇe patitā nāma, khīṇāsavo ekantapatiṭṭhito nāma.
Cutā patantī ti ye cutā, te patanti nāma. Patitā ti ye patitā, te cutā nāma. Cutattā patitā, patitattā cutāti attho. Giddhā ti rāgarattā. Punarāgatā ti puna jātiṃ puna jaraṃ puna byādhiṃ puna maraṇaṃ āgatā nāma honti. Kataṃ kiccan ti catūhi maggehi kattabbakiccaṃ kataṃ. Rataṃ ramman ti ramitabbayuttake guṇajāte ramitaṃ. Sukhenānvāgataṃ sukhan ti sukhena sukhaṃ anuāgataṃ sampattaṃ. Mānusakasukhena dibbasukhaṃ, jhānasukhena vipassanāsukhaṃ, vipassanāsukhena maggasukhaṃ, maggasukhena phalasukhaṃ, phalasukhena nibbānasukhaṃ sampattaṃ adhigatanti attho.
3. Paṭhamakhatasuttavaṇṇanā
3
Tatiyaṃ dukanipātavaṇṇanāyaṃ vuttameva. Gāthāsu pana nindiyan ti ninditabbayuttakaṃ. Nindatī ti garahati. Pasaṃsiyo ti pasaṃsitabbayutto. Vicināti mukhena so kalin ti yo evaṃ pavatto, tena mukhena kaliṃ vicināti nāma. Kalinā tena sukhaṃ na vindatī ti tena ca kalinā sukhaṃ na paṭilabhati. Sabbassāpi sahāpi attanā ti sabbenapi sakena dhanena ceva attanā ca saddhiṃ yo parājayo, so appamattakova kalīti attho. Yo sugatesū ti yo pana sammaggatesu puggalesu cittaṃ padusseyya, ayaṃ cittapadosova tato kalito mahantataro kali. Idāni tassa mahantatarabhāvaṃ dassento sataṃ sahassānan tiādimāha. Tattha sataṃ sahassānan ti nirabbudagaṇanāya satasahassaṃ. Chattiṃsatī ti aparāni ca chattiṃsati nirabbudāni. Pañca cā ti abbudagaṇanāya ca pañca abbudāni. Yamariyagarahī ti yaṃ ariye garahanto nirayaṃ upapajjati, tattha ettakaṃ āyuppamāṇanti.
4. Dutiyakhatasuttavaṇṇanā
4
Catutthe mātari pitari cā tiādīsu mittavindako mātari micchāpaṭipanno nāma, ajātasattu pitari micchāpaṭipanno nāma, devadatto tathāgate micchāpaṭipanno nāma, kokāliko tathāgatasāvake micchāpaṭipanno nāma. Bahuñcā ti bahukameva. Pasavatī ti paṭilabhati. Tāyā ti tāya micchāpaṭipattisaṅkhātāya adhammacariyāya. Peccā ti ito gantvā. Apāyaṃ gacchatī ti nirayādīsu aññatarasmiṃ nibbattati. Sukkapakkhepi eseva nayo.
5. Anusotasuttavaṇṇanā
5
Pañcame anusotaṃ gacchatīti anusotagāmī. Kilesasotassa paccanīkapaṭipattiyā paṭisotaṃ gacchatīti paṭisotagāmī. Ṭhitatto ti ṭhitasabhāvo. Tiṇṇo ti oghaṃ taritvā ṭhito. Pāraṅgato ti paratīraṃ gato. Thale tiṭṭhatī ti nibbānathale tiṭṭhati. Brāhmaṇo ti seṭṭho niddoso. Idhā ti imasmiṃ loke. Kāme ca paṭisevatī ti kilesakāmehi vatthukāme paṭisevati. Pāpañca kammaṃ karotī ti pāpañca pāṇātipātādikammaṃ karoti. Pāpañca kammaṃ na karotī ti pañcaverakammaṃ na karoti. Ayaṃ vuccati, bhikkhave, ṭhitatto ti ayaṃ anāgāmī puggalo tasmā lokā puna paṭisandhivasena anāgamanato ṭhitatto nāma.
Taṇhādhipannā ti taṇhāya adhipannā ajjhotthaṭā, taṇhaṃ vā adhipannā ajjhogāḷhā. Paripuṇṇasekho ti sikkhāpāripūriyā ṭhito. Aparihānadhammo ti aparihīnasabhāvo. Cetovasippatto ti cittavasībhāvaṃ patto. Evarūpo khīṇāsavo hoti, idha pana anāgāmī kathito. Samāhitindriyo ti samāhitachaḷindriyo. Paroparā ti parovarā uttamalāmakā, kusalākusalāti attho. Sameccā ti ñāṇena samāgantvā. Vidhūpitā ti viddhaṃsitā jhāpitā vā. Vusitabrahmacariyo ti maggabrahmacariyaṃ vasitvā ṭhito. Lokantagū ti tividhassāpi lokassa antaṃ gato. Pāragato ti chahākārehi pāragato. Idha khīṇāsavova kathito. Iti suttepi gāthāsupi vaṭṭavivaṭṭameva kathitaṃ.
6. Appassutasuttavaṇṇanā
6
Chaṭṭhe anupapanno ti anupāgato. Suttan tiādīsu ubhatovibhaṅganiddesakhandhakaparivārasuttanipātamaṅgalasuttaratanasutta- nāḷakasuttatuvaṭakasuttāni, aññampi ca suttanāmakaṃ tathāgatavacanaṃ suttan ti veditabbaṃ. Sabbampi sagāthakaṃ suttaṃ geyyan ti veditabbaṃ, visesena saṃyuttake sakalopi sagāthāvaggo. Sakalampi abhidhammapiṭakaṃ, niggāthakasuttaṃ, yañca aññampi aṭṭhahi aṅgehi asaṅgahitaṃ buddhavacanaṃ, taṃ veyyākaraṇan ti veditabbaṃ. Dhammapada-theragāthā-therigāthā suttanipāte nosuttanāmikā suddhikagāthā ca gāthā ti veditabbā. Somanassañāṇamayikagāthāpaṭisaṃyuttā dveasīti suttantā udānan ti veditabbā. “Vuttañhetaṃ Bhagavatā” tiādinayappavattā dasuttarasatasuttantā itivuttakan ti veditabbā. Apaṇṇakajātakādīni paññāsādhikāni pañca jātakasatāni jātakan ti veditabbāni. “Cattārome, bhikkhave, acchariyā abbhutā dhammā ānande”tiādinayappavattā sabbepi acchariyaabbhutadhammapaṭisaṃyuttā suttantā abbhutadhamman ti veditabbā. Cūḷavedallamahāvedallasammādiṭṭhisakkapañhasaṅkhārabhājaniyamahāpuṇṇamasuttādayo sabbepi vedañca tuṭṭhiñca laddhā laddhā pucchitā suttantā vedallan ti veditabbā. Na atthamaññāya na dhammamaññāyā ti aṭṭhakathañca pāḷiñca ajānitvā. Dhammānudhammappaṭipanno ti navalokuttaradhammassa anurūpadhammaṃ sahasīlaṃ pubbabhāgapaṭipadaṃ na paṭipanno hoti. Iminā upāyena sabbavāresu attho veditabbo. Paṭhamavāre pan’ettha appassutadussīlo kathito, dutiye appassutakhīṇāsavo, tatiye bahussutadussīlo, catutthe bahussutakhīṇāsavo.
Sīlesu asamāhito ti sīlesu aparipūrakārī. Sīlato ca sutena cā ti sīlabhāgena ca sutabhāgena ca “ayaṃ dussīlo appassuto”ti evaṃ taṃ garahantīti attho. Tassa sampajjate sutan ti tassa puggalassa yasmā tena sutena sutakiccaṃ kataṃ, tasmā tassa sutaṃ sampajjati nāma. Nāssa sampajjate ti sutakiccassa akatattā na sampajjati. Dhammadharan ti sutadhammānaṃ ādhārabhūtaṃ. Sappaññan ti supaññaṃ. Nekkhaṃ jambonadassevā ti jambunadaṃ vuccati jātisuvaṇṇaṃ, tassa jambunadassa nekkhaṃ viya, pañcasuvaṇṇaparimāṇaṃ suvaṇṇaghaṭikaṃ viyāti attho.
7. Sobhanasuttavaṇṇanā
7
Sattame viyattā ti paññāveyyattiyena samannāgatā. Vinītā ti vinayaṃ upetā suvinītā. Visāradā ti vesārajjena somanassasahagatena ñāṇena samannāgatā. Dhammadharā ti sutadhammānaṃ ādhārabhūtā. Bhikkhu ca sīlasampanno ti gāthāya kiñcāpi ekekasseva ekeko guṇo kathito, sabbesaṃ pana sabbepi vaṭṭantīti.
8. Vesārajjasuttavaṇṇanā
8
Aṭṭhame vesārajjānī ti ettha sārajjapaṭipakkho vesārajjaṃ, catūsu ṭhānesu sārajjābhāvaṃ paccavekkhantassa uppannasomanassamayañāṇassetaṃ nāmaṃ. Āsabhaṃ ṭhānan ti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. Āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho. Api ca gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho. Vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho, sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi asampakampiyo nisabho, so idha usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ. Ṭhānan ti catūhi pādehi pathaviṃ uppīḷetvā vavatthānaṃ. Idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi catūhi vesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati. Evaṃ tiṭṭhamānova taṃ āsabhaṃ ṭhānaṃ paṭijānāti upagacchati na paccakkhāti, attani āropeti. Tena vuttaṃ “āsabhaṃ ṭhānaṃ paṭijānātī”ti.
Parisāsū ti aṭṭhasu parisāsu. Sīhanādaṃ nadatī ti seṭṭhanādaṃ abhītanādaṃ nadati, sīhanādasadisaṃ vā nādaṃ nadati. Ayamattho sīhanādasuttena dassetabbo. Yathā vā sīho sahanato ca hananato ca sīhoti vuccati, evaṃ tathāgato lokadhammānaṃ sahanato parappavādānañca hananato sīhoti vuccati. Evaṃ vuttassa sīhassa nādaṃ sīhanādaṃ. Tattha yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso “iti rūpan”tiādinā nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ “parisāsu sīhanādaṃ nadatī”ti.
Brahmacakkaṃ pavattetī ti ettha brahman ti seṭṭhaṃ uttamaṃ visuddhaṃ. Cakkasaddo panāyaṃ –
“Sampattiyaṃ lakkhaṇe ca, rathaṅge iriyāpathe;
Dāne ratanadhammūra-cakkādīsu ca dissati;
Dhammacakke idha mato, tañca dvedhā vibhāvaye”.
“Cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānan”tiādīsu (a. ni. 4.31) hi ayaṃ sampattiyaṃ dissati. “Pādatalesu cakkāni jātānī”ti (dī. ni. 2.35) ettha lakkhaṇe. “Cakkaṃva vahato padan”ti (dha. pa. 1) ettha rathaṅge. “Catucakkaṃ navadvāran”ti (saṃ. ni. 1.29) ettha iriyāpathe. “Dadaṃ bhuñja mā ca pamādo, cakkaṃ vattaya sabbapāṇinan”ti (jā. 1.7.149) ettha dāne. “Dibbaṃ cakkaratanaṃ pāturahosī”ti (dī. ni. 2.243; ma. ni. 3.256) ettha ratanacakke. “Mayā pavattitaṃ cakkan”ti (su. ni. 562) ettha dhammacakke. “Icchāhatassa posassa, cakkaṃ bhamati matthake”ti (jā. 1.1.104; 1.5.103) ettha uracakke. “Khurapariyantena cepi cakkenā”ti (dī. ni. 1.166) ettha paharaṇacakke. “Asanivicakkan”ti (dī. ni. 3.61; saṃ. ni. 2.162) ettha asanimaṇḍale. Idha panāyaṃ dhammacakke mato.
Taṃ panetaṃ dhammacakkaṃ duvidhaṃ hoti paṭivedhañāṇañca desanāñāṇañca. Tattha paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. Tañhi abhinikkhamanato yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Tusitabhavanato vā yāva mahābodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Dīpaṅkarato paṭṭhāya vā yāva bodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Desanāñāṇampi pavattamānaṃ pavattanti duvidhaṃ. Tañhi yāva aññāsikoṇḍaññassa sotāpattimaggā pavattamānaṃ, phalakkhaṇe pavattaṃ nāma. Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi panetaṃ aññehi asādhāraṇaṃ, buddhānaṃyeva orasañāṇaṃ.
Sammāsambuddhassa te paṭijānato ti “ahaṃ sammāsambuddho, sabbe dhammā mayā abhisambuddhā”ti evaṃ paṭijānato tava. Anabhisambuddhā ti ime nāma dhammā tayā anabhisambuddhā. Tatra vatā ti tesu “anabhisambuddhā”ti evaṃ dassitadhammesu. Sahadhammenā ti sahetunā sakāraṇena vacanena. Nimittametan ti ettha puggalopi dhammopi nimittanti adhippeto. Taṃ puggalaṃ na passāmi, yo maṃ paṭicodessati. Taṃ dhammaṃ na passāmi, yaṃ dassetvā “ayaṃ nāma dhammo tayā anabhisambuddho”ti maṃ paṭicodessatīti ayamettha attho. Khemappatto ti khemaṃ patto. Sesapadadvayaṃ imasseva vevacanaṃ. Sabbampetaṃ vesārajjañāṇameva sandhāya vuttaṃ. Dasabalassa hi “ayaṃ nāma dhammo tayā anabhisambuddho”ti codakaṃ puggalaṃ vā codanākāraṇaṃ anabhisambuddhadhammaṃ vā apassato “sabhāvabuddhoyeva vata samāno ahaṃ buddhosmīti vadāmī”ti paccavekkhantassa balavataraṃ somanassaṃ uppajjati, tena sampayuttaṃ ñāṇaṃ vesārajjaṃ nāma. Taṃ sandhāya “khemappatto”tiādimāha. Evaṃ sabbattha attho veditabbo.
Antarāyikā dhammā ti ettha pana antarāyaṃ karontīti antarāyikā. Te atthato sañcicca vītikkantā satta āpattikkhandhā. Sañcicca vītikkantaṃ hi antamaso dukkaṭadubbhāsitampi maggaphalānaṃ antarāyaṃ karoti. Idha pana methunadhammo adhippeto. Methunaṃ sevato hi yassa kassaci nissaṃsayameva maggaphalānaṃ antarāyo hoti.
Yassa kho pana te atthāyā ti rāgakkhayādīsu yassa atthāya. Dhammo desito ti asubhabhāvanādidhammo kathito. Tatra vata man ti tasmiṃ aniyyānikadhamme maṃ. Sesaṃ vuttanayen’eva veditabbaṃ.
Vādapathā ti vādāyeva. Puthū ti bahū. Sitā ti upanibaddhā abhisaṅkhatā. Atha vā puthussitā ti puthubhāvaṃ sitā upagatā, puthūhi vā sitātipi puthussitā. Yaṃ nissitā ti etarahipi yaṃ vādapathaṃ nissitā. Na te bhavantī ti te vādapathā na bhavanti bhijjanti vinassanti. Dhammacakkan ti desanāñāṇassapi paṭivedhañāṇassapi etaṃ nāmaṃ. Tesu desanāñāṇaṃ lokiyaṃ, paṭivedhañāṇaṃ lokuttaraṃ. Kevalī ti sakalaguṇasamannāgato. Tādisan ti tathāvidhaṃ.
9. Taṇhuppādasuttavaṇṇanā
9
Navame uppajjati etesūti uppādā. Kā uppajjati? Taṇhā. Taṇhāya uppādā taṇhuppādā, taṇhāvatthūni taṇhākāraṇānīti attho. Cīvarahetū ti “kattha manāpaṃ cīvaraṃ labhissāmī”ti cīvarakāraṇā uppajjati. Itibhavābhavahetū ti ettha itī ti nidassanatthe nipāto. Yathā cīvarādihetu, evaṃ bhavābhavahetupīti attho. Bhavābhavo ti cettha paṇītatarāni sappinavanītādīni adhippetāni. Sampattibhavesu paṇītatarapaṇītatamabhavotipi vadantiyeva.
Taṇhādutiyo ti ayañhi satto anamatagge saṃsāravaṭṭe saṃsaranto na ekakova saṃsarati, taṇhaṃ pana dutiyikaṃ labhantova saṃsarati. Tena vuttaṃ “taṇhādutiyo”ti. Itthabhāvaññathābhāvan ti ettha itthabhāvo nāma ayaṃ attabhāvo, aññathābhāvo nāma anāgatattabhāvo. Evarūpo vā aññopi attabhāvo itthabhāvo nāma, na evarūpo aññathābhāvo nāma. Taṃ itthabhāvaññathābhāvaṃ. Saṃsāran ti khandhadhātuāyatanānaṃ paṭipāṭiṃ. Nātivattatī ti nātikkamati. Evamādīnavaṃ ñatvā ti evaṃ atītānāgatapaccuppannesu khandhesu ādīnavaṃ jānitvā. Taṇhaṃ dukkhassa sambhavan ti taṇhaṃ ca “ayaṃ vaṭṭadukkhasambhūto sabhāvo kāraṇan”ti evaṃ jānitvā. Ettāvatā imassa bhikkhuno vipassanaṃ vaḍḍhetvā arahattaṃ pattabhāvo dassito. Idāni taṃ khīṇāsavaṃ thomento vītataṇho tiādimāha. Tattha anādāno ti niggahaṇo. Sato bhikkhu paribbaje ti satisampajaññe vepullappatto khīṇāsavo bhikkhu sato sampajāno careyya vihareyyāti attho. Iti suttante vaṭṭaṃ kathetvā gāthāsu vaṭṭavivaṭṭaṃ kathitanti.
10. Yogasuttavaṇṇanā
10
Dasame vaṭṭasmiṃ yojentīti yogā. Kāmayogo tiādīsu pañcakāmaguṇiko rāgo kāmayogo. Rūpārūpabhavesu chandarāgo bhavayogo, tathā jhānanikanti. Sassatadiṭṭhisahagato ca rāgo dvāsaṭṭhi diṭṭhiyo ca diṭṭhiyogo. Catūsu saccesu aññāṇaṃ avijjāyogo. Kāmesu vā yojetīti kāmayogo. Bhavesu yojetīti bhavayogo. Diṭṭhīsu yojetīti diṭṭhiyogo. Avijjāya yojetīti avijjāyogoti heṭṭhā vuttadhammānaṃyevetaṃ adhivacanaṃ.
Idāni te vitthāretvā dassento katamo ca, bhikkhave tiādimāha. Tattha samudayan ti uppattiṃ. Atthaṅgaman ti bhedaṃ. Assādan ti madhurabhāvaṃ. Ādīnavan ti amadhurabhāvaṃ dosaṃ. Nissaraṇan ti nissaṭabhāvaṃ. Kāmesū ti vatthukāmesu. Kāmarāgo ti kāme ārabbha uppannarāgo. Sesapadesupi eseva nayo. Anusetī ti nibbattati. Ayaṃ vuccati, bhikkhave, kāmayogo ti, bhikkhave, idaṃ kāmesu yojanakāraṇaṃ bandhanakāraṇaṃ vuccatīti evaṃ sabbattha attho veditabbo.
Phassāyatanānan ti cakkhādīnaṃ cakkhusamphassādikāraṇānaṃ. Avijjā aññāṇan ti ñāṇapaṭipakkhabhāvena aññāṇasaṅkhātā avijjā. Iti kāmayogo ti ettha iti saddo catūhipi yogehi saddhiṃ yojetabbo “evaṃ kāmayogo, evaṃ bhavayogo”ti. Saṃyutto ti parivārito. Pāpakehī ti lāmakehi. Akusalehī ti akosallasambhūtehi. Saṃkilesikehī ti saṃkilesanakehi, pasannassa cittassa pasannabhāvadūsakehīti attho. Ponobbhavikehī ti punabbhavanibbattakehi. Sadarehī ti sadarathehi. Dukkhavipākehī ti vipākakāle dukkhuppādakehi. Āyatiṃ jātijarāmaraṇikehī ti anāgate punappunaṃ jātijarāmaraṇanibbattakehi. Tasmā ayogakkhemīti vuccatī ti yasmā appahīnayogo puggalo etehi dhammehi sampayutto hoti, tasmā catūhi yogehi khemaṃ nibbānaṃ anadhigatattā na yogakkhemīti vuccati.
Visaṃyogo ti visaṃyojanakāraṇāni. Kāmayogavisaṃyogo ti kāmayogato visaṃyojanakāraṇaṃ. Sesapadesupi eseva nayo. Tattha asubhajjhānaṃ kāmayogavisaṃyogo, taṃ pādakaṃ katvā adhigato anāgāmimaggo ekanteneva kāmayogavisaṃyogo nāma. Arahattamaggo bhavayogavisaṃyogo nāma, sotāpattimaggo diṭṭhiyogavisaṃyogo nāma, arahattamaggo avijjāyogavisaṃyogo nāma. Idāni te vitthāravasena dassento katamo ca, bhikkhave tiādimāha. Tassattho vuttanayen’eva veditabbo.
Bhavayogena cūbhayan ti bhavayogena ca saṃyuttā, kiñci bhiyyo ubhayenāpi sampayuttā, yena kenaci yogena samannāgatāti attho. Purakkhatā ti purato katā, parivāritā vā. Kāme pariññāyā ti duvidhepi kāme parijānitvā. Bhavayogañca sabbaso ti bhavayogañca sabbameva parijānitvā. Samūhaccā ti samūhanitvā. Virājayan ti virājento, virājetvā vā. “Virājento”ti hi vutte maggo kathito hoti, “virājetvā”ti vutte phalaṃ. Munī ti khīṇāsavamuni. Iti imasmiṃ suttepi gāthāsupi vaṭṭavivaṭṭameva kathitanti.
Bhaṇḍagāmavaggo paṭhamo.
2. Caravaggo
1. Carasuttavaṇṇanā
11
Dutiyassa paṭhame adhivāsetī ti cittaṃ adhiropetvā vāseti. Nappajahatī ti na pariccajati. Na vinodetī ti na nīharati. Na byantīkarotī ti na vigatantaṃ paricchinnaparivaṭumaṃ karoti. Na anabhāvaṃ gametī ti na anuabhāvaṃ avaḍḍhiṃ vināsaṃ gameti. Carampī ti carantopi. Anātāpī ti nibbīriyo. Anottāpī ti upavādabhayarahito. Satatan ti niccaṃ. Samitan ti nirantaraṃ. Evaṃ sabbattha atthaṃ ñatvā sukkapakkhe vuttavipariyāyena attho veditabbo.
Gāthāsu gehanissitan ti kilesanissitaṃ. Mohaneyyesū ti mohajanakesu ārammaṇesu. Abhabbo ti abhājanabhūto. Phuṭṭhuṃ sambodhimuttaman ti arahattamaggasaṅkhātaṃ uttamañāṇaṃ phusituṃ.
2. Sīlasuttavaṇṇanā
12
Dutiye sampannasīlā ti paripuṇṇasīlā. Sampannapātimokkhā ti paripuṇṇapātimokkhā. Pātimokkhasaṃvarasaṃvutā ti pātimokkhasaṃvarasīlena saṃvutā pihitā upetā hutvā viharatha. Ācāragocarasampannā ti ācārena ca gocarena ca sampannā samupāgatā bhavatha. Aṇumattesu vajjesū ti aṇuppamāṇesu dosesu. Bhayadassāvino ti tāni aṇumattāni vajjāni bhayato dassanasīlā. Samādāya sikkhatha sikkhāpadesū ti sabbasikkhākoṭṭhāsesu samādātabbaṃ samādāya gahetvā sikkhatha. “Sampannasīlānaṃ…pe… sikkhāpadesū”ti ettakena dhammakkhānena sikkhattaye samādāpetvā ceva paṭiladdhaguṇesu ca vaṇṇaṃ kathetvā idāni uttari kātabbaṃ dassento kimassā tiādimāha. Tattha kimassā ti kiṃ bhaveyya.
Yataṃ care ti yathā caranto yato hoti saṃyato, evaṃ careyya. Esa nayo sabbattha. Acche ti nisīdeyya. Yatamenaṃ pasāraye ti yaṃ aṅgapaccaṅgaṃ pasāreyya, taṃ yataṃ saṃyatameva katvā pasāreyya. Uddhan ti upari. Tiriyan ti majjhaṃ. Apācīnan ti adho. Ettāvatā atītā paccuppannā anāgatā ca pañcakkhandhā kathitā. Yāvatā ti paricchedavacanaṃ. Jagato gatī ti lokassa nipphatti. Samavekkhitā ca dhammānaṃ, khandhānaṃ udayabbayan ti etesaṃ sabbaloke atītādibhedānaṃ pañcakkhandhadhammānaṃ udayañca vayañca samavekkhitā. “Pañcakkhandhānaṃ udayaṃ passanto pañcavīsati lakkhaṇāni passati, vayaṃ passanto pañcavīsati lakkhaṇāni passatī”ti vuttehi samapaññāsāya lakkhaṇehi sammā avekkhitā hoti. Cetosamathasāmīcin ti cittasamathassa anucchavikaṃ paṭipadaṃ. Sikkhamānan ti paṭipajjamānaṃ, pūrayamānanti attho. Pahitatto ti pesitatto. Āhū ti kathayanti. Sesamettha uttānameva. Imasmiṃ pana sutte sīlaṃ missakaṃ kathetvā gāthāsu khīṇāsavo kathito.
3. Padhānasuttavaṇṇanā
13
Tatiye sammappadhānānī ti sundarapadhānāni uttamavīriyāni. Sammappadhānā ti paripuṇṇavīriyā. Māradheyyābhibhūtā ti tebhūmakavaṭṭasaṅkhātaṃ māradheyyaṃ abhibhavitvā samatikkamitvā ṭhitā. Te asitā ti te khīṇāsavā anissitā nāma. Jātimaraṇabhayassā ti jātiñca maraṇañca paṭicca uppajjanakabhayassa, jātimaraṇasaṅkhātasseva vā bhayassa. Pāragū ti pāraṅgatā. Te tusitā ti te khīṇāsavā tuṭṭhā nāma. Jetvā māraṃ savāhinin ti sasenakaṃ māraṃ jinitvā ṭhitā. Te anejā ti te khīṇāsavā taṇhāsaṅkhātāya ejāya anejā niccalā nāma. Namucibalan ti mārabalaṃ. Upātivattā ti atikkantā. Te sukhitā ti te khīṇāsavā lokuttarasukhena sukhitā nāma. Tenevāha –
“Sukhitā vata arahanto, taṇhā nesaṃ na vijjati;
Asmimāno samucchinno, mohajālaṃ padālitan”ti. (saṃ. ni. 3.76);
4. Saṃvarasuttavaṇṇanā
14
Catutthe padhānānī ti vīriyāni. Saṃvarappadhānan ti cakkhādīni saṃvarantassa uppannavīriyaṃ. Pahānappadhānan ti kāmavitakkādayo pajahantassa uppannavīriyaṃ. Bhāvanāppadhānan ti sambojjhaṅge bhāventassa uppannavīriyaṃ. Anurakkhaṇāppadhānan ti samādhinimittaṃ anurakkhantassa uppannavīriyaṃ.
Vivekanissitan tiādīsu viveko, virāgo, nirodhoti tīṇipi nibbānassa nāmāni. Nibbānaṃ hi upadhivivekattā viveko, taṃ āgamma rāgādayo virajjantīti virāgo, nirujjhantīti nirodho. Tasmā vivekanissitantiādīsu ārammaṇavasena vā adhigantabbavasena vā nibbānanissitanti attho.
Vossaggapariṇāmin ti ettha dve vossaggā – pariccāgavossaggo ca pakkhandanavossaggo ca. Tattha vipassanā tadaṅgavasena kilese ca khandhe ca rāgaṃ pariccajatīti pariccāgavossaggo. Maggo ārammaṇavasena nibbānaṃ pakkhandatīti pakkhandanavossaggo. Tasmā vossaggapariṇāminti yathā bhāviyamāno satisambojjhaṅgo vossaggatthāya pariṇamati, vipassanābhāvañca maggabhāvañca pāpuṇāti, evaṃ taṃ bhāvetīti ayamettha attho. Sesapadesupi eseva nayo. Bhaddakan ti laddhakaṃ. Samādhinimittaṃ vuccati aṭṭhikasaññādivasena adhigato samādhiyeva. Anurakkhatī ti samādhipāripanthikadhamme rāgadosamohe sodhento rakkhati. Ettha ca aṭṭhikasaññādikā pañceva saññā vuttā, imasmiṃ pana ṭhāne dasapi asubhāni vitthāretvā kathetabbāni. Tesaṃ vitthāro visuddhimagge (visuddhi. 1.102 ādayo) vuttoyeva. Gāthāya saṃvarādinipphādakaṃ vīriyameva vuttaṃ. Khayaṃ dukkhassa pāpuṇe ti dukkhakkhayasaṅkhātaṃ arahattaṃ pāpuṇeyyāti.
5. Paññattisuttavaṇṇanā
15
Pañcame aggapaññattiyo ti uttamapaññattiyo. Attabhāvīnan ti attabhāvavantānaṃ. Yadidaṃ rāhu asurindo ti yo esa rāhu asurindo ayaṃ aggoti. Ettha rāhu kira asurindo cattāri yojanasahassāni aṭṭha ca yojanasatāni ucco, bāhantaramassa dvādasayojanasatāni, hatthatalapādatalānaṃ puthulatā tīṇi yojanasatāni. Aṅgulipabbāni paṇṇāsa yojanāni, bhamukantaraṃ paṇṇāsayojanaṃ, nalāṭaṃ tiyojanasataṃ, sīsaṃ navayojanasataṃ. Kāmabhogīnaṃ yad idaṃ rājā mandhātā ti yo esa rājā mandhātā nāma, ayaṃ dibbepi mānusakepi kāme paribhuñjanakānaṃ sattānaṃ aggo nāma. Esa hi asaṅkheyyāyukesu manussesu nibbattitvā icchiticchitakkhaṇe hiraññavassaṃ vassāpento mānusake kāme dīgharattaṃ paribhuñji. Devaloke pana yāva chattiṃsāya indānaṃ āyuppamāṇaṃ, tāva paṇīte kāme paribhuñjīti kāmabhogīnaṃ aggo nāma jāto. Ādhipateyyānan ti adhipatiṭṭhānaṃ jeṭṭhakaṭṭhānaṃ karontānaṃ. Tathāgato aggamakkhāyatī ti lokiyalokuttarehi guṇehi tathāgato aggo seṭṭho uttamo akkhāyati.
Iddhiyā yasasā jalan ti dibbasampattisamiddhiyā ca parivārasaṅkhātena yasasā ca jalantānaṃ. Uddhaṃ tiriyaṃ apācīnan ti upari ca majjhe ca heṭṭhā ca. Yāvatā jagato gatī ti yattakā lokanipphatti.
6. Sokhummasuttavaṇṇanā
16
Chaṭṭhe sokhummānī ti sukhumalakkhaṇapaṭivijjhanakāni ñāṇāni. Rūpasokhummena samannāgato hotī ti rūpe saṇhasukhumalakkhaṇapariggāhakena ñāṇena samannāgato hoti. Paramenā ti uttamena. Tena ca rūpasokhummenā ti tena yāva anulomabhāvaṃ pattena sukhumalakkhaṇapariggāhakañāṇena. Na samanupassatī ti natthibhāveneva na passati. Na patthetī ti natthibhāveneva na pattheti. Vedanāsokhummā dīsupi eseva nayo.
Rūpasokhummataṃ ñatvā ti rūpakkhandhassa saṇhasukhumalakkhaṇapariggāhakena ñāṇena sukhumataṃ jānitvā. Vedanānañca sambhavan ti vedanākkhandhassa ca pabhavaṃ jānitvā. Saññā yato samudetī ti yasmā kāraṇā saññākkhandho samudeti nibbattati, tañca jānitvā. Atthaṃ gacchati yattha cā ti yasmiṃ ṭhāne nirujjhati, tañca jānitvā. Saṅkhāre parato ñatvā ti saṅkhārakkhandhaṃ aniccatāya lujjanabhāvena parato jānitvā. Iminā hi padena aniccānupassanā kathitā. Dukkhato no ca attato ti iminā dukkhānattānupassanā. Santo ti kilesasantatāya santo. Santipade rato ti nibbāne rato. Iti suttante catūsu ṭhānesu vipassanāva kathitā, gāthāsu lokuttaradhammopīti.
7. Paṭhamaagatisuttavaṇṇanā
17-19
Sattame agatigamanānī ti nagatigamanāni. Chandāgatiṃ gacchatī ti chandena agatiṃ gacchati, akattabbaṃ karoti. Sesesupi eseva nayo. Chandā dosā bhayā mohā ti chandena, dosena, bhayena, mohena. Ativattatī ti atikkamati. Aṭṭhamaṃ uttānameva. Navame tathābujjhanakānaṃ vasena dvīhipi nayehi kathitaṃ.
10. Bhattuddesakasuttavaṇṇanā
20
Dasame bhattuddesako ti salākabhattādīnaṃ uddesako. Kāmesu asaṃyatā ti vatthukāmesu kilesakāmehi asaṃyatā. Parisākasaṭo ca panesa vuccatī ti ayañca pana so evarūpā parisākacavaro nāma vuccatīti attho. Samaṇenā ti buddhasamaṇena. Parisāya maṇḍo ca panesa vuccatī ti ayaṃ evarūpā parisā vippasannena parisāmaṇḍoti vuccatīti.
Caravaggo dutiyo.
3. Uruvelavaggo
1. Paṭhamauruvelasuttavaṇṇanā
21
Tatiyassa paṭhame uruvelāyan ti ettha uruvelā ti mahāvelā, mahāvālikarāsīti attho. Atha vā urū ti vālukā vuccati, velā ti mariyādā. Velātikkamanahetu āhaṭā uru uruvelāti evamettha attho daṭṭhabbo. Atīte kira anuppanne buddhe dasasahassā kulaputtā tāpasapabbajjaṃ pabbajitvā tasmiṃ padese viharantā ekadivasaṃ sannipatitvā katikavattaṃ akaṃsu – “kāyakammavacīkammāni nāma paresampi pākaṭāni honti, manokammaṃ pana apākaṭaṃ. Tasmā yo kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, tassa añño codako nāma natthi. So attanāva attānaṃ codetvā pattapuṭena vālukaṃ āharitvā imasmiṃ ṭhāne ākiratu, idamassa daṇḍakamman”ti. Tato paṭṭhāya yo tādisaṃ vitakkaṃ vitakketi, so tattha pattapuṭena vālukaṃ ākirati, evaṃ tattha anukkamena mahāvālukarāsi jāto. Tato naṃ pacchimā janatā parikkhipitvā cetiyaṭṭhānamakāsi, taṃ sandhāya vuttaṃ – “uruvelāti mahāvelā, mahāvālikarāsīti attho”ti. Tameva sandhāya vuttaṃ – “atha vā urūti vālukā vuccati, velāti mariyādā, velātikkamanahetu āhaṭā uru uruvelāti evamettha attho daṭṭhabbo”ti.
Najjā nerañjarāya tīre ti uruvelagāmaṃ nissāya nerañjarānadītīre viharāmīti dasseti. Ajapālanigrodhe ti ajapālakā tassa nigrodhassa chāyāya nisīdantipi tiṭṭhantipi, tasmā so ajapālanigrodhotveva saṅkhaṃ gato, tassa heṭṭhāti attho. Paṭhamābhisambuddho ti sambuddho hutvā paṭhamameva. Udapādī ti ayaṃ vitakko pañcame sattāhe udapādi. Kasmā udapādīti? Sabbabuddhānaṃ āciṇṇattā ceva pubbāsevanatāya ca. Tattha pubbāsevanāya pakāsanatthaṃ tittirajātakaṃ āharitabbaṃ. Hatthivānaratittirā kira ekasmiṃ padese viharantā “yo amhākaṃ mahallako, tasmiṃ sagāravā viharissāmā”ti nigrodhaṃ dassetvā “ko nu kho amhākaṃ mahallako”ti vīmaṃsantā tittirassa mahallakabhāvaṃ ñatvā tassa jeṭṭhāpacāyanakammaṃ katvā aññamaññaṃ samaggā sammodamānā viharitvā saggaparāyaṇā ahesuṃ. Taṃ kāraṇaṃ ñatvā rukkhe adhivatthā devatā imaṃ gāthamāha –
“Ye vuḍḍhamapacāyanti, narā dhammassa kovidā;
Diṭṭheva dhamme pāsaṃsā, samparāye ca suggatī”ti. (jā. 1.1.37);
Evaṃ ahetukatiracchānayoniyaṃ nibbattopi tathāgato sagāravavāsaṃ rocesi, idāni kasmā na rocessatīti. Agāravo ti aññasmiṃ gāravarahito, kañci garuṭṭhāne aṭṭhapetvāti attho. Appatisso ti patissayarahito, kañci jeṭṭhakaṭṭhāne aṭṭhapetvāti attho. Samaṇaṃ vā brāhmaṇaṃ vā ti ettha samitapāpabāhitapāpāyeva samaṇabrāhmaṇā adhippetā. Sakkatvā garuṃ katvā ti sakkārañceva katvā garukārañca upaṭṭhapetvā.
Sadevake loke tiādīsu saddhiṃ devehi sadevake. Devaggahaṇena cettha mārabrahmesu gahitesupi māro nāma vasavattī sabbesaṃ upari vasaṃ vatteti, brahmā nāma mahānubhāvo, ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati, dvīhi dvīsu, dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati. So iminā sīlasampannataroti vattuṃ mā labhantūti samārake sabrahmake ti visuṃ vuttaṃ. Tathā samaṇā nāma ekanikāyādivasena bahussutā sīlavanto paṇḍitā, brāhmaṇāpi vatthuvijjādivasena bahussutā paṇḍitā. Te iminā sampannatarāti vattuṃ mā labhantūti sassamaṇabrāhmaṇiyā pajāyā ti vuttaṃ. Sadevamanussāyā ti idaṃ pana nippadesato dassanatthaṃ gahitameva gahetvā vuttaṃ. Apicettha purimāni tīṇi padāni lokavasena vuttāni, pacchimāni dve pajāvasena. Sīlasampannataran ti sīlena sampannataraṃ, adhikataranti attho. Ettha ca sīlādayo cattāro dhammā lokiyalokuttarā kathitā, vimuttiñāṇadassanaṃ lokiyameva. Paccavekkhaṇañāṇameva hetaṃ. Pāturahosī ti “ayaṃ satthā avīcito yāva bhavaggā sīlādīhi attanā adhikataraṃ apassanto ‘mayā paṭividdhanavalokuttaradhammameva sakkatvā upanissāya viharissāmī’ti cinteti, kāraṇaṃ bhagavā cinteti, atthaṃ vuḍḍhiṃ visesaṃ cinteti, gacchāmissa ussāhaṃ janessāmī”ti cintetvā purato pākaṭo ahosi, abhimukhe aṭṭhāsīti attho.
Vihaṃsu viharanti cā ti ettha yo vadeyya – “viharantīti vacanato paccuppannepi bahū buddhā”ti, so “bhagavāpi bhante etarahi arahaṃ sammāsambuddho”ti iminā vacanena paṭibāhitabbo.
“Na me ācariyo atthi, sadiso me na vijjati;
Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo”ti. (mahāva. 11; ma. ni. 2.341) –
Ādīhi cassa suttehi aññesaṃ buddhānaṃ abhāvo dīpetabbo. Tasmā ti yasmā sabbepi buddhā saddhammagaruno, tasmā. Mahattamabhikaṅkhatā ti mahantabhāvaṃ patthayamānena. Saraṃ buddhāna sāsanan ti buddhānaṃ sāsanaṃ sarantena.
Yato ti yasmiṃ kāle. Mahattena samannāgato ti rattaññumahattaṃ vepullamahattaṃ brahmacariyamahattaṃ lābhaggamahattanti iminā catubbidhena mahattena samannāgato. Atha me saṅghepi gāravo ti atha mayhaṃ saṅghepi gāravo jāto. Kismiṃ pana kāle Bhagavatā saṅghe gāravo katoti? Mahāpajāpatiyā dussayugadānakāle. Tadā hi bhagavā attano upanītaṃ dussayugaṃ “saṅghe, gotami, dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā”ti vadanto saṅghe gāravaṃ akāsi nāma.
2. Dutiyauruvelasuttavaṇṇanā
22
Dutiye sambahulā ti bahukā. Brāhmaṇā ti huhukkajātikena brāhmaṇena saddhiṃ āgatā brāhmaṇā. Jiṇṇā ti jarājiṇṇā. Vuḍḍhā ti vayovuddhā. Mahallakā ti jātimahallakā. Addhagatā ti tayo vaye addhe atikkantā. Sutametan ti amhehi sutaṃ etaṃ. Tayidaṃ bho, gotama, tathevā ti bho, gotama, etaṃ amhehi sutakāraṇaṃ tathā eva. Tayidaṃ bho, gotama, na sampannamevā ti taṃ etaṃ abhivādanādiakaraṇaṃ ananucchavikameva.
Akālavādī tiādīsu akāle vadatīti akālavādī. Asabhāvaṃ vadatīti abhūtavādī. Anatthaṃ vadati, no atthanti anatthavādī. Adhammaṃ vadati, no dhammanti adhammavādī. Avinayaṃ vadati, no vinayanti avinayavādī. Anidhānavatiṃ vācaṃ bhāsitā ti na hadaye nidhetabbayuttakaṃ vācaṃ bhāsitā. Akālenā ti kathetuṃ ayuttakālena. Anapadesan ti apadesarahitaṃ, sāpadesaṃ sakāraṇaṃ katvā na katheti. Apariyantavatin ti pariyantarahitaṃ, na paricchedaṃ dassetvā katheti. Anatthasaṃhitan ti na lokiyalokuttaraatthanissitaṃ katvā katheti. Bālo therotveva saṅkhaṃ gacchatī ti andhabālo theroti saṅkhaṃ gacchati.
Kālavādī tiādīni vuttapaṭipakkhavasena veditabbāni. Paṇḍito therotveva saṅkhaṃ gacchatī ti paṇḍiccena samannāgatattā paṇḍito, thirabhāvappattiyā theroti saṅkhaṃ gacchati.
Bahussuto hotī ti bahuṃ assa sutaṃ hoti, navaṅgaṃ satthusāsanaṃ pāḷianusandhipubbāparavasena uggahitaṃ hotīti attho. Sutadharo ti sutassa ādhārabhūto. Yassa hi ito gahitaṃ ito palāyati, chiddaghaṭe udakaṃ viya na tiṭṭhati, parisamajjhe ekasuttaṃ vā jātakaṃ vā kathetuṃ vā vācetuṃ vā na sakkoti, ayaṃ na sutadharo nāma. Yassa pana uggahitaṃ buddhavacanaṃ uggahitakālasadisameva hoti, dasapi vīsatipi vassāni sajjhāyaṃ akarontassa neva nassati, ayaṃ sutadharo nāma. Sutasannicayo ti sutassa sannicayabhūto. Yassa hi sutaṃ hadayamañjūsāya sannicitaṃ silāya lekhā viya suvaṇṇapatte pakkhittasīhavasā viya ca tiṭṭhati, ayaṃ sutasannicayo nāma. Dhātā ti dhātā paguṇā. Ekaccassa hi uggahitabuddhavacanaṃ dhātaṃ paguṇaṃ niccalikaṃ na hoti, “asukaṃ suttaṃ vā jātakaṃ vā kathehī”ti vutte “sajjhāyitvā saṃsanditvā samanuggāhitvā jānissāmī”ti vadati. Ekaccassa dhātaṃ paguṇaṃ bhavaṅgasotasadisaṃ hoti, “asukaṃ suttaṃ vā jātakaṃ vā kathehī”ti vutte uddharitvā tameva katheti. Taṃ sandhāya vuttaṃ “dhātā”ti. Vacasā paricitā ti suttadasaka-vaggadasakapaṇṇāsadasakavasena vācāya sajjhāyitā. Manasānupekkhitā ti cittena anupekkhitā. Yassa vācāya sajjhāyitaṃ buddhavacanaṃ manasā cintentassa tattha tattha pākaṭaṃ hoti, mahādīpaṃ jāletvā ṭhitassa rūpagataṃ viya paññāyati, taṃ sandhāyetaṃ vuttaṃ. Diṭṭhiyā suppaṭividdhā ti atthato ca kāraṇato ca paññāya suppaṭividdhā.
Ābhicetasikānan ti abhiceto ti abhikkantaṃ visuddhaṃ cittaṃ vuccati, adhicittaṃ vā, abhicetasi jātāni ābhicetasikāni, abhicetosannissitānīti vā ābhicetasikāni. Diṭṭhadhammasukhavihārānan ti diṭṭhadhamme sukhavihārānaṃ. Diṭṭhadhammoti paccakkho attabhāvo vuccati, tattha sukhavihārabhūtānanti attho. Rūpāvacarajjhānānametaṃ adhivacanaṃ. Tāni hi appetvā nisinnā jhāyino imasmiṃyeva attabhāve asaṃkiliṭṭhanekkhammasukhaṃ vindanti, tasmā “diṭṭhadhammasukhavihārānī”ti vuccati. Nikāmalābhī ti nikāmena lābhī, attano icchāvasena lābhī, icchiticchitakkhaṇe samāpajjituṃ samatthoti vuttaṃ hoti. Akicchalābhī ti sukheneva paccanīkadhamme vikkhambhetvā samāpajjituṃ samatthoti vuttaṃ hoti. Akasiralābhī ti akasirānaṃ lābhī vipulānaṃ, yathāparicchedena vuṭṭhātuṃ samatthoti vuttaṃ hoti. Ekacco hi lābhīyeva hoti, na pana icchiticchitakkhaṇe sakkoti samāpajjituṃ. Ekacco sakkoti tathāsamāpajjituṃ, pāripanthike ca pana kicchena vikkhambheti. Ekacco tathā ca samāpajjati, pāripanthike ca akiccheneva vikkhambheti, na sakkoti nāḷikayantaṃ viya yathāparicchedeyeva vuṭṭhātuṃ. Yassa pana ayaṃ tividhāpi sampadā atthi, so “akicchalābhī akasiralābhī”ti vuccati. Āsavānaṃ khayā tiādīni vuttatthāneva. Evamidha sīlampi bāhusaccampi khīṇāsavasseva sīlaṃ bāhusaccañca, jhānānipi khīṇāsavasseva vaḷañjanakajjhānāni kathitāni. “Āsavānaṃ khayā”tiādīhi pana arahattaṃ kathitaṃ. Phalena cettha maggakiccaṃ pakāsitanti veditabbaṃ.
Uddhatenā ti uddhaccasahagatena. Samphan ti palāpakathaṃ. Asamāhitasaṅkappo ti aṭṭhapitasaṅkappo. Mago ti magasadiso. Ārā ti dūre. Thāvareyyamhā ti thāvarabhāvato. Pāpadiṭṭhī ti lāmakadiṭṭhi. Anādaro ti ādararahito. Sutavā ti sutena upagato. Paṭibhānavā ti duvidhena paṭibhānena samannāgato. Paññāyatthaṃ vipassatī ti sahavipassanāya maggapaññāya catunnaṃ saccānaṃ atthaṃ vinivijjhitvā passati. Pāragū sabbadhammānan ti sabbesaṃ khandhādidhammānaṃ pāraṃ gato, abhiññāpāragū, pariññāpāragū, pahānapāragū, bhāvanāpāragū, sacchikiriyāpāragū, samāpattipāragūti evaṃ chabbidhena pāragamanena sabbadhammānaṃ pāraṃ pariyosānaṃ gato. Akhilo ti rāgakhilādivirahito. Paṭibhānavā ti duvidheneva paṭibhānena samannāgato. Brahmacariyassa kevalī ti sakalabrahmacariyo. Sesamettha uttānamevāti.
3. Lokasuttavaṇṇanā
23
Tatiye loko ti dukkhasaccaṃ. Abhisambuddho ti ñāto paccakkho kato. Lokasmā ti dukkhasaccato. Pahīno ti mahābodhimaṇḍe arahattamaggañāṇena pahīno. Tathāgatassa bhāvitā ti tathāgatena bhāvitā.
Evaṃ ettakena ṭhānena catūhi saccehi attano buddhabhāvaṃ kathetvā idāni tathāgatabhāvaṃ kathetuṃ yaṃ, bhikkhave tiādimāha. Tattha diṭṭhan ti rūpāyatanaṃ. Sutan ti saddāyatanaṃ. Mutan ti patvā gahetabbato gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ. Viññātan ti sukhadukkhādi dhammārammaṇaṃ. Pattan ti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitan ti pattaṃ vā appattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasā ti cittena anusañcaritaṃ.
Tathāgatena abhisambuddhan ti iminā etaṃ dasseti – yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa nīlaṃ pītakantiādi rūpārammaṇaṃ cakkhudvāre āpāthaṃ āgacchati, “ayaṃ satto imasmiṃ khaṇe imaṃ nāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā jāto”ti sabbaṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa bherisaddo mudiṅgasaddotiādi saddārammaṇaṃ sotadvāre āpāthaṃ āgacchati, mūlagandho tacagandhotiādi gandhārammaṇaṃ ghānadvāre āpāthaṃ āgacchati, mūlaraso khandharasotiādi rasārammaṇaṃ jivhādvāre āpāthaṃ āgacchati, kakkhaḷaṃ mudukantiādi pathavīdhātutejodhātuvāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthaṃ āgacchati, “ayaṃ satto imasmiṃ khaṇe imaṃ nāma phoṭṭhabbārammaṇaṃ phusitvā sumano vā dummano vā majjhatto vā jāto”ti sabbaṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa sukhadukkhādibhedaṃ dhammārammaṇaṃ manodvārassa āpāthaṃ āgacchati, “ayaṃ satto imasmiṃ khaṇe imaṃ nāma dhammārammaṇaṃ vijānitvā sumano vā dummano vā majjhatto vā jāto”ti sabbaṃ tathāgatassa evaṃ abhisambuddhaṃ. Yañhi, bhikkhave, imesaṃ sabbasattānaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ, tattha tathāgatena adiṭṭhaṃ vā asutaṃ vā amutaṃ vā aviññātaṃ vā natthi, imassa pana mahājanassa pariyesitvā appattampi atthi, apariyesitvā appattampi atthi, pariyesitvā pattampi atthi, apariyesitvā pattampi atthi, sabbampi tathāgatassa appattaṃ nāma natthi ñāṇena asacchikataṃ.
Tasmā tathāgatoti vuccatī ti yaṃ yathā lokena gataṃ, tassa tatheva gatattā tathāgatoti vuccati. Pāḷiyaṃ pana “abhisambuddhan”ti vuttaṃ, taṃ gatasaddena ekatthaṃ. Iminā nayena sabbavāresu tathāgatoti nigamassa attho veditabbo. Tassa yutti ekapuggalavaṇṇanāyaṃ tathāgatasaddavitthāre vuttāyeva. Apicettha aññadatthū ti ekaṃsatthe nipāto. Dakkhatīti daso. Vasaṃ vattetīti vasavattī.
Sabbaṃ lokaṃ abhiññā ti tedhātukaṃ lokasannivāsaṃ jānitvā. Sabbaṃ loke yathātathan ti tasmiṃ tedhātukalokasannivāse yaṃkiñci neyyaṃ, sabbaṃ taṃ yathātathaṃ aviparītaṃ jānitvā. Visaṃyutto ti catunnaṃ yogānaṃ pahānena visaṃyutto. Anūpayo ti taṇhādiṭṭhiupayehi virahito. Sabbābhibhū ti rūpādīni sabbārammaṇāni abhibhavitvā ṭhito. Dhīro ti dhitisampanno. Sabbaganthappamocano ti sabbe cattāropi ganthe mocetvā ṭhito. Phuṭṭhassā ti phuṭṭhā assa. Idañca karaṇatthe sāmivacanaṃ. Paramā santī ti nibbānaṃ. Tañhi tena ñāṇaphusanena phuṭṭhaṃ. Tenevāha – nibbānaṃ akutobhayan ti. Atha vā paramāsantī ti uttamā santi. Katarā sāti? Nibbānaṃ. Yasmā pana nibbāne kutoci bhayaṃ natthi, tasmā taṃ akutobhayan ti vuccati. Vimutto upadhisaṅkhaye ti upadhisaṅkhayasaṅkhāte nibbāne tadārammaṇāya phalavimuttiyā vimutto. Sīho anuttaro ti parissayānaṃ sahanaṭṭhena kilesānañca hiṃsanaṭṭhena tathāgato anuttaro sīho nāma. Brahman ti seṭṭhaṃ. Itī ti evaṃ tathāgatassa guṇe jānitvā. Saṅgammā ti samāgantvā. Taṃ namassantī ti taṃ tathāgataṃ te saraṇaṃ gatā namassanti. Idāni yaṃ vadantā te namassanti, taṃ dassetuṃ danto tiādi vuttaṃ. Taṃ uttānatthamevāti.
4. Kāḷakārāmasuttavaṇṇanā
24
Catutthaṃ atthuppattiyaṃ nikkhittaṃ. Katarāya atthuppattiyanti? Dasabalaguṇakathāya. Anāthapiṇḍikassa kira dhītā cūḷasubhaddā “sāketanagare kāḷakaseṭṭhiputtassa gehaṃ gacchissāmī”ti satthāraṃ upasaṅkamitvā, “bhante, ahaṃ micchādiṭṭhikakulaṃ gacchāmi. Sace tattha sakkāraṃ labhissāmi, ekasmiṃ purise pesiyamāne papañco bhavissati, maṃ āvajjeyyātha bhagavā”ti paṭiññaṃ gahetvā agamāsi. Seṭṭhi “suṇisā me āgatā”ti maṅgalaṃ karontova bahuṃ khādanīyabhojanīyaṃ paṭiyādetvā pañca acelakasatāni nimantesi. So tesu nisinnesu “dhītā me āgantvā arahante vandatū”ti cūḷasubhaddāya pesesi. Āgataphalā ariyasāvikā arahanteti vuttamatteyeva “lābhā vata me”ti uṭṭhahitvā gatā te nissirikadassane acelake disvāva “samaṇā nāma na evarūpā honti, tāta, yesaṃ neva ajjhattaṃ hirī, na bahiddhā ottappaṃ atthī”ti vatvā “na ime samaṇā, dhīdhī”ti kheḷaṃ pātetvā nivattitvā attano vasanaṭṭhānameva gatā.
Tato acelakā “mahāseṭṭhi kuto te evarūpā kālakaṇṇī laddhā, kiṃ sakalajambudīpe aññā dārikā natthī”ti seṭṭhiṃ paribhāsiṃsu. So “ācariyā jānitvā vā kataṃ hotu ajānitvā vā, ahamettha jānissāmī”ti acelake uyyojetvā subhaddāya santikaṃ gantvā “amma, kasmā evarūpaṃ akāsi, kasmā arahante lajjāpesī”ti āha. Tāta, arahantā nāma evarūpā na hontīti. Atha naṃ so āha –
“Kīdisā samaṇā tuyhaṃ, bāḷhaṃ kho ne pasaṃsasi;
Kiṃsīlā kiṃsamācārā, taṃ me akkhāhi pucchitā”ti.
Sā āha –
“Santindriyā santamanā, santatejā guṇamaggasaṇṭhitā;
Okkhittacakkhū mitabhāṇī, tādisā samaṇā mama.
“Vasanti vanamogayha, nāgo chetvāva bandhanaṃ;
Ekakiyā adutiyā, tādisā samaṇā mamā”ti.
Evañ ca pana vatvā seṭṭhissa pure ṭhatvā tiṇṇaṃ ratanānaṃ guṇaṃ kathesi. Seṭṭhi tassā vacanaṃ sutvā “yadi evaṃ, tava samaṇe ānetvā maṅgalaṃ karomā”ti. Sā pucchi “kadā karissatha, tātā”ti. Seṭṭhi cintesi – “katipāhaccayenāti vutte pesetvā pakkosāpeyyā”ti. Atha naṃ “sve ammā”ti āha. Sā sāyanhasamaye uparipāsādaṃ āruyha mahantaṃ pupphasamuggaṃ gahetvā satthu guṇe anussaritvā aṭṭha pupphamuṭṭhiyo dasabalassa vissajjetvā añjaliṃ paggayha namassamānā aṭṭhāsi. Evañ ca avaca – “bhagavā sve pañcahi bhikkhusatehi saddhiṃ mayhaṃ bhikkhaṃ gaṇhathā”ti. Tāni pupphāni gantvā dasabalassa matthake vitānaṃ hutvā aṭṭhaṃsu. Satthā āvajjento taṃ kāraṇaṃ addasa. Dhammadesanāpariyosāne anāthapiṇḍikamahāseṭṭhi dasabalaṃ vanditvā “sve, bhante, pañcahi bhikkhusatehi saddhiṃ mama gehe bhikkhaṃ gaṇhathā”ti āha. Cūḷasubhaddāya nimantitamha seṭṭhīti. Na, bhante, kañci āgataṃ passāmāti. Āma, seṭṭhi, saddhā pana upāsikā dūre yojanasatamatthakepi yojanasahassamatthakepi ṭhitā himavanto viya paññāyatīti vatvā –
“Dūre santo pakāsenti, himavantova pabbato;
Asantettha na dissanti, rattiṃ khittā yathā sarā”ti. (dha. pa. 304) –
Imaṃ gāthamāha. Anāthapiṇḍiko “bhante, mama, dhītu saṅgahaṃ karothā”ti vanditvā pakkāmi.
Satthā ānandattheraṃ āmantesi – “ahaṃ, ānanda, sāketaṃ gamissāmi, pañcannaṃ bhikkhusatānaṃ salākaṃ dehi. Dadanto ca chaḷabhiññānaṃyeva dadeyyāsī”ti. Thero tathā akāsi. Cūḷasubhaddā rattibhāgasamanantare cintesi – “buddhā nāma bahukiccā bahukaraṇīyā, maṃ sallakkheyya vā na vā, kiṃ nu kho karissāmī”ti. Tasmiṃ khaṇe vessavaṇo mahārājā cūḷasubhaddāya kathesi – “bhadde, mā kho tvaṃ vimanā ahosi, mā dummanā. Adhivutthaṃ te Bhagavatā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā”ti. Sā tuṭṭhapahaṭṭhā dānameva saṃvidahi. Sakkopi kho devarājā vissakammaṃ āmantesi – “tāta, dasabalo cūḷasubhaddāya santikaṃ sāketanagaraṃ gacchissati, pañca kūṭāgārasatāni māpehī”ti. So tathā akāsi. Satthā pañcahi chaḷabhiññasatehi parivuto kūṭāgārayānena maṇivaṇṇaṃ ākāsaṃ vilikhanto viya sāketanagaraṃ agamāsi.
Subhaddā buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā satthāraṃ vanditvā āha – “bhante, mayhaṃ sasurapakkho micchādiṭṭhiko, sādhu tesaṃ anucchavikadhammaṃ kathethā”ti. Satthā dhammaṃ desesi. Kāḷakaseṭṭhi sotāpanno hutvā attano uyyānaṃ dasabalassa adāsi. Acelakā “amhākaṃ paṭhamaṃ dinnan”ti nikkhamituṃ na icchanti. “Gacchatha nīharitabbaniyāmena te nīharathā”ti sabbe nīharāpetvā tattheva satthu vihāraṃ kāretvā brahmadeyyaṃ katvā udakaṃ pātesi. So kāḷakena kāritatāya kāḷakārāmo nāma jāto. Bhagavā tasmiṃ samaye tattha viharati. Tena vuttaṃ – “sākete viharati kāḷakārāme”ti.
Bhikkhū āmantesī ti pañcasate bhikkhū āmantesi. Te kira sāketanagaravāsino kulaputtā satthu dhammadesanaṃ sutvā satthu santike pabbajitvā upaṭṭhānasālāya nisinnā “aho buddhaguṇā nāma mahantā, evarūpaṃ nāma micchādiṭṭhikaṃ kāḷakaseṭṭhiṃ diṭṭhito mocetvā sotāpattiphalaṃ pāpetvā sakalanagaraṃ satthārā devalokasadisaṃ katan”ti dasabalassa guṇaṃ kathenti. Satthā tesaṃ guṇaṃ kathentānaṃ cittaṃ upaparikkhitvā – “mayi gate mahatī desanā samuṭṭhissati, desanāpariyosāne ca ime pañcasatā bhikkhū arahatte patiṭṭhahissanti, mahāpathavī udakapariyantaṃ katvā kampissatī”ti dhammasabhaṃ gantvā paññattavarabuddhāsane nisinno te bhikkhū ādiṃ katvā yaṃ, bhikkhave, sadevakassa lokassā ti imaṃ desanaṃ ārabhi. Evam idaṃ suttaṃ guṇakathāya nikkhittanti veditabbaṃ.
Tattha “tamahaṃ jānāmī”ti padapariyosāne mahāpathavī udakapariyantaṃ katvā akampittha. Abbhaññāsin ti abhiaññāsiṃ, jāninti attho. Viditan ti pākaṭaṃ katvā ñātaṃ. Iminā etaṃ dasseti – aññe jānantiyeva, mayā pana pākaṭaṃ katvā viditanti. Imehi tīhi padehi sabbaññutabhūmi nāma kathitā. Taṃ tathāgato na upaṭṭhāsī ti taṃ chadvārikaṃ ārammaṇaṃ tathāgato taṇhāya vā diṭṭhiyā vā na upaṭṭhāsi na upagañchi. Ayañ hi passati bhagavā cakkhunā rūpaṃ, chandarāgo bhagavato natthi, suvimuttacitto so bhagavā. Suṇāti bhagavā sotena saddaṃ. Ghāyati bhagavā ghānena gandhaṃ. Sāyati bhagavā jivhāya rasaṃ. Phusati bhagavā kāyena phoṭṭhabbaṃ. Vijānāti bhagavā manasā dhammaṃ, chandarāgo bhagavato natthi, suvimuttacitto so bhagavā. Tena vuttaṃ – “taṃ tathāgato na upaṭṭhāsī”ti. Iminā padena khīṇāsavabhūmi kathitāti veditabbā.
Taṃ mamassa musā ti taṃ me vacanaṃ musāvādo nāma bhaveyya. Taṃ passa tādisamevā ti tampi musāvādo bhaveyya. Taṃ mamassa kalī ti taṃ vacanaṃ mayhaṃ doso bhaveyyāti attho. Ettāvatā saccabhūmi nāma kathitāti veditabbā.
Daṭṭhā daṭṭhabban ti disvā daṭṭhabbaṃ. Diṭṭhaṃ na maññatī ti taṃ diṭṭhaṃ rūpāyatanaṃ “ahaṃ mahājanena diṭṭhameva passāmī”ti taṇhāmānadiṭṭhīhi na maññati. Adiṭṭhaṃ na maññatī ti “ahaṃ mahājanena adiṭṭhameva etaṃ passāmī”ti evampi taṇhādīhi maññanāhi na maññati. Daṭṭhabbaṃ na maññatī ti “mahājanena diṭṭhaṃ passāmī”ti evampi tāhi maññanāhi na maññati. Daṭṭhabbañhi adiṭṭhampi hotiyeva. Evarūpāni hi vacanāni tīsupi kālesu labbhanti, tenassa attho vutto. Daṭṭhāraṃ na maññatī ti passitāraṃ ekasattaṃ nāma tāhi maññanāhi na maññatīti attho. Sesaṭṭhānesupi imināva nayena attho veditabbo. Iminā ettakena ṭhānena suññatābhūmi nāma kathitā.
Iti kho, bhikkhave ti evaṃ kho, bhikkhave. Tādīyeva tādī ti tāditā nāma ekasadisatā. Tathāgato ca yādiso lābhādīsu, tādisova alābhādīsu. Tena vuttaṃ – “lābhepi tādī, alābhepi tādī. Yasepi tādī, ayasepi tādī. Nindāyapi tādī, pasaṃsāyapi tādī. Sukhepi tādī, dukkhepi tādī”ti (mahāni. 38, 192). Imāya tāditāya tādī. Tamhā ca pana tādimhā ti tato tathāgatatādito añño uttaritaro vā paṇītataro vā tādī natthīti ettāvatā tādibhūmi nāma kathitā. Imāhi pañcabhūmīhi desanaṃ niṭṭhāpentassa pañcasupi ṭhānesu mahāpathavī sakkhibhāvena akampittha. Desanāpariyosāne te pañcasate adhunāpabbajite kulaputte ādiṃ katvā taṃ ṭhānaṃ pattānaṃ devamanussānaṃ caturāsīti pāṇasahassāni amatapānaṃ piviṃsu.
Bhagavāpi suttaṃ niṭṭhāpetvā gāthāhi kūṭaṃ gaṇhanto yaṃkiñcī tiādimāha. Tattha ajjhositaṃ saccamutaṃ paresan ti paresaṃ saddhāya parapattiyāyanāya saccamutanti maññitvā ajjhositaṃ gilitvā pariniṭṭhāpetvā gahitaṃ. Sayasaṃvutesū ti sayameva saṃvaritvā piyāyitvā gahitagahaṇesu, diṭṭhigatikesūti attho. Diṭṭhigatikā hi sayaṃ saṃvutāti vuccanti. Saccaṃ musā vāpi paraṃ daheyyā ti tesu sayaṃ saṃvutasaṅkhātesu diṭṭhigatikesu tathāgato tādī tesaṃ ekampi vacanaṃ “idameva saccaṃ moghamaññan”ti evaṃ saccaṃ musā vāpi paraṃ uttamaṃ katvā na odaheyya, na saddaheyya, na pattiyāyeyya. Etañca sallan ti etaṃ diṭṭhisallaṃ. Paṭikacca disvā ti puretaraṃ bodhimūleyeva disvā. Visattā ti laggā lagitā palibuddhā. Jānāmi passāmi tatheva etan ti yathāyaṃ pajā ajjhositā gilitvā pariniṭṭhāpetvā visattā laggā lagitā, evaṃ ahampi jānāmi passāmi. Tathā evaṃ yathā etāya pajāya gahitanti evaṃ ajjhositaṃ natthi tathāgatānanti attho.
5. Brahmacariyasuttavaṇṇanā
25
Pañcame janakuhanatthan ti tīhi kuhanavatthūhi janassa kuhanatthāya. Na janalapanatthan ti na janassa upalāpanatthaṃ. Na lābhasakkārasilokānisaṃsatthan ti na cīvarādithutivacanatthaṃ. Na itivādappamokkhānisaṃsatthan ti na tena tena kāraṇena katavādānisaṃsatthaṃ, na vādassa pamokkhānisaṃsatthaṃ. Na iti maṃ jano jānātū ti na “evaṃ kira esa bhikkhu, evaṃ kira esa bhikkhū”ti janassa jānanatthāya. Saṃvaratthan ti pañcahi saṃvarehi saṃvaraṇatthāya. Pahānatthan ti tīhi pahānehi pajahanatthāya. Virāgatthan ti rāgādīnaṃ virajjanatthāya. Nirodhatthan ti tesaṃyeva nirujjhanatthāya. Anītihan ti itihaparivajjitaṃ, aparapattiyanti attho. Nibbānogadhagāminan ti nibbānassa antogāminaṃ. Maggabrahmacariyañhi nibbānaṃ ārammaṇaṃ karitvā nibbānassa antoyeva vattati pavattati. Paṭipajjantī ti duvidhampi paṭipajjanti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathetvā gāthāsu vivaṭṭameva kathitaṃ.
6. Kuhasuttavaṇṇanā
26
Chaṭṭhe kuhā ti kuhakā. Thaddhā ti kodhena ca mānena ca thaddhā. Lapā ti upalāpakā. Siṅgī ti “tattha katamaṃ siṅgaṃ, yaṃ siṅgaṃ siṅgāratā cāturatā cāturiyaṃ parikkhattatā pārikkhattiyan”ti (vibha. 852) evaṃ vuttehi siṅgasadisehi pākaṭakilesehi samannāgatā. Unnaḷā ti uggatanaḷā tucchamānaṃ ukkhipitvā ṭhitā. Asamāhitā ti cittekaggamattassāpi alābhino. Na me te, bhikkhave, bhikkhū māmakā ti te mayhaṃ bhikkhū mama santakā na honti. “Te mayhan”ti idaṃ pana satthāraṃ uddissa pabbajitattā vuttaṃ. Te kho me, bhikkhave, bhikkhū māmakā ti idhāpi meti attānaṃ uddissa pabbajitattā vadati, sammāpaṭipannattā pana “māmakā”ti āha. Vuddhiṃ virūḷhiṃ vepullaṃ āpajjantī ti sīlādīhi guṇehi vaḍḍhanato vuddhiṃ, niccalabhāvena virūḷhiṃ, sabbattha patthaṭatāya vepullaṃ pāpuṇanti. Te panete yāva arahattamaggā viruhanti, arahattaphalaṃ patte virūḷhā nāma honti. Iti imasmiṃ suttepi gāthāsupi vaṭṭavivaṭṭameva kathitaṃ.
7. Santuṭṭhisuttavaṇṇanā
27
Sattame appānī ti parittāni. Sulabhānī ti sukhena laddhabbāni, yattha katthaci sakkā honti labhituṃ. Anavajjānī ti niddosāni. Piṇḍiyālopabhojanan ti jaṅghāpiṇḍiyabalena caritvā ālopamattaṃ laddhaṃ bhojanaṃ. Pūtimuttan ti yaṃkiñci muttaṃ. Yathā hi suvaṇṇavaṇṇopi kāyo pūtikāyoti vuccati, evaṃ abhinavampi muttaṃ pūtimuttameva.
Vighāto ti vigataghāto, cittassa dukkhaṃ na hotīti attho. Disā nappaṭihaññatī ti yassa hi “asukaṭṭhānaṃ nāma gato cīvarādīni labhissāmī”ti cittaṃ uppajjati, tassa disā paṭihaññati nāma. Yassa evaṃ na uppajjati, tassa nappaṭihaññati nāma. Dhammā ti paṭipattidhammā. Sāmaññassānulomikā ti samaṇadhammassa anulomā. Adhiggahitā ti sabbete tuṭṭhacittassa bhikkhuno adhiggahitā honti antogatā na paribāhirāti.
8. Ariyavaṃsasuttavaṇṇanā
28
Aṭṭhamassa ajjhāsayiko nikkhepo. Imaṃ kira mahāariyavaṃsasuttantaṃ bhagavā jetavanamahāvihāre dhammasabhāyaṃ paññattavarabuddhāsane nisinno attanopi parapuggalānampi ajjhāsayavasena parivāretvā nisinnāni cattālīsa bhikkhusahassāni, “bhikkhave”ti āmantetvā cattārome, bhikkhave, ariyavaṃsā ti ārabhi. Tattha ariyavaṃsā ti ariyānaṃ vaṃsā. Yathā hi khattiyavaṃso brāhmaṇavaṃso vessavaṃso suddavaṃso samaṇavaṃso kulavaṃso rājavaṃso, evaṃ ayampi aṭṭhamo ariyavaṃso ariyatanti ariyapaveṇī nāma hoti. So kho panāyaṃ ariyavaṃso imesaṃ vaṃsānaṃ mūlagandhādīnaṃ kāḷānusārigandhādayo viya aggamakkhāyati.
Ke pana te ariyā, yesaṃ ete vaṃsāti? Ariyā vuccanti buddhā ca paccekabuddhā ca tathāgatasāvakā ca, etesaṃ ariyānaṃ vaṃsāti ariyavaṃsā. Ito pubbe hi satasahassakappādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake taṇhaṅkaro, medhaṅkaro, saraṇaṅkaro, Dīpaṅkaroti cattāro buddhā uppannā, te ariyā, tesaṃ ariyānaṃ vaṃsāti ariyavaṃsā. Tesaṃ buddhānaṃ parinibbānato aparabhāge asaṅkhyeyyaṃ atikkamitvā koṇḍañño nāma buddho uppanno…pe… imasmiṃ kappe kakusandho, koṇāgamano, kassapo, amhākaṃ bhagavā gotamoti cattāro buddhā uppannā, tesaṃ ariyānaṃ vaṃsāti ariyavaṃsā. Api ca atītānāgatapaccuppannānaṃ sabbabuddha-paccekabuddha-buddhasāvakānaṃ ariyānaṃ vaṃsāti ariyavaṃsā.
Te kho panete aggaññā aggāti jānitabbā, rattaññā dīgharattaṃ pavattāti jānitabbā, vaṃsaññā vaṃsāti jānitabbā. Porāṇā na adhunuppattikā. Asaṃkiṇṇā avikiṇṇā anapanītā. Asaṃkiṇṇapubbā atītabuddhehipi na saṃkiṇṇapubbā, “ki imehī”ti na apanītapubbā. Na saṃkīyantī ti idānipi na apanīyanti. Na saṃkīyissantī ti anāgatabuddhehipi na apanīyissanti. Ye loke viññū samaṇabrāhmaṇā, tehi appaṭikuṭṭhā, samaṇehi brāhmaṇehi viññūhi aninditā agarahitā.
Santuṭṭho hotī ti paccayasantosavasena santuṭṭho hoti. Itarītarenā ti na thūlasukhumalūkhapaṇītathirajiṇṇānaṃ yena kenaci, atha kho yathāladdhādīnaṃ itarītarena yena kenaci santuṭṭho hotīti attho. Cīvarasmiñhi tayo santosā yathālābhasantoso yathābalasantoso yathāsāruppasantosoti. Piṇḍapātādīsupi eseva nayo. Tesaṃ vitthārakathā “santuṭṭhassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjantī”ti imasmiṃ sutte vuttanayen’eva veditabbā. Iti ime tayo santose sandhāya “santuṭṭho hoti itarītarena cīvarena, yathāladdhādīsu yena kenaci cīvarena santuṭṭho hotī”ti vuttaṃ.
Ettha ca cīvaraṃ jānitabbaṃ, cīvarakkhettaṃ jānitabbaṃ, paṃsukūlaṃ jānitabbaṃ, cīvarasantoso jānitabbo, cīvarappaṭisaṃyuttāni dhutaṅgāni jānitabbāni. Tattha cīvaraṃ jānitabban ti khomādīni cha cīvarāni dukūlādīni cha anulomacīvarāni jānitabbāni. Imāni dvādasa kappiyacīvarāni. Kusacīraṃ, vākacīraṃ, phalakacīraṃ, kesakambalaṃ, vāḷakambalaṃ, potthako, cammaṃ, ulūkapakkhaṃ, rukkhadussaṃ, latādussaṃ, erakadussaṃ, kadalidussaṃ, veḷudussanti evamādīni pana akappiyacīvarāni.
Cīvarakkhettan ti “saṅghato vā gaṇato vā ñātito vā mittato vā attano vā dhanena, paṃsukūlaṃ vā”ti evaṃ uppajjanato cha khettāni, aṭṭhannañca mātikānaṃ vasena aṭṭha khettāni jānitabbāni.
Paṃsukūlan ti sosānikaṃ, pāpaṇikaṃ, rathiyaṃ, saṅkārakūṭakaṃ, sotthiyaṃ, sinānaṃ, titthaṃ, gatapaccāgataṃ, aggidaḍḍhaṃ, gokhāyitaṃ, upacikakhāyitaṃ, undūrakhāyitaṃ, antacchinnaṃ, dasacchinnaṃ, dhajāhaṭaṃ, thūpaṃ, samaṇacīvaraṃ, sāmuddiyaṃ, ābhisekiyaṃ, panthikaṃ, vātāhaṭaṃ, iddhimayaṃ, devadattiyanti tevīsati paṃsukūlāni veditabbāni. Ettha ca sotthiyan ti gabbhamalaharaṇaṃ. Gatapaccāgatan ti matakasarīraṃ pārupitvā susānaṃ netvā ānītacīvaraṃ. Dhajāhaṭan ti dhajaṃ ussāpetvā tato ānītaṃ. Thūpan ti vammike pūjitacīvaraṃ. Sāmuddiyan ti samuddavīcīhi thalaṃ pāpitaṃ. Panthikan ti panthaṃ gacchantehi corabhayena pāsāṇehi koṭṭetvā pārutacīvaraṃ. Iddhimayan ti ehibhikkhucīvaraṃ. Sesaṃ pākaṭamevāti.
Cīvarasantoso ti vīsati cīvarasantosā – cīvare vitakkasantoso, gamanasantoso, pariyesanasantoso, paṭilābhasantoso, mattapaṭiggahaṇasantoso, loluppavivajjanasantoso, yathālābhasantoso, yathābalasantoso, yathāsāruppasantoso, udakasantoso, dhovanasantoso, karaṇasantoso, parimāṇasantoso, suttasantoso, sibbanasantoso, rajanasantoso, kappasantoso, paribhogasantoso, sannidhiparivajjanasantoso, vissajjanasantosoti.
Tattha sādakabhikkhunā temāsaṃ nibaddhavāsaṃ vasitvā ekamāsamattaṃ vitakketuṃ vaṭṭati. So hi pavāretvā cīvaramāse cīvaraṃ karoti, paṃsukūliko aḍḍhamāseneva karoti. Idaṃ māsaḍḍhamāsamattaṃ vitakkanaṃ vitakkasantoso nāma. Vitakkasantosena pana santuṭṭhena bhikkhunā pācīnakhaṇḍarājivāsikapaṃsukūlikattherasadisena bhavitabbaṃ.
Thero kira “cetiyapabbatavihāre cetiyaṃ vandissāmī”ti āgato cetiyaṃ vanditvā cintesi – “mayhaṃ cīvaraṃ jiṇṇaṃ, bahūnaṃ vasanaṭṭhāne labhissāmī”ti. So mahāvihāraṃ gantvā saṅghattheraṃ disvā vasanaṭṭhānaṃ pucchitvā tattha vuttho punadivase cīvaraṃ ādāya āgantvā theraṃ vandi. Thero “kiṃ, āvuso”ti āha. Gāmadvāraṃ, bhante, gamissāmīti. Ahampāvuso, gamissāmīti. Sādhu, bhanteti gacchanto mahābodhidvārakoṭṭhake ṭhatvā “puññavantānaṃ vasanaṭṭhāne manāpaṃ labhissāmī”ti cintetvā “aparisuddho me vitakko”ti tatova paṭinivatti. Punadivase ambaṅgaṇasamīpato, punadivase mahācetiyassa uttaradvārato tattheva paṭinivattitvā catutthadivase therassa santikaṃ agamāsi. Thero “imassa bhikkhuno vitakko na parisuddho bhavissatī”ti cīvaraṃ gahetvā tena saddhiṃyeva pañhaṃ pucchamāno gāmaṃ pāvisi. Tañca rattiṃ eko manusso uccārapalibuddho sāṭakeyeva vaccaṃ katvā taṃ saṅkāraṭṭhāne chaḍḍesi. Paṃsukūlikatthero taṃ nīlamakkhikāhi samparikiṇṇaṃ disvā añjaliṃ paggahesi. Mahāthero “kiṃ, āvuso, saṅkāraṭṭhānassa añjaliṃ paggaṇhāsī”ti. Nāhaṃ, bhante, saṅkāraṭṭhānassa añjaliṃ paggaṇhāmi, mayhaṃ pitu dasabalassa paggaṇhāmi, puṇṇadāsiyā sarīraṃ pārupitvā chaḍḍitaṃ paṃsukūlaṃ tumbamatte pāṇake vidhunitvā susānato gaṇhantena dukkarataraṃ kataṃ, bhanteti. Mahāthero “parisuddho vitakko paṃsukūlikassā”ti cintesi. Paṃsukūlikattheropi tasmiṃyeva ṭhāne ṭhito vipassanaṃ vaḍḍhetvā tīṇi phalāni patto taṃ sāṭakaṃ gahetvā cīvaraṃ katvā pārupitvā pācīnakhaṇḍarājiṃ gantvā aggaphalaṃ arahattaṃ pāpuṇi.
Cīvaratthāya gacchantassa pana “kattha labhissāmī”ti acintetvā kammaṭṭhānasīseneva gamanaṃ gamanasantoso nāma. Pariyesantassa pana yena vā tena vā saddhiṃ apariyesitvā lajjiṃ pesalaṃ bhikkhuṃ gahetvā pariyesanaṃ pariyesanasantoso nāma. Evaṃ pariyesantassa āhariyamānaṃ cīvaraṃ dūrato disvā “etaṃ manāpaṃ bhavissati, etaṃ amanāpan”ti evaṃ avitakketvā thūlasukhumādīsu yathāladdheneva santussanaṃ paṭilābhasantoso nāma. Evaṃ laddhaṃ gaṇhantassāpi “ettakaṃ dupaṭṭassa bhavissati, ettakaṃ ekapaṭṭassā”ti attano pahonakamatteneva santussanaṃ mattapaṭiggahaṇasantoso nāma. Cīvaraṃ pariyesantassa pana “asukassa gharadvāre manāpaṃ labhissāmī”ti acintetvā dvārapaṭipāṭiyā caraṇaṃ loluppavivajjanasantoso nāma.
Lūkhapaṇītesu yena kenaci yāpetuṃ sakkontassa yathāladdheneva yāpanaṃ yathālābhasantoso nāma. Attano thāmaṃ jānitvā yena yāpetuṃ sakkoti, tena yāpanaṃ yathābalasantoso nāma. Manāpaṃ aññassa datvā attanā yena kenaci yāpanaṃ yathāsāruppasantoso nāma.
“Kattha udakaṃ manāpaṃ, kattha amanāpan”ti avicāretvā yena kenaci dhovanūpagena udakena dhovanaṃ udakasantoso nāma. Paṇḍumattikagerukapūtipaṇṇarasakiliṭṭhāni pana udakāni vajjetuṃ vaṭṭati. Dhovantassa pana muggarādīhi apaharitvā hatthehi madditvā dhovanaṃ dhovanasantoso nāma. Tathā asujjhantaṃ paṇṇāni pakkhipitvā tāpitaudakenāpi dhovituṃ vaṭṭati. Evaṃ dhovitvā karontassa “idaṃ thūlaṃ, idaṃ sukhuman”ti akopetvā pahonakanīhāreneva karaṇaṃ karaṇasantoso nāma. Timaṇḍalapaticchādanamattasseva karaṇaṃ parimāṇasantoso nāma. Cīvarakaraṇatthāya pana manāpaṃ suttaṃ pariyesissāmīti avicāretvā rathikādīsu vā devaṭṭhāne vā āharitvā pādamūle vā ṭhapitaṃ yaṃkiñcideva suttaṃ gahetvā karaṇaṃ suttasantoso nāma.
Kusibandhanakāle pana aṅgulamatte satta vāre na vijjhitabbaṃ. Evaṃ karontassa hi yo bhikkhu sahāyo na hoti, tassa vattabhedopi natthi. Tivaṅgulamatte pana satta vāre vijjhitabbaṃ. Evaṃ karontassa maggappaṭipannenāpi sahāyena bhavitabbaṃ. Yo na hoti, tassa vattabhedo. Ayaṃ sibbanasantoso nāma. Rajantena pana kāḷakacchakādīni pariyesantena na caritabbaṃ, somavakkalādīsu yaṃ labhati, tena rajitabbaṃ. Alabhantena pana manussehi araññe vākaṃ gahetvā chaḍḍitarajanaṃ vā bhikkhūhi pacitvā chaḍḍitakasaṭaṃ vā gahetvā rajitabbaṃ. Ayaṃ rajanasantoso nāma. Nīlakaddamakāḷasāmesu yaṃkiñci gahetvā hatthipiṭṭhe nisinnassa paññāyamānakappakaraṇaṃ kappasantoso nāma.
Hirikopīnappaṭicchādanamattavasena paribhuñjanaṃ paribhogasantoso nāma. Dussaṃ pana labhitvā suttaṃ vā sūciṃ vā kārakaṃ vā alabhantena ṭhapetuṃ vaṭṭati, labhantena na vaṭṭati. Katampi sace antevāsikādīnaṃ dātukāmo hoti, te ca asannihitā, yāva āgamanā ṭhapetuṃ vaṭṭati. Āgatamattesu dātabbaṃ. Dātuṃ asakkontena adhiṭṭhātabbaṃ. Aññasmiṃ cīvare sati paccattharaṇampi adhiṭṭhātuṃ vaṭṭati. Anadhiṭṭhitameva hi sannidhi hoti, adhiṭṭhitaṃ na hotīti mahāsīvatthero āha. Ayaṃ sannidhiparivajjanasantoso nāma. Vissajjentena pana na mukhaṃ oloketvā dātabbaṃ, sāraṇīyadhamme ṭhatvā vissajjetabbanti ayaṃ vissajjanasantoso nāma.
Cīvarappaṭisaṃyuttāni dhutaṅgāni nāma paṃsukūlikaṅgañceva tecīvarikaṅgañca. Tesaṃ vitthārakathā visuddhimagge (visuddhi. 1.24-25) veditabbā. Iti cīvarasantosamahāariyavaṃsaṃ pūrayamāno bhikkhu imāni dve dhutaṅgāni gopeti. Imāni gopento cīvarasantosamahāariyavaṃsavasena santuṭṭho hotīti.
Vaṇṇavādī ti eko santuṭṭho hoti, santosassa vaṇṇaṃ na katheti. Eko na santuṭṭho hoti, santosassa vaṇṇaṃ katheti. Eko neva santuṭṭho hoti, na santosassa vaṇṇaṃ katheti. Eko santuṭṭho ceva hoti, santosassa ca vaṇṇaṃ katheti. Taṃ dassetuṃ “itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī”ti vuttaṃ.
Anesanan ti dūteyyapahinagamanānuyogapabhedaṃ nānappakāraṃ anesanaṃ. Appatirūpan ti ayuttaṃ. Aladdhā cā ti alabhitvā. Yathā ekacco “kathaṃ nu kho cīvaraṃ labhissāmī”ti puññavantehi bhikkhūhi saddhiṃ ekato hutvā kohaññaṃ karonto uttasati paritassati, santuṭṭho bhikkhu evaṃ aladdhā cīvaraṃ na paritassati. Laddhā cā ti dhammena samena labhitvā. Agadhito ti vigatalobhagiddho. Amucchito ti adhimattataṇhāya mucchaṃ anāpanno. Anajjhopanno ti taṇhāya anotthato apariyonaddho. Ādīnavadassāvī ti anesanāpattiyañca gedhitaparibhoge ca ādīnavaṃ passamāno. Nissaraṇapañño ti “yāvadeva sītassa paṭighātāyā”ti vuttaṃ nissaraṇameva pajānanto.
Itarītaracīvarasantuṭṭhiyā ti yena kenaci cīvarena santuṭṭhiyā. Nevattānukkaṃsetī ti “ahaṃ paṃsukūliko, mayā upasampadamāḷeyeva paṃsukūlikaṅgaṃ gahitaṃ, ko mayā sadiso atthī”ti attukkaṃsanaṃ na karoti. No paraṃ vambhetī ti “ime panaññe bhikkhū na paṃsukūlikā”ti vā, “paṃsukūlikaṅgamattampi etesaṃ natthī”ti vā evaṃ paraṃ na vambheti. Yo hi tattha dakkho ti yo tasmiṃ cīvarasantose vaṇṇavādādīsu vā dakkho cheko byatto. Analaso ti sātaccakiriyāya ālasiyavirahito. Sampajāno paṭissato ti sampajānapaññāya ceva satiyā ca yutto. Ariyavaṃse ṭhito ti ariyavaṃse patiṭṭhito.
Itarītarena piṇḍapātenā ti yena kenaci piṇḍapātena. Etthāpi piṇḍapāto jānitabbo, piṇḍapātakkhettaṃ jānitabbaṃ, piṇḍapātasantoso jānitabbo, piṇḍapātappaṭisaṃyuttaṃ dhutaṅgaṃ jānitabbaṃ. Tattha piṇḍapāto ti odano kummāso sattu maccho maṃsaṃ khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ yāgu khādanīyaṃ sāyanīyaṃ lehanīyanti soḷasa piṇḍapātā.
Piṇḍapātakkhettan ti saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikabhattaṃ āgantukabhattaṃ gamikabhattaṃ gilānabhattaṃ gilānupaṭṭhākabhattaṃ dhurabhattaṃ kuṭibhattaṃ vārabhattaṃ vihārabhattanti pannarasa piṇḍapātakkhettāni.
Piṇḍapātasantoso ti piṇḍapāte vitakkasantoso gamanasantoso pariyesanasantoso paṭilābhasantoso paṭiggahaṇasantoso mattapaṭiggahaṇasantoso loluppavivajjanasantoso yathālābhasantoso yathābalasantoso yathāsāruppasantoso upakārasantoso parimāṇasantoso paribhogasantoso sannidhiparivajjanasantoso vissajjanasantosoti pannarasa santosā.
Tattha sādako bhikkhu mukhaṃ dhovitvā vitakketi. Piṇḍapātikena pana gaṇena saddhiṃ caratā sāyaṃ therūpaṭṭhānakāle “sve kattha piṇḍāya carissāmāti? Asukagāme, bhante”ti ettakaṃ cintetvā tato paṭṭhāya na vitakketabbaṃ. Ekacārikena vitakkamāḷake ṭhatvā vitakketabbaṃ. Tato paṭṭhāya vitakkento ariyavaṃsā cuto hoti paribāhiro. Ayaṃ vitakkasantoso nāma.
Piṇḍāya pavisantena “kuhiṃ labhissāmī”ti acintetvā kammaṭṭhānasīsena gantabbaṃ. Ayaṃ gamanasantoso nāma. Pariyesantena yaṃ vā taṃ vā aggahetvā lajjiṃ pesalameva gahetvā pariyesitabbaṃ. Ayaṃ pariyesanasantoso nāma. Dūratova āhariyamānaṃ disvā “etaṃ manāpaṃ, etaṃ amanāpan”ti cittaṃ na uppādetabbaṃ. Ayaṃ paṭilābhasantoso nāma. “Imaṃ manāpaṃ gaṇhissāmi, imaṃ amanāpaṃ na gaṇhissāmī”ti acintetvā yaṃkiñci yāpanamattaṃ gahetabbameva. Ayaṃ paṭiggahaṇasantoso nāma.
Ettha pana deyyadhammo bahu, dāyako appaṃ dātukāmo, appaṃ gahetabbaṃ. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo, pamāṇeneva gahetabbaṃ. Deyyadhammo na bahu, dāyakopi appaṃ dātukāmo, appaṃ gahetabbaṃ. Deyyadhammo na bahu, dāyako pana bahuṃ dātukāmo, pamāṇena gahetabbaṃ. Paṭiggahaṇasmiñhi mattaṃ ajānanto manussānaṃ pasādaṃ makkheti, saddhādeyyaṃ vinipāteti, sāsanaṃ na karoti, vijātamātuyāpi cittaṃ gahetuṃ na sakkoti. Iti mattaṃ jānitvāva paṭiggahetabbanti ayaṃ mattapaṭiggahaṇasantoso nāma. Aḍḍhakulāniyeva agantvā dvārapaṭipāṭiyā gantabbaṃ. Ayaṃ loluppavivajjanasantoso nāma. Yathālābhasantosā dayo cīvare vuttanayā eva.
Piṇḍapātaṃ paribhuñjitvā “samaṇadhammaṃ anupālessāmī”ti evaṃ upakāraṃ ñatvā paribhuñjanaṃ upakārasantoso nāma. Pattaṃ pūretvā ānītaṃ na paṭiggahetabbaṃ. Anupasampanne sati tena gāhāpetabbaṃ, asati harāpetvā paṭiggahaṇamattaṃ gahetabbaṃ. Ayaṃ parimāṇasantoso nāma. “Jighacchāya paṭivinodanaṃ idamettha nissaraṇan”ti evaṃ paribhuñjanaṃ paribhogasantoso nāma. Nidahitvā na paribhuñjitabbanti ayaṃ sannidhiparivajjanasantoso nāma. Mukhaṃ anoloketvā sāraṇīyadhamme ṭhitena vissajjetabbaṃ. Ayaṃ vissajjanasantoso nāma.
Piṇḍapātappaṭisaṃyuttāni pana pañca dhutaṅgāni piṇḍapātikaṅgaṃ sapadānacārikaṅgaṃ ekāsanikaṅgaṃ pattapiṇḍikaṅgaṃ khalupacchābhattikaṅganti. Tesaṃ vitthārakathā visuddhimagge (visuddhi. 1.26-30) vuttā. Iti piṇḍapātasantosamahāariyavaṃsaṃ pūrayamāno bhikkhu imāni pañca dhutaṅgāni gopeti, imāni gopento piṇḍapātasantosamahāariyavaṃsena santuṭṭho hoti. Vaṇṇavādītiādīni vuttanayen’eva veditabbāni.
Senāsanenā ti idha senāsanaṃ jānitabbaṃ, senāsanakkhettaṃ jānitabbaṃ, senāsanasantoso jānitabbo, senāsanappaṭisaṃyuttaṃ dhutaṅgaṃ jānitabbaṃ. Tattha senāsanan ti mañco pīṭhaṃ bhisi bimbohanaṃ vihāro aḍḍhayogo pāsādo hammiyaṃ guhā leṇaṃ aṭṭo māḷo veḷugumbo rukkhamūlaṃ yattha vā pana bhikkhū paṭikkamantīti imāni pannarasa senāsanāni.
Senāsanakkhettan ti saṅghato vā gaṇato vā ñātito vā mittato vā attano vā dhanena paṃsukūlaṃ vāti cha khettāni.
Senāsanasantoso ti senāsane vitakkasantosādayo pannarasa santosā. Te piṇḍapāte vuttanayen’eva veditabbā. Senāsanappaṭisaṃyuttāni pana pañca dhutaṅgāni āraññikaṅgaṃ rukkhamūlikaṅgaṃ abbhokāsikaṅgaṃ sosānikaṅgaṃ yathāsanthatikaṅganti. Tesaṃ vitthārakathā visuddhimagge (visuddhi. 1.31-35) vuttā. Iti senāsanasantosamahāariyavaṃsaṃ pūrayamāno bhikkhu imāni pañca dhutaṅgāni gopeti. Imāni gopento senāsanasantosamahāariyavaṃsena santuṭṭho hoti.
Gilānapaccayo pana piṇḍapāteyeva paviṭṭho. Tattha yathālābhayathābalayathāsāruppasantoseneva santussitabbaṃ. Nesajjikaṅgaṃ bhāvanārāmaariyavaṃsaṃ bhajati. Vuttampi c’etaṃ –
“Pañca senāsane vuttā, pañca āhāranissitā;
Eko vīriyasaṃyutto, dve ca cīvaranissitā”ti.
Iti bhagavā pathaviṃ pattharamāno viya sāgarakucchiṃ pūrayamāno viya ākāsaṃ vitthārayamāno viya ca paṭhamaṃ cīvarasantosaṃ ariyavaṃsaṃ kathetvā candaṃ uṭṭhāpento viya sūriyaṃ ullaṅghento viya ca dutiyaṃ piṇḍapātasantosaṃ kathetvā sineruṃ ukkhipanto viya tatiyaṃ senāsanasantosaṃ ariyavaṃsaṃ kathetvā idāni sahassanayapaṭimaṇḍitaṃ catutthaṃ bhāvanārāmaṃ ariyavaṃsaṃ kathetuṃ puna caparaṃ, bhikkhave, bhikkhu bhāvanārāmo hotī ti desanaṃ ārabhi.
Tattha āramaṇaṃ ārāmo, abhiratīti attho. Bhāvanāya ārāmo assāti bhāvanārāmo. Bhāvanāya ratoti bhāvanārato. Pañcavidhe pahāne ārāmo assāti pahānārāmo. Api ca bhāvento ramatīti bhāvanārāmo. Pajahanto ramatīti pahānārāmo ti evamettha attho daṭṭhabbo. Ayañ hi cattāro satipaṭṭhāne bhāvento ramati, ratiṃ vindatīti attho. Tathā cattāro sammappadhāne. Cattāro iddhipāde, pañcindriyāni, pañca balāni, satta bojjhaṅge, satta anupassanā, aṭṭhārasa mahāvipassanā, sattatiṃsa bodhipakkhiyadhamme, aṭṭhatiṃsa ārammaṇavibhattiyo bhāvento ramati, ratiṃ vindati. Kāmacchandādayo pana kilese pajahanto ramati, ratiṃ vindati.
Imesu pana catūsu ariyavaṃsesu purimehi tīhi terasannaṃ dhutaṅgānaṃ catupaccayasantosassa ca vasena sakalaṃ vinayapiṭakaṃ kathitaṃ hoti, bhāvanārāmena avasesaṃ piṭakadvayaṃ. Imaṃ pana bhāvanārāmaṃ ariyavaṃsaṃ kathentena bhikkhunā paṭisambhidāmagge nekkhammapāḷiyā kathetabbo, dīghanikāye dasuttarasuttantapariyāyena kathetabbo, majjhimanikāye satipaṭṭhānasuttantapariyāyena kathetabbo, abhidhamme niddesapariyāyena kathetabbo.
Tattha paṭisambhidāmagge nekkhammapāḷiyā ti –
“Nekkhammaṃ bhāvento ramati, kāmacchandaṃ pajahanto ramati. Abyāpādaṃ, byāpādaṃ… ālokasaññaṃ… thinamiddhaṃ… avikkhepaṃ, uddhaccaṃ… dhammavavatthānaṃ… vicikicchaṃ… ñāṇaṃ… avijjaṃ… pāmojjaṃ… aratiṃ… paṭhamajjhānaṃ, pañca nīvaraṇe… dutiyajjhānaṃ… vitakkavicāre… tatiyajjhānaṃ… pītiṃ… catutthajjhānaṃ… sukhadukkhe… ākāsānañcāyatanasamāpattiṃ bhāvento ramati, rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ pajahanto ramati. Viññāṇañcāyatanasamāpattiṃ…pe… nevasaññānāsaññāyatanasamāpattiṃ bhāvento ramati, ākiñcaññāyatanasaññaṃ pajahanto ramati.
“Aniccānupassanaṃ bhāvento ramati, niccasaññaṃ pajahanto ramati. Dukkhānupassanaṃ… sukhasaññaṃ… anattānupassanaṃ… attasaññaṃ… nibbidānupassanaṃ… nandiṃ… virāgānupassanaṃ… rāgaṃ… nirodhānupassanaṃ… samudayaṃ… paṭinissaggānupassanaṃ… ādānaṃ… khayānupassanaṃ … ghanasaññaṃ… vayānupassanaṃ… āyūhanaṃ… vipariṇāmānupassanaṃ… dhuvasaññaṃ… animittānupassanaṃ … nimittaṃ… appaṇihitānupassanaṃ… paṇidhiṃ… suññatānupassanaṃ… abhinivesaṃ… adhipaññādhammavipassanaṃ… sārādānābhinivesaṃ… yathābhūtañāṇadassanaṃ… sammohābhinivesaṃ… ādīnavānupassanaṃ… ālayābhinivesaṃ… paṭisaṅkhānupassanaṃ… appaṭisaṅkhaṃ… vivaṭṭānupassanaṃ… saṃyogābhinivesaṃ… sotāpattimaggaṃ… diṭṭhekaṭṭhe kilese… sakadāgāmimaggaṃ… oḷārike kilese… anāgāmimaggaṃ… anusahagate kilese… arahattamaggaṃ bhāvento ramati, sabbakilese pajahanto ramatī”ti (paṭi. ma. 1.41,95).
Evaṃ paṭisambhidāmagge nekkhammapāḷiyā kathetabbo.
Dīghanikāye dasuttarasuttantapariyāyenā ti –
“Ekaṃ dhammaṃ bhāvento ramati, ekaṃ dhammaṃ pajahanto ramati…pe… dasa dhamme bhāvento ramati, dasa dhamme pajahanto ramati. Katamaṃ ekaṃ dhammaṃ bhāvento ramati? Kāyagatāsatiṃ sātasahagataṃ, imaṃ ekaṃ dhammaṃ bhāvento ramati. Katamaṃ ekaṃ dhammaṃ pajahanto ramati? Asmimānaṃ, imaṃ ekaṃ dhammaṃ pajahanto ramati. Katame dve dhamme…pe… katame dasa dhamme bhāvento ramati? Dasa kasiṇāyatanāni, ime dasa dhamme bhāvento ramati. Katame dasa dhamme pajahanto ramati? Dasa micchatte, ime dasa dhamme pajahanto ramati. Evaṃ kho, bhikkhave, bhikkhu bhāvanārāmo hotī”ti (dī. ni. 3.351-360).
Evaṃ dīghanikāye dasuttarasuttantapariyāyena kathetabbo.
Majjhimanikāye satipaṭṭhānasuttantapariyāyenā ti –
“Ekāyano ayaṃ, bhikkhave, maggo…pe… yāvadeva ñāṇamattāya paṭissatimattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Evam pi kho, bhikkhave, bhikkhu bhāvanārāmo hoti bhāvanārato. Pahānārāmo hoti pahānarato. Puna caparaṃ, bhikkhave, bhikkhu gacchanto vā gacchāmīti pajānāti…pe… puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ…pe… pūtīni cuṇṇakajātāni. So imameva kāyaṃ upasaṃharati ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati…pe… evampi kho, bhikkhave, bhikkhu bhāvanārāmo hotī”ti (ma. ni. 1.106 ādayo).
Evaṃ majjhimanikāye satipaṭṭhānasuttantapariyāyena kathetabbo.
Abhidhamme niddesapariyāyenā ti sabbepi saṅkhate “aniccato dukkhato rogato gaṇḍato …pe… saṃkilesikadhammato passanto ramati, evaṃ kho bhikkhu bhāvanārāmo hotī”ti (mahāni. 13; cūḷani. upasīvamāṇavapucchāniddeso 39, nandamāṇavapucchāniddeso 51). Evaṃ niddesapariyāyena kathetabbo.
Nevattānukkaṃsetī ti “ajja me saṭṭhi vā sattati vā vassāni aniccaṃ dukkhaṃ anattāti vipassanāya kammaṃ karontassa ko mayā sadiso atthī”ti evaṃ attukkaṃsanaṃ na karoti. No paraṃ vambhetī ti “aniccaṃ dukkhanti vipassanāmattakampi natthi, kiṃ ime vissaṭṭhakammaṭṭhānā carantī”ti evaṃ paravambhanaṃ na karoti. Sesaṃ vuttanayameva.
Ime kho, bhikkhave, cattāro ariyavaṃsā ti, bhikkhave, ime cattāro ariyavaṃsā ariyatantiyo ariyapaveṇiyo ariyañjasā ariyavaṭumānīti suttantaṃ vinivaṭṭetvā idāni mahāariyavaṃsaparipūrakassa bhikkhuno vasanadisā dassento imehi ca pana, bhikkhave tiādimāha. Tattha sveva aratiṃ sahatī ti soyeva aratiṃ anabhiratiṃ ukkaṇṭhitaṃ sahati abhibhavati. Na taṃ arati sahatī ti taṃ pana bhikkhuṃ yā esā pantesu senāsanesu adhikusalānaṃ dhammānaṃ bhāvanāya arati nāma hoti, sā sahituṃ adhibhavituṃ na sakkoti. Aratiratisaho ti aratiñca pañcakāmaguṇaratiñca sahati, adhibhavituṃ sakkoti.
Idāni gāthāhi kūṭaṃ gaṇhanto nāratī tiādimāha. Tattha dhīran ti vīriyavantaṃ. Nārati dhīraṃ sahatī ti idaṃ purimasseva kāraṇavacanaṃ. Yasmā sā dhīraṃ na sahati nappahoti dhīraṃ sahituṃ adhibhavituṃ na sakkoti, tasmā nārati sahati dhīraṃ. Dhīro hi aratissaho ti aratisahattā hi so dhīro nāma, tasmā aratiṃ sahatīti attho. Sabbakammavihāyīnan ti sabbaṃ tebhūmakakammaṃ cajitvā paricchinnaṃ parivaṭumaṃ katvā ṭhitaṃ. Panuṇṇaṃ ko nivāraye ti kilese panuditvā ṭhitaṃ ko nāma rāgo vā doso vā nivāreyya. Nekkhaṃ jambonadasseva, ko taṃ ninditumarahatī ti jambonadasaṅkhātassa jātirattasuvaṇṇassa nikkhasadisaṃ garahitabbadosavimuttaṃ ko taṃ puggalaṃ nindituṃ arahati. Brahmunāpi pasaṃsito ti mahābrahmunāpi esa puggalo pasaṃsitoyevāti. Desanāpariyosāne cattālīsa bhikkhusahassāni arahatte patiṭṭhahiṃsu.
9. Dhammapadasuttavaṇṇanā
29
Navame dhammapadānī ti dhammakoṭṭhāsā. Anabhijjhā tiādīsu abhijjhāpaṭikkhepena anabhijjhā, byāpādapaṭikkhepena abyāpādo, micchāsatipaṭikkhepena sammāsati, micchāsamādhipaṭikkhepena sammāsamādhi veditabbo.
Anabhijjhālū ti nittaṇho hutvā. Abyāpannena cetasā ti sabbakālaṃ pakatibhāvaṃ avijahantena cittena. Sato ekaggacittassā ti satiyā samannāgato ārammaṇe ekaggacitto assa. Ajjhattaṃ susamāhito ti niyakajjhatte suṭṭhu ṭhapitacitto imasmiṃ suttepi gāthāyapi vaṭṭavivaṭṭaṃ kathitaṃ.
10. Paribbājakasuttavaṇṇanā
30
Dasame abhiññātā ti ñātā pākaṭā. Annabhāro tiādīni tesaṃ nāmāni. Paṭisallānā vuṭṭhito ti phalasamāpattito vuṭṭhito. Sā hi idha paṭisallānanti adhippetā. Paccakkhāyā ti paṭikkhipitvā. Abhijjhālun ti sataṇhaṃ. Kāmesu tibbasārāgan ti vatthukāmesu bahalarāgaṃ. Tamahaṃ tattha evaṃ vadeyyan ti taṃ ahaṃ tasmiṃ kāraṇe evaṃ vadeyyaṃ. Paṭikkositabbaṃ maññeyyā ti paṭikkositabbāni paṭibāhitabbani vā maññeyya. Sahadhammikā ti sakāraṇā. Vādānupātā ti dhammikavāde ghaṭṭayamānā adhammikavādānupātā, vādappavattiyoti attho. Gārayhā ṭhānā ti garahitabbayuttakā paccayā. Āgacchantī ti upagacchanti.
Ukkalā ti ukkalajanapadavāsino. Vassabhaññā ti vasso ca bhañño cāti dve janā. Ahetukavādā ti “natthi hetu natthi paccayo sattānaṃ visuddhiyā”tievamādivādino. Akiriyavādā ti “karoto na karīyati pāpan”ti evaṃ kiriyapaṭikkhepavādino. Natthikavādā ti “natthi dinnan”tiādivādino. Te imesu tīsupi dassanesu okkantaniyāmā ahesuṃ. Kathaṃ pana tesu niyāmo hotīti? Yo hi evarūpaṃ laddhiṃ gahetvā rattiṭṭhānadivāṭṭhānesu nisinno sajjhāyati vīmaṃsati, tassa “natthi hetu natthi paccayo karoto na karīyati pāpaṃ…pe… natthi dinnaṃ…pe… kāyassa bhedā ucchijjatī”ti tasmiṃ ārammaṇe micchāsati santiṭṭhati, cittaṃ ekaggaṃ hoti, javanāni javanti. Paṭhamajavane satekiccho hoti, tathā dutiyādīsu, sattame buddhānampi atekiccho anivatti ariṭṭhakaṇṭakasadiso hoti. Tattha koci ekaṃ dassanaṃ okkamati, koci dve, koci tīṇipi. Niyatamicchādiṭṭhikova hoti, patto saggamaggāvaraṇañceva mokkhamaggāvaraṇañca, abhabbo tassa attabhāvassa anantaraṃ saggampi gantuṃ, pageva mokkhaṃ. Vaṭṭakhāṇuko nāmesa satto pathavigopako, yebhuyyena evarūpassa bhavato vuṭṭhānaṃ natthi. Vassabhaññāpi edisā ahesuṃ. Nindābyārosanaupārambhabhayā ti attano nindabhayena ghaṭṭanabhayena upavādabhayena cāti attho. Abhijjhāvinaye sikkhan ti abhijjhāvinayo vuccati arahattaṃ, arahatte sikkhamāno appamatto nāma vuccatīti suttante vaṭṭaviṭṭaṃ kathetvā gāthāya phalasamāpatti kathitāti.
Uruvelavaggo tatiyo.
4. Cakkavaggo
1. Cakkasuttavaṇṇanā
31
Catutthassa paṭhame cakkānī ti sampattiyo. Catucakkaṃ vattatī ti cattāri sampatticakkāni vattanti ghaṭiyantiyevāti attho. Patirūpadesavāso ti yattha catasso parisā sandissanti, evarūpe anucchavike dese vāso. Sappurisāvassayo ti buddhādīnaṃ sappurisānaṃ avassayanaṃ sevanaṃ bhajanaṃ, na rājānaṃ. Attasammāpaṇidhī ti attano sammā ṭhapanaṃ, sace pubbe assaddhādīhi samannāgato hoti, tāni pahāya saddhādīsu patiṭṭhāpanaṃ. Pubbe ca katapuññatā ti pubbe upacitakusalatā. Idameva cettha pamāṇaṃ. Yena hi ñāṇasampayuttacittena kusalakammaṃ kataṃ hoti, tadeva kusalaṃ taṃ purisaṃ patirūpadese upaneti, sappurise bhajāpeti, so eva ca puggalo attānaṃ sammā ṭhapeti. Puññakato ti katapuñño. Sukhañcetaṃdhivattatī ti sukhañca etaṃ puggalaṃ adhivattati, avattharatīti attho.
2. Saṅgahasuttavaṇṇanā
32
Dutiye saṅgahavatthūnī ti saṅgaṇhanakāraṇāni. Dānañcā tiādīsu ekacco hi dāneneva saṅgaṇhitabbo hoti, tassa dānameva dātabbaṃ. Peyyavajjan ti piyavacanaṃ. Ekacco hi “ayaṃ dātabbaṃ nāma deti, ekekena pana vacanena sabbaṃ makkhetvā nāseti, kiṃ tassa dānan”ti vattā hoti. Ekacco “ayaṃ kiñcāpi dānaṃ na deti, kathento pana telena viya makkheti. Esa detu vā mā vā, vacanamevassa sahassaṃ agghatī”ti vattā hoti. Evarūpo puggalo dānaṃ na paccāsīsati, piyavacanameva paccāsīsati. Tassa piyavacanameva vattabbaṃ. Atthacariyā ti atthavaḍḍhanakathā. Ekacco hi neva dānaṃ, na piyavacanaṃ paccāsīsati, attano hitakathaṃ vaḍḍhikathameva paccāsīsati. Evarūpassa puggalassa “idaṃ te kātabbaṃ, idaṃ na kātabbaṃ, evarūpo puggalo sevitabbo, evarūpo na sevitabbo”ti evaṃ atthacariyakathāva kathetabbā. Samānattatā ti samānasukhadukkhabhāvo. Ekacco hi dānādīsu ekampi na paccāsīsati, ekāsane nisajjaṃ, ekapallaṅke sayanaṃ, ekato bhojananti evaṃ samānasukhadukkhataṃ paccāsīsati. So sace gahaṭṭhassa jātiyā pabbajitassa sīlena sadiso hoti, tassāyaṃ samānattatā kātabbā. Tattha tattha yathārahan ti tesu tesu dhammesu yathānucchavikaṃ samānattatāti attho. Rathassāṇīva yāyato ti yathā rathassa gacchato āṇi saṅgaho nāma hoti, sā rathaṃ saṅgaṇhāti, evamime saṅgahā lokaṃ saṅgaṇhanti. Na mātā puttakāraṇā ti yadi mātā ete saṅgahe puttassa na kareyya, puttakāraṇā mānaṃ vā pūjaṃ vā na labheyya. Saṅgahā ete ti upayogavacane paccattaṃ. Saṅgahe eteti vā pāṭho. Samavekkhantī ti sammā pekkhanti. Pāsaṃsā ca bhavantī ti pasaṃsanīyā ca bhavanti.
3. Sīhasuttavaṇṇanā
33
Tatiye sīho ti cattāro sīhā – tiṇasīho, kāḷasīho, paṇḍusīho, kesarasīhoti. Tesu tiṇasīho kapotavaṇṇagāvisadiso tiṇabhakkho ca hoti. Kāḷasīho kāḷagāvisadiso tiṇabhakkhoyeva. Paṇḍusīho paṇḍupalāsavaṇṇagāvisadiso maṃsabhakkho. Kesarasīho lākhāparikammakateneva mukhena agganaṅguṭṭhena catūhi ca pādapariyantehi samannāgato, matthakatopissa paṭṭhāya lākhātūlikāya katā viya tisso rājiyo piṭṭhimajjhena gantvā antarasatthimhi dakkhiṇāvattā hutvā ṭhitā. Khandhe panassa satasahassagghanikakambalaparikkhepo viya kesarabhāro hoti, avasesaṭṭhānaṃ parisuddhasālipiṇḍasaṅkhacuṇṇapiṇḍavaṇṇaṃ hoti. Imesu catūsu sīhesu ayaṃ kesarasīho idha adhippeto.
Migarājā ti sabbamigagaṇassa rājā. Āsayā ti vasanaṭṭhānato, suvaṇṇaguhato vā rajatamaṇiphalikamanosilāguhato vā nikkhamatīti vuttaṃ hoti. Nikkhamamāno panesa catūhi kāraṇehi nikkhamati andhakārapīḷito vā ālokatthāya, uccārapassāvapīḷito vā tesaṃ vissajjanatthāya, jighacchāpīḷito vā gocaratthāya, sambhavapīḷito vā assaddhammapaṭisevanatthāya. Idha pana gocaratthāya nikkhamanto adhippeto.
Vijambhatī ti suvaṇṇatale vā rajatamaṇiphalikamanosilātalānaṃ vā aññatarasmiṃ dve pacchimapāde samaṃ patiṭṭhāpetvā purimapāde purato pasāretvā sarīrassa pacchābhāgaṃ ākaḍḍhitvā purimabhāgaṃ abhiharitvā piṭṭhiṃ nāmetvā gīvaṃ ukkhipitvā asanisaddaṃ karonto viya nāsapuṭāni pothetvā sarīralaggaṃ rajaṃ vidhunanto vijambhati. Vijambhanabhūmiyañca pana taruṇavacchako viya aparāparaṃ javati, javato panassa sarīraṃ andhakāre paribbhamantaṃ alātaṃ viya khāyati.
Anuviloketī ti kasmā anuviloketi? Parānuddayatāya. Tasmiṃ kira sīhanādaṃ nadante papātāvāṭādīsu visamaṭṭhānesu carantā hatthigokaṇṇamahiṃsādayo pāṇā papātepi āvāṭepi patanti, tesaṃ anuddayāya anuviloketi. Kiṃ panassa luddassa paramaṃsakhādino anuddayā nāma atthīti? Āma atthi. Tathā hi “kiṃ me bahūhi ghātitehī”ti attano gocaratthāyāpi khuddake pāṇe na gaṇhāti. Evaṃ anuddayaṃ karoti, vuttampi c’etaṃ – “māhaṃ khuddake pāṇe visamagate saṅghātaṃ āpādesin”ti (a. ni. 10.21).
Sīhanādaṃ nadatī ti tikkhattuṃ tāva abhītanādaṃ nadati. Evañ ca panassa vijambhanabhūmiyaṃ ṭhatvā nadantassa saddo samantā tiyojanapadesaṃ ekaninnādaṃ karoti, tamassa ninnādaṃ sutvā tiyojanabbhantaragatā dvipadacatuppadagaṇā yathāṭhāne ṭhātuṃ na sakkonti. Gocarāya pakkamatī ti āhāratthāya gacchati. Kathaṃ? So hi vijambhanabhūmiyaṃ ṭhatvā dakkhiṇato vā vāmato vā uppatanto usabhamattaṃ ṭhānaṃ gaṇhāti, uddhaṃ uppatanto cattāripi aṭṭhapi usabhaṭṭhānāni uppatati, same ṭhāne ujukaṃ pakkhandanto soḷasausabhamattampi vīsatiusabhamattampi ṭhānaṃ pakkhandati, thalā vā pabbatā vā pakkhandanto saṭṭhiusabhamattampi asītiusabhamattampi ṭhānaṃ pakkhandati, antarāmagge rukkhaṃ vā pabbataṃ vā disvā taṃ pariharanto vāmato vā dakkhiṇato vā uddhaṃ vā usabhamattaṃ apakkamati. Tatiyaṃ pana sīhanādaṃ naditvā teneva saddhiṃ tiyojane ṭhāne paññāyati, tiyojanaṃ gantvā nivattitvā ṭhito attanova nādassa anunādaṃ suṇāti. Evaṃ sīghena javena pakkamati.
Yebhuyyenā ti pāyena. Bhayaṃ santāsaṃ saṃvegan ti sabbaṃ cittutrāsasseva nāmaṃ. Sīhassa hi saddaṃ sutvā bahū bhāyanti, appakā na bhāyanti. Ke pana teti? Samasīho hatthājānīyo assājānīyo usabhājānīyo purisājānīyo khīṇāsavoti. Kasmā panete na bhāyantīti? Samasīho tāva “jātigottakulasūrabhāvehi samānosmī”ti na bhāyati, hatthājānīyādayo attano sakkāyadiṭṭhibalavatāya na bhāyanti, khīṇāsavo sakkāyadiṭṭhiyā pahīnattā na bhāyati.
Bilāsayā ti bile sayantā bilavāsino ahinakulagodhādayo. Udakāsayā ti udakavāsino macchakacchapādayo. Vanāsayā ti vanavāsino hatthiassagokaṇṇamigādayo. Pavisantī ti “idāni āgantvā gaṇhissatī”ti maggaṃ oloketvā pavisanti. Daḷhehī ti thirehi. Varattehī ti cammarajjūhi. Mahiddhiko tiādīsu vijambhanabhūmiyaṃ ṭhatvā dakkhiṇapassādīhi usabhamattaṃ, ujuṃ vīsatiusabhamattādilaṅghanavasena mahiddhikatā, sesamigānaṃ adhipatibhāvena mahesakkhatā, samantā tiyojanaṭṭhāne saddaṃ sutvā palāyantānaṃ vasena mahānubhāvatā veditabbā.
Evameva kho ti bhagavā tesu tesu suttantesu tathā tathā attānaṃ kathesi. “Sīhoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā”ti (a. ni. 5.99; 10.21) imasmiṃ tāva sutte sīhasadisaṃ attānaṃ kathesi. “Bhisakko sallakattoti kho, sunakkhatta, tathāgatassetaṃ adhivacanan”ti (ma. ni. 3.65) imasmiṃ vejjasadisaṃ, “brāhmaṇoti kho, bhikkhave, tathāgatassetaṃ adhivacanan”ti (a. ni. 8.85) imasmiṃ brāhmaṇasadisaṃ, “puriso maggakusaloti kho, tissa, tathāgatassetaṃ adhivacanan”ti (saṃ. ni. 3.84) imasmiṃ maggadesakapurisasadisaṃ, “rājāhamasmi, selā”ti (su. ni. 559; ma. ni. 2.399) imasmiṃ rājasadisaṃ. Imasmiṃ pana sutte sīhasadisameva katvā attānaṃ kathento evamāha.
Tatrāyaṃ sadisatā – sīhassa kañcanaguhādīsu vasanakālo viya hi tathāgatassa Dīpaṅkarapādamūle katābhinīhārassa aparimitakālaṃ pāramiyo pūretvā pacchimabhave paṭisandhiggahaṇena ceva mātukucchito nikkhamanena ca dasasahassilokadhātuṃ kampetvā vuddhimanvāya dibbasampattisadisaṃ sampattiṃ anubhavamānassa tīsu pāsādesu nivāsakālo daṭṭhabbo. Sīhassa kañcanaguhādito nikkhantakālo viya tathāgatassa ekūnatiṃsasaṃvacchare vivaṭena dvārena kaṇḍakaṃ āruyha channasahāyassa nikkhamitvā tīṇi rajjāni atikkamitvā anomānadītīre brahmunā dinnāni kāsāyāni paridahitvā pabbajitassa sattame divase rājagahaṃ gantvā tattha piṇḍāya caritvā paṇḍavagiripabbhāre katabhattakiccassa sammāsambodhiṃ patvā paṭhamameva magadharaṭṭhaṃ āgamanatthāya yāva rañño paṭiññādānakālo.
Sīhassa vijambhanakālo viya tathāgatassa dinnapaṭiññassa āḷārakālāmaupasaṅkamanaṃ ādiṃ katvā yāva sujātāya dinnapāyāsassa ekūnapaṇṇāsāya piṇḍehi paribhuttakālo veditabbo. Sīhassa sarīravidhunanaṃ viya sāyanhasamaye sottiyena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā dasasahassacakkavāḷadevatāhi thomiyamānassa gandhādīhi pūjiyamānassa tikkhattuṃ bodhiṃ padakkhiṇaṃ katvā bodhimaṇḍaṃ āruyha cuddasahatthubbedhe ṭhāne tiṇasantharaṃ attharitvā caturaṅgavīriyaṃ adhiṭṭhāya nisinnassa taṃkhaṇaññeva mārabalaṃ vidhametvā tīsu yāmesu tisso vijjā visodhetvā anulomappaṭilomaṃ paṭiccasamuppādamahāsamuddaṃ yamakañāṇamanthanena manthentassa sabbaññutaññāṇe paṭividdhe tadanubhāvena dasasahassilokadhātukampanaṃ veditabbaṃ.
Sīhassa catudisāvilokanaṃ viya paṭividdhasabbaññutaññāṇassa sattasattāhaṃ bodhimaṇḍe viharitvā paribhuttamadhupiṇḍikāhārassa ajapālanigrodhamūle mahābrahmuno dhammadesanāyācanaṃ paṭiggahetvā tattha viharantassa ekādasame divase “sve āsāḷhipuṇṇamā bhavissatī”ti paccūsasamaye “kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyan”ti āḷārudakānaṃ kālakatabhāvaṃ ñatvā dhammadesanatthāya pañcavaggiyānaṃ olokanaṃ daṭṭhabbaṃ. Sīhassa gocaratthāya tiyojanaṃ gamanakālo viya attano pattacīvaraṃ ādāya “pañcavaggiyānaṃ dhammacakkaṃ pavattessāmī”ti pacchābhatte ajapālanigrodhato vuṭṭhitassa aṭṭhārasayojanamaggaṃ gamanakālo.
Sīhassa sīhanādakālo viya tathāgatassa aṭṭhārasayojanamaggaṃ gantvā pañcavaggiye saññāpetvā acalapallaṅke nisinnassa dasahi cakkavāḷasahassehi sannipatitena devagaṇena parivutassa “dveme, bhikkhave, antā pabbajitena na sevitabbā”tiādinā nayena dhammacakkappavattanakālo veditabbo. Imasmiṃ ca pana pade desiyamāne tathāgatasīhassa dhammaghoso heṭṭhā avīciṃ upari bhavaggaṃ gahetvā dasasahassilokadhātuṃ paṭicchādesi. Sīhassa saddena khuddakapāṇānaṃ santāsāpajjanakālo viya tathāgatassa tīṇi lakkhaṇāni dīpetvā cattāri saccāni soḷasahākārehi saṭṭhiyā ca nayasahassehi vibhajitvā dhammaṃ kathentassa dīghāyukānaṃ devānaṃ ñāṇasantāsassa uppattikālo veditabbo.
Aparo nayo – sīho viya sabbaññutaṃ patto tathāgato, āsayabhūtāya kanakaguhāya nikkhamanaṃ viya gandhakuṭito nikkhamanakālo, vijambhanaṃ viya dhammasabhaṃ upasaṅkamanakālo, disāvilokanaṃ viya parisāvilokanaṃ, sīhanādanadanaṃ viya dhammadesanākālo, gocarāya pakkamanaṃ viya paravādanimmaddanatthāya gamanaṃ.
Aparo nayo – sīho viya tathāgato, himavantanissitāya kañcanaguhāya nikkhamanaṃ viya ārammaṇavasena nibbānanissitāya phalasamāpattiyā vuṭṭhānaṃ, vijambhanaṃ viya paccavekkhaṇañāṇaṃ, disāvilokanaṃ viya veneyyasattavilokanaṃ, sīhanādo viya sampattaparisāya dhammadesanā, gocarāya pakkamanaṃ viya asampattānaṃ veneyyasattānaṃ santikūpasaṅkamanaṃ veditabbaṃ.
Yadā ti yasmiṃ kāle. Tathāgato ti heṭṭhā vuttehi aṭṭhahi kāraṇehi tathāgato. Loke ti sattaloke. Uppajjatī ti abhinīhārato paṭṭhāya yāva bodhipallaṅkā vā arahattamaggañāṇā vā uppajjati nāma, arahattaphale pana patte uppanno nāma. Arahaṃ sammāsambuddho tiādīni visuddhimagge (visuddhi. 1.124 ādayo) buddhānussatiniddese vitthāritāni.
Iti sakkāyo ti ayaṃ sakkāyo, ettako sakkāyo, na ito bhiyyo sakkāyo atthīti. Ettāvatā sabhāvato sarasato pariyantato paricchedato parivaṭumato sabbepi pañcupādānakkhandhā dassitā honti. Iti sakkāyasamudayo ti ayaṃ sakkāyassa samudayo nāma. Ettāvatā “āhārasamudayā rūpasamudayo”tiādi sabbaṃ dassitaṃ hoti. Iti sakkāyassa atthaṅgamo ti ayaṃ sakkāyassa atthaṅgamo. Imināpi “āhāranirodhā rūpanirodho”tiādi sabbaṃ dassitaṃ hoti.
Vaṇṇavanto ti sarīravaṇṇena vaṇṇavanto. Dhammadesanaṃ sutvā ti pañcasu khandhesu paṇṇāsalakkhaṇappaṭimaṇḍitaṃ tathāgatassa dhammadesanaṃ sutvā. Yebhuyyenā ti idha ke ṭhapeti? Ariyasāvake deve. Tesaṃ hi khīṇāsavattā cittutrāsabhayampi na uppajjati, saṃviggassa yoniso padhānena pattabbaṃ pattatāya ñāṇasaṃvegopi. Itarāsaṃ pana devatānaṃ “tāso heso, bhikkhave, aniccan”ti manasikarontānaṃ cittutrāsabhayampi, balavavipassanākāle ñāṇabhayampi uppajjati. Bho ti dhammālapanamattametaṃ. Sakkāyapariyāpannā ti pañcakkhandhapariyāpannā. Iti tesaṃ sammāsambuddhe vaṭṭadosaṃ dassetvā tilakkhaṇāhataṃ katvā dhammaṃ desente ñāṇabhayaṃ nāma okkamati.
Abhiññāyā ti jānitvā. Dhammacakkan ti paṭivedhañāṇampi desanāñāṇampi. Paṭivedhañāṇaṃ nāma yena ñāṇena bodhipallaṅke nisinno cattāri saccāni soḷasahākārehi saṭṭhiyā ca nayasahassehi paṭivijjhi. Desanāñāṇaṃ nāma yena ñāṇena tiparivaṭṭaṃ dvādasākāraṃ dhammacakkaṃ pavattesi. Ubhayampetaṃ dasabalassa ure jātañāṇameva. Tesu dhammadesanāñāṇaṃ gahetabbaṃ. Taṃ panesa yāva aṭṭhārasabrahmakoṭīhi saddhiṃ aññākoṇḍaññattherassa sotāpattiphalaṃ na uppajjati, tāva pavatteti nāma. Tasmiṃ uppanne pavattitaṃ nāma hotīti veditabbaṃ. Appaṭipuggalo ti sadisapuggalarahito. Yasassino ti parivārasampannā. Tādino ti lābhālābhādīhi ekasadisassa.
4. Pasādasuttavaṇṇanā
34
Catutthe aggesu pasādā, aggā vā pasādāti aggappasādā. Yāvatā ti yattakā. Apadā ti nippadā ahimacchādayo. Dvipadā ti manussapakkhiādayo. Catuppadā ti hatthiassādayo. Bahuppadā ti satapadiādayo. Nevasaññināsaññino ti bhavagge nibbattasattā. Aggamakkhāyatī ti guṇehi aggo uttamo seṭṭhoti akkhāyati. Asaṅkhatā ti nibbānameva gahetvā vuttaṃ. Virāgo tiādīni nibbānasseva nāmāni. Tañhi āgamma sabbakilesā virajjanti, sabbe rāgamadādayo madā nimmadā honti, abhāvaṃ gacchanti, sabbā pipāsā vinayaṃ upenti, sabbe ālayā samugghātaṃ gacchanti, vaṭṭāni upacchijjanti, taṇhā khīyanti, vaṭṭadukkhā nirujjhanti, sabbe pariḷāhā nibbāyanti. Tasmā etāni nāmāni labhati. Sesamettha uttānatthamevāti.
5. Vassakārasuttavaṇṇanā
35
Pañcame anussaritā ti anugantvā saritā, aparāparaṃ sarituṃ samatthoti attho. Dakkho ti cheko. Tatrupāyāyā ti “imasmiṃ kāle imaṃ nāma kattabban”ti evaṃ tattha tattha upāyabhūtāya paññāya samannāgato. Anumoditabban ti abhinanditabbaṃ. Paṭikkositabban ti paṭikkhipitabbaṃ. Neva kho tyāhan ti neva kho te ahaṃ. Kasmā panetaṃ bhagavā nābhinandati, nappaṭikkhipatīti? Lokiyattā nābhinandati, lokiyaṃ atthaṃ gahetvā ṭhitattā nappaṭikkosati. Bahussa janatā ti bahu assa janatā. Idañca karaṇatthe sāmivacanaṃ veditabbaṃ. Ariye ñāye ti sahavipassanake magge. Kalyāṇadhammatā kusaladhammatā tipi tass’eva nāmāni. Yaṃ vitakkan ti nekkhammavitakkādīsu aññataraṃ. Na taṃ vitakkaṃ vitakketī ti kāmavitakkādīsu ekampi na vitakketi. Itaraṃ tass’eva vevacanaṃ. Vitakkapathe ti ettha vitakkoyeva vitakkapatho. Ahañhi brāhmaṇā tiādīsu paṭhamanayena khīṇāsavassa sīlañceva bāhusaccañca kathitaṃ, dutiyatatiyehi khīṇāsavassa kiriyavitakkāni ceva kiriyajjhānāni ca, catutthena khīṇāsavabhāvo kathitoti veditabbo.
Maccupāsappamocanan ti maccupāsā pamocanakaṃ maggaṃ. Ñāyaṃ dhamman ti sahavipassanakaṃ maggaṃ. Disvā ca sutvā cā ti ñāṇeneva passitvā ca suṇitvā ca. Sesamettha uttānameva.
6. Doṇasuttavaṇṇanā
36
Chaṭṭhe antarā ca ukkaṭṭhaṃ antarā ca setabyan ti ettha ukkaṭṭhā ti ukkāhi dhārīyamānāhi māpitattā evaṃladdhavohāraṃ nagaraṃ. Setabyan ti atīte kassapasammāsambuddhassa jātanagaraṃ. Antarā saddo pana kāraṇakhaṇacittavemajjhavivarādīsu vattati. “Tadantaraṃ ko jāneyya aññatra tathāgatā”ti (a. ni. 6.44; 10.75) ca, “janā saṅgamma mantenti, mañca tañca kimantaran”ti ca ādīsu (saṃ. ni. 1.228) kāraṇe. “Addasā maṃ, bhante, aññatarā itthī vijjantarikāya bhājanaṃ dhovantī”tiādīsu (ma. ni. 2.149) khaṇe. “Yassantarato na santi kopā”tiādīsu (udā. 20) citte. “Antarāvosānamāpādī”tiādīsu vemajjhe. “Apicāyaṃ tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchatī”tiādīsu (pārā. 231) vivare. Svāyamidha vivare vattati. Tasmā ukkaṭṭhāya ca setabyassa ca vivareti evamettha attho daṭṭhabbo. Antarāsaddena pana yuttattā upayogavacanaṃ kataṃ. Īdisesu ca ṭhānesu akkharacintakā “antarā gāmañca nadiñca yātī”ti evaṃ ekameva antarāsaddaṃ payuñjanti, so dutiyapadenapi yojetabbo hoti, ayojiyamāne upayogavacanaṃ na pāpuṇāti. Idha pana yojetvā eva vutto.
Addhānamaggappaṭipanno hotī ti addhānasaṅkhātaṃ maggaṃ paṭipanno hoti, dīghamagganti attho. Kasmā paṭipannoti? Taṃ divasaṃ kira bhagavā idaṃ addasa “mayi taṃ maggaṃ paṭipanne doṇo brāhmaṇo mama padacetiyāni passitvā padānupadiko hutvā mama nisinnaṭṭhānaṃ āgantvā pañhaṃ pucchissati. Athassāhaṃ ekaṃ saccadhammaṃ desessāmi. Brāhmaṇo tīṇi sāmaññaphalāni paṭivijjhitvā dvādasapadasahassaparimāṇaṃ doṇagajjitaṃ nāma vaṇṇaṃ vatvā mayi parinibbute sakalajambudīpe uppannaṃ mahākalahaṃ vūpasametvā dhātuyo bhājessatī”ti. Iminā kāraṇena paṭipanno. Doṇopi sudaṃ brāhmaṇo ti doṇo brāhmaṇopi tayo vede paguṇe katvā pañcasate māṇavake sippaṃ vācento taṃdivasaṃ pātova uṭṭhāya sarīrapaṭijagganaṃ katvā satagghanakaṃ nivāsetvā pañcasatagghanakaṃ ekaṃsavaragataṃ katvā āmuttayaññasutto rattavaṭṭikā upāhanā ārohitvā pañcasatamāṇavakaparivāro tameva maggaṃ paṭipajji. Taṃ sandhāyetaṃ vuttaṃ.
Pādesū ti pādehi akkantaṭṭhānesu. Cakkānī ti lakkhaṇacakkāni. Kiṃ pana bhagavato gacchantassa akkantaṭṭhāne padaṃ paññāyatīti? Na paññāyati. Kasmā? Sukhumattā mahābalattā mahājanānuggahena ca. Buddhānañhi sukhumacchavitāya akkantaṭṭhānaṃ tūlapicuno patiṭṭhitaṭṭhānaṃ viya hoti, padavaḷañjo na paññāyati. Yathā ca balavato vātajavasindhavassa paduminipattepi akkantamattameva hoti, evaṃ mahābalatāya tathāgatena akkantaṭṭhānaṃ akkantamattameva hoti, na tattha padavaḷañjo paññāyati. Buddhānañca anupadaṃ mahājanakāyo gacchati, tassa satthu padavaḷañjaṃ disvā maddituṃ avisahantassa gamanavicchedo bhaveyya. Tasmā akkantaakkantaṭṭhāne yopi padavaḷañjo bhaveyya, so antaradhāyateva. Doṇo pana brāhmaṇo tathāgatassa adhiṭṭhānavasena passi. Bhagavā hi yassa padacetiyaṃ dassetukāmo hoti, taṃ ārabbha “asuko nāma passatū”ti adhiṭṭhāti. Tasmā māgaṇḍiyabrāhmaṇo viya ayampi brāhmaṇo tathāgatassa adhiṭṭhānavasena addasa.
Pāsādikan ti pasādajanakaṃ. Itaraṃ tass’eva vevacanaṃ. Uttamadamathasamathamanuppattan ti ettha uttamadamatho nāma arahattamaggo, uttamasamatho nāma arahattamaggasamādhi, tadubhayaṃ pattanti attho. Dantan ti nibbisevanaṃ. Guttan ti gopitaṃ. Saṃyatindriyan ti rakkhitindriyaṃ. Nāgan ti chandādīhi agacchanato, pahīnakilese puna anāgacchanato, āguṃ akaraṇato, balavantaṭṭhenāti catūhi kāraṇehi nāgaṃ.
Devo no bhavaṃ bhavissatī ti ettha “devo no bhavan”ti ettāvatāpi pucchā niṭṭhitā bhaveyya, ayaṃ pana brāhmaṇo “anāgate mahesakkho eko devarājā bhavissatī”ti anāgatavasena pucchāsabhāgeneva kathento evamāha. Bhagavāpissa pucchāsabhāgeneva kathento na kho ahaṃ, brāhmaṇa, devo bhavissāmī ti āha. Esa nayo sabbattha. Āsavānan ti kāmāsavādīnaṃ catunnaṃ. Pahīnā ti bodhipallaṅke sabbaññutaññāṇādhigameneva pahīnā. Anupalitto lokenā ti taṇhādiṭṭhilepānaṃ pahīnattā saṅkhāralokena anupalitto. Buddho ti catunnaṃ saccānaṃ buddhattā buddho iti maṃ dhārehi.
Yenā ti yena āsavena. Devūpapatyassā ti devūpapatti assa mayhaṃ bhaveyya. Vihaṅgamo ti ākāsacaro gandhabbakāyikadevo. Viddhastā ti vidhamitā. Vinaḷīkatā ti vigatanaḷā vigatabandhanā katā. Vaggū ti sundaraṃ. Toyena nupalippatī ti udakato ratanamattaṃ accuggamma ṭhitaṃ saraṃ sobhayamānaṃ bhamaragaṇaṃ hāsayamānaṃ toyena na lippati. Tasmā buddhosmi brāhmaṇā ti desanāpariyosāne tīṇi maggaphalāni pāpuṇitvā dvādasahi padasahassehi doṇagajjitaṃ nāma vaṇṇaṃ kathesi, tathāgate ca parinibbute jambudīpatale uppannaṃ mahākalahaṃ vūpasametvā dhātuyo bhājesīti.
7. Aparihāniyasuttavaṇṇanā
37
Sattame nibbānasseva santike ti nibbānasantikeyeva carati. Sīle patiṭṭhito ti pātimokkhasīle patiṭṭhito. Evaṃ vihārī ti evaṃ viharanto. Ātāpī ti ātāpena vīriyena samannāgato. Yogakkhemassā ti catūhi yogehi khemassa nibbānassa. Pamāde bhayadassivā ti pamādaṃ bhayato passanto.
8. Patilīnasuttavaṇṇanā
38
Aṭṭhame panuṇṇapaccekasacco ti “idameva dassanaṃ saccaṃ, idameva saccan”ti evaṃ pāṭiekkaṃ gahitattā paccekasaṅkhātāni diṭṭhisaccāni panuṇṇāni nīhaṭāni pahīnāni assāti panuṇṇapaccekasacco. Samavayasaṭṭhesano ti ettha avayā ti anūnā, saṭṭhā ti vissaṭṭhā, sammā avayā saṭṭhā esanā assāti samavayasaṭṭhesano, sammā vissaṭṭhasabbaesanoti attho. Patilīno ti nilīno ekībhāvaṃ upagato. Puthusamaṇabrāhmaṇānan ti bahūnaṃ samaṇabrāhmaṇānaṃ. Ettha ca samaṇā ti pabbajjūpagatā, brāhmaṇā ti bhovādino. Puthupaccekasaccānī ti bahūni pāṭekkasaccāni. Nuṇṇānī ti nīhaṭāni. Panuṇṇānī ti suṭṭhu nīhaṭāni. Cattānī ti vissaṭṭhāni. Vantānī ti vamitāni. Muttānī ti chinnabandhanāni katāni. Pahīnānī ti pajahitāni. Paṭinissaṭṭhānī ti yathā na puna cittaṃ ārohanti, evaṃ paṭinissajjitāni. Sabbānevetāni gahitagahaṇassa vissaṭṭhabhāvavevacanāni.
Kāmesanā pahīnā hotī ti anāgāmimaggena pahīnā. Bhavesanā pana arahattamaggena pahīyati. “Brahmacariyaṃ esissāmi gavesissāmī”ti evaṃ pavattajjhāsayasaṅkhātā brahmacariyesanā pi arahattamaggeneva paṭippassaddhiṃ vūpasamaṃ gacchati. Diṭṭhibrahmacariyesanā pana sotāpattimaggeneva paṭippasambhatīti veditabbā. Evaṃ kho, bhikkhave ti evaṃ catutthajjhānena passaddhakāyasaṅkhāro vūpasantaassāsapassāso nāma hoti. Asmimāno ti asmīti uppajjanako navavidhamāno.
Gāthāsu kāmesanā bhavesanā ti etā dve esanā, brahmacariyesanā sahā ti tāhiyeva saha brahmacariyesanāti tissopi etā. Idha ṭhatvā esanā paṭinissaṭṭhā ti iminā padena saddhiṃ yojanā kātabbā. Iti saccaparāmāso, diṭṭhiṭṭhānā samussayā ti “iti saccaṃ iti saccan”ti gahaṇaparāmāso ca diṭṭhisaṅkhātāyeva diṭṭhiṭṭhānā ca ye samussitattā uggantvā ṭhitattā samussayāti vuccanti, te sabbepi. Idha ṭhatvā diṭṭhiṭṭhānā samūhatā ti iminā padena saddhiṃ yojanā kātabbā. Kassa pana etā esanā paṭinissaṭṭhā, ete ca diṭṭhiṭṭhānā samūhatāti? Sabbarāgavirattassa taṇhākkhayavimuttino. Yo hi sabbarāgehipi viratto, taṇhākkhaye ca nibbāne pavattāya arahattaphalavimuttiyā samannāgato, etassa esanā paṭinissaṭṭhā, diṭṭhiṭṭhānā ca samūhatā. Sa ve santo ti so evarūpo kilesasantatāya santo. Passaddho ti dvīhi kāyacittapassaddhīhi passaddho. Aparājito ti sabbakilese jinitvā ṭhitattā kenaci aparājito. Mānābhisamayā ti mānassa pahānābhisamayena. Buddho ti cattāri saccāni bujjhitvā ṭhito. Iti imasmiṃ suttepi gāthāsupi khīṇāsavova kathitoti.
9. Ujjayasuttavaṇṇanā
39
Navame saṅghātaṃ āpajjantī ti vadhaṃ maraṇaṃ āpajjanti. Niccadānan ti salākabhattaṃ. Anukulayaññan ti amhākaṃ pitūhi pitāmahehi dinnattā evaṃ kulānukulavasena yajitabbaṃ, dātabbanti attho. Assamedhan tiādīsu assamettha medhantīti assamedho, dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhantīti purisamedho, catūhi pariyaññehi yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsantīti sammāpāso, divase divase sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatinadiyā nimuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa sabbayāgassetaṃ adhivacanaṃ. Vājamettha pivantīti vājapeyyaṃ, ekena pariyaññena sattarasahi pasūhi yajitabbassa beluvayūpassa sattarasakadakkhiṇassa yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷāti niraggaḷo. Navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassetaṃ adhivacanaṃ. Mahārambhā ti mahākiccā mahākaraṇīyā. Api ca pāṇātipātasamārambhassa mahantatāyapi mahārambhāyeva. Na te honti mahapphalā ti ettha niravasesatthe sāvasesarūpanaṃ kataṃ. Tasmā iṭṭhaphalena nipphalāva hontīti attho. Idañca pāṇātipātasamārambhameva sandhāya vuttaṃ. Yaṃ pana tattha antarantarā dānaṃ diyyati, taṃ iminā samārambhena upahatattā mahapphalaṃ na hoti, mandaphalaṃ hotīti attho. Haññare ti haññanti. Yajanti anukulaṃ sadā ti ye aññe anukulaṃ yajanti, pubbapurisehi yiṭṭhattā pacchimapurisāpi yajantīti attho. Seyyo hotī ti visesova hoti. Na pāpiyo ti pāpaṃ kiñci na hoti.
10. Udāyisuttavaṇṇanā
40
Dasame abhisaṅkhatan ti rāsikataṃ. Nirārambhan ti pāṇasamārambharahitaṃ. Yaññan ti deyyadhammaṃ. Tañhi yajitabbattā yaññanti vuccati. Kālenā ti yuttappattakālena. Upasaṃyantī ti upagacchanti. Kulaṃ gatin ti vaṭṭakulañceva vaṭṭagatiñca atikkantā. Yaññassa kovidā ti catubhūmakayaññe kusalā. Yaññe ti pakatidāne. Saddhe ti matakadāne. Habyaṃ katvā ti hunitabbaṃ deyyadhammaṃ upakappetvā. Sukhette brahmacārisū ti brahmacārisaṅkhāte sukhettamhīti attho. Suppattan ti suṭṭhu pattaṃ. Dakkhiṇeyyesu yaṃ katan ti yaṃ dakkhiṇāya anucchavikesu upakappitaṃ, taṃ suhutaṃ suyiṭṭhaṃ suppattanti attho. Saddho ti buddhadhammasaṅghaguṇānaṃ saddahanatāya saddho. Muttena cetasā ti vissaṭṭhena cittena. Imināssa muttacāgaṃ dīpetīti.
Cakkavaggo catuttho.
5. Rohitassavaggo
1. Samādhibhāvanāsuttavaṇṇanā
41
Pañcamassa paṭhame ñāṇadassanappaṭilābhāyā ti dibbacakkhuñāṇadassanassa paṭilābhāya. Divāsaññaṃ adhiṭṭhātī ti divāti evaṃ saññaṃ adhiṭṭhāti. Yathā divā tathā rattin ti yathā divā ālokasaññā manasi katā, tatheva taṃ rattimpi manasi karoti. Dutiyapadepi eseva nayo. Sappabhāsan ti dibbacakkhuñāṇobhāsena sahobhāsaṃ. Kiñcāpi ālokasadisaṃ kataṃ, attho pan’ettha na evaṃ sallakkhetabbo. Dibbacakkhuñāṇāloko hi idhādhippeto.
Viditā ti pākaṭā hutvā. Kathaṃ pana vedanā viditā uppajjanti, viditā abbhatthaṃ gacchantīti? Idha bhikkhu vatthuṃ pariggaṇhāti, ārammaṇaṃ pariggaṇhāti. Tassa pariggahitavatthārammaṇatāya tā vedanā “evaṃ uppajjitvā evaṃ ṭhatvā evaṃ nirujjhantī”ti viditā uppajjanti, viditā tiṭṭhanti, viditā abbhatthaṃ gacchanti nāma. Saññāvitakkesu pi eseva nayo.
Udayabbayānupassī ti udayañca vayañca passanto. Iti rūpan ti evaṃ rūpaṃ ettakaṃ rūpaṃ na ito paraṃ rūpaṃ atthīti. Iti rūpassa samudayo ti evaṃ rūpassa uppādo. Atthaṅgamo ti pana bhedo adhippeto. Vedanādīsu pi eseva nayo. Idañca pana metaṃ, bhikkhave, sandhāya bhāsitan ti, bhikkhave, yaṃ mayā etaṃ puṇṇakapañhe “saṅkhāya lokasmin”tiādi bhāsitaṃ, taṃ idaṃ phalasamāpattiṃ sandhāya bhāsitanti attho.
Tattha saṅkhāyā ti ñāṇena jānitvā. Lokasmin ti sattaloke. Paroparānī ti uccāvacāni uttamādhamāni. Iñjitan ti calitaṃ. Natthi kuhiñci loke ti lokasmiṃ katthaci ekakkhandhepi ekāyatanepi ekadhātuyāpi ekārammaṇepi natthi. Santo ti paccanīkakilesavūpasamena santo. Vidhūmo ti kodhadhūmena vigatadhūmo. Evamettha suttante maggekaggatampi kathetvā gāthāya phalasamāpattiyeva kathitāti.
2. Pañhabyākaraṇasuttavaṇṇanā
42
Dutiye yo ca tesaṃ tattha tattha, jānāti anudhammatan ti yo etesaṃ pañhānaṃ tasmiṃ tasmiṃ ṭhāne byākaraṇaṃ jānāti. Catupañhassa kusalo, āhu bhikkhuṃ tathāvidhan ti tathāvidhaṃ bhikkhuṃ tesu catūsu pañhesu kusaloti evaṃ vadanti. Durāsado duppasaho ti parehi ghaṭṭetuṃ vā abhibhavituṃ vā na sakkā. Gambhīro ti sattasīdantaramahāsamuddo viya gambhīro. Duppadhaṃsiyo ti dummocāpayo, gahitaggahaṇaṃ vissajjāpetuṃ na sakkāti attho. Atthe anatthe cā ti vaḍḍhiyañca avaḍḍhiyañca. Atthābhisamayā ti atthasamāgamena. Dhīro paṇḍitoti pavuccatī ti dhitisampanno puggalo “paṇḍito ayan”ti evaṃ pavuccati.
3-4. Kodhagarusuttadvayavaṇṇanā
43-44
Tatiye kodhagaru na saddhammagarū ti kodhaṃ gāravena garuṃ katvā gaṇhāti, na saddhammaṃ, saddhammaṃ pana agāravena lāmakaṃ katvā gaṇhāti. Sesapadesupi eseva nayo.
Virūhantī ti vaḍḍhanti, sañjātamūlāya vā saddhāya patiṭṭhahanti acalā bhavanti. Catutthe kodhagarutā ti kodhamhi sagāravatā. Esa nayo sabbattha.
5. Rohitassasuttavaṇṇanā
45
Pañcame yatthā ti cakkavāḷalokassa ekokāse bhummaṃ. Na cavati na upapajjatī ti idaṃ aparāparaṃ cutipaṭisandhivasena gahitaṃ. Gamanenā ti padagamanena. Lokassa antan ti satthā saṅkhāralokassa antaṃ sandhāya vadati. Ñāteyyan tiādīsu ñātabbaṃ daṭṭhabbaṃ pattabbanti attho. Iti devaputtena cakkavāḷalokassa anto pucchito, satthārā saṅkhāralokassa kathito. So pana “attano pañhena saddhiṃ satthu byākaraṇaṃ sametī”ti saññāya sampahaṃsanto acchariyan tiādimāha.
Daḷhadhammā ti daḷhadhanu uttamappamāṇena dhanunā samannāgato. Dhanuggaho ti dhanuācariyo. Sikkhito ti dvādasa vassāni dhanusippaṃ sikkhito. Katahattho ti usabhappamāṇepi vālaggaṃ vijjhituṃ samatthabhāvena katahattho. Katūpāsano ti katasarakkhepo dassitasippo. Asanenā ti kaṇḍena. Atipāteyyā ti atikkameyya. Yāvatā so tālacchādiṃ atikkameyya, tāvatā kālena ekaṃ cakkavāḷaṃ atikkamāmīti attano javasampattiṃ dasseti.
Puratthimā samuddā pacchimo ti yathā puratthimā samuddā pacchimasamuddo dūre, evaṃ me dūre padavītihāro ahosī ti vadati. So kira pācīnacakkavāḷamukhavaṭṭiyaṃ ṭhito pādaṃ pasāretvā pacchimacakkavāḷamukhavaṭṭiṃ atikkamati, puna dutiyapādaṃ pasāretvā paracakkavāḷamukhavaṭṭiṃ atikkamati. Icchāgatan ti icchā eva. Aññatrevā ti nippapañcataṃ dasseti. Bhikkhācārakāle kiresa nāgalatādantakaṭṭhaṃ khāditvā anotatte mukhaṃ dhovitvā kāle sampatte uttarakurumhi piṇḍāya caritvā cakkavāḷamukhavaṭṭiyaṃ nisinno bhattakiccaṃ karoti, tattha muhuttaṃ vissamitvā puna javati. Vassasatāyuko ti tadā dīghāyukakālo hoti, ayaṃ pana vassasatāvasiṭṭhe āyumhi gamanaṃ ārabhi. Vassasatajīvī ti taṃ vassasataṃ anantarāyena jīvanto. Antarāyeva kālaṅkato ti cakkavāḷalokassa antaṃ appatvā antarāva mato. So pana tattha kālaṃ katvāpi āgantvā imasmiṃyeva cakkavāḷe nibbatti.
Appatvā ti saṅkhāralokassa antaṃ appatvā. Dukkhassā ti vaṭṭadukkhassa. Antakiriyan ti pariyantakaraṇaṃ. Kaḷevare ti attabhāve. Sasaññimhi samanake ti sasaññe sacittake. Lokan ti dukkhasaccaṃ. Lokasamudayan ti samudayasaccaṃ. Lokanirodhan ti nirodhasaccaṃ. Paṭipadan ti maggasaccaṃ. Iti “nāhaṃ, āvuso, imāni cattāri saccāni tiṇakaṭṭhādīsu paññapemi, imasmiṃ pana catumahābhūtike kāyasmiṃyeva paññapemī”ti dasseti. Samitāvī ti samitapāpo. Nāsīsatī ti na pattheti. Chaṭṭhaṃ uttānatthamevāti.
7. Suvidūrasuttavaṇṇanā
47
Sattame suvidūravidūrānī ti kenaci pariyāyena anāsannāni hutvā suvidūrāneva vidūrāni. Nabhañca, bhikkhave, pathavī cā ti ākāsañca mahāpathavī ca. Tattha kiñcāpi pathavito ākāsaṃ nāma na dūre, dvaṅgulamattepi hoti. Aññamaññaṃ alagganaṭṭhena pana “suvidūravidūre”ti vuttaṃ. Verocano ti sūriyo. Satañca, bhikkhave, dhammo ti catusatipaṭṭhānādibhedo sattatiṃsabodhipakkhiyadhammo. Asatañca dhammo ti dvāsaṭṭhidiṭṭhigatabhedo assaddhammo.
Pabhaṅkaro ti ālokakaro. Abyāyiko hotī ti avigacchanasabhāvo hoti. Sataṃ samāgamo ti paṇḍitānaṃ mittasanthavavasena samāgamo. Yāvāpi tiṭṭheyyā ti yattakaṃ addhānaṃ tiṭṭheyya. Tatheva hotī ti tādisova hoti, pakatiṃ na jahati. Khippaṃ hi vetī ti sīghaṃ vigacchati.
8. Visākhasuttavaṇṇanā
48
Aṭṭhame pañcālaputto ti pañcālabrāhmaṇiyā putto. Poriyā vācāyā ti paripuṇṇavācāya. Vissaṭṭhāyā ti apalibuddhāya. Anelagalāyā ti niddosāya ceva agaḷitāya ca apatitapadabyañjanāya. Pariyāpannāyā ti vivaṭṭapariyāpannāya. Anissitāyā ti vaṭṭaṃ anissitāya. Vivaṭṭanissitameva katvā katheti, vaṭṭanissitaṃ katvā na kathetīti ayamettha adhippāyo.
Nābhāsamānan ti na akathentaṃ. Amataṃ padan ti nibbānapadaṃ. Bhāsaye ti obhāseyya. Jotaye ti tass’eva vevacanaṃ. Paggaṇhe isinaṃ dhajan ti abbhuggataṭṭhena navalokuttaradhammo isīnaṃ dhajo nāma vuccati, tameva paggaṇheyya ukkhipeyya, uccaṃ katvā katheyyāti attho. Navalokuttaradhammadīpakaṃ subhāsitaṃ dhajo etesanti subhāsitadhajā. Isayo ti buddhādayo ariyā. Dhammo hi isinaṃ dhajo ti heṭṭhā vuttanayen’eva lokuttaradhammo isīnaṃ dhajo nāmāti.
9. Vipallāsasuttavaṇṇanā
49
Navame saññāvipallāsā ti saññāya vipallatthabhāvā, catasso viparītasaññāyoti attho. Sesapadadvayepi eseva nayo. Anicce, bhikkhave, niccanti saññāvipallāso ti anicce vatthusmiṃ “niccaṃ idan”ti evaṃ gahetvā uppajjanakasaññā, saññāvipallāsoti attho. Iminā nayena sabbapadesu attho veditabbo.
Anattani ca attā ti anattani “attā”ti evaṃsaññinoti attho. Micchādiṭṭhihatā ti na kevalaṃ saññinova, saññāya viya uppajjamānāya micchādiṭṭhiyāpi hatā. Khittacittā ti te saññādiṭṭhiyo viya uppajjamānena khittena cittena samannāgatā. Visaññino ti desanāmattametaṃ, viparītasaññācittadiṭṭhinoti attho. Te yogayuttā mārassā ti te mārassa yoge yuttā nāma honti. Ayogakkhemino ti catūhi yogehi khemaṃ nibbānaṃ appattā. Sattā ti puggalā. Buddhā ti catusaccabuddhā. Imaṃ dhamman ti catusaccadhammaṃ. Sacittaṃ paccaladdhā ti sakaṃ cittaṃ paṭilabhitvā. Aniccato dakkhun ti aniccabhāvena addasaṃsu. Asubhataddasun ti asubhaṃ asubhatoyeva addasaṃsu. Sammādiṭṭhisamādānā ti gahitasammādassanā. Sabbaṃ dukkhaṃ upaccagun ti sakalaṃ vaṭṭadukkhaṃ samatikkantā.
10. Upakkilesasuttavaṇṇanā
50
Dasame upakkilesā ti virocituṃ adatvā upakkiliṭṭhabhāvakaraṇena upakkilesā. Mahikā ti himaṃ. Dhūmo rajo ti dhūmo ca rajo ca. Rāhū ti purimā tayo asampattaupakkilesā, rāhu pana sampattaupakkilesavasena kathitoti veditabbo. Samaṇabrāhmaṇā na tapanti na bhāsanti na virocantī ti guṇappatāpena na tapanti, guṇobhāsena na bhāsanti, guṇavirocanena na virocanti. Surāmerayapānā appaṭiviratā ti pañcavidhāya surāya catubbidhassa merayassa ca pānato aviratā.
Avijjānivutā ti avijjāya nivāritā pihitā. Piyarūpābhinandino ti piyarūpaṃ sātarūpaṃ abhinandamānā tussamānā. Sādiyantī ti gaṇhanti. Aviddasū ti andhabālā. Sanettikā ti taṇhāyotteneva sayottā. Kaṭasin ti attabhāvaṃ. Ghoran ti kakkhaḷaṃ. Imasmiṃ suttepi gāthāsupi vaṭṭameva kathitanti.
Rohitassavaggo pañcamo.
Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.
Dutiyapaṇṇāsakaṃ
6. Puññābhisandavaggo
1. Paṭhamapuññābhisandasuttavaṇṇanā
51
Dutiyassa paṭhame puññābhisandā ti puññassa abhisandā, puññappattiyoti attho. Kusalābhisandā ti tass’eva vevacanaṃ. Te panete sukhaṃ āharantīti sukhassāhārā. Suṭṭhu aggānaṃ rūpādīnaṃ dāyakāti sovaggikā. Sukho nesaṃ vipākoti sukhavipākā. Sagge upapatti saggo, saggāya saṃvattantīti saggasaṃvattanikā. Cīvaraṃ paribhuñjamāno ti cīvaratthāya vatthaṃ labhitvā sūcisuttādīnaṃ abhāvena taṃ nikkhipantopi karontopi pārupantopi jiṇṇakāle paccattharaṇaṃ karontopi paccattharitumpi asakkuṇeyyaṃ bhūmattharaṇaṃ karontopi bhūmattharaṇassa ananucchavikaṃ phāletvā pādapuñchanaṃ karontopi “paribhuñjamāno”tveva vuccati. Yadā pana “pādapuñchanampi na sakkā idan”ti sammajjitvā chaḍḍitaṃ hoti, tadā paribhuñjamāno nāma na hoti. Appamāṇaṃ cetosamādhin ti arahattaphalasamādhiṃ. Appamāṇo tassa puññābhisando ti iminā dāyakassa puññacetanāya appamāṇataṃ katheti. Tassa hi “khīṇāsavo me cīvaraṃ paribhuñjatī”ti punappunaṃ anussaraṇavasena pavattā puññacetanā appamāṇā hoti. Taṃ sandhāyetaṃ vuttaṃ. Piṇḍapātā dīsu pana yo piṇḍapātaṃ paribhuñjitvā sattāhampi teneva yāpeti, aññaṃ na paribhuñjati, so sattāhampi taṃyeva piṇḍapātaṃ paribhuñjamāno nāma hoti. Ekasmiṃ pana senāsane rattiṭṭhānadivāṭṭhānādīsu caṅkamantopi yāva taṃ senāsanaṃ pahāya aññaṃ na gaṇhāti, tāva paribhuñjamāno nāma hoti. Ekena pana bhesajjena byādhimhi vūpasante yāva aññaṃ bhesajjaṃ na paribhuñjati, tāvadeva paribhuñjamāno nāma hoti.
Bahubheravan ti bahūhi bheravārammaṇehi samannāgataṃ. Ratanavarānan ti sattannampi vararatanānaṃ. Ālayan ti nivāsaṭṭhānaṃ. Puthū savantī ti bahukā hutvā sandamānā. Sesamettha uttānameva.
2. Dutiyapuññābhisandasuttavaṇṇanā
52
Dutiye ariyakantehī ti maggaphalasampayuttehi. Tāni hi ariyānaṃ kantāni honti piyāni manāpāni. Sesaṃ suttante tāva yaṃ vattabbaṃ siyā, taṃ visuddhimagge (visuddhi. 1.124 ādayo) vuttameva.
Gāthāsu pana saddhā ti sotāpannassa saddhā adhippetā. Sīlampi sotāpannassa sīlameva. Ujubhūtañca dassanan ti kāyavaṅkādīnaṃ abhāvena khīṇāsavassa dassanaṃ ujubhūtadassanaṃ nāma. Āhū ti kathayanti. Pasādan ti buddhadhammasaṅghesu pasādaṃ. Dhammadassanan ti catusaccadhammadassanaṃ.
3. Paṭhamasaṃvāsasuttavaṇṇanā
53
Tatiye sambahulāpi kho gahapatī ca gahapatāniyo cā ti bahukā gahapatayo ca gahapatāniyo ca āvāhavivāhakaraṇatthāya gacchantā tameva maggaṃ paṭipannā honti. Saṃvāsā ti sahavāsā ekatovāsā. Chavo chavāyā ti guṇamaraṇena matattā chavo guṇamaraṇeneva matāya chavāya saddhiṃ. Deviyā saddhin ti guṇehi devibhūtāya saddhiṃ. Dussīlo ti nissīlo. Pāpadhammo ti lāmakadhammo. Akkosakaparibhāsako ti dasahi akkosavatthūhi akkosako, bhayaṃ dassetvā santajjanena paribhāsako. Evaṃ sabbattha attho veditabbo.
Kadariyā ti thaddhamaccharino. Jānipatayo ti jayampatikā. Vadaññū ti yācakānaṃ vacanassa atthaṃ jānanti. Saññatā ti sīlasaṃyamena samannāgatā. Dhammajīvino ti dhamme ṭhatvā jīvikaṃ kappentīti dhammajīvino. Atthāsaṃ pacurā hontī ti vaḍḍhisaṅkhātā atthā etesaṃ bahū honti. Phāsukaṃ upajāyatī ti aññamaññaṃ phāsuvihāro jāyati. Kāmakāmino ti kāme kāmayamānā.
4. Dutiyasaṃvāsasuttavaṇṇanā
54
Catutthe kammapathavasena desanā pavattitā. Sesaṃ tādisameva. Imesu pana dvīsupi suttesu agārikapaṭipadā kathitā. Sotāpannasakadāgāmīnampi vaṭṭati.
5-6. Samajīvīsuttadvayavaṇṇanā
55-56
Pañcame tenupasaṅkamī ti kimatthaṃ upasaṅkami? Anuggaṇhanatthaṃ. Tathāgato hi taṃ raṭṭhaṃ pāpuṇanto imesaṃyeva dvinnaṃ saṅgaṇhanatthāya pāpuṇāti. Nakulapitā kira pañca jātisatāni tathāgatassa pitā ahosi, pañca jātisatāni mahāpitā, pañca jātisatāni cūḷapitā. Nakulamātāpi pañca jātisatāni tathāgatassa mātā ahosi, pañca jātisatāni mahāmātā, pañca jātisatāni cūḷamātā. Te satthu diṭṭhakālato paṭṭhāya puttasinehaṃ paṭilabhitvā “hantāta, hantātā”ti vacchakaṃ disvā vacchagiddhinī gāvī viya viravamānā upasaṅkamitvā paṭhamadassaneneva sotāpannā jātā. Nivesane pañcasatānaṃ bhikkhūnaṃ āsanāni sadā paññattāneva honti. Iti bhagavā tesaṃ anuggaṇhanatthāya upasaṅkami. Aticaritā ti atikkamitā. Abhisamparāyañcā ti paraloke ca. Samasaddhā ti saddhāya samā ekasadisā. Sīlā dīsupi eseva nayo. Chaṭṭhaṃ kevalaṃ bhikkhūnaṃ desitaṃ. Sesamettha tādisameva.
7. Suppavāsāsuttavaṇṇanā
57
Sattame pajjanikan ti tassa nigamassa nāmaṃ. Koliyānan ti kolarājakulānaṃ. Āyuṃ kho pana datvā ti āyudānaṃ datvā. Āyussa bhāginī hotī ti āyubhāgapaṭilābhinī hoti, āyuṃ vā bhajanikā hoti, āyuppaṭilābhinīti attho. Sesapadesupi eseva nayo.
Rasasā upetan ti rasena upetaṃ rasasampannaṃ. Ujjugatesū ti kāyavaṅkādirahitattā ujukameva gatesu khīṇāsavesu. Caraṇūpapannesū ti pañcadasahi caraṇadhammehi samannāgatesu. Mahaggatesū ti mahattaṃ gatesu. Khīṇāsavānaññevetaṃ nāmaṃ. Puññena puññaṃ saṃsandamānā ti puññena saddhiṃ puññaṃ ghaṭayamānā. Mahapphalā lokavidūna vaṇṇitā ti evarūpā dānasaṅkhātā dakkhiṇā tividhalokaṃ viditaṃ katvā ṭhitattā lokavidūnaṃ buddhānaṃ vaṇṇitā, buddhehi pasatthāti attho. Yaññamanussarantā ti yaññaṃ dānaṃ anussarantā. Vedajātā ti tuṭṭhijātā.
8. Sudattasuttavaṇṇanā
58
Aṭṭhame saññatānan ti kāyavācāhi saṃyatānaṃ. Paradattabhojinan ti parehi dinnameva bhuñjitvā yāpentānaṃ. Kālenā ti yuttappattakālena. Sakkacca dadātī ti sahatthā sakkāraṃ katvā dadāti. Cattāri ṭhānāni anuppavecchatī ti cattāri kāraṇāni anuppaveseti dadāti. Yasavā hotī ti mahāparivāro hoti. Navamaṃ kevalaṃ bhikkhūnaṃ kathitaṃ. Sesamettha tādisameva.
10. Gihisāmīcisuttavaṇṇanā
60
Dasame gihisāmīcipaṭipadan ti gihīnaṃ anucchavikaṃ paṭipattiṃ. Paccupaṭṭhito hotī ti atiharitvā dātukāmatāya patiupaṭṭhito hoti upagato, bhikkhusaṅghassa cīvaraṃ detīti attho.
Upaṭṭhitā ti upaṭṭhāyako. Tesaṃ divā ca ratto cā ti ye evaṃ catūhi paccayehi upaṭṭhahanti, tesaṃ divā ca rattiñca pariccāgavasena ca anussaraṇavasena ca sadā puññaṃ pavaḍḍhati. Saggañca kamatiṭṭhānan ti tādiso ca bhaddakaṃ kammaṃ katvā saggaṭṭhānaṃ upagacchati. Imesu catūsupi suttesu āgāriyapaṭipadā kathitā. Sotāpannasakadāgāmīnampi vaṭṭati.
Puññābhisandavaggo paṭhamo.
7. Pattakammavaggo
1. Pattakammasuttavaṇṇanā
61
Dutiyassa paṭhame aniṭṭhapaṭikkhepena iṭṭhā. Mane kamanti pavisantīti kantā. Manaṃ appāyanti pavaḍḍhentīti manāpā. Dullabhā ti paramadullabhā. Bhogā ti bhuñjitabbā rūpādayo visayā. Sahadhammenā ti dhammeneva saddhiṃ uppajjantu, mā dhammūpaghātaṃ katvā adhammenāti. Athavā sahadhammenā ti sakāraṇena, tena tena senāpatiseṭṭhiṭṭhānādikāraṇena saddhiṃyeva uppajjantūti attho. Yaso ti parivārasampatti. Saha ñātībhī ti ñātakehi saddhiṃ. Saha upajjhāyehī ti sukhadukkhesu upanijjhāyitabbattā upajjhāyasaṅkhātehi sandiṭṭhasambhattehi saddhiṃ.
Akiccaṃ karotī ti akātabbaṃ karoti. Kiccaṃ aparādhetī ti kattabbayuttakaṃ kiccaṃ akaronto taṃ aparādheti nāma. Dhaṃsatī ti patati parihāyati. Abhijjhāvisamalobhan ti abhijjhāsaṅkhātaṃ visamalobhaṃ. Pajahatī ti nudati nīharati. Mahāpañño ti mahantapañño. Puthupañño ti puthulapañño. Āpātadaso ti taṃ taṃ atthaṃ āpāteti tameva passati, sukhumampissa atthajātaṃ āpātaṃ āgacchatiyevāti attho.
Uṭṭhānavīriyādhigatehī ti uṭṭhānasaṅkhātena vīriyena adhigatehi. Bāhābalaparicitehī ti bāhābalena paricitehi vaḍḍhitehi. Sedāvakkhittehī ti avakkhittasedehi, sedaṃ muñcitvā vāyāmena payogena samadhigatehīti attho. Dhammikehī ti dhammayuttehi. Dhammaladdhehī ti dasakusalakammapathadhamme akopetvā laddhehi. Pattakammānī ti yuttakammāni anucchavikakammāni. Sukhetī ti sukhitaṃ karoti. Pīṇetī ti pīṇitaṃ balasampannaṃ karoti. Ṭhānagataṃ hotī ti kāraṇagataṃ hoti. Kiṃ pana tanti? Catūsu pattakammesu ekaṃ bhogehi kattabbakammaṃ bhogajātameva ṭhānagataṃ. Pattagatan ti yuttappattaṭṭhānagataṃ. Āyatanaso paribhuttan ti kāraṇeneva paribhuttaṃ bhogajātaṃ hoti.
Pariyodhāya saṃvattatī ti pidahitvā vattati. Yathā aggiādīhi uppannāsu āpadāsu, evaṃ ādittagehanibbāpanādīnaṃ atthāya dhanapariccāgaṃ katvā tāsaṃ āpadānaṃ maggaṃ pidahati nivāreti. Sotthiṃ attānaṃ karotī ti nirupaddavaṃ khemaṃ attānaṃ karoti. Ñātibalin ti ñātakānaṃ baliṃ. Atithibalin ti āgantukānaṃ baliṃ. Pubbapetabalin ti paralokagatānaṃ ñātakānaṃ baliṃ. Rājabalin ti rañño kattabbayuttakaṃ rājabaliṃ. Devatābalin ti devatānaṃ kattabbabaliṃ. Sabbametaṃ tesaṃ tesaṃ yathānucchavikavasena dātabbadānassa adhivacanaṃ.
Khantisoracce niviṭṭhā ti adhivāsanakkhantiyañca susīlatāya ca niviṭṭhā. Ekamattānaṃ damentī ti ekaṃ attanova attabhāvaṃ indriyadamena damenti. Samentī ti attano cittaṃ kilesavūpasamanena samenti. Parinibbāpentī ti kilesaparinibbāneneva parinibbāpenti. Uddhaggikan tiādīsu uparūparibhūmīsu phaladānavasena uddhamaggamassāti uddhaggikā. Saggassa hitāti tatrupapattijananato sovaggikā. Nibbattanibbattaṭṭhāne sukhova vipāko assāti sukhavipākā. Suṭṭhu aggānaṃ dibbavaṇṇādīnaṃ dasannaṃ visesānaṃ nibbattanato saggasaṃvattanikā, evarūpaṃ dakkhiṇaṃ patiṭṭhāpetīti attho.
Ariyadhamme ṭhito ti pañcasīladhamme patiṭṭhito. Pecca sagge pamodatī ti paralokaṃ gantvā yattha sagge paṭisandhiṃ gaṇhāti, tattha modati. Sotāpannasakadāgāmino vā hontu anāgāmī vā, sabbesaṃ ayaṃ paṭipadā labbhatevāti.
2. Ānaṇyasuttavaṇṇanā
62
Dutiye adhigamanīyānī ti pattabbāni. Kāmabhoginā ti vatthukāme ca kilesakāme ca paribhuñjantena. Atthisukhā dīsu atthīti uppajjanakasukhaṃ atthisukhaṃ nāma. Bhoge paribhuñjantassa uppajjanakasukhaṃ bhogasukhaṃ nāma. Anaṇosmīti uppajjanakasukhaṃ ānaṇyasukhaṃ nāma. Niddoso anavajjosmīti uppajjanakasukhaṃ anavajjasukhaṃ nāma.
Bhuñjan ti bhuñjamāno. Paññā vipassatī ti paññāya vipassati. Ubho bhāge ti dve koṭṭhāse, heṭṭhimāni tīṇi ekaṃ koṭṭhāsaṃ, anavajjasukhaṃ ekaṃ koṭṭhāsanti evaṃ paññāya passamāno dve koṭṭhāse jānātīti attho. Anavajjasukhassetan ti etaṃ tividhampi sukhaṃ anavajjasukhassa soḷasiṃ kalaṃ nāgghatīti.
3. Brahmasuttavaṇṇanā
63
Tatiyaṃ tikanipāte vaṇṇitameva. Sapubbadevatānī ti padamattameva ettha visesoti. Catutthe sabbaṃ uttānatthameva.
5. Rūpasuttavaṇṇanā
65
Pañcame rūpe pamāṇaṃ gahetvā pasanno rūpappamāṇo nāma. Rūpappasanno ti tass’eva atthavacanaṃ. Ghose pamāṇaṃ gahetvā pasanno ghosappamāṇo nāma. Cīvaralūkhapattalūkhesu pamāṇaṃ gahetvā pasanno lūkhappamāṇo nāma. Dhamme pamāṇaṃ gahetvā pasanno dhammappamāṇo nāma. Itarāni tesaṃyeva atthavacanāni. Sabbasatte ca tayo koṭṭhāse katvā dve koṭṭhāsā rūpappamāṇā, eko na rūpappamāṇo. Pañca koṭṭhāse katvā cattāro koṭṭhāsā ghosappamāṇā, eko na ghosappamāṇo. Dasa koṭṭhāse katvā nava koṭṭhāsā lūkhappamāṇā, eko na lūkhappamāṇo. Satasahassaṃ koṭṭhāse katvā pana eko koṭṭhāsova dhammappamāṇo, sesā na dhammappamāṇāti veditabbā.
Rūpe pamāṇiṃsū ti ye rūpaṃ disvā pasannā, te rūpe pamāṇiṃsu nāma, pasīdiṃsūti attho. Ghosena anvagū ti ghosena anugatā, ghosappamāṇaṃ gahetvā pasannāti attho. Chandarāgavasūpetā ti chandassa ca rāgassa ca vasaṃ upetā. Ajjhattañca na jānātī ti niyakajjhatte tassa guṇaṃ na jānāti. Bahiddhā ca na passatī ti bahiddhāpissa paṭipattiṃ na passati. Samantāvaraṇo ti samantato āvārito, samantā vā āvaraṇamassāti samantāvaraṇo. Ghosena vuyhatī ti ghosena niyati, na guṇena. Ajjhattañca na jānāti, bahiddhā ca vipassatī ti niyakajjhatte guṇaṃ na jānāti, bahiddhā panassa paṭipattiṃ passati. Bahiddhā phaladassāvī ti tassa parehi kataṃ bahiddhā sakkāraphalaṃ passanto. Vinīvaraṇadassāvī ti vivaṭadassāvī. Na so ghosena vuyhatī ti so ghosena na nīyati.
6. Sarāgasuttavaṇṇanā
66
Chaṭṭhe mohajaṃ cāpaviddasū ti mohajaṃ cāpi aviddasū apaṇḍitā. Savighātan ti sadukkhaṃ. Dukhudrayan ti āyatiñca dukkhavaḍḍhidāyakaṃ. Acakkhukā ti paññācakkhurahitā. Yathā dhammā tathā santā ti yathā rāgādayo dhammā ṭhitā, tathā sabhāvāva hutvā. Na tassevanti maññare ti mayaṃ evaṃsantā evaṃsabhāvāti tassa na maññare, na maññantīti attho. Imasmiṃ suttepi gāthāsupi vaṭṭameva kathitaṃ.
7. Ahirājasuttavaṇṇanā
67
Sattame imāni cattāri ahirājakulānī ti idaṃ daṭṭhavisāneva sandhāya vuttaṃ. Ye hi keci daṭṭhavisā, sabbete imesaṃ catunnaṃ ahirājakulānaṃ abbhantaragatāva honti. Attaguttiyā ti attano guttatthāya. Attarakkhāyā ti attano rakkhaṇatthāya. Attaparittāyā ti attano parittāṇatthāya. Parittaṃ nāma anujānāmīti attho.
Idāni yathā taṃ parittaṃ kātabbaṃ, taṃ dassento virūpakkhehi me tiādimāha. Tattha virūpakkhehī ti virūpakkhanāgakulehi. Sesesupi eseva nayo. Apādakehī ti apādakasattehi. Sesesupi eseva nayo. Sabbe sattā ti ito pubbe ettakena ṭhānena odissakamettaṃ kathetvā idāni anodissakamettaṃ kathetuṃ idamāraddhaṃ. Tattha sattā pāṇā bhūtā ti sabbānetāni puggalavevacanāneva. Bhadrāni passantū ti bhadrāni ārammaṇāni passantu. Mā kañci pāpamāgamā ti kañci sattaṃ pāpakaṃ lāmakaṃ mā āgacchatu. Appamāṇo buddho ti ettha buddho ti buddhaguṇā veditabbā. Te hi appamāṇā nāma. Sesapadadvayepi eseva nayo. Pamāṇavantānī ti guṇappamāṇena yuttāni. Uṇṇanābhī ti lomasanābhiko makkaṭako. Sarabū ti gharagolikā. Katā me rakkhā, katā me parittā ti mayā ettakassa janassa rakkhā ca parittāṇañca kataṃ. Paṭikkamantu bhūtānī ti sabbepi me kataparittāṇā sattā apagacchantu, mā maṃ viheṭhayiṃsūti attho.
8. Devadattasuttavaṇṇanā
68
Aṭṭhame acirapakkante devadatte ti saṅghaṃ bhinditvā nacirapakkante. Parābhavāyā ti avaḍḍhiyā vināsāya. Assatarī ti vaḷavāya kucchismiṃ gadrabhassa jātā. Attavadhāya gabbhaṃ gaṇhātī ti taṃ assena saddhiṃ sampayojenti, sā gabbhaṃ gaṇhitvā kāle sampatte vijāyituṃ nasakkontī pādehi bhūmiṃ paharantī tiṭṭhati. Athassā cattāro pāde catūsu khāṇūsu bandhitvā kucchiṃ phāletvā potakaṃ nīharanti. Sā tattheva marati. Tenetaṃ vuttaṃ.
9. Padhānasuttavaṇṇanā
69
Navame kilesānaṃ saṃvaratthāya pavesanadvāraṃ pidahanatthāya padhānaṃ saṃvarappadhānaṃ, pajahanatthāya padhānaṃ pahānappadhānaṃ, kusalānaṃ dhammānaṃ brūhanatthāya vaḍḍhanatthāya padhānaṃ bhāvanāppadhānaṃ, tesaṃyeva anurakkhaṇatthāya padhānaṃ anurakkhaṇāppadhānaṃ.
10. Adhammikasuttavaṇṇanā
70
Dasame adhammikā hontī ti porāṇakarājūhi ṭhapitaṃ dasabhāgabaliñceva aparādhānurūpañca daṇḍaṃ aggahetvā atirekabalino ceva atirekadaṇḍassa ca gahaṇena adhammikā. Rājāyuttā ti rañño janapadesu kiccasaṃvidhāyakā āyuttakapurisā. Brāhmaṇagahapatikā ti antonagaravāsino brāhmaṇagahapatayo. Negamajānapadā ti nigamavāsino ceva janapadavāsino ca. Visaman ti visamā hutvā, asamayena vāyantīti attho. Visamā ti na samā, atithaddhā vā atimudukā vāti attho. Apañjasā ti maggato apagatā, ummaggagāmino hutvā vāyantīti attho. Devatā parikupitā bhavantī ti vātesu hi visamesu apañjasesu vāyantesu rukkhā bhijjanti, vimānāni bhijjanti. Tasmā devatā parikupitā bhavanti, tā devassa sammā vassituṃ na denti. Tena vuttaṃ devo na sammā dhāraṃ anuppavecchatī ti. Visamapākāni sassāni bhavantī ti ekasmiṃ ṭhāne gabbhīni honti, ekasmiṃ sañjātakhīrāni, ekaṃ ṭhānaṃ paccatīti evaṃ visamaṃ pākāni sassāni bhavanti.
Samaṃ nakkhattāni tārakarūpāni parivattantī ti yathā kattikapuṇṇamā kattikanakkhattameva labhati, migasirapuṇṇamā migasiranakkhattamevāti evaṃ tasmiṃ tasmiṃ māse sā sā puṇṇamā taṃ taṃ nakkhattameva labhati, tathā sammā parivattanti. Samaṃ vātā vāyantī ti avisamā hutvā samayasmiṃyeva vāyanti, cha māse uttarā vātā, cha māsedakkhiṇāti evaṃ tesaṃ tesaṃ janapadānaṃ anurūpe samaye vāyanti. Samā ti samappavattino nātithaddhā nātimudū. Pañjasā ti maggappaṭipannā, maggeneva vāyanti, no amaggenāti attho.
Jimhaṃ gacchatī ti kuṭilaṃ gacchati, atitthaṃ gaṇhāti. Nette jimhaṃ gate satī ti nayatīti nettā. Tasmiṃ nette jimhaṃ gate kuṭilaṃ gantvā atitthaṃ gaṇhante itarāpi atitthameva gaṇhantīti attho. Netetipi pāṭho. Dukkhaṃ setī ti dukkhaṃ sayati, dukkhitaṃ hotīti attho.
Pattakammavaggo dutiyo.
8. Apaṇṇakavaggo
1. Padhānasuttavaṇṇanā
71
Tatiyavaggassa paṭhame apaṇṇakappaṭipadan ti aviraddhappaṭipadaṃ. Yoni cassa āraddhā hotī ti kāraṇañcassa paripuṇṇaṃ hoti. Āsavānaṃ khayāyā ti arahattatthāya. Dutiyaṃ uttānameva.
3. Sappurisasuttavaṇṇanā
73
Tatiye avaṇṇo ti aguṇo. Pātu karotī ti katheti, pākaṭaṃ karoti. Pañhābhinīto ti pañhatthāya abhinīto. Ahāpetvā alambitvā ti aparihīnaṃ alambitaṃ katvā. Ettha ca asappuriso pāpicchatāya attano avaṇṇaṃ chādeti, sappuriso lajjitāya attano vaṇṇaṃ. Idāni yasmā asappuriso hirottapparahito saṃvāsena avajānāti, sappuriso pana hirottappasamannāgato saṃvāsenāpi nāvajānāti. Tasmā asappurisabhāvasādhakaṃ adhunāgatavadhukopammaṃ dassetuṃ seyyathāpi, bhikkhave, vadhukā tiādimāha. Tattha vadhukā ti suṇisā. Tibban ti bahalaṃ. Sesamettha uttānatthamevāti.
4-5. Aggasuttadvayavaṇṇanā
74-75
Catutthe sīlaggan ti aggappattaṃ uttamasīlaṃ. Es’eva nayo sabbattha. Pañcame rūpaggan ti yaṃ rūpaṃ sammasitvā arahattaṃ pāpuṇāti, idaṃ rūpaggaṃ nāma. Sesesupi eseva nayo. Bhavaggan ti ettha pana yasmiṃ attabhāve ṭhito arahattaṃ pāpuṇāti, etaṃ bhavaggaṃ nāmāti.
6. Kusinārasuttavaṇṇanā
76
Chaṭṭhe upavattane ti pācīnagatāya sālapantiyā uttarena nivattitvā ṭhitāya vemajjhaṭṭhāne. Antarena yamakasālānan ti dvinnaṃ sālarukkhānaṃ antare. Kaṅkhā ti dveḷhakaṃ. Vimatī ti vinicchituṃ asamatthatā. “Buddho nu kho na buddho nu kho, dhammo nu kho na dhammo nu kho, saṅgho nu kho na saṅgho nu kho, maggo nu kho na maggo nu kho, paṭipadā nu kho na paṭipadā nu kho”ti yassa saṃsayo uppajjeyya, taṃ vo vadāmi pucchatha, bhikkhaveti ayamettha saṅkhepattho. Satthugāravenapi na puccheyyāthā ti “mayaṃ satthu santike pabbajimha, cattāro paccayāpi no satthu santakāva. Te mayaṃ ettakaṃ kālaṃ kaṅkhaṃ akatvā na arahāma ajja pacchime kāle kaṅkhaṃ kātun”ti sace evaṃ satthari gāravena na pucchatha. Sahāyakopi, bhikkhave, sahāyakassa ārocetū ti tumhākaṃ yo yassa bhikkhussa sandiṭṭho sambhatto, so tassa ārocetu, ahaṃ ekassa bhikkhussa kathessāmi, tassa kathaṃ sutvā sabbe nikkaṅkhā bhavathāti dasseti. Evaṃ pasanno ti evaṃ saddahāmi ahanti attho. Ñāṇamevā ti nikkaṅkhabhāvapaccakkhakaraṇañāṇaṃyeva ettha tathāgatassa, na saddhāmattanti attho. Imesañhi, ānandā ti imesaṃ antosāṇiyaṃ nisinnānaṃ pañcannaṃ bhikkhusatānaṃ. Yo pacchimako ti yo guṇavasena pacchimako, ānandattheraṃyeva sandhāyāha.
7. Acinteyyasuttavaṇṇanā
77
Sattame acinteyyānī ti cintetuṃ ayuttāni. Na cintetabbānī ti acinteyyattāyeva na cintetabbāni. Yāni cintento ti yāni kāraṇāni cintento. Ummādassā ti ummattakabhāvassa. Vighātassā ti dukkhassa. Buddhavisayo ti buddhānaṃ visayo, sabbaññutaññāṇādīnaṃ buddhaguṇānaṃ pavatti ca ānubhāvo ca. Jhānavisayo ti abhiññājhānavisayo. Kammavipāko ti diṭṭhadhammavedanīyādīnaṃ kammānaṃ vipāko. Lokacintā ti “kena nu kho candimasūriyā katā, kena mahāpathavī, kena mahāsamuddo, kena sattā uppāditā, kena pabbatā, kena ambatālanāḷikerādayo”ti evarūpā lokacintā.
8. Dakkhiṇasuttavaṇṇanā
78
Aṭṭhame dakkhiṇāvisuddhiyo ti dānasaṅkhātāya dakkhiṇāya visujjhanakāraṇāni. Dāyakato visujjhatī ti mahapphalabhāvena visujjhati, mahapphalā hotīti attho. Kalyāṇadhammo ti sucidhammo. Pāpadhammo ti lāmakadhammo. Dāyakato visujjhatī ti ettha vessantaramahārājā kathetabbo. So hi jūjakabrāhmaṇassa dārake datvā mahāpathaviṃ kampesi. Paṭiggāhakato visujjhatī ti ettha kalyāṇīnadīmukhadvāravāsī kevaṭṭo kathetabbo. So kira dīghasumattherassa tikkhattuṃ piṇḍapātaṃ datvā maraṇamañce nipanno “ayyassa maṃ dīghasumattherassa dinnapiṇḍapāto uddharatī”ti āha. Neva dāyakato ti ettha vaḍḍhamānavāsī luddako kathetabbo. So kira petadakkhiṇaṃ dento ekassa dussīlasseva tayo vāre adāsi. Tatiyavāre “amanusso dussīlo maṃ vilumpatī”ti viravi. Ekassa sīlavato bhikkhuno datvā pāpitakāleyevassa pāpuṇi. Dāyakato ceva visujjhati paṭiggāhakato cā ti ettha asadisadānaṃ kathetabbanti.
9. Vaṇijjasuttavaṇṇanā
79
Navame tādisā vā ti taṃsadisāva taṃsarikkhakāva. Chedagāminī hotī ti chedaṃ gacchati. Yaṃ patthitaṃ, taṃ sabbaṃ nassatīti attho. Na yathādhippāyā hotī ti yathājjhāsayā na hoti. Parādhippāyā hotī ti parajjhāsayā ajjhāsayato adhikataraphalā hoti. Samaṇaṃ vā brāhmaṇaṃ vā ti ettha samitapāpabāhitapāpatāhi samaṇabrāhmaṇatā veditabbā. Vadatu, bhante, paccayenā ti, bhante, catubbidhena cīvarādinā paccayena vadeyyāsīti evaṃ pavāreti nimanteti. Yena pavāretī ti paricchinditvā yattakena pavāreti. Taṃ na detī ti taṃ sabbasova na deti. Na yathādhippāyaṃ detī ti yathā tassa ajjhāsayo, evaṃ dātuṃ na sakkoti, hāpetvā appakaṃ deti. Yathādhippāyaṃ detī ti yattakaṃ so icchati, tattakameva deti. Parādhippāyaṃ detī ti appakaṃ pavāretvā avattharitvā bahuṃ deti.
10. Kambojasuttavaṇṇanā
80
Dasame neva sabhāyaṃ nisīdatī ti vinicchayakaraṇatthaṃ vinicchayasabhāyaṃ neva nisīdati. Na kammantaṃ payojetī ti kasivaṇijjādimahākammantaṃ nappayojeti. Na kambojaṃ gacchatī ti bhoge sambharaṇatthāya kambojaraṭṭhaṃ na gacchati. Desanāmattameva cetaṃ, yaṃ kiñci tiroraṭṭhaṃ na gacchatīti attho. Kodhano tiādīsu kodhanatāya kodhapariyuṭṭhito atthānatthaṃ na jānāti, issukitāya parasampattiṃ na sahati, maccharitāya dhanaṃ datvā kiccaṃ kātuṃ na sakkoti, nippaññatāya kiccaṃ saṃvidhātuṃ na sakkoti. Tasmā etāni sabhānisīdanādīni na karotīti.
Apaṇṇakavaggo tatiyo.
9. Macalavaggo
1-5. Pāṇātipātādisuttapañcakavaṇṇanā
81-85
Catutthassa paṭhamādīni uttānatthāneva. Pañcame “nīce kule paccājāto”tiādikena tamena yuttoti tamo. Kāyaduccaritādīhi puna nirayatamūpagamanato tamaparāyaṇo. Iti ubhayenapi khandhatamova kathito hoti. “Aḍḍhe kule paccājāto”tiādikena jotinā yuttato joti, ālokabhūtoti vuttaṃ hoti. Kāyasucaritādīhi puna sagguppattijotibhāvūpagamanato jotiparāyaṇo. Iminā nayena itarepi dve veditabbā.
Venakule ti vilīvakārakule. Nesādakule ti migaluddakādīnaṃ kule. Rathakārakule ti cammakārakule. Pukkusakule ti pupphachaḍḍakakule. Kasiravuttike ti dukkhavuttike. Dubbaṇṇo ti paṃsupisācako viya jhāmakhāṇuvaṇṇo. Duddasiko ti vijātamātuyāpi amanāpadassano. Okoṭimako ti lakuṇḍako. Kāṇo ti ekacchikāṇo vā ubhayacchikāṇo vā. Kuṇī ti ekahatthakuṇī vā ubhayahatthakuṇī vā. Khañjo ti ekapādakhañjo vā ubhayapādakhañjo vā. Pakkhahato ti hatapakkho pīṭhasappī. Padīpeyyassā ti telakapallādino dīpaupakaraṇassa. Evaṃ kho, bhikkhave ti ettha eko puggalo bahiddhā ālokaṃ adisvā mātu kucchimhiyeva kālaṃ katvā apāyesu nibbattanto sakalampi kappaṃ saṃsarati. Sopi tamotamaparāyaṇova. So pana kuhakapuggalo bhaveyya. Kuhakassa hi evarūpā nipphatti hotīti vuttaṃ.
Ettha ca “nīce kule”tiādīhi āgamanavipatti ceva paccuppannapaccayavipatti ca dassitā. “Dalidde”tiādīhi pavattapaccayavipatti, “kasiravuttike”tiādīhi ājīvupāyavipatti, “dubbaṇṇo”tiādīhi attabhāvavipatti, “bahvābādho”tiādīhi dukkhakāraṇasamāyogo, “na lābhī”tiādīhi sukhakāraṇavipatti ceva upabhogavipatti ca, “kāyena duccaritan”tiādīhi tamaparāyaṇabhāvassa kāraṇasamāyogo, “kāyassa bhedā”tiādīhi samparāyikatamūpagamo. Sukkapakkho vuttapaṭipakkhanayena veditabbo.
6. Oṇatoṇatasuttavaṇṇanā
86
Chaṭṭhe oṇatoṇato ti idāni nīcako āyatimpi nīcako bhavissati. Oṇatuṇṇato ti idāni nīco āyatiṃ ucco bhavissati. Uṇṇatoṇato ti idāni ucco āyatiṃ nīco bhavissati. Uṇṇatuṇṇato ti idāni ucco āyatimpi ucco bhavissati. Vitthāro pana nesaṃ purimasuttanayen’eva veditabbo.
7. Puttasuttavaṇṇanā
87
Sattame samaṇamacalo ti samaṇaacalo, makāro padasandhikaro, niccalasamaṇoti attho. Iminā sattavidhampi sekhaṃ dasseti. So hi sāsane mūlajātāya saddhāya patiṭṭhitattā acalo nāma. Samaṇapuṇḍarīko ti puṇḍarīkasadiso samaṇo. Puṇḍarīkaṃ nāma ūnasatapattaṃ saroruhaṃ. Iminā sukkhavipassakakhīṇāsavaṃ dasseti. So hi jhānābhiññānaṃ abhāvena aparipuṇṇaguṇattā samaṇapuṇḍarīko nāma hoti. Samaṇapadumo ti padumasadiso samaṇo. Padumaṃ nāma paripuṇṇasatapattaṃ saroruhaṃ. Iminā ubhatobhāgavimuttaṃ khīṇāsavaṃ dasseti. So hi jhānābhiññānaṃ bhāvena paripuṇṇaguṇattā samaṇapadumo nāma hoti. Samaṇesu samaṇasukhumālo ti sabbesupi etesu samaṇesu sukhumālasamaṇo muducittasarīro kāyikacetasikadukkharahito ekantasukhī. Etena attānañceva attasadise ca dasseti.
Evaṃ mātikaṃ nikkhipitvā idāni paṭipāṭiyā vibhajanto kathañca, bhikkhave tiādimāha. Tattha sekho ti sattavidhopi sekho. Pāṭipado ti paṭipannako. Anuttaraṃ yogakkhemaṃ patthayamāno viharatī ti arahattaṃ patthayanto viharati. Muddhāvasittassā ti muddhani avasittassa, katābhisekassāti attho. Ābhiseko ti abhisekaṃ kātuṃ yutto. Anabhisitto ti na tāva abhisitto. Macalappatto ti rañño khattiyassa muddhāvasittassa puttabhāvena ceva puttesu jeṭṭhakabhāvena ca na tāva abhisittabhāvena ca abhisekappattiatthāya acalappatto niccalapatto. Makāro nipātamattaṃ. Kāyena phusitvā ti nāmakāyena phusitvā.
Yācitova bahulaṃ cīvaraṃ paribhuñjatī ti “idaṃ, bhante, paribhuñjathā”ti evaṃ dāyakehi yācamāneheva upanītaṃ cīvaraṃ bahuṃ paribhuñjati, kiñcideva ayācitaṃ, bākulatthero viya. Piṇḍapātaṃ khadiravanamagge sīvalitthero viya. Senāsanaṃ aṭṭhakanāgarasutte (ma. ni. 2.17 ādayo; a. ni. 11.16 ādayo) ānandatthero viya. Gilānapaccayaṃ pilindavacchathero viya. Tyassā ti te assa. Manāpenevā ti manaṃ allīyanakena. Samudācarantī ti kattabbakiccāni karonti pavattanti vā. Upahāraṃ upaharantī ti kāyikacetasikaupahāraṃ upaharanti upanīyanti. Sannipātikānī ti tiṇṇampi sannipātena nibbattāni. Utupariṇāmajānī ti utupariṇāmato atisītaatiuṇhaututo jātāni. Visamaparihārajānī ti accāsanaatiṭṭhānādikā visamaparihārato jātāni. Opakkamikānī ti vadhabandhanādiupakkamena nibbattāni. Kammavipākajānī ti vināpi imehi kāraṇehi kevalaṃ pubbe katakammavipākavaseneva jātāni. Catunnaṃ jhānānan ti ettha khīṇāsavānampi buddhānampi kiriyajjhānāneva adhippetāni. Sesaṃ uttānatthamevāti.
8. Saṃyojanasuttavaṇṇanā
88
Aṭṭhame sāsane laddhappatiṭṭhattā sotāpannova samaṇamacalo ti vutto, nātibahuguṇattā na bahupattaṃ viya saroruhaṃ sakadāgāmī samaṇapuṇḍarīko ti, tato bahutaraguṇattā satapattaṃ viya saroruhaṃ anāgāmī samaṇapadumo ti, thaddhabhāvakarānaṃ kilesānaṃ sabbaso samucchinnattā mudubhāvappatto khīṇāsavo samaṇasukhumālo ti.
9. Sammādiṭṭhisuttavaṇṇanā
89
Navame sammādiṭṭhiko tiādīhi aṭṭhaṅgikamaggavasena paṭhamasutte viya satta sekhā gahitā. Dutiyavāre dasaṅgikamaggavasena vā arahattaphalañāṇaarahattaphalavimuttīhi saddhiṃ, aṭṭhaṅgikamaggavasena vā sukkhavipassakakhīṇāsavo kathito, tatiyavāre ubhatobhāgavimutto, catutthavāre tathāgato ca tathāgatasadisakhīṇāsavo cāti. Iti idaṃ suttaṃ paṭhamasutte kathitapuggalānaṃ vaseneva kathitaṃ, desanāmattameva pan’ettha nānanti.
10. Khandhasuttavaṇṇanā
90
Dasame paṭhamavāre arahattatthāya payogaṃ anārabhitvā ṭhito pamādavihārī sekhapuggalo kathito. Dutiyavāre anuppāditajjhāno āraddhavipassako appamādavihārī sekhapuggalo kathito. Tatiyavāre āraddhavipassako appamādavihārī aṭṭhavimokkhalābhī sekhapuggalo kathito, catutthavāre paramasukhumālakhīṇāsavoti.
Macalavaggo catuttho.
10. Asuravaggo
1. Asurasuttavaṇṇanā
91
Pañcamassa paṭhame asuro ti asurasadiso bībhaccho. Devo ti devasadiso guṇavasena abhirūpo pāsādiko.
2. Paṭhamasamādhisuttavaṇṇanā
92
Dutiye ajjhattaṃ cetosamathassā ti niyakajjhatte appanācittasamādhissa. Adhipaññādhammavipassanāyā ti saṅkhārapariggāhakavipassanāñāṇassa. Tañhi adhipaññāsaṅkhātañca, pañcakkhandhasaṅkhātesu ca dhammesu vipassanābhūtaṃ, tasmā “adhipaññādhammavipassanā”ti vuccatīti.
3. Dutiyasamādhisuttavaṇṇanā
93
Tatiye yogo karaṇīyo ti yuttappayuttatā kattabbā. Chando ti kattukamyatāchando. Vāyāmo ti payogo. Ussāho ti tato adhimattataraṃ vīriyaṃ. Ussoḷhī ti paṅkalaggasakaṭauddharaṇasadisaṃ mahāvīriyaṃ. Appaṭivānī ti anivattanatā.
4. Tatiyasamādhisuttavaṇṇanā
94
Catutthe evaṃ kho, āvuso, saṅkhārā daṭṭhabbā tiādīsu, āvuso, saṅkhārā nāma aniccato daṭṭhabbā, aniccato sammasitabbā, aniccato passitabbā. Tathā dukkhato, anattatoti evaṃ attho daṭṭhabbo. Evaṃ kho, āvuso, cittaṃ saṇṭhapetabban tiādīsupi paṭhamajjhānavasena, āvuso, cittaṃ saṇṭhapetabbaṃ paṭhamajjhānavasena sannisādetabbaṃ, paṭhamajjhānavasena ekodi kātabbaṃ, paṭhamajjhānavasena samādahitabbaṃ. Tathā dutiyajjhānādivasenāti evaṃ attho daṭṭhabbo. Imesu tīsupi suttesu samathavipassanā lokiyalokuttarāva kathitā.
5. Chavālātasuttavaṇṇanā
95
Pañcame chavālātan ti susāne alātaṃ. Majjhe gūthagatan ti majjhaṭṭhāne gūthamakkhitaṃ. Neva gāme kaṭṭhatthaṃ pharatī ti kūṭagopānasithambhasopānādīnaṃ atthāya anupaneyyatāya gāme na kaṭṭhatthaṃ sādheti, khettakuṭipādaṃ vā mañcapādaṃ vā kātuṃ anupaneyyatāya na araññe kaṭṭhatthaṃ sādheti. Dvīsu koṭīsu gayhamānaṃ hatthaṃ ḍahati, majjhe gayhamānaṃ gūthena makkheti. Tathūpaman ti taṃsarikkhakaṃ. Abhikkantataro ti sundarataro. Paṇītataro ti uttamataro. Gavā khīran ti gāvito khīraṃ. Khīramhā dadhī tiādīsu paraṃ paraṃ purimato purimato aggaṃ, sappimaṇḍo pana tesu sabbesupi aggameva. Aggo tiādīsu guṇehi aggo ceva seṭṭho ca pamukho ca uttamo ca pavaro cāti veditabbo. Chavālātūpamāya na dussīlo puggalo kathito, appassuto pana vissaṭṭhakammanto goṇasadiso puggalo kathitoti veditabbo. Chaṭṭhe sabbaṃ uttānatthameva.
7. Khippanisantisuttavaṇṇanā
97
Sattame khippanisantī ti khippanisāmano sīghaṃ jānituṃ samattho. Sutānañca dhammānan ti sutappaguṇānaṃ tantidhammānaṃ. Atthūpaparikkhī ti atthaṃ upaparikkhako. Atthamaññāya dhammamaññāyā ti aṭṭhakathañca pāḷiñca jānitvā. Dhammānudhammappaṭipanno hotī ti navalokuttaradhammānaṃ anurūpadhammabhūtaṃ sasīlakaṃ pubbabhāgappaṭipadaṃ paṭipanno hoti. No ca kalyāṇavāco ti na sundaravacano. Na kalyāṇavākkaraṇo ti na sundaravacanaghoso hoti. Poriyā tiādīhi saddhiṃ no-kāro yojetabboyeva. Guṇaparipuṇṇāya apalibuddhāya adosāya agaḷitapadabyañjanāya atthaṃ viññāpetuṃ samatthāya vācāya samannāgato na hotīti attho. Iminā upāyena sabbattha attho veditabbo.
8. Attahitasuttavaṇṇanā
98-99
Aṭṭhamaṃ puggalajjhāsayavasenāpi dasabalassa desanāñāṇavilāsenāpi kathitaṃ, navamaṃ pañcaveravasena.
10. Potaliyasuttavaṇṇanā
100
Dasame kālenā ti yuttappattakālena. Khamatī ti ruccati. Yadidaṃ tattha tattha kālaññutā ti yā esā tattha tattha kālaṃ jānanā. Taṃ taṃ kālaṃ ñatvā hi avaṇṇārahassa avaṇṇakathanaṃ vaṇṇārahassa ca vaṇṇakathanaṃ paṇḍitānaṃ pakatīti dasseti.
Asuravaggo pañcamo.
Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.
Tatiyapaṇṇāsakaṃ
11. Valāhakavaggo
1-2. Valāhakasuttadvayavaṇṇanā
101-2
Tatiyapaṇṇāsakassa paṭhame valāhakā ti meghā. Bhāsitā hoti no kattā ti “idañcidañca karissāmī”ti kevalaṃ bhāsatiyeva, na karoti. Kattā hoti no bhāsitā ti akathetvāva “idañcidañca mayā kātuṃ vaṭṭatī”ti kattā hoti. Evaṃ sabbattha attho veditabbo. Dutiyaṃ uttānatthameva.
3. Kumbhasuttavaṇṇanā
103
Tatiye kumbhā ti ghaṭā. Tuccho pihito ti rittako pihitamukho. Pūro vivaṭo ti udakapuṇṇo apārutamukho. Sesadvayepi eseva nayo.
4. Udakarahadasuttavaṇṇanā
104
Catutthe uttāno gambhīrobhāso tiādīsu purāṇapaṇṇarasasambhinnavaṇṇo kāḷaudako gambhīrobhāso nāma, acchavippasannamaṇivaṇṇaudako uttānobhāso nāma.
5-6. Ambasuttavaṇṇanā
105-6
Pañcame āmaṃ pakkavaṇṇī ti āmakaṃ hutvā olokentānaṃ pakkasadisaṃ khāyati. Evaṃ sabbapadāni daṭṭhabbāni. Chaṭṭhaṃ uttānatthameva.
7. Mūsikasuttavaṇṇanā
107
Sattame yo āvāṭaṃ khaṇati, na ca tattha vasati, so gādhaṃ kattā no vasitā ti vuccati. Khantātipi pāṭho. Iminā nayena sabbapadāni veditabbāni.
8. Balībaddasuttavaṇṇanā
108
Aṭṭhame yo attano gogaṇaṃ maddati, na paragogaṇaṃ, ayaṃ sagavacaṇḍo no paragavacaṇḍo ti evaṃ sabbapadāni veditabbāni. Ubbejetā hotī ti ghaṭṭetvā vijjhitvā ubbegapattaṃ karoti.
9. Rukkhasuttavaṇṇanā
109
Navame pheggu phegguparivāro ti nissāro pheggurukkho pheggurukkheheva parivuto. Sāraparivāro ti khadirādīhi sārarukkheheva parivuto. Esa nayo sabbattha.
10. Āsīvisasuttavaṇṇanā
110
Dasame āgataviso na ghoraviso ti yassa visaṃ āgacchati, ghoraṃ pana na hoti, cirakālaṃ na pīḷeti. Sesapadesupi eseva nayoti.
Valāhakavaggo paṭhamo.
12. Kesivaggo
1. Kesisuttavaṇṇanā
111
Dutiyassa paṭhame kesī ti tassa nāmaṃ. Assadamme sāretīti assadammasārathi. Saṇhenapi vinetī tiādīsu tassa anucchavikaṃ sakkāraṃ katvā subhojanaṃ bhojetvā madhurapānaṃ pāyetvā muduvacanena samudācaritvā damento saṇhena dameti nāma, jāṇubandhanamukhabandhanādīhi ceva patodavijjhanakasābhighātapharusavacanehi ca damento pharusena dameti nāma, kālena kālaṃ tadubhayaṃ karonto saṇhapharusena dameti nāma.
2. Javasuttavaṇṇanā
112
Dutiye ajjavenā ti ujukabhāvena. Javenā ti padavegena. Khantiyā ti adhivāsanakkhantiyā. Soraccenā ti sucibhāvasīlena. Puggalaguṇaṅgesu javenā ti ñāṇajavena. Sesamettha uttānatthameva.
3. Patodasuttavaṇṇanā
113
Tatiye patodacchāyan ti vijjhanatthaṃ ukkhittassa patodassa chāyaṃ. Saṃvijjatī ti “javo me gahetabbo”ti sallakkhaṇavasena saṃvijjati. Saṃvegaṃ āpajjatī ti saṃvegaṃ paṭipajjati lomavedhaviddho ti lomakūpe patodavedhena viddhamatto. Cammavedhaviddho ti chavicammaṃ chindantena patodavedhena viddho. Aṭṭhivedhaviddho ti aṭṭhiṃ bhindantena vedhena viddho. Kāyenā ti nāmakāyena. Paramasaccan ti nibbānaṃ. Sacchikarotī ti passati. Paññāyā ti sahavipassanāya maggapaññāya.
4. Nāgasuttavaṇṇanā
114
Catutthe aṭṭhiṃ katvā ti aṭṭhiko hutvā. Tiṇavaninnādasaddānan ti ettha tiṇavo ti ḍiṇḍimo, ninnādasaddo ti sabbesampi ekatomissito mahāsaddo. Ḍaṃsādīsu ḍaṃsā ti piṅgalamakkhikā, makasā makasāva. Khippaññeva gantā hotī ti sīlasamādhipaññāvimuttivimuttiñāṇadassanāni pūretvā sīghameva gantā hoti.
5. Ṭhānasuttavaṇṇanā
115
Pañcame ṭhānānī ti kāraṇāni. Anatthāya saṃvattatī ti ahitāya avaḍḍhiyā saṃvattati. Ettha ca paṭhamaṃ opātakkhaṇanamacchabandhanasandhicchedanādibhedaṃ sadukkhaṃ savighātaṃ pāpakammaṃ veditabbaṃ, dutiyaṃ samajīvikānaṃ gihīnaṃ pupphacchaḍḍakādikammaṃ sudhākoṭṭana-gehacchādanaasuciṭṭhānasammajjanādikammañca veditabbaṃ, tatiyaṃ surāpānagandhavilepanamālāpiḷandhanādikammañceva assādavasena pavattaṃ pāṇātipātādikammañca veditabbaṃ, catutthaṃ dhammassavanatthāya gamanakāle suddhavatthacchādana-mālāgandhādīnaṃ ādāya gamanaṃ cetiyavandanaṃ bodhivandanaṃ madhuradhammakathāsavanaṃ pañcasīlasamādānanti evamādīsu somanassasampayuttaṃ kusalakammaṃ veditabbaṃ. Purisathāme ti purisassa ñāṇathāmasmiṃ. Sesadvayepi eseva nayo.
6. Appamādasuttavaṇṇanā
116
Chaṭṭhe yato kho ti yadā kho. Samparāyikassā ti desanāmattametaṃ, khīṇāsavo pana neva samparāyikassa, na diṭṭhadhammikassa maraṇassa bhāyati. Sova idha adhippeto. Keci pana “sammādiṭṭhi bhāvitāti vacanato sotāpannaṃ ādiṃ katvā sabbepi ariyā adhippetā”ti vadanti.
7. Ārakkhasuttavaṇṇanā
117
Sattame attarūpenā ti attano anurūpena anucchavikena, hitakāmenāti attho. Rajanīyesū ti rāgassa paccayabhūtesu. Dhammesū ti sabhāvesu, iṭṭhārammaṇesūti attho. Evaṃ sabbattha nayo veditabbo. Na rajjatī ti diṭṭhivasena na rajjati. Sesapadesupi eseva nayo. Na ca pana samaṇavacanahetupi gacchatī ti samaṇānaṃ paravādīnaṃ vacanahetupi attano diṭṭhiṃ pahāya tesaṃ diṭṭhivasena na gacchatīti attho. Idhāpi khīṇāsavova adhippeto.
8-10. Saṃvejanīyādisuttattayavaṇṇanā
118-120
Aṭṭhame dassanīyānī ti passitabbayuttakāni. Saṃvejanīyānī ti saṃvegajanakāni. Navame jātibhayan ti jātiṃ ārabbha uppajjanakabhayaṃ. Sesapadesupi eseva nayo. Dasame aggibhayan ti aggiṃ paṭicca uppajjanakabhayaṃ. Sesapadesupi eseva nayo.
Kesivaggo dutiyo.
13. Bhayavaggo
1. Attānuvādasuttavaṇṇanā
121
Tatiyassa paṭhame attānuvādabhayan ti attānaṃ anuvadantassa uppajjanakabhayaṃ. Parānuvādabhayan ti parassa anuvādato uppajjanakabhayaṃ. Daṇḍabhayan ti dvattiṃsa kammakāraṇā paṭicca uppajjanakabhayaṃ. Duggatibhayan ti cattāro apāye paṭicca uppajjanakabhayaṃ. Idaṃ vuccati, bhikkhave, attānuvādabhayan tiādīsu attānuvādabhayaṃ tāva paccavekkhantassa ajjhattaṃ hirī samuṭṭhāti, sāssa tīsu dvāresu saṃvaraṃ janeti, tīsu dvāresu saṃvaro catupārisuddhisīlaṃ hoti. So tasmiṃ sīle patiṭṭhāya vipassanaṃ vaḍḍhetvā aggaphale patiṭṭhāti. Parānuvādabhayaṃ pana paccavekkhantassa bahiddhā ottappaṃ samuṭṭhāti, tadassa tīsu dvāresu saṃvaraṃ janeti, tīsu dvāresu saṃvaro catupārisuddhisīlaṃ hoti. So tasmiṃ sīle patiṭṭhāya vipassanaṃ vaḍḍhetvā aggaphale patiṭṭhāti. Duggatibhayaṃ paccavekkhantassa ajjhattaṃ hirī samuṭṭhāti, sāssa tīsu dvāresu saṃvaraṃ janeti, tīsu dvāresu saṃvaro catupārisuddhisīlaṃ hoti. So tasmiṃ sīle patiṭṭhāya vipassanaṃ vaḍḍhetvā aggaphale patiṭṭhāti.
2. Ūmibhayasuttavaṇṇanā
122
Dutiye udakorohantassā ti udakaṃ otarantassa. Pāṭikaṅkhitabbānī ti icchitabbāni. Susukābhayan ti caṇḍamacchabhayaṃ. Mukhāvaraṇaṃ maññe karontī ti mukhapidahanaṃ viya karonti. Odarikattassā ti mahodaratāya mahagghasabhāvassa. Arakkhiteneva kāyenā tiādīsu kāyadvāre tividhassa saṃvarassa abhāvato arakkhitena kāyena. Vacīdvāre catubbidhassa saṃvarassa abhāvato arakkhitāya vācāya.
3. Paṭhamanānākaraṇasuttavaṇṇanā
123
Tatiye tadassādetī ti taṃ jhānaṃ sukhassādena assādeti. Nikāmetī ti pattheti. Vittiṃ āpajjatī ti tuṭṭhiṃ āpajjati. Tadadhimutto ti tasmiṃ adhimutto, taṃ vā adhimutto. Tabbahulavihārī ti tena jhānena bahulaṃ viharanto. Sahabyataṃ upapajjatī ti sahabhāvaṃ gacchati, tattha nibbattatīti attho. Kappo āyuppamāṇan ti ettha paṭhamajjhānaṃ atthi hīnaṃ, atthi majjhimaṃ, atthi paṇītaṃ. Tattha hīnena uppannānaṃ kappassa tatiyo koṭṭhāso āyuppamāṇaṃ, majjhimena upaḍḍhakappo, paṇītena kappo. Taṃ sandhāyetaṃ vuttaṃ. Nirayampi gacchatī ti nirayagamanīyassa kammassa appahīnattā aparāparaṃ gacchati, na anantarameva. Tasmiṃyeva bhave parinibbāyatī ti tasmiṃyeva rūpabhave ṭhatvā parinibbāyati, na heṭṭhā otarati. Yadidaṃ gatiyā upapattiyā satī ti yaṃ idaṃ gatiyā ca upapattiyā ca sati sekhassa ariyasāvakassa paṭisandhivasena heṭṭhā anotaritvā tasmiṃyeva rūpabhave upari dutiyatatiyādīsu aññatarasmiṃ brahmaloke parinibbānaṃ, puthujjanassa pana nirayādigamanaṃ, idaṃ nānākaraṇanti attho.
Dve kappā ti etthāpi dutiyajjhānaṃ vuttanayen’eva tividhaṃ hoti. Tattha paṇītabhāvanena nibbattānaṃ aṭṭhakappā āyuppamāṇaṃ, majjhimena cattāro, hīnena dve. Taṃ sandhāyetaṃ vuttaṃ. Cattāro kappā ti ettha yaṃ heṭṭhā vuttaṃ “kappo, dve kappā”ti, tampi āharitvā attho veditabbo. Kappoti ca guṇassapi nāmaṃ, tasmā kappo dve kappā cattāro kappāti ayamettha attho daṭṭhabbo. Idaṃ vuttaṃ hoti – yo paṭhamaṃ vutto kappo, so dve vāre gaṇetvā ekena guṇena dve kappā honti, dutiyena cattāro, puna te cattāro kappāti imehi catūhi guṇehi guṇitā ekena guṇena aṭṭha honti, dutiyena soḷasa, tatiyena dvattiṃsa, catutthena catusaṭṭhīti. Evamidha paṇītajjhānavasena catusaṭṭhi kappā gahitāti veditabbā. Pañca kappasatānī ti idaṃ paṇītasseva upapattijjhānassa vasena vuttaṃ. Vehapphalesu vā paṭhamajjhānabhūmiādīsu viya tiṇṇaṃ brahmalokānaṃ abhāvato ettakameva āyuppamāṇaṃ. Tasmā evaṃ vuttaṃ.
4. Dutiyanānākaraṇasuttavaṇṇanā
124
Catutthe rūpameva rūpagataṃ. Sesapadesupi eseva nayo. Aniccato tiādīsu hutvā abhāvaṭṭhena aniccato, ābādhaṭṭhena rogato, anto padussanaṭṭhena gaṇḍato, anupaviṭṭhaṭṭhena sallato, sadukkhaṭṭhena aghato, sampīḷanaṭṭhena ābādhato, avidheyyaṭṭhena parato, palujjanaṭṭhena palokato, nissattaṭṭhena suññato, avasavattanaṭṭhena anattato. Ettha ca “aniccato palokato”ti dvīhi padehi aniccalakkhaṇaṃ kathitaṃ, “suññato anattato”ti dvīhi anattalakkhaṇaṃ, sesehi dukkhalakkhaṇaṃ kathitanti veditabbaṃ. Samanupassatī ti ñāṇena passati. Evaṃ pañcakkhandhe tilakkhaṇaṃ āropetvā passanto tayo magge tīṇi phalāni sacchikaroti. Suddhāvāsānaṃ devānaṃ sahabyataṃ upapajjatī ti tattha ṭhito catutthajjhānaṃ bhāvetvā upapajjati.
5-6. Mettāsuttadvayavaṇṇanā
125-126
Pañcame paṭhamajjhānavasena mettā, dutiyādivasena karuṇādayo dassitā. Chaṭṭhaṃ catutthe vuttanayen’eva veditabbaṃ.
7. Paṭhamatathāgataacchariyasuttavaṇṇanā
127
Sattame pātubhāvā ti pātubhāvena. Kucchiṃ okkamatī ti ettha kucchiṃ okkanto hotīti attho. Okkante hi tasmiṃ evaṃ hoti, na okkamamāne. Appamāṇo ti vuḍḍhippamāṇo, vipuloti attho. Uḷāro ti tass’eva vevacanaṃ. Devānaṃ devānubhāvan ti ettha devānaṃ ayamānubhāvo – nivatthavatthassa pabhā dvādasa yojanāni pharati, tathā sarīrassa, tathā vimānassa, taṃ atikkamitvāti attho. Lokantarikā ti tiṇṇaṃ tiṇṇaṃ cakkavāḷānaṃ antarā ekeko lokantariko hoti, tiṇṇaṃ sakaṭacakkānaṃ pattānaṃ vā aññamaññaṃ āhacca ṭhapitānaṃ majjhe okāso viya. So pana lokantarikanirayo parimāṇato aṭṭhayojanasahassappamāṇo hoti. Aghā ti niccavivaṭā. Asaṃvutā ti heṭṭhāpi appatiṭṭhā. Andhakārā ti tamabhūtā. Andhakāratimisā ti cakkhuviññāṇuppattinivāraṇato andhabhāvakaraṇatimisāya samannāgatā. Tattha kira cakkhuviññāṇaṃ na jāyati. Evaṃmahiddhikānan ti candimasūriyā kira ekappahāreneva tīsu dīpesu paññāyanti, evaṃmahiddhikā. Ekekāya disāya nava nava yojanasatasahassāni andhakāraṃ vidhamitvā ālokaṃ dassenti, evaṃmahānubhāvā. Ābhā nānubhontī ti pabhā nappahonti. Te kira cakkavāḷapabbatassa vemajjhena caranti cakkavāḷapabbatañca atikkamitvā lokantaranirayā. Tasmā tesaṃ tattha ābhā nappahonti.
Yepi tattha sattā ti yepi tasmiṃ lokantaramahāniraye sattā upapannā. Kiṃ pana kammaṃ katvā tattha uppajjantīti? Bhāriyaṃ dāruṇaṃ mātāpitūnaṃ dhammikasamaṇabrāhmaṇānañca upari aparādhaṃ, aññañca divase divase pāṇavadhādisāhasikakammaṃ katvā uppajjanti tambapaṇṇidīpe abhayacoranāgacorādayo viya. Tesaṃ attabhāvo tigāvutiko hoti, vaggulīnaṃ viya dīghanakhā honti. Te rukkhe vagguliyo viya nakhehi cakkavāḷapabbatapāde lagganti. Yadā saṃsappantā aññamaññassa hatthapāsagatā honti, atha “bhakkho no laddho”ti maññamānā tattha byāvaṭā viparivattitvā lokasandhārakaudake patanti, vāte paharantepi madhukaphalāni viya chijjitvā udake patanti, patitamattāva accantakhāre udake piṭṭhapiṇḍi viya vilīyanti. Aññepi kira bho santi sattā ti bho yathā mayaṃ mahādukkhaṃ anubhavāma, evaṃ aññepi kira sattā idaṃ dukkhaṃ anubhavanatthāya idhūpapannāti taṃdivasaṃ passanti. Ayaṃ pana obhāso ekayāgupānamattampi na tiṭṭhati. Yāvatā niddāyitvā pabuddho ārammaṇaṃ vibhāveti, tattakaṃ kālaṃ hoti. Dīghabhāṇakā pana “accharāsaṅghātamattameva vijjuobhāso viya niccharitvā kiṃ idanti bhaṇantānaṃyeva antaradhāyatī”ti vadanti.
8. Dutiyatathāgataacchariyasuttavaṇṇanā
128
Aṭṭhame taṇhādiṭṭhīhi allīyitabbaṭṭhena ālayoti pañca kāmaguṇā, sakalameva vā vaṭṭaṃ. Āramanti etthāti ārāmo, ālayo ārāmo etissāti ālayārāmā. Ālaye ratāti ālayaratā. Ālaye sammuditāti ālayasammuditā. Anālaye dhamme ti ālayapaṭipakkhe vivaṭṭūpanissite ariyadhamme. Sussūsatī ti sotukāmo hoti. Sotaṃ odahatī ti sotaṃ ṭhapeti. Aññā cittaṃ upaṭṭhapetī ti ājānanatthāya cittaṃ paccupaṭṭhapeti. Māno ti maññanā, maññitabbaṭṭhena vā sakalaṃ vaṭṭameva. Mānavinaye dhamme ti mānavinayadhamme. Upasamapaṭipakkho anupasamo, anupasantaṭṭhena vā vaṭṭameva anupasamo nāma. Opasamike ti upasamakare vivaṭṭūpanissite. Avijjāya gatā samannāgatāti avijjāgatā. Avijjaṇḍakosena pariyonaddhattā aṇḍaṃ viya bhūtāti aṇḍabhūtā. Samantato onaddhāti pariyonaddhā. Avijjāvinaye ti avijjāvinayo vuccati arahattaṃ, taṃnissite dhamme desiyamāneti attho. Iti imasmiṃ sutte catūsu ṭhānesu vaṭṭaṃ, catūsu vivaṭṭaṃ kathitaṃ.
9. Ānandaacchariyasuttavaṇṇanā
129
Navame bhikkhuparisā ānandaṃ dassanāyā ti ye bhagavantaṃ passitukāmā theraṃ upasaṅkamanti, ye vā “āyasmā kirānando samantapāsādiko abhirūpo dassanīyo bahussuto saṅghasobhano”ti therassa guṇe sutvā āgacchanti, te sandhāya “bhikkhuparisā ānandaṃ dassanāya upasaṅkamatī”ti vuttaṃ. Esa nayo sabbattha. Attamanā ti “savanena no dassanaṃ sametī”ti sakamanā tuṭṭhacittā. Dhamman ti “kacci, āvuso, khamanīyaṃ, kacci yāpanīyaṃ, kacci yonisomanasikārakammaṃ karotha, ācariyupajjhāyavattaṃ pūrethā”ti evarūpaṃ paṭisanthāradhammaṃ. Tattha bhikkhunīsu “kacci, bhaginiyo, aṭṭha garudhamme samādāya vattathā”ti idampi nānākaraṇaṃ hoti. Upāsakesu “svāgataṃ, upāsaka, na te kiñci sīsaṃ vā aṅgaṃ vā rujjati, arogā te puttabhātaro”ti na evaṃ paṭisanthāraṃ karoti, evaṃ pana karoti – “kathaṃ, upāsakā, tīṇi saraṇāni pañca sīlāni rakkhatha, māsassa aṭṭha uposathe karotha, mātāpitūnaṃ upaṭṭhānavattaṃ pūretha, dhammikasamaṇabrāhmaṇe paṭijaggathā”ti. Upāsikāsupi eseva nayo.
10. Cakkavattiacchariyasuttavaṇṇanā
130
Dasame khattiyaparisā ti abhisittā anabhisittā ca khattiyā. Te hi kira “rājā cakkavattī nāma abhirūpo pāsādiko hoti, ākāsena vicaranto rajjaṃ anusāsati, dhammiko dhammarājā”ti tassa guṇakathaṃ sutvā savanena dassanamhi samente attamanā honti. Bhāsatī ti “kathaṃ, tātā, rājadhammaṃ pūretha, paveṇiṃ rakkhathā”ti paṭisanthāraṃ karoti. Brāhmaṇesu pana “kathañca, ācariyā, mante vācetha, antevāsikā mante gaṇhanti, dakkhiṇaṃ vā vatthāni vā sīlaṃ vā labhathā”ti evaṃ paṭisanthāraṃ karoti. Gahapatīsu “kathaṃ, tātā, na vo rājakulato daṇḍena vā bandhanena vā pīḷā atthi, sammā devo dhāraṃ anuppavecchati, sassāni sampajjantī”ti evaṃ paṭisanthāraṃ karoti. Samaṇesu “kathaṃ, bhante, kacci pabbajitaparikkhārā sulabhā, samaṇadhamme nappamajjathā”ti evaṃ paṭisanthāraṃ karotīti.
Bhayavaggo tatiyo.
14. Puggalavaggo
1. Saṃyojanasuttavaṇṇanā
131
Catutthassa paṭhame upapattipaṭilābhiyānī ti yehi anantarā upapattiṃ paṭilabhati. Bhavapaṭilābhiyānī ti upapattibhavassa paṭilābhāya paccayāni. Sakadāgāmissā ti idaṃ appahīnasaṃyojanesu ariyesu uttamakoṭiyā gahitaṃ. Yasmā pana antarāparinibbāyissa antarā upapatti natthi, yaṃ pana so tattha jhānaṃ samāpajjati, taṃ kusalattā “upapattibhavassa paccayo” teva saṅkhyaṃ gacchati. Tasmāssa “upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnānī”ti vuttaṃ. Orambhāgiyesu ca appahīnaṃ upādāya sakadāgāmissa avisesena “orambhāgiyāni saṃyojanāni appahīnānī”ti vuttaṃ. Sesamettha uttānameva.
2. Paṭibhānasuttavaṇṇanā
132
Dutiye yuttappaṭibhāno no muttappaṭibhāno ti pañhaṃ kathento yuttameva katheti, sīghaṃ pana na katheti, saṇikameva kathetīti attho. Iminā nayena sabbapadāni veditabbāni.
3. Ugghaṭitaññūsuttavaṇṇanā
133
Tatiye catunnampi puggalānaṃ iminā suttena viseso veditabbo –
“Katamo ca puggalo ugghaṭitaññū, yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Katamo ca puggalo vipañcitaññū, yassa puggalassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipañcitaññū. Katamo ca puggalo neyyo, yassa puggalassa uddesato paripucchato yonisomanasikaroto kalyāṇamitte sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Katamo ca puggalo padaparamo, yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo” ti (pu. pa. 148-151).
4. Uṭṭhānaphalasuttavaṇṇanā
134
Catutthe uṭṭhānavīriyeneva divasaṃ vītināmetvā tassa nissandaphalamattaṃ kiñcideva labhitvā jīvikaṃ kappeti, taṃ pana uṭṭhānaṃ āgamma kiñci puññaphalaṃ nappaṭilabhati, ayaṃ uṭṭhānaphalūpajīvī na kammaphalūpajīvī nāma. Cātumahārājike pana deve ādiṃ katvā sabbepi devā uṭṭhānavīriyena vinā puññaphalasseva upajīvanato kammaphalūpajīvino na uṭṭhānaphalūpajīvino nāma. Rājarājamahāmattādayo uṭṭhānaphalūpajīvino ca kammaphalūpajīvino ca. Nerayikasattā neva uṭṭhānaphalūpajīvino na kammaphalūpajīvino. Imasmiṃ sutte puññaphalameva kammaphalanti adhippetaṃ, tañca tesaṃ natthi.
5. Sāvajjasuttavaṇṇanā
135
Pañcame paṭhamo andhabālaputhujjano, dutiyo antarantarā kusalakārako lokiyaputhujjano, tatiyo sotāpanno, sakadāgāmianāgāminopi eteneva saṅgahitā. Catuttho khīṇāsavo. So hi ekanteneva anavajjo.
6-7. Sīlasuttādivaṇṇanā
136-137
Chaṭṭhe paṭhamo lokiyamahājano, dutiyo sukkhavipassako sotāpanno ca sakadāgāmī ca, tatiyo anāgāmī. So hi yasmā taṅkhaṇikampi upapattinimittakaṃ jhānaṃ paṭilabhatiyeva, tasmā sukkhavipassakopi samādhismiṃ paripūrakārīyeva. Catuttho khīṇāsavoyeva. So hi sabbesaṃ sīlādipaccanīkānaṃ pahīnattā sabbattha paripūrakārī nāma. Sattamepi chaṭṭhe vuttanayen’eva puggalaparicchedo veditabbo.
8. Nikaṭṭhasuttavaṇṇanā
138
Aṭṭhame nikaṭṭhakāyo ti niggatakāyo. Anikaṭṭhacitto ti anupaviṭṭhacitto. Kāyeneva gāmato nikkhanto, cittena araññe vasantopi gāmameva paviṭṭhoti vuttaṃ hoti. Iminā nayena sabbattha attho veditabbo.
9. Dhammakathikasuttavaṇṇanā
139
Navame asahitan ti atthena asaṃyuttaṃ. Na kusalā hotī ti na chekā hoti. Sahitāsahitassā ti atthanissitassa vā anissitassa vā. Evaṃ sabbattha attho veditabbo.
10. Vādīsuttavaṇṇanā
140
Dasame atthato pariyādānaṃ gacchatī ti aṭṭhakathaṃ pucchito pariyādānaṃ parikkhayaṃ gacchati, kathetuṃ na sakkoti. No byañjanato ti byañjanaṃ panassa pavattati na pariyādiyati. Es’eva nayo sabbatthāti.
Puggalavaggo catuttho.
15. Ābhāvaggo
1. Ābhāsuttavaṇṇanā
141
Pañcamassa paṭhame ābhāsanavasena candova candābhā. Sesapadesupi eseva nayo.
2-5. Pabhāsuttādivaṇṇanā
142-145
Dutiyādīsupi pabhāsanavasena candova candappabhā. Ālokanavasena candova candāloko. Obhāsanavasena candova candobhāso. Pajjotanavasena candova candapajjoto ti. Evaṃ sabbapadesupi attho veditabbo.
6. Paṭhamakālasuttavaṇṇanā
146
Chaṭṭhe kālā ti yuttappayuttakālā. Kālena dhammassavanan ti yuttappayuttakāle dhammassavanaṃ. Dhammasākacchā ti pañhapucchanavissajjanavasena pavattā saṃsandanakathā.
7. Dutiyakālasuttavaṇṇanā
147
Sattame kālā ti tasmiṃ tasmiṃ kāle dhammassavanādivasena pavattānaṃ kusaladhammānaṃ etaṃ adhivacanaṃ. Te bhāviyanti ceva anuparivattiyanti ca. Āsavānaṃ khayan ti arahattaṃ. Aṭṭhamaṃ uttānatthameva.
9-10. Sucaritasuttādivaṇṇanā
149-150
Navame saṇhā vācā ti mudukavācā. Mantabhāsā ti mantasaṅkhātāya paññāya paricchinditvā kathitakathā. Dasame sīlasāro ti sārasampāpakaṃ sīlaṃ. Sesesupi eseva nayo.
Ābhāvaggo pañcamo.
Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.
Catutthapaṇṇāsakaṃ
16. Indriyavaggo
1. Indriyasuttādivaṇṇanā
151
Catutthassa paṭhame saddhādhurena indaṭṭhaṃ karotīti saddhindriyaṃ. Sesesupi eseva nayo. Dutiye assaddhiye akampanaṭṭhena saddhābalaṃ. Sesesupi eseva nayo. Tatiye anavajjabalan ti niddosabalaṃ. Saṅgahabalan ti saṅgaṇhitabbayuttakānaṃ saṅgaṇhanabalaṃ. Catutthapañcamāni uttānāneva.
6. Kappasuttavaṇṇanā
156
Chaṭṭhe saṃvaṭṭatī ti ettha tayo saṃvaṭṭā āposaṃvaṭṭo, tejosaṃvaṭṭo, vāyosaṃvaṭṭoti. Tisso saṃvaṭṭasīmā ābhassarā, subhakiṇhā, vehapphalāti. Yadā kappo tejena saṃvaṭṭati, ābhassarato heṭṭhā agginā ḍayhati. Yadā āpena saṃvaṭṭati, subhakiṇhato heṭṭhā udakena vilīyati. Yadā vātena saṃvaṭṭati, vehapphalato heṭṭhā vātena viddhaṃsati. Vitthārato pana sadāpi ekaṃ buddhakkhettaṃ vinassati. Ayam ettha saṅkhepo, vitthārakathā pana visuddhimagge (visuddhi. 2.403-404 ādayo) vuttanayen’eva veditabbā.
7. Rogasuttavaṇṇanā
157
Sattame vighātavā ti mahicchāpaccayena vighātena dukkhena samannāgato. Asantuṭṭho ti catūsu paccayesu tīhi santosehi asantuṭṭho. Anavaññappaṭilābhāyā ti parehi anavajānanassa paṭilābhatthāya. Lābhasakkārasilokappaṭilābhāyā ti susaṅkhatacatupaccayasaṅkhātassa lābhasakkārassa ceva vaṇṇabhaṇanasaṅkhātassa silokassa ca paṭilābhatthāya. Saṅkhāya kulāni upasaṅkamatī ti “iti maṃ ete jānissantī”ti jānanatthāya kulāni upasaṅkamati. Sesapadesupi eseva nayo.
8. Parihānisuttavaṇṇanā
158
Aṭṭhame gambhīresū ti atthagambhīresu. Ṭhānāṭhānesū ti kāraṇākāraṇesu. Na kamatī ti nāvagāhati nappavattati. Paññācakkhū ti ettha uggahaparipucchāpaññāpi vaṭṭati, sammasanappaṭivedhapaññāpi vaṭṭatiyeva.
9. Bhikkhunīsuttavaṇṇanā
159
Navame ehi tvan ti there paṭibaddhacittā taṃ pahiṇituṃ evamāha. Sasīsaṃ pārupitvā ti saha sīsena kāyaṃ pārupitvā. Mañcake nipajjī ti vegena mañcakaṃ paññāpetvā tattha nipajji. Etadavocā ti tassākāraṃ sallakkhetvā lobhappahānatthāya saṇheneva asubhakathaṃ kathetuṃ etaṃ avoca. Āhārasambhūto ti āhārena sambhūto āhāraṃ nissāya vaḍḍhito. Āhāraṃ nissāya āhāraṃ pajahatī ti paccuppannaṃ kabaḷīkārāhāraṃ nissāya taṃ evaṃ yoniso sevamāno pubbakammasaṅkhātaṃ āhāraṃ pajahati. Paccuppannepi pana kabaḷīkārāhāre nikantitaṇhā pajahitabbā.
Taṇhaṃ pajahatī ti idāni evaṃ pavattaṃ paccuppannataṇhaṃ nissāya vaṭṭamūlikaṃ pubbataṇhaṃ pajahati. Ayaṃ pana paccuppannataṇhā kusalā akusalāti? Akusalā. Sevitabbā na sevitabbāti? Sevitabbā. Paṭisandhiṃ ākaḍḍhati nākaḍḍhatīti? Nākaḍḍhati. Etissāpi pana paccuppannāya sevitabbataṇhāya nikanti pajahitabbāyeva. So hi nāma āyasmā āsavānaṃ khayā upasampajja viharissati, kimaṅgaṃ panāhan ti ettha kimaṅgaṃ panā ti kāraṇaparivitakkanametaṃ. Idaṃ vuttaṃ hoti – so āyasmā arahattaphalaṃ sacchikatvā viharissati, ahaṃ kena kāraṇena na sacchikatvā viharissāmi. Sopi hi āyasmā sammāsambuddhasseva putto, ahampi sammāsambuddhasseva putto, mayhampetaṃ uppajjissatīti. Mānaṃ nissāyā ti idaṃ evaṃ uppannasevitabbamānaṃ nissāya. Mānaṃ pajahatī ti vaṭṭamūlakaṃ pubbamānaṃ pajahati. Yaṃ nissāya panesa taṃ pajahati, sopi taṇhā viya akusalo ceva sevitabbo ca, no ca paṭisandhiṃ ākaḍḍhati. Nikanti pana tasmimpi pajahitabbāva.
Setughāto vutto Bhagavatā ti padaghāto paccayaghāto buddhena Bhagavatā kathito. Iti imehi catūhi aṅgehi there desanaṃ vinivaṭṭente tassā bhikkhuniyā theraṃ ārabbha uppanno chandarāgo apagañchi. Sāpi theraṃ khamāpetuṃ accayaṃ desesi, theropissā paṭiggaṇhi. Taṃ dassetuṃ atha kho sā bhikkhunī tiādi vuttaṃ.
10. Sugatavinayasuttavaṇṇanā
160
Dasame duggahitan ti uppaṭipāṭiyā gahitaṃ. Pariyāpuṇantī ti vaḷañjenti kathenti. Padabyañjanehī ti ettha padameva atthassa byañjanato byañjananti vuttaṃ. Dunnikkhittassā ti duṭṭhu nikkhittassa uppaṭipāṭiyā ṭhapitassa. Atthopi dunnayo hotī ti aṭṭhakathā nīharitvā kathetuṃ na sakkā hoti. Chinnamūlako ti mūlabhūtānaṃ bhikkhūnaṃ upacchinnattā chinnamūlako. Appaṭisaraṇo ti appatiṭṭho. Bāhulikā ti paccayabāhullāya paṭipannā. Sāthalikā ti tisso sikkhā sithilaggahaṇena gaṇhanakā. Okkamane pubbaṅgamā ti pañca nīvaraṇāni avagamanato okkamananti vuccanti, tattha pubbaṅgamāti attho. Paviveke ti tividhe viveke. Nikkhittadhurā ti nibbīriyā. Iminā nayena pana sabbattha attho veditabbo.
Indriyavaggo paṭhamo.
17. Paṭipadāvaggo
1. Saṃkhittasuttavaṇṇanā
161
Dutiyassa paṭhame sukhapaṭikkhepena dukkhā paṭipajjitabbato paṭipadā etissāti dukkhāpaṭipadā. Asīghappavattitāya garubhāvena dandhā abhiññā etissāti dandhābhiññā. Imināva nayena sabbapadesu attho veditabbo.
2. Vitthārasuttavaṇṇanā
162
Dutiye abhikkhaṇan ti abhiṇhaṃ. Ānantariyan ti anantaravipākadāyakaṃ maggasamādhiṃ. Āsavānaṃ khayāyā ti arahattaphalatthāya. Pañcindriyānī ti vipassanāpañcamakāni pañcindriyāni. Paññindriyan ti hi ettha vipassanāpaññāva paññindriyanti adhippetaṃ. Sesamettha pāḷivasena uttānameva.
Imāsaṃ pana paṭipadānaṃ ayaṃ āvibhāvakathā – idha bhikkhu pubbe akatābhiniveso pubbabhāge rūpapariggahe kilamati, arūpapariggahe kilamati, paccayapariggahe kilamati, tīsu addhāsu kilamati, maggāmagge kilamati. Evaṃ pañcasu ṭhānesu kilamanto vipassanaṃ pāpuṇāti. Vipassanaṃ patvāpi udayabbayānupassane, bhaṅgānupassane, bhayatupaṭṭhāne, ādīnavānupassane, nibbidānupassane, muccitukamyatāñāṇe, saṅkhārupekkhāñāṇe, anulomañāṇe, gotrabhuñāṇeti imesu navasu vipassanāñāṇesupi kilamitvāva lokuttaramaggaṃ pāpuṇāti. Tassa so lokuttaramaggo evaṃ dukkhena garubhāvena sacchikatattā dukkhapaṭipado dandhābhiñño nāma jāto. Yo pana pubbabhāge pañcasu ñāṇesu kilamanto aparabhāge navasu vipassanāñāṇesu akilamitvāva maggaṃ sacchikaroti, tassa so maggo evaṃ dukkhena agarubhāvena sacchikatattā dukkhapaṭipado khippābhiñño nāma jāto. Iminā upāyena itarāpi dve veditabbā.
Goṇapariyesakaupamāhi cetā vibhāvetabbā – ekassa hi purisassa cattāro goṇā palāyitvā aṭaviṃ paviṭṭhā. So sakaṇṭake sagahane vane te pariyesanto gahanamaggeneva kicchena kasirena gantvā gahanaṭṭhāneyeva nilīne goṇepi kicchena kasirena addasa. Eko kicchena gantvā abbhokāse ṭhite khippameva addasa. Aparo abbhokāsamaggena sukhena gantvā gahanaṭṭhāne nilīne kicchena kasirena addasa. Aparo abbhokāsamaggeneva sukhena gantvā abbhokāse ṭhiteyeva khippaṃ addasa. Tattha cattāro goṇā viya cattāro ariyamaggā daṭṭhabbā, goṇapariyesako puriso viya yogāvacaro, gahanamaggena kicchena kasirena gamanaṃ viya pubbabhāge pañcasu ñāṇesu kilamato dukkhāpaṭipadā. Gahanaṭṭhāne nilīnānaṃ kiccheneva dassanaṃ viya aparabhāge navasu ñāṇesu kilamantassa ariyamaggānaṃ dassanaṃ. Iminā upāyena sesaupamāpi yojetabbā.
3. Asubhasuttavaṇṇanā
163
Tatiye asubhānupassī kāye viharatī ti attano karajakāye “yathā etaṃ, tathā idan”ti iminā nayena bahiddhā diṭṭhānaṃ dasannaṃ asubhānaṃ upasaṃharaṇavasena asubhānupassī viharati, attano kāyaṃ asubhato paṭikūlato ñāṇena passatīti attho. Āhāre paṭikūlasaññī ti navannaṃ pāṭikulyānaṃ vasena kabaḷīkārāhāre paṭikūlasaññī. Sabbaloke anabhiratisaññī ti sabbasmimpi tedhātuke lokasannivāse anabhiratāya ukkaṇṭhitasaññāya samannāgato. Sabbasaṅkhāresu aniccānupassī ti sabbepi tebhūmakasaṅkhāre aniccato anupassanto. Maraṇasaññā ti maraṇaṃ ārabbha uppannasaññā. Ajjhattaṃ sūpaṭṭhitā hotī ti niyakajjhatte suṭṭhu upaṭṭhitā hoti. Ettāvatā balavavipassanā kathitā. Sekhabalānī ti sikkhanakānaṃ balāni. Sesamettha pāḷivasena uttānameva. “Asubhānupassī”tiādīni pana dukkhāya paṭipadāya dassanatthaṃ vuttāni, paṭhamajjhānādīni sukhāya. Asubhādīni hi paṭikūlārammaṇāni, tesu pana pakatiyāva sampiyāyamānaṃ cittaṃ allīyati. Tasmā tāni bhāvento dukkhapaṭipadaṃ paṭipanno nāma hoti. Paṭhamajjhānādīni paṇītasukhāni, tasmā tāni paṭipanno sukhapaṭipadaṃ paṭipanno nāma hoti.
Ayaṃ pan’ettha sabbasādhāraṇā upamā – saṅgāmāvacarapuriso hi phalakakoṭṭhakaṃ katvā pañcāvudhāni sannayhitvā saṅgāmaṃ pavisati, so antarā vissamitukāmo phalakakoṭṭhakaṃ pavisitvā vissamati ceva pānabhojanādīni ca paṭisevati. Tato puna saṅgāmaṃ pavisitvā kammaṃ karoti. Tattha saṅgāmo viya kilesasaṅgāmo daṭṭhabbo, phalakakoṭṭhako viya pañcanissayabalāni, saṅgāmapavisanapuriso viya yogāvacaro, pañcāvudhasannāho viya vipassanāpañcamāni indriyāni, saṅgāmaṃ pavisanakālo viya vipassanāya kammakaraṇakālo, vissamitukāmassa phalakakoṭṭhakaṃ pavisitvā vissamanapānabhojanāni paṭisevanakālo viya vipassanāya kammaṃ karontassa cittuppādassa nirassādakkhaṇe pañca balāni nissāya cittaṃ sampahaṃsanakālo, vissamitvā khāditvā pivitvā ca puna saṅgāmassa pavisanakālo viya pañcahi balehi cittaṃ sampahaṃsetvā puna vipassanāya kammaṃ karontassa vivaṭṭetvā arahattaggahaṇakālo veditabbo. Imasmiṃ pana sutte balāni ceva indriyāni ca missakāneva kathitānīti.
4. Paṭhamakhamasuttavaṇṇanā
164
Catutthe akkhamā ti anadhivāsikapaṭipadā. Khamā ti adhivāsikapaṭipadā. Damā ti indriyadamanapaṭipadā. Samā ti akusalavitakkānaṃ vūpasamanapaṭipadā. Rosantaṃ paṭirosatī ti ghaṭṭentaṃ paṭighaṭṭeti. Bhaṇḍantaṃ paṭibhaṇḍatī ti paharantaṃ paṭipaharati. Pañcamachaṭṭhāni uttānatthāneva.
7. Mahāmoggallānasuttavaṇṇanā
167
Sattame mahāmoggallānattherassa heṭṭhimā tayo maggā sukhapaṭipadā dandhābhiññā ahesuṃ, arahattamaggo dukkhapaṭipado khippābhiñño. Tasmā evamāha – “yāyaṃ paṭipadā dukkhā khippābhiññā, imaṃ me paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttan”ti.
8. Sāriputtasuttavaṇṇanā
168
Aṭṭhame dhammasenāpatittherassa heṭṭhimā tayo maggā sukhapaṭipadā dandhābhiññā, arahattamaggo sukhapaṭipado khippābhiñño. Tasmā “yāyaṃ paṭipadā sukhā khippābhiññā”ti āha. Imesu pana dvīsupi suttesu missikāva paṭipadā kathitāti veditabbā.
9. Sasaṅkhārasuttavaṇṇanā
169
Navame paṭhamadutiyapuggalā sukkhavipassakā sasaṅkhārena sappayogena saṅkhāranimittaṃ upaṭṭhapenti. Tesu eko vipassanindriyānaṃ balavattā idh’eva kilesaparinibbānena parinibbāyati, eko indriyānaṃ dubbalatāya idha asakkonto anantare attabhāve tadeva mūlakammaṭṭhānaṃ paṭilabhitvā sasaṅkhārena sappayogena saṅkhāranimittaṃ upaṭṭhapetvā kilesaparinibbānena parinibbāyati, tatiyacatutthā samathayānikā. Tesaṃ eko asaṅkhārena appayogena indriyānaṃ balavattā idh’eva kilese khepeti, eko indriyānaṃ dubbalattā idha asakkonto anantare attabhāve tadeva mūlakammaṭṭhānaṃ paṭilabhitvā asaṅkhārena appayogena kilese khepetīti veditabbo.
10. Yuganaddhasuttavaṇṇanā
170
Dasame samathapubbaṅgaman ti samathaṃ pubbaṅgamaṃ purecārikaṃ katvā. Maggo sañjāyatī ti paṭhamo lokuttaramaggo nibbattati. So taṃ maggan ti ekacittakkhaṇikamaggassa āsevanādīni nāma natthi, dutiyamaggādayo pana uppādento tameva āsevati bhāveti bahulīkarotīti vuccati. Vipassanāpubbaṅgaman ti vipassanaṃ pubbaṅgamaṃ purecārikaṃ katvā samathaṃ bhāveti, pakatiyā vipassanālābhī vipassanāya ṭhatvā samādhiṃ uppādetīti attho.
Yuganaddhaṃ bhāvetī ti yuganaddhaṃ katvā bhāveti. Tattha teneva cittena samāpattiṃ samāpajjitvā teneva saṅkhāre sammasituṃ na sakkā. Ayaṃ pana yāvatā samāpattiyo samāpajjati, tāvatā saṅkhāre sammasati. Yāvatā saṅkhāre sammasati, tāvatā samāpattiyo samāpajjati. Kathaṃ? Paṭhamajjhānaṃ samāpajjati, tato vuṭṭhāya saṅkhāre sammasati, saṅkhāre sammasitvā dutiyajjhānaṃ samāpajjati. Tato vuṭṭhāya puna saṅkhāre sammasati. Saṅkhāre sammasitvā tatiyajjhānaṃ…pe… nevasaññānāsaññāyatanasamāpattiṃ samāpajjati, tato vuṭṭhāya saṅkhāre sammasati. Evamayaṃ samathavipassanaṃ yuganaddhaṃ bhāveti nāma.
Dhammuddhaccaviggahitan ti samathavipassanādhammesu dasavipassanupakkilesasaṅkhātena uddhaccena viggahitaṃ, suggahitanti attho. So, āvuso, samayo ti iminā sattannaṃ sappāyānaṃ paṭilābhakālo kathito. Yaṃ taṃ cittan ti yasmiṃ samaye taṃ vipassanāvīthiṃ okkamitvā pavattaṃ cittaṃ. Ajjhattameva santiṭṭhatī ti vipassanāvīthiṃ paccottharitvā tasmiṃyeva gocarajjhattasaṅkhāte ārammaṇe santiṭṭhati. Sannisīdatī ti ārammaṇavasena sammā nisīdati. Ekodi hotī ti ekaggaṃ hoti. Samādhiyatī ti sammā ādhiyati suṭṭhapitaṃ hoti. Sesamettha uttānatthameva.
Paṭipadāvaggo dutiyo.
18. Sañcetaniyavaggo
1. Cetanāsuttavaṇṇanā
171
Tatiyassa paṭhame kāye ti kāyadvāre, kāyaviññattiyā satīti attho. Kāyasañcetanāhetū tiādīsu kāyasañcetanā nāma kāyadvāre cetanā pakappanā. Sā aṭṭha kāmāvacarakusalavasena aṭṭhavidhā, akusalavasena dvādasavidhāti vīsatividhā. Tathā vacīsañcetanā, tathā manosañcetanā. Apicettha nava mahaggatacetanāpi labbhanti. Kāyasañcetanāhetū ti kāyasañcetanāpaccayā. Uppajjati ajjhattaṃ sukhadukkhan ti aṭṭhakusalakammapaccayā niyakajjhatte sukhaṃ uppajjati, dvādasaakusalakammapaccayā dukkhaṃ. Sesadvāresupi eseva nayo. Avijjāpaccayāvā ti avijjākāraṇeneva. Sace hi avijjā chādayamānā paccayo hoti, evaṃ sante tīsu dvāresu sukhadukkhānaṃ paccayabhūtā cetanā uppajjati. Iti mūlabhūtāya avijjāya vasenetaṃ vuttaṃ.
Sāmaṃ vā tiādīsu parehi anāṇatto sayameva abhisaṅkharonto sāmaṃ kāyasaṅkhāraṃ abhisaṅkharoti nāma. Yaṃ pana pare samādapetvā āṇāpetvā kārenti, tassa taṃ kāyasaṅkhāraṃ pare abhisaṅkharonti nāma. Yo pana kusalaṃ kusalanti akusalaṃ akusalanti kusalavipākaṃ kusalavipākoti akusalavipākaṃ akusalavipākoti jānanto kāyadvāre vīsatividhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, ayaṃ sampajāno abhisaṅkharoti nāma. Yo evaṃ ajānanto abhisaṅkharoti, ayaṃ asampajāno abhisaṅkharoti nāma. Sesadvāresupi eseva nayo.
Tattha asampajānakammaṃ evaṃ veditabbaṃ – daharadārakā “mātāpitūhi kataṃ karomā”ti cetiyaṃ vandanti, pupphapūjaṃ karonti, bhikkhusaṅghaṃ vandanti, tesaṃ kusalanti ajānantānampi taṃ kusalameva hoti. Tathā migapakkhiādayo tiracchānā dhammaṃ suṇanti, saṅghaṃ vandanti, cetiyaṃ vandanti, tesaṃ jānantānampi ajānantānampi taṃ kusalameva hoti. Daharadārakā pana mātāpitaro hatthapādehi paharanti, bhikkhūnaṃ talasattikaṃ uggiranti, daṇḍaṃ khipanti, akkosanti. Gāviyo bhikkhusaṅghaṃ anubandhanti, sunakhā anubandhanti, ḍaṃsanti, sīhabyagghādayo anubandhanti, jīvitā voropenti. Tesaṃ jānantānampi ajānantānampi akusalakammaṃ hotīti veditabbaṃ.
Idāni tīsupi dvāresu āyūhanacetanā samodhānetabbā. Seyyathidaṃ – kāyadvāre sayaṃkatamūlikā vīsati cetanā, āṇattimūlikā vīsati, sampajānamūlikā vīsati, asampajānamūlikā vīsatīti asīti cetanā honti, tathā vacīdvāre. Manodvāre pana ekekasmimpi vikappe ekūnatiṃsa katvā satañca soḷasa ca honti. Iti sabbāpi tīsu dvāresu dve satāni chasattati ca cetanā. Tā sabbāpi saṅkhārakkhandhoteva saṅkhaṃ gacchanti, taṃsampayutto vedayitākāro vedanākkhandho, sañjānanākāro saññākkhandho, cittaṃ viññāṇakkhandho, kāyo upādārūpaṃ, tassa paccayā catasso dhātuyo cattāri bhūtānīti ime pañcakkhandhā dukkhasaccaṃ nāma.
Imesu, bhikkhave, dhammesu avijjā anupatitā ti imesu vuttappabhedesu cetanādhammesu avijjā sahajātavasena ca upanissayavasena ca anupatitā. Evaṃ vaṭṭañceva vaṭṭamūlikā ca avijjā dassitā hoti.
Ettāvatā vipassanaṃ vaḍḍhetvā arahattaṃ pattassa khīṇāsavassa idāni thutiṃ karonto avijjāyatveva asesavirāganirodhā tiādimāha. Tattha asesavirāganirodhā ti asesavirāgena ceva asesanirodhena ca. So kāyo na hotī ti khīṇāsavassa kāyena karaṇakammaṃ paññāyati, cetiyaṅgaṇasammajjanaṃ bodhiyaṅgaṇasammajjanaṃ abhikkamanaṃ paṭikkamanaṃ vattānuvattakaraṇanti evamādi. Kāyadvāre panassa vīsati cetanā avipākadhammataṃ āpajjanti. Tena vuttaṃ – “so kāyo na hoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhan”ti. Kāyadvārappavattā hi cetanā idha kāyoti adhippetā. Sesadvayepi eseva nayo. Khettan tiādīnipi kusalākusalakammasseva nāmāni. Tañhi vipākassa viruhanaṭṭhānaṭṭhena khettaṃ, patiṭṭhānaṭṭhena vatthu, kāraṇaṭṭhena āyatanaṃ, adhikaraṇaṭṭhena adhikaraṇanti vuccati.
Iti satthā ettakena ṭhānena tīhi dvārehi āyūhitakammaṃ dassetvā idāni tassa kammassa vipaccanaṭṭhānaṃ dassetuṃ cattārome bhikkhave tiādimāha. Tattha attabhāvappaṭilābhā ti paṭiladdhaattabhāvā. Attasañcetanā kamatī ti attanā pakappitacetanā vahati pavattati.
Attasañcetanāhetu tesaṃ sattānaṃ tamhā kāyā cuti hotī tiādīsu khiḍḍāpadosikā devā attasañcetanāhetu cavanti. Tesañhi nandanavanacittalatāvanaphārusakavanādīsu dibbaratisamappitānaṃ kīḷantānaṃ pānabhojane sati sammussati, te āhārupacchedena ātape khittamālā viya milāyanti. Manopadosikā devā parasañcetanāhetu cavanti, ete cātumahārājikā devā. Tesu kira eko devaputto “nakkhattaṃ kīḷissāmī”ti saparivāro rathena vīthiṃ paṭipajjati. Athañño nikkhamanto taṃ purato gacchantaṃ disvā “kiṃ, bho, ayaṃ kapaṇo adiṭṭhapubbaṃ viya etaṃ disvā pītiyā uddhumāto viya gajjamāno viya ca gacchatī”ti kujjhati. Purato gacchantopi nivattitvā taṃ kuddhaṃ disvā kuddhā nāma suvijānā hontīti kuddhabhāvamassa ñatvā “tvaṃ kuddho mayhaṃ kiṃ karissasi, ayaṃ sampatti mayā dānasīlādīnaṃ vasena laddhā, na tuyhaṃ vasenā”ti paṭikujjhati. Ekasmiñhi kuddhe itaro akuddho rakkhati, ubhosu pana kuddhesu ekassa kodho itarassa paccayo hoti, tassapi kodho itarassa paccayo hotīti ubho kandantānaṃyeva orodhānaṃ cavanti. Manussā attasañcetanā ca parasañcetanā ca hetu cavanti, attasañcetanāya ca parasañcetanāya ca hetubhūtāya cavantīti attho. Manussā hi kujjhitvā attanāva attānaṃ hatthehipi daṇḍehipi paharanti, rajjubandhanādīhipi bandhanti, asināpi sīsaṃ chindanti, visampi khādanti, papātepi patanti, udakampi pavisanti, aggimpi pavisanti, parepi daṇḍena vā satthane vā paharitvā mārenti. Evaṃ tesu attasañcetanāpi parasañcetanāpi kamati.
Katame tena devā daṭṭhabbā ti katame nāma te devā daṭṭhabbāti attho. Tena vā attabhāvena katame devā daṭṭhabbātipi attho. Kasmā pana thero imaṃ pañhaṃ pucchati, kiṃ attanā kathetuṃ nappahotīti? Pahoti, idaṃ pana padaṃ attano sabhāvena buddhavisayaṃ pañhanti thero na kathesi. Tena daṭṭhabbā ti tena attabhāvena daṭṭhabbā. Ayaṃ pana pañho heṭṭhā kāmāvacarepi rūpāvacarepi labbhati, bhavaggena pana paricchinditvā kathito nippadesena kathito hotīti Bhagavatā evaṃ kathito.
Āgantāro itthattan ti itthabhāvaṃ kāmāvacarapañcakkhandhabhāvameva āgantāro, neva tatrūpapattikā na uparūpapattikā honti. Anāgantāro itthattan ti imaṃ khandhapañcakaṃ anāgantāro, heṭṭhūpapattikā na honti, tatrūpapattikā vā uparūpapattikā vā tattheva vā parinibbāyino hontīti attho. Ettha ca heṭṭhimabhave nibbattānaṃ vasena uparūpapattikā veditabbā. Bhavagge panetaṃ natthi. Sesaṃ sabbattha uttānamevāti.
2. Vibhattisuttavaṇṇanā
172
Dutiye atthapaṭisambhidā ti pañcasu atthesu pabhedagataṃ ñāṇaṃ. Odhiso ti kāraṇaso. Byañjanaso ti akkharaso. Anekapariyāyenā ti anekehi kāraṇehi. Ācikkhāmī ti kathemi. Desemī ti pākaṭaṃ katvā kathemi. Paññāpemī ti jānāpemi. Paṭṭhapemī ti paṭṭhapetvā pavattetvā kathemi. Vivarāmī ti vivaṭaṃ katvā kathemi. Vibhajāmī ti vibhajitvā kathemi. Uttānīkaromī ti gambhīraṃ uttānakaṃ katvā kathemi. So maṃ pañhenā ti so maṃ pañhena upagacchatu. Ahaṃ veyyākaraṇenā ti ahamassa pañhakathanena cittaṃ ārādhessāmi. Yo no dhammānaṃ sukusalo ti yo amhākaṃ adhigatadhammānaṃ sukusalo satthā, so esa sammukhībhūto. Yadi mayā atthapaṭisambhidā na sacchikatā, “sacchikarohi tāva sāriputtā”ti vatvā maṃ paṭibāhissatīti satthu purato nisinnakova sīhanādaṃ nadati. Iminā upāyena sabbattha attho veditabbo. Imāsu ca pana paṭisambhidāsu tisso paṭisambhidā lokiyā, atthapaṭisambhidā lokiyalokuttarāti.
3. Mahākoṭṭhikasuttavaṇṇanā
173
Tatiye phassāyatanānan ti phassākarānaṃ, phassassa uppattiṭṭhānānanti attho. Atthaññaṃ kiñcī ti etesu asesato niruddhesu tato paraṃ koci appamattakopi kileso atthīti pucchati. Natthaññaṃ kiñcī ti idhāpi “appamattakopi kileso natthī”ti pucchati. Sesadvayepi eseva nayo. Ime pana cattāropi pañhe sassatucchedaekaccasassataamarāvikkhepavasena pucchati. Tenassa thero pucchitapucchitaṃ paṭibāhanto mā hevan ti āha. Ettha hi iti nipātamattaṃ, evaṃ mā bhaṇīti attho. Attūpaladdhivaseneva “atthaññaṃ kiñci añño koci attā nāma atthī”ti sassatādiākārena pucchati. Kiṃ panesa attūpaladdhikoti? Na attūpaladdhiko. Evaṃladdhiko pana tattheko bhikkhu nisinno, so pucchituṃ na sakkoti. Tassa laddhiṃ vissajjāpanatthaṃ evaṃ pucchati. Yepi ca anāgate evaṃladdhikā bhavissanti, tesaṃ “buddhakālepeso pañho mahāsāvakehi vissajjito”ti vacanokāsupacchedanatthaṃ pucchatiyeva.
Appapañcaṃ papañcetī ti na papañcetabbaṭṭhāne papañcaṃ karoti, anācaritabbaṃ maggaṃ carati. Tāvatā papañcassa gatī ti yattakā channaṃ phassāyatanānaṃ gati, tattakāva taṇhādiṭṭhimānappabhedassa papañcassa gati. Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā papañcanirodho papañcavūpasamo ti etesu chasu āyatanesu sabbaso niruddhesu papañcāpi niruddhāva honti, vūpasantāva hontīti attho. Āruppe pana puthujjanadevatānaṃ kiñcāpi pañca phassāyatanāni niruddhāni, chaṭṭhassa pana aniruddhattā tayopi papañcā appahīnāva. Api ca pañcavokārabhavavaseneva pañho kathitoti. Catutthe imināva nayena attho veditabbo.
5. Upavāṇasuttavaṇṇanā
175-176
Pañcame vijjāyantakaro hotī ti vijjāya vaṭṭadukkhassa antakaro hoti, sakalaṃ vaṭṭadukkhaṃ paricchinnaṃ parivaṭumaṃ katvā tiṭṭhatīti. Sesapadesupi eseva nayo. Saupādāno ti sagahaṇova hutvā. Antakaro abhavissā ti vaṭṭadukkhassa antaṃ katvā ṭhito abhavissa. Caraṇasampanno ti pannarasadhammabhedena caraṇena samannāgato. Yathābhūtaṃ jānaṃ passaṃ antakaro hotī ti yathāsabhāvaṃ maggapaññāya jānitvā passitvā vaṭṭadukkhassa antaṃ katvā ṭhito nāma hotīti arahattanikūṭena pañhaṃ niṭṭhapesi. Chaṭṭhaṃ heṭṭhā ekakanipātavaṇṇanāyaṃ vuttanayen’eva veditabbaṃ.
7. Rāhulasuttavaṇṇanā
177
Sattame ajjhattikā ti kesādīsu vīsatiyā koṭṭhāsesu thaddhākāralakkhaṇā pathavīdhātu. Bāhirā ti bahiddhā anindriyabaddhesu pāsāṇapabbatādīsu thaddhākāralakkhaṇā pathavīdhātu. Imināva nayena sesāpi dhātuyo veditabbā. Netaṃ mama, nesohamasmi, na meso attā ti idaṃ tayaṃ taṇhāmānadiṭṭhiggāhapaṭikkhepavasena vuttaṃ. Sammappaññāya daṭṭhabban ti hetunā kāraṇena maggapaññāya passitabbaṃ. Disvā ti sahavipassanāya maggapaññāya passitvā. Acchecchi taṇhan ti maggavajjhataṇhaṃ samūlakaṃ chindi. Vivattayi saṃyojanan ti dasavidhampi saṃyojanaṃ vivattayi ubbattetvā pajahi. Sammā mānābhisamayā ti hetunā kāraṇena navavidhassa mānassa pahānābhisamayā. Antamakāsi dukkhassā ti vaṭṭadukkhaṃ paricchinnaṃ parivaṭumaṃ akāsi, katvā ṭhitoti attho. Iti satthārā saṃyuttamahānikāye rāhulovāde (saṃ. ni. 3.91 ādayo) vipassanā kathitā, cūḷarāhulovādepi (ma. ni. 3.416 ādayo) vipassanā kathitā, ambalaṭṭhikarāhulovāde (ma. ni. 2.107 ādayo) daharasseva sato musāvādā veramaṇī kathitā, mahārāhulovāde (ma. ni. 2.113 ādayo) vipassanā kathitā. Imasmiṃ aṅguttaramahānikāye ayaṃ catukoṭikasuññatā nāma kathitāti.
8. Jambālīsuttavaṇṇanā
178
Aṭṭhame santaṃ cetovimuttin ti aṭṭhannaṃ samāpattīnaṃ aññataraṃ samāpattiṃ. Sakkāyanirodhan ti tebhūmakavaṭṭasaṅkhātassa sakkāyassa nirodhaṃ, nibbānanti attho. Na pakkhandatī ti ārammaṇavasena na pakkhandati. Sesapadesupi eseva nayo. Na pāṭikaṅkho ti na pāṭikaṅkhitabbo. Lepagatenā ti lepamakkhitena.
Imasmiñca panatthe nadīpāraṃ gantukāmapurisopammaṃ āharitabbaṃ – eko kira puriso caṇḍasotāya vāḷamacchākulāya nadiyā pāraṃ gantukāmo “orimaṃ tīraṃ sāsaṅkaṃ sappaṭibhayaṃ, pārimaṃ tīraṃ khemaṃ appaṭibhayaṃ, kiṃ nu kho katvā pāraṃ gamissāmī”ti paṭipāṭiyā ṭhite aṭṭha kakudharukkhe disvā “sakkā imāya rukkhapaṭipāṭiyā gantun”ti manasikatvā “kakudharukkhā nāma maṭṭhasākhā honti, sākhāya hatthā na saṇṭhaheyyun”ti nigrodhapilakkharukkhādīnaṃ aññatarassa lākhāya hatthapāde makkhetvā dakkhiṇahatthena ekaṃ sākhaṃ gaṇhi. Hattho tattheva lagi. Puna vāmahatthena dakkhiṇapādena vāmapādenāti cattāropi hatthapādā tattheva lagiṃsu. So adhosiro lambamāno uparinadiyaṃ deve vuṭṭhe puṇṇāya nadiyā sote nimuggo kumbhīlādīnaṃ bhakkho ahosi.
Tattha nadīsotaṃ viya saṃsārasotaṃ daṭṭhabbaṃ, sotassa pāraṃ gantukāmapuriso viya yogāvacaro, orimatīraṃ viya sakkāyo, pārimatīraṃ viya nibbānaṃ, paṭipāṭiyā ṭhitā aṭṭha kakudharukkhā viya aṭṭha samāpattiyo, lepamakkhitena hatthena sākhāgahaṇaṃ viya jhānavipassanānaṃ pāripanthike asodhetvā samāpattisamāpajjanaṃ, catūhi hatthapādehi sākhāya baddhassa olambanaṃ viya paṭhamajjhāne nikantiyā laggakālo, uparisote vuṭṭhi viya chasu dvāresu kilesānaṃ uppannakālo, nadiyā puṇṇāya sote nimuggassa kumbhīlādīnaṃ bhakkhabhūtakālo viya saṃsārasote nimuggassa catūsu apāyesu dukkhānubhavanakālo veditabbo.
Suddhena hatthenā ti sudhotena parisuddhahatthena. Imasmimpi atthe tādisameva opammaṃ kātabbaṃ – tatheva hi pāraṃ gantukāmo puriso “kakudharukkhā nāma maṭṭhasākhā, kiliṭṭhahatthena gaṇhantassa hattho parigaleyyā”ti hatthapāde sudhote katvā ekaṃ sākhaṃ gaṇhitvā paṭhamaṃ rukkhaṃ āruḷho. Tato otaritvā dutiyaṃ…pe… tato otaritvā aṭṭhamaṃ, aṭṭhamarukkhato otaritvā pārimatīre khemantabhūmiṃ gato.
Tattha “imehi rukkhehi pārimatīraṃ gamissāmī”ti tassa purisassa cintitakālo viya yogino “aṭṭha samāpattiyo samāpajjitvā samāpattito vuṭṭhāya arahattaṃ gamissāmī”ti cintitakālo, suddhena hatthena sākhāgahaṇaṃ viya jhānavipassanānaṃ pāripanthikadhamme sodhetvā samāpattisamāpajjanaṃ. Tattha paṭhamarukkhārohaṇakālo viya paṭhamajjhānasamāpattikālo, paṭhamarukkhato oruyha dutiyaṃ āruḷhakālo viya paṭhamajjhāne nikantiyā abaddhassa tato vuṭṭhāya dutiyajjhānasamāpannakālo…pe… sattamarukkhato oruyha aṭṭhamaṃ āruḷhakālo viya ākiñcaññāyatanasamāpattiyaṃ nikantiyā abaddhassa tato vuṭṭhāya nevasaññānāsaññāyatanasamāpannakālo. Aṭṭhamarukkhato oruyha pārimatīraṃ khemantabhūmiṃ gatakālo viya nevasaññānāsaññāyatane nikantiyā abaddhassa samāpattito vuṭṭhāya saṅkhāre sammasitvā arahattappattakālo veditabbo.
Avijjāppabhedaṃ manasi karotī ti aṭṭhasu ṭhānesu aññāṇabhūtāya gaṇabahalamahāavijjāya pabhedasaṅkhātaṃ arahattaṃ manasi karoti. Na pakkhandatī ti ārammaṇavaseneva na pakkhandati. Jambālī ti gāmato nikkhantassa mahāudakassa patiṭṭhānabhūto mahāāvāṭo. Anekavassagaṇikā ti gāmassa vā nagarassa vā uppannakāleyeva uppannattā anekāni vassagaṇāni uppannāya etissāti anekavassagaṇikā. Āyamukhānī ti catasso pavisanakandarā. Apāyamukhānī ti apavāhanacchiddāni. Na āḷippabhedo pāṭikaṅkho ti na pāḷippabhedo pāṭikaṅkhitabbo. Na hi tato udakaṃ uṭṭhāya pāḷiṃ bhinditvā kacavaraṃ gahetvā mahāsamuddaṃ pāpuṇāti.
Imassa panatthassa vibhāvanatthaṃ uyyānagavesakaopammaṃ āharitabbaṃ. Eko kira nagaravāsiko kulaputto uyyānaṃ gavesanto nagarato nātidūre naccāsanne mahantaṃ jambāliṃ addasa. So “imasmiṃ ṭhāne ramaṇīyaṃ uyyānaṃ bhavissatī”ti sallakkhetvā kuddālaṃ ādāya cattāripi kandarāni pidhāya apavāhanacchiddāni vivaritvā aṭṭhāsi. Devo na sammā vassi, avasesaudakaṃ apavāhanacchiddena parissavitvā gataṃ. Cammakhaṇḍapilotikādīni tattheva pūtikāni jātāni, pāṇakā saṇṭhitā, samantā anupagamanīyā jātā. Upagatānampi nāsāpuṭe pidhāya pakkamitabbaṃ hoti. So katipāhena āgantvā paṭikkamma ṭhito oloketvā “na sakkā upagantun”ti pakkāmi.
Tattha nagaravāsī kulaputto viya yogāvacaro daṭṭhabbo, uyyānaṃ gavesantena gāmadvāre jambāliyā diṭṭhakālo viya cātumahābhūtikakāyo, āyamukhānaṃ pihitakālo viya dhammassavanodakassa aladdhakālo, apāyamukhānaṃ vivaṭakālo viya chadvārikasaṃvarassa vissaṭṭhakālo, devassa sammā avuṭṭhakālo viya sappāyakammaṭṭhānassa aladdhakālo, avasesaudakassa apāyamukhehi parissavitvā gatakālo viya abbhantare guṇānaṃ parihīnakālo, udakassa uṭṭhāya pāḷiṃ bhinditvā kacavaraṃ ādāya mahāsamuddaṃ pāpuṇituṃ asamatthakālo viya arahattamaggena avijjāpāḷiṃ bhinditvā kilesarāsiṃ vidhamitvā nibbānaṃ sacchikātuṃ asamatthakālo, cammakhaṇḍapilotikādīnaṃ tattheva pūtibhāvo viya abbhantare rāgādikilesehi paripūritakālo, tassa āgantvā disvā vippaṭisārino gatakālo viya vaṭṭasamaṅgipuggalassa vaṭṭe abhiratakālo veditabbo.
Āḷippabhedo pāṭikaṅkho ti pāḷippabhedo pāṭikaṅkhitabbo. Tato hi udakaṃ uṭṭhāya pāḷiṃ bhinditvā kacavaraṃ ādāya mahāsamuddaṃ pāpuṇituṃ sakkhissatīti attho.
Idhāpi tadeva opammaṃ āharitabbaṃ. Tattha āyamukhānaṃ vivaṭakālo viya sappāyadhammassavanassa laddhakālo, apāyamukhānaṃ pihitakālo viya chasu dvāresu saṃvarassa paccupaṭṭhitakālo, devassa sammā vuṭṭhakālo viya sappāyakammaṭṭhānassa laddhakālo, udakassa uṭṭhāya pāḷiṃ bhinditvā kacavaraṃ ādāya mahāsamuddaṃ pattakālo viya arahattamaggena avijjaṃ bhinditvā akusalarāsiṃ vidhamitvā arahattaṃ sacchikatakālo, āyamukhehi paviṭṭhena udakena sarassa paripuṇṇakālo viya abbhantare lokuttaradhammehi paripuṇṇakālo, samantato vatiṃ katvā rukkhe ropetvā uyyānamajjhe pāsādaṃ māpetvā nāṭakāni paccupaṭṭhapetvā subhojanaṃ bhuñjantassa nisinnakālo viya dhammapāsādaṃ āruyha nibbānārammaṇaṃ phalasamāpattiṃ appetvā nisinnakālo veditabbo. Sesamettha uttānatthameva. Desanā pana lokiyalokuttaramissikā kathitāti.
9. Nibbānasuttavaṇṇanā
179
Navame hānabhāgiyā saññā tiādīsu “paṭhamassa jhānassa lābhiṃ kāmasahagatā saññāmanasikārā samudācaranti, hānabhāginī paññā”ti (vibha. 799) abhidhamme vuttanayen’eva attho veditabbo. Yathābhūtaṃ nappajānantī ti yathāsabhāvato maggañāṇena na jānanti.
10. Mahāpadesasuttavaṇṇanā
180
Dasame bhoganagare viharatī ti parinibbānasamaye cārikaṃ caranto taṃ nagaraṃ patvā tattha viharati. Ānandacetiye ti ānandayakkhassa bhavanaṭṭhāne patiṭṭhitavihāre. Mahāpadese ti mahāokāse mahāapadese vā, buddhādayo mahante mahante apadisitvā vuttāni mahākāraṇānīti attho. Neva abhinanditabban ti haṭṭhatuṭṭhehi sādhukāraṃ datvā pubbeva na sotabbaṃ. Evaṃ kate hi pacchā “idaṃ na sametī”ti vuccamānopi “kiṃ pubbeva ayaṃ dhammo, idāni na dhammo”ti vatvā laddhiṃ na vissajjeti. Nappaṭikkositabban ti “kiṃ esa bālo vadatī”ti evaṃ pubbeva na vattabbaṃ. Evaṃ vutte hi vattuṃ yuttampi na vakkhati. Tenāha – anabhinanditvā appaṭikkositvā ti. Padabyañjanānī ti padasaṅkhātāni byañjanāni. Sādhukaṃ uggahetvā ti “imasmiṃ ṭhāne pāḷi vuttā, imasmiṃ ṭhāne attho vutto, imasmiṃ ṭhāne anusandhi kathitā, imasmiṃ ṭhāne pubbāparaṃ kathitan”ti suṭṭhu gahetvā. Sutte otāretabbānī ti sutte otaritabbāni. Vinaye sandassetabbānī ti vinaye saṃsandetabbāni.
Ettha ca suttan ti vinayo vutto. Yathāha – “kattha paṭikkhittaṃ, sāvatthiyaṃ suttavibhaṅge”ti (cūḷava. 457) vinayo ti khandhako. Yathāha – “vinayātisāre”ti. Evaṃ vinayapiṭakampi na pariyādiyati. Ubhatovibhaṅgā pana suttaṃ, khandhakaparivārā vinayo ti evaṃ vinayapiṭakaṃ pariyādiyati. Atha vā suttantapiṭakaṃ suttaṃ, vinayapiṭakaṃ vinayo ti evaṃ dveyeva piṭakāni pariyādiyanti. Suttantābhidhammapiṭakāni vā suttaṃ, vinayapiṭakaṃ vinayo ti evampi tīṇi piṭakāni na tāva pariyādiyanti. Asuttanāmakañhi buddhavacanaṃ nāma atthi. Seyyathidaṃ – jātakaṃ paṭisambhidā niddeso suttanipāto dhammapadaṃ udānaṃ itivuttakaṃ vimānavatthu petavatthu theragāthā therīgāthā apadānanti.
Sudinnatthero pana “asuttanāmakaṃ buddhavacanaṃ natthī”ti taṃ sabbaṃ paṭikkhipitvā “tīṇi piṭakāni suttaṃ, vinayo pana kāraṇan”ti āha. Tato taṃ kāraṇaṃ dassento idaṃ suttamāhari –
“Ye kho tvaṃ, gotami, dhamme jāneyyāsi, ime dhammā sarāgāya saṃvattanti no virāgāya, saṃyogāya saṃvattanti no visaṃyogāya, saupādānāya saṃvattanti no anupādānāya, mahicchatāya saṃvattanti no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā, kosajjāya saṃvattanti no vīriyārambhāya, saṅgaṇikāya saṃvattanti no pavivekāya, ācayāya saṃvattanti no apacayāya. Ekaṃsena, gotami, jāneyyāsi ‘neso dhammo neso vinayo netaṃ satthu sāsanan’ti.
“Ye ca kho tvaṃ, gotami, dhamme jāneyyāsi, ime dhammā virāgāya saṃvattanti no sarāgāya, visaṃyogāya saṃvattanti no saṃyogāya. Anupādānāya saṃvattanti no saupādānāya, appicchatāya saṃvattanti no mahicchatāya, santuṭṭhiyā saṃvattanti no asantuṭṭhiyā, vīriyārambhāya saṃvattanti no kosajjāya, pavivekāya saṃvattanti no saṅgaṇikāya, apacayāya saṃvattanti no ācayāya. Ekaṃsena, gotami, jāneyyāsi ‘eso dhammo eso vinayo etaṃ satthu sāsana’n”ti (cūḷava. 406; a. ni. 8.53).
Tasmā sutte ti tepiṭakabuddhavacane otāretabbāni. Vinaye ti etasmiṃ rāgādivinayakāraṇe saṃsandetabbānīti ayamettha attho. Na ceva sutte otarantī ti suttapaṭipāṭiyā katthaci anāgantvā challiṃ uṭṭhapetvā guḷhavessantara-guḷhaummagga-guḷhavinayavedallapiṭakānaṃ aññatarato āgatāni paññāyantīti attho. Evaṃ āgatāni hi rāgādivinaye ca apaññāyamānāni chaḍḍetabbāni honti. Tena vuttaṃ – “iti hidaṃ, bhikkhave, chaḍḍeyyāthā”ti. Etenupāyena sabbattha attho veditabbo. Idaṃ, bhikkhave, catutthaṃ mahāpadesaṃ dhāreyyāthā ti imaṃ, bhikkhave, catutthaṃ dhammassa patiṭṭhānokāsaṃ dhāreyyāthāti.
Sañcetaniyavaggo tatiyo.
19. Brāhmaṇavaggo
1. Yodhājīvasuttavaṇṇanā
181
Catutthassa paṭhame ṭhānakusalo ti yena ṭhānena ṭhito avirādhetvā vijjhituṃ sakkoti, tasmiṃ ṭhāne kusalo. Sesaṃ heṭṭhā vuttanayen’eva veditabbaṃ.
2. Pāṭibhogasuttavaṇṇanā
182
Dutiye natthi koci pāṭibhogo ti ahaṃ te pāṭibhogoti evaṃ pāṭibhogo bhavituṃ samattho nāma natthi. Jarādhamman ti jarāsabhāvaṃ. Esa nayo sabbattha.
3. Sutasuttavaṇṇanā
183
Tatiye natthi tato doso ti tasmiṃ doso nāma natthīti attho.
4. Abhayasuttavaṇṇanā
184
Catutthe kicchājīvitakāraṇaṭṭhena rogova rogātaṅko nāma. Phuṭṭhassā ti tena rogātaṅkena samannāgatassa. Urattāḷiṃ kandatī ti uraṃ tāḷetvā rodati. Akatakalyāṇo tiādīsu kalyāṇaṃ vuccati puññakammaṃ, taṃ akataṃ etenāti akatakalyāṇo. Sesapadesupi eseva nayo. Puññakammameva hi kosallasambhūtattā kusalaṃ, bhītassa parittāyakattā bhīruttāṇan ti vuccati. Katapāpo tiādīsu pāpaṃ vuccati lāmakaṃ akusalakammaṃ. Luddan ti kakkhaḷakammaṃ. Kibbisan ti samalaṃ aparisuddhakammaṃ. Kaṅkhī hotī ti buddhadhammasaṅghaguṇesu ceva sikkhāya ca pubbante ca aparante ca pubbantāparante ca paṭiccasamuppāde cāti aṭṭhasu ṭhānesu kaṅkhāya samannāgato hoti. Vicikicchī ti vicikicchāya samannāgato sāsanasaddhamme na niṭṭhaṃ gato, uggahaparipucchāvasena niṭṭhaṃ gantuṃ na sakkoti. Iminā nayena sabbattha attho veditabbo.
5. Brāhmaṇasaccasuttavaṇṇanā
185
Pañcame brāhmaṇasaccānī ti brāhmaṇānaṃ saccāni tathāni. So tena na samaṇoti maññatī ti so khīṇāsavo tena saccena “ahaṃ samaṇo”ti taṇhāmānadiṭṭhīhi na maññati. Sesapadesupi eseva nayo. Yadeva tattha saccaṃ, tadabhiññāyā ti yaṃ tattha “sabbe pāṇā avajjhā”ti paṭipattiyā saccaṃ tathaṃ aviparītaṃ. Iminā vacīsaccaṃ abbhantaraṃ katvā paramatthasaccaṃ nibbānaṃ dasseti. Tadabhiññāyā ti taṃ ubhayampi abhivisiṭṭhāya paññāya jānitvā. Anuddayāya anukampāya paṭipanno hotī ti anuddayatthāya ca anukampatthāya ca yā paṭipadā, taṃ paṭipanno hoti, pūretvā ṭhitoti attho. Sesapaṭipadāsupi eseva nayo.
Sabbe kāmā ti sabbe vatthukāmakilesakāmā. Iti vadaṃ brāhmaṇo saccamāhā ti evampi vadanto khīṇāsavabrāhmaṇo saccameva āha. Sabbe bhavā ti kāmabhavādayo tayopi. Nāhaṃ kvacanī ti ettha pana catukkoṭikasuññatā kathitā. Ayañ hi “nāhaṃ kvacanī”ti kvaci attānaṃ na passati, kassaci kiñcanatasmin ti attano attānaṃ kassaci parassa kiñcanabhāve upanetabbaṃ na passati, bhātiṭṭhāne bhātaraṃ, sahāyaṭṭhāne sahāyaṃ, parikkhāraṭṭhāne vā parikkhāraṃ maññitvā upanetabbaṃ na passatīti attho. Na ca mama kvacanī ti ettha mamasaddaṃ tāva ṭhapetvā “na ca kvacani parassa ca attānaṃ kvaci na passatī”ti ayamattho. Idāni “mamasaddaṃ āharitvā mama kismiñci kiñcanaṃ natthī”ti so parassa attā mama kismiñci kiñcanabhāve atthīti na passati, attano bhātiṭṭhāne bhātaraṃ, sahāyaṭṭhāne sahāyaṃ, parikkhāraṭṭhāne vā parikkhāranti kismiñci ṭhāne parassa attānaṃ iminā kiñcanabhāvena upanetabbaṃ na passatīti attho. Evamayaṃ yasmā neva katthaci attānaṃ passati, na taṃ parassa kiñcanabhāve upanetabbaṃ passati, na parassa attānaṃ passati, na parassa attānaṃ attano kiñcanabhāve upanetabbaṃ passatīti. Iti vadaṃ brāhmaṇo ti evaṃ catukkoṭikaṃ suññataṃ vadantopi khīṇāsavabrāhmaṇo tassā paṭipadāya sammā paṭividdhattā saccameva āha, na musāti sabbesupi vāresu maññanānaṃ pahīnattāyeva na maññatīti ca attho veditabbo. Ākiñcaññaṃyeva paṭipadan ti kiñcanabhāvavirahitaṃ nippalibodhaṃ niggahaṇameva paṭipadaṃ paṭipanno hoti pūretvā ṭhito.
Imāni kho paribbājakā cattāri brāhmaṇasaccāni mayā sayaṃ abhiññā sacchikatvā paveditānī ti yāni tumhe bhovādibrāhmaṇānaṃ saccāni vadetha, tehi aññāni mayā imāni bāhitapāpabrāhmaṇassa cattāri saccāni catūhi maggehi soḷasavidhena kiccena jānitvā paccakkhaṃ katvā paveditāni desitāni jotitānīti attho. Iti imasmiṃ sutte catūsupi ṭhānesu khīṇāsavassa vacīsaccameva kathitanti.
6. Ummaggasuttavaṇṇanā
186
Chaṭṭhe parikassatī ti ākaḍḍhiyati. Ummaggo ti ummujjanaṃ, paññāgamananti attho. Paññā eva vā ummujjanaṭṭhena ummaggoti vuccati. Sāva paṭibhānaṭṭhena paṭibhānaṃ. Cittassa uppannassa vasaṃ gacchatī ti ye cittassa vasaṃ gacchanti, tesaṃyevettha gahaṇaṃ veditabbaṃ. Atthamaññāya dhammamaññāyā ti atthañca pāḷiñca jānitvā. Dhammānudhammappaṭipanno hotī ti lokuttaradhammassa anucchavikadhammaṃ saha sīlena pubbabhāgappaṭipadaṃ paṭipanno hoti. Nibbedhikapañño ti nibbijjhanakapañño. Idaṃ dukkhan ti ṭhapetvā taṇhaṃ sesaṃ tebhūmakakkhandhapañcakaṃ dukkhanti sutaṃ hoti. Paññāyā ti maggapaññāya. Ayaṃ dukkhasamudayo ti vaṭṭamūlakataṇhā tassa dukkhassa samudayoti sutaṃ hoti. Iminā upāyena sesadvayepi attho veditabbo. Catutthapañhavissajjanena arahattaphalaṃ kathitanti veditabbaṃ.
7. Vassakārasuttavaṇṇanā
187
Sattame todeyyassā ti tudigāmavāsikassa. Parisatī ti sannipatitāya parisāya. Parūpārambhaṃ vattentī ti paragarahaṃ pavattenti kathenti. Bālo ayaṃ rājā tiādi yaṃ te upārambhaṃ vattenti, tassa dassanatthaṃ vuttaṃ. Samaṇe rāmaputte ti udake rāmaputte. Abhippasanno ti atikkamma pasanno. Paramanipaccakāran ti uttamanipātakiriyaṃ nīcavuttiṃ. Parihārakā ti paricārakā. Yamako tiādīni tesaṃ nāmāni. Tesu hi eko yamako nāma, eko moggallo nāma, eko uggo nāma, eko nāvindakī nāma, eko gandhabbo nāma, eko aggivesso nāma. Tyāssudan ti ettha assudan ti nipātamattaṃ, te attano parisati nisinneti attho. Iminā nayena netī ti iminā kāraṇena anuneti jānāpeti. Karaṇīyādhikaraṇīyesū ti paṇḍitehi kattabbakiccesu ca atirekakattabbakiccesu ca. Vacanīyādhivacanīyesū ti vattabbesu ca atirekavattabbesu ca. Alamatthadasatarehī ti ettha atthe passituṃ samatthā alamatthadasā, te atisitvā ṭhitā alamatthadasatarā, tehi alamatthadasatarehi. Alamatthadasataro ti alamatthadasatāya uttaritaro, chekehi chekataro paṇḍitehi paṇḍitataroti pucchanto evamāha. Ath’assa te paṭipucchantā evaṃ bho tiādimāhaṃsu. Iti brāhmaṇo attano sappurisatāya taṃ eḷeyyarājānampi tassa parivārikepi udakampi rāmaputtaṃ pasaṃsi. Andho viya hi asappuriso, cakkhumā viya sappuriso. Yathā andho neva anandhaṃ na andhaṃ passati, evaṃ asappuriso neva sappurisaṃ na asappurisaṃ jānāti. Yathā cakkhumā andhampi anandhampi passati, evaṃ sappuriso sappurisampi asappurisampi jānāti. Todeyyopi sappurisatāya asappurise aññāsīti imamatthavasaṃ paṭicca tuṭṭhamānaso brāhmaṇo acchariyaṃ bho, gotamā tiādīni vatvā tathāgatassa bhāsitaṃ anumoditvā pakkāmi.
8. Upakasuttavaṇṇanā
188
Aṭṭhame upako ti tassa nāmaṃ. Maṇḍikāputto ti maṇḍikāya putto. Upasaṅkamī ti so kira devadattassa upaṭṭhāko, “kiṃ nu kho satthā mayi attano santikaṃ upagate vaṇṇaṃ kathessati, udāhu avaṇṇan”ti pariggaṇhanatthaṃ upasaṅkami. “Nerayiko devadatto kappaṭṭho atekiccho”ti (cūḷava. 348) vacanaṃ sutvā satthāraṃ ghaṭṭetukāmo upasaṅkamītipi vadanti. Parūpārambhaṃ vattetī ti paragarahaṃ katheti. Sabbo so na upapādetī ti sabbopi so kusaladhammaṃ na uppādeti, attano vā vacanaṃ upapādetuṃ anucchavikaṃ kātuṃ na sakkoti. Anupapādento gārayho hotī ti kusalaṃ dhammaṃ uppādetuṃ asakkonto attano ca vacanaṃ upapannaṃ anucchavikaṃ kātuṃ asakkonto gārayho hoti. Upavajjo ti upavaditabbo ca hoti, vajjena vā upeto hoti, sadoso hotīti attho.
Atha bhagavā tassa vādaṃ gahetvā tass’eva gīvāya paṭimuñcanto parūpārambhan tiādimāha. Ummujjamānakaṃyevā ti udakato sīsaṃ ukkhipantaṃyeva. Tattha aparimāṇā padā tiādīsu tasmiṃ akusalanti paññāpane padānipi akkharānipi dhammadesanāpi aparimāṇāyeva. Itipidaṃ akusalan ti idampi akusalaṃ idampi akusalaṃ imināpi kāraṇena imināpi kāraṇena akusalanti evaṃ akusalapaññattiyaṃ āgatānipi aparimāṇāni. Athāpi aññenākārena tathāgato taṃ dhammaṃ deseyya, evampissa desanā aparimāṇā bhaveyya. Yathāha – “apariyādinnāvassa tathāgatassa dhammadesanā, apariyādinnaṃ dhammapadabyañjanan”ti (ma. ni. 1.161). Iminā upāyena sabbavāresu attho veditabbo. Yāva dhaṃsī vatāyan ti yāva guṇadhaṃsī vata ayaṃ. Loṇakāradārako ti loṇakāragāmadārako. Yatra hi nāmā ti yo hi nāma. Āsādetabbaṃ maññissatī ti ghaṭṭetabbaṃ maññissati. Apehī ti apagaccha, mā me purato aṭṭhāsi. Evañ ca pana vatvā gīvāya gaṇhāpetvā nikkaḍḍhāpesiyevāti.
9. Sacchikaraṇīyasuttavaṇṇanā
189
Navame kāyenā ti nāmakāyena. Sacchikaraṇīyā ti paccakkhaṃ kātabbā. Satiyā ti pubbenivāsānussatiyā. Cakkhunā ti dibbacakkhunā. Paññāyā ti jhānapaññāya vipassanāpaññā sacchikātabbā, vipassanāpaññāya maggapaññā, maggapaññāya phalapaññā, phalapaññāya paccavekkhaṇapaññā sacchikātabbā, pattabbāti attho. Āsavānaṃ khayasaṅkhātaṃ pana arahattaṃ paccavekkhaṇavasena paccavekkhaṇapaññāya sacchikaraṇīyaṃ nāmāti.
10. Uposathasuttavaṇṇanā
190
Dasame tuṇhībhūtaṃ tuṇhībhūtan ti yato yato anuviloketi, tato tato tuṇhībhūtameva. Bhikkhū āmantesī ti paṭipattisampanne bhikkhū pasannehi cakkhūhi anuviloketvā uppannadhammapāmojjo thometukāmatāya āmantesi. Apalāpā ti palāparahitā. Itaraṃ tass’eva vevacanaṃ. Suddhā ti nimmalā. Sāre patiṭṭhitā ti sīlādisāre patiṭṭhitā. Alan ti yuttaṃ. Yojanagaṇanānī ti ekaṃ yojanaṃ yojanameva, dasapi yojanāni yojanāneva. Tato uddhaṃ “yojanagaṇanānī”ti vuccati. Idha pana yojanasatampi yojanasahassampi adhippetaṃ. Puṭosenāpī ti puṭosaṃ vuccati pātheyyaṃ, pātheyyaṃ gahetvāpi upasaṅkamituṃ yuttamevāti attho. Puṭaṃsenātipi pāṭho. Tassattho – puṭo aṃse assāti puṭaṃso, tena puṭaṃsena, aṃsena pātheyyapuṭaṃ vahantenāpīti vuttaṃ hoti.
Idāni evarūpehi evarūpehi ca guṇehi samannāgatā ettha bhikkhū atthīti dassetuṃ santi bhikkhave tiādimāha. Tattha devappattā ti upapattidevanibbattakaṃ dibbavihāraṃ dibbavihārena ca arahattaṃ pattā. Brahmappattā ti niddosaṭṭhena brahmabhāvasādhakaṃ brahmavihāraṃ brahmavihārena ca arahattaṃ pattā. Āneñjappattā ti aniñjanabhāvasādhakaṃ āneñjaṃ āneñjena ca arahattaṃ pattā. Ariyappattā ti puthujjanabhāvaṃ atikkamma ariyabhāvaṃ pattā. Evaṃ kho, bhikkhave, bhikkhu devappatto hotī tiādīsu evaṃ rūpāvacaracatutthajjhāne ṭhatvā cittaṃ vivaṭṭetvā arahattaṃ patto devappatto nāma hoti, catūsu brahmavihāresu ṭhatvā cittaṃ vivaṭṭetvā arahattaṃ patto brahmappatto nāma, catūsu arūpajjhānesu ṭhatvā cittaṃ vivaṭṭetvā arahattaṃ patto āneñjappatto nāma. Idaṃ dukkhan tiādīhi catūhi saccehi cattāro maggā tīṇi ca phalāni kathitāni. Tasmā imaṃ ariyadhammaṃ patto bhikkhu ariyappatto nāma hotīti.
Brāhmaṇavaggo catuttho.
20. Mahāvaggo
1. Sotānugatasuttavaṇṇanā
191
Pañcamassa paṭhame sotānugatānan ti pasādasotaṃ odahitvā ñāṇasotena vavatthapitānaṃ. Cattāro ānisaṃsā pāṭikaṅkhā ti cattāro guṇānisaṃsā pāṭikaṅkhitabbā. Idaṃ pana Bhagavatā atthuppattivasena āraddhaṃ. Kataraatthuppattivasenāti? Bhikkhūnaṃ dhammassavanāya anupasaṅkamanaatthuppattivasena. Pañcasatā kira brāhmaṇapabbajitā “sammāsambuddho liṅgavacanavibhattipadabyañjanādīhi kathento amhehi ñātameva kathessati, aññātaṃ kiṃ kathessatī”ti dhammassavanatthaṃ na gacchanti. Satthā taṃ pavattiṃ sutvā te pakkosāpetvā “kasmā evaṃ karotha, sakkaccaṃ dhammaṃ suṇātha, sakkaccaṃ dhammaṃ suṇantānañca sajjhāyantānañca ime ettakā ānisaṃsā”ti dassento imaṃ desanaṃ ārabhi.
Tattha dhammaṃ pariyāpuṇātī ti suttaṃ geyyantiādikaṃ navaṅgaṃ satthusāsanabhūtaṃ tantidhammaṃ vaḷañjeti. Sotānugatā hontī ti sotaṃ anuppattā anupaviṭṭhā honti. Manasānupekkhitā ti cittena olokitā. Diṭṭhiyā suppaṭividdhā ti atthato ca kāraṇato ca paññāya suṭṭhu paṭividdhā paccakkhaṃ katā. Muṭṭhassati kālaṃ kurumāno ti nayidaṃ buddhavacanaṃ anussaraṇasatiyā abhāvena vuttaṃ, puthujjanakālakiriyaṃ pana sandhāya vuttaṃ. Puthujjano hi muṭṭhassati kālaṃ karoti nāma. Upapajjatī ti suddhasīle patiṭṭhito devaloke nibbattati. Dhammapadā plavantī ti antarābhave nibbattamuṭṭhassatino, yepi pubbe sajjhāyamūlikā vācāparicitabuddhavacanadhammā, te sabbe pasanne ādāse chāyā viya plavanti, pākaṭā hutvā paññāyanti. Dandho, bhikkhave, satuppādo ti buddhavacanānussaraṇasatiyā uppādo dandho garu. Atha so satto khippaṃyeva visesagāmī hoti, nibbānagāmī hotīti attho.
Iddhimā cetovasippatto ti iddhisampanno cittassa vasibhāvapatto khīṇāsavo. Ayaṃ vā so dhammavinayo ti ettha vibhāvanattho vā-saddo. Yatthā ti yasmiṃ dhammavinaye. Brahmacariyaṃ acarin ti brahmacariyavāsaṃ vasiṃ. Idampi buddhavacanaṃ mayā pubbe vaḷañjitanti buddhavacanānussaraṇavasenetaṃ vuttaṃ. Devaputto ti pañcālacaṇḍo viya hatthakamahābrahmā viya sanaṅkumārabrahmā viya ca eko dhammakathikadevaputto. Opapātiko opapātikaṃ sāretī ti paṭhamaṃ uppanno devaputto pacchā uppannaṃ sāreti. Sahapaṃsukīḷikā ti etena nesaṃ dīgharattaṃ kataparicayabhāvaṃ dasseti. Samāgaccheyyun ti sālāya vā rukkhamūle vā sammukhībhāvaṃ gaccheyyuṃ. Evaṃ vadeyyā ti sālāya vā rukkhamūle vā paṭhamataraṃ nisinno pacchā āgataṃ evaṃ vadeyya. Sesamettha pāḷinayen’eva veditabbaṃ.
2. Ṭhānasuttavaṇṇanā
192
Dutiye ṭhānānī ti kāraṇāni. Ṭhānehī ti kāraṇehi. Soceyyan ti sucibhāvo. Saṃvasamāno ti ekato vasamāno. Na santatakārī ti na satatakārī. Na santatavutti sīlesū ti satataṃ sabbakālaṃ sīlajīvitaṃ na jīvatīti attho. Saṃvohāramāno ti kathento. Ekena eko voharatī ti ekena saddhiṃ eko hutvā katheti. Vokkamatī ti okkamati. Purimavohārā pacchimavohāran ti purimakathāya pacchimakathaṃ, purimakathāya ca pacchimakathā, pacchimakathāya ca purimakathā na sametīti attho.
Ñātibyasanenā tiādīsu ñātīnaṃ byasanaṃ ñātibyasanaṃ, ñātivināsoti attho. Dutiyapadepi eseva nayo. Rogabyasane pana rogoyeva ārogyavināsanato byasanaṃ rogabyasanaṃ. Anuparivattantī ti anubandhanti. Lābho cā tiādīsu ekaṃ attabhāvaṃ lābho anuparivattati, ekaṃ alābhoti evaṃ nayo netabbo. Sākacchāyamāno ti pañhapucchanavissajjanavasena sākacchaṃ karonto. Yathā ti yenākārena. Ummaggo ti pañhummaggo. Abhinīhāro ti pañhābhisaṅkharaṇavasena cittassa abhinīhāro. Samudāhāro ti pañhapucchanaṃ. Santan ti paccanīkasantatāya santaṃ katvā na kathetīti attho. Paṇītan ti atappakaṃ. Atakkāvacaran ti yathā takkena nayaggāhena gahetuṃ sakkā hoti, evaṃ na kathetīti attho. Nipuṇan ti saṇhaṃ. Paṇḍitavedanīyan ti paṇḍitehi jānitabbakaṃ. Sesaṃ sabbattha vuttānusāreneva veditabbaṃ.
3. Bhaddiyasuttavaṇṇanā
193
Tatiye upasaṅkamī ti bhuttapātarāso hutvā mālāgandhavilepanaṃ gahetvā bhagavantaṃ vandissāmīti upasaṅkami. Mā anussavenā tiādīsu anussavavacanena mama kathaṃ mā gaṇhathāti iminā nayena attho veditabbo. Sārambho ti karaṇuttariyalakkhaṇo sārambho. Alobhā dayo lobhādipaṭipakkhavasena veditabbā. Kusaladhammūpasampadāyā ti kusaladhammānaṃ sampādanatthāya, paṭilābhatthāyāti vuttaṃ hoti. Ime cepi, bhaddiya, mahāsālā ti purato ṭhite sālarukkhe dassento evamāha. Sesamettha heṭṭhā vuttanayattā uttānatthattā ca suviññeyyameva. Satthari pana desanaṃ vinivaṭṭente bhaddiyo sotāpanno jātoti.
4. Sāmugiyāsuttavaṇṇanā
194
Catutthe sāmugiyā ti sāmuganigamavāsino. Byagghapajjā ti te ālapanto evamāha. Kolanagarassa hi kolarukkhe hāretvā katattā kolanagaranti ca byagghapathe māpitattā byagghapajjanti ca dve nāmāni. Etesañca pubbapurisā tattha vasiṃsūti byagghapajjavāsitāya byagghapajjavāsino byagghapajjāti vuccanti. Te ālapanto evamāha. Pārisuddhipadhāniyaṅgānī ti pārisuddhiatthāya padhāniyaṅgāni padahitabbavīriyassa aṅgāni, koṭṭhāsāti attho. Sīlapārisuddhipadhāniyaṅgan ti sīlaparisodhanavīriyassetaṃ nāmaṃ. Tañhi sīlapārisuddhiparipūraṇatthāya padhāniyaṅganti sīlapārisuddhipadhāniyaṅgaṃ. Sesesupi eseva nayo. Tattha tattha paññāya anuggahessāmī ti tasmiṃ tasmiṃ ṭhāne vipassanāpaññāya anuggahessāmi. Yo tattha chando tiādīsu yo tasmiṃ anuggaṇhane kattukāmatāchandoti iminā nayena attho veditabbo. Satisampajaññaṃ pan’ettha satiṃ upaṭṭhapetvā ñāṇena paricchinditvā vīriyapaggahanatthaṃ vuttaṃ. Rajanīyesu dhammesu cittaṃ virājetī ti rāgapaccayesu iṭṭhārammaṇesu yathā cittaṃ virajjati, evaṃ karoti. Vimocanīyesu dhammesu cittaṃ vimocetī ti yehi ārammaṇehi cittaṃ vimocetabbaṃ, tesu yathā vimuccati, evaṃ karoti. Virājetvā ti ettha maggakkhaṇe virājeti nāma, phalakkhaṇe virattaṃ nāma hoti. Dutiyapadepi eseva nayo. Sammāvimuttiṃ phusatī ti hetunā nayena arahattaphalavimuttiṃ ñāṇaphassena phusatīti.
5. Vappasuttavaṇṇanā
195
Pañcame vappo ti dasabalassa cūḷapitā sakyarājā. Nigaṇṭhasāvako ti vesāliyaṃ sīhasenāpati viya nāḷandāyaṃ upāligahapati viya ca nigaṇṭhassa nāṭaputtassa upaṭṭhāko. Kāyena saṃvuto ti kāyadvārassa saṃvutattā pihitattā kāyena saṃvuto nāma. Sesadvayepi eseva nayo. Avijjāvirāgā ti avijjāya khayavirāgena. Vijjuppādā ti maggavijjāya uppādena. Taṃ ṭhānan ti taṃ kāraṇaṃ. Avipakkavipākan ti aladdhavipākavāraṃ. Tatonidānan ti taṃhetu tappaccayā. Dukkhavedaniyā āsavā assaveyyun ti dukkhavedanāya paccayabhūtā kilesā assaveyyuṃ, tassa purisassa uppajjeyyunti attho. Abhisamparāyan ti dutiye attabhāve. Kāyasamārambhapaccayā ti kāyakammapaccayena. Āsavā ti kilesā. Vighātapariḷāhā ti ettha vighāto ti dukkhaṃ. Pariḷāho ti kāyikacetasiko pariḷāho. Phussa phussa byantīkarotī ti ñāṇavajjhaṃ kammaṃ ñāṇaphassena phusitvā phusitvā khayaṃ gameti, vipākavajjhaṃ kammaṃ vipākaphassena phusitvā phusitvā khayaṃ gameti. Nijjarā ti kilesajīraṇakapaṭipadā. Sesavāresupi eseva nayo. Idha ṭhatvā ayaṃ bhikkhu khīṇāsavo kātabbo, cattāri mahābhūtāni nīharitvā catusaccavavatthānaṃ dassetvā yāva arahattaphalaṃ kammaṭṭhānaṃ kathetabbaṃ.
Idāni pana tassa khīṇāsavassa satatavihāre dassetuṃ evaṃ sammā vimuttacittassā tiādimāha. Tattha sammā vimuttacittassā ti hetunā kāraṇena sammā vimuttassa. Satatavihārā ti niccavihārā nibaddhavihārā. Neva sumano hotī ti iṭṭhārammaṇe rāgavasena na somanassajāto hoti. Na dummano ti aniṭṭhārammaṇe paṭighavasena na domanassajāto hoti. Upekkhako viharati sato sampajāno ti satisampajaññapariggahitāya majjhattākāralakkhaṇāya upekkhāya tesu ārammaṇesu upekkhako majjhatto hutvā viharati.
Kāyapariyantikan ti kāyantikaṃ kāyaparicchinnaṃ, yāva pañcadvārakāyo pavattati, tāva pavattaṃ pañcadvārikavedananti attho. Jīvitapariyantikan ti jīvitantikaṃ jīvitaparicchinnaṃ, yāva jīvitaṃ pavattati, tāva pavattaṃ manodvārikavedananti attho. Tattha pañcadvārikavedanā pacchā uppajjitvā paṭhamaṃ nirujjhati, manodvārikavedanā paṭhamaṃ uppajjitvā pacchā nirujjhati. Sā hi paṭisandhikkhaṇe vatthurūpasmiṃyeva patiṭṭhāti. Pañcadvārikā pavatte pañcadvāravasena pavattamānā paṭhamavaye vīsativassakāle rajjanadussanamuyhanavasena adhimattā balavatī hoti, paṇṇāsavassakāle ṭhitā hoti, saṭṭhivassakālato paṭṭhāya parihāyamānā, asītinavutivassakāle mandā hoti. Tadā hi sattā “cirarattaṃ ekato nisīdimhā nipajjimhā”ti vadantepi na jānāmāti vadanti. Adhimattānipi rūpādiārammaṇāni na passāma, sugandhaduggandhaṃ vā sāduasāduṃ vā thaddhamudukaṃ vāti na jānāmātipi vadanti. Iti nesaṃ pañcadvārikavedanā bhaggā hoti, manodvārikā pavattati. Sāpi anupubbena parihāyamānā maraṇasamaye hadayakoṭiṃyeva nissāya pavattati. Yāva pan’esā pavattati, tāva satto jīvatīti vuccati. Yadā nappavattati, tadā “mato niruddho”ti vuccati.
Svāyamattho vāpiyā dīpetabbo – yathā hi puriso pañcaudakamaggasampannaṃ vāpiṃ kareyya. Paṭhamaṃ deve vuṭṭhe pañcahi udakamaggehi udakaṃ pavisitvā antovāpiyaṃ āvāṭe pūreyya. Punappunaṃ deve vassante udakamagge pūretvā gāvutaḍḍhayojanamattaṃ ottharitvā udakaṃ tiṭṭheyya tato tato vissandamānaṃ. Atha niddhamanatumbe vivaritvā khettesu kamme kayiramāne udakaṃ nikkhamantaṃ, sassapākakāle udakaṃ nikkhantaṃ udakaṃ parihīnaṃ, “macche gaṇhāmā”ti vattabbataṃ āpajjeyya. Tato katipāhena āvāṭesuyeva udakaṃ saṇṭhaheya. Yāva pana taṃ āvāṭesu hoti, tāva mahāvāpiyaṃ udakaṃ atthīti saṅkhaṃ gacchati. Yadā pana tattha chijjati, tadā “vāpiyaṃ udakaṃ natthī”ti vuccati. Evaṃ sampadamidaṃ veditabbaṃ.
Paṭhamaṃ deve vassante pañcahi maggehi udake pavisante āvāṭānaṃ pūraṇakālo viya hi paṭhamameva paṭisandhikkhaṇe manodvārikavedanāya vatthurūpe patiṭṭhitakālo, punappunaṃ deve vassante pañcamaggānaṃ pūraṇakālo viya pavatte pañcadvārikavedanāya pavatti, gāvutaḍḍhayojanamattaṃ ajjhottharaṇaṃ viya paṭhamavaye vīsativassakāle rajjanādivasena tassa adhimattabalavabhāvo, yāva vāpito udakaṃ na niggacchati, tāva pūrāya vāpiyā ṭhitakālo viya paññāsavassakāle tassa ṭhitakālo, niddhamanatumbesu vivaṭesu kamme kayiramāne udakassa nikkhamanakālo viya saṭṭhivassakālato paṭṭhāya tassa parihāni, udake bhaṭṭhe udakamaggesu parittaudakassa ṭhitakālo viya asītinavutikāle pañcadvārikavedanāya mandakālo, āvāṭesuyeva udakassa patiṭṭhitakālo viya hadayavatthukoṭiṃ nissāya manodvāre vedanāya pavattikālo, āvāṭesu parittepi udake sati “vāpiyaṃ udakaṃ atthī”ti vattabbakālo viya yāva sā pavattati, tāva “satto jīvatī”ti vuccati. Yathā pana āvāṭesu udake chinne “natthi vāpiyaṃ udakan”ti vuccati, evaṃ manodvārikavedanāya appavattamānāya satto matoti vuccati. Imaṃ vedanaṃ sandhāya vuttaṃ – “jīvitapariyantikaṃ vedanaṃ vediyamāno”ti.
Kāyassa bhedā ti kāyassa bhedena. Uddhaṃ jīvitapariyādānā ti jīvitakkhayato uddhaṃ. Idhevā ti paṭisandhivasena parato agantvā idh’eva. Sītī bhavissantī ti pavattivipphandanadaratharahitāni sītāni appavattanadhammāni bhavissanti.
Thūṇaṃ paṭiccā ti rukkhaṃ paṭicca. Kuddālapiṭakaṃ ādāyā ti kuddālañca khaṇittiñca pacchiñca gahetvāti attho. Desanā pana kuddālavaseneva katā. Mūle chindeyyā ti mūlamhi kuddālena chindeyya. Palikhaṇeyyā ti khaṇittiyā samantā khaṇeyya.
Evameva kho ti ettha idaṃ opammasaṃsandanaṃ – rukkho viya hi attabhāvo daṭṭhabbo, rukkhaṃ paṭicca chāyā viya kusalākusalaṃ kammaṃ, chāyaṃ appavattaṃ kātukāmo puriso viya yogāvacaro, kuddālo viya paññā, piṭakaṃ viya samādhi, khaṇitti viya vipassanā, khaṇittiyā mūlānaṃ palikhaṇanakālo viya arahattamaggena avijjāya chedanakālo, khaṇḍākhaṇḍaṃ karaṇakālo viya khandhavasena diṭṭhakālo, phālanakālo viya āyatanavasena diṭṭhakālo, sakalīkaraṇakālo viya dhātuvasena diṭṭhakālo, vātātapena visosanakālo viya kāyikacetasikassa vīriyassa karaṇakālo, agginā ḍahanakālo viya ñāṇena kilesānaṃ ḍahanakālo, masikaraṇakālo viya vattamānaka-pañcakkhandhakālo, mahāvāte ophunanakālo viya nadīsote pavāhanakālo viya ca chinnamūlakānaṃ pañcannaṃ khandhānaṃ appaṭisandhikanirodho, ophunanappavāhanehi apaññattikabhāvūpagamo viya punabbhave vipākakkhandhānaṃ anuppādena apaṇṇattikabhāvo veditabbo.
Bhagavantaṃ etadavocā ti satthari desanaṃ vinivaṭṭente sotāpattiphalaṃ patvā etaṃ “seyyathāpi, bhante”tiādivacanaṃ avoca. Tattha udayatthiko ti vaḍḍhiatthiko. Assapaṇiyaṃ poseyyā ti pañca assapotasatāni kiṇitvā pacchā vikkiṇissāmīti poseyya. Sahassagghanakassa assassa pañcasatamattaṃ upakaraṇaṃ gandhamālādivasena posāvanikaṃyeva agamāsi. Ath’assa te assā ekadivaseneva rogaṃ phusitvā sabbe jīvitakkhayaṃ pāpuṇeyyunti iminā adhippāyena evamāha. Udayañceva nādhigaccheyyā ti vaḍḍhiñca gehato nīharitvā dinnamūlañca kiñci na labheyya. Payirupāsin ti catūhi paccayehi upaṭṭhahiṃ. Svāhaṃ udayañceva nādhigacchin ti so ahaṃ neva udayaṃ na gehato dinnadhanaṃ adhigacchiṃ, paṇiyaassajagganako nāma jātosmīti dasseti. Sesamettha uttānamevāti.
6. Sāḷhasuttavaṇṇanā
196
Chaṭṭhe dvayenā ti dvīhi koṭṭhāsehi. Oghassa nittharaṇan ti caturoghanittharaṇaṃ. Tapojigucchāhetū ti dukkarakārikasaṅkhātena tapena pāpajigucchanahetu. Aññataraṃ sāmaññaṅgan ti ekaṃ samaṇadhammakoṭṭhāsaṃ. Aparisuddhakāyasamācārā tiādīsu purimehi tīhi padehi kāyikavācasikacetasikasīlānaṃ aparisuddhataṃ dassetvā pacchimena padena aparisuddhājīvataṃ dasseti. Ñāṇadassanāyā ti maggañāṇasaṅkhātāya dassanāya. Anuttarāya sambodhāyā ti arahattāya, arahattañāṇaphassena phusituṃ abhabbāti vuttaṃ hoti. Sālalaṭṭhin ti sālarukkhaṃ. Navan ti taruṇaṃ. Akukkuccakajātan ti “bhaveyya nu kho, na bhaveyyā”ti ajanetabbakukkuccaṃ. Lekhaṇiyā likheyyā ti avalekhanamattakena avalikheyya. Dhoveyyā ti ghaṃseyya. Anto avisuddhā ti abbhantare asuddhā apanītasārā.
Evameva kho ti ettha idaṃ opammasaṃsandanaṃ – sālalaṭṭhi viya hi attabhāvo daṭṭhabbo, nadīsotaṃ viya saṃsārasotaṃ, pāraṃ gantukāmapuriso viya dvāsaṭṭhi diṭṭhiyo gahetvā ṭhitapuriso, sālalaṭṭhiyā bahiddhā suparikammakatakālo viya bahiddhā tapacaraṇaṃ gāḷhaṃ katvā gahitakālo, anto asuddhakālo viya abbhantare sīlānaṃ aparisuddhakālo, sālalaṭṭhiyā saṃsīditvā adhogamanaṃ viya diṭṭhigatikassa saṃsārasote saṃsīdanaṃ veditabbaṃ.
Phiyārittaṃ bandheyyā ti phiyañca arittañca yojeyya. Evamevā ti etthāpi idaṃ opammasaṃsandanaṃ – sālalaṭṭhi viya attabhāvo, nadīsotaṃ viya saṃsārasotaṃ, pāraṃ gantukāmapuriso viya yogāvacaro, bahiddhā suparikammakatakālo viya chasu dvāresu saṃvarassa paccupaṭṭhitakālo, anto suvisodhitabhāvo viya abbhantare parisuddhasīlabhāvo, phiyārittabandhanaṃ viya kāyikacetasikavīriyakaraṇaṃ, sotthinā pārimatīragamanaṃ viya anupubbena sīlaṃ pūretvā samādhiṃ pūretvā paññaṃ pūretvā nibbānagamanaṃ daṭṭhabbaṃ.
Kaṇḍacitrakānī ti saralaṭṭhisararajjusarapāsādasarasāṇisarapokkharaṇisarapadumānīti anekāni kaṇḍehi kattabbacitrāni. Atha kho so tīhi ṭhānehī ti so evaṃ bahūni kaṇḍacitrakāni jānantopi na rājāraho hoti, tīhiyeva pana ṭhānehi hotīti attho. Sammāsamādhi hotī ti maggasamādhinā ca phalasamādhinā ca samāhito hotīti ayamettha attho. Sammādiṭṭhī ti maggasammādiṭṭhiyā samannāgato. Idaṃ dukkhan tiādīhi catūhi saccehi cattāro maggā tīṇi ca phalāni kathitāni. Ayaṃ pana maggeneva avirādhitaṃ vijjhati nāmāti veditabbo. Sammāvimuttī ti arahattaphalavimuttiyā samannāgato. Avijjākkhandhaṃ padāletī ti arahattamaggena padāleti nāmāti vuccati. Iminā hi heṭṭhā arahattamaggena avijjākkhandho padālito, idha pana padālitaṃ upādāya padāletīti vattuṃ vaṭṭatīti.
7. Mallikādevīsuttavaṇṇanā
197
Sattame mallikā devī ti pasenadirañño devī. Yena midhekacco mātugāmo ti yena idhekaccā itthī. Dubbaṇṇā ti bībhacchavaṇṇā. Durūpā ti dussaṇṭhitā. Supāpikā ti suṭṭhu pāpikā suṭṭhu lāmikā. Dassanāyā ti passituṃ. Daliddā ti dhanadaliddā. Appassakā ti sakena dhanena rahitā. Appabhogā ti upabhogaparibhogabhaṇḍakarahitā. Appesakkhā ti appaparivārā. Aḍḍhā ti issarā. Mahaddhanā ti vaḷañjanakadhanena mahaddhanā. Mahābhogā ti upabhogaparibhogabhaṇḍabhogena mahābhogā. Mahesakkhā ti mahāparivārā. Abhirūpā ti uttamarūpā. Dassanīyā ti dassanayuttā. Pāsādikā ti dassanena pāsādikā. Vaṇṇapokkharatāyā ti vaṇṇena ceva sarīrasaṇṭhānena ca.
Abhisajjatī ti laggati. Byāpajjatī ti pakatiṃ pajahati. Patitthīyatī ti kodhavasena thinabhāvaṃ thaddhabhāvaṃ āpajjati. Na dātā hotī ti na dāyikā hoti. Seyyāvasathapadīpeyyan ti ettha seyyā ti mañcapallaṅkādisayanaṃ. Āvasatho ti āvasathāgāraṃ. Padīpeyyaṃ vuccati vaṭṭitelādipadīpūpakaraṇaṃ. Issāmanikāti issāya sampayuttacittā. Iminā nayena sabbattha attho veditabbo. Kodhanā ahosin ti kodhamanā ahosiṃ. Anissāmanikā ahosin ti issāvirahitacittā ahosiṃ. Sesamettha uttānatthamevāti.
8. Attantapasuttavaṇṇanā
198
Aṭṭhame attantapādīsu attānaṃ tapati dukkhāpetīti attantapo. Attano paritāpanānuyogaṃ attaparitāpanānuyogaṃ. Paraṃ tapatīti parantapo. Paresaṃ paritāpanānuyogaṃ paraparitāpanānuyogaṃ. Diṭṭheva dhamme ti imasmiṃyeva attabhāve. Nicchāto ti chātaṃ vuccati taṇhā, sā assa natthīti nicchāto. Sabbakilesānaṃ nibbutattā nibbuto. Anto tāpanakilesānaṃ abhāvā sītalo jātoti sītībhūto. Jhānamaggaphalanibbānasukhāni paṭisaṃvedetīti sukhappaṭisaṃvedī. Brahmabhūtena attanā ti seṭṭhabhūtena attanā.
Acelako tiādīni vuttatthāneva. Orabbhikā dīsu urabbhā vuccanti eḷakā, urabbhe hanatīti orabbhiko. Sūkarikā dīsupi eseva nayo. Luddo ti dāruṇo kakkhaḷo. Macchaghātako ti macchabandho kevaṭṭo. Bandhanāgāriko ti bandhanāgāragopako. Kurūrakammantā ti dāruṇakammantā.
Muddhāvasitto ti khattiyābhisekena muddhani abhisitto. Puratthimena nagarassā ti nagarato puratthimāya disāya. Santhāgāran ti yaññasālaṃ. Kharājinaṃ nivāsetvā ti sakhuraṃ ajinacammaṃ nivāsetvā. Sappitelenā ti sappinā ceva telena ca. Ṭhapetvā hi sappiṃ avaseso yo koci sneho telanti vuccati. Kaṇḍuvamāno ti nakhānaṃ chinnattā kaṇḍuvitabbakāle tena kaṇḍuvamāno. Anantarahitāyā ti asanthatāya. Sarūpavacchāyā ti sadisavacchāya. Sace gāvī setā hoti, vacchopi setakova. Sace kapilā vā rattā vā, vacchakopi tādisovāti evaṃ sarūpavacchāya. So evamāhā ti so rājā evaṃ vadeti. Vacchatarā ti taruṇavacchakabhāvaṃ atikkantā balavavacchā. Vacchatarīsu pi eseva nayo. Barihisatthāyā ti parikkhepakaraṇatthāya ceva yaññabhūmiyaṃ attharaṇatthāya ca.
Catutthapuggalaṃ buddhuppādato paṭṭhāya dassetuṃ idha, bhikkhave, tathāgato tiādimāha. Tattha tathāgato tiādīni vuttatthāneva. Taṃ dhamman ti taṃ vuttappakārasampadaṃ dhammaṃ. Suṇāti, gahapati, vā ti kasmā paṭhamaṃ gahapatiṃ niddisati? Nihatamānattā ussannattā ca. Yebhuyyena hi khattiyakulato pabbajitā jātiṃ nissāya mānaṃ karonti. Brāhmaṇakulā pabbajitā mante nissāya mānaṃ karonti, hīnajaccakulā pabbajitā attano vijātitāya patiṭṭhātuṃ na sakkonti. Gahapatidārakā pana kacchehi sedaṃ muñcantehi piṭṭhiyā loṇaṃ pupphamānāya bhūmiṃ kasitvā tādisassa mānassa abhāvato nihatamānadappā honti. Te pabbajitvā mānaṃ vā dappaṃ vā akatvā yathābalaṃ buddhavacanaṃ uggahetvā vipassanāya kammaṃ karontā sakkonti arahatte patiṭṭhātuṃ. Itarehi ca kulehi nikkhamitvā pabbajitā na bahukā, gahapatikāva bahukā. Iti nihatamānattā ussannattā ca paṭhamaṃ gahapatiṃ niddisatīti.
Aññatarasmiṃ vā ti itaresaṃ vā kulānaṃ aññatarasmiṃ. Paccājāto ti patijāto. Tathāgate saddhaṃ paṭilabhatī ti parisuddhaṃ dhammaṃ sutvā dhammasāmimhi tathāgate “sammāsambuddho vata bhagavā”ti saddhaṃ paṭilabhati. Iti paṭisañcikkhatī ti evaṃ paccavekkhati. Sambādho gharāvāso ti sacepi saṭṭhihatthe ghare yojanasatantarepi vā dve jāyampatikā vasanti, tathāpi nesaṃ sakiñcanasapalibodhaṭṭhena gharāvāso sambādhova. Rajāpatho ti rāgarajādīnaṃ uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ. Āgamanapathotipi vaṭṭati. Alagganaṭṭhena abbhokāso viyāti abbhokāso. Pabbajito hi kūṭāgāraratanapāsādadevavimānādīsu pihitadvāravātapānesu paṭicchannesu vasantopi neva laggati na sajjati na bajjhati. Tena vuttaṃ – “abbhokāso pabbajjā”ti. Api ca sambādho gharāvāso kusalakiriyāya yathāsukhaṃ okāsābhāvato, rajāpatho asaṃvutasaṅkāraṭṭhānaṃ viya rajānaṃ, kilesarajānaṃ sannipātaṭṭhānato. Abbhokāso pabbajjā kusalakiriyāya yathāsukhaṃ okāsasabbhāvato.
Nayidaṃ sukaraṃ…pe… pabbajeyyan ti ettha ayaṃ saṅkhepakathā – yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ, ekadivasampi ca kilesamalena amalinaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitaṃ likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ. Idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… carituṃ. Yaṃnūnāhaṃ kese ca massuñca ohāretvā kasāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā paridahitvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyyanti. Ettha ca yasmā agārassa hitaṃ kasivaṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāya natthi, tasmā pabbajjā anagāriyāti ñātabbā, taṃ anagāriyaṃ. Pabbajeyyan ti paṭipajjeyyaṃ.
Appaṃ vā ti sahassato heṭṭhā bhogakkhandho appo nāma hoti, sahassato paṭṭhāya mahā. Ābandhanaṭṭhena ñātiyeva ñātiparivaṭṭo. So vīsatiyā heṭṭhā appo nāma hoti, vīsatiyā paṭṭhāya mahā. Bhikkhūnaṃ sikkhāsājīvasamāpanno ti yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā, tañca, yattha cete saha jīvanti, ekajīvikā sabhāgavuttino honti, taṃ Bhagavatā paññattasikkhāpadasaṅkhātaṃ sājīvañca tattha sikkhanabhāvena samāpannoti bhikkhūnaṃ sikkhāsājīvasamāpanno. Samāpanno ti sikkhaṃ paripūrento sājīvañca avītikkamanto hutvā tadubhayaṃ upagatoti attho.
Pāṇātipātaṃ pahāyā tiādīni vuttatthāneva. Imesaṃ bhedāyā ti yesaṃ itoti vuttānaṃ santike sutaṃ, tesaṃ bhedāya. Bhinnānaṃ vā sandhātā ti dvinnaṃ mittānaṃ vā samānupajjhāyakādīnaṃ vā kenacideva kāraṇena bhinnānaṃ ekamekaṃ upasaṅkamitvā “tumhākaṃ īdise kule jātānaṃ evaṃ bahussutānaṃ idaṃ na yuttan”tiādīni vatvā sandhānaṃ kattā. Anuppadātā ti sandhānānuppadātā, dve jane samagge disvā “tumhākaṃ evarūpe kule jātānaṃ evarūpehi guṇehi samannāgatānaṃ anucchavikametan”tiādīni vatvā daḷhīkammaṃ kattāti attho. Samaggo ārāmo assāti samaggārāmo. Yattha samaggā natthi, tattha vasitumpi na icchatīti attho. Samaggarāmotipi pāḷi, ayameva attho. Samaggarato ti samaggesu rato, te pahāya aññattha gantuṃ na icchatīti attho. Samagge disvāpi sutvāpi nandatīti samagganandī. Samaggakaraṇiṃ vācaṃ bhāsitā ti yā vācā satte samaggeyeva karoti, taṃ sāmaggiguṇaparidīpikameva vācaṃ bhāsati, na itaranti.
Nelā ti elaṃ vuccati doso, nāssā elanti nelā, niddosāti attho “nelaṅgo setapacchādo”ti (udā. 65) ettha vuttanelaṃ viya. Kaṇṇasukhā ti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati appaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī. Pure saṃvaḍḍhanārī viya sukumārātipi porī. Purassa esātipi porī, nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti, pitimattaṃ pitāti, bhātimattaṃ bhātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Kantabhāveneva bahujanassa manāpā cittavuḍḍhikarāti bahujanamanāpā.
Kāle vadatīti kālavādī, vattabbayuttakālaṃ sallakkhetvā vadatīti attho. Bhūtaṃ tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikaatthasannissitameva katvā vadatīti atthavādī. Navalokuttaradhammasannissitaṃ katvā vadatīti dhammavādī. Saṃvaravinayapahānavinayasannissitaṃ katvā vadatīti vinayavādī. Nidhānaṃ vuccati ṭhapanokāso, nidhānamassā atthīti nidhānavatī. Hadaye nidhetabbayuttakaṃ vācaṃ bhāsitāti attho. Kālenā ti evarūpiṃ bhāsamānopi ca “ahaṃ nidhānavatiṃ vācaṃ bhāsissāmī”ti na akālena bhāsati, yuttakālaṃ pana avekkhitvāva bhāsatīti attho. Sāpadesan ti saupamaṃ, sakāraṇanti attho. Pariyantavatin ti paricchedaṃ dassetvā, yathāssā paricchedo paññāyati, evaṃ bhāsatīti attho. Atthasaṃhitan ti anekehipi nayehi vibhajantena pariyādātuṃ asakkuṇeyyatāya atthasampannaṃ bhāsati. Yaṃ vā so atthavādī atthaṃ vadati, tena atthena saṃhitattā atthasaṃhitaṃ vācaṃ bhāsati, na aññaṃ nikkhipitvā aññaṃ bhāsatīti vuttaṃ hoti.
Bījagāmabhūtagāmasamārambhā ti mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījanti pañcavidhassa bījagāmassa ceva yassa kassaci nīlatiṇarukkhādikassa bhūtagāmassa ca samārambhā, chedanabhedanapacanādibhāvena vikopanā paṭiviratoti attho.
Ekabhattiko ti pātarāsabhattaṃ sāyamāsabhattanti dve bhattāni. Tesu pātarāsabhattaṃ antomajjhanhikena paricchinnaṃ, itaraṃ majjhanhikato uddhaṃ antoaruṇena. Tasmā antomajjhanhike dasakkhattuṃ bhuñjamānopi ekabhattikova hoti. Taṃ sandhāya vuttaṃ “ekabhattiko”ti. Rattiyā bhojanaṃ ratti, tato uparatoti rattūparato. Atikkante majjhanhike yāva sūriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma, tato viratattā virato vikālabhojanā.
Jātarūpan ti suvaṇṇaṃ. Rajatan ti kahāpaṇo lohamāsako jatumāsako dārumāsakoti ye vohāraṃ gacchanti. Tassa ubhayassāpi paṭiggahaṇā paṭivirato, neva taṃ uggaṇhāti, na uggaṇhāpeti, na upanikkhittaṃ sādiyatīti attho.
Āmakadhaññapaṭiggahaṇā ti sālivīhiyavagodhūmakaṅguvarakakudrūsakasaṅkhātassa sattavidhassapi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva, āmasanampi bhikkhūnaṃ na vaṭṭatiyeva. Āmakamaṃsapaṭiggahaṇā ti ettha aññatra odissa anuññātā āmakamaṃsamacchānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no āmasananti.
Itthikumārikapaṭiggahaṇā ti ettha itthī ti purisantaragatā, itarā kumārikā nāma, tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva. Dāsidāsapaṭiggahaṇā ti ettha dāsidāsavaseneva tesaṃ paṭiggahaṇaṃ na vaṭṭati, “kappiyakārakaṃ dammi, ārāmikaṃ dammī”ti evaṃ vutte pana vaṭṭati. Ajeḷakā dīsupi khettavatthu pariyosānesu kappiyākappiyanayo vinayavasena upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayampi ruhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpi-taḷākādīnipi saṅgahitāneva.
Dūteyyaṃ vuccati dūtakammaṃ gihīnaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ. Pahiṇagamanaṃ vuccati gharā gharaṃ pesitassa khuddakagamanaṃ. Anuyogo nāma tadubhayakaraṇaṃ. Tasmā duteyyapahiṇagamanānaṃ anuyogoti evamettha attho veditabbo. Kayavikkayā ti kayā ca vikkayā ca. Tulākūṭā dīsu kūṭan ti vañcanaṃ. Tattha tulākūṭaṃ tāva rūpakūṭaṃ, aṅgakūṭaṃ, gahaṇakūṭaṃ, paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā samarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge.
Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? Ekaṃ suvaṇṇapātiṃ katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karoti. Tato janapadaṃ gantvā kiñcideva aḍḍhakulaṃ pavisitvā “suvaṇṇabhājanāni kiṇathā”ti vatvā agghe pucchite samagghataraṃ dātukāmā honti. Tato tehi “kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo”ti vutte “vīmaṃsitvā gaṇhathā”ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbapātiyo datvā gacchati.
Mānakūṭaṃ nāma hadayabheda-sikhābheda-rajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhāchiddena mānena “saṇikaṃ āsiñcā”ti vatvā attano bhājane bahuṃ paggharāpetvā gaṇhāti, dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena pūretvā sikhaṃ chindanto deti. Rajjubhedo khettavatthuminanakāle labbhati. Lañjaṃ alabhantā hi khettaṃ amahantampi mahantaṃ katvā minanti.
Ukkoṭanā dīsu ukkoṭanan ti sāmike assāmike kātuṃ lañjaggahaṇaṃ. Vañcanan ti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthu – eko kira luddako migañca migapotakañca gahetvā āgacchati. Tameko dhutto “kiṃ bho migo agghati, kiṃ migapotako”ti āha. “Migo dve kahāpaṇe, migapotako ekan”ti ca vutte ekaṃ kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto “na me bho migapotakenattho, migaṃ me dehī”ti āha. Tena hi dve kahāpaṇe dehīti. So āha – “nanu te bho mayā paṭhamaṃ eko kahāpaṇo dinno”ti? Āma dinnoti. Imampi migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo ayañca kahāpaṇagghanako migapotako”ti dve kahāpaṇā bhavissantīti. So “kāraṇaṃ vadatī”ti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti. Nikatī ti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti, amaṇiṃ maṇinti, asuvaṇṇaṃ suvaṇṇanti katvā patirūpakena vañcanaṃ. Sāciyogo ti kuṭilayogo. Etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ. Tasmā ukkoṭanasāciyogo vañcanasāciyogo nikatisāciyogoti evamettha attho daṭṭhabbo. Keci aññaṃ dassetvā aññassa parivattanaṃ sāciyogoti vadanti, taṃ pana vañcaneneva saṅgahitaṃ.
Chedanādīsu chedanan ti hatthacchedanādi. Vadho ti māraṇaṃ. Bandho ti rajjubandhanādīhi bandhanaṃ. Viparāmoso ti himaviparāmoso, gumbaviparāmosoti duvidho. Yaṃ himapātasamaye himena paṭicchannā hutvā maggappaṭipannaṃ janaṃ musanti, ayaṃ himaviparāmoso. Yaṃ gumbādīhi paṭicchannā musanti, ayaṃ gumbaviparāmoso. Ālopo vuccati gāmanigamādīnaṃ vilopakaraṇaṃ. Sahasākāro ti sāhasikakiriyā, gehaṃ pavisitvā manussānaṃ ure satthaṃ ṭhapetvā icchitabhaṇḍaggahaṇaṃ. Evametasmā chedana…pe… sahasākārā paṭivirato hoti.
So santuṭṭho hotī ti svāyaṃ bhikkhu heṭṭhā vuttena catūsu paccayesu dvādasavidhena itarītarapaccayasantosena samannāgato hoti. Iminā pana dvādasavidhena itarītarapaccayasantosena samannāgatassa bhikkhuno aṭṭha parikkhārā vaṭṭanti – tīṇi cīvarāni, patto, dantakaṭṭhacchedanavāsi, ekā sūci, kāyabandhanaṃ parissāvananti. Vuttampi c’etaṃ –
“Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;
Parissāvanena aṭṭhete, yuttayogassa bhikkhuno”ti.
Te sabbe kāyaparihārikāpi honti, kucchiparihārikāpi. Kathaṃ? Ticīvaraṃ tāva nivāsetvā pārupitvā ca vicaraṇakāle kāyaṃ pariharati posetīti kāyaparihārikaṃ hoti. Cīvarakaṇṇena udakaṃ parissāvetvā pivanakāle, khāditabbaphalāphalaṃ gahaṇakāle ca kucchiṃ pariharati posetīti kucchiparihārikaṃ hoti. Pattopi tena udakaṃ uddharitvā nhānakāle kuṭiparibhaṇḍakaraṇakāle ca kāyaparihāriko hoti, āhāraṃ gahetvā bhuñjanakāle kucchiparihāriko. Vāsipi tāya dantakaṭṭhacchedanakāle mañcapīṭhānaṃ aṅgapādacīvarakuṭidaṇḍakasajjanakāle ca kāyaparihārikā hoti, ucchucchedananāḷikerāditacchanakāle kucchiparihārikā. Sūcipi cīvarasibbanakāle kāyaparihārikā hoti, pūvaṃ vā phalaṃ vā vijjhitvā khādanakāle kucchiparihārikā. Kāyabandhanaṃ bandhitvā vicaraṇakāle kāyaparihārikaṃ, ucchuādīni bandhitvā gahaṇakāle kucchiparihārikaṃ. Parissāvanaṃ tena udakaṃ parissāvetvā nhānakāle senāsanaparibhaṇḍakaraṇakāle ca kāyaparihārikaṃ, pānīyapānakaparissāvanakāle teneva tilataṇḍulaputhukādīni gahetvā khādanakāle ca kucchiparihārikaṃ. Ayaṃ tāva aṭṭhaparikkhārikassa parikkhāramattā.
Navaparikkhārikassa pana seyyaṃ pavisantassa tatraṭṭhakapaccattharaṇaṃ vā kuñcikā vā vaṭṭati. Dasaparikkhārikassa nisīdanaṃ vā cammakhaṇḍaṃ vā vaṭṭati. Ekādasaparikkhārikassa kattarayaṭṭhi vā telanāḷikā vā vaṭṭati. Dvādasaparikkhārikassa chattaṃ vā upāhanaṃ vā vaṭṭati. Etesu ca aṭṭhaparikkhārikova santuṭṭho, itare asantuṭṭhā mahicchā mahābhārāti na vattabbā. Etepi appicchāva santuṭṭhāva subharāva sallahukavuttinova. Bhagavā pana na imaṃ suttaṃ tesaṃ vasena kathesi, aṭṭhaparikkhārikassa vasena kathesi. So hi khuddakavāsiñca sūciñca parissāvane pakkhipitvā pattassa anto ṭhapetvā pattaṃ aṃsakūṭe laggetvā ticīvaraṃ kāyappaṭibaddhaṃ katvā yenicchakaṃ sukhaṃ pakkamati, paṭinivattitvā gahetabbaṃ nāmassa na hoti. Iti imassa bhikkhuno sallahukavuttitaṃ dassento bhagavā santuṭṭho hoti kāyaparihārikena cīvarenā tiādimāha.
Tattha kāyaparihārikenā ti kāyapariharaṇamattakena. Kucchiparihārikenā ti kucchipariharaṇamattakena. Samādāyeva pakkamatī ti taṃ aṭṭhaparikkhāramattakaṃ sabbaṃ gahetvāva kāyappaṭibaddhaṃ katvāva gacchati, “mama vihāro pariveṇaṃ upaṭṭhāko”tissa saṅgo vā bandho vā na hoti. So jiyā mutto saro viya, yūthā apakkanto mattahatthī viya icchiticchitaṃ senāsanaṃ, vanasaṇḍaṃ, rukkhamūlaṃ, navaṃ pabbhāraṃ paribhuñjanto eko tiṭṭhati, eko nisīdati, sabbiriyāpathesu eko adutiyo.
“Cātuddiso appaṭigho ca hoti,
Santussamāno itarītarena;
Parissayānaṃ sahitā achambhī,
Eko care khaggavisāṇakappo”ti. (su. ni. 42; cūḷani. khaggavisāṇasuttaniddeso 128) –
Evaṃ vaṇṇitaṃ khaggavisāṇakappataṃ āpajjati.
Idāni tamatthaṃ upamāya sādhento seyyathāpī tiādimāha. Tattha pakkhī sakuṇo ti pakkhayutto sakuṇo. Ḍetī ti uppatati. Ayaṃ pan’ettha saṅkhepattho – sakuṇā nāma “asukasmiṃ padese rukkho paripakkaphalo”ti ñatvā nānādisāhi āgantvā nakhapakkhatuṇḍādīhi tassa phalāni vijjhantā vidhunantā khādanti, “idaṃ ajjatanāya, idaṃ svātanāya bhavissatī”ti nesaṃ na hoti. Phale pana khīṇe neva rukkhassa ārakkhaṃ ṭhapenti, na tattha pakkhaṃ vā pattaṃ vā nakhaṃ vā tuṇḍaṃ vā ṭhapenti, atha kho tasmiṃ rukkhe anapekkhā hutvā yo yaṃ disābhāgaṃ icchati, so tena sapattabhārova uppatitvā gacchati. Evameva ayaṃ bhikkhu nissaṅgo nirapekkhoyeva pakkamati, samādāyeva pakkamati. Ariyenā ti niddosena. Ajjhattan ti sake attabhāve. Anavajjasukhan ti niddosasukhaṃ.
So cakkhunā rūpaṃ disvā ti so iminā ariyena sīlakkhandhena samannāgato bhikkhu cakkhuviññāṇena rūpaṃ passitvāti attho. Sesapadesupi yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge (visuddhi. 1.15) vuttaṃ. Abyāsekasukhan ti kilesehi anāsittasukhaṃ, avikiṇṇasukhantipi vuttaṃ. Indriyasaṃvarasukhaṃ hi diṭṭhādīsu diṭṭhamattādivasena pavattatāya avikiṇṇaṃ hoti.
So abhikkante paṭikkante ti so manacchaṭṭhānaṃ indriyānaṃ saṃvarena samannāgato bhikkhu imesu abhikkantapaṭikkantādīsu sattasu ṭhānesu satisampajaññavasena sampajānakārī hoti. Tattha abhikkantan ti purato gamanaṃ. Paṭikkantan ti pacchāgamanaṃ.
Sampajānakārī hotī ti sātthakasampajaññaṃ, sappāyasampajaññaṃ, gocarasampajaññaṃ, asammohasampajaññanti imesaṃ catunnaṃ satisampayuttānaṃ sampajaññānaṃ vasena satiṃ upaṭṭhapetvā ñāṇena paricchinditvāyeva tāni abhikkantapaṭikkantāni karoti. Sesapadesupi eseva nayo. Ayam ettha saṅkhepo, vitthāro pana icchantena dīghanikāye sāmaññaphalavaṇṇanāto vā majjhimanikāye satipaṭṭhānavaṇṇanāto vā gahetabbo.
So iminā cā tiādinā kiṃ dasseti? Araññavāsassa paccayasampattiṃ dasseti. Yassa hi ime cattāro paccayā natthi, tassa araññavāso na ijjhati, tiracchānagatehi vā vanacarakehi vā saddhiṃ vatthabbataṃ āpajjati. Araññe adhivatthā devatā “kiṃ evarūpassa pāpabhikkhuno araññavāsenā”ti bheravasaddaṃ sāventi, hatthehi sīsaṃ paharitvā palāyanākāraṃ karonti. “Asuko bhikkhu araññaṃ pavisitvā idañcidañca pāpakammamakāsī”ti ayaso pattharati. Yassa panete cattāro paccayā atthi, tassa araññavāso ijjhati. So hi attano sīlaṃ paccavekkhanto kiñci kāḷakaṃ vā tilakaṃ vā apassanto pītiṃ uppādetvā taṃ khayato vayato sammasanto ariyabhūmiṃ okkamati. Araññe adhivatthā devatā attamanā vaṇṇaṃ bhāsanti. Itissa udake pakkhittatelabindu viya yaso vitthāriko hoti.
Tattha vivittan ti suññaṃ, appasaddaṃ, appanigghosanti attho. Etadeva hi sandhāya vibhaṅge “vivittanti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi, tena taṃ vivittan”ti (vibha. 526) vuttaṃ. Seti ceva āsati ca etthāti senāsanaṃ. Mañcapīṭhānametaṃ adhivacanaṃ. Tenāha – “senāsananti mañcopi senāsanaṃ, pīṭhampi, bhisipi, bimbohanampi, vihāropi, aḍḍhayogopi, pāsādopi, hammiyampi, guhāpi, aṭṭopi, māḷopi, leṇampi, veḷugumbopi, rukkhamūlampi, maṇḍapopi senāsanaṃ, yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ senāsanan”ti (vibha. 527). Api ca vihāro, aḍḍhayogo, pāsādo, hammiyaṃ, guhāti idaṃ vihārasenāsanaṃ nāma. Mañco, pīṭhaṃ, bhisi, bimbohananti idaṃ mañcapīṭhasenāsanaṃ nāma. Cimilikā, cammakhaṇḍo, tiṇasanthāro, paṇṇasanthāroti idaṃ santhatasenāsanaṃ nāma. Yattha vā pana bhikkhū paṭikkamantīti etaṃ okāsasenāsanaṃ nāmāti evaṃ catubbidhaṃ senāsanaṃ hoti. Taṃ sabbampi senāsanaggahaṇena gahitameva.
Imassa pana sakuṇasadisassa cātuddisassa bhikkhuno anucchavikaṃ dassento araññaṃ rukkhamūlan tiādimāha. Tattha araññan ti “nikkhamitvā bahi indakhīlā sabbametaṃ araññan”ti (vibha. 529) “idaṃ bhikkhunīnaṃ vasena āgataṃ araññaṃ. “Āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchiman”ti (pārā. 654) idaṃ pana imassa bhikkhuno anurūpaṃ. Tassa lakkhaṇaṃ visuddhimagge dhutaṅganiddese vuttaṃ. Rukkhamūlan ti yaṃkiñci sītacchāyaṃ vivittaṃ rukkhamūlaṃ. Pabbatan ti selaṃ. Tattha hi udakasoṇḍīsu udakakiccaṃ katvā sītāya rukkhacchāyāya nisinnassa nānādisāsu khāyamānāsu sītena vātena bījiyamānassa cittaṃ ekaggaṃ hoti. Kandaran ti kaṃ vuccati udakaṃ, tena dāritaṃ udakabhinnaṃ pabbatapadesaṃ, yaṃ nitambantipi nadīnikuñjantipi vadanti. Tattha hi rajatapaṭṭasadisā vālikā hoti, matthake maṇivitānaṃ viya vanagahanaṃ, maṇikkhandhasadisaṃ udakaṃ sandati. Evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni sītāni katvā vālikaṃ ussāpetvā paṃsukūlacīvaraṃ paññāpetvā nisinnassa samaṇadhammaṃ karoto cittaṃ ekaggaṃ hoti. Giriguhan ti dvinnaṃ pabbatānaṃ antaraṃ, ekasmiṃyeva vā umaṅgasadisaṃ mahāvivaraṃ. Susāna lakkhaṇaṃ visuddhimagge (visuddhi. 1.34) vuttaṃ. Vanapatthan ti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasanti na vapanti. Tenevāha – “vanapatthanti dūrānametaṃ senāsanānaṃ adhivacanan”tiādi. Abbhokāsan ti acchannaṃ. Ākaṅkhamāno pan’ettha cīvarakuṭiṃ katvā vasati. Palālapuñjan ti palālarāsiṃ. Mahāpalālapuñjato hi palālaṃ nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti, gacchagumbādīnampi upari palālaṃ pakkhipitvā heṭṭhā nisinnā samaṇadhammaṃ karonti. Taṃ sandhāyetaṃ vuttaṃ.
Pacchābhattan ti bhattassa pacchato. Piṇḍapātapaṭikkanto ti piṇḍapātapariyesanato paṭikkanto. Pallaṅkan ti samantato ūrubaddhāsanaṃ. Ābhujitvā ti bandhitvā. Ujuṃ kāyaṃ paṇidhāyā ti uparimasarīraṃ ujukaṃ ṭhapetvā aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Evañhi nisinnassa cammamaṃsanhārūni na paṇamanti. Ath’assa yā tesaṃ paṇamanapaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā na uppajjanti. Tāsu na uppajjamānāsu cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ na paripatati, vuddhiṃ phātiṃ upagacchati. Parimukhaṃ satiṃ upaṭṭhapetvā ti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā, mukhasamīpe vā katvāti attho. Teneva vibhaṅge vuttaṃ – “ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā nāsikagge vā mukhanimitte vā. Tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā”ti (vibha. 537). Atha vā “parī ti pariggahaṭṭho. Mukhan ti niyyānaṭṭho. Satī ti upaṭṭhānaṭṭho. Tena vuccati – ‘parimukhaṃ sati’n”ti evaṃ paṭisambhidāyaṃ (paṭi. ma. 1.164) vuttanayena pan’ettha attho daṭṭhabbo. Tatrāyaṃ saṅkhepo “pariggahitaniyyānaṃ satiṃ katvā”ti.
Abhijjhaṃ loke ti ettha lujjana-palujjanaṭṭhena pañcupādānakkhandhā loko. Tasmā pañcasu upādānakkhandhesu rāgaṃ pahāya kāmacchandaṃ vikkhambhetvāti ayamettha attho. Vigatābhijjhenā ti vikkhambhanavasena pahīnattā vigatābhijjhena, na cakkhuviññāṇasadisenāti attho. Abhijjhāya cittaṃ parisodhetī ti abhijjhāto cittaṃ parimoceti, yathā naṃ sā muñcati ceva muñcitvā ca na puna gaṇhāti, evaṃ karotīti attho. Byāpādapadosaṃ pahāyā tiādīsupi eseva nayo. Byāpajjati iminā cittaṃ pūtikummāsādayo viya purimapakatiṃ pajahatīti byāpādo. Vikārappattiyā padussati, paraṃ vā padūseti vināsetīti padoso. Ubhayampetaṃ kodhasseva adhivacanaṃ. Thinaṃ cittagelaññaṃ, middhaṃ cetasikagelaññaṃ. Thinañca middhañca thinamiddhaṃ. Ālokasaññī ti rattimpi divāpi diṭṭhaālokasañjānanasamatthāya vigatanīvaraṇāya parisuddhāya saññāya samannāgato. Sato sampajāno ti satiyā ca ñāṇena ca samannāgato. Idaṃ ubhayaṃ ālokasaññāya upakārakattā vuttaṃ. Uddhaccañca kukkuccañca uddhaccakukkuccaṃ. Tiṇṇavicikiccho ti vicikicchaṃ taritvā atikkamitvā ṭhito. “Kathamidaṃ kathamidan”ti evaṃ nappavattatīti akathaṃkathī. Kusalesu dhammesū ti anavajjesu dhammesu. “Ime nu kho kusalā, kathamime kusalā”ti evaṃ na vicikicchati na kaṅkhatīti attho. Ayam ettha saṅkhepo. Imesu pana nīvaraṇesu vacanatthalakkhaṇādibhedato yaṃ vattabbaṃ siyā, taṃ visuddhimagge (visuddhi. 1.71-72) vuttaṃ. Paññāya dubbalīkaraṇe ti yasmā ime pañca nīvaraṇā uppajjamānā anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na denti, uppannāpi aṭṭha samāpattiyo pañca vā abhiññā ucchinditvā pātenti. Tasmā paññāya dubbalīkaraṇāti vuccanti. Vivicceva kāmehī tiādīni visuddhimagge vitthāritāni.
Ime āsavā tiādi aparenāpi pariyāyena catusaccappakāsanatthaṃ vuttaṃ. Nāparaṃ itthattāyāti pajānātī ti ettāvatā heṭṭhā tīhi aṅgehi bāhirasamayassa nipphalabhāvaṃ dassetvā catutthena aṅgena attano sāsanassa gambhīrabhāvaṃ pakāsetvā desanāya arahattena kūṭaṃ gaṇhi. Idāni desanaṃ appento evaṃ kho, bhikkhave tiādimāha.
9. Taṇhāsuttavaṇṇanā
199
Navame jālinin ti jālasadisaṃ. Yathā hi jālaṃ samantato saṃsibbitaṃ ākulabyākulaṃ, evaṃ taṇhāpīti jālasadisattā jālinīti vuttā. Tayo vā bhave ajjhottharitvā ṭhitāya etissā tattha tattha attano koṭṭhāsabhūtaṃ jālaṃ atthītipi jālinī. Saritan ti tattha tattha saritvā saṃsaritvā ṭhitaṃ. Visaṭan ti patthaṭaṃ vikkhittaṃ. Visattikan ti tattha tattha visattaṃ laggaṃ lagitaṃ. Api ca “visamūlā ti visattikā. Visaphalā ti visattikā”tiādināpi (mahāni. 3; cūḷani. mettagūmāṇavapucchāniddeso 22) nayenettha attho daṭṭhabbo. Uddhasto ti upari dhaṃsito. Pariyonaddho ti samantā veṭhito. Tantākulakajāto ti tantaṃ viya ākulajāto. Yathā nāma dunnikkhittaṃ mūsikacchinnaṃ pesakārānaṃ tantaṃ tahiṃ tahiṃ ākulaṃ hoti, “idaṃ aggaṃ idaṃ mūlan”ti aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ hoti, evaṃ sattā imāya taṇhāya pariyonaddhā ākulabyākulā na sakkonti attano nissaraṇamaggaṃ ujuṃ kātuṃ. Gulāguṇṭhikajāto ti gulāguṇṭhikaṃ vuccati pesakārakañjiyasuttaṃ. Gulā nāma sakuṇikā, tassā kulāvakotipi eke. Yathā tadubhayampi ākulaṃ aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaranti purimanayen’eva yojetabbaṃ. Muñjapabbajabhūto ti muñjatiṇaṃ viya pabbajatiṇaṃ viya ca bhūto, tādiso jāto. Yathā tāni tiṇāni koṭṭetvā katarajjuṃ jiṇṇakāle katthaci patitaṃ gahetvā tesaṃ tiṇānaṃ “idaṃ aggaṃ idaṃ mūlan”ti aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ. Tampi ca paccattapurisakāre ṭhatvā sakkā bhaveyya ujuṃ kātuṃ, ṭhapetvā pana bodhisatte añño satto attano dhammatāya taṇhājālaṃ padāletvā attano nissaraṇamaggaṃ ujuṃ kātuṃ samattho nāma natthi. Evamayaṃ loko taṇhājālena pariyonaddho apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati. Tattha apāyo ti niraya-tiracchānayoni-pettivisaya-asurakāyā. Sabbepi hi te vaḍḍhisaṅkhātassa āyassa abhāvato apāyāti vuccanti. Tathā dukkhassa gatibhāvato duggati. Sukhasamussayato vinipatitattā vinipāto. Itaro pana –
“Khandhānañca paṭipāṭi, dhātuāyatanāna ca;
Abbocchinnaṃ vattamānā, saṃsāroti pavuccati.
Taṃ sabbaṃ nātivattati nātikkamati, atha kho cutito paṭisandhiṃ paṭisandhito cutinti evaṃ punappunaṃ cutipaṭisandhiyo gaṇhamāno tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu mahāsamudde vātakkhittanāvā viya yante yuttagoṇo viya ca paribbhamatiyeva.
Ajjhattikassa upādāyā ti ajjhattikaṃ khandhapañcakaṃ upādāya. Idañhi upayogatthe sāmivacanaṃ. Bāhirassa upādāyā ti bāhiraṃ khandhapañcakaṃ upādāya, idampi upayogatthe sāmivacanaṃ. Asmīti, bhikkhave, satī ti, bhikkhave, yadetaṃ ajjhattaṃ khandhapañcakaṃ upādāya taṇhāmānadiṭṭhivasena samūhaggāhato asmīti hoti, tasmiṃ satīti attho. Itthasmīti hotī tiādīsu pana evaṃ samūhato ahanti gahaṇe sati tato anupanidhāya ca upanidhāya cāti dvidhā gahaṇaṃ hoti. Tattha anupanidhāyā ti aññaṃ ākāraṃ anupagamma sakabhāvameva ārammaṇaṃ katvā itthasmīti hoti, khattiyādīsu idaṃpakāro ahanti evaṃ taṇhāmānadiṭṭhivasena hotīti attho. Idaṃ tāva anupanidhāya gahaṇaṃ. Upanidhāya gahaṇaṃ pana duvidhaṃ hoti samato ca asamato ca. Taṃ dassetuṃ evaṃsmīti aññathāsmī ti ca vuttaṃ. Tattha evaṃsmī ti idaṃ samato upanidhāya gahaṇaṃ, yathāyaṃ khattiyo yathāyaṃ brāhmaṇo, evamahampīti attho. Aññathāsmī ti idaṃ pana asamato gahaṇaṃ, yathāyaṃ khattiyo yathāyaṃ brāhmaṇo, tato aññathā ahaṃ, hīno vā adhiko vāti attho. Imāni tāva paccuppannavasena cattāri taṇhāvicaritāni.
Asasmīti satasmī ti imāni pana dve yasmā atthīti asaṃ, niccassetaṃ adhivacanaṃ. Sīdatīti sataṃ, aniccassetaṃ adhivacanaṃ. Tasmā sassatucchedavasena vuttānīti veditabbāni. Ito parāni san ti evamādīni cattāri saṃsayaparivitakkavasena vuttāni. Santi hotī ti evamādīsu ahaṃ siyanti hotīti evamattho veditabbo. Adhippāyo pan’ettha purimacatukke vuttanayen’eva gahetabbo. Apihaṃ san tiādīni pana cattāri api nāma ahaṃ bhaveyyanti evaṃ patthanākappanavasena vuttāni. Tānipi purimacatukke vuttanayen’eva veditabbāni. Bhavissan tiādīni pana cattāri anāgatavasena vuttāni. Tesampi purimacatukke vuttanayen’eva attho veditabbo. Evamete –
“Dve diṭṭhisīsā sīsaññe, cattāro sīsamūlakā;
Tayo tayoti etāni, aṭṭhārasa vibhāvaye.
Etesu hi asasmi, satasmīti ete dve diṭṭhisīsā nāma. Asmi, santi, apihaṃ santi, bhavissanti ete cattāro suddhasīsā eva. Itthasmītiādayo tayo tayoti dvādasa sīsamūlakā nāmāti evamete dve diṭṭhisīsā cattāro suddhasīsā dvādasa sīsamūlakāti aṭṭhārasa taṇhāvicaritadhammā veditabbā. Imāni tāva ajjhattikassa upādāya aṭṭhārasa taṇhāvicaritāni. Bāhirassa upādāya taṇhāvicaritesupi eseva nayo. Iminā ti iminā rūpena vā…pe… viññāṇena vāti esa viseso veditabbo. Sesaṃ tādisameva.
Iti evarūpāni atītāni chattiṃsā ti ekamekassa puggalassa atīte addhani chattiṃsa. Anāgatāni chattiṃsā ti ekamekasseva puggalassa ca anāgate addhani chattiṃsa. Paccuppannāni chattiṃsā ti ekassa vā puggalassa yathāsambhavato bahūnaṃ vā paccuppanne addhani chattiṃsāva. Sabbasattānaṃ pana niyameneva atīte addhani chattiṃsa, anāgate chattiṃsa, paccuppanne chattiṃsa. Anantā hi asadisataṇhāmānadiṭṭhibhedā sattā. Aṭṭhasataṃ taṇhāvicaritaṃ hontī ti ettha pana aṭṭhasatasaṅkhātaṃ taṇhāvicaritaṃ hotīti evamattho daṭṭhabbo.
10. Pemasuttavaṇṇanā
200
Dasame na ussenetī ti diṭṭhivasena na ukkhipati. Na paṭisenetī ti paṭiviruddho hutvā kalahabhaṇḍanavasena na ukkhipati. Na dhūpāyatī ti ajjhattikassa upādāya taṇhāvicaritavasena na dhūpāyati. Na pajjalatī ti bāhirassa upādāya taṇhāvicaritavasena na pajjalati. Na sampajjhāyatī ti asmimānavasena na sampajjhāyati. Sesaṃ pāḷinayen’eva veditabbaṃ. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitanti.
Mahāvaggo pañcamo.
Catutthapaṇṇāsakaṃ niṭṭhitaṃ.
Pañcamapaṇṇāsakaṃ
21. Sappurisavaggo
1-6. Sikkhāpadasuttavaṇṇanā
201
Pañcamassa paṭhame asappurisan ti lāmakapurisaṃ tucchapurisaṃ mūḷhapurisaṃ avijjāya andhīkataṃ bālaṃ. Asappurisataran ti atirekena asappurisaṃ. Itare dve vuttapaṭipakkhavasena veditabbā. Sesamettha uttānatthameva. Yathā cettha, evaṃ ito paresu pañcasu. Etesu hi paṭhamaṃ pañcaveravasena desitaṃ, dutiyaṃ assaddhammavasena, tatiyaṃ kāyavacīdvāravasena, catutthaṃ manodvāravasena, pañcamaṃ aṭṭhamicchattavasena, chaṭṭhaṃ dasamicchattavasena.
7-10. Pāpadhammasuttacatukkavaṇṇanā
207-210
Sattame pāpan ti lāmakaṃ saṃkiliṭṭhapuggalaṃ. Kalyāṇan ti bhaddakaṃ anavajjapuggalaṃ. Sesamettha uttānatthameva. Aṭṭhamepi eseva nayo. Navame pāpadhamman ti lāmakadhammaṃ. Kalyāṇadhamman ti anavajjadhammaṃ. Sesamettha uttānatthameva. Dasamepi eseva nayo. Imasmiṃ vagge dasasupi suttesu agāriyappaṭipadā kathitā. Sacepi sotāpannasakadāgāmino honti, vaṭṭatiyevāti.
Sappurisavaggo paṭhamo.
22. Parisāvaggo
1. Parisāsuttavaṇṇanā
211
Dutiyassa paṭhame parisaṃ dūsentīti parisadūsanā. Parisaṃ sobhentīti parisasobhanā.
2. Diṭṭhisuttavaṇṇanā
212
Dutiye manoduccarite pariyāpannāpi micchādiṭṭhi mahāsāvajjatāya visuṃ vuttā, tassā ca paṭipakkhavasena sammādiṭṭhi.
3. Akataññutāsuttavaṇṇanā
213
Tatiye akataññutā akataveditā ti akataññutāya akataveditāya. Ubhayampetaṃ atthato ekameva. Sukkapakkhepi eseva nayo.
4-7. Pāṇātipātīsuttādivaṇṇanā
214-217
Catutthaṃ catunnaṃ kammakilesānaṃ tappaṭipakkhassa ca vasena vuttaṃ, pañcamaṃ sukkapakkhānaṃ ādito catunnaṃ micchattānaṃ vasena, chaṭṭhaṃ avasesānaṃ catunnaṃ, sattamaṃ anariyavohāraariyavohārānaṃ. Tathā aṭṭhamanavamadasamāni sappaṭipakkhānaṃ assaddhammānaṃ vasena vuttāni. Sabbasuttesu pana sukkapakkhadhammā lokiyalokuttaramissakāva kathitā. Navasu suttesu kiñcāpi “sagge”ti vuttaṃ, tayo pana maggā tīṇi ca phalāni labbhantiyevāti.
Parisāvaggo dutiyo.
23. Duccaritavaggavaṇṇanā
221-231
Tatiyassa paṭhamādīni uttānatthāneva. Dasame yo cintetvā kabyaṃ karoti, ayaṃ cintākavi nāma. Yo sutvā karoti, ayaṃ sutakavi nāma. Yo ekaṃ atthaṃ nissāya karoti, ayaṃ atthakavi nāma. Yo taṅkhaṇaññeva vaṅgīsatthero viya attano paṭibhānena karoti, ayaṃ paṭibhānakavi nāmāti.
Duccaritavaggo tatiyo.
24. Kammavaggo
1. Saṃkhittasuttavaṇṇanā
232
Catutthassa paṭhame kaṇhan ti kāḷakaṃ dasaakusalakammapathakammaṃ. Kaṇhavipākan ti apāye nibbattanato kāḷakavipākaṃ. Sukkan ti paṇḍarakaṃ kusalakammapathakammaṃ. Sukkavipākan ti sagge nibbattanato paṇḍarakavipākaṃ. Kaṇhasukkan ti missakakammaṃ. Kaṇhasukkavipākan ti sukhadukkhavipākaṃ. Missakakammañhi katvā akusalena tiracchānayoniyaṃ maṅgalahatthiṭṭhānādīsu uppanno kusalena pavatte sukhaṃ vediyati. Kusalena rājakulepi nibbatto akusalena pavatte dukkhaṃ vediyati. Akaṇhaṃ asukkan ti kammakkhayakaraṃ catumaggañāṇaṃ adhippetaṃ. Tañhi yadi kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya. Yadi sukkaṃ bhaveyya, sukkavipākaṃ dadeyya. Ubhayavipākassa pana appadānato akaṇhaṃ asukkanti ayamettha attho.
2. Vitthārasuttavaṇṇanā
233
Dutiye sabyābajjhan ti sadosaṃ. Kāyasaṅkhāran ti kāyadvāracetanaṃ. Abhisaṅkharotī ti āyūhati sampiṇḍeti. Sesadvayepi eseva nayo. Sabyābajjhaṃ lokan ti sadukkhaṃ lokaṃ. Sabyābajjhā phassā ti sadukkhā vipākaphassā. Sabyābajjhaṃ vedanaṃ vediyatī ti sābādhaṃ vipākavedanaṃ vediyati. Ekantadukkhan ti ekanteneva dukkhaṃ, na sukhasammissaṃ. Seyyathāpi sattā nerayikā ti ettha seyyathāpī ti nidassanatthe nipāto. Tena kevalaṃ nerayikasatte dasseti, aññe pana taṃsarikkhakā nāma natthi. Iminā upāyena sabbattha attho veditabbo. Seyyathāpi manussā tiādīsu pana manussānaṃ tāva kālena sukhā vedanā uppajjati, kālena dukkhā vedanā. Ekacce ca devā ti ettha pana kāmāvacaradevā daṭṭhabbā. Tesañhi mahesakkhatarā devatā disvā nisinnāsanato vuṭṭhānaṃ, pārutauttarāsaṅgassa otāraṇaṃ, añjalipaggaṇhanantiādīnaṃ vasena kālena dukkhaṃ uppajjati, dibbasampattiṃ anubhavantānaṃ kālena sukhaṃ. Ekacce ca vinipātikā ti ettha vemānikapetā daṭṭhabbā. Te nirantarameva ekasmiṃ kāle sukhaṃ, ekasmiṃ kāle dukkhaṃ vediyanti. Nāgasupaṇṇahatthiassādayo pana manussā viya vokiṇṇasukhadukkhāva honti. Pahānāya yā cetanā ti ettha vivaṭṭagāminī maggacetanā veditabbā. Sā hi kammakkhayāya saṃvattatīti.
3. Soṇakāyanasuttavaṇṇanā
234
Tatiye sikhāmoggallāno ti sīsamajjhe ṭhitāya mahatiyā sikhāya samannāgato moggallānagotto brāhmaṇo. Purimānī ti atītānantaradivasato paṭṭhāya purimāni, dutiyādito paṭṭhāya purimatarāni veditabbāni. Soṇakāyano ti tass’eva antevāsiko. Kammasaccāyaṃ bho loko ti bho ayaṃ loko kammasabhāvo. Kammasamārambhaṭṭhāyī ti kammasamārambhena tiṭṭhati. Kammaṃ āyūhantova tiṭṭhati, anāyūhanto ucchijjatīti dīpeti. Sesaṃ heṭṭhā vuttanayameva.
4-9. Sikkhāpadasuttādivaṇṇanā
235
Catutthādīnipi uttānatthāneva. Maggaṅgesu pana yasmā satiyā upaṭṭhapetvā paññāya paricchindati, tasmā ubhayameva kammaṃ. Sesā aṅgāneva honti, no kammanti vuttaṃ. Bojjhaṅgesupi eseva nayo. Abhidhamme pana sabbampetaṃ avisesena cetanāsampayuttakammanteva vaṇṇitaṃ.
10. Samaṇasuttavaṇṇanā
241
Dasame idhevā ti imasmiṃyeva sāsane. Ayaṃ pana niyamo sesapadesupi veditabbo. Dutiyādayopi hi samaṇā idh’eva, na aññattha. Suññā ti rittā tucchā. Parappavādā ti cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññivādā, aṭṭha asaññivādā, aṭṭha nevasaññināsaññivādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādāti ime sabbepi brahmajāle āgatadvāsaṭṭhidiṭṭhiyo ito bāhirānaṃ paresaṃ pavādā parappavādā nāma. Te sabbepi imehi catūhi phalaṭṭhakasamaṇehi suññā. Na hi te ettha santi. Na kevalañca eteheva suññā, catūhi pana maggaṭṭhakasamaṇehipi, catunnaṃ maggānaṃ atthāya āraddhavipassakehipīti dvādasahipi samaṇehi suññā eva. Idameva atthaṃ sandhāya Bhagavatā mahāparinibbāne (dī. ni. 2.214) vuttaṃ –
“Ekūnatiṃso vayasā subhadda,
Yaṃ pabbajiṃ kiṃkusalānuesī;
Vassāni paññāsa samādhikāni,
Yato ahaṃ pabbajito subhadda;
Ñāyassa dhammassa padesavattī,
Ito bahiddhā samaṇopi natthi”.
“Dutiyopi samaṇo natthi, tatiyopi samaṇo natthi, catutthopi samaṇo natthi, suññā parappavādā samaṇehi aññehī”ti. Ettha hi padesavattīti āraddhavipassako adhippeto. Tasmā sotāpattimaggassa āraddhavipassakaṃ maggaṭṭhaṃ phalaṭṭhanti tayopi ekato katvā “samaṇopi natthī”ti āha, sakadāgāmimaggassa āraddhavipassakaṃ maggaṭṭhaṃ phalaṭṭhanti tayopi ekato katvā “dutiyopi samaṇo natthī”ti āha. Itaresupi dvīsu eseva nayo. Ekādasamaṃ uttānatthamevāti.
Kammavaggo catuttho.
25. Āpattibhayavaggo
1. Saṅghabhedakasuttavaṇṇanā
243
Pañcamassa paṭhame api nu taṃ, ānanda, adhikaraṇan ti vivādādhikaraṇādīsu aññataraṃ adhikaraṇaṃ bhikkhusaṅghassa uppajji, satthā tassa vūpasantabhāvaṃ pucchanto evamāha. Kuto taṃ, bhante ti, bhante, kuto kinti kena kāraṇena taṃ adhikaraṇaṃ vūpasamissatīti vadati. Kevalakappan ti sakalaṃ samantato. Saṅghabhedāya ṭhito ti saṅghena saddhiṃ vādatthāya kathitaṃ paṭikathentova ṭhito. Tatrāyasmā ti tasmiṃ evaṃ ṭhite āyasmā anuruddho. Na ekavācikampi bhaṇitabbaṃ maññatī ti “mā, āvuso, saṅghena saddhiṃ evaṃ avacā”ti ekavacanampi vattabbaṃ na maññati. Voyuñjatī ti anuyuñjati anuyogaṃ āpajjati. Atthavase ti kāraṇavase. Nāsessantī ti uposathappavāraṇaṃ upagantuṃ adatvā nikkaḍḍhissanti. Sesaṃ pāḷivaseneva veditabbaṃ.
2. Āpattibhayasuttavaṇṇanā
244
Dutiye khuramuṇḍaṃ karitvā ti pañca sikhaṇḍake ṭhapetvā khurena muṇḍaṃ karitvā. Kharassarenā ti kakkhaḷasaddena. Paṇavenā ti vajjhabheriyā. Thalaṭṭhassā ti ekamante ṭhitassa. Sīsacchejjan ti sīsacchedārahaṃ. Yatra hi nāmā ti yaṃ nāma. So vatassāhan ti so vata ahaṃ assaṃ, yaṃ evarūpaṃ pāpaṃ na kareyyanti attho. Yathādhammaṃ paṭikarissatī ti dhammānurūpaṃ paṭikarissati, sāmaṇerabhūmiyaṃ ṭhassatīti attho. Kāḷavatthaṃ paridhāyā ti kāḷapilotikaṃ nivāsetvā. Mosallan ti musalābhipātārahaṃ. Yathādhamman ti idha āpattito vuṭṭhāya suddhante patiṭṭhahanto yathādhammaṃ karoti nāma. Bhasmapuṭan ti chārikābhaṇḍikaṃ. Gārayhaṃ bhasmapuṭan ti garahitabbachārikāpuṭena matthake abhighātārahaṃ. Yathādhamman ti idha āpattiṃ desento yathādhammaṃ paṭikaroti nāma. Upavajjan ti upavādārahaṃ. Pāṭidesanīyesū ti paṭidesetabbesu. Iminā sabbāpi sesāpattiyo saṅgahitā. Imāni kho, bhikkhave, cattāri āpattibhayānī ti, bhikkhave, imāni cattāri āpattiṃ nissāya uppajjanakabhayāni nāmāti.
3. Sikkhānisaṃsasuttavaṇṇanā
245
Tatiye sikkhā ānisaṃsā etthāti sikkhānisaṃsaṃ. Paññā uttarā etthāti paññuttaraṃ. Vimutti sāro etthāti vimuttisāraṃ. Sati ādhipateyyā etthāti satādhipateyyaṃ. Etesaṃ hi sikkhādisaṅkhātānaṃ ānisaṃsādīnaṃ atthāya vussatīti vuttaṃ hoti. Ābhisamācārikā ti uttamasamācārikā. Vattavasena paññattasīlassetaṃ adhivacanaṃ. Tathā tathā so tassā sikkhāyā ti tathā tathā so sikkhākāmo bhikkhu tasmiṃ sikkhāpade.
Ādibrahmacariyikā ti maggabrahmacariyassa ādibhūtānaṃ catunnaṃ mahāsīlānametaṃ adhivacanaṃ. Sabbaso ti sabbākārena. Dhammā ti catusaccadhammā. Paññāya samavekkhitā hontī ti sahavipassanāya maggapaññāya sudiṭṭhā honti. Vimuttiyā phusitā hontī ti arahattaphalavimuttiyā ñāṇaphassena phuṭṭhā honti. Ajjhattaṃyeva sati sūpaṭṭhitā hotī ti niyakajjhatteyeva sati suṭṭhu upaṭṭhitā hoti. Paññāya anuggahessāmī ti vipassanāpaññāya anuggahessāmi. Paññāya samavekkhissāmī ti idhāpi vipassanāpaññā adhippetā. Phusitaṃ vā dhammaṃ tattha tattha paññāya anuggahessāmī ti ettha pana maggapaññāva adhippetā.
4. Seyyāsuttavaṇṇanā
246
Catutthe petā ti kālakatā vuccanti. Uttānā sentī ti te yebhuyyena uttānakāva sayanti. Atha vā pettivisaye nibbattā petā nāma, te appamaṃsalohitattā aṭṭhisaṅghātajaṭitā ekena passena sayituṃ na sakkonti, uttānāva senti. Anattamano hotī ti tejussadattā sīho migarājā dve purimapāde ekasmiṃ, pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati. Divasampi sayitvā pabujjhamāno na uttasanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ sallakkhetvā sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, “nayidaṃ tuyhaṃ jātiyā, na sūrabhāvassa anurūpan”ti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Idaṃ sandhāya vuttaṃ – “anattamano hotī”ti. Avijahitvā ṭhite pana “tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamidan”ti haṭṭhatuṭṭho uṭṭhāya sīhavijambhanaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Tena vuttaṃ – “attamano hotī”ti.
5. Thūpārahasuttavaṇṇanā
247
Pañcame rājā cakkavattī ti ettha kasmā bhagavā agāramajjhe vasitvā kālakatassa rañño thūpakaraṇaṃ anujānāti, na sīlavato puthujjanabhikkhussāti? Anacchariyattā. Puthujjanabhikkhūnañhi thūpe anuññāyamāne tambapaṇṇidīpe tāva thūpānaṃ okāso na bhaveyya, tathā aññesu ṭhānesu. Tasmā “anacchariyā te bhavissantī”ti nānujānāti. Cakkavattī rājā ekova nibbattati, tenassa thūpo acchariyo hoti. Puthujjanasīlavato pana parinibbutabhikkhuno viya mahantampi sakkāraṃ kātuṃ vaṭṭatiyeva. Chaṭṭhasattamāni uttānatthāneva.
8. Paṭhamavohārasuttavaṇṇanā
250
Aṭṭhame anariyavohārā ti anariyānaṃ kathā. Sesesupi eseva nayo.
Āpattibhayavaggo pañcamo.
Pañcamapaṇṇāsakaṃ niṭṭhitaṃ.
26. Abhiññāvaggo
1-3. Abhiññāsuttādivaṇṇanā
254-256
Chaṭṭhassa paṭhame abhiññāyā ti jānitvā. Samatho ca vipassanā cā ti cittekaggatā ca saṅkhārapariggahavipassanāñāṇañca. Vijjā ca vimutti cā ti maggañāṇavijjā ca sesā sampayuttakadhammā ca. Dutiye anariyapariyesanā ti anariyānaṃ esanā gavesanā. Jarādhamman ti jarāsabhāvaṃ. Sesesupi eseva nayo. Tatiyaṃ uttānameva.
4. Mālukyaputtasuttavaṇṇanā
257
Catutthe mālukyaputto ti mālukyabrāhmaṇiyā putto. Etthā ti etasmiṃ tava ovādayācane. Iminā theraṃ apasādetipi ussādetipi. Kathaṃ? Ayaṃ kira daharakāle paccayesu laggo hutvā pacchā mahallakakāle araññavāsaṃ patthento kammaṭṭhānaṃ yācati. Atha bhagavā “ettha dahare kiṃ vakkhāma, mālukyaputto viya tumhepi taruṇakāle paccayesu laggitvā mahallakakāle araññaṃ pavisitvā samaṇadhammaṃ kareyyāthā”ti iminā adhippāyena bhaṇanto theraṃ apasādeti nāma. Yasmā pana thero mahallakakāleva araññaṃ pavisitvā samaṇadhammaṃ kātukāmo, tasmā bhagavā “ettha dahare kiṃ vakkhāma, ayaṃ amhākaṃ mālukyaputto mahallakakālepi araññaṃ pavisitvā samaṇadhammaṃ kātukāmo kammaṭṭhānaṃ yācati. Tumhe tāva taruṇakālepi vīriyaṃ na karothā”ti iminā adhippāyena bhaṇanto theraṃ ussādeti nāmāti yojanā.
5-10. Kulasuttādivaṇṇanā
258-263
Pañcame ādhipacce ṭhapentī ti bhaṇḍāgārikaṭṭhāne ṭhapenti. Chaṭṭhe vaṇṇasampanno ti sarīravaṇṇena samannāgato. Balasampanno ti kāyabalena samannāgato. Bhikkhuvāre vaṇṇasampanno ti guṇavaṇṇena samannāgato. Balasampanno ti vīriyabalena samannāgato. Javasampanno ti ñāṇajavena samannāgato. Sattamepi eseva nayo. Sesamettha uttānamevāti.
Abhiññāvaggo chaṭṭho.
27. Kammapathavaggavaṇṇanā
264-273
Kammapathavaggepi dasapi kammapathā lokiyalokuttaramissakāva kathitā.
28. Rāgapeyyālavaṇṇanā
274-783
Rāgapeyyālaṃ arahattaṃ pāpetvā kathitaṃ. Sesaṃ sabbattha uttānatthamevāti.
Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Catukkanipātassa saṃvaṇṇanā niṭṭhitā.