Pañcakanipāta
Paṭhamapaṇṇāsakaṃ
1. Sekhabalavaggo
1. Saṃkhittasuttavaṇṇanā
1
Pañcakanipātassa paṭhame sattannaṃ sekhānaṃ balānīti sekhabalāni. Saddhābalādīsu assaddhiye na kampatīti saddhābalaṃ. Ahirike na kampatīti hirībalaṃ. Anottappe na kampatīti ottappabalaṃ. Kosajje na kampatīti vīriyabalaṃ. Avijjāya na kampatīti paññābalaṃ. Tasmā ti yasmā imāni sattannaṃ sekhānaṃ balāni, tasmā.
2. Vitthatasuttavaṇṇanā
2
Dutiye kāyaduccaritenā tiādīsu upayogatthe karaṇavacanaṃ, hirīyitabbāni kāyaduccaritādīni hirīyati jigucchatīti attho. Ottappaniddese hetvatthe karaṇavacanaṃ, kāyaduccaritādīhi ottappassa hetubhūtehi ottappati bhāyatīti attho.
Āraddhavīriyo ti paggahitavīriyo anosakkitamānaso. Pahānāyā ti pahānatthāya. Upasampadāyā ti paṭilābhatthāya. Thāmavā ti vīriyathāmena samannāgato. Daḷhaparakkamo ti thiraparakkamo. Anikkhittadhuro kusalesu dhammesū ti kusalesu dhammesu anoropitadhuro anosakkitavīriyo.
Udayatthagāminiyā ti pañcannaṃ khandhānaṃ udayavayagāminiyā udayañca vayañca paṭivijjhituṃ samatthāya. Paññāya samannāgato ti vipassanāpaññāya ceva maggapaññāya ca samaṅgibhūto. Ariyāyā ti vikkhambhanavasena ca samucchedavasena ca kilesehi ārakā ṭhitāya parisuddhāya. Nibbedhikāyā ti sā ca abhinivijjhanato nibbedhikāti vuccati, tāya samannāgatoti attho. Tattha maggapaññā samucchedavasena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ dosakkhandhaṃ mohakkhandhaṃ nibbijjhati padāletīti nibbedhikā, vipassanāpaññā tadaṅgavasena nibbedhikā, maggapaññāya paṭilābhasaṃvattanato tabbipassanā nibbedhikāti vattuṃ vaṭṭati. Sammā dukkhakkhayagāminiyā ti idhāpi maggapaññā sammā hetunā nayena vaṭṭadukkhañca kilesadukkhañca khepayamānā gacchatīti sammā dukkhakkhayagāminī nāma, vipassanāpaññā tadaṅgavasena vaṭṭadukkhañca kilesadukkhañca khepayamānā gacchatīti dukkhakkhayagāminī. Dukkhakkhayagāminiyā vā maggapaññāya paṭilābhāya saṃvattanatopesā dukkhakkhayagāminīti veditabbā. Iti imasmiṃ sutte pañca balāni missakāneva kathitāni, tathā pañcame.
6. Samāpattisuttavaṇṇanā
6
Chaṭṭhe akusalassa samāpattī ti akusaladhammassa samāpajjanā, tena saddhiṃ samaṅgibhāvoti attho. Pariyuṭṭhāya tiṭṭhatī ti pariyonandhitvā tiṭṭhati.
7. Kāmasuttavaṇṇanā
7
Sattame kāmesu laḷitā ti vatthukāmakilesakāmesu laḷitā abhiratā. Asitabyābhaṅgin ti tiṇalāyanaasitañceva tiṇavahanakājañca. Kulaputto ti ācārakulaputto. Ohāyā ti pahāya. Alaṃ vacanāyā ti yuttaṃ vacanāya. Labbhā ti sulabhā sakkā labhituṃ. Hīnā kāmā ti pañcannaṃ nīcakulānaṃ kāmā. Majjhimā kāmā ti majjhimasattānaṃ kāmā. Paṇītā kāmā ti rājarājamahāmattānaṃ kāmā. Kāmātveva saṅkhaṃ gacchantī ti kāmanavasena kāmetabbavasena ca kāmāicceva saṅkhaṃ gacchanti. Vuddho hotī ti mahallako hoti. Alaṃpañño ti yuttapañño. Attagutto ti attanāva gutto rakkhito, attānaṃ vā gopetuṃ rakkhituṃ samattho. Nālaṃ pamādāyā ti na yutto pamajjituṃ. Saddhāya akataṃ hotī ti yaṃ saddhāya kusalesu dhammesu kātuṃ yuttaṃ, taṃ na kataṃ hoti. Sesapadesupi eseva nayo. Anapekkho dānāhaṃ, bhikkhave, tasmiṃ bhikkhusmiṃ homī ti evaṃ saddhādīhi kātabbaṃ katvāva sotāpattiphale patiṭṭhite tasmiṃ puggale anapekkho homīti dasseti. Imasmiṃ sutte sotāpattimaggo kathito.
8. Cavanasuttavaṇṇanā
8
Aṭṭhame saddhamme ti sāsanasaddhamme. Assaddho ti okappanasaddhāya ca pakkhandanasaddhāya cāti dvīhipi saddhāhi virahito. Cavati nappatiṭṭhātī ti imasmiṃ sāsane guṇehi cavati, patiṭṭhātuṃ na sakkoti. Iti imasmiṃ sutte appatiṭṭhānañca patiṭṭhānañca kathitaṃ.
9. Paṭhamaagāravasuttavaṇṇanā
9
Navame nāssa gāravoti agāravo. Nāssa patissoti appatisso, ajeṭṭhako anīcavutti. Sesamettha purimasadisameva.
10. Dutiyaagāravasuttavaṇṇanā
10
Dasame abhabbo ti abhājanaṃ. Vuddhin ti vaḍḍhiṃ. Virūḷhin ti virūḷhamūlatāya niccalabhāvaṃ. Vepullan ti mahantabhāvaṃ. Sesaṃ sabbattha uttānamevāti.
Sekhabalavaggo paṭhamo.
2. Balavaggo
1. Ananussutasuttavaṇṇanā
11
Dutiyassa paṭhame pubbāhaṃ, bhikkhave, ananussutesu dhammesū ti ahaṃ, bhikkhave, pubbe ananussutesu catūsu saccadhammesu. Abhiññāvosānapāramippatto paṭijānāmī ti catūsu saccesu catūhi maggehi soḷasavidhassa kiccassa karaṇena abhijānitvā vosānapāramiṃ sabbesaṃ kiccānaṃ niṭṭhitattā katakiccabhāvaṃ pāraṃ patto paṭijānāmīti mahābodhipallaṅke attano āgamanīyaguṇaṃ dasseti. Tathāgatassā ti aṭṭhahi kāraṇehi tathāgatassa. Tathāgatabalānī ti yathā tehi gantabbaṃ, tatheva gatāni pavattāni ñāṇabalāni. Āsabhaṃ ṭhānan ti seṭṭhaṭṭhānaṃ. Sīhanādan ti abhītanādaṃ. Brahmacakkan ti seṭṭhacakkaṃ. Pavattetī ti katheti.
2. Kūṭasuttavaṇṇanā
12
Dutiye sekhabalānī ti sekhānaṃ ñāṇabalāni. Aggan ti uttamaṃ. Sesabalāni gopānasiyo kūṭaṃ viya saṅgaṇhātīti saṅgāhikaṃ. Tāneva balāni saṃhatāni karotīti saṅghātaniyaṃ.
3. Saṃkhittasuttavaṇṇanā
13
Tatiye tattha muṭṭhassacce na kampatīti satibalaṃ. Uddhacce na kampatīti samādhibalaṃ.
4. Vitthatasuttavaṇṇanā
14
Catutthe satinepakkenā ti ettha nepakkaṃ vuccati paññā, sā satiyā upakārakabhāvena gahitā.
5. Daṭṭhabbasuttavaṇṇanā
15
Pañcame savisayasmiṃyeva lokiyalokuttaradhamme kathetuṃ kattha ca, bhikkhave, saddhābalaṃ daṭṭhabban tiādimāha. Yathā hi cattāro seṭṭhiputtā, rājāti rājapañcamesu sahāyesu “nakkhattaṃ kīḷissāmā”ti vīthiṃ otiṇṇesu ekassa seṭṭhiputtassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova “imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā”ti gehe vicāreti. Dutiyatatiyacatutthassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova “imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā”ti gehe vicāreti. Atha sabbapacchā rañño gehaṃ gatakāle kiñcāpi rājā sabbattha issaro, imasmiṃ pana kāle attano geheyeva “imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā”ti vicāreti, evam evaṃ saddhāpañcamesu balesu tesu sahāyesu ekato vīthiṃ otarantesu viya ekārammaṇe uppajjamānesupi yathā paṭhamassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sotāpattiyaṅgāni patvā adhimokkhalakkhaṇaṃ saddhābalameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā dutiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sammappadhānāni patvā paggahalakkhaṇaṃ vīriyabalameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā tatiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ satipaṭṭhānāni patvā upaṭṭhānalakkhaṇaṃ satibalameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā catutthassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ jhānavimokkhe patvā avikkhepalakkhaṇaṃ samādhibalameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Sabbapacchā rañño gehaṃ gatakāle pana yathā itare cattāro tuṇhī nisīdanti, rājāva gehe vicāreti, evameva ariyasaccāni patvā pajānanalakkhaṇaṃ paññābalameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni hontīti evamidha pañca balāni missakāni kathitāni. Chaṭṭhaṃ uttānatthameva. Evaṃ purimavagge ca idha ca aṭṭhasu suttesu sekhabalāneva kathitāni. Karaṇḍakolavāsī mahādattatthero panāha – “heṭṭhā catūsu suttesu sekhabalāni kathitāni, upari catūsu asekhabalānī”ti.
7. Paṭhamahitasuttavaṇṇanā
17
Sattame sīlādayo missakāva kathitā. Vimuttī ti arahattaphalavimuttiyeva. Vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ, taṃ lokiyameva.
8-10. Dutiyahitasuttādivaṇṇanā
18-20
Aṭṭhame dussīlo bahussuto kathito, navame appassuto dussīlo, dasame bahussuto khīṇāsavoti.
Balavaggo dutiyo.
3. Pañcaṅgikavaggo
1. Paṭhamaagāravasuttavaṇṇanā
21
Tatiyassa paṭhame asabhāgavuttiko ti asabhāgāya visadisāya jīvitavuttiyā samannāgato. Ābhisamācārikaṃ dhamman ti uttamasamācārabhūtaṃ vattavasena paññattasīlaṃ. Sekhaṃ dhamman ti sekhapaṇṇattisīlaṃ. Sīlānī ti cattāri mahāsīlāni. Sammādiṭṭhin ti vipassanāsammādiṭṭhiṃ. Sammāsamādhin ti maggasamādhiñceva phalasamādhiñca. Imasmiṃ sutte sīlādīni missakāni kathitāni.
2. Dutiyaagāravasuttavaṇṇanā
22
Dutiye sīlakkhandhan ti sīlarāsiṃ. Sesadvayepi eseva nayo. Ime pana tayopi khandhā missakāva kathitāti.
3. Upakkilesasuttavaṇṇanā
23
Tatiye na ca pabhassaran ti na ca pabhāvantaṃ. Pabhaṅgu cā ti pabhijjanasabhāvaṃ. Ayo ti kāḷalohaṃ. Lohan ti ṭhapetvā idha vuttāni cattāri avasesaṃ lohaṃ. Sajjhan ti rajataṃ. Cittassā ti cātubhūmakakusalacittassa. Tebhūmakassa tāva upakkilesā hontu, lokuttarassa kathaṃ hontīti? Uppajjituṃ appadānena. Yadaggena hi uppajjituṃ na denti, tadaggeneva te lokiyassapi lokuttarassapi upakkilesā nāma honti. Pabhaṅgu cā ti ārammaṇe cuṇṇavicuṇṇabhāvūpagamanena bhijjanasabhāvaṃ. Sammā samādhiyati āsavānaṃ khayāyā ti āsavānaṃ khayasaṅkhātassa arahattassa atthāya hetunā kāraṇena samādhiyati. Ettāvatā cittaṃ visodhetvā arahatte patiṭṭhitaṃ khīṇāsavaṃ dasseti. Idānissa abhiññāpaṭivedhaṃ dassento yassa yassa cā tiādimāha. Taṃ uttānatthamevāti.
4. Dussīlasuttavaṇṇanā
24
Catutthe hatūpaniso ti hataupanissayo hatakāraṇo. Yathābhūtañāṇadassanan ti nāmarūpaparicchedañāṇaṃ ādiṃ katvā taruṇavipassanā. Nibbidāvirāgo ti nibbidā ca virāgo ca. Tattha nibbidā balavavipassanā, virāgo maggo. Vimuttiñāṇadassanan ti phalavimutti ca paccavekkhaṇañāṇañca.
5. Anuggahitasuttavaṇṇanā
25
Pañcame sammādiṭṭhī ti vipassanāsammādiṭṭhi. Cetovimuttiphalā tiādīsu cetovimuttī ti maggaphalasamādhi. Paññāvimuttī ti phalañāṇaṃ. Sīlānuggahitā ti sīlena anuggahitā anurakkhitā. Sutānuggahitā ti bāhusaccena anuggahitā. Sākacchānuggahitā ti dhammasākacchāya anuggahitā. Samathānuggahitā ti cittekaggatāya anuggahitā.
Imassa panatthassa āvibhāvatthaṃ madhurambabījaṃ ropetvā samantā mariyādaṃ bandhitvā kālānukālaṃ udakaṃ āsiñcitvā kālānukālaṃ mūlāni sodhetvā kālānukālaṃ patitapāṇake hāretvā kālānukālaṃ makkaṭajālaṃ luñcitvā ambaṃ paṭijagganto puriso dassetabbo. Tassa hi purisassa madhurambabījaropanaṃ viya vipassanāsammādiṭṭhi daṭṭhabbā, mariyādabandhanaṃ viya sīlena anuggaṇhanaṃ, udakāsecanaṃ viya sutena anuggaṇhanaṃ, mūlaparisodhanaṃ viya sākacchāya anuggaṇhanaṃ, pāṇakaharaṇaṃ viya jhānavipassanāpāripanthikasodhanavasena samathānuggaṇhanaṃ, makkaṭajālaluñcanaṃ viya balavavipassanānuggaṇhanaṃ, evaṃ anuggahitassa rukkhassa khippameva vaḍḍhitvā phalappadānaṃ viya imehi sīlādīhi anuggahitāya mūlasammādiṭṭhiyā khippameva maggavasena vaḍḍhitvā cetovimuttipaññāvimuttiphalappadānaṃ veditabbaṃ.
6. Vimuttāyatanasuttavaṇṇanā
26
Chaṭṭhe vimuttāyatanānī ti vimuccanakāraṇāni. Yatthā ti yesu vimuttāyatanesu. Satthā dhammaṃ desetī ti catusaccadhammaṃ deseti. Atthapaṭisaṃvedino ti pāḷiatthaṃ jānantassa. Dhammapaṭisaṃvedino ti pāḷiṃ jānantassa. Pāmojjan ti taruṇapīti. Pītī ti tuṭṭhākārabhūtā balavapīti. Kāyo ti nāmakāyo. Passambhatī ti paṭippassambhati. Sukhaṃ vedetī ti sukhaṃ paṭilabhati. Cittaṃ samādhiyatī ti arahattaphalasamādhinā samādhiyati. Ayañ hi taṃ dhammaṃ suṇanto āgatāgataṭṭhāne jhānavipassanāmaggaphalāni jānāti, tassa evaṃ jānato pīti uppajjati. So tassā pītiyā antarā osakkituṃ na dento upacārakammaṭṭhāniko hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Taṃ sandhāya vuttaṃ – “cittaṃ samādhiyatī”ti. Sesesupi eseva nayo. Ayaṃ pana viseso – samādhinimittan ti aṭṭhatiṃsāya ārammaṇesu aññataro samādhiyeva samādhinimittaṃ. Suggahitaṃ hotī tiādisu ācariyassa santike kammaṭṭhānaṃ uggaṇhantena suṭṭhu gahitaṃ hoti suṭṭhu manasikataṃ suṭṭhu upadhāritaṃ. Suppaṭividdhaṃ paññāyā ti paññāya suṭṭhu paccakkhaṃ kataṃ. Tasmiṃ dhamme ti tasmiṃ kammaṭṭhānapāḷidhamme. Iti imasmiṃ sutte pañcapi vimuttāyatanāni arahattaṃ pāpetvā kathitānīti.
7. Samādhisuttavaṇṇanā
27
Sattame appamāṇan ti pamāṇakaradhammarahitaṃ lokuttaraṃ. Nipakā patissatā ti nepakkena ca satiyā ca samannāgatā hutvā. Pañca ñāṇānī ti pañca paccavekkhaṇañāṇāni. Paccattaññeva uppajjantī ti attaniyeva uppajjanti. Ayaṃ samādhi paccuppannasukho cevā tiādīsu arahattaphalasamādhi adhippeto. Maggasamādhītipi vadantiyeva. So hi appitappitakkhaṇe sukhattā paccuppannasukho, purimo purimo pacchimassa pacchimassa samādhisukhassa paccayattā āyatiṃ sukhavipāko, kilesehi ārakattā ariyo, kāmāmisavaṭṭāmisalokāmisānaṃ abhāvā nirāmiso. Buddhādīhi mahāpurisehi sevitattā akāpurisasevito. Aṅgasantatāya ārammaṇasantatāya sabbakilesadarathasantatāya ca santo, atappaniyaṭṭhena paṇīto. Kilesappaṭippassaddhiyā laddhattā kilesappaṭippassaddhibhāvaṃ vā laddhattā paṭippassaddhaladdho. Paṭippassaddhaṃ paṭippassaddhīti hi idaṃ atthato ekaṃ. Paṭippassaddhakilesena vā arahatā laddhattāpi paṭippassaddhaladdho, ekodibhāvena adhigatattā ekodibhāvameva vā adhigatattā ekodibhāvādhigato. Appaguṇasāsavasamādhi viya sasaṅkhārena sappayogena cittena paccanīkadhamme niggayha kilese vāretvā anadhigatattā na sasaṅkhāraniggayhavāritagato. Taṃ samādhiṃ samāpajjanto tato vā vuṭṭhahanto sativepullappattattā satova samāpajjati, satova vuṭṭhahati. Yathāparicchinnakālavasena vā sato samāpajjati, sato vuṭṭhahati. Tasmā yadettha “ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko cā”ti evaṃ paccavekkhamānassa paccattaṃyeva aparappaccayañāṇaṃ uppajjati, taṃ ekaṃ ñāṇaṃ. Es’eva nayo sesesu. Evaṃ imāni pañca ñāṇāni paccattaññeva uppajjantīti.
8. Pañcaṅgikasuttavaṇṇanā
28
Aṭṭhame ariyassā ti vikkhambhanavasena pahīnakilesehi ārakā ṭhitassa. Bhāvanaṃ desessāmī ti brūhanaṃ vaḍḍhanaṃ pakāsayissāmi. Imameva kāyan ti imaṃ karajakāyaṃ. Abhisandetī ti temeti sneheti, sabbattha pavattapītisukhaṃ karoti. Parisandetī ti samantato sandeti. Paripūretī ti vāyunā bhastaṃ viya pūreti. Parippharatī ti samantato phusati. Sabbāvato kāyassā ti assa bhikkhuno sabbakoṭṭhāsavato kāyassa kiñci upādinnakasantatipavattiṭṭhāne chavimaṃsalohitānugataṃ aṇumattampi ṭhānaṃ paṭhamajjhānasukhena aphuṭaṃ nāma na hoti.
Dakkho ti cheko paṭibalo nhānīyacuṇṇāni kātuñceva yojetuñca sannetuñca. Kaṃsathāle ti yena kenaci lohena katabhājane. Mattikābhājanaṃ pana thiraṃ na hoti, sannentassa bhijjati. Tasmā taṃ na dassesi. Paripphosakaṃ paripphosakan ti siñcitvā siñcitvā. Sanneyyā ti vāmahatthena kaṃsathālaṃ gahetvā dakkhiṇahatthena pamāṇayuttaṃ udakaṃ siñcitvā siñcitvā parimaddanto piṇḍaṃ kareyya. Snehānugatā ti udakasinehena anugatā. Snehaparetā ti udakasinehena pariggahitā. Santarabāhirā ti saddhiṃ antopadesena ceva bahipadesena ca, sabbatthakameva udakasinehena phuṭāti attho. Na ca pagghariṇī ti na bindu bindu udakaṃ paggharati, sakkā hoti hatthenapi dvīhipi aṅgulīhi gahetuṃ ovaṭṭikāyapi kātunti attho.
Dutiyajjhānasukhaupamāyaṃ ubbhidodako ti ubbhinnaudako, na heṭṭhā ubbhijjitvā uggacchanaudako, antoyeva pana uppajjanaudakoti attho. Āyamukhan ti āgamanamaggo. Devo ti megho. Kālena kālan ti kāle kāle, anvaḍḍhamāsaṃ vā anudasāhaṃ vāti attho. Dhāran ti vuṭṭhiṃ. Nānuppaveccheyyā ti nappaveseyya, na vasseyyāti attho. Sītā vāridhārā ubbhijjitvā ti sītā vāridhārā taṃ rahadaṃ pūrayamānā ubbhijjitvā. Heṭṭhā uggacchanaudakañhi uggantvā bhijjantaṃ udakaṃ khobheti, catūhi disāhi pavisanaudakaṃ purāṇapaṇṇatiṇakaṭṭhadaṇḍakādīhi udakaṃ khobheti. Vuṭṭhiudakaṃ dhārānipātabubbuḷakehi udakaṃ khobheti, sannisinnameva pana hutvā iddhinimmitamiva uppajjamānaṃ udakaṃ imaṃ padesaṃ pharati, imaṃ na pharatīti natthi. Tena aphuṭokāso nāma na hoti. Tattha rahado viya karajakāyo, udakaṃ viya dutiyajjhānasukhaṃ, sesaṃ purimanayen’eva veditabbaṃ.
Tatiyajjhānasukhaupamāyaṃ uppalāni ettha santīti uppalinī. Sesapadadvayepi eseva nayo. Ettha ca setarattanīlesu yaṃkiñci uppalameva, ūnakasatapattaṃ puṇḍarīkaṃ, satapattaṃ padumaṃ. Pattaniyamaṃ vā vināpi setaṃ padumaṃ, rattaṃ puṇḍarīkanti ayamettha vinicchayo. Udakānuggatānī ti udakato na uggatāni. Antonimuggaposīnī ti udakatalassa anto nimuggāniyeva hutvā posanti vaḍḍhantīti attho. Sesaṃ purimanayen’eva veditabbaṃ.
Catutthajjhānaupamāyaṃ parisuddhena cetasā pariyodātenā ti ettha nirupakkilesaṭṭhena parisuddhaṃ, pabhassaraṭṭhena pariyodātaṃ veditabbaṃ. Odātena vatthenā ti idaṃ utupharaṇatthaṃ vuttaṃ. Kiliṭṭhavatthena hi utupharaṇaṃ na hoti, taṅkhaṇadhotaparisuddhena utupharaṇaṃ balavaṃ hoti. Imissā hi upamāya vatthaṃ viya karajakāyo, utupharaṇaṃ viya catutthajjhānasukhaṃ. Tasmā yathā sunhātassa purisassa parisuddhaṃ vatthaṃ sasīsaṃ pārupitvā nisinnassa sarīrato utu sabbameva vatthaṃ pharati, na koci vatthassa aphuṭokāso hoti, evaṃ catutthajjhānasukhena bhikkhuno karajakāyassa na koci okāso aphuṭo hotīti evamettha attho daṭṭhabbo. Catutthajjhānacittameva vā vatthaṃ viya, taṃsamuṭṭhānarūpaṃ utupharaṇaṃ viya. Yathā hi katthaci katthaci odātavatthe kāyaṃ aphusantepi taṃsamuṭṭhānena utunā sabbatthakameva kāyo phuṭo hoti, evaṃ catutthajjhānasamuṭṭhāpitena sukhumarūpena sabbatthakameva bhikkhuno kāyo phuṭo hotīti evamettha attho daṭṭhabbo.
Paccavekkhaṇanimittan ti paccavekkhaṇañāṇameva. Suggahitaṃ hotī ti yathā tena jhānavipassanāmaggā suṭṭhu gahitā honti, evaṃ paccavekkhaṇanimittaṃ aparāparena paccavekkhaṇanimittena suṭṭhu gahitaṃ hoti. Añño vā aññan ti añño eko aññaṃ ekaṃ, attanoyeva hi attā na pākaṭo hoti. Ṭhito vā nisinnan ti ṭhitakassāpi nisinno pākaṭo hoti, tenevaṃ vuttaṃ. Sesesupi eseva nayo. Udakamaṇiko ti samekhalā udakacāṭi. Samatittiko ti samabharito. Kākapeyyā ti mukhavaṭṭiyaṃ nisīditvā kākena gīvaṃ anāmetvāva pātabbo.
Subhūmiyan ti samabhūmiyaṃ. “Subhūme sukhette vihatakhāṇuke bījāni patiṭṭhāpeyyā”ti (dī. ni. 2.438) ettha pana maṇḍabhūmi subhūmīti āgatā. Catumahāpathe ti dvinnaṃ mahāmaggānaṃ vinivijjhitvā gataṭṭhāne. Ājaññaratho ti vinītaassaratho. Odhastapatodo ti yathā rathaṃ abhiruhitvā ṭhitena sakkā hoti gaṇhituṃ, evaṃ ālambanaṃ nissāya tiriyato ṭhapitapatodo. Yoggācariyo ti assācariyo. Sveva assadamme sāretīti assadammasārathi. Yenicchakan ti yena yena maggena icchati. Yadicchakan ti yaṃ yaṃ gatiṃ icchati. Sāreyyā ti ujukaṃ purato peseyya. Paccāsāreyyā ti paṭinivatteyya.
Evaṃ heṭṭhā pañcahi aṅgehi samāpattiparikammaṃ kathetvā imāhi tīhi upamāhi paguṇasamāpattiyā ānisaṃsaṃ dassetvā idāni khīṇāsavassa abhiññāpaṭipāṭiṃ dassetuṃ so sace ākaṅkhatī tiādimāha. Taṃ uttānatthamevāti.
9. Caṅkamasuttavaṇṇanā
29
Navame addhānakkhamo hotī ti dūraṃ addhānamaggaṃ gacchanto khamati, adhivāsetuṃ sakkoti. Padhānakkhamo ti vīriyakkhamo. Caṅkamādhigato samādhī ti caṅkamaṃ adhiṭṭhahantena adhigato aṭṭhannaṃ samāpattīnaṃ aññatarasamādhi. Ciraṭṭhitiko hotī ti ciraṃ tiṭṭhati. Ṭhitakena gahitanimittañhi nisinnassa nassati, nisinnena gahitanimittaṃ nipannassa. Caṅkamaṃ adhiṭṭhahantena calitārammaṇe gahitanimittaṃ pana ṭhitassapi nisinnassapi nipannassapi na nassatīti.
10. Nāgitasuttavaṇṇanā
30
Dasame uddhaṃ uggatattā ucco, rāsibhāvena ca mahā saddo etesanti uccāsaddamahāsaddā. Tesu hi uggatuggatesu khattiyamahāsāla-brāhmaṇamahāsālādīsu mahāsakkāraṃ gahetvā āgatesu “asukassa okāsaṃ detha, asukassa okāsaṃ dethā”ti vutte “mayaṃ paṭhamataraṃ āgatā, mayhaṃ paṭhamataraṃ āgatā, natthi okāso”ti evaṃ aññamaññaṃ kathentānaṃ saddo ucco ceva mahā ca ahosi. Kevaṭṭā maññe macchavilope ti kevaṭṭā viya macchavilope. Tesañhi macchapacchiṃ gahetvā āgatānaṃ vikkiṇanaṭṭhāne “mayhaṃ detha mayhaṃ dethā”ti vadato mahājanassa evarūpo saddo hoti. Mīḷhasukhan ti asucisukhaṃ. Middhasukhan ti niddāsukhaṃ. Lābhasakkārasilokasukhan ti lābhasakkārañceva vaṇṇabhaṇanañca nissāya uppannasukhaṃ.
Taṃninnāva gamissantī ti taṃ tadeva bhagavato gataṭṭhānaṃ gamissanti, anubandhissantiyevāti vuttaṃ hoti. Tathā hi, bhante, bhagavato sīlapaññāṇan ti yasmā tathāvidhaṃ tumhākaṃ sīlañca ñāṇañcāti attho. Mā ca mayā yaso ti mayā saddhiṃ yasopi mā samāgacchatu. Piyānan ti piyajanānaṃ. Eso tassa nissando ti esā piyabhāvassa nipphatti. Asubhanimittānuyogan ti asubhakammaṭṭhānānuyogaṃ. Subhanimitte ti rāgaṭṭhāniye iṭṭhārammaṇe. Eso tassa nissando ti esā tassa asubhanimittānuyogassa nipphatti. Evamimasmiṃ sutte imesu pañcasu ṭhānesu vipassanāva kathitāti.
Pañcaṅgikavaggo tatiyo.
4. Sumanavaggo
1. Sumanasuttavaṇṇanā
31
Catutthassa paṭhame sumanā rājakumārī ti mahāsakkāraṃ katvā patthanaṃ patthetvā evaṃ laddhanāmā rājakaññā. Vipassisammāsambuddhakālasmiṃ hi nāgaresu “yuddhampi katvā satthāraṃ amhākaṃ gaṇhissāmā”ti senāpatiṃ nissāya buddhappamukhaṃ saṅghaṃ labhitvā paṭipāṭiyā puññāni kātuṃ āraddhesu sabbapaṭhamadivaso senāpatissa vāro ahosi. Tasmiṃ divase senāpati mahādānaṃ sajjetvā “ajja yathā añño koci ekabhikkhampi na deti, evaṃ rakkhathā”ti samantā purise ṭhapesi. Taṃdivasaṃ seṭṭhibhariyā rodamānā pañcahi kumārikāsatehi saddhiṃ kīḷitvā āgataṃ dhītaraṃ āha – “sace, amma, tava pitā jīveyya, ajjāhaṃ paṭhamaṃ dasabalaṃ bhojeyyan”ti. Sā taṃ āha – “amma, mā cintayi, ahaṃ tathā karissāmi, yathā buddhappamukho saṅgho amhākaṃ paṭhamaṃ bhikkhaṃ bhuñjissatī”ti. Tato satasahassagghanikāya suvaṇṇapātiyā nirudakapāyāsaṃ pūretvā sappimadhusakkharādīhi abhisaṅkharitvā aññissā pātiyā paṭikujjitvā taṃ sumanamālāguḷehi parikkhipitvā mālāguḷasadisaṃ katvā bhagavato gāmaṃ pavisanavelāya sayameva ukkhipitvā dhātigaṇaparivutā gharā nikkhami.
Antarāmagge senāpatino upaṭṭhākā, “amma, mā ito āgamā”ti vadanti. Mahāpuññā nāma manāpakathā honti, na ca tesaṃ punappunaṃ bhaṇantānaṃ kathā paṭikkhipituṃ sakkā hoti. Sā “cūḷapita, mahāpita, mātula, kissa tumhe gantuṃ na dethā”ti āha. Senāpatinā “aññassa kassaci khādanīyaṃ bhojanīyaṃ mā dethā”ti ṭhapitamha, ammāti. Kiṃ pana mama hatthe khādanīyaṃ bhojanīyaṃ passathāti? Mālāguḷaṃ passāmāti. Kiṃ tumhākaṃ senāpati mālāpūjampi kātuṃ na detīti? Deti, ammāti. Tena hi apethāti bhagavantaṃ upasaṅkamitvā “mālāguḷaṃ gaṇhatha bhagavā”ti āha. Bhagavā ekaṃ senāpatissa upaṭṭhākaṃ oloketvā mālāguḷaṃ gaṇhāpesi. Sā bhagavantaṃ vanditvā “bhavābhavābhinibbattiyaṃ me sati paritassanajīvitaṃ nāma mā hotu, ayaṃ sumanamālā viya nibbattanibbattaṭṭhāne piyāva homi, nāmena ca sumanāyevā”ti patthanaṃ katvā satthārā “sukhinī hohī”ti vuttā vanditvā padakkhiṇaṃ katvā pakkāmi.
Bhagavāpi senāpatissa gehaṃ gantvā paññattāsane nisīdi. Senāpati yāguṃ gahetvā upagañchi, satthā hatthena pattaṃ pidahi. Nisinno, bhante, bhikkhusaṅghoti. Atthi no eko antarāmagge piṇḍapāto laddhoti? Mālaṃ apanetvā piṇḍapātaṃ addasa. Cūḷupaṭṭhāko āha – “sāmi mālāti maṃ vatvā mātugāmo vañcesī”ti. Pāyāso bhagavantaṃ ādiṃ katvā sabbabhikkhūnaṃ pahosi. Senāpati attano deyyadhammaṃ adāsi. Satthā bhattakiccaṃ katvā maṅgalaṃ vatvā pakkāmi. Senāpati “kā nāma sā piṇḍapātamadāsī”ti pucchi. Seṭṭhidhītā sāmīti. Sappaññā itthī, evarūpāya ghare vasantiyā purisassa saggasampatti nāma na dullabhāti kaṃ ānetvā jeṭṭhakaṭṭhāne ṭhapesi?
Sā pitugehe ca senāpatigehe ca dhanaṃ gahetvā yāvatāyukaṃ tathāgatassa dānaṃ datvā puññāni karitvā tato cutā kāmāvacaradevaloke nibbatti. Nibbattakkhaṇeyeva jāṇuppamāṇena odhinā sakalaṃ devalokaṃ paripūrayamānaṃ sumanavassaṃ vassi. Devatā “ayaṃ attanāva attano nāmaṃ gahetvā āgatā”ti “sumanā devadhītā”tvevassā nāmaṃ akaṃsu. Sā ekanavutikappe devesu ca manussesu ca saṃsarantī nibbattanibbattaṭṭhāne avijahitasumanavassā “sumanā sumanā”tveva nāmā ahosi. Imasmiṃ pana kāle kosalarañño aggamahesiyā kucchismiṃ paṭisandhiṃ gaṇhi. Tāpi pañcasatā kumārikā taṃdivasaññeva tasmiṃ tasmiṃ kule paṭisandhiṃ gahetvā ekadivaseyeva sabbā mātukucchito nikkhamiṃsu. Taṃkhaṇaṃyeva jāṇuppamāṇena odhinā sumanavassaṃ vassi. Taṃ disvā rājā “pubbe katābhinīhārā esā bhavissatī”ti tuṭṭhamānaso “dhītā me attanāva attano nāmaṃ gahetvā āgatā”ti sumanātvevassā nāmaṃ katvā “mayhaṃ dhītā na ekikāva nibbattissatī”ti nagaraṃ vicināpento ‘pañca dārikāsatāni jātānī”ti sutvā sabbā attanāva posāpesi. Māse māse sampate “ānetvā mama dhītu dassethā”ti āha. Evamesā mahāsakkāraṃ katvā patthanaṃ patthetvā evaṃladdhanāmāti veditabbā.
Tassā sattavassikakāle anāthapiṇḍikena vihāraṃ niṭṭhāpetvā tathāgatassa dūte pesite satthā bhikkhusaṅghaparivāro sāvatthiṃ agamāsi. Anāthapiṇḍiko gantvā rājānaṃ evamāha – “mahārāja, satthu idhāgamanaṃ amhākampi maṅgalaṃ tumhākampi maṅgalameva, sumanaṃ rājakumāriṃ pañcahi dārikāsatehi saddhiṃ puṇṇaghaṭe ca gandhamālādīni ca gāhāpetvā dasabalassa paccuggamanaṃ pesethā”ti. Rājā “sādhu mahāseṭṭhī”ti tathā akāsi. Sāpi raññā vuttanayen’eva gantvā satthāraṃ vanditvā gandhamālādīhi pūjetvā ekamantaṃ aṭṭhāsi. Satthā tassā dhammaṃ desesi. Sā pañcahi kumārikāsatehi saddhiṃ sotāpattiphale patiṭṭhāsi. Aññānipi pañca dārikāsatāni pañca mātugāmasatāni pañca upāsakasatāni tasmiṃyeva khaṇe sotāpattiphalaṃ pāpuṇiṃsu. Evaṃ tasmiṃ divase antarāmaggeyeva dve sotāpannasahassāni jātāni.
Yena bhagavā tenupasaṅkamī ti kasmā upasaṅkamīti? Pañhaṃ pucchitukāmatāya. Kassapasammāsambuddhakāle kira sahāyakā dve bhikkhū ahesuṃ. Tesu eko sāraṇīyadhammaṃ pūreti, eko bhattaggavattaṃ. Sāraṇīyadhammapūrako itaraṃ āha – “āvuso, adinnassa phalaṃ nāma natthi, attanā laddhaṃ paresaṃ datvā bhuñjituṃ vaṭṭatī”ti. Itaro pana āha – “āvuso, tvaṃ na jānāsi, deyyadhammaṃ nāma vinipātetuṃ na vaṭṭati, attano yāpanamattameva gaṇhantena bhattaggavattaṃ pūretuṃ vaṭṭatī”ti. Tesu ekopi ekaṃ attano ovāde otāretuṃ nāsakkhi. Dvepi attano paṭipattiṃ pūretvā tato cutā kāmāvacaradevaloke nibbattiṃsu. Tattha sāraṇīyadhammapūrako itaraṃ pañcahi dhammehi adhigaṇhi.
Evaṃ te devesu ca manussesu ca saṃsarantā ekaṃ buddhantaraṃ khepetvā imasmiṃ kāle sāvatthiyaṃ nibbattiṃsu. Sāraṇīyadhammapūrako kosalarañño aggamahesiyā kucchismiṃ paṭisandhiṃ gaṇhi, itaro tassāyeva upaṭṭhākaitthiyā kucchismiṃ paṭisandhiṃ gaṇhi. Te dvepi janā ekadivaseneva jāyiṃsu. Te nāmaggahaṇadivase nhāpetvā sirigabbhe nipajjāpetvā dvinnampi mātaro bahi sakkāraṃ saṃvidahiṃsu. Tesu sāraṇīyadhammapūrako akkhīni ummīletvā mahantaṃ setacchattaṃ supaññattaṃ sirisayanaṃ alaṅkatapaṭiyattañca nivesanaṃ disvā “ekasmiṃ rājakule nibbattosmī”ti aññāsi. So “kiṃ nu kho kammaṃ katvā idha nibbattosmī”ti āvajjento “sāraṇīyadhammanissandenā”ti ñatvā “sahāyo me kuhiṃ nu kho nibbatto”ti āvajjento nīcasayane nipannaṃ disvā “ayaṃ bhattaggavattaṃ pūremīti mama vacanaṃ na gaṇhi, imasmiṃ idāni taṃ ṭhāne niggaṇhituṃ vaṭṭatī”ti “samma mama vacanaṃ nākāsī”ti āha. Atha kiṃ jātanti. Passa mayhaṃ sampattiṃ, setacchattassa heṭṭhā sirisayane nipannosmi, tvaṃ nīcamañce thaddhaattharaṇamatte nipannosīti. Kiṃ pana tvaṃ etaṃ nissāya mānaṃ karosi, nanu veḷusalākāhi katvā pilotikāya paliveṭhitaṃ sabbametaṃ pathavīdhātumattamevāti?
Sumanā tesaṃ kathaṃ sutvā “mama bhātikānaṃ santike koci natthī”ti tesaṃ samīpaṃ gacchantī dvāraṃ nissāya ṭhitā “dhātū”ti vacanaṃ sutvā “idaṃ dhātūti vacanaṃ bahiddhā natthi. Mama bhātikā samaṇadevaputtā bhavissantī”ti cintetvā – “sacāhaṃ ‘ime evaṃ kathentī’ti mātāpitūnaṃ kathessāmi, ‘amanussā ete’ti nīharāpessanti. Idaṃ kāraṇaṃ aññassa akathetvā kaṅkhacchedakaṃ purisaheraññikaṃ mama pitaraṃ mahāgotamadasabalaṃyeva pucchissāmī”ti bhuttapātarāsā rājānaṃ upasaṅkamitvā “dasabalassa upaṭṭhānaṃ gamissāmī”ti āha. Rājā pañca rathasatāni yojāpesi. Jambudīpatalasmiñhi tissova kumāriyo pitūnaṃ santikā pañca rathasatāni labhiṃsu – bimbisārarañño dhītā cundī rājakaññā, dhanañcayassa seṭṭhissa dhītā visākhā, ayaṃ sumanā rājakaññāti. Sā gandhamālaṃ ādāya rathe ṭhitā pañcarathasataparivārā “imaṃ pañhaṃ pucchissāmī”ti yena bhagavā tenupasaṅkami.
Idhassū ti idha bhaveyyuṃ. Eko dāyako ti eko attanā laddhalābhato parassa datvā paribhuñjanako sāraṇīyadhammapūrako. Eko adāyako ti eko attanā laddhaṃ parassa adatvā paribhuñjanako bhattaggavattapūrako. Devabhūtānaṃ pana nesan ti devabhūtānaṃ etesaṃ. Adhigaṇhātī ti adhibhavitvā gaṇhāti ajjhottharati atiseti. Ādhipateyyenā ti jeṭṭhakakāraṇena. Imehi pañcahi ṭhānehī ti sesadeve sakko devarājā viya imehi pañcahi kāraṇehi adhigaṇhāti. Mānusakenā tiādīsu āyunā mahākassapatthero viya bākulatthero viya ānandatthero viya ca, vaṇṇena mahāgatimbaabhayatthero viya bhaṇḍāgāraamacco viya ca, sukhena raṭṭhapālakulaputto viya soṇaseṭṭhiputto viya yasadārako viya ca, yasena dhammāsoko viya, tathā ādhipaccenāti imehi pañcahi kāraṇehi atireko jeṭṭhako hoti.
Yācitova bahulan ti bākulatthera-sīvalitthera-ānandattherādayo viya yācitova bahulaṃ cīvarādīni paribhuñjatīti imehi kāraṇehi atireko hoti jeṭṭhako. Yadidaṃ vimuttiyā vimuttin ti yaṃ ekassa vimuttiyā saddhiṃ itarassa vimuttiṃ ārabbha nānākaraṇaṃ vattabbaṃ bhaveyya, taṃ na vadāmīti attho. Sattavassikadārako vā hi vimuttiṃ paṭivijjhatu vassasatikatthero vā bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā devo vā māro vā brahmā vā, paṭividdhalokuttaramagge nānattaṃ nāma natthi. Alamevā ti yuttameva. Yatra hi nāmā ti yāni nāma.
Gacchaṃ ākāsadhātuyā ti ākāsena gacchanto. Saddho ti ratanattayaguṇānaṃ saddhātā. Thanayan ti gajjanto. Vijjumālī ti mālāsadisāya meghamukhe carantiyā vijjulatāya samannāgato. Satakkakū ti satakūṭo, ito cito ca uṭṭhitena valāhakakūṭasatena samannāgatoti attho. Dassanasampanno ti sotāpanno. Bhogaparibyūḷho ti udakoghena viya dānavasena dīyamānehi bhogehi paribyūḷho, devalokaṃ sampāpitoti attho. Peccā ti paraloke. Sagge pamodatī ti yasmiṃ sagge uppajjati, tattheva modatīti.
2. Cundīsuttavaṇṇanā
32
Dutiye pañcahi rathasatehī ti bhuttapātarāsā pitu santikaṃ pesetvā pañca rathasatāni yojāpetvā tehi parivutāti attho. Upasaṅkamī ti bhātarā saddhiṃ pavattitaṃ pañhasākacchaṃ pucchissāmīti gandhamālacuṇṇādīni ādāya upasaṅkami. Yadeva so hotī ti yadā eva so hoti. Atha vā yo eva so hoti. Ariyakantāni sīlānī ti maggaphalasampayuttāni sīlāni. Tāni hi ariyānaṃ kantāni honti, bhavantarepi na pariccajanti. Sesaṃ catukkanipāte aggappasādasutte vuttanayen’eva veditabbaṃ.
3. Uggahasuttavaṇṇanā
33
Tatiye bhaddiye ti bhaddiyanagare. Jātiyāvane ti sayaṃjāte aropite himavantena saddhiṃ ekābaddhe vanasaṇḍe, taṃ nagaraṃ upanissāya tasmiṃ vane viharatīti attho. Attacatuttho ti attanā catuttho. Kasmā panesa bhagavantaṃ attacatutthaṃyeva nimantesi? Gehe kirassa maṅgalaṃ mahantaṃ, tattha mahantena saṃvidhānena bahū manussā sannipatissanti. Te bhikkhusaṅghaṃ parivisantena dussaṅgahā bhavissantīti attacatutthaṃyeva nimantesi. Api cassa evampi ahosi – “daharakumārikāyo mahābhikkhusaṅghamajjhe satthari ovadante olīnamanā ovādaṃ gahetuṃ na sakkuṇeyyun”ti. Imināpi kāraṇena attacatutthameva nimantesi. Ovadatu tāsaṃ, bhante ti, bhante bhagavā, etāsaṃ ovadatu, etā ovadatūti attho. Upayogatthasmiñhi etaṃ sāmivacanaṃ. Yaṃ tāsan ti yaṃ ovādānusāsanaṃ etāsaṃ. Evañ ca pana vatvā so seṭṭhi “imā mama santike ovādaṃ gaṇhamānā harāyeyyun”ti bhagavantaṃ vanditvā pakkāmi.
Bhattū ti sāmikassa. Anukampaṃ upādāyā ti anuddayaṃ paṭicca. Pubbuṭṭhāyiniyo ti sabbapaṭhamaṃ uṭṭhānasīlā. Pacchānipātiniyo ti sabbapacchā nipajjanasīlā. Itthiyā hi paṭhamataraṃ bhuñjitvā sayanaṃ āruyha nipajjituṃ na vaṭṭati, sabbe pana gehaparijane bhojetvā upakaraṇabhaṇḍaṃ saṃvidhāya gorūpādīni āgatānāgatāni ñatvā sve kattabbakammaṃ vicāretvā kuñcikāmuddikaṃ hatthe katvā sace bhojanaṃ atthi, bhuñjitvā, no ce atthi, aññaṃ pacāpetvā sabbe santappetvā pacchā nipajjituṃ vaṭṭati. Nipannāyapi yāva sūriyuggamanā niddāyituṃ na vaṭṭati, sabbapaṭhamaṃ pana uṭṭhāya dāsakammakare pakkosāpetvā “idañcidañca kammaṃ karothā”ti kammantaṃ vicāretvā dhenuyo duhāpetvā sabbaṃ gehe kattabbakiccaṃ attano paccakkhaṃyeva kātuṃ vaṭṭati. Etamatthaṃ sandhāya “pubbuṭṭhāyiniyo pacchānipātiniyo”ti āha. “Kiṃkārapaṭissāviniyo ti kiṃ karoma kiṃ karomā”ti mukhaṃ oloketvā vicaraṇasīlā. Manāpacāriniyo ti manāpaṃyeva kiriyaṃ karaṇasīlā. Piyavādiniyo ti piyameva vacanaṃ vādanasīlā. Pūjessāmā ti catupaccayapūjāya pūjayissāma.
Abbhāgate ti attano santikaṃ āgate. Āsanodakena paṭipūjessāmā ti āsanena ca pādadhovanaudakena ca pūjayissāma. Ettha ca mātāpitūnaṃ devasikaṃ sakkāro kātabbo. Samaṇabrāhmaṇānaṃ pana abbhāgatānaṃ āsanaṃ datvā pādadhovanañca dātabbaṃ, sakkāro ca kātabbo.
Uṇṇā ti eḷakalomaṃ. Tattha dakkhā bhavissāmā ti eḷakalomānaṃ vijaṭanadhovanarajanaveṇikaraṇādīsu kappāsassa ca vaṭṭanapisanaphoṭanakantanādīsu chekā bhavissāma. Tatrupāyāyā ti tasmiṃ uṇṇākappāsasaṃvidhāne upāyabhūtāya “imasmiṃ kāle idaṃ nāma kātuṃ vaṭṭatī”ti evaṃ pavattāya vīmaṃsāya samannāgatā. Alaṃ kātuṃ alaṃ saṃvidhātun ti attanā kātumpi parehi kārāpetumpi yuttā ceva samatthā ca bhavissāmāti attho.
Katañca katato jānissāma, akatañca akatato ti sakaladivasaṃ idaṃ nāma kammaṃ katvā āgatānaṃ, upaḍḍhadivasaṃ idaṃ nāma kammaṃ katvā āgatānaṃ, nikkammānaṃ gehe nisinnānaṃ idaṃ nāma dātuñca evañca kātuṃ vaṭṭatīti evaṃ jānissāma. Gilānakānañca balābalan ti sace hi gilānakāle tesaṃ bhesajjabhojanādīni datvā rogaṃ phāsuṃ na karonti, “ime arogakāle amhe yaṃ icchanti, taṃ kārenti. Gilānakāle atthi bhāvampi no na jānantī”ti virattarūpā pacchā kiccāni na karonti, dukkaṭāni vā karonti. Tasmā nesaṃ balābalaṃ ñatvā dātabbañca kātabbañca jānissāmāti evaṃ tumhehi sikkhitabbanti dasseti. Khādanīyaṃ bhojanīyañcassā ti khādanīyañca bhojanīyañca assa antojanassa. Paccaṃsenā ti paṭilabhitabbena aṃsena, attano attano laddhabbakoṭṭhāsānurūpenāti attho. Saṃvibhajissāmā ti dassāma. Sampādessāmā ti sampādayissāma.
Adhuttī ti purisadhuttasurādhuttatāvasena adhuttiyo. Athenī ti atheniyo acoriyo. Asoṇḍī ti surāsoṇḍatādivasena asoṇḍiyo.
Evaṃ suttantaṃ niṭṭhapetvā idāni gāthāhi kūṭaṃ gaṇhanto yo naṃ bharati sabbadā tiādimāha. Tattha bharatī ti posati paṭijaggati. Sabbakāmaharan ti sabbakāmadadaṃ. Sotthī ti suitthī. Evaṃ vattatī ti ettakaṃ vattaṃ pūretvā vattati. Manāpā nāma te devā ti nimmānaratī devā. Te hi icchiticchitaṃ rūpaṃ māpetvā abhiramaṇato nimmānaratīti ca manāpāti ca vuccantīti.
4. Sīhasenāpatisuttavaṇṇanā
34
Catutthe sandiṭṭhikan ti sāmaṃ passitabbakaṃ. Dāyako ti dānasūro. Na so saddhāmattakeneva tiṭṭhati, pariccajitumpi sakkotīti attho. Dānapatī ti yaṃ dānaṃ deti, tassa pati hutvā deti, na dāso, na sahāyo. Yo hi attanā madhuraṃ bhuñjati, paresaṃ amadhuraṃ deti, so dānasaṅkhātassa deyyadhammassa dāso hutvā deti. Yo yaṃ attanā bhuñjati, tadeva deti, so sahāyo hutvā deti. Yo pana attanā yena kenaci yāpeti, paresaṃ madhuraṃ deti, so pati jeṭṭhako sāmī hutvā deti. Tādisaṃ sandhāya vuttaṃ – “dānapatī”ti.
Amaṅkubhūto ti na nittejabhūto. Visārado ti ñāṇasomanassappatto. Sahabyataṃ gatā ti sahabhāvaṃ ekībhāvaṃ gatā. Katāvakāsā ti yena kammena tattha avakāso hoti, tassa katattā katāvakāsā. Taṃ pana yasmā kusalameva hoti, tasmā katakusalā ti vuttaṃ. Modare ti modanti pamodanti. Asitassā ti anissitassa tathāgatassa. Tādino ti tādilakkhaṇaṃ pattassa.
5. Dānānisaṃsasuttavaṇṇanā
35
Pañcame gihidhammā anapagato hotī ti akhaṇḍapañcasīlo hoti. Sataṃ dhammaṃ anukkaman ti sappurisānaṃ mahāpurisānaṃ dhammaṃ anukkamanto. Santo naṃ bhajantī ti sappurisā buddhapaccekabuddhatathāgatasāvakā etaṃ bhajanti.
6. Kāladānasuttavaṇṇanā
36
Chaṭṭhe kāladānānī ti yuttadānāni, pattadānāni anucchavikadānānīti attho. Navasassānī ti aggasassāni. Navaphalānī ti ārāmato paṭhamuppannāni aggaphalāni. Paṭhamaṃ sīlavantesu patiṭṭhāpetī ti paṭhamaṃ sīlavantānaṃ datvā pacchā attanā paribhuñjati. Vadaññū ti bhāsitaññū. Kālena dinnan ti yuttappattakālena dinnaṃ. Anumodantī ti ekamante ṭhitā anumodanti. Veyyāvaccan ti kāyena veyyāvaṭikakammaṃ karonti. Appaṭivānacitto ti anukkaṇṭhitacitto. Yattha dinnaṃ mahapphalan ti yasmiṃ ṭhāne dinnaṃ mahapphalaṃ hoti, tattha dadeyya.
7. Bhojanasuttavaṇṇanā
37
Sattame āyuṃ detī ti āyudānaṃ deti. Vaṇṇan ti sarīravaṇṇaṃ. Sukhan ti kāyikacetasikasukhaṃ. Balan ti sarīrathāmaṃ. Paṭibhānan ti yuttamuttappaṭibhānaṃ.
8. Saddhasuttavaṇṇanā
38
Aṭṭhame anukampantī ti anuggaṇhanti. Khandhimāva mahādumo ti khandhasampanno mahārukkho viya. Manorame āyatane ti ramaṇīye samosaraṇaṭṭhāne. Chāyaṃ chāyatthikā yantī ti chāyāya atthikāva chāyaṃ upagacchanti. Nivātavuttin ti nīcavuttiṃ. Atthaddhan ti kodhamānathaddhatāya rahitaṃ. Soratan ti soraccena sucisīlena samannāgataṃ. Sakhilan ti sammodakaṃ.
9. Puttasuttavaṇṇanā
39
Navame bhato vā no bharissatī ti amhehi thaññapāyanahatthapādavaḍḍhanādīhi bhato paṭijaggito amhe mahallakakāle hatthapādadhovana-nhāpanayāgubhattadānādīhi bharissati. Kiccaṃ vā no karissatī ti attano kammaṃ ṭhapetvā amhākaṃ rājakulādīsu uppannaṃ kiccaṃ gantvā karissati. Kulavaṃso ciraṃ ṭhassatī ti amhākaṃ santakaṃ khettavatthuhiraññasuvaṇṇādiṃ avināsetvā rakkhante putte kulavaṃso ciraṃ ṭhassati, amhehi vā pavattitāni salākabhattādīni anupacchinditvā pavattessati, evampi no kulavaṃso ciraṃ ṭhassati. Dāyajjaṃ paṭipajjissatī ti kulavaṃsānurūpāya paṭipattiyā attānaṃ dāyajjārahaṃ karonto amhākaṃ santakaṃ dāyajjaṃ paṭipajjissati. Dakkhiṇaṃ anuppadassatī ti pattidānaṃ katvā tatiyadivasato paṭṭhāya dānaṃ anuppadassati.
Santo sappurisā ti imasmiṃ ṭhāne mātāpitūsu sammā paṭipattiyā santo sappurisāti veditabbā. Pubbe katamanussaran ti mātāpitūhi paṭhamataraṃ kataguṇaṃ anussarantā. Ovādakārī ti mātāpitūhi dinnassa ovādassa kattā. Bhataposī ti yehi bhato, tesaṃ posako. Pasaṃsiyo ti diṭṭheva dhamme mahājanena pasaṃsitabbo hoti.
10. Mahāsālaputtasuttavaṇṇanā
40
Dasame mahāsālā ti mahārukkhā. Sākhāpattapalāsena vaḍḍhantī ti khuddakasākhāhi ca pattasaṅkhātena ca palāsena vaḍḍhanti. Araññasmin ti agāmake padese. Brahāvane ti mahāvane aṭaviyaṃ. Sesaṃ sabbattha uttānatthamevāti.
Sumanavaggo catuttho.
5. Muṇḍarājavaggo
1. Ādiyasuttavaṇṇanā
41
Pañcamassa paṭhame bhogānaṃ ādiyā ti bhogānaṃ ādātabbakāraṇāni. Uṭṭhānavīriyādhigatehī ti uṭṭhānasaṅkhātena vīriyena adhigatehi. Bāhābalaparicitehī ti bāhubalena sañcitehi. Sedāvakkhittehī ti sedaṃ avakkhipetvā uppāditehi. Dhammikehī ti dhammayuttehi. Dhammaladdhehī ti dasakusalakammaṃ akopetvā laddhehi. Pīṇetī ti pīṇitaṃ thūlaṃ karoti. Sesamettha catukkanipāte vuttanayen’eva veditabbaṃ. Dutiyaṃ uttānatthameva.
3. Iṭṭhasuttavaṇṇanā
43
Tatiye āyusaṃvattanikā paṭipadā ti dānasīlādikā puññapaṭipadā. Sesesupi eseva nayo. Atthābhisamayā ti atthassa abhisamāgamena, atthappaṭilābhenāti vuttaṃ hoti.
4. Manāpadāyīsuttavaṇṇanā
44
Catutthe uggo ti guṇehi uggatattā evaṃladdhanāmo. Sālapupphakaṃ khādanīyan ti catumadhurayojitena sālipiṭṭhena kataṃ sālapupphasadisaṃ khādanīyaṃ. Tañhi paññāyamānavaṇṭapattakesaraṃ katvā jīrakādisambhārayutte sappimhi pacitvā sappiṃ vinivattetvā kolumbe pūretvā gandhavāsaṃ gāhāpetvā pidahitvā lañchetvā ṭhapitaṃ hoti. Taṃ so yāguṃ pivitvā nisinnassa bhagavato antarabhatte dātukāmo evamāha. Paṭiggahesi bhagavā ti desanāmattametaṃ, upāsako pana taṃ bhagavato ca pañcannañca bhikkhusatānaṃ adāsi. Yathā ca taṃ, evaṃ sūkaramaṃsādīnipi. Tattha sampannakolakan ti sampannabadaraṃ. Sūkaramaṃsan ti madhurarasehi badarehi saddhiṃ jīrakādisambhārehi yojetvā pakkaṃ ekasaṃvaccharikasūkaramaṃsaṃ. Nibbattatelakan ti vinivattitatelaṃ. Nāliyasākan ti sālipiṭṭhena saddhiṃ madditvā jīrakādisaṃyutte sappimhi pacitvā catumadhurena yojetvā vāsaṃ gāhāpetvā ṭhapitaṃ nāliyasākaṃ. Netaṃ bhagavato kappatī ti ettha akappiyaṃ upādāya kappiyampi na kappatīti vuttaṃ, seṭṭhi pana sabbampi taṃ āharāpetvā rāsiṃ katvā yaṃ yaṃ akappiyaṃ, taṃ taṃ antarāpaṇaṃ pahiṇitvā kappiyaṃ upabhogaparibhogabhaṇḍaṃ adāsi. Candanaphalakaṃ nātimahantaṃ dīghato aḍḍhateyyaratanaṃ, tiriyaṃ diyaḍḍharatanaṃ, sāravarabhaṇḍattā pana mahagghaṃ ahosi. Bhagavā taṃ paṭiggahetvā khaṇḍākhaṇḍikaṃ chedāpetvā bhikkhūnaṃ añjanapisanatthāya dāpesi.
Ujjubhūtesū ti kāyavācācittehi ujukesu. Chandasā ti pemena. Cattan tiādīsu pariccāgavasena cattaṃ. Muttacāgatāya muttaṃ. Anapekkhacittatāya cittena na uggahitanti anuggahītaṃ. Khettūpame ti viruhanaṭṭhena khettasadise.
Aññataraṃ manomayan ti suddhāvāsesu ekaṃ jhānamanena nibbattaṃ devakāyaṃ. Yathādhippāyo ti yathājjhāsayo. Iminā kiṃ pucchati? Tassa kira manussakāle arahattatthāya ajjhāsayo ahosi, taṃ pucchāmīti pucchati. Devaputtopi arahattaṃ pattatāya taggha me bhagavā yathādhippāyo ti āha. Yattha yatthūpapajjatī ti tīsu vā kulasampattīsu chasu vā kāmasaggesu yattha yattha uppajjati, tattha tattha dīghāyu yasavā hotīti. Pañcamaṃ catukkanipāte vuttanayen’eva veditabbaṃ. Chaṭṭhasattamāni uttānatthāneva.
8. Alabbhanīyaṭhānasuttavaṇṇanā
48
Aṭṭhame alabbhanīyānī ti aladdhabbāni, na sakkā labhituṃ. Ṭhānānī ti kāraṇāni. Jarādhammaṃ mā jīrī ti yaṃ mayhaṃ jarāsabhāvaṃ, taṃ mā jīratu. Sesapadesupi eseva nayo. Nacchādeyyā ti na rucceyya. Abbuhī ti nīhari.
Yato ti yasmiṃ kāle. Āpadāsū ti upaddavesu. Na vedhatī ti na kampati nānusocati. Atthavinicchayaññū ti kāraṇatthavinicchaye kusalo. Purāṇan ti nibbikāratāya porāṇakameva. Jappenā ti vaṇṇabhaṇanena. Mantenā ti mahānubhāvamantaparivattanena. Subhāsitenā ti subhāsitakathanena. Anuppadānenā ti satassa vā sahassassa vā dānena. Paveṇiyā vā ti kulavaṃsena vā, “idaṃ amhākaṃ paveṇiyā āciṇṇaṃ, idaṃ anāciṇṇan”ti evaṃ paveṇikathanenāti attho. Yathā yathā yattha labhetha atthan ti etesu jappādīsu yena yena yattha yattha ṭhāne jarādhammādīnaṃ ajīraṇatādiatthaṃ labheyya. Tathā tathā tattha parakkameyyā ti tena tena tasmiṃ tasmiṃ ṭhāne parakkamaṃ kareyya. Kammaṃ daḷhan ti vaṭṭagāmikammaṃ mayā thiraṃ katvā āyūhitaṃ, svāhaṃ idāni kinti karomīti evaṃ paccavekkhitvā adhivāseyyāti.
9. Kosalasuttavaṇṇanā
49
Navame upakaṇṇake ti kaṇṇamūle. Dummano ti duṭṭhumano. Pattakkhandho ti patitakkhandho. Pajjhāyanto ti cintayanto. Appaṭibhāno ti nippaṭibhāno hutvā. Sesaṃ heṭṭhā vuttanayameva.
10. Nāradasuttavaṇṇanā
50
Dasame ajjhomucchito ti adhiomucchito gilitvā pariniṭṭhapetvā gahaṇasabhāvāya atirekamucchāya taṇhāya samannāgato. Mahaccā rājānubhāvenā ti mahatā rājānubhāvena, aṭṭhārasahi senīhi parivārito mahatiyā rājiddhiyā pāyāsīti attho. Tagghā ti ekaṃsatthe nipāto, ekaṃseneva sokasallaharaṇoti attho. Iti rājā imaṃ ovādaṃ sutvā tasmiṃ ṭhito dhammena samena rajjaṃ kāretvā saggaparāyaṇo ahosi.
Muṇḍarājavaggo pañcamo.
Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.
Dutiyapaṇṇāsakaṃ
6. Nīvaraṇavaggo
1. Āvaraṇasuttavaṇṇanā
51
Dutiyassa paṭhame āvaraṇavasena āvaraṇā. Nīvaraṇavasena nīvaraṇā. Ceto ajjhāruhantīti cetaso ajjhāruhā. Vipassanāpaññañca maggapaññañca uppattinivāraṇaṭṭhena dubbalaṃ karontīti paññāya dubbalīkaraṇā. Yā vā etehi saddhiṃ vokiṇṇā paññā uppajjati, taṃ dubbalaṃ karontītipi paññāya dubbalīkaraṇā. Abalāyā ti pañcanīvaraṇapariyonaddhattā apagatabalāya. Uttari vā manussadhammā alamariyañāṇadassanavisesan ti dasakusalakammapathasaṅkhātā manussadhammā uttari ariyabhāvaṃ kātuṃ samatthaṃ ñāṇadassanavisesaṃ. Hārahārinī ti haritabbaṃ harituṃ samatthā. Naṅgalamukhānī ti mātikāmukhāni. Tāni hi naṅgalasarikkhakattā naṅgalehi ca khatattā naṅgalamukhānīti vuccanti.
Evameva kho ti ettha sotaṃ viya vipassanāñāṇaṃ daṭṭhabbaṃ, ubhato naṅgalamukhānaṃ vivaraṇakālo viya chasu dvāresu saṃvarassa vissaṭṭhakālo, majjhenadiyā rukkhapāde koṭṭetvā palālatiṇamattikāhi āvaraṇe kate udakassa vikkhittavisaṭabyādiṇṇakālo viya pañcahi nīvaraṇehi pariyonaddhakālo, evaṃ āvaraṇe kate vihatavegassa udakassa tiṇapalālādīni parikaḍḍhitvā samuddaṃ pāpuṇituṃ asamatthakālo viya vipassanāñāṇena sabbākusale viddhaṃsetvā nibbānasāgaraṃ pāpuṇituṃ asamatthakālo veditabbo. Sukkapakkhe vuttavipallāsena yojanā kātabbā. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ. Dutiyaṃ uttānatthameva.
3. Padhāniyaṅgasuttavaṇṇanā
53
Tatiye padhāniyaṅgānī ti padhānaṃ vuccati padahanabhāvo, padhānamassa atthīti padhāniyo, padhāniyassa bhikkhuno aṅgānīti padhāniyaṅgāni. Saddho ti saddhāya samannāgato. Saddhā pan’esā āgamasaddhā adhigamasaddhā okappanasaddhā pasādasaddhāti catubbidhā. Tattha sabbaññubodhisattānaṃ saddhā, abhinīhārato paṭṭhāya āgatattā āgamasaddhā nāma. Ariyasāvakānaṃ paṭivedhena adhigatattā adhigamasaddhā nāma. Buddho dhammo saṅghoti vutte acalabhāvena okappanaṃ okappanasaddhā nāma. Pasāduppatti pasādasaddhā nāma. Idha okappanasaddhā adhippetā. Bodhin ti catumaggañāṇaṃ. Taṃ suppaṭividdhaṃ tathāgatenāti saddahati. Desanāsīsameva cetaṃ, iminā pana aṅgena tīsupi ratanesu saddhā adhippetā. Yassa hi buddhādīsu pasādo balavā, tassa padhānavīriyaṃ ijjhati.
Appābādho ti arogo. Appātaṅko ti niddukkho. Samavepākiniyā ti samavipākiniyā. Gahaṇiyā ti kammajatejodhātuyā. Nātisītāya nāccuṇhāyā ti atisītalaggahaṇiko hi sītabhīruko hoti, accuṇhaggahaṇiko uṇhabhīruko, tesaṃ padhānaṃ na ijjhati, majjhimaggahaṇikassa ijjhati. Tenāha – majjhimāya padhānakkhamāyā ti. Yathābhūtaṃ attānaṃ āvikattā ti yathābhūtaṃ attano aguṇaṃ pakāsetā. Udayatthagāminiyā ti udayañca atthañca gantuṃ paricchindituṃ samatthāya. Etena paññāsalakkhaṇapariggāhakaṃ udayabbayañāṇaṃ vuttaṃ. Ariyāyā ti parisuddhāya. Nibbedhikāyā ti anibbiddhapubbe lobhakkhandhādayo nibbijjhituṃ samatthāya. Sammā dukkhakkhayagāminiyā ti tadaṅgavasena kilesānaṃ pahīnattā yaṃ dukkhaṃ khīyati, tassa dukkhassa khayagāminiyā. Iti sabbehipi imehi padehi vipassanāpaññāva kathitā. Duppaññassa hi padhānaṃ na ijjhati.
4. Samayasuttavaṇṇanā
54
Catutthe padhānāyā ti vīriyakaraṇatthāya. Na sukaraṃ uñchena paggahena yāpetun ti na sakkā hoti pattaṃ gahetvā uñchācariyāya yāpetuṃ. Imasmimpi sutte vaṭṭavivaṭṭameva kathitaṃ.
5. Mātāputtasuttavaṇṇanā
55
Pañcame pariyādāya tiṭṭhatī ti pariyādiyitvā gahetvā khepetvā tiṭṭhati. Ugghātitā ti uddhumātā.
Asihatthenā ti sīsacchedanatthāya asiṃ ādāya āgatenāpi. Pisācenā ti khādituṃ āgatayakkhenāpi. Āsīde ti ghaṭṭeyya. Mañjunā ti mudukena. Kāmoghavuḷhānan ti kāmoghena vuḷhānaṃ kaḍḍhitānaṃ. Kālaṃ gati bhavābhavan ti vaṭṭakālaṃ gatiñca punappunabbhave ca. Purakkhatā ti purecārikā purato gatāyeva. Ye ca kāme pariññāyā ti ye paṇḍitā duvidhepi kāme tīhi pariññāhi parijānitvā. Caranti akutobhayā ti khīṇāsavānaṃ kutoci bhayaṃ nāma natthi, tasmā te akutobhayā hutvā caranti. Pāraṅgatā ti pāraṃ vuccati nibbānaṃ, taṃ upagatā, sacchikatvā ṭhitāti attho. Āsavakkhayan ti arahattaṃ. Imasmiṃ sutte vaṭṭameva kathetvā gāthāsu vaṭṭavivaṭṭaṃ kathitaṃ.
6. Upajjhāyasuttavaṇṇanā
56
Chaṭṭhe madhurakajāto ti sañjātagarubhāvo. Disā ca me na pakkhāyantī ti catasso disā ca anudisā ca mayhaṃ na upaṭṭhahantīti vadati. Dhammā ca maṃ nappaṭibhantī ti samathavipassanādhammāpi me na upaṭṭhahanti. Anabhirato ca brahmacariyaṃ carāmī ti ukkaṇṭhito hutvā brahmacariyavāsaṃ vasāmi. Yena bhagavā tenupasaṅkamī ti tassa kathaṃ sutvā “buddhaveneyyapuggalo ayan”ti taṃ kāraṇaṃ bhagavato ārocetuṃ upasaṅkami. Avipassakassa kusalānaṃ dhammānan ti kusaladhamme avipassantassa, anesantassa agavesantassāti attho. Bodhipakkhiyānaṃ dhammānan ti satipaṭṭhānādīnaṃ sattatiṃsadhammānaṃ.
7. Abhiṇhapaccavekkhitabbaṭhānasuttavaṇṇanā
57
Sattame jarādhammomhī ti jarāsabhāvo amhi. Jaraṃ anatīto ti jaraṃ anatikkanto, antojarāya eva carāmi. Sesapadesupi eseva nayo. Kammassako tiādīsu kammaṃ mayhaṃ sakaṃ attano santakanti kammassako amhi. Kammassa dāyādoti kammadāyādo, kammaṃ mayhaṃ dāyajjaṃ santakanti attho. Kammaṃ mayhaṃ yoni kāraṇanti kammayoni. Kammaṃ mayhaṃ bandhūti kammabandhu, kammañātakoti attho. Kammaṃ mayhaṃ paṭisaraṇaṃ patiṭṭhāti kammapaṭisaraṇo. Tassa dāyādo bhavissāmī ti tassa kammassa dāyādo tena dinnaphalapaṭiggāhako bhavissāmīti attho. Yobbanamado ti yobbanaṃ ārabbha uppannamado. Sesesupi eseva nayo. Maggo sañjāyatī ti lokuttaramaggo sañjāyati. Saṃyojanāni sabbaso pahīyantī ti dasa saṃyojanāni sabbaso pahīyanti. Anusayā byantīhontī ti satta anusayā vigatantā paricchinnā parivaṭumā honti. Evamettha heṭṭhā pañcasu ṭhānesu vipassanā kathitā, imesu pañcasu lokuttaramaggo.
Idāni gāthāhi kūṭaṃ gaṇhanto byādhidhammā tiādimāha. Tattha ñatvā dhammaṃ nirūpadhin ti upadhirahitaṃ arahattamaggaṃ ñatvā. Sabbe made abhibhosmī ti sabbe ime tayopi made adhibhaviṃ, atikkamma ṭhitosmīti attho. Nekkhammaṃ daṭṭhu khemato ti pabbajjaṃ khemato disvā. Tassa me ahu ussāho, nibbānaṃ abhipassato ti tassa mayhaṃ nibbānaṃ abhipassantassa vāyāmo ahosi. Anivatti bhavissāmī ti pabbajjato anivattiko bhavissāmi, brahmacariyavāsato anivattiko, sabbaññutaññāṇato anivattiko bhavissāmi. Brahmacariyaparāyaṇo ti maggabrahmacariyaparāyaṇo. Iminā lokuttaro aṭṭhaṅgiko maggo kathitoti.
8. Licchavikumārakasuttavaṇṇanā
58
Aṭṭhame sajjāni dhanūnī ti sajiyāni āropitadhanūni. Addasū ti addasaṃsu. Bhavissanti vajjī ti vaḍḍhissanti vajjirājāno. Apānubhā ti avaḍḍhinissitā mānathaddhā. Pacchāliyaṃ khipantī ti pacchato gantvā piṭṭhiṃ pādena paharanti. Raṭṭhikassā tiādīsu raṭṭhaṃ bhuñjatīti raṭṭhiko. Pitarā dattaṃ sāpateyyaṃ bhuñjatīti pettaniko. Senāya pati jeṭṭhakoti senāpatiko. Gāmagāmaṇikassā ti gāmānaṃ gāmaṇikassa, gāmasāmikassāti attho. Pūgagāmaṇikassā ti gaṇajeṭṭhakassa. Kulesū ti tesu tesu kulesu. Paccekādhipaccaṃ kārentī ti paccekaṃ jeṭṭhakaṭṭhānaṃ kārenti. Kalyāṇena manasā anukampantī ti sundarena cittena anuggaṇhanti. Khettakammantasāmantasabyohāre ti ye ca attano khettakammantānaṃ sāmantā anantarakkhettasāmino, te ca rajjudaṇḍehi bhūmippamāṇaggāhake sabbohāre ca. Balipaṭiggāhikā devatā ti kulappaveṇiyā āgatā ārakkhadevatā. Sakkarotī ti tā devatā aggayāgubhattādīhi sakkaroti.
Kiccakaro ti uppannānaṃ kiccānaṃ kārako. Ye cassa anujīvino ti ye ca etaṃ upanissāya jīvanti. Ubhinnañceva atthāyā ti ubhinnampi hitatthāya paṭipanno hotīti attho. Pubbapetānan ti paralokagatānaṃ. Diṭṭhe dhamme ca jīvatan ti ye ca diṭṭhe dhamme jīvanti. Iti padadvayenāpi atītapaccuppanne ñātayo dasseti. Vittisañjanano ti tuṭṭhijanano. Gharamāvasan ti gharāvāsaṃ vasanto. Pujjo hoti pasaṃsiyo ti pūjetabbo ca pasaṃsitabbo ca hotīti.
9-10. Vuḍḍhapabbajitasuttadvayavaṇṇanā
59-60
Navame nipuṇo ti saṇho sukhumakāraṇaññū. Ākappasampanno ti samaṇākappena sampanno. Dasame padakkhiṇaggāhī ti dinnovādaṃ padakkhiṇato gaṇhanto. Sesaṃ sabbattha uttānamevāti.
Nīvaraṇavaggo paṭhamo.
7. Saññāvaggo
1-2. Saññāsuttadvayavaṇṇanā
61-62
Dutiyassa paṭhame mahapphalā ti vipākaphalena mahapphalā. Vipākānisaṃseneva mahānisaṃsā. Amatogadhā ti nibbānapatiṭṭhā. Sabbaloke anabhiratisaññā ti sabbasmiṃ tedhātusannivese loke ukkaṇṭhitassa uppajjanakasaññā. Dutiyaṃ uttānatthameva.
3-4. Vaḍḍhasuttadvayavaṇṇanā
63-64
Tatiye varādāyī ti uttamassa varassa ādāyako. Sesamettha catutthe ca uttānatthamevāti.
5. Sākacchasuttavaṇṇanā
65
Pañcame alaṃsākaccho ti sākacchāya yutto. Āgataṃ pañhan ti pucchitaṃ pañhaṃ. Byākattā hotī ti vissajjitā hoti.
6. Sājīvasuttavaṇṇanā
66
Chaṭṭhe alaṃsājīvo ti sājīvāya yutto. Sājīvo ti pañhapucchanañceva pañhavissajjanañca. Sabbepi hi sabrahmacārino pañhaṃ upajīvanti, tenetaṃ pañhapucchanavissajjanaṃ samānājīvatāya sājīvoti vuttaṃ. Kataṃ pañhan ti abhisaṅkhataṃ pañhaṃ.
7-10. Paṭhamaiddhipādasuttādivaṇṇanā
67-70
Sattame ussoḷhī ti adhimattavīriyaṃ. Aṭṭhame attano bodhimaṇḍe paṭividdhe āgamanaiddhipāde kathetvā upari attanova cha abhiññā kathesīti. Navamadasamesu vipassanā kathitā. Sesaṃ sabbattha uttānamevāti.
Saññāvaggo dutiyo.
8. Yodhājīvavaggo
1. Paṭhamacetovimuttiphalasuttavaṇṇanā
71
Tatiyassa paṭhame yato kho, bhikkhave ti heṭṭhā vuttanayena vipassanaṃ vaḍḍhetvā arahattaṃ pattassa bhikkhuno idāni vaṇṇabhaṇanatthaṃ idaṃ āraddhaṃ. Tattha yato kho ti yadā kho. Ukkhittapaligho ti avijjāpalighaṃ ukkhipitvā apanetvā ṭhito. Saṃkiṇṇaparikho ti saṃsāraparikhaṃ saṃkiritvā vināsetvā ṭhito. Abbūḷhesiko ti taṇhāsaṅkhātaṃ esikāthambhaṃ abbuyha luñcitvā ṭhito. Niraggaḷo ti nīvaraṇakavāṭaṃ ugghāṭetvā ṭhito. Pannaddhajo pannabhāro ti mānaddhajañca khandhābhisaṅkhārakilesabhārañca pātetvā otāretvā ṭhito. Visaṃyutto ti vaṭṭena visaṃyutto. Sesaṃ pāḷinayen’eva veditabbaṃ. Ettāvatā Bhagavatā maggena kilese khepetvā nirodhasayanavaragatassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā viharato khīṇāsavassa kālo dassito.
Yathā hi dve nagarāni ekaṃ coranagaraṃ ekaṃ khemanagaraṃ. Atha ekassa mahāyodhassa evaṃ bhaveyya – “yāvimaṃ coranagaraṃ tiṭṭhati, tāva khemanagaraṃ bhayato na muccati, coranagaraṃ anagaraṃ karissāmī”ti sannāhaṃ katvā khaggaṃ gahetvā coranagaraṃ upasaṅkamitvā nagaradvāre ussāpite esikāthambhe khaggena chinditvā saddhiṃ dvārabāhāhi kavāṭaṃ bhinditvā palighaṃ ukkhipitvā pākāraṃ bhinditvā parikhaṃ vikiritvā nagarasobhatthāya ussite dhaje pātetvā nagaraṃ agginā jhāpetvā khemanagaraṃ pavisitvā pāsādaṃ āruyha ñātigaṇaparivuto surasabhojanaṃ bhuñjeyya. Evaṃ coranagaraṃ viya sakkāyo, khemanagaraṃ viya nibbānaṃ, mahāyodho viya yogāvacaro. Tassevaṃ hoti – “yāva sakkāyavaṭṭaṃ vaṭṭati, tāva dvattiṃsakammakāraṇāaṭṭhanavutirogapañcavīsatimahābhayehi parimuccanaṃ natthī”ti. So mahāyodho sannāhaṃ viya sīlasannāhaṃ katvā paññākhaggaṃ gahetvā khaggena esikāthambhe viya arahattamaggena taṇhesikaṃ luñcitvā, so yodho sadvārabāhakaṃ nagarakavāṭaṃ viya pañcorambhāgiyasaṃyojanaaggaḷaṃ ugghāṭetvā, so yodho palighaṃ viya avijjāpalighaṃ ukkhipitvā, so yodho pākāraṃ bhindanto parikhaṃ viya kammābhisaṅkhāraṃ bhindanto jātisaṃsāraparikhaṃ vikiritvā, so yodho nagaraṃ sobhatthāya ussāpitaddhaje viya mānaddhaje pātetvā sakkāyanagaraṃ jhāpetvā, so yodho khemanagare uparipāsāde subhojanaṃ viya kilesaparinibbānanagaraṃ pavisitvā amataṃ nirodhārammaṇaṃ phalasamāpattisukhaṃ anubhavamāno kālaṃ vītināmeti.
2. Dutiyacetovimuttiphalasuttavaṇṇanā
72
Dutiye aniccasaññā ti khandhapañcakaṃ hutvā abhāvākārena aniccanti uppajjanakasaññā. Anicce dukkhasaññā ti yadaniccaṃ, taṃ paṭipīḷanākārena dukkhanti uppajjanakasaññā. Dukkhe anattasaññā ti yaṃ dukkhaṃ, taṃ avasavattanākārena anattāti uppajjanakasaññā. Sesaṃ heṭṭhā vuttanayameva. Imesu pana dvīsupi suttesu vipassanāphalaṃ nāma kathitanti.
3. Paṭhamadhammavihārīsuttavaṇṇanā
73
Tatiye divasaṃ atināmetī ti divasaṃ atikkāmeti. Riñcati paṭisallānan ti ekībhāvaṃ vissajjeti. Desetī ti katheti pakāseti. Dhammapaññattiyā ti dhammassa paññāpanāya. Dhammaṃ pariyāpuṇātī ti navaṅgavasena catusaccadhammaṃ pariyāpuṇāti vaḷañjeti katheti. Na riñcati paṭisallānan ti ekībhāvaṃ na vissajjeti. Anuyuñjati ajjhattaṃ cetosamathan ti niyakajjhatte cittasamādhiṃ āsevati bhāveti, samathakammaṭṭhāne yuttappayutto hoti.
Hitesinā ti hitaṃ esantena. Anukampakenā ti anukampamānena. Anukampaṃ upādāyā ti anukampaṃ cittena pariggahetvā, paṭiccātipi vuttaṃ hoti. Kataṃ vo taṃ mayā ti taṃ mayā ime pañca puggale desentena tumhākaṃ kataṃ. Ettakameva hi anukampakassa satthu kiccaṃ yad idaṃ aviparītadhammadesanā, ito paraṃ pana paṭipatti nāma sāvakānaṃ kiccaṃ. Tenāha – etāni bhikkhu rukkhamūlāni…pe… amhākaṃ anusāsanī ti. Tattha ca rukkhamūlānī ti iminā rukkhamūlasenāsanaṃ dasseti. Suññāgārānī ti iminā janavivittaṭṭhānaṃ. Ubhayenāpi ca yogānurūpaṃ senāsanamācikkhati, dāyajjaṃ niyyāteti. Jhāyathā ti ārammaṇūpanijjhānena aṭṭhatiṃsārammaṇāni, lakkhaṇūpanijjhānena ca aniccādito khandhāyatanādīni upanijjhāyatha, samathañca vipassanañca vaḍḍhethāti vuttaṃ hoti. Mā pamādatthā ti mā pamajjittha. Mā pacchā vippaṭisārino ahuvatthā ti ye hi pubbe daharakāle ārogyakāle sattasappāyādisampattikāle satthu sammukhībhāvakāle ca yonisomanasikāravirahitā rattindivaṃ maṅkulabhattā hutvā seyyasukhamiddhasukhamanuyuttā pamajjanti, te pacchā jarākāle rogakāle maraṇakāle vipattikāle satthu parinibbānakāle ca taṃ pubbe pamādavihāraṃ anussarantā sappaṭisandhikālakiriyañca bhāriyaṃ sampassamānā vippaṭisārino honti. Tumhe pana tādisā mā ahuvatthāti etamatthaṃ dassento āha – “mā pacchā vippaṭisārino ahuvatthā”ti. Ayaṃ vo amhākaṃ anusāsanī ti ayaṃ amhākaṃ santikā “jhāyatha mā pamādatthā”ti tumhākaṃ anusāsanī, ovādoti vuttaṃ hoti.
4. Dutiyadhammavihārīsuttavaṇṇanā
74
Catutthe uttari cassa paññāya atthaṃ nappajānātī ti tato pariyattito uttari tassa dhammassa sahavipassanāya maggapaññāya atthaṃ nappajānāti, cattāri saccāni na passati nappaṭivijjhatīti attho. Sesavāresupi eseva nayo. Evametesu dvīsupi suttesu bahussutabhikkhu vipassanākammiko sotāpanno sakadāgāmī anāgāmī khīṇāsavoti cha janā dhammavihārino nāmāti veditabbā.
5. Paṭhamayodhājīvasuttavaṇṇanā
75
Pañcame yodhājīvā ti yuddhūpajīvino. Rajaggan ti hatthiassādīnaṃ pādappahārabhinnāya bhūmiyā uggataṃ rajakkhandhaṃ. Na santhambhatī ti santhambhitvā ṭhātuṃ na sakkoti. Sahati rajaggan ti rajakkhandhaṃ disvāpi adhivāseti. Dhajaggan ti hatthiassadīnaṃ piṭṭhesu vā rathesu vā ussāpitānaṃ dhajānaṃ aggaṃ. Ussāraṇan ti hatthiassarathānañceva balakāyassa ca uccāsaddamahāsaddaṃ. Sampahāre ti samāgate appamattakepi pahāre. Haññatī ti vihaññati vighātaṃ āpajjati. Byāpajjatī ti vipattiṃ āpajjati, pakatibhāvaṃ jahati. Sahati sampahāran ti dve tayo pahāre patvāpi sahati adhivāseti. Tameva saṅgāmasīsan ti taṃyeva jayakkhandhāvāraṭṭhānaṃ. Ajjhāvasatī ti sattāhamattaṃ abhibhavitvā āvasati. Kiṃ kāraṇā? Laddhapahārānaṃ pahārajagganatthañceva katakammānaṃ visesaṃ ñatvā ṭhānantaradānatthañca issariyasukhānubhavanatthañca.
Idāni yasmā satthu yodhājīvehi kiccaṃ natthi, imasmiṃ pana sāsane tathārūpe pañca puggale dassetuṃ idaṃ opammaṃ ābhataṃ. Tasmā te puggale dassento evameva kho tiādimāha. Tattha saṃsīdatī ti micchāvitakkasmiṃ saṃsīdati anuppavisati. Na sakkoti brahmacariyaṃ sandhāretun ti brahmacariyavāsaṃ anupacchijjamānaṃ gopetuṃ na sakkoti. Sikkhādubbalyaṃ āvikatvā ti sikkhāya dubbalabhāvaṃ pakāsetvā. Kimassa rajaggasmin ti kiṃ tassa puggalassa rajaggaṃ nāmāti vadati. Abhirūpā ti abhirūpavatī. Dassanīyā ti dassanayoggā. Pāsādikā ti dassaneneva cittappasādāvahā. Paramāyā ti uttamāya. Vaṇṇapokkharatāyā ti sarīravaṇṇena ceva aṅgasaṇṭhānena ca. Ūhasatī ti avahasati. Ullapatī ti katheti. Ujjhagghatī ti pāṇiṃ paharitvā mahāhasitaṃ hasati. Uppaṇḍetī ti uppaṇḍanakathaṃ katheti. Abhinisīdatī ti abhibhavitvā santike vā ekāsane vā nisīdati. Dutiyapadepi eseva nayo. Ajjhottharatī ti avattharati. Viniveṭhetvā vinimocetvā ti gahitaṭṭhānato tassā hatthaṃ vinibbeṭhetvā ceva mocetvā ca. Sesamettha uttānatthamevāti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.
6. Dutiyayodhājīvasuttavaṇṇanā
76
Chaṭṭhe asicammaṃ gahetvā ti asiñca cammañca gahetvā. Dhanukalāpaṃ sannayhitvā ti dhanuñca sarakalāpañca sannayhitvā. Viyūḷhan ti yuddhasannivesavesena ṭhitaṃ. Saṅgāmaṃ otaratī ti mahāyuddhaṃ otarati. Ussahati vāyamatī ti ussāhañca vāyāmañca karoti. Hanantī ti ghātenti. Pariyāpādentī ti pariyāpādayanti. Upalikkhantī ti vijjhanti. Apanentī ti sakasenaṃ gahetvā gacchanti. Apanetvā ñātakānaṃ nentī ti sakasenaṃ netvā tato ñātakānaṃ santikaṃ nenti. Nīyamāno ti attano gehaṃ vā sesañātisantikaṃ vā niyyamāno. Upaṭṭhahanti paricarantī ti pahārasodhanavaṇakappanādīni karontā jagganti gopayanti.
Arakkhiteneva kāyenā ti arakkhitena kāyadvārena. Arakkhitāya vācāyā ti arakkhitena vacīdvārena. Arakkhitena cittenā ti arakkhitena manodvārena. Anupaṭṭhitāya satiyā ti satiṃ supaṭṭhitaṃ akatvā. Asaṃvutehi indriyehī ti manacchaṭṭhehi indriyehi apihitehi agopitehi. Rāgo cittaṃ anuddhaṃsetī ti rāgo uppajjamānova samathavipassanācittaṃ dhaṃseti, dūre khipati. Rāgapariyuṭṭhitomhi, āvuso, rāgapareto ti ahaṃ, āvuso, rāgena ratto, rāgena anugato.
Aṭṭhikaṅkalūpamā tiādīsu aṭṭhikaṅkalūpamā appassādaṭṭhena. Maṃsapesūpamā bahusādhāraṇaṭṭhena. Tiṇukkūpamā anudahanaṭṭhena. Aṅgārakāsūpamā mahābhitāpaṭṭhena. Supinakūpamā ittarapaccupaṭṭhānaṭṭhena. Yācitakūpamā tāvakālikaṭṭhena. Rukkhaphalūpamā sabbaṅgapaccaṅgapalibhañjanaṭṭhena. Asisūnūpamā adhikuṭṭanaṭṭhena. Sattisūlūpamā vinivijjhanaṭṭhena. Sappasirūpamā sāsaṅkasappaṭibhayaṭṭhena. Ussahissāmī ti ussāhaṃ karissāmi. Dhārayissāmī ti samaṇabhāvaṃ dhārayissāmi. Abhiramissāmī ti abhiratiṃ uppādessāmi na ukkaṇṭhissāmi. Sesamettha uttānatthameva. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitanti.
7. Paṭhamaanāgatabhayasuttavaṇṇanā
77
Sattame āraññakenā ti araññavāsinā. Appattassā ti asampattassa jhānavipassanāmaggaphalappabhedassa visesassa pattiyā. Sesapadesupi eseva nayo. So mamassa antarāyo ti so mama jīvitantarāyo ca brahmacariyantarāyo ca, puthujjanakālakiriyaṃ karontassa saggantarāyo ca maggantarāyo ca bhaveyya. Handā ti vavassaggatthe nipāto. Vīriyaṃ ārabhāmī ti duvidhampi vīriyaṃ karomi. Satthakā ti satthaṃ viya sandhibandhanacchedakavātā. Vāḷehī ti kakkhaḷehi. Māṇavehī ti corehi. Katakammehi vā akatakammehi vā ti ettha corikaṃ katvā nikkhantā katakammā nāma, corikaṃ kātuṃ gacchantā akatakammā nāma. Tattha katakammā kammassa nipphannattā sattānaṃ galalohitaṃ gahetvā devatānaṃ baliṃ karonti, akatakammā “evaṃ no kammaṃ nipphajjissatī”ti paṭhamataraṃ karonti. Idaṃ sandhāya te maṃ jīvitā voropeyyun ti vuttaṃ. Vāḷā amanussā ti kakkhaḷā duṭṭhā yakkhādayo amanussā.
8. Dutiyaanāgatabhayasuttavaṇṇanā
78
Aṭṭhame purā maṃ so dhammo āgacchatī ti yāva so dhammo maṃ na upagacchati, tāva ahaṃ puretarameva vīriyaṃ ārabhāmīti attho. Khīrodakībhūtā ti khīrodakaṃ viya bhūtā ekībhāvaṃ upagatā. Piyacakkhūhī ti mettacakkhūhi.
9. Tatiyaanāgatabhayasuttavaṇṇanā
79
Navame dhammasandosā vinayasandoso ti dhammasandosena vinayasandoso hoti. Kathaṃ pana dhammasmiṃ dussante vinayo dussati nāma? Samathavipassanādhammesu gabbhaṃ aggaṇhantesu pañcavidho vinayo na hoti, evaṃ dhamme dussante vinayo dussati. Dussīlassa pana saṃvaravinayo nāma na hoti, tasmiṃ asati samathavipassanā gabbhaṃ na gaṇhāti. Evaṃ vinayasandosenapi dhammasandoso veditabbo. Abhidhammakathan ti sīlādiuttamadhammakathaṃ. Vedallakathan ti vedapaṭisaṃyuttaṃ ñāṇamissakakathaṃ. Kaṇhadhammaṃ okkamamānā ti randhagavesitāya upārambhapariyesanavasena kāḷakadhammaṃ okkamamānā. Api ca duṭṭhacittena puggalaṃ ghaṭṭentāpi taṃ kaṇhadhammaṃ attano dahantāpi lābhasakkāratthaṃ kathentāpi kaṇhadhammaṃ okkamantiyeva.
Gambhīrā ti pāḷigambhīrā. Gambhīratthā ti atthagambhīrā. Lokuttarā ti lokuttaradhammadīpakā. Suññatāpaṭisaṃyuttā ti khandhadhātuāyatanapaccayākārapaṭisaṃyuttā. Na aññā cittaṃ upaṭṭhapessantī ti jānanatthāya cittaṃ na ṭhapessanti. Uggahetabbaṃ pariyāpuṇitabban ti uggahetabbe ca vaḷañjetabbe ca. Kavitā ti silokādibandhanavasena kavīhi katā. Kāveyyā ti tass’eva vevacanaṃ. Bāhirakā ti sāsanato bahiddhā ṭhitā. Sāvakabhāsitā ti bāhirasāvakehi bhāsitā. Sesamettha heṭṭhā vuttanayattā suviññeyyattā ca uttānatthameva.
10. Catutthaanāgatabhayasuttavaṇṇanā
80
Dasame kalyāṇakāmā ti sundarakāmā. Rasaggānī ti uttamarasāni. Saṃsaṭṭhā viharissantī ti pañcavidhena saṃsaggena saṃsaṭṭhā viharissanti. Sannidhikāraparibhogan ti sannidhikatassa paribhogaṃ. Oḷārikampi nimittan ti ettha pathaviṃ khaṇantopi khaṇāhīti āṇāpentopi pathaviyaṃ oḷārikaṃ nimittaṃ karoti nāma. Tiṇakaṭṭhasākhāpalāsaṃ chindantopi chindāti āṇāpentopi haritagge oḷārikaṃ nimittaṃ karoti nāma. Ājīvatthāya paṇṇanivāpaādīni gāhāpento phalāni ocinante vā ocināpentena vattabbameva natthi. Imesu catūsu suttesu satthārā sāsane vuddhiparihāni kathitāti.
Yodhājīvavaggo tatiyo.
9. Theravaggo
1. Rajanīyasuttavaṇṇanā
81
Catutthassa paṭhame rajanīyesū ti rāgassa paccayesu ārammaṇesu. Sesesupi eseva nayo.
2. Vītarāgasuttavaṇṇanā
82
Dutiye makkhī ti guṇamakkhako. Paḷāsī ti yugaggāhalakkhaṇena paḷāsena samannāgato.
3. Kuhakasuttavaṇṇanā
83
Tatiye kuhako ti tīhi kuhanavatthūhi samannāgato. Lapako ti lābhasannissitāya lapanāya samannāgato. Nemittiko ti nimittakiriyakārako. Nippesiko ti nippesanakatāya samannāgato. Lābhena ca lābhaṃ nijigīsitā ti lābhena lābhagavesako. Sukkapakkho vuttavipallāsavasena veditabbo. Catutthaṃ uttānameva.
5. Akkhamasuttavaṇṇanā
85
Pañcame akkhamo hoti rūpānan ti rūpārammaṇānaṃ anadhivāsako hoti, tadārammaṇehi rāgādīhi abhibhuyyati. Es’eva nayo sabbattha.
6. Paṭisambhidāppattasuttavaṇṇanā
86
Chaṭṭhe atthapaṭisambhidāppatto ti pañcasu atthesu pabhedagataṃ ñāṇaṃ patto. Dhammapaṭisambhidāppatto ti catubbidhe dhamme pabhedagataṃ ñāṇaṃ patto. Niruttipaṭisambhidāppatto ti dhammaniruttīsu pabhedagataṃ ñāṇaṃ patto. Paṭibhānapaṭisambhidāppatto ti tesu tīsu ñāṇesu pabhedagataṃ ñāṇaṃ patto. So pana tāni tīṇi ñāṇāneva jānāti, na tesaṃ kiccaṃ karoti. Uccāvacānī ti mahantakhuddakāni. Kiṃkaraṇīyānī ti iti kattabbāni.
7. Sīlavantasuttavaṇṇanā
87
Sattamaṃ uttānatthameva. Sīlaṃ pan’ettha khīṇāsavasīlameva, bāhusaccampi khīṇāsavabāhusaccameva, vācāpi khīṇāsavassa kalyāṇavācāva, jhānānipi kiriyajjhānāneva kathitānīti veditabbāni.
8. Therasuttavaṇṇanā
88
Aṭṭhame thero ti thirabhāvappatto. Rattaññū ti pabbajitadivasato paṭṭhāya atikkantānaṃ bahūnaṃ rattīnaṃ ñātā. Ñāto ti paññāto pākaṭo. Yasassī ti yasanissito. Micchādiṭṭhiko ti ayāthāvadiṭṭhiko. Saddhammā vuṭṭhāpetvā ti dasakusalakammapathadhammato vuṭṭhāpetvā. Asaddhamme patiṭṭhāpetī ti akusalakammapathesu patiṭṭhāpeti.
9. Paṭhamasekhasuttavaṇṇanā
89
Navame sekhassā ti sikkhakassa sakaraṇīyassa. Parihānāyā ti upariguṇehi parihānatthāya. Kammārāmatā ti navakamme ramanakabhāvo. Bhassārāmatā ti ālāpasallāpe ramanakabhāvo. Niddārāmatā ti niddāyane ramanakabhāvo. Saṅgaṇikārāmatā ti gaṇasaṅgaṇikāya ramanakabhāvo. Yathāvimuttaṃ cittaṃ na paccavekkhatī ti yathā yaṃ cittaṃ vimuttaṃ, ye ca dosā pahīnā, guṇā ca paṭiladdhā, te paccavekkhitvā upariguṇapaṭilābhāya vāyāmaṃ na karotīti attho. Iti imasmiṃ sutte sattannaṃ sekhānaṃ upariguṇehi parihānikāraṇañca vuddhikāraṇañca kathitaṃ. Yañca nāma sekhassa parihānakāraṇaṃ, taṃ puthujjanassa paṭhamameva hotīti.
10. Dutiyasekhasuttavaṇṇanā
90
Dasame viyatto ti byatto cheko. Kiṃkaraṇīyesū ti iti kattabbesu. Cetosamathan ti samādhikammaṭṭhānaṃ. Ananulomikenā ti sāsanassa ananucchavikena. Atikālenā ti atipātova. Atidivā ti divā vuccati majjhanhiko, taṃ atikkamitvā. Ābhisallekhikā ti ativiya kilesasallekhikā. Cetovivaraṇasappāyā ti cittavivaraṇasaṅkhātānaṃ samathavipassanānaṃ sappāyā. Appicchakathā ti appicchā hothāti kathanakathā. Santuṭṭhikathā ti catūhi paccayehi santuṭṭhā hothāti kathanakathā. Pavivekakathā ti tīhi vivekehi vivittā hothāti kathanakathā. Asaṃsaggakathā ti pañcavidhena saṃsaggena asaṃsaṭṭhā hothāti kathanakathā. Vīriyārambhakathā ti duvidhaṃ vīriyaṃ ārabhathāti kathanakathā. Sīlakathā dīsu sīlaṃ ārabbha kathā sīlakathā. Samādhiṃ ārabbha, paññaṃ ārabbha, pañcavidhaṃ vimuttiṃ ārabbha, ekūnavīsatipaccavekkhaṇasaṅkhātaṃ vimuttiñāṇadassanaṃ ārabbha kathā vimuttiñāṇadassanakathā. Na nikāmalābhī tiādīsu na icchiticchitalābhī, dukkhalābhī na vipulalābhīti attho. Sesaṃ uttānatthamevāti.
Theravaggo catuttho.
10. Kakudhavaggo
1-2. Sampadāsuttadvayavaṇṇanā
91-92
Pañcamassa paṭhame pañca sampadā missikā kathitā. Dutiye purimā catasso missikā, pañcamī lokikāva.
3. Byākaraṇasuttavaṇṇanā
93
Tatiye aññābyākaraṇānī ti arahattabyākaraṇāni. Mandattā ti mandabhāvena aññāṇena. Momūhattā ti atimūḷhabhāvena. Aññaṃ byākarotī ti arahattaṃ pattosmīti katheti. Icchāpakato ti icchāya abhibhūto. Adhimānenā ti adhigatamānena. Sammadevā ti hetunā nayena kāraṇeneva.
4-5. Phāsuvihārasuttādivaṇṇanā
94-95
Catutthe phāsuvihārā ti sukhavihārā. Pañcame akuppan ti arahattaṃ.
6. Sutadharasuttavaṇṇanā
96
Chaṭṭhe appaṭṭho ti appasamārambho. Appakicco ti appakaraṇīyo. Subharo ti sukhena bharitabbo suposo. Susantoso ti tīhi santosehi suṭṭhu santoso. Jīvitaparikkhāresū ti jīvitasambhāresu. Appāhāro ti mandāhāro. Anodarikattan ti na odarikabhāvaṃ amahagghasabhāvaṃ anuyutto. Appamiddho ti na bahuniddo. Sattamaṭṭhamāni uttānatthāni.
9. Sīhasuttavaṇṇanā
99
Navame sakkaccaññeva deti no asakkaccan ti anavaññāya avirajjhitvāva deti, no avaññāya virajjhitvā. Mā me yoggapatho nassā ti mayā katayoggapatho mayhaṃ mā nassatu, “eko sīho uṭṭhāya biḷāraṃ paharanto virajjhitvā paharī”ti evaṃ vattāro mā hontūti attho. Annabhāranesādānan ti ettha annaṃ vuccati yavabhattaṃ, taṃ bhāro etesanti annabhārā. Yācakānaṃ etaṃ nāmaṃ. Nesādā vuccanti sākuṇikā. Iti sabbapacchimāya koṭiyā etesaṃ yācakanesādānampi sakkaccameva deseti.
10. Kakudhatherasuttavaṇṇanā
100
Dasame attabhāvapaṭilābho ti sarīrapaṭilābho. Dve vā tīṇi vā māgadhakāni gāmakkhettānī ti ettha māgadhikaṃ gāmakkhettaṃ atthi khuddakaṃ, atthi majjhimaṃ, atthi mahantaṃ. Khuddakaṃ gāmakkhettaṃ ito cattālīsaṃ usabhāni, ito cattālīsanti gāvutaṃ hoti, majjhimaṃ ito gāvutaṃ, ito gāvutanti aḍḍhayojanaṃ hoti, mahantaṃ ito diyaḍḍhagāvutaṃ, ito diyaḍḍhagāvutanti tigāvutaṃ hoti. Tesu khuddakena gāmakkhettena tīṇi, khuddakena ca majjhimena ca dve gāmakkhettāni tassa attabhāvo. Tigāvutañhissa sarīraṃ. Pariharissāmī ti paṭijaggissāmi gopayissāmi. Rakkhassetan ti rakkhassu etaṃ. Moghapuriso ti tucchapuriso. Nāssassā ti na etassa bhaveyya. Samudācareyyāmā ti katheyyāma. Sammannatī ti sammānaṃ karoti. Yaṃ tumo karissati tumova tena paññāyissatī ti yaṃ esa karissati, esova tena kammena pākaṭo bhavissati. Sesaṃ sabbattha uttānatthamevāti.
Kakudhavaggo pañcamo.
Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.
Tatiyapaṇṇāsakaṃ
11. Phāsuvihāravaggo
1. Sārajjasuttavaṇṇanā
101
Tatiyassa paṭhame vesārajjakaraṇā ti visāradabhāvāvahā. Sārajjaṃ hotī ti domanassaṃ hoti.
2. Ussaṅkitasuttavaṇṇanā
102
Dutiye ussaṅkitaparisaṅkito ti ussaṅkito ca parisaṅkito ca. Api akuppadhammopī ti api akuppadhammo khīṇāsavo samānopi parehi pāpabhikkhūhi ussaṅkitaparisaṅkito hotīti attho. Vesiyāgocaro tiādīsu vesiyā vuccanti rūpūpajīviniyo, tā gocaro assāti vesiyāgocaro, tāsaṃ gehaṃ abhiṇhagamanoti attho. Sesapadesupi eseva nayo. Tattha pana vidhavā ti matapatikā. Thullakumārikā ti mahallikakumārikāyo.
3. Mahācorasuttavaṇṇanā
103
Tatiye ito bhogena paṭisantharissāmī ti ito mama sāpateyyato bhogaṃ gahetvā tena paṭisanthāraṃ karissāmi, tassa ca mama ca antaraṃ pidahissāmīti attho. Gahaṇānī ti parasantakānaṃ bhaṇḍānaṃ gahaṇāni. Guyhamantā ti guhitabbamantā. Antaggāhikāyā ti sassataṃ vā ucchedaṃ vā gahetvā ṭhitāya. Sesamettha uttānatthameva. Catutthe sabbaṃ heṭṭhā vuttanayameva.
5. Phāsuvihārasuttavaṇṇanā
105
Pañcame mettaṃ kāyakamman ti mettacittena pavattitaṃ kāyakammaṃ. Āvi ceva raho cā ti sammukhe ceva parammukhe ca. Itaresupi eseva nayo. Yāni tāni sīlānī tiādi catupārisuddhisīlavasena vuttaṃ. Samādhisaṃvattanikānī ti maggasamādhiphalasamādhinibbattakāni. Sīlasāmaññagato ti samānasīlataṃ gato, ekasadisasīlo hutvāti attho. Takkarassā ti yo naṃ karoti, tassa. Iti imasmiṃ sutte sīlaṃ missakaṃ kathitaṃ, diṭṭhi vipassanāsammādiṭṭhīti.
6. Ānandasuttavaṇṇanā
106
Chaṭṭhe no ca paraṃ adhisīle sampavattā hotī ti paraṃ sīlabhāvena na garahati na upavadati. Attānupekkhī ti attanova katākataṃ jānanavasena attānaṃ anupekkhitā. No parānupekkhī ti parassa katākatesu abyāvaṭo. Apaññāto ti apākaṭo appapuñño. Apaññātakenā ti apaññātabhāvena apākaṭatāya mandapuññatāya. No paritassatī ti paritāsaṃ nāpajjati. Iti imasmiṃ sutte khīṇāsavova kathito.
7-8. Sīlasuttādivaṇṇanā
107-108
Sattame sīlasamādhipaññā missikā kathitā, vimutti arahattaphalaṃ, vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ lokiyameva. Aṭṭhamepi eseva nayo. Paccavekkhaṇañāṇaṃ pan’ettha asekhassa pavattattā asekhanti vuttaṃ.
9-10. Cātuddisasuttādivaṇṇanā
109-110
Navame cātuddiso ti catūsu disāsu appaṭihatacāro. Imasmimpi sutte khīṇāsavova kathito. Dasame alan ti yutto. Idhāpi khīṇāsavova kathito.
Phāsuvihāravaggo paṭhamo.
12. Andhakavindavaggo
1. Kulūpakasuttavaṇṇanā
111
Dutiyassa paṭhame asanthavavissāsī ti attanā saddhiṃ santhavaṃ akarontesu vissāsaṃ anāpajjantesuyeva vissāsaṃ karoti. Anissaravikappī ti anissarova samāno “imaṃ detha, imaṃ gaṇhathā”ti issaro viya vikappeti. Vissaṭṭhupasevī ti vissaṭṭhāni bhinnakulāni ghaṭanatthāya upasevati. Upakaṇṇakajappī ti kaṇṇamūle mantaṃ gaṇhāti. Sukkapakkho vuttavipariyāyena veditabbo.
2. Pacchāsamaṇasuttavaṇṇanā
112
Dutiye pattapariyāpannaṃ na gaṇhātī ti upajjhāye nivattitvā ṭhite attano tucchapattaṃ datvā tassa pattaṃ na gaṇhāti, tato vā dīyamānaṃ na gaṇhāti. Na nivāretī ti idaṃ vacanaṃ āpattivītikkamavacanaṃ nāmāti na jānāti. Ñatvā vāpi, “bhante, evarūpaṃ nāma vattuṃ na vaṭṭatī”ti na nivāreti. Kathaṃ opātetī ti tassa kathaṃ bhinditvā attano kathaṃ paveseti. Jaḷo ti jaḍo. Eḷamūgo ti paggharitakheḷamukho. Tatiyaṃ uttānameva.
4. Andhakavindasuttavaṇṇanā
114
Catutthe sīlavā hothā ti sīlavantā hotha. Ārakkhasatino ti dvārarakkhikāya satiyā samannāgatā. Nipakkasatino ti dvārarakkhanakeneva ñāṇena samannāgatassatino. Satārakkhena cetasā samannāgatā ti satārakkhena cittena samannāgatā. Appabhassā ti appakathā. Sammādiṭṭhikā ti kammassakatajjhāna-vipassanāmagga-phalavasena pañcavidhāya sammādiṭṭhiyā samannāgatā. Api ca paccavekkhaṇañāṇampi sammādiṭṭhiyevāti veditabbā.
5. Maccharinīsuttavaṇṇanā
115
Pañcame āvāsamaccharinī ti āvāsaṃ maccharāyati, tattha aññesaṃ vāsaṃ na sahati. Kulamaccharinī ti upaṭṭhākakulaṃ maccharāyati, aññesaṃ tattha upasaṅkamanaṃ na sahati. Lābhamaccharinī ti lābhaṃ maccharāyati, aññesaṃ taṃ uppajjantaṃ na sahati. Vaṇṇamaccharinī ti guṇaṃ maccharāyati, aññesaṃ guṇakathaṃ na sahati. Dhammamaccharinī ti pariyattidhammaṃ maccharāyati, aññesaṃ dātuṃ na icchati.
6-7. Vaṇṇanāsuttādivaṇṇanā
116-117
Chaṭṭhe saddhādeyyaṃ vinipātetī ti parehi saddhāya dinnapiṇḍapātato aggaṃ aggahetvā parassa deti. Sattame issukinī ti issāya samannāgatā. Sesaṃ sabbattha uttānamevāti.
Andhakavindavaggo dutiyo.
13. Gilānavaggo
4. Dutiyaupaṭṭhākasuttavaṇṇanā
124
Tatiyassa catutthe nappaṭibalo ti kāyabalena ca ñāṇabalena ca asamannāgato. Āmisantaro ti āmisahetuko cīvarādīni paccāsīsamāno.
5-6. Anāyussāsuttadvayavaṇṇanā
125-126
Pañcame anāyussā ti āyupacchedanā, na āyuvaḍḍhanā. Chaṭṭhepi eseva nayo.
7. Vapakāsasuttavaṇṇanā
127
Sattame nālaṃ saṅghamhā vapakāsitun ti saṅghato nikkhamitvā ekako vasituṃ na yutto. Kāmañcesa saṅghamajjhepi vasituṃ ayuttova asaṅghasobhanatāya, ovādānusāsanippaṭibaddhattā pana nippariyāyeneva saṅghamhā vapakāsituṃ na yutto. Alaṃ saṅghamhā vapakāsitun ti cātuddisattā saṅghamhā nikkhamma ekako vasituṃ yutto, saṅghasobhanatāya pana saṅghepi vasituṃ yuttoyeva. Aṭṭhamaṃ uttānatthameva.
9. Parikuppasuttavaṇṇanā
129
Navame āpāyikā ti apāyagāmino. Nerayikā ti nirayagāmino. Parikuppā ti parikuppanasabhāvā purāṇavaṇasadisā. Atekicchā ti akattabbaparikammā. Dasamaṃ uttānatthamevāti.
Gilānavaggo tatiyo.
14. Rājavaggo
1. Paṭhamacakkānuvattanasuttavaṇṇanā
131
Catutthassa paṭhame dhammenā ti dasakusaladhammena. Cakkan ti āṇācakkaṃ. Atthaññū ti rajjatthaṃ jānāti. Dhammaññū ti paveṇidhammaṃ jānāti. Mattaññū ti daṇḍe vā balamhi vā pamāṇaṃ jānāti. Kālaññū ti rajjasukhānubhavanakālaṃ, vinicchayakaraṇakālaṃ, janapadacārikākālañca jānāti. Parisaññū ti ayaṃ parisā khattiyaparisā, ayaṃ brāhmaṇavessasuddasamaṇaparisāti jānāti.
Tathāgatavāre atthaññū ti pañca atthe jānāti. Dhammaññū ti cattāro dhamme jānāti. Mattaññū ti catūsu paccayesu paṭiggahaṇaparibhogamattaṃ jānāti. Kālaññū ti ayaṃ kālo paṭisallīnassa, ayaṃ samāpattiyā, ayaṃ dhammadesanāya, ayaṃ janapadacārikāyāti evaṃ kālaṃ jānāti. Parisaññū ti ayaṃ parisā khattiyaparisā…pe… ayaṃ samaṇaparisāti jānāti. Anuttaran ti navahi lokuttaradhammehi anuttaraṃ. Dhammacakkan ti seṭṭhacakkaṃ.
2. Dutiyacakkānuvattanasuttavaṇṇanā
132
Dutiye pitarā pavattitaṃ cakkan ti cakkavattimhi pabbajite vā kālakate vā cakkaratanaṃ sattāhamattaṃ ṭhatvā antaradhāyati, kathamesa taṃ anuppavatteti nāma? Pitu paveṇiyaṃ ṭhatvā cakkavattivattaṃ pūretvā cakkavattirajjaṃ kārentopi pitarā pavattitameva anuppavatteti nāma.
3. Dhammarājāsuttavaṇṇanā
133
Tatiyaṃ tikanipāte vuttanayameva. Sevitabbāsevitabbe pan’ettha pacchimapadadvayameva viseso. Tattha sammāājīvo sevitabbo, micchāājīvo na sevitabbo. Sappāyo gāmanigamo sevitabbo, asappāyo na sevitabbo.
4. Yassaṃdisaṃsuttavaṇṇanā
134
Catutthe ubhato ti dvīhipi pakkhehi. Mātito ca pitito cā ti yassa hi mātā khattiyā, mātumātā khattiyā, tassāpi mātā khattiyā. Pitā khattiyo, pitupitā khattiyo, tassapi pitā khattiyo. So ubhato sujāto mātito ca pitito ca. Saṃsuddhagahaṇiko ti saṃsuddhāya mātukucchiyā samannāgato. “Samavepākiniyā gahaṇiyā”ti ettha pana kammajatejodhātu gahaṇīti vuccati. Yāva sattamā pitāmahayugā ti ettha pitupitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ vuccati. Abhilāpamattameva cetaṃ, atthato pana pitāmahoyeva pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso, tāva saṃsuddhagahaṇiko, atha vā akkhitto anupakkuṭṭho jātivādenāti dasseti. Akkhitto ti “apanetha etaṃ, kiṃ iminā”ti evaṃ akkhitto anavakkhitto. Anupakkuṭṭho ti na upakkuṭṭho na akkosaṃ vā nindaṃ vā pattapubbo. Kena kāraṇenāti? Jātivādena, “itipi hīnajātiko eso”ti evarūpena vacanenāti attho.
Aḍḍho tiādīsu yo koci attano santakena vibhavena aḍḍho hoti. Idha pana na kevalaṃ aḍḍhoyeva, mahaddhano mahatā aparimāṇasaṅkhena dhanena samannāgatoti attho. Pañcakāmaguṇavasena mahantā uḷārā bhogā assāti mahābhogo. Paripuṇṇakosakoṭṭhāgāro ti koso vuccati bhaṇḍāgāraṃ, nidahitvā ṭhapitena dhanena paripuṇṇakoso, dhaññena ca paripuṇṇakoṭṭhāgāroti attho. Atha vā catubbidho koso hatthī assā rathā raṭṭhanti, tividhaṃ koṭṭhāgāraṃ dhanakoṭṭhāgāraṃ dhaññakoṭṭhāgāraṃ vatthakoṭṭhāgāranti. Taṃ sabbampi paripuṇṇamassāti paripuṇṇakosakoṭṭhāgāro. Assavāyā ti kassaci bahumpi dhanaṃ dentassa senā na suṇāti, sā anassavā nāma hoti. Kassaci adentassāpi suṇātiyeva, ayaṃ assavā nāma. Ovādapaṭikarāyā ti “idaṃ vo kattabba, idaṃ na kattabban”ti dinnaovādakarāya. Paṇḍito ti paṇḍiccena samannāgato. Byatto ti paññāveyyattiyena yutto. Medhāvī ti ṭhānuppattikapaññāya samannāgato. Paṭibalo ti samattho. Atthe cintetun ti vaḍḍhiatthe cintetuṃ. So hi paccuppannaatthavaseneva “atītepi evaṃ ahesuṃ, anāgatepi evaṃ bhavissantī”ti cinteti. Vijitāvīnan ti vijitavijayānaṃ, mahantena vā vijayena samannāgatānaṃ. Vimuttacittānan ti pañcahi vimuttīhi vimuttamānasānaṃ.
5-6. Patthanāsuttadvayavaṇṇanā
135-136
Pañcame negamajānapadassā ti nigamavāsino ca raṭṭhavāsino ca janassa. Hatthismin tiādīhi hatthiassarathatharudhanulekhamuddāgaṇanādīni soḷasa mahāsippāni dassitāni. Anavayo ti samattho paripuṇṇo. Sesamettha heṭṭhā vuttanayen’eva veditabbaṃ. Chaṭṭhe oparajjan ti uparājabhāvaṃ.
7. Appaṃsupatisuttavaṇṇanā
137
Sattame purisādhippāyā ti assaddhammavasena purise uppannādhippāyā purisajjhāsayā. Ādānādhippāyo ti idāni gahetuṃ sakkhissāmi, idāni sakkhissāmīti evaṃ gahaṇādhippāyo. Visaṃyogādhippāyo ti idāni nibbānaṃ pāpuṇissāmi, idāni pāpuṇissāmīti evaṃ nibbānajjhāsayo.
8. Bhattādakasuttavaṇṇanā
138
Aṭṭhame bhattādako ti bhattakkhādako, bahubhattabhuñjoti attho. Okāsapharaṇo ti okāsaṃ pharitvā aññesaṃ sambādhaṃ katvā ṭhānena okāsapharaṇo. Tattha tattha laṇḍaṃ sāreti pātetīti laṇḍasāraṇo. Ettakā hatthīti gaṇanakāle salākaṃ gaṇhātīti salākaggāhī. Nisīdanasayanavasena mañcapīṭhaṃ maddatīti mañcapīṭhamaddano. Bhikkhugaṇanakāle salākaṃ gaṇhātīti salākaggāhī.
9. Akkhamasuttavaṇṇanā
139
Navame hatthikāyan ti hatthighaṭaṃ. Sesesupi eseva nayo. Saṅgāme avacarantīti saṅgāmāvacarā. Ekissā vā tiṇodakadattiyā vimānito ti ekadivasaṃ ekena tiṇodakadānena vimānito, ekadivasamattaṃ aladdhatiṇodakoti attho. Ito parampi eseva nayo. Na sakkoti cittaṃ samādahitun ti ārammaṇe cittaṃ sammā ṭhapetuṃ na sakkoti. Sesamettha uttānameva. Imasmiṃ pana sutte vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.
10. Sotasuttavaṇṇanā
140
Dasame duruttānan ti na suṭṭhu vuttānaṃ dosavasena pavattitānaṃ pharusavacanānaṃ. Durāgatānan ti dukkhuppādanākārena sotadvāraṃ āgatānaṃ. Vacanapathānan ti vacanānaṃ. Dukkhānan ti dukkhamānaṃ. Tibbānan ti bahalānaṃ tāpanasabhāvānaṃ vā. Kharānan ti pharusānaṃ. Kaṭukānan ti tikhiṇānaṃ. Asātānan ti amadhurānaṃ. Amanāpānan ti manaṃ appāyituṃ vaḍḍhetuṃ asamatthānaṃ. Pāṇaharānan ti jīvitaharānaṃ. Yā sā disā ti sabbasaṅkhārasamathādivasena dissati apadissatīti nibbānaṃ disāti veditabbaṃ. Yasmā pana taṃ āgamma sabbe saṅkhārā samathaṃ gacchanti, tasmā sabbasaṅkhārasamatho ti vuttaṃ. Sesaṃ sabbattha uttānameva. Imasmiṃ pana sutte sīlasamādhipaññā missikā kathitāti.
Rājavaggo catuttho.
15. Tikaṇḍakīvaggo
1. Avajānātisuttavaṇṇanā
141
Pañcamassa paṭhame saṃvāsenā ti ekatovāsena. Ādeyyamukho ti ādiyanamukho, gahaṇamukhoti attho. Tamenaṃ datvā avajānātī ti “ayaṃ dinnaṃ paṭiggahetumeva jānātī”ti evaṃ avamaññati. Tamenaṃ saṃvāsena avajānātī ti appamattake kismiñcideva kujjhitvā “jānāmahaṃ tayā katakammaṃ, ettakaṃ addhānaṃ ahaṃ kiṃ karonto vasiṃ, nanu tuyhameva katākataṃ vīmaṃsanto”tiādīni vattā hoti. Atha itaro “addhā koci mayhaṃ doso bhavissatī”ti kiñci paṭippharituṃ na sakkoti. Taṃ khippaññeva adhimuccitā hotī ti taṃ vaṇṇaṃ vā avaṇṇaṃ vā sīghameva saddahati. Saddahanaṭṭhena hi ādānena esa ādiyanamukhoti vutto. Ādheyyamukho ti pāḷiyā pana ṭhapitamukhoti attho. Magge khaṭaāvāṭo viya āgatāgataṃ udakaṃ vaṇṇaṃ vā avaṇṇaṃ vā saddahanavasena sampaṭicchituṃ ṭhapitamukhoti vuttaṃ hoti.
Ittarasaddho ti parittakasaddho. Kusalākusale dhamme na jānātī tiādīsu kusale dhamme “ime kusalā”ti na jānāti, akusale dhamme “ime akusalā”ti na jānāti. Tathā sāvajje sadosadhamme “ime sāvajjā”ti, anavajje ca niddosadhamme “ime anavajjā”ti, hīne hīnāti, paṇīte paṇītāti. Kaṇhasukkasappaṭibhāge ti “ime kaṇhā sukke paṭibāhetvā ṭhitattā sappaṭibhāgā nāma, ime ca sukkā kaṇhe paṭibāhitvā ṭhitattā sappaṭibhāgā”ti na jānāti.
2. Ārabhatisuttavaṇṇanā
142
Dutiye ārabhati ca vippaṭisārī ca hotī ti āpattivītikkamanavasena ārabhati ceva, tappaccayā ca vippaṭisārī hoti. Cetovimuttiṃ paññāvimuttin ti arahattasamādhiñceva arahattaphalañāṇañca. Nappajānātī ti anadhigatattā na jānāti. Ārabhati na vippaṭisārī hotī ti āpattiṃ āpajjati, vuṭṭhitattā pana na vippaṭisārī hoti. Nārabhati vippaṭisārī hotī ti sakiṃ āpattiṃ āpajjitvā tato vuṭṭhāya pacchā kiñcāpi nāpajjati, vippaṭisāraṃ pana vinodetuṃ na sakkoti. Nārabhati na vippaṭisārī hotī ti na ceva āpattiṃ āpajjati, na ca vippaṭisārī hoti. Tañca cetovimuttiṃ…pe… nirujjhantī ti arahattaṃ pana appatto hoti. Pañcamanayena khīṇāsavo kathito.
Ārambhajā ti āpattivītikkamasambhavā. Vippaṭisārajā ti vippaṭisārato jātā. Pavaḍḍhantī ti punappunaṃ uppajjanena vaḍḍhanti. Ārambhaje āsave pahāyā ti vītikkamasambhave āsave āpattidesanāya vā āpattivuṭṭhānena vā pajahitvā. Paṭivinodetvā ti suddhante ṭhitabhāvapaccavekkhaṇena nīharitvā. Cittaṃ paññañca bhāvetū ti vipassanācittañca taṃsampayuttaṃ paññañca bhāvetu. Sesaṃ iminā upāyeneva veditabbanti.
3. Sārandadasuttavaṇṇanā
143
Tatiye kāmādhimuttānan ti vatthukāmakilesakāmesu adhimuttānaṃ. Dhammānudhammappaṭipanno ti navalokuttaradhammatthāya sahasīlakaṃ pubbabhāgappaṭipadaṃ paṭipanno paṭipattipūrako puggalo dullabho lokasmiṃ.
4. Tikaṇḍakīsuttavaṇṇanā
144
Catutthe appaṭikūle ti appaṭikūlārammaṇe. Paṭikūlasaññī ti paṭikūlanti evaṃsaññī. Esa nayo sabbattha. Kathaṃ panāyaṃ evaṃ viharatīti? Iṭṭhasmiṃ vatthusmiṃ pana asubhāya vā pharati, aniccato vā upasaṃharati. Evaṃ tāva appaṭikūle paṭikūlasaññī viharati. Aniṭṭhasmiṃ vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharati. Evaṃ paṭikūle appaṭikūlasaññī viharati. Ubhayasmiṃ pana purimanayassa ca pacchimanayassa ca vasena tatiyacatutthavārā vuttā, chaḷaṅgupekkhāvasena pañcamo. Chaḷaṅgupekkhā cesā khīṇāsavassa upekkhāsadisā, na pana khīṇāsavupekkhā. Tattha upekkhako vihareyyā ti majjhattabhāve ṭhito vihareyya. Kvacanī ti kismiñci ārammaṇe. Katthacī ti kismiñci padese. Kiñcana ti koci appamattakopi. Iti imasmiṃ sutte pañcasu ṭhānesu vipassanāva kathitā. Taṃ āraddhavipassako bhikkhu kātuṃ sakkoti, ñāṇavā paññuttaro bahussutasamaṇopi kātuṃ sakkoti. Sotāpannasakadāgāmianāgāmino kātuṃ sakkontiyeva, khīṇāsave vattabbameva natthīti. Pañcamaṃ uttānameva.
6. Mittasuttavaṇṇanā
146
Chaṭṭhe kammantaṃ kāretī ti khettādikammantaṃ kāreti. Adhikaraṇaṃ ādiyatī ti cattāri adhikaraṇāni ādiyati. Pāmokkhesu bhikkhūsū ti disāpāmokkhesu bhikkhūsu. Paṭiviruddho hotī ti paccanīkaggāhitāya viruddho hoti. Anavatthacārikan ti anavatthānacārikaṃ.
7. Asappurisadānasuttavaṇṇanā
147
Sattame asakkaccaṃ detī ti na sakkaritvā suciṃ katvā deti. Acittīkatvā detī ti acittīkārena agāravavasena deti. Apaviddhaṃ detī ti na nirantaraṃ deti, atha vā chaḍḍetukāmo viya deti. Anāgamanadiṭṭhiko detī ti katassa nāma phalaṃ āgamissatīti na evaṃ āgamanadiṭṭhiṃ na uppādetvā deti.
Sukkapakkhe cittīkatvā detī ti deyyadhamme ca dakkhiṇeyyesu ca cittīkāraṃ upaṭṭhapetvā deti. Tattha deyyadhammaṃ paṇītaṃ ojavantaṃ katvā dento deyyadhamme cittīkāraṃ upaṭṭhapeti nāma. Puggalaṃ vicinitvā dento dakkhiṇeyyesu cittīkāraṃ upaṭṭhapeti nāma. Sahatthā detī ti āṇattiyā parahatthena adatvā “anamatagge saṃsāre vicarantena me hatthapādānaṃ aladdhakālassa pamāṇaṃ nāma natthi, vaṭṭamokkhaṃ bhavanissaraṇaṃ karissāmī”ti sahattheneva deti. Āgamanadiṭṭhiko ti “anāgatabhavassa paccayo bhavissatī”ti kammañca vipākañca saddahitvā detīti.
8. Sappurisadānasuttavaṇṇanā
148
Aṭṭhame saddhāyā ti dānañca dānaphalañca saddahitvā. Kālenā ti yuttappattakālena. Anaggahitacitto ti aggahitacitto muttacāgo hutvā. Anupahaccā ti anupaghātetvā guṇe amakkhetvā. Kālāgatā cassa atthā pacurā hontī ti atthā āgacchamānā vayovuḍḍhakāle anāgantvā yuttappattakāle paṭhamavayasmiṃyeva āgacchanti ceva bahū ca honti.
9. Paṭhamasamayavimuttasuttavaṇṇanā
149
Navame samayavimuttassā ti appitappitakkhaṇeyeva vikkhambhitehi kilesehi vimuttattā samayavimuttisaṅkhātāya lokiyavimuttiyā vimuttacittassa. Dasamaṃ uttānatthameva.
Tikaṇḍakīvaggo pañcamo.
Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.
Catutthapaṇṇāsakaṃ
16. Saddhammavaggo
1. Paṭhamasammattaniyāmasuttavaṇṇanā
151
Catutthassa paṭhame abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattan ti kusalesu dhammesu sammattabhūtaṃ magganiyāmaṃ okkamituṃ abhabbo abhājanaṃ. Kathaṃ paribhotī tiādīsu “kiṃ kathā nāma esā”ti vadanto kathaṃ paribhoti nāma. “Kiṃ nāmesa katheti, kiṃ ayaṃ jānātī”ti vadanto kathikaṃ paribhoti nāma. “Mayaṃ kiṃ jānāma, kuto amhākaṃ etaṃ sotuṃ balan”ti vadanto attānaṃ paribhoti nāma. Vipariyāyena sukkapakkho veditabbo.
2. Dutiyasammattaniyāmasuttavaṇṇanā
152
Dutiye anaññāte aññātamānī ti aviññātasmiṃyeva “viññātamidaṃ mayā”ti evaṃmānī.
3. Tatiyasammattaniyāmasuttavaṇṇanā
153
Tatiye makkhī dhammaṃ suṇātī ti makkhī hutvā guṇamakkhanacittena dhammaṃ suṇāti. Upārambhacitto ti niggahāropanacitto. Randhagavesī ti guṇarandhaṃ guṇacchiddaṃ gavesanto.
4. Paṭhamasaddhammasammosasuttavaṇṇanā
154
Catutthe na sakkaccaṃ dhammaṃ suṇantī ti ohitasotā sukatakārino hutvā na suṇanti. Na pariyāpuṇantī ti yathāsutaṃ dhammaṃ vaḷañjantāpi sakkaccaṃ na vaḷañjenti. Pañcamaṃ uttānameva.
6. Tatiyasaddhammasammosasuttavaṇṇanā
156
Chaṭṭhe appaṭisaraṇo ti appatiṭṭho. Ācariyā hi suttantassa paṭisaraṇaṃ nāma, tesaṃ abhāvā appaṭisaraṇo hoti. Sesamettha heṭṭhā vuttanayameva.
7. Dukkathāsuttavaṇṇanā
157
Sattame puggalaṃ upanidhāyā ti taṃ taṃ puggalaṃ upanikkhipitvā, sakkhiṃ katvāti attho. Kacchamānāyā ti kathiyamānāya. Sesamettha aṭṭhamañca uttānatthamevāti.
9. Udāyīsuttavaṇṇanā
159
Navame anupubbiṃ kathaṃ kathessāmī ti dānānantaraṃ sīlaṃ, sīlānantaraṃ sagganti evaṃ desanānupubbiṃ kathaṃ vā, yaṃ yaṃ suttapadaṃ vā gāthāpadaṃ vā nikkhittaṃ hoti, tassa tassa anurūpakathaṃ kathessāmīti cittaṃ upaṭṭhapetvā paresaṃ dhammo desetabbo. Pariyāyadassāvī ti tassa tassa atthassa taṃ taṃ kāraṇaṃ dassento. Kāraṇañhi idha pariyāyoti vuttaṃ. Anuddayataṃ paṭiccā ti “mahāsambādhappatte satte sambādhato mocessāmī”ti anukampaṃ āgamma. Na āmisantaro ti na āmisahetuko, attano catupaccayalābhaṃ anāsīsantoti attho. Attānañca parañca anupahaccā ti attukkaṃsanaparavambhanādivasena attānañca parañca guṇupaghātena anupahantvā.
10. Duppaṭivinodayasuttavaṇṇanā
160
Dasame duppaṭivinodayā ti yāni hassādīni kiccāni nipphādetuṃ ṭhānāni uppannāni honti, tesu matthakaṃ asampattesu antarāyeva dunnīhārā duvikkhambhayā honti. Paṭibhānan ti kathetukāmatā vuccati. Imāni pañca duppaṭivinodayāni, na suppaṭivinodayāni. Upāyena pana kāraṇena anurūpāhi paccavekkhaṇaanusāsanādīhi sakkā paṭivinodetunti.
Saddhammavaggo paṭhamo.
17. Āghātavaggo
1. Paṭhamaāghātapaṭivinayasuttavaṇṇanā
161
Dutiyassa paṭhame āghātaṃ paṭivinenti vūpasamentīti āghātapaṭivinayā. Yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo ti yattha ārammaṇe bhikkhuno āghāto uppanno hoti, tattha so sabbo imehi pañcahi paṭivinodetabboti attho. Mettā tasmiṃ puggale bhāvetabbā ti tikacatukkajjhānavasena mettā bhāvetabbā. Karuṇāya pi eseva nayo. Upekkhā pana catukkapañcakajjhānavasena bhāvetabbā. Yasmā pana yaṃ puggalaṃ passato cittaṃ na nibbāti, tasmiṃ muditā na saṇṭhahati, tasmā sā na vuttā. Asatiamanasikāro ti yathā so puggalo na upaṭṭhāti, kuṭṭādīhi antarito viya hoti, evaṃ tasmiṃ asatiamanasikāro āpajjitabbo. Sesaṃ heṭṭhā vuttanayattā uttānameva.
2. Dutiyaāghātapaṭivinayasuttavaṇṇanā
162
Dutiye āghāto etesu paṭivinetabboti āghātapaṭivinayā. Āghāto etehi paṭivinetabbotipi āghātapaṭivinayā. Paṭivinayo ti hi paṭivinayavatthūnampi paṭivinayakāraṇānampi etaṃ adhivacanaṃ, tadubhayampi idha vaṭṭati. Pañca hi puggalā paṭivinayavatthū honti pañcahi upamāhi pañca paṭipattiyo paṭivinayakāraṇāni. Labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādan ti kāle kāle samathavipassanācittassa uppannokāsasaṅkhātaṃ vivarañceva saddhāsampannabhāvasaṅkhātaṃ pasādañca labhati.
Rathiyāyā ti antaravīthiyaṃ. Nantakan ti pilotikakhaṇḍaṃ. Niggahetvā ti akkamitvā. Yo tattha sāro ti yaṃ tattha thiraṭṭhānaṃ. Taṃ paripātetvā ti taṃ luñcitvā. Evameva kho ti ettha paṃsukūliko viya mettāvihārī daṭṭhabbo, rathiyāya nantakaṃ viya veripuggalo, dubbalaṭṭhānaṃ viya aparisuddhakāyasamācāratā, thiraṭṭhānaṃ viya parisuddhavacīsamācāratā, dubbalaṭṭhānaṃ chaḍḍetvā thiraṭṭhānaṃ ādāya gantvā sibbitvā rajitvā pārupitvā vicaraṇakālo viya aparisuddhakāyasamācārataṃ amanasikatvā parisuddhavacīsamācārataṃ manasikatvā verimhi cittuppādaṃ nibbāpetvā phāsuvihārakālo daṭṭhabbo.
Sevālapaṇakapariyonaddhā ti sevālena ca udakapappaṭakena ca paṭicchannā. Ghammapareto ti ghammena anugato. Kilanto ti maggakilanto. Tasito ti taṇhābhibhūto. Pipāsito ti pānīyaṃ pātukāmo. Apaviyūhitvā ti apanetvā. Pivitvā ti pasannaudakaṃ pivitvā. Evameva kho ti ettha ghammābhitatto puriso viya mettāvihārī daṭṭhabbo, sevālapaṇakaṃ viya aparisuddhavacīsamācāratā, pasannaudakaṃ viya parisuddhakāyasamācāratā, sevālapaṇakaṃ apabyūhitvā pasannodakaṃ pivitvā gamanaṃ viya aparisuddhavacīsamācārataṃ amanasikatvā parisuddhakāyasamācārataṃ manasikatvā verimhi cittuppādaṃ nibbāpetvā phāsuvihārakālo daṭṭhabbo.
Khobhessāmī ti cālessāmi. Loḷessāmī ti ākulaṃ karissāmi. Apeyyampi taṃ karissāmī ti pivituṃ asakkuṇeyyaṃ karissāmi. Catukkuṇḍiko ti jāṇūhi ca hatthehi ca bhūmiyaṃ patiṭṭhānena catukkuṇḍiko hutvā. Gopītakaṃ pivitvā ti gāviyo viya mukhena ākaḍḍhento pivitvā. Evameva kho ti ettha ghammābhitatto puriso viya mettāvihārī daṭṭhabbo, gopadaṃ viya veripuggalo, gopade parittaudakaṃ viya tassabbhantare parittaguṇo, catukkuṇḍikassa gopītakaṃ pivitvā pakkamanaṃ viya tassa aparisuddhakāyavacīsamācārataṃ amanasikatvā yaṃ so kālena kālaṃ dhammassavanaṃ nissāya cetaso vivarappasādasaṅkhātaṃ pītipāmojjaṃ labhati, taṃ manasikatvā cittuppādanibbāpanaṃ veditabbaṃ.
Ābādhiko ti iriyāpathabhañjanakena visabhāgābādhena ābādhiko. Puratopissā ti puratopi bhaveyya. Anayabyasanan ti avaḍḍhivināsaṃ. Evameva kho ti ettha so anāthagilāno viya sabbakaṇhadhammasamannāgato puggalo, addhānamaggo viya anamataggasaṃsāro, purato ca pacchato ca gāmānaṃ dūrabhāvo viya nibbānassa dūrabhāvo, sappāyabhojanānaṃ alābho viya sāmaññaphalabhojanānaṃ alābho, sappāyabhesajjānaṃ alābho viya samathavipassanānaṃ abhāvo, patirūpaupaṭṭhākānaṃ alābho viya ovādānusāsanīhi kilesatikicchakānaṃ abhāvo, gāmantanāyakassa alābho viya nibbānasampāpakassa tathāgatassa vā tathāgatasāvakassa vā aladdhabhāvo, aññatarassa purisassa disvā kāruññupaṭṭhānaṃ viya tasmiṃ puggale mettāvihārikassa kāruññaṃ uppādetvā cittanibbāpanaṃ veditabbaṃ.
Acchodakā ti pasannodakā. Sātodakā ti madhurodakā. Sītodakā ti tanusītasalilā. Setakā ti ūmibhijjanaṭṭhānesu setavaṇṇā. Supatitthā ti samatitthā. Evameva kho ti ettha ghammābhitatto puriso viya mettāvihārī daṭṭhabbo, sā pokkharaṇī viya parisuddhasabbadvāro puriso, nhatvā pivitvā paccuttaritvā rukkhacchāyāya nipajjitvā yathākāmaṃ gamanaṃ viya tesu dvāresu yaṃ icchati, taṃ ārammaṇaṃ katvā cittanibbāpanaṃ veditabbaṃ. Tatiyacatutthāni heṭṭhā vuttanayāneva.
5. Pañhapucchāsuttavaṇṇanā
165
Pañcame paribhavan ti paribhavanto, evaṃ paribhavissāmīti paribhavanatthāya pucchatīti attho. Aññātukāmo ti jānitukāmo hutvā.
6. Nirodhasuttavaṇṇanā
166
Chaṭṭhe atthetaṃ ṭhānan ti atthi etaṃ kāraṇaṃ. No ce diṭṭheva dhamme aññaṃ ārādheyyā ti no ce imasmiṃyeva attabhāve arahattaṃ pāpuṇeyya. Kabaḷīkārāhārabhakkhānaṃ devānan ti kāmāvacaradevānaṃ. Aññataraṃ manomayaṃ kāyan ti jhānamanena nibbattaṃ aññataraṃ suddhāvāsabrahmakāyaṃ. Udāyī ti lāḷudāyī. So hi “manomayan”ti sutvā “āruppe na bhavitabban”ti paṭibāhi. Thero “sāriputto kiṃ jānāti, yassa sammukhā evaṃ bhikkhū vacanaṃ paṭikkosantī”ti evaṃ bālānaṃ laddhiuppattipaṭibāhanatthaṃ taṃ vacanaṃ anadhivāsetvā yena bhagavā tenupasaṅkami.
Atthi nāmā ti amarisanatthe nipāto. Teneva cettha “ajjhupekkhissathā”ti anāgatavacanaṃ kataṃ. Ayañhetthattho – ānanda, tumhe theraṃ bhikkhuṃ viheṭhiyamānaṃ ajjhupekkhatha, na vo etaṃ marisayāmi na sahāmi nādhivāsemīti. Kasmā pana bhagavā ānandatheraṃyeva evamāhāti? Dhammabhaṇḍāgārikattā. Dhammabhaṇḍāgārikassa hi evaṃ vadanto paṭibāhituṃ bhāro. Apicesa sāriputtattherassa piyasahāyo, tenāpissa esa bhāro. Tattha kiñcāpi bhagavā ānandattheraṃ garahanto evamāha, na pan’esā tass’eva garahā, sammukhībhūtānaṃ sabbesaṃyeva garahāti veditabbā. Vihāran ti gandhakuṭiṃ.
Anacchariyan ti na acchariyaṃ. Yathā ti kāraṇavacanaṃ. Āyasmantaṃyevettha upavānaṃ paṭibhāseyyā ti ettha Bhagavatā ca evaṃ etadeva kāraṇaṃ ārabbha udāhaṭe āyasmatoyeva upavānassa paṭivacanaṃ paṭibhātu upaṭṭhātūti dīpeti. Sārajjaṃ okkantan ti domanassaṃ anupaviṭṭhaṃ. Sīlavā tiādīhi khīṇāsavasīlādīniyeva kathitāni. Khaṇḍiccenā tiādīni sakkārādīnaṃ kāraṇapucchāvasena vuttāni. Kiṃ khaṇḍiccādīhi kāraṇehi taṃ taṃ sabrahmacāriṃ sakkareyyunti ayañhettha adhippāyo.
7. Codanāsuttavaṇṇanā
167
Sattame codakenā ti vatthusandassanā āpattisandassanā saṃvāsappaṭikkhepo sāmīcippaṭikkhepoti catūhi codanāvatthūhi codayamānena. Kālena vakkhāmi no akālenā ti ettha cuditakassa kālo kathito, na codakassa. Paraṃ codentena hi parisamajjhe vā uposathapavāraṇagge vā āsanasālābhojanasālādīsu vā na codetabbo, divāṭṭhāne nisinnakāle “karotāyasmā okāsaṃ, ahaṃ āyasmantaṃ vattukāmo”ti evaṃ okāsaṃ kāretvā codetabbo. Puggalaṃ pana upaparikkhitvā yo lolapuggalo abhūtaṃ vatvā bhikkhūnaṃ ayasaṃ āropeti, so okāsakammaṃ vināpi codetabbo. Bhūtenā ti tacchena sabhāvena. Saṇhenā ti maṭṭhena mudukena. Atthasaṃhitenā ti atthakāmatāya hitakāmatāya upetena. Avippaṭisāro upadahātabbo ti amaṅkubhāvo upanetabbo. Alaṃ te avippaṭisārāyā ti yuttaṃ te amaṅkubhāvāya. Sesamettha uttānamevāti. Aṭṭhamaṃ heṭṭhā vuttanayattā pākaṭameva.
9. Khippanisantisuttavaṇṇanā
169
Navame khippaṃ nisāmayati upadhāretīti khippanisanti. Suggahitaṃ katvā gaṇhātīti suggahitaggāhī. Atthakusalo ti aṭṭhakathāya cheko. Dhammakusalo ti pāḷiyaṃ cheko. Niruttikusalo ti niruttivacanesu cheko. Byañjanakusalo ti akkharappabhede cheko. Pubbāparakusalo ti atthapubbāparaṃ, dhammapubbāparaṃ, akkharapubbāparaṃ, byañjanapubbāparaṃ, anusandhipubbāparanti imasmiṃ pañcavidhe pubbāpare cheko. Tattha atthapubbāparakusalo ti heṭṭhā atthena upari atthaṃ jānāti, upari atthena heṭṭhā atthaṃ jānāti. Kathaṃ? So hi heṭṭhā atthaṃ ṭhapetvā upari atthe vutte “heṭṭhā attho atthī”ti jānāti. Upari atthaṃ ṭhapetvā heṭṭhā atthe vuttepi “upari attho atthī”ti jānāti. Ubhato ṭhapetvā majjhe atthe vutte “ubhato attho atthī”ti jānāti. Majjhe atthaṃ ṭhapetvā ubhatobhāgesu atthe vutte “majjhe attho atthī”ti jānāti. Dhammapubbāparā dīsupi eseva nayo. Anusandhipubbāpare pana sīlaṃ ādiṃ katvā āraddhe suttante matthake chasu abhiññāsu āgatāsu “yathānusandhiṃ yathānuparicchedaṃ suttanto gato”ti jānāti. Diṭṭhivasena āraddhe upari saccesu āgatesupi “yathānusandhinā gato”ti jānāti. Kalahabhaṇḍanavasena āraddhe upari sāraṇīyadhammesu āgatesupi, dvattiṃsatiracchānakathāvasena āraddhe upari dasakathāvatthūsu (a. ni. 10.69; udā.31) āgatesupi “yathānusandhinā gato”ti jānātīti.
10. Bhaddajisuttavaṇṇanā
170
Dasame abhibhū ti abhibhavitvā ṭhito jeṭṭhako. Anabhibhūto ti aññehi anabhibhūto. Aññadatthū ti ekaṃsavacane nipāto. Dassanavasena daso, sabbaṃ passatīti adhippāyo. Vasavattī ti sabbaṃ janaṃ vase vatteti. Yathā passato ti iṭṭhārammaṇaṃ vā hotu aniṭṭhārammaṇaṃ vā, yenākārena taṃ passantassa. Anantarā āsavānaṃ khayo hotī ti anantarāyeva arahattaṃ uppajjati. Yathā suṇato ti etthāpi eseva nayo. Atha vā yaṃ cakkhunā rūpaṃ disvā nirantarameva vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti, taṃ tassa arahattaṃ cakkhuviññāṇānantaraṃ nāma hoti. Taṃ sandhāya vuttaṃ – idaṃ dassanānaṃ aggan ti. Dutiyapadepi eseva nayo.
Yathā sukhitassā ti yena maggasukhena sukhitassa. Anantarā āsavānaṃ khayo hotī ti samanantarameva arahattaṃ uppajjati. Idaṃ sukhānaṃ aggan ti idaṃ maggasukhaṃ sukhānaṃ uttamaṃ. Yathā saññissā ti idhāpi maggasaññāva adhippetā. Yathā bhūtassā ti yasmiṃ bhave yasmiṃ attabhāve ṭhitassa. Anantarā ti anantarāyena arahattaṃ uppajjati. idaṃ bhavānaṃ aggan ti ayaṃ pacchimo attabhāvo bhavānaṃ aggaṃ nāma. Atha vā yathā bhūtassā ti yehi khandhehi maggakkhaṇe bhūtassa vijjamānassa. Anantarā āsavānaṃ khayo hotī ti maggānantarameva phalaṃ uppajjati. Idaṃ bhavānaṃ aggan ti idaṃ maggakkhaṇe khandhapañcakaṃ bhavānaṃ aggaṃ nāmāti.
Āghātavaggo dutiyo.
18. Upāsakavaggo
1-3. Sārajjasuttādivaṇṇanā
171-173
Tatiyassa paṭhamadutiyatatiyesu agāriyappaṭipatti kathitā. Sotāpannasakadāgāminopi hontu, vaṭṭantiyeva.
4. Verasuttavaṇṇanā
174
Catutthe bhayānī ti cittutrāsabhayāni. Verānī ti akusalaverānipi puggalaverānipi. Cetasikan ti cittanissitaṃ. Dukkhan ti kāyapasādavatthukaṃ dukkhaṃ. Domanassan ti domanassavedanaṃ. Imasmiṃ sutte viratipahānaṃ kathitaṃ.
5. Caṇḍālasuttavaṇṇanā
175
Pañcame upāsakapatikuṭṭho ti upāsakapacchimako. Kotūhalamaṅgaliko ti “iminā idaṃ bhavissatī”ti evaṃ pavattattā kotūhalasaṅkhātena diṭṭhasutamutamaṅgalena samannāgato. Maṅgalaṃ pacceti no kamman ti maṅgalaṃ oloketi, kammaṃ na oloketi. Ito ca bahiddhā ti imamhā sāsanā bahiddhā. Pubbakāraṃ karotī ti dānādikaṃ kusalakiccaṃ paṭhamataraṃ karoti.
6. Pītisuttavaṇṇanā
176
Chaṭṭhe kinti mayan ti kena nāma upāyena mayaṃ. Pavivekaṃ pītin ti paṭhamadutiyajjhānāni nissāya uppajjanakapītiṃ. Kāmūpasaṃhitan ti kāmanissitaṃ duvidhe kāme ārabbha uppajjanakaṃ. Akusalūpasaṃhitan ti “migasūkarādayo vijjhissāmī”ti saraṃ khipitvā tasmiṃ viraddhe “viraddhaṃ mayā”ti evaṃ akusale nissāya uppajjanakaṃ. Tādisesu pana ṭhānesu avirajjhantassa “suṭṭhu me viddhaṃ, suṭṭhu me pahaṭan”ti uppajjanakaṃ akusalūpasaṃhitaṃ sukhaṃ somanassaṃ nāma. Dānādiupakaraṇānaṃ asampattiyā uppajjamānaṃ pana kusalūpasaṃhitaṃ dukkhaṃ domanassan ti veditabbaṃ.
7. Vaṇijjāsuttavaṇṇanā
177
Sattame vaṇijjā ti vāṇijakammāni. Upāsakenā ti tisaraṇagatena. Satthavaṇijjā ti āvudhabhaṇḍaṃ kāretvā tassa vikkayo. Sattavaṇijjā ti manussavikkayo. Maṃsavaṇijjā ti sūkaramigādayo posetvā tesaṃ vikkayo. Majjavaṇijjā ti yaṃkiñci majjaṃ kāretvā tassa vikkayo. Visavaṇijjā ti visaṃ kāretvā tassa vikkayo. Iti sabbampi imaṃ vaṇijjaṃ neva attanā kātuṃ, na pare samādapetvā kāretuṃ vaṭṭati.
8. Rājasuttavaṇṇanā
178
Aṭṭhame pabbājentī ti raṭṭhamhā pabbājenti. Yathāpaccayaṃ vā karontī ti yathādhippāyaṃ yathājjhāsayaṃ karonti. Tatheva pāpakammaṃ pavedentī ti yathā tena kataṃ, taṃ tatheva aññesaṃ ārocenti kathenti.
9. Gihisuttavaṇṇanā
179
Navame saṃvutakammantan ti pihitakammantaṃ. Ābhicetasikānan ti uttamacittanissitānaṃ. Diṭṭhadhammasukhavihārānan ti paccakkheyeva dhamme pavattikkhaṇe sukhavihārānaṃ. Ariyakantehī ti ariyānaṃ kantehi maggaphalasīlehi.
Ariyadhammaṃ samādāyā ti ettha ariyadhammoti pañca sīlāni kathitāni. Merayaṃ vāruṇin ti catubbidhaṃ merayaṃ pañcavidhañca suraṃ. Dhammañcānuvitakkaye ti navavidhaṃ lokuttaradhammaṃ anussativaseneva vitakkeyya. Abyāpajjhaṃ hitaṃ cittan ti niddukkhaṃ mettādibrahmavihāracittaṃ. Devalokāya bhāvaye ti brahmalokatthāya bhāveyya. Puññatthassa jigīsato ti puññena atthikassa puññaṃ gavesantassa. Santesū ti buddhapaccekabuddhatathāgatasāvakesu. Vipulā hoti dakkhiṇā ti evaṃ dinnadānaṃ mahapphalaṃ hoti. Anupubbenā ti sīlapūraṇādinā anukkamena. Sesaṃ tikanipāte vuttatthameva.
10. Gavesīsuttavaṇṇanā
180
Dasame sitaṃ pātvākāsī ti mahāmaggeneva gacchanto taṃ sālavanaṃ oloketvā “atthi nu kho imasmiṃ ṭhāne kiñci sukāraṇaṃ uppannapubban”ti addasa kassapabuddhakāle gavesinā upāsakena kataṃ sukāraṇaṃ. Ath’assa etad ahosi – “idaṃ sukāraṇaṃ bhikkhusaṅghassa apākaṭaṃ paṭicchannaṃ, handa naṃ bhikkhusaṅghassa pākaṭaṃ karomī”ti maggā okkamma aññatarasmiṃ padese ṭhitova sitapātukammaṃ akāsi, aggaggadante dassetvā mandahasitaṃ hasi. Yathā hi lokiyamanussā udaraṃ paharantā “kahaṃ kahan”ti hasanti, na evaṃ buddhā. Buddhānaṃ pana hasitaṃ haṭṭhapahaṭṭhākāramattameva hoti.
Hasitañca nāmetaṃ terasahi somanassasahagatacittehi hoti. Tattha lokiyamahājano akusalato catūhi, kāmāvacarakusalato catūhīti aṭṭhahi cittehi hasati, sekhā akusalato diṭṭhigatasampayuttāni dve apanetvā chahi cittehi hasanti, khīṇāsavā catūhi sahetukakiriyacittehi, ekena ahetukakiriyacittenāti pañcahi cittehi hasanti. Tesupi balavārammaṇe āpāthamāgate dvīhi ñāṇasampayuttacittehi hasanti, dubbalārammaṇe duhetukacittadvayena ca ahetukacittena cāti tīhi cittehi hasanti. Imasmiṃ pana ṭhāne kiriyāhetukamanoviññāṇadhātusomanassasahagatacittaṃ bhagavato pahaṭṭhākāramattahasitaṃ uppādeti.
Taṃ panetaṃ hasitaṃ evaṃ appamattakampi therassa pākaṭaṃ ahosi. Kathaṃ? Tathārūpe hi kāle tathāgatassa catūhi dāṭhāhi cātuddīpikamahāmeghamukhato samosaritā vijjulatā viya virocamānā mahātālakkhandhappamāṇā rasmivaṭṭiyo uṭṭhahitvā tikkhattuṃ siravaraṃ padakkhiṇaṃ katvā dāṭhaggesuyeva antaradhāyanti. Tena saññāṇena āyasmā ānando bhagavato pacchato gacchamānopi sitapātubhāvaṃ jānāti.
Iddhan ti samiddhaṃ. Phītan ti atisamiddhaṃ sabbapāliphullaṃ viya. Ākiṇṇamanussan ti janasamākulaṃ. Sīlesu aparipūrakārī ti pañcasu sīlesu asamattakārī. Paṭidesitānī ti upāsakabhāvaṃ paṭidesitāni. Samādapitānī ti saraṇesu patiṭṭhāpitānīti attho. Iccetaṃ samasaman ti iti etaṃ kāraṇaṃ sabbākārato samabhāveneva samaṃ, na ekadesena. Natthi kiñci atirekan ti mayhaṃ imehi kiñci atirekaṃ natthi. Handā ti vavassaggatthe nipāto. Atirekāyā ti visesakāraṇatthāya paṭipajjāmīti attho. Sīlesu paripūrakāriṃ dhārethā ti pañcasu sīlesu samattakārīti jānātha. Ettāvatā tena pañca sīlāni samādinnāni nāma honti. Kimaṅga pana na mayan ti mayaṃ pana keneva kāraṇena paripūrakārino na bhavissāma. Sesamettha uttānamevāti.
Upāsakavaggo tatiyo.
19. Araññavaggo
1. Āraññikasuttavaṇṇanā
181
Catutthassa paṭhame mandattā momūhattā ti neva samādānaṃ jānāti, na ānisaṃsaṃ. Attano pana mandattā momūhattā aññāṇeneva āraññako hoti. Pāpiccho icchāpakato ti “araññe me viharantassa ‘ayaṃ āraññako’ti catupaccayasakkāraṃ karissanti, ‘ayaṃ bhikkhu lajjī pavivitto’tiādīhi ca guṇehi sambhāvessantī”ti evaṃ pāpikāya icchāya ṭhatvā tāya eva icchāya abhibhūto hutvā āraññako hoti. Ummādavasena araññaṃ pavisitvā viharanto pana ummādā cittakkhepā āraññako nāma hoti. Vaṇṇitan ti idaṃ āraññakaṅgaṃ nāma buddhehi ca buddhasāvakehi ca vaṇṇitaṃ pasatthanti āraññako hoti. Idamatthitan ti imāya kalyāṇāya paṭipattiyā attho etassāti idamatthī, idamatthino bhāvo idamatthitā. Taṃ idamatthitaṃyeva nissāya, na aññaṃ kiñci lokāmisanti attho. Sesamettha ito paresu ca uttānatthameva.
Araññavaggo catuttho.
20. Brāhmaṇavaggo
1. Soṇasuttavaṇṇanā
191
Pañcamassa paṭhame brāhmaṇadhammā ti brāhmaṇasabhāvā. Sunakhesū ti kukkuresu. Neva kiṇanti na vikkiṇantī ti na gaṇhantā kiṇanti, na dadantā vikkiṇanti. Sampiyeneva saṃvāsaṃ saṃbandhāya sampavattentī ti piyo piyaṃ upasaṅkamitvā paveṇiyā bandhanatthaṃ saṃvāsaṃ pavattayanti. Udarāvadehakan ti udaraṃ avadihitvā upacinitvā pūretvā. Avasesaṃ ādāya pakkamantī ti yaṃ bhuñjituṃ na sakkonti, taṃ bhaṇḍikaṃ katvā gahetvā gacchanti. Imasmiṃ sutte vaṭṭameva kathitaṃ.
2. Doṇabrāhmaṇasuttavaṇṇanā
192
Dutiye tvampi no ti tvampi nu. Pavattāro ti pavattayitāro. Yesan ti yesaṃ santakaṃ. Mantapadan ti vedasaṅkhātaṃ mantameva. Gītan ti aṭṭhakādīhi dasahi porāṇakabrāhmaṇehi sarasampattivasena sajjhāyitaṃ. Pavuttan ti aññesaṃ vuttaṃ, vācitanti attho. Samīhitan ti samupabyūḷhaṃ rāsikataṃ, piṇḍaṃ katvā ṭhapitanti attho. Tadanugāyantī ti etarahi brāhmaṇā taṃ tehi pubbehi gītaṃ anugāyanti anusajjhāyanti. Tadanubhāsantī ti taṃ anubhāsanti. Idaṃ purimasseva vevacanaṃ. Bhāsitamanubhāsantī ti tehi bhāsitaṃ anubhāsanti. Sajjhāyitamanusajjhāyantī ti tehi sajjhāyitaṃ anusajjhāyanti. Vācitamanuvācentī ti tehi aññesaṃ vācitaṃ anuvācenti. Seyyathidan ti te katameti attho. Aṭṭhako tiādīni tesaṃ nāmāni. Te kira dibbena cakkhunā oloketvā parūpaghātaṃ akatvā kassapasammāsambuddhassa bhagavato pāvacanena saha saṃsandetvā mante ganthesuṃ. Aparāpare pana brāhmaṇā pāṇātipātādīni pakkhipitvā tayo vede bhinditvā buddhavacanena saddhiṃ viruddhe akaṃsu. Tyāssu’me ti ettha assū ti nipātamattaṃ, te brāhmaṇā ime pañca brāhmaṇe paññāpentīti attho.
Mante adhīyamāno ti vede sajjhāyanto gaṇhanto. Ācariyadhanan ti ācariyadakkhiṇaṃ ācariyabhāgaṃ. Na issatthenā ti na yodhājīvakammena uppādeti. Na rājaporisenā ti na rājupaṭṭhākabhāvena. Kevalaṃ bhikkhācariyāyā ti suddhāya bhikkhācariyāya eva. Kapālaṃ anatimaññamāno ti taṃ bhikkhābhājanaṃ anatimaññamāno. So hi puṇṇapattaṃ ādāya sīsaṃ nhāto kuladvāresu ṭhatvā “ahaṃ aṭṭhacattālīsa vassāni komārabrahmacariyaṃ cariṃ, mantāpi me gahitā, ācariyassa ācariyadhanaṃ dassāmi, dhanaṃ me dethā”ti yācati. Taṃ sutvā manussā yathāsatti yathābalaṃ aṭṭhapi soḷasapi satampi sahassampi denti. Evaṃ sakalagāmaṃ caritvā laddhadhanaṃ ācariyassa niyyādeti. Taṃ sandhāyetaṃ vuttaṃ. Evaṃ kho doṇa brāhmaṇo brahmasamo hotī ti evaṃ brahmavihārehi samannāgatattā brāhmaṇo brahmasamo nāma hoti.
Neva kayena na vikkayenā ti neva attanā kayaṃ katvā gaṇhāti, na parena vikkayaṃ katvā dinnaṃ. Udakūpassaṭṭhan ti udakena upassaṭṭhaṃ pariccattaṃ. So hi yasmiṃ kule vayappattā dārikā atthi, gantvā tassa dvāre tiṭṭhati. “Kasmā ṭhitosī”ti vutte “ahaṃ aṭṭhacattālīsa vassāni komārabrahmacariyaṃ cariṃ, taṃ sabbaṃ tumhākaṃ demi, tumhe mayhaṃ dārikaṃ dethā”ti vadati. Te dārikaṃ ānetvā tassa hatthe udakaṃ pātetvā denti. So taṃ udakūpassaṭṭhaṃ bhariyaṃ gaṇhitvā gacchati. Atimīḷhajo ti atimīḷhe mahāgūtharāsimhi jāto. Tassa sā ti tassa esā. Na davatthā ti na kīḷanatthā. Na ratatthā ti na kāmaratiatthā. Methunaṃ uppādetvā ti dhītaraṃ vā puttaṃ vā uppādetvā “idāni paveṇi ghaṭīyissatī”ti nikkhamitvā pabbajati. Sugatiṃ saggaṃ lokan ti brahmalokameva sandhāyetaṃ vuttaṃ. Devasamo hotī ti dibbavihārehi samannāgatattā devasamo nāma hoti.
Tameva puttassādaṃ nikāmayamāno ti yvāssa dhītaraṃ vā puttaṃ vā jātaṃ disvā puttapemaṃ puttassādo uppajjati, taṃ patthayamāno icchamāno. Kuṭumbaṃ ajjhāvasatī ti kuṭumbaṃ saṇṭhapetvā kuṭumbamajjhe vasati. Sesamettha uttānamevāti.
3. Saṅgāravasuttavaṇṇanā
193
Tatiye pagevā ti paṭhamaññeva. Kāmarāgapariyuṭṭhitenā ti kāmarāgaggahitena. Kāmarāgaparetenā ti kāmarāgānugatena. Nissaraṇan ti tividhaṃ kāmarāgassa nissaraṇaṃ vikkhambhananissaraṇaṃ, tadaṅganissaraṇaṃ, samucchedanissaraṇanti. Tattha asubhe paṭhamajjhānaṃ vikkhambhananissaraṇaṃ nāma, vipassanā tadaṅganissaraṇaṃ nāma, arahattamaggo samucchedanissaraṇaṃ nāma. Taṃ tividhampi nappajānātīti attho. Attatthampī tiādīsu arahattasaṅkhāto attano attho attattho nāma, paccayadāyakānaṃ attho parattho nāma, sveva duvidho ubhayattho nāma. Iminā nayena sabbavāresu attho veditabbo.
Ayaṃ pana viseso – byāpādassa nissaraṇan tiādīsu hi dveva nissaraṇāni vikkhambhananissaraṇañca samucchedanissaraṇañca. Tattha byāpādassa tāva mettāya paṭhamajjhānaṃ vikkhambhananissaraṇaṃ nāma, anāgāmimaggo samucchedanissaraṇaṃ, thinamiddhassa ālokasaññā vikkhambhananissaraṇaṃ, arahattamaggo samucchedanissaraṇaṃ. Uddhaccakukkuccassa yo koci samatho vikkhambhananissaraṇaṃ, uddhaccassa pan’ettha arahattamaggo, kukkuccassa anāgāmimaggo samucchedanissaraṇaṃ. Vicikicchāya dhammavavatthānaṃ vikkhambhananissaraṇaṃ, paṭhamamaggo samucchedanissaraṇaṃ.
Yā pan’ettha seyyathāpi, brāhmaṇa, udapatto saṃsaṭṭho lākhāya vā tiādikā upamā vuttā, tāsu udapatto ti udakabharitā pāti. Saṃsaṭṭho ti vaṇṇabhedakaraṇavasena saṃsaṭṭho. Ukkudhito ti kudhito. Ussadakajāto ti usumakajāto. Sevālapaṇakapariyonaddho ti tilabījakādibhedena sevālena vā nīlamaṇḍūkapiṭṭhivaṇṇena vā udakapiṭṭhiṃ chādetvā nibbattena paṇakena pariyonaddho. Vāterito ti vātena erito kampito. Āvilo ti appasanno. Luḷito ti asannisinno. Kalalībhūto ti kaddamībhūto. Andhakāre nikkhitto ti koṭṭhakantarādibhede anālokaṭṭhāne ṭhapito. Imasmiṃ sutte bhagavā tīhi bhavehi desanaṃ nivaṭṭetvā arahattanikūṭena niṭṭhapesi, brāhmaṇo pana saraṇamatte patiṭṭhitoti.
4. Kāraṇapālīsuttavaṇṇanā
194
Catutthe kāraṇapālī ti pāloti tassa nāmaṃ, rājakulānaṃ pana kammante kāretīti kāraṇapālī nāma jāto. Kammantaṃ kāretī ti pātova uṭṭhāya dvāraṭṭālakapākāre akate kāreti, jiṇṇe paṭijaggāpeti. Piṅgiyāniṃ brāhmaṇan ti evaṃnāmakaṃ anāgāmiphale patiṭṭhitaṃ ariyasāvakaṃ brāhmaṇaṃ. So kira pātova uṭṭhāya gandhamālādīni gāhāpetvā satthu santikaṃ gantvā vanditvā gandhamālādīhi pūjetvā nagaraṃ āgacchati, idaṃ brāhmaṇassa devasikaṃ vattanti. Taṃ so evaṃ vattaṃ katvā āgacchantaṃ addasa. Etadavocā ti “ayaṃ brāhmaṇo paññavā ñāṇuttaro, kahaṃ nu kho pātova gantvā āgacchatī”ti cintetvā anukkamena santikaṃ āgataṃ sañjānitvā “handa kuto nū”tiādivacanaṃ avoca.
Tattha divā divassā ti divasassāpi divā, majjhanhikakāleti attho. Paṇḍito maññe ti bhavaṃ piṅgiyānī samaṇaṃ gotamaṃ paṇḍitoti maññati, udāhu noti ayamettha attho. Ko cāhaṃ, bho ti, bho, samaṇassa gotamassa paññāveyyattiyajānane ahaṃ ko nāma? Ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmī ti kuto cāhaṃ samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi, kena nāma kāraṇena jānissāmīti evaṃ sabbathāpi attano ajānanabhāvaṃ dīpeti. Sopi nūnassa tādisovā ti yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyya, sopi nūna dasa pāramiyo pūretvā sabbaññutaṃ patto tādiso buddhoyeva bhaveyya. Sineruṃ vā hi pathaviṃ vā ākāsaṃ vā pametukāmena tappamāṇo daṇḍo vā rajju vā laddhuṃ vaṭṭati, samaṇassa gotamassa paññaṃ jānantenapi tassa ñāṇasadisameva sabbaññutaññāṇaṃ laddhuṃ vaṭṭatīti dīpeti. Ādaravasena pan’ettha āmeḍitaṃ kataṃ. Uḷārāyā ti uttamāya seṭṭhāya. Ko cāhaṃ, bho ti, bho, ahaṃ samaṇassa gotamassa pasaṃsane ko nāma. Ko ca samaṇaṃ gotamaṃ pasaṃsissāmī ti kena kāraṇena pasaṃsissāmi.
Pasatthappasattho ti sabbaguṇānaṃ upari carehi sabbalokapasatthehi attano guṇeheva pasattho, na tassa aññehi pasaṃsanakiccaṃ atthi. Yathā hi campakapupphaṃ vā nīluppalaṃ vā padumaṃ vā lohitacandanaṃ vā attano vaṇṇagandhasiriyāva pāsādikañceva sugandhañca, na tassa āgantukehi vaṇṇagandhehi thomanakiccaṃ atthi. Yathā ca maṇiratanaṃ vā candamaṇḍalaṃ vā attano ālokeneva obhāsati, na tassa aññena obhāsanakiccaṃ atthi, evaṃ samaṇo gotamo sabbalokapasatthehi attano guṇeheva pasattho thomito, sabbalokassa seṭṭhataṃ pāpito. Na tassa aññena pasaṃsanakiccaṃ atthi.
Pasatthehi vā pasatthotipi pasatthappasattho. Ke pana pasatthā nāma? Rājā pasenadi kosalo kāsikosalavāsikehi pasattho, bimbisāro aṅgamagadhavāsīhi, vesālikā licchavī vajjitaṭṭhavāsīhi pasatthā, pāveyyakā mallā kosinārakā mallā aññepi te te khattiyā tehi tehi jānapadehi pasatthā, caṅkiādayo brāhmaṇā brāhmaṇagaṇehi, anāthapiṇḍikādayo upāsakā upāsakagaṇehi, visākhāādikā upāsikā anekasatāhi upāsikāhi, sakuludāyiādayo paribbājakā anekehi paribbājakasatehi, uppalavaṇṇattheriādikā mahāsāvikā anekehi bhikkhunisatehi, sāriputtattherādayo mahātherā anekasatehi bhikkhūhi, sakkādayo devā anekasahassehi devehi, mahābrahmādayo brahmāno anekasahassehi brahmehi pasatthā. Te sabbepi dasabalaṃ thomenti vaṇṇenti pasaṃsantīti bhagavā “pasatthappasattho”ti vuccati. Atthavasan ti atthānisaṃsaṃ.
Ath’assa so attano pasādakāraṇaṃ ācikkhanto seyyathāpi, bho, puriso tiādimāha. Tattha aggarasaparititto ti bhojanarasesu pāyāso sneharasesu gosappi, kasāvarasesu khuddakamadhu aneḷakaṃ, madhurarasesu sakkarāti evamādayo aggarasā nāma. Tesu yena kenaci parititto ākaṇṭhappamāṇaṃ bhuñjitvā ṭhito. Aññesaṃ hīnānan ti aggarasehi aññesaṃ hīnarasānaṃ. Suttaso ti suttato, suttabhāvenāti attho. Sesupi eseva nayo. Tato tato ti suttādīsu tato tato. Aññesaṃ puthusamaṇabrāhmaṇāppavādānan ti ye aññesaṃ puthūnaṃ samaṇabrāhmaṇānaṃ laddhisaṅkhātappavādā, tesaṃ. Na pihetī ti na pattheti, te kathiyamāne sotumpi na icchati. Jighacchādubbalyapareto ti jighacchāya ceva dubbalabhāvena ca anugato. Madhupiṇḍikan ti sālipiṭṭhaṃ bhajjitvā catumadhurena yojetvā kataṃ baddhasattupiṇḍikaṃ, madhurapūvameva vā. Adhigaccheyyā ti labheyya. Asecanakan ti madhurabhāvakaraṇatthāya aññena rasena anāsittakaṃ ojavantaṃ paṇītarasaṃ.
Haricandanassā ti suvaṇṇavaṇṇacandanassa. Lohitacandanassā ti rattavaṇṇacandanassa. Surabhigandhan ti sugandhaṃ. Darathā dayo vaṭṭadarathā, vaṭṭakilamathā, vaṭṭapariḷāhā eva. Udānaṃ udānesī ti udāhāraṃ udāhari. Yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ avasekoti vuccati. Yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati. Evamevaṃ yaṃ pītivacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahi nikkhamati, taṃ udānanti vuccati. Evarūpaṃ pītimayavacanaṃ nicchāresīti attho.
5. Piṅgiyānīsuttavaṇṇanā
195
Pañcame nīlā ti idaṃ sabbasaṅgāhikaṃ. Nīlavaṇṇā tiādi tass’eva vibhāgadassanaṃ. Tattha na tesaṃ pakativaṇṇo nīlo, nīlavilepanavilittattā panetaṃ vuttaṃ. Nīlavatthā ti paṭadukūlakoseyyādīnipi tesaṃ nīlāneva honti. Nīlālaṅkārā ti nīlamaṇīhi nīlapupphehi alaṅkatā, tesaṃ hatthālaṅkāra-assālaṅkāra-rathālaṅkāra-sāṇivitānakañcukāpi sabbe nīlāyeva honti. Iminā nayena sabbapadesu attho veditabbo.
Padumaṃ yathā ti yathā satapattaṃ rattapadumaṃ. Kokanadan ti tass’eva vevacanaṃ. Pāto ti pageva suriyuggamanakāle. Siyā ti bhaveyya. Avītagandhan ti avigatagandhaṃ. Aṅgīrasan ti bhagavato aṅgamaṅgehi rasmiyo niccharanti, tasmā aṅgīrasoti vuccati. Tapantamādiccamivantalikkhe ti dvisahassadīpaparivāresu catūsu mahādīpesu ālokakaraṇavasena antalikkhe tapantaṃ ādiccaṃ viya virocamānaṃ. Aṅgīrasaṃ passā ti attānameva vā mahājanaṃ vā sandhāya evaṃ vadati.
6. Mahāsupinasuttavaṇṇanā
196
Chaṭṭhe mahāsupinā ti mahantehi purisehi passitabbato mahantānañca atthānaṃ nimittabhāvato mahāsupinā. Pāturahesun ti pākaṭā ahesuṃ. Tattha supinaṃ passanto catūhi kāraṇehi passati dhātukkhobhato vā anubhūtapubbato vā devatopasaṃhārato vā pubbanimittato vāti.
Tattha pittādīnaṃ khobhakaraṇapaccayappayogena khubhitadhātuko dhātukkhobhato supinaṃ passati. Passanto ca nānāvidhaṃ supinaṃ passati pabbatā patanto viya, ākāsena gacchanto viya, vāḷamigahatthicorādīhi anubaddho viya ca. Anubhūtapubbato passanto pubbe anubhūtapubbaṃ ārammaṇaṃ passati. Devatopasaṃhārato passantassa devatā atthakāmatāya vā anatthakāmatāya vā atthāya vā anatthāya vā nānāvidhāni ārammaṇāni upasaṃharanti. So tāsaṃ devatānaṃ ānubhāvena tāni ārammaṇāni passati. Pubbanimittato passanto puññāpuññavasena uppajjitukāmassa atthassa vā anatthassa vā pubbanimittabhūtaṃ supinaṃ passati bodhisattamātā viya puttapaṭilābhanimittaṃ, kosalarājā viya soḷasa supine, ayameva bhagavā bodhisattabhūto ime pañca mahāsupine viya cāti.
Tattha yaṃ dhātukkhobhato anubhūtapubbato ca supine passati, na taṃ saccaṃ hoti. Yaṃ devatopasaṃhārato passati, taṃ saccaṃ vā hoti alikaṃ vā. Kuddhā hi devatā upāyena vināsetukāmā viparītampi katvā dassenti. Yaṃ pana pubbanimittato passati, taṃ ekantaṃ saccameva hoti. Etesaṃ catunnaṃ mūlakāraṇānaṃ saṃsaggabhedatopi supinabhedo hotiyeva.
Taṃ panetaṃ catubbidhampi supinaṃ sekhaputhujjanāva passanti appahīnavipallāsattā, asekhā na passanti pahīnavipallāsattā. Kiṃ panetaṃ passanto sutto passati paṭibuddho, udāhu neva sutto na paṭibuddhoti? Kiñcettha yadi tāva sutto passati, abhidhammavirodho āpajjati. Bhavaṅgacittena hi supati, taṃ rūpanimittādiārammaṇaṃ rāgādisampayuttaṃ vā na hoti. Supinaṃ passantassa ca īdisāni cittāni uppajjanti. Atha paṭibuddho passati, vinayavirodho āpajjati. Yañhi paṭibuddho passati, taṃ sabbohārikacittena passati. Sabbohārikacittena ca kate vītikkame anāpatti nāma natthi. Supinaṃ passantena pana katepi vītikkame ekantaṃ anāpatti eva. Atha neva sutto na paṭibuddho passati, na nāma passati. Evañ ca sati supinassa abhāvo ca āpajjati? Na abhāvo. Kasmā? Yasmā kapimiddhapareto passati. Vuttañhetaṃ – “kapimiddhapareto kho, mahārāja, supinaṃ passatī”ti.
Kapimiddhapareto ti makkaṭaniddāya yutto. Yathā hi makkaṭassa niddā lahuparivattā hoti, evaṃ yā niddā punappunaṃ kusalādicittavokiṇṇattā lahuparivattā, yassā pavattiyaṃ punappunaṃ bhavaṅgato uttaraṇaṃ hoti, tāya yutto supinaṃ passati. Tenāyaṃ supino kusalopi hoti akusalopi abyākatopi. Tattha supinante cetiyavandanadhammassavanadhammadesanādīni karontassa kusalo, pāṇātipātādīni karontassa akusalo, dvīhi antehi mutto āvajjanatadārammaṇakkhaṇe abyākatoti veditabbo. Svāyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhituṃ asamattho. Pavatte pana aññehi kusalākusalehi upatthambhito vipākaṃ deti. Kiñcāpi vipākaṃ deti, atha kho avisaye uppannattā abbohārikāva supinantacetanā. So panesa supino kālavasenapi divā tāva diṭṭho na sameti, tathā paṭhamayāme majjhimayāme pacchimayāme ca. Balavapaccūse pana asitapītakhāyite sammā pariṇāmaṃ gate kāyasmiṃ ojāya patiṭṭhitāya aruṇe uggacchamāneva diṭṭho supino sameti. Iṭṭhanimittaṃ supinaṃ passanto iṭṭhaṃ paṭilabhati, aniṭṭhanimittaṃ passanto aniṭṭhaṃ.
Ime pana pañca mahāsupine neva lokiyamahājano passati, na mahārājāno, na cakkavattirājāno, na aggasāvakā, na paccekabuddhā, na sammāsambuddhā, eko sabbaññubodhisattoyeva passati. Amhākaṃ pana bodhisatto kadā ime supine passīti? “Sve buddho bhavissāmī”ti cātuddasiyaṃ pakkhassa rattivibhāyanakāle passi. Terasiyantipi vadantiyeva. So ime supine disvā uṭṭhāya pallaṅkaṃ ābhuñjitvā nisinno cintesi – “sace mayā kapilavatthunagare ime supinā diṭṭhā assu, pitu mahārājassa katheyyaṃ. Sace pana me mātā jīveyya, tassā katheyyaṃ. Imasmiṃ kho pana ṭhāne imesaṃ paṭiggāhako nāma natthi, ahameva paṭigaṇhissāmī”ti. Tato “idaṃ imassa pubbanimittaṃ idaṃ imassā”ti sayameva supine paṭiggaṇhitvā uruvelagāme sujātāya dinnaṃ pāyāsaṃ paribhuñjitvā bodhimaṇḍaṃ āruyha bodhiṃ patvā anukkamena jetavane viharanto attano makulabuddhakāle diṭṭhe pañca mahāsupine vitthāretuṃ bhikkhū āmantetvā imaṃ desanaṃ ārabhi.
Tattha mahāpathavī ti cakkavāḷagabbhaṃ pūretvā ṭhitā mahāpathavī. Mahāsayanaṃ ahosī ti sirisayanaṃ ahosi. Ohito ti ṭhapito. So pana na udakasmiṃyeva ṭhapito ahosi, atha kho pācīnasamuddassa uparūparibhāgena gantvā pācīnacakkavāḷamatthake ṭhapito ahosī ti veditabbo. Pacchime samudde dakkhiṇe samudde ti etesupi eseva nayo. Tiriyā nāma tiṇajātī ti dabbatiṇaṃ vuccati. Nābhiyā uggantvā nabhaṃ āhacca ṭhitā ahosī ti naṅgalamattena rattadaṇḍena nābhito uggantvā passantassa passantasseva vidatthimattaṃ ratanamattaṃ byāmamattaṃ yaṭṭhimattaṃ gāvutamattaṃ aḍḍhayojanamattaṃ yojanamattanti evaṃ uggantvā uggantvā anekayojanasahassaṃ nabhaṃ āhacca ṭhitā ahosi. Pādehi ussakkitvā ti agganakhato paṭṭhāya pādehi abhiruhitvā. Nānāvaṇṇā ti eko nīlavaṇṇo, eko pītavaṇṇo, eko lohitavaṇṇo, eko paṇḍupalāsavaṇṇoti evaṃ nānāvaṇṇā. Setā ti paṇḍarā parisuddhā. Mahato mīḷhapabbatassā ti tiyojanubbedhassa gūthapabbatassa. Uparūpari caṅkamatī ti matthakamatthake caṅkamati. Dīghāyukabuddhā pana tiyojanike mīḷhapabbate anupavisitvā nisinnā viya honti.
Evaṃ ettakena ṭhānena pubbanimittāni dassetvā idāni saha pubbanimittehi paṭilābhaṃ dassetuṃ yampi, bhikkhave tiādimāha. Tattha sabbaguṇadāyakattā buddhānaṃ arahattamaggo anuttarā sammāsambodhi nāma. Tasmā yaṃ so cakkavāḷamahāpathaviṃ sirisayanabhūtaṃ addasa, taṃ buddhabhāvassa pubbanimittaṃ. Yaṃ himavantapabbatarājānaṃ bimbohanaṃ addasa, taṃ sabbaññutaññāṇabimbohanassa pubbanimittaṃ. Yaṃ cattāro hatthapāde cakkavāḷamatthake ṭhite addasa, taṃ dhammacakkassa appaṭivattiyabhāve pubbanimittaṃ. Yaṃ attānaṃ uttānakaṃ nipannaṃ addasa, taṃ tīsu bhavesu avakujjānaṃ sattānaṃ uttānamukhabhāvassa pubbanimittaṃ. Yaṃ akkhīni ummīletvā passanto viya ahosi, taṃ dibbacakkhupaṭilābhassa pubbanimittaṃ. Yaṃ yāva bhavaggā ekālokaṃ ahosi, taṃ anāvaraṇañāṇassa pubbanimittaṃ. Sesaṃ pāḷivaseneva veditabbanti.
7. Vassasuttavaṇṇanā
197
Sattame nemittā ti nimittapāṭhakā. Tejodhātu pakuppatī ti mahāaggikkhandho uppajjati. Pāṇinā udakaṃ sampaṭicchitvā ti uppannaṃ utusamuṭṭhānaṃ udakaṃ tiyojanasatena hatthena paṭiggahetvā. Pamattā hontī ti attano kīḷāya pamattā honti vippavuṭṭhasatino. Tesañhi sakāya ratiyā “ramāmā”ti citte uppanne akālepi devo vassati, tadabhāve na vassati. Taṃ sandhāyetaṃ vuttaṃ – “na kālavassan”ti. Aṭṭhamanavamāni uttānatthāneva.
10. Nissāraṇīyasuttavaṇṇanā
200
Dasame nissāraṇīyā ti nissaṭā visaññuttā. Dhātuyo ti attasuññasabhāvā. Kāmaṃ manasikaroto ti kāmaṃ manasikarontassa, asubhajjhānato vuṭṭhāya agadaṃ gahetvā visaṃ vīmaṃsanto viya vīmaṃsanatthaṃ kāmābhimukhaṃ cittaṃ pesentassāti attho. Na pakkhandatī ti nappavisati. Nappasīdatī ti pasādaṃ nāpajjati. Na santiṭṭhatī ti nappatiṭṭhahati. Na vimuccatī ti na adhimuccati. Yathā pana kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ paṭilīyati patikuṭati pativaṭṭati na saṃpasārīyati, evaṃ paṭilīyati na saṃpasārīyati. Nekkhammaṃ kho panā ti idha nekkhammaṃ nāma asubhesu paṭhamajjhānaṃ, tadassa manasikaroto cittaṃ pakkhandati. Tassa taṃ cittan ti tassa taṃ asubhajjhānacittaṃ. Sugatan ti gocare gatattā suṭṭhu gataṃ. Subhāvitan ti ahānabhāgiyattā suṭṭhu bhāvitaṃ. Suvuṭṭhitan ti kāmato vuṭṭhitaṃ. Suvimuttan ti kāmehi suṭṭhu vimuttaṃ. Kāmapaccayā āsavā nāma kāmahetukā cattāro āsavā. Vighātā ti dukkhā. Pariḷāhā ti kāmarāgapariḷāhā. Na so taṃ vedanaṃ vediyatī ti so taṃ kāmavedanaṃ vighātapariḷāhavedanañca na vediyati. Idamakkhātaṃ kāmānaṃ nissaraṇan ti idaṃ asubhajjhānaṃ kāmehi nissaṭattā kāmānaṃ nissaraṇanti akkhātaṃ. Yo pana taṃ jhānaṃ pādakaṃ katvā saṅkhāre sammasanto tatiyamaggaṃ patvā anāgāmiphalena nibbānaṃ disvā “puna kāmā nāma natthī”ti jānāti. Tassa cittaṃ accantanissaraṇameva. Sesapadesupi eseva nayo.
Ayaṃ pana viseso – dutiyavāre mettājhānāni byāpādassa nissaraṇaṃ nāma. Tatiyavāre karuṇājhānāni vihiṃsāya nissaraṇaṃ nāma. Catutthavāre arūpajjhānāni rūpānaṃ nissaraṇaṃ nāma. Accantanissaraṇañcettha arahattaphalaṃ yojetabbaṃ. Pañcamavāre sakkāyaṃ manasikaroto ti suddhasaṅkhāre pariggaṇhitvā arahattaṃ pattassa sukkhavipassakassa phalasamāpattito vuṭṭhāya vīmaṃsanatthaṃ pañcupādānakkhandhābhimukhaṃ cittaṃ pesentassa. Idamakkhātaṃ sakkāyassa nissaraṇan ti idaṃ arahattamaggena ca phalena ca nibbānaṃ disvā ṭhitassa bhikkhuno “puna sakkāyo natthī”ti uppannaṃ arahattaphalasamāpatticittaṃ sakkāyassa nissaraṇanti akkhātaṃ. Idāni evaṃ sakkāyanissaraṇaṃ nirodhaṃ patvā ṭhitassa khīṇāsavassa vaṇṇaṃ kathento tassa kāmanandīpi nānusetī tiādimāha. Tattha nānusetī ti na nibbattati. Ananusayā ti anibbattiyā. Sesamettha uttānatthamevāti.
Brāhmaṇavaggo pañcamo.
Catutthapaṇṇāsakaṃ niṭṭhitaṃ.
Pañcamapaṇṇāsakaṃ
21. Kimilavaggo
1. Kimilasuttavaṇṇanā
201
Pañcamassa paṭhame kimilāyan ti evaṃnāmake nagare. Niculavane ti mucalindavane. Etadavocā ti ayaṃ kira thero tasmiṃyeva nagare seṭṭhiputto satthu santike pabbajitvā pubbenivāsañāṇaṃ paṭilabhi. So attanā nivutthaṃ khandhasantānaṃ anussaranto kassapadasabalassa sāsanosakkanakāle pabbajitvā catūsu parisāsu sāsane agāravaṃ karontīsu nisseṇiṃ bandhitvā pabbataṃ āruyha tattha samaṇadhammaṃ katvā attano nivutthabhāvaṃ addasa. So “satthāraṃ upasaṅkamitvā taṃ kāraṇaṃ pucchissāmī”ti etaṃ “ko nu kho, bhante”tiādivacanaṃ avoca.
Satthari agāravā viharanti appatissā ti satthari gāravañceva jeṭṭhakabhāvañca anupaṭṭhapetvā viharanti. Sesesupi eseva nayo. Tattha cetiyaṅgaṇādīsu chattaṃ dhāretvā upāhanā āruyha vicaranto nānappakārañca niratthakakathaṃ kathento satthari agāravo viharati nāma. Dhammassavanagge pana nisīditvā niddāyanto ceva nānappakārañca niratthakakathaṃ kathento dhamme agāravo viharati nāma. Saṅghamajjhe bāhāvikkhepakaṃ nānattakathaṃ kathento theranavamajjhimesu ca cittīkāraṃ akaronto saṅghe agāravo viharati nāma. Sikkhaṃ aparipūrento sikkhāya agāravo viharati nāma. Aññamaññaṃ kalahabhaṇḍanādīni karonto aññamaññaṃ agāravo viharati nāma. Dutiyaṃ uttānatthameva.
3. Assājānīyasuttavaṇṇanā
203-204
Tatiye ajjavenā ti ujubhāvena avaṅkagamanena. Javenā ti padajavena. Maddavenā ti sarīramudutāya. Khantiyā ti adhivāsanakkhantiyā. Soraccenā ti sucisīlatāya. Bhikkhuvāre ajjavan ti ñāṇassa ujukagamanaṃ. Javo ti sūraṃ hutvā ñāṇassa gamanabhāvo. Maddavan ti sīlamaddavaṃ. Khantī ti adhivāsanakkhantiyeva. Soraccaṃ sucisīlatāyeva. Catutthe pañca balāni missakāni kathitāni.
5. Cetokhilasuttavaṇṇanā
205
Pañcame cetokhilā ti cittassa thaddhabhāvā, kacavarabhāvā, khāṇukabhāvā. Satthari kaṅkhatī ti satthu sarīre vā guṇe vā kaṅkhati. Sarīre kaṅkhamāno “dvattiṃsavarapurisalakkhaṇapaṭimaṇḍitaṃ nāma sarīraṃ atthi nu kho natthī”ti kaṅkhati, guṇe kaṅkhamāno “atītānāgatapaccuppannajānanasamatthaṃ sabbaññutaññāṇaṃ atthi nu kho natthī”ti kaṅkhati. Vicikicchatī ti vicinanto kicchati, dukkhaṃ āpajjati, vinicchetuṃ na sakkoti. Nādhimuccatī ti evametanti adhimokkhaṃ na paṭilabhati. Na sampasīdatī ti guṇesu otaritvā nibbicikicchabhāvena pasīdituṃ anāvilo bhavituṃ na sakkoti. Ātappāyā ti kilesasantāpakavīriyakaraṇatthāya. Anuyogāyā ti punappunaṃ yogāya. Sātaccāyā ti satatakiriyāya. Padhānāyā ti padahanatthāya. Ayaṃ paṭhamo cetokhilo ti ayaṃ satthari vicikicchāsaṅkhāto paṭhamo cittassa thaddhabhāvo evametassa bhikkhuno appahīno hoti.
Dhamme ti pariyattidhamme ca paṭivedhadhamme ca. Pariyattidhamme kaṅkhamāno “tepiṭakaṃ buddhavacanaṃ caturāsītidhammakkhandhasahassānīti vadanti, atthi nu kho etaṃ natthī”ti kaṅkhati. Paṭivedhadhamme kaṅkhamāno “vipassanānissando maggo nāma, magganissandaṃ phalaṃ nāma, sabbasaṅkhārapaṭinissaggo nibbānaṃ nāmāti vadanti, taṃ atthi nu kho natthī”ti kaṅkhati. Saṅghe kaṅkhatī ti “ujuppaṭipanno”tiādīnaṃ padānaṃ vasena “evarūpaṃ paṭipadaṃ paṭipanno cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭhannaṃ puggalānaṃ samūhabhūto saṅgho nāma atthi nu kho natthī”ti kaṅkhati. Sikkhāya kaṅkhamāno “adhisīlasikkhā nāma adhicittaadhipaññāsikkhā nāmāti vadanti, sā atthi nu kho natthī”ti kaṅkhati. Ayaṃ pañcamo ti ayaṃ sabrahmacārīsu kopasaṅkhāto pañcamo cittassa thaddhabhāvo kacavarabhāvo khāṇukabhāvo.
6. Vinibandhasuttavaṇṇanā
206
Chaṭṭhe cetasovinibandhā ti cittaṃ vinibandhitvā muṭṭhiyaṃ katvā viya gaṇhantīti cetasovinibandhā. Kāme ti vatthukāmepi kilesakāmepi. Kāye ti attano kāye. Rūpe ti bahiddhārūpe. Yāvadatthan ti yattakaṃ icchati, tattakaṃ. Udarāvadehakan ti udarapūraṃ. Tañhi udaraṃ avadehanato udarāvadehakanti vuccati. Seyyasukhan ti mañcapīṭhasukhaṃ, utusukhaṃ vā. Passasukhan ti yathā samparivattakaṃ sayantassa dakkhiṇapassa vāmapassānaṃ sukhaṃ hoti, evaṃ uppannasukhaṃ. Middhasukhan ti niddāsukhaṃ. Anuyutto ti yuttappayutto viharati. Paṇidhāyā ti patthayitvā. Sīlenā tiādīsu sīlan ti catupārisuddhisīlaṃ. Vatan ti vatasamādānaṃ. Tapo ti tapacaraṇaṃ. Brahmacariyan ti methunavirati. Devo vā bhavissāmī ti mahesakkhadevo vā bhavissāmi. Devaññataro vā ti appesakkhadevesu vā aññataroti.
7-8. Yāgusuttādivaṇṇanā
207-208
Sattame vātaṃ anulometī ti vātaṃ anulometvā harati. Vatthiṃ sodhetī ti dhamaniyo suddhā karoti. Āmāvasesaṃ pācetī ti sace āmāvasesakaṃ hoti, taṃ pāceti. Aṭṭhame acakkhussan ti na cakkhūnaṃ hitaṃ, cakkhuṃ visuddhaṃ na karoti.
9. Gītassarasuttavaṇṇanā
209
Navame āyatakenā ti dīghena, paripuṇṇapadabyañjanakaṃ gāthāvattañca vināsetvā pavattena. Sarakuttimpi nikāmayamānassā ti evaṃ gītassaro kātabboti sarakiriyaṃ patthayamānassa. Samādhissa bhaṅgo hotī ti samathavipassanācittassa vināso hoti.
10. Muṭṭhassatisuttavaṇṇanā
210
Dasame dukkhaṃ supatī ti nānāvidhaṃ supinaṃ passanto dukkhaṃ supati. Dukkhaṃ paṭibujjhatī ti paṭibujjhantopi uttasitvā salomahaṃso paṭibujjhati. Imasmiṃ sutte satisampajaññaṃ missakaṃ kathitaṃ.
Kimilavaggo paṭhamo.
22. Akkosakavaggo
1. Akkosakasuttavaṇṇanā
211
Dutiyassa paṭhame akkosakaparibhāsako ti dasahi akkosavatthūhi akkosako, bhayadassanena paribhāsako. Chinnaparipantho ti lokuttaraparipanthassa chinnattā chinnaparipantho. Rogātaṅkan ti rogoyeva kicchajīvikāyāvahanato rogātaṅko nāma.
2. Bhaṇḍanakārakasuttavaṇṇanā
212
Dutiye adhikaraṇakārako ti catunnaṃ adhikaraṇānaṃ aññatarassa kārako. Anadhigatan ti pubbe appattavisesaṃ.
3. Sīlasuttavaṇṇanā
213
Tatiye dussīlo ti asīlo nissīlo. Sīlavipanno ti vipannasīlo bhinnasaṃvaro. Pamādādhikaraṇan ti pamādakāraṇā. Idañca suttaṃ gahaṭṭhānaṃ vasena āgataṃ, pabbajitānampi pana labbhateva. Gahaṭṭho hi yena yena sippaṭṭhānena jīvikaṃ kappeti, yadi kasiyā, yadi vaṇijjāya, pāṇātipātādivasena pamatto taṃ taṃ yathākālaṃ sampādetuṃ na sakkoti, ath’assa mūlaṃ vinassati. Māghātakālepi pāṇātipātaṃ adinnādānādīni ca karonto daṇḍavasena mahatiṃ bhogajāniṃ nigacchati. Pabbajito dussīlo pamādakāraṇā sīlato buddhavacanato jhānato sattaariyadhanato ca jāniṃ nigacchati. Gahaṭṭhassa “asuko asukakule jāto dussīlo pāpadhammo pariccattaidhalokaparaloko salākabhattamattampi na detī”ti catuparisamajjhe pāpako kittisaddo abbhuggacchati. Pabbajitassa “asuko nāsakkhi sīlaṃ rakkhituṃ buddhavacanaṃ gahetuṃ, vejjakammādīhi jīvati, chahi agāravehi samannāgato”ti evaṃ abbhuggacchati.
Avisārado ti gahaṭṭho tāva “avassaṃ bahūnaṃ sannipātaṭṭhāne koci mama kammaṃ jānissati, atha maṃ niggaṇhissanti vā, rājakulassa vā dassantī”ti sabhayo upasaṅkamati. Maṅkubhūto ca patitakkhandho adhomukho aṅguṭṭhakena bhūmiṃ kasanto nisīdati, visārado hutvā kathetuṃ na sakkoti. Pabbajitopi “bahū bhikkhū sannipatitā, avassaṃ koci mama kammaṃ jānissati, atha me uposathampi pavāraṇampi ṭhapetvā sāmaññā cāvetvā nikkaḍḍhissantī”ti sabhayo upasaṅkamati, visārado hutvā kathetuṃ na sakkoti. Ekacco pana dussīlopi dappito viya carati, sopi ajjhāsayena maṅku hotiyeva.
Sammūḷho kālaṃ karotī ti tassa hi maraṇamañce nipannassa dussīlakammaṃ samādāya vattitaṭṭhānaṃ āpāthaṃ āgacchati. So ummīletvā idhalokaṃ passati, nimmīletvā paralokaṃ. Tassa cattāro apāyā upaṭṭhahanti, sattisatena sīse pahariyamāno viya hoti. So “vāretha vārethā”ti viravanto marati. Tena vuttaṃ – “sammūḷho kālaṃ karotī”ti. Pañcamapadaṃ uttānameva. Ānisaṃsakathā vuttavipariyāyena veditabbā.
4. Bahubhāṇisuttavaṇṇanā
214
Catutthe bahubhāṇismin ti paññāya aparicchinditvā bahuṃ bhaṇante. Mantabhāṇismin ti mantā vuccati paññā, tāya paricchinditvā bhaṇante.
5. Paṭhamaakkhantisuttavaṇṇanā
215
Pañcame verabahulo ti puggalaverenapi akusalaverenapi bahuvero. Vajjabahulo ti dosabahulo.
6. Dutiyaakkhantisuttavaṇṇanā
216
Chaṭṭhe luddo ti dāruṇo kakkhaḷo. Vippaṭisārī ti maṅkubhāvena samannāgato.
7.Paṭhamaapāsādikasuttavaṇṇanā
217
Sattame apāsādike ti apāsādikehi kāyakammādīhi samannāgate. Pāsādike ti pasādāvahe parisuddhasamācāre. Aṭṭhamanavamāni uttānatthāneva.
10. Madhurāsuttavaṇṇanā
220
Dasame pañcime, bhikkhave, ādīnavā madhurāyan ti ekaṃ samayaṃ bhagavā bhikkhusaṅghaparivuto cārikaṃ caramāno madhurānagaraṃ sampāpuṇitvā antonagaraṃ pavisituṃ ārabhi. Athekā micchādiṭṭhikā yakkhinī acelā hutvā dve hatthe pasāretvā jivhaṃ nillāletvā dasabalassa purato aṭṭhāsi. Satthā antonagaraṃ appavisitvā tatova nikkhamitvā vihāraṃ agamāsi. Mahājano khādanīyabhojanīyañceva sakkārasammānañca ādāya vihāraṃ gantvā buddhappamukhassa bhikkhusaṅghassa dānaṃ adāsi. Satthā tassa nagarassa niggaṇhanatthāya imaṃ suttaṃ ārabhi. Tattha visamā ti na samatalā. Bahurajā ti vātapaharaṇakāle uddhatena rajakkhandhena pariyonaddhā viya hoti. Sesaṃ sabbattha uttānamevāti.
Akkosakavaggo dutiyo.
23. Dīghacārikavaggo
1. Paṭhamadīghacārikasuttavaṇṇanā
221
Tatiyassa paṭhame anavatthacārikan ti avavatthitacārikaṃ. Sutaṃ na pariyodapetī ti yampissa sutaṃ atthi, taṃ pariyodapetuṃ na sakkoti. Sutenekaccena avisārado hotī ti thokathokena sutena vijjamānenāpi ñāṇena somanassappatto na hoti. Samavatthacāre ti samavatthitacāre. Dutiyaṃ uttānatthameva.
3-4. Atinivāsasuttādivaṇṇanā
223-224
Tatiye bahubhaṇḍo ti bahuparikkhāro. Bahubhesajjo ti sappinavanītādīnaṃ bahutāya bahubhesajjo. Byatto ti byāsatto. Saṃsaṭṭho ti pañcavidhena saṃsaggena saṃsaṭṭho hutvā. Ananulomikenā ti sāsanassa ananucchavikena. Catutthe vaṇṇamaccharī ti guṇamaccharī. Dhammamaccharī ti pariyattimaccharī.
5-6. Kulūpakasuttādivaṇṇanā
225-226
Pañcame anāmantacāre āpajjatī ti “nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyyā”ti sikkhāpade (pārā. 294) vuttaṃ āpattiṃ āpajjati. Raho nisajjāyā tiādīnipi tesaṃ tesaṃ sikkhāpadānaṃ vasena veditabbāni. Chaṭṭhe ativelan ti atikkantapamāṇakālaṃ. Sattamaṃ uttānameva.
8. Ussūrabhattasuttavaṇṇanā
228
Aṭṭhame ussūrabhatte ti atidivāpacanabhatte. Na kālena paṭipūjentī ti yāgukāle yāguṃ, khajjakakāle khajjakaṃ, bhojanakāle bhojanaṃ apacantā yuttappayuttakālassa atināmitattā na kālena paṭipūjenti, attano citteneva denti nāma. Tato tepi tesu attano gehaṃ āgatesu tatheva karonti. Kulapaveṇiyā āgatā balipaṭiggāhikā devatāpi yuttappayuttakālena lābhaṃ labhamānāyeva rakkhanti gopayanti pīḷaṃ akatvā. Akāle labhamānā pana “ime amhesu anādarā”ti ārakkhaṃ na karonti.
Samaṇabrāhmaṇāpi “etesaṃ gehe bhojanavelāya bhojanaṃ na hoti, ṭhitamajjhanhike dentī”ti maṅgalāmaṅgalesu kātabbaṃ na karonti. Vimukhā kammaṃ karontī ti “pāto kiñci na labhāma, khudāya paṭipīḷitā kammaṃ kātuṃ na sakkomā”ti kammaṃ vissajjetvā nisīdanti. Anojavantaṃ hotī ti akāle bhuttaṃ ojaṃ harituṃ na sakkoti. Sukkapakkho vuttavipallāsena veditabbo.
9. Paṭhamakaṇhasappasuttavaṇṇanā
229
Navame sabhīrū ti saniddo mahāniddaṃ niddāyati. Sappaṭibhayo ti taṃ nissāya bhayaṃ uppajjati, tasmā sappaṭibhayo. Mittadubbhī ti pānabhojanadāyakampi mittaṃ dubbhati hiṃsati. Mātugāmepi eseva nayo.
10. Dutiyakaṇhasappasuttavaṇṇanā
230
Dasame ghoraviso ti kakkhaḷaviso. Dujjivho ti dvidhā bhinnajivho. Ghoravisatā ti ghoravisatāya. Sesadvayepi eseva nayo.
Dīghacārikavaggo tatiyo.
24. Āvāsikavaggo
1. Āvāsikasuttavaṇṇanā
231
Catutthassa paṭhame na ākappasampanno ti samaṇākappena sampanno. Abhāvanīyo hotī ti vaḍḍhanīyo na hoti. Dutiyaṃ uttānameva.
3. Sobhanasuttavaṇṇanā
233
Tatiye paṭibalo ti kāyabalena ca ñāṇabalena ca samannāgatattā paṭibalo.
4. Bahūpakārasuttavaṇṇanā
234
Catutthe khaṇḍaphullan ti patitaṭṭhānañca bhinnaṭṭhānañca. Paṭisaṅkharotī ti paṭipākatikaṃ karoti. Ārocetī ti idaṃ pavāritakulānaṃ vasena vuttaṃ.
5. Anukampasuttavaṇṇanā
235
Pañcame adhisīlesū ti pañcasu sīlesu. Dhammadassane nivesetī ti catusaccadhammadassane patiṭṭhāpeti. Arahaggatan ti sabbasakkārānaṃ arahe ratanattayeva gataṃ, tīsu vatthūsu garucittīkāraṃ upaṭṭhapethāti attho. Chaṭṭhaṃ uttānameva.
7. Dutiyaavaṇṇārahasuttavaṇṇanā
237
Sattame āvāsapaligedhī ti āvāsaṃ balavagiddhivasena gilitvā viya ṭhito. Sesaṃ sabbaṃ uttānamevāti.
Āvāsikavaggo catuttho.
25. Duccaritavaggo
1. Paṭhamaduccaritasuttavaṇṇanā
241
Pañcamassa paṭhame duccarite sucarite ti idaṃ abhedato vuttaṃ, kāyaduccarite tiādi kāyadvārādīnaṃ vasena bhedato. Saddhammā ti dasakusalakammapathadhammato. Asaddhamme ti akusalakammapathasaṅkhāte assaddhamme.
9. Sivathikasuttavaṇṇanā
249
Navame sivathikāyā ti susāne. Ārodanā ti ārodanaṭṭhānaṃ. Asucinā ti jigucchanīyena.
10. Puggalappasādasuttavaṇṇanā
250
Dasame puggalappasāde ti ekapuggalasmiṃ uppannappasāde. Ante nisīdāpetī ti bhikkhūnaṃ āsanapariyante nisīdāpeti. Sesaṃ sabbattha uttānatthamevāti.
Duccaritavaggo pañcamo.
Pañcamapaṇṇāsakaṃ niṭṭhitaṃ.
26. Upasampadāvaggo
1-3. Upasampādetabbasuttādivaṇṇanā
251-253
Chaṭṭhassa paṭhame upasampādetabban ti upajjhāyena hutvā upasampādetabbaṃ. Dutiye nissayo dātabbo ti ācariyena hutvā nissayo dātabbo. Tatiye sāmaṇero upaṭṭhāpetabbo ti upajjhāyena hutvā sāmaṇero gahetabbo. Iti imāni tīṇipi suttāni paṭhamabodhiyaṃ khīṇāsavavasena vuttāni. Catutthādīni anupadavaṇṇanāto uttānatthāneva.
1. Sammutipeyyālādivaṇṇanā
272
Bhattuddesakādīnaṃ vinicchayakathā samantapāsādikāya vinayaṭṭhakathāyaṃ (cūḷava. aṭṭha. 325) vuttanayena veditabbāti. Sammato na pesetabbo ti pakatiyā sammato “gaccha bhattāni uddisāhī”ti na pesetabbo.
273-285
Sāṭiyaggāhāpako ti vassikasāṭikāya gāhāpako. Pattaggāhāpako ti “yo ca tassā bhikkhuparisāya pattapariyanto, so tassa bhikkhuno padātabbo”ti ettha vuttapattaggāhāpako.
293-302
Ājīvako ti naggaparibbājako. Nigaṇṭho ti purimabhāgappaṭicchanno. Muṇḍasāvako ti nigaṇṭhasāvako. Jaṭilako ti tāpaso. Paribbājako ti channaparibbājako. Māgaṇḍikā dayopi titthiyā eva. Etesaṃ pana sīlesu paripūrakāritāya abhāvena sukkapakkho na gahito. Sesamettha uttānamevāti.
Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Pañcakanipātassa saṃvaṇṇanā niṭṭhitā.