Chakkanipāta
Paṭhamapaṇṇāsakaṃ
1. Āhuneyyavaggo
1. Paṭhamaāhuneyyasuttavaṇṇanā
1
Chakkanipātassa paṭhame idha, bhikkhave, bhikkhū ti, bhikkhave, imasmiṃ sāsane bhikkhu. Neva sumano hoti na dummano ti iṭṭhārammaṇe rāgasahagatena somanassena sumano vā aniṭṭhārammaṇe dosasahagatena domanassena dummano vā na hoti. Upekkhako viharati sato sampajāno ti majjhattārammaṇe asamapekkhanena aññāṇupekkhāya upekkhakabhāvaṃ anāpajjitvā sato sampajāno hutvā ārammaṇe majjhatto viharati. Imasmiṃ sutte khīṇāsavassa satatavihāro kathito.
2. Dutiyaāhuneyyasuttavaṇṇanā
2-4
Dutiye anekavihitaṃ iddhividhan tiādīni visuddhimagge vuttāneva. Āsavānaṃ khayā anāsavan ti āsavānaṃ khayena anāsavaṃ, na cakkhuviññāṇādīnaṃ viya abhāvenāti. Imasmiṃ sutte khīṇāsavassa abhiññā paṭipāṭiyā kathitā. Tatiyacatutthesu khīṇāsavo kathito.
5-7. Ājānīyasuttattayavaṇṇanā
5-7
Pañcame aṅgehī ti guṇaṅgehi. Khamo ti adhivāsako. Rūpānan ti rūpārammaṇānaṃ. Vaṇṇasampanno ti sarīravaṇṇena sampanno. Chaṭṭhe balasampanno ti kāyabalena sampanno. Sattame javasampanno ti padajavena sampanno.
8-9. Anuttariyasuttādivaṇṇanā
8-9
Aṭṭhame anuttariyānī ti aññena uttaritarena rahitāni niruttarāni. Dassanānuttariyan ti rūpadassanesu anuttaraṃ. Esa nayo sabbapadesu. Hatthiratanādīnañhi dassanaṃ na dassanānuttariyaṃ, niviṭṭhasaddhassa pana niviṭṭhapemavasena dasabalassa vā bhikkhusaṅghassa vā kasiṇaasubhanimittādīnaṃ vā aññatarassa dassanaṃ dassanānuttariyaṃ nāma. Khattiyādīnaṃ guṇakathāsavanaṃ na savanānuttariyaṃ, niviṭṭhasaddhassa pana niviṭṭhapemavasena tiṇṇaṃ vā ratanānaṃ guṇakathāsavanaṃ tepiṭakabuddhavacanasavanaṃ vā savanānuttariyaṃ nāma. Maṇiratanādīnaṃ lābho na lābhānuttariyaṃ, sattavidhaariyadhanalābho pana lābhānuttariyaṃ nāma. Hatthisippādisikkhanaṃ na sikkhānuttariyaṃ, sikkhāttayassa pūraṇaṃ pana sikkhānuttariyaṃ nāma. Khattiyādīnaṃ pāricariyā na pāricariyānuttariyaṃ, tiṇṇaṃ pana ratanānaṃ pāricariyā pāricariyānuttariyaṃ nāma. Khattiyādīnaṃ guṇānussaraṇaṃ na anussatānuttariyaṃ, tiṇṇaṃ pana ratanānaṃ guṇānussaraṇaṃ anussatānuttariyaṃ nāma. Iti imāni cha anuttariyāni lokiyalokuttarāni kathitāni. Navame buddhānussatī ti buddhaguṇārammaṇā sati. Sesapadesupi eseva nayo.
10. Mahānāmasuttavaṇṇanā
10
Dasame mahānāmo ti dasabalassa cūḷapitu putto eko sakyarājā. Yena bhagavā tenupasaṅkamī ti bhuttapātarāso hutvā dāsaparijanaparivuto gandhamālādīni gāhāpetvā yattha satthā, tattha agamāsi. Ariyaphalaṃ assa āgatanti āgataphalo. Sikkhāttayasāsanaṃ etena viññātanti viññātasāsano. Iti ayaṃ rājā “sotāpannassa nissayavihāraṃ pucchāmī”ti pucchanto evamāha.
Nevassa rāgapariyuṭṭhitan ti na uppajjamānena rāgena uṭṭhahitvā gahitaṃ. Ujugatan ti buddhānussatikammaṭṭhāne ujukameva gataṃ. Tathāgataṃ ārabbhā ti tathāgataguṇe ārabbha. Atthavedan ti aṭṭhakathaṃ nissāya uppannaṃ pītipāmojjaṃ. Dhammavedan ti pāḷiṃ nissāya uppannaṃ pītipāmojjaṃ. Dhammūpasañhitan ti pāḷiñca aṭṭhakathañca nissāya uppannaṃ. Pamuditassā ti duvidhena pāmojjena pamuditassa. Pīti jāyatī ti pañcavidhā pīti nibbattati. Kāyo passambhatī ti nāmakāyo ca karajakāyo ca darathapaṭippassaddhiyā paṭippassambhati. Sukhan ti kāyikacetasikasukhaṃ. Samādhiyatī ti ārammaṇe sammā ṭhapitaṃ hoti. Visamagatāya pajāyā ti rāgadosamohavisamagatesu sattesu. Samappatto ti samaṃ upasamaṃ patto hutvā. Sabyāpajjhāyā ti sadukkhāya. Dhammasotaṃ samāpanno ti vipassanāsaṅkhātaṃ dhammasotaṃ samāpanno. Buddhānussatiṃ bhāvetī ti buddhānussatikammaṭṭhānaṃ brūheti vaḍḍheti. Iminā nayena sabbattha attho veditabbo. Iti mahānāmo sotāpannassa nissayavihāraṃ pucchi. Satthāpissa tameva kathesi. Evaṃ imasmiṃ sutte sotāpannova kathitoti.
Āhuneyyavaggo paṭhamo.
2. Sāraṇīyavaggo
1. Paṭhamasāraṇīyasuttavaṇṇanā
11
Dutiyassa paṭhame sāraṇīyā ti saritabbayuttakā. Mettaṃ kāyakamman ti mettena cittena kātabbaṃ kāyakammaṃ. Vacīkammamanokammesu pi eseva nayo. Imāni ca pana bhikkhūnaṃ vasena āgatāni, gihīsupi labbhanti. Bhikkhūnañhi mettena cittena ābhisamācārikadhammapūraṇaṃ mettaṃ kāyakammaṃ nāma. Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya saṅghanimantanatthāya gamanaṃ, gāmaṃ piṇḍāya paviṭṭhe bhikkhū disvā paccuggamanaṃ, pattapaṭiggahaṇaṃ, āsanapaññāpanaṃ, anugamananti evamādikaṃ mettaṃ kāyakammaṃ nāma.
Bhikkhūnaṃ mettena cittena ācārapaṇṇattisikkhāpanaṃ, kammaṭṭhānakathanaṃ, dhammadesanā, tepiṭakampi buddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnaṃ “cetiyavandanāya gacchāma, bodhivandanāya gacchāma, dhammassavanaṃ karissāma, dīpamālāpupphapūjaṃ karissāma, tīṇi sucaritāni samādāya vattissāma, salākabhattādīni dassāma, vassāvāsikaṃ dassāma, ajja saṅghassa cattāro paccaye dassāma, saṅghaṃ nimantetvā khādanīyādīni saṃvidahatha, āsanāni paññāpetha, pānīyaṃ upaṭṭhāpetha, saṅghaṃ paccuggantvā ānetha, paññattāsane nisīdāpetvā ussāhajātā veyyāvaccaṃ karothā”tiādivacanakāle mettaṃ vacīkammaṃ nāma.
Bhikkhūnaṃ pātova uṭṭhāya sarīrapaṭijagganaṃ cetiyaṅgaṇavattādīni ca katvā vivittāsane nisīditvā “imasmiṃ vihāre bhikkhū sukhī hontu averā abyāpajjhā”ti cintanaṃ mettaṃ manokammaṃ nāma. Gihīnaṃ “ayyā sukhī hontu averā abyāpajjhā”ti cintanaṃ mettaṃ manokammaṃ nāma.
Āvi ceva raho cā ti sammukhā ca parammukhā ca. Tattha navakānaṃ cīvarakammādīsu sahāyabhāvagamanaṃ sammukhā mettaṃ kāyakammaṃ nāma, therānaṃ pana pādadhovanadānādibhedaṃ sabbampi sāmīcikammaṃ sammukhā mettaṃ kāyakammaṃ nāma. Ubhayehipi dunnikkhittānaṃ dārubhaṇḍādīnaṃ tesu avaññaṃ akatvā attanā dunnikkhittānaṃ viya paṭisāmanaṃ parammukhā mettaṃ kāyakammaṃ nāma. “Devatthero tissatthero”ti evaṃ paggayha vacanaṃ sammukhā mettaṃ vacīkammaṃ nāma. Vihāre asantaṃ pana paṭipucchantassa “kahaṃ amhākaṃ devatthero, kahaṃ amhākaṃ tissatthero, kadā nu kho āgamissatī”ti evaṃ mamāyanavacanaṃ parammukhā mettaṃ vacīkammaṃ nāma. Mettāsinehasiniddhāni pana nayanāni ummīletvā pasannena mukhena olokanaṃ sammukhā mettaṃ manokammaṃ nāma. “Devatthero tissatthero arogo hotu appābādho”ti samannāharaṇaṃ parammukhā mettaṃ manokammaṃ nāma.
Lābhā ti cīvarādayo laddhapaccayā. Dhammikā ti kuhanādibhedaṃ micchājīvaṃ vajjetvā dhammena samena bhikkhācariyavattena uppannā. Antamaso pattapariyāpannamattampī ti pacchimakoṭiyā pattapariyāpannaṃ pattassa antogataṃ dvattikaṭacchubhikkhāmattampi. Appaṭivibhattabhogī ti ettha dve paṭivibhattāni nāma āmisapaṭivibhattaṃ pana puggalapaṭivibhattañca. Tattha “ettakaṃ dassāmi, ettakaṃ na dassāmī”ti evaṃ cittena paṭivibhajanaṃ āmisapaṭivibhattaṃ nāma. “Asukassa dassāmi, asukassa na dassāmī”ti evaṃ cittena vibhajanaṃ pana puggalapaṭivibhattaṃ nāma. Tadubhayampi akatvā yo appaṭivibhattaṃ bhuñjati, ayaṃ appaṭivibhattabhogī nāma. Sīlavantehi sabrahmacārīhi sādhāraṇabhogī ti ettha sādhāraṇabhogino idaṃ lakkhaṇaṃ – yaṃ yaṃ paṇītaṃ labhati, taṃ taṃ neva lābhenalābhaṃ-nijigīsanatāmukhena gihīnaṃ deti, na attanā paribhuñjati, paṭiggaṇhanto ca “saṅghena sādhāraṇaṃ hotū”ti gahetvā ghaṇṭiṃ paharitvā paribhuñjitabbaṃ saṅghasantakaṃ viya passati.
Imaṃ pana sāraṇīyadhammaṃ ko pūreti, ko na pūreti? Dussīlo tāva na pūreti. Na hi tassa santakaṃ sīlavantā gaṇhanti. Parisuddhasīlo pana vattaṃ akhaṇḍento pūreti. Tatridaṃ vattaṃ – yo hi odissakaṃ katvā mātu vā pitu vā ācariyupajjhāyādīnaṃ vā deti, so dātabbaṃ deti. Sāraṇīyadhammo panassa na hoti, palibodhajagganaṃ nāma hoti. Sāraṇīyadhammo hi muttapalibodhassa vaṭṭati. Tena pana odissakaṃ dentena gilānagilānupaṭṭhākaāgantukagamikānañceva navapabbajitassa ca saṅghāṭipattaggahaṇaṃ ajānantassa dātabbaṃ. Etesaṃ datvā avasesaṃ therāsanato paṭṭhāya thokaṃ thokaṃ adatvā yo yattakaṃ gaṇhāti, tassa tattakaṃ dātabbaṃ. Avasiṭṭhe asati puna piṇḍāya caritvā therāsanato paṭṭhāya yaṃ yaṃ paṇītaṃ, taṃ taṃ datvā sesaṃ bhuñjitabbaṃ. “Sīlavantehī”ti vacanato dussīlassa adātumpi vaṭṭati.
Ayaṃ pana sāraṇīyadhammo susikkhitāya parisāya supūro hoti, susikkhitāya hi parisāya yo aññato labhati, so na gaṇhāti. Aññato alabhantopi pamāṇayuttameva gaṇhati, na atirekaṃ. Ayaṃ pana sāraṇīyadhammo evaṃ punappunaṃ piṇḍāya caritvā laddhaṃ laddhaṃ dentassāpi dvādasahi vassehi pūreti, na tato oraṃ. Sace hi dvādasame vasse sāraṇīyadhammapūrako piṇḍapātapūraṃ pattaṃ āsanasālāyaṃ ṭhapetvā nhāyituṃ gacchati, saṅghatthero ca “kasseso patto”ti vatvā “sāraṇīyadhammapūrakassā”ti vutte “āharatha nan”ti sabbaṃ piṇḍapātaṃ vicāretvāva bhuñjitvā rittapattaṃ ṭhapeti. Atha kho so bhikkhu rittapattaṃ disvā “mayhaṃ asesetvāva paribhuñjiṃsū”ti domanassaṃ uppādeti, sāraṇīyadhammo bhijjati, puna dvādasa vassāni pūretabbo hoti. Titthiyaparivāsasadiso hesa, sakiṃ khaṇḍe jāte puna pūretabbova. Yo pana “lābhā vata me, suladdhaṃ vata me, yassa me pattagataṃ anāpucchāva sabrahmacārī paribhuñjantī”ti somanassaṃ janeti, tassa puṇṇo nāma hoti.
Evaṃ pūritasāraṇīyadhammassa pana neva issā na macchariyaṃ hoti, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, sulabhapaccayo. Pattagatamassa diyyamānampi na khīyati, bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ labhati, bhaye vā chātake vā patte devatā ussukkaṃ āpajjanti.
Tatrimāni vatthūni – senagirivāsī tissatthero kira mahāgirigāmaṃ upanissāya vasati, paññāsa mahātherā nāgadīpaṃ cetiyavandanatthāya gacchantā girigāme piṇḍāya caritvā kiñci aladdhā nikkhamiṃsu. Thero pavisanto te disvā pucchi – “laddhaṃ, bhante”ti? Vicarimhā, āvusoti. So aladdhabhāvaṃ ñatvā āha – “bhante, yāvāhaṃ āgacchāmi, tāva idh’eva hothā”ti. Mayaṃ, āvuso, paññāsa janā pattatemanamattampi na labhimhāti. Bhante, nevāsikā nāma paṭibalā honti, alabhantāpi bhikkhācāramaggasabhāgaṃ jānantīti. Therā āgamesuṃ. Thero gāmaṃ pāvisi. Dhurageheyeva mahāupāsikā khīrabhattaṃ sajjetvā theraṃ olokayamānā ṭhitā therassa dvāraṃ sampattasseva pattaṃ pūretvā adāsi. So taṃ ādāya therānaṃ santikaṃ gantvā “gaṇhatha, bhante”ti saṅghattheraṃ āha. Thero “amhehi ettakehi kiñci na laddhaṃ, ayaṃ sīghameva gahetvā āgato, kiṃ nu kho”ti sesānaṃ mukhaṃ olokesi. Thero olokanākāreneva ñatvā, “bhante, dhammena samena laddho, nikkukkuccā gaṇhathā”ti ādito paṭṭhāya sabbesaṃ yāvadatthaṃ datvā attanāpi yāvadatthaṃ bhuñji.
Atha naṃ bhattakiccāvasāne therā pucchiṃsu – “kadā, āvuso, lokuttaradhammaṃ paṭivijjhī”ti? Natthi me, bhante, lokuttaradhammoti. Jhānalābhīsi, āvusoti. Etampi, bhante, natthīti? Nanu, āvuso, pāṭihāriyanti. Sāraṇīyadhammo me, bhante, pūrito, tassa me pūritakālato paṭṭhāya sacepi bhikkhusatasahassaṃ hoti, pattagataṃ na khīyatīti. Sādhu sādhu, sappurisa, anucchavikamidaṃ tuyhanti. Idaṃ tāva pattagataṃ na khīyatī ti ettha vatthu.
Ayameva pana thero cetiyapabbate giribhaṇḍamahāpūjāya dānaṭṭhānaṃ gantvā “imasmiṃ dāne kiṃ varabhaṇḍan”ti pucchi. Dve sāṭakā, bhanteti. Ete mayhaṃ pāpuṇissantīti? Taṃ sutvā amacco rañño ārocesi – “eko daharo evaṃ vadatī”ti. “Daharassa evaṃ cittaṃ, mahātherānaṃ pana sukhumasāṭakā vaṭṭantī”ti vatvā “mahātherānaṃ dassāmī”ti ṭhapesi. Tassa bhikkhusaṅghe paṭipāṭiyā ṭhite dentassa matthake ṭhapitāpi te sāṭakā hatthaṃ nārohanti, aññeva ārohanti. Daharassa dānakāle pana hatthaṃ āruḷhā. So tassa hatthe ṭhapetvā amaccassa mukhaṃ oloketvā daharaṃ nisīdāpetvā dānaṃ datvā saṅghaṃ vissajjetvā daharassa santike nisīditvā “kadā, bhante, imaṃ dhammaṃ paṭivijjhitthā”ti āha. So pariyāyenapi asantaṃ avadanto “natthi mayhaṃ, mahārāja, lokuttaradhammo”ti āha. Nanu, bhante, pubbeva avacutthāti. Āma, mahārāja, sāraṇīyadhammapūrako ahaṃ, tassa me dhammassa pūritakālato paṭṭhāya bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti. “Sādhu sādhu, bhante, anucchavikamidaṃ tumhākan”ti vatvā pakkāmi. Idaṃ bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātī ti ettha vatthu.
Brāhmaṇatissabhaye pana bhātaragāmavāsino nāgattheriyā anārocetvāva palāyiṃsu. Therī paccūsasamaye “ativiya appanigghoso gāmo, upadhāretha tāvā”ti daharabhikkhuniyo āha. Tā gantvā sabbesaṃ gatabhāvaṃ ñatvā āgamma theriyā ārocesuṃ. Sā sutvā “mā tumhe tesaṃ gatabhāvaṃ cintayittha, attano uddesaparipucchāyonisomanasikāresuyeva yogaṃ karothā”ti vatvā bhikkhācāravelāyaṃ pārupitvā attadvādasamā gāmadvāre nigrodharukkhamūle aṭṭhāsi. Rukkhe adhivatthā devatā dvādasannampi bhikkhunīnaṃ piṇḍapātaṃ datvā, “ayye, aññattha mā gacchatha, niccaṃ idh’eva āgaccheyyāthā”ti āha. Theriyā pana kaniṭṭhabhātā nāgatthero nāma atthi. So “mahantaṃ bhayaṃ, na sakkā yāpetuṃ, paratīraṃ gamissāmī”ti attadvādasamova attano vasanaṭṭhānā nikkhanto “theriṃ disvā gamissāmī”ti bhātaragāmaṃ āgato. Therī “therā āgatā”ti sutvā tesaṃ santikaṃ gantvā “kiṃ ayyā”ti pucchi. So taṃ pavattiṃ ārocesi. Sā “ajja ekadivasaṃ vihāreva vasitvā sve gamissathā”ti āha. Therā vihāraṃ agamiṃsu.
Therī punadivase rukkhamūle piṇḍāya caritvā theraṃ upasaṅkamitvā “imaṃ piṇḍapātaṃ paribhuñjathā”ti āha. Thero “vaṭṭissati therī”ti vatvā tuṇhī aṭṭhāsi. Dhammiko, tāta, piṇḍapāto, kukkuccaṃ akatvā paribhuñjathāti. Vaṭṭissati therīti? Sā pattaṃ gahetvā ākāse khipi, patto ākāse aṭṭhāsi. Thero “sattatālamatte ṭhitampi bhikkhunībhattameva therī”ti vatvā “bhayaṃ nāma sabbakālaṃ na hoti, bhaye vūpasante ariyavaṃsaṃ kathayamāno, ‘bho piṇḍapātika, bhikkhunībhattaṃ bhuñjitvā vītināmayitthā’ti cittena anuvadiyamāno santhambhituṃ na sakkhissāmi, appamattā hotha theriyo”ti maggaṃ paṭipajji.
Rukkhadevatāpi “sace thero theriyā hatthato piṇḍapātaṃ paribhuñjissati, na taṃ nivattessāmi. Sace na paribhuñjissati, nivattessāmī”ti cintayamānā ṭhatvā therassa gamanaṃ disvā rukkhā oruyha “pattaṃ, bhante, dethā”ti vatvā pattaṃ gahetvā theraṃ rukkhamūlaṃyeva ānetvā āsanaṃ paññāpetvā piṇḍapātaṃ datvā katabhattakiccaṃ paṭiññaṃ kāretvā dvādasa bhikkhuniyo dvādasa ca bhikkhū satta vassāni upaṭṭhahi. Idaṃ devatā ussukkaṃ āpajjantī ti ettha vatthu. Tatra hi therī sāraṇīyadhammapūrikā ahosi.
Akhaṇḍānī tiādīsu yassa sattasu āpattikkhandhesu ādimhi vā ante vā sikkhāpadaṃ bhinnaṃ hoti, tassa sīlaṃ pariyante chinnasāṭako viya khaṇḍaṃ nāma. Yassa pana vemajjhe bhinnaṃ, tassa chiddasāṭako viya chiddaṃ nāma hoti. Yassa paṭipāṭiyā dve tīṇi bhinnāni, tassa piṭṭhiyaṃ vā kucchiyaṃ vā uṭṭhitena visabhāgavaṇṇena kāḷarattādīnaṃ aññataravaṇṇā gāvī viya sabalaṃ nāma hoti. Yassa antarantarā bhinnāni, tassa antarantarā visabhāgabinduvicitrā gāvī viya kammāsaṃ nāma hoti. Yassa pana sabbena sabbaṃ abhinnāni, tassa tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni nāma honti. Tāni panetāni taṇhādāsabyato mocetvā bhujissabhāvakaraṇato bhujissāni, buddhādīhi viññūhi pasatthattā viññuppasatthāni, taṇhādiṭṭhīhi aparāmaṭṭhattā “idaṃ nāma tvaṃ āpannapubbo”ti kenaci parāmaṭṭhuṃ asakkuṇeyyattā ca aparāmaṭṭhāni, upacārasamādhiṃ appanāsamādhiṃ vā saṃvattayantīti samādhisaṃvattanikānī ti vuccanti.
Sīlasāmaññagato viharatī ti tesu tesu disābhāgesu viharantehi bhikkhūhi saddhiṃ samānabhāvūpagatasīlo viharati. Sotāpannādīnañhi sīlaṃ samuddantarepi devalokepi vasantānaṃ aññesaṃ sotāpannādīnaṃ sīlena samānameva hoti, natthi maggasīle nānattaṃ. Taṃ sandhāyetaṃ vuttaṃ.
Yāyaṃ diṭṭhī ti maggasampayuttā sammādiṭṭhi. Ariyā ti niddosā. Niyyātīti niyyānikā. Takkarassā ti yo tathākārī hoti. Dukkhakkhayāyā ti sabbadukkhakkhayatthaṃ. Diṭṭhisāmaññagato ti samānadiṭṭhibhāvaṃ upagato hutvā viharatīti.
2. Dutiyasāraṇīyasuttavaṇṇanā
12
Dutiye yo te dhamme pūreti, taṃ sabrahmacārīnaṃ piyaṃ karontīti piyakaraṇā. Garuṃ karontīti garukaraṇā. Saṅgahāyā ti saṅgaṇhanatthāya. Avivādāyā ti avivadanatthāya. Sāmaggiyā ti samaggabhāvatthāya. Ekībhāvāyā ti ekabhāvatthāya ninnānākaraṇāya. Saṃvattantī ti vattanti pavattanti.
3. Nissāraṇīyasuttavaṇṇanā
13
Tatiye nissāraṇīyā dhātuyo ti nissaraṇadhātuyova. Mettā hi kho me cetovimuttī ti ettha paccanīkadhammehi vimuttattā tikacatukkajjhānikā mettāva mettācetovimutti nāma. Bhāvitā ti vaḍḍhitā. Bahulīkatā ti punappunaṃ katā. Yānīkatā ti yuttayānasadisā katā. Vatthukatā ti patiṭṭhā katā. Anuṭṭhitā ti adhiṭṭhitā. Paricitā ti samantato citā ācitā upacitā. Susamāraddhā ti suppaguṇakaraṇena suṭṭhu samāraddhā. Pariyādāya tiṭṭhatī ti pariyādiyitvā gahetvā tiṭṭhati. Mā hevantissa vacanīyo ti yasmā abhūtabyākaraṇaṃ byākaroti, tasmā “mā evaṃ bhaṇī”ti vattabbo. Yadidaṃ mettācetovimuttī ti yā ayaṃ mettācetovimutti, idaṃ nissaraṇaṃ byāpādassa, byāpādato nissaṭāti attho. Yo pana mettāya tikacatukkajjhānato vuṭṭhito saṅkhāre sammasitvā tatiyamaggaṃ patvā “puna byāpādo natthī”ti tatiyaphalena nibbānaṃ passati, tassa cittaṃ accantanissaraṇaṃ byāpādassa. Etenupāyena sabbattha attho veditabbo.
Animittācetovimuttī ti balavavipassanā. Dīghabhāṇakā pana arahattaphalasamāpattīti vadanti. Sā hi rāganimittādīnañceva rūpanimittādīnañca niccanimittādīnañca abhāvā animittāti vuttā. Nimittānusārī ti vuttappabhedaṃ nimittaṃ anusaraṇasabhāvaṃ.
Asmī ti asmimāno. Ayamahamasmī ti pañcasu khandhesu ayaṃ nāma ahaṃ asmīti. Ettāvatā arahattaṃ byākataṃ hoti. Vicikicchākathaṃkathāsallan ti vicikicchābhūtaṃ kathaṃkathāsallaṃ. Mā hevantissa vacanīyo ti sace te paṭhamamaggavajjhā vicikicchā uppajjati, arahattabyākaraṇaṃ micchā hoti, tasmā “mā abhūtaṃ gaṇhī”ti vāretabbo. Asmīti mānasamugghāto ti arahattamaggo. Arahattamaggaphalavasena hi nibbāne diṭṭhe puna asmimāno natthīti arahattamaggo “asmīti mānasamugghāto”ti vutto. Iti imasmiṃ sutte abhūtabyākaraṇaṃ nāma kathitaṃ.
4. Bhaddakasuttavaṇṇanā
14
Catutthe na bhaddakan ti na laddhakaṃ. Tattha yo hi bhītabhīto marati, tassa na bhaddakaṃ maraṇaṃ hoti. Yo apāye paṭisandhiṃ gaṇhāti, tassa na bhaddikā kālakiriyā hoti. Kammārāmo tiādīsu āramaṇaṃ ārāmo, abhiratīti attho. Vihārakaraṇādimhi navakamme ārāmo assāti kammārāmo. Tasmiṃyeva kamme ratoti kammarato. Tadeva kammārāmataṃ punappunaṃ yuttoti anuyutto. Esa nayo sabbattha. Ettha ca bhassan ti ālāpasallāpo. Niddā ti soppaṃ. Saṅgaṇikā ti gaṇasaṅgaṇikā. Sā “ekassa dutiyo hoti, dvinnaṃ hoti tatiyako”tiādinā nayena veditabbā. Saṃsaggo ti dassanasavanasamullāpasambhogakāyasaṃsaggavasena pavatto saṃsaṭṭhabhāvo. Papañco ti taṇhādiṭṭhimānavasena pavatto madanākārasaṇṭhito kilesapapañco. Sakkāyan ti tebhūmakavaṭṭaṃ. Sammā dukkhassa antakiriyāyā ti hetunā nayena sakalavaṭṭadukkhassa parivaṭumaparicchedakaraṇatthaṃ. Mago ti magasadiso. Nippapañcapade ti nibbānapade. Ārādhayī ti paripūrayi taṃ sampādesīti.
5. Anutappiyasuttavaṇṇanā
15
Pañcame anutappā ti anusocitabbā anutāpakārī. Imesu dvīsupi suttesu gāthāsu ca vaṭṭavivaṭṭaṃ kathitaṃ.
6. Nakulapitusuttavaṇṇanā
16
Chaṭṭhe bāḷhagilāno ti adhimattagilāno. Etadavocā ti sāmikassa bhesajjaṃ katvā byādhiṃ vūpasametuṃ asakkontī idāni sīhanādaṃ naditvā saccakiriyāya byādhiṃ vūpasametuṃ santike nisīditvā etaṃ “mā kho tvan”tiādivacanaṃ avoca. Sāpekkho ti sataṇho. Na nakulamātā ti ettha na-kāro na sakkhatīti evaṃ parapadena yojetabbo. Santharitun ti nicchiddaṃ kātuṃ, saṇṭhapetunti attho. Veṇiṃ olikhitun ti eḷakalomāni kappetvā vijaṭetvā veṇiṃ kātuṃ.
Aññaṃ gharaṃ gamissatī ti aññaṃ sāmikaṃ gaṇhissati. Soḷasa vassāni gahaṭṭhakaṃ brahmacariyaṃ samāciṇṇan ti ito soḷasavassamatthake gahaṭṭhabrahmacariyavāso samāciṇṇo. Dassanakāmatarā ti atirekena dassanakāmā. Imehi tīhi aṅgehi sīhanādaṃ naditvā “iminā saccena tava sarīre byādhi phāsu hotū”ti saccakiriyaṃ akāsi.
Idāni bhagavantaṃ sakkhiṃ katvā attano sīlādiguṇehipi saccakiriyaṃ kātuṃ siyā kho pana te tiādimāha. Tattha paripūrakārinī ti samattakārinī. Cetosamathassā ti samādhikammaṭṭhānassa. Ogādhappattā ti ogādhaṃ anuppavesaṃ pattā. Patigādhappattā ti patigādhaṃ patiṭṭhaṃ pattā. Assāsappattā ti assāsaṃ avassayaṃ pattā. Vesārajjappattā ti somanassañāṇaṃ pattā. Aparappaccayā ti parappaccayo vuccati parasaddhā parapattiyāyanā, tāya virahitāti attho. Imehi tīhi aṅgehi attano guṇe ārabbha saccakiriyaṃ akāsi. Gilānā vuṭṭhito ti gilāno hutvā vuṭṭhito. Yāvatā ti yattikāyo. Tāsaṃ aññatarā ti tāsaṃ antare ekā. Anukampikā ti hitānukampikā. Ovādikā ti ovādadāyikā. Anusāsikā ti anusiṭṭhidāyikā.
7. Soppasuttavaṇṇanā
17
Sattame paṭisallānā vuṭṭhito ti ekībhāvāya dhammanijjhānakkhantito phalasamāpattivihārato vuṭṭhito. Yathāvihāran ti attano attano vasanavihāraṃ. Navā ti pabbajjāya navakā. Te pañcasatamattā ahesuṃ. Kākacchamānā ti kākasaddaṃ karontā dante khādantā. Therā ti thirabhāvaṃ pattā. Tena no ti tena nu. Seyyasukhā dīni heṭṭhā vuttatthāneva. Raṭṭhiko ti yo raṭṭhaṃ bhuñjati. Pettaṇiko ti yo pitarā bhuttānubhuttaṃ bhuñjati. Senāpatiko ti senāya jeṭṭhako. Gāmagāmaṇiko ti gāmabhojako. Pūgagāmaṇiko ti gaṇajeṭṭhako. Avipassako kusalānaṃ dhammānan ti kusalānaṃ dhammānaṃ anesako agavesako hutvā. Bodhipakkhiyānaṃ dhammānan ti sattatiṃsāya bodhipakkhiyadhammānaṃ.
8. Macchabandhasuttavaṇṇanā
18
Aṭṭhame macchikan ti macchaghātakaṃ. Hatthinā yātīti hatthiyāyī. Paratopi eseva nayo. Vajjhe ti vadhitabbe. Vadhāyanīte ti vadhāya upanīte. Pāpakena manasā ti lāmakena vadhakacittena. Pāḷiyaṃ pana vadhāyupanīteti likhanti. Māgaviko ti migaghātako. Ko pana vādo manussabhūtan ti yo manussabhūtaṃ pāpakena manasā anupekkhati, tassa sampattiyā abhāve kimeva vattabbaṃ. Idaṃ pāpakassa kammuno aniṭṭhaphalabhāvaṃ dassetuṃ vuttaṃ. Yesaṃ pana tādisaṃ kammaṃ karontānampi yasapaṭilābho hoti, tesaṃ taṃ akusalaṃ nissāya kusalaṃ vipaccatīti veditabbaṃ. Tena panassa akusalakammena upahatattā vipāko na ciraṭṭhitiko hoti. Imasmiṃ sutte akusalapakkhova kathito.
9. Paṭhamamaraṇassatisuttavaṇṇanā
19
Navame nātike ti evaṃnāmake gāme. Giñjakāvasathe ti iṭṭhakāmaye pāsāde. Amatogadhā ti nibbānogadhā, nibbānapatiṭṭhāti attho. Bhāvetha no ti bhāvetha nu. Maraṇassatin ti maraṇassatikammaṭṭhānaṃ. Aho vatā ti patthanatthe nipāto. Bahuṃ vata me kataṃ assā ti tumhākaṃ sāsane mama kiccaṃ bahu kataṃ assa. Tadantaran ti taṃ antaraṃ khaṇaṃ okāsaṃ. Assasitvā vā passasāmī ti ettha assāso vuccati anto pavisanavāto, passāso bahi nikkhamanavāto. Iti ayaṃ bhikkhu yāva anto paviṭṭhavāto bahi nikkhamati, bahi nikkhanto vāto anto pavisati, tāva jīvitaṃ patthento evamāha. Dandhan ti mandaṃ garukaṃ asīghappavattaṃ. Āsavānaṃ khayāyā ti arahattaphalatthāya. Imasmiṃ sutte maraṇassati arahattaṃ pāpetvā kathitāti.
10. Dutiyamaraṇassatisuttavaṇṇanā
20
Dasame patigatāyā ti paṭipannāya. Iti paṭisañcikkhatī ti evaṃ paccavekkhati. So mamassa antarāyo ti ettha tividho antarāyo jīvitantarāyo, samaṇadhammantarāyo, puthujjanakālakiriyaṃ karontassa saggantarāyo ceva maggantarāyo cāti. Taṃ sabbampi sandhāyevamāha. Byāpajjeyyā ti ajiṇṇakādivasena vipajjeyya. Adhimatto ti balavā. Chando ti kattukamyatāchando. Vāyāmo ti payogavīriyaṃ. Ussāho ti ussāpanavīriyaṃ. Ussoḷhī ti sampādanavīriyaṃ. Appaṭivānī ti anukkaṇṭhanā appaṭisaṅgharaṇā. Sesaṃ sabbattha uttānatthamevāti.
Sāraṇīyavaggo dutiyo.
3. Anuttariyavaggo
1-2. Sāmakasuttādivaṇṇanā
21-22
Tatiyassa paṭhame sāmagāmake ti sāmakānaṃ ussannattā evaṃladdhanāme gāmake. Pokkharaṇiyāyan ti pokkharaṇiyānāmake vihāre. Abhikkantāya rattiyā ti rattiyā paṭhamayāmaṃ atikkamma majjhimayāme sampatte. Abhikkantavaṇṇā ti abhikkantaatimanāpavaṇṇā. Kevalakappan ti sakalakappaṃ. Pokkharaṇiyaṃ obhāsetvā ti pokkharaṇiyānāmakaṃ mahāvihāraṃ attano obhāsena pharitvā. Samanuñño ti samānaanuñño samānacitto. Dovacassatā ti dubbacabhāvo. Pāpamittatā ti lāmakamittatā. Imasmiṃ sutte parihāniyadhammāva kathitā. Dutiye aparihāniyadhammā lokuttaramissakā kathitā.
3. Bhayasuttavaṇṇanā
23
Tatiye kāmarāgarattāyan ti kāmarāgaratto ayaṃ. Chandarāgavinibaddho ti chandarāgena vinibaddho. Bhayā ti cittutrāsabhayā. Paṅkā ti kilesapaṅkato. Saṅgo paṅko ca ubhayan ti saṅgo ca paṅko ca idampi ubhayaṃ. Ete kāmā pavuccanti, yattha satto puthujjano ti yasmiṃ saṅge ca paṅke ca puthujjano satto laggo laggito palibuddho. Upādāne ti catubbidhe upādāne. Jātimaraṇasambhave ti jātiyā ca maraṇassa ca sambhave paccayabhūte. Anupādā vimuccantī ti anupādiyitvā vimuccanti. Jātimaraṇasaṅkhaye ti jātimaraṇānaṃ saṅkhayasaṅkhāte nibbāne, nibbānārammaṇāya vimuttiyā vimuccantīti attho. Imasmiṃ ṭhāne vivaṭṭetvā arahattameva patto esa bhikkhu. Idāni taṃ khīṇāsavaṃ thomento te khemappattā tiādimāha. Tattha khemappattā ti khemabhāvaṃ pattā. Sukhino ti lokuttarasukhena sukhitā. Diṭṭhadhammābhinibbutā ti abbhantare kilesābhāvena diṭṭhadhammeyeva abhinibbutā. Imasmiṃ sutte vaṭṭameva kathetvā gāthāsu vaṭṭavivaṭaṃ kathitaṃ.
4. Himavantasuttavaṇṇanā
24
Catutthe padāleyyā ti bhindeyya. Chavāyā ti lāmikāya. Samādhissa samāpattikusalo hotī ti āhārasappāyautusappāyāni pariggahetvā samādhiṃ samāpajjituṃ kusalo hoti cheko samattho paṭibalo. Samādhissa ṭhitikusalo ti samādhissa ṭhitiyaṃ kusalo, samādhiṃ ṭhapetuṃ sakkotīti attho. Samādhissa vuṭṭhānakusalo ti samādhissa vuṭṭhāne kusalo, yathāparicchedena vuṭṭhātuṃ sakkotīti attho. Samādhissa kallitakusalo ti samādhissa kallatāya kusalo, samādhicittaṃ hāsetuṃ kallaṃ kātuṃ sakkotīti attho. Samādhissa gocarakusalo ti samādhissa asappāye anupakārake dhamme vajjetvā sappāye upakārake sevantopi, “ayaṃ samādhinimittārammaṇo ayaṃ lakkhaṇārammaṇo”ti jānantopi samādhissa gocarakusalo nāma hoti. Samādhissa abhinīhārakusalo ti upariuparisamāpattisamāpajjanatthāya paṭhamajjhānādisamādhiṃ abhinīharituṃ sakkonto samādhissa abhinīhārakusalo nāma hoti. So paṭhamajjhānā vuṭṭhāya dutiyaṃ samāpajjati, dutiyajjhānā…pe… tatiyajjhānā vuṭṭhāya catutthaṃ samāpajjatīti.
5. Anussatiṭṭhānasuttavaṇṇanā
25
Pañcame anussatiṭṭhānānī ti anussatikāraṇāni. Itipi so bhagavā tiādīni visuddhimagge (visuddhi. 1.123 ādayo) vitthāritāneva. Idampi kho, bhikkhave, ārammaṇaṃ karitvā ti idaṃ buddhānussatikammaṭṭhānaṃ ārammaṇaṃ karitvā. Visujjhantī ti paramavisuddhiṃ nibbānaṃ pāpuṇanti. Sesaṃ sabbattha uttānatthameva. Imasmiṃ pana sutte cha anussatiṭṭhānāni missakāni kathitānīti veditabbāni.
6. Mahākaccānasuttavaṇṇanā
26
Chaṭṭhe sambādhe ti pañcakāmaguṇasambādhe. Okāsādhigamo ti ettha okāsā vuccanti cha anussatiṭṭhānāni, tesaṃ adhigamo. Visuddhiyā ti visujjhanatthāya. Sokaparidevānaṃ samatikkamāyā ti sokānañca paridevānañca samatikkamatthāya. Atthaṅgamāyā ti atthaṃ gamanatthāya. Ñāyassa adhigamāyā ti sahavipassanakassa maggassa adhigamanatthāya. Nibbānassa sacchikiriyāyā ti apaccayaparinibbānassa paccakkhakiriyatthāya.
Sabbaso ti sabbākārena. Ākāsasamenā ti alagganaṭṭhena ceva apalibuddhaṭṭhena ca ākāsasadisena. Vipulenā ti na parittakena. Mahaggatenā ti mahantabhāvaṃ gatena, mahantehi vā ariyasāvakehi gatena, paṭipannenāti attho. Appamāṇenā ti pharaṇaappamāṇatāya appamāṇena. Averenā ti akusalaverapuggalaverarahitena. Abyāpajjhenā ti kodhadukkhavajjitena. Sabbametaṃ buddhānussaticittameva sandhāya vuttaṃ. Paratopi eseva nayo. Visuddhidhammā ti visujjhanasabhāvā. Imasmimpi sutte cha anussatiṭṭhānāni missakāneva kathitānīti.
7. Paṭhamasamayasuttavaṇṇanā
27
Sattame manobhāvanīyassā ti ettha manaṃ bhāveti vaḍḍhetīti manobhāvanīyo. Dassanāyā ti dassanatthaṃ. Nissaraṇan ti niggamanaṃ vūpasamanaṃ. Dhammaṃ desetī ti kāmarāgappajahanatthāya asubhakammaṭṭhānaṃ katheti. Dutiyavārādīsu byāpādappahānāya mettākammaṭṭhānaṃ, thinamiddhappahānāya thinamiddhavinodanakammaṭṭhānaṃ, ālokasaññaṃ vā vīriyārambhavatthuādīnaṃ vā aññataraṃ, uddhaccakukkuccappahānāya samathakammaṭṭhānaṃ, vicikicchāpahānāya tiṇṇaṃ ratanānaṃ guṇakathaṃ kathento dhammaṃ desetīti veditabbo. Āgammā ti ārabbha. Manasikaroto ti ārammaṇavasena citte karontassa. Anantarā āsavānaṃ khayo hotī ti anantarāyena āsavānaṃ khayo hoti.
8. Dutiyasamayasuttavaṇṇanā
28
Aṭṭhame maṇḍalamāḷe ti bhojanasālāya. Cārittakilamatho ti piṇḍapātacariyāya uppannakilamatho. Bhattakilamatho ti bhattadaratho. Vihārapacchāyāyan ti vihārapaccante chāyāya. Yadevassa divā samādhinimittaṃ manasikataṃ hotī ti yaṃ eva tassa tato purimadivasabhāge samathanimittaṃ citte kataṃ hoti. Tadevassa tasmiṃ samaye samudācaratī ti taṃyeva etassa tasmiṃ samaye divāvihāre nisinnassa manodvāre sañcarati. Ojaṭṭhāyī ti ojāya ṭhito patiṭṭhito. Phāsukassa hotī ti phāsukaṃ assa hoti. Sammukhā ti kathentassa sammukhaṭṭhāne. Sutan ti sotena sutaṃ. Paṭiggahitan ti cittena paṭiggahitaṃ.
9. Udāyīsuttavaṇṇanā
29
Navame udāyin ti lāḷudāyittheraṃ. Suṇomahaṃ, āvuso ti, āvuso, nāhaṃ badhiro, suṇāmi bhagavato vacanaṃ, pañhaṃ pana upaparikkhāmīti. Adhicittan ti samādhivipassanācittaṃ. Idaṃ, bhante, anussatiṭṭhānan ti idaṃ jhānattayasaṅkhātaṃ anussatikāraṇaṃ. Diṭṭhadhammasukhavihārāya saṃvattatī ti imasmiṃyeva attabhāve sukhavihāratthāya pavattati. Ālokasaññan ti ālokanimitte uppannasaññaṃ. Divā saññaṃ adhiṭṭhātī ti divāti saññaṃ ṭhapeti. Yathā divā tathā rattin ti yathānena divā ālokasaññā manasikatā, rattimpi tatheva taṃ manasi karoti. Yathā rattiṃ tathā divā ti yathā vānena rattiṃ ālokasaññā manasikatā, divāpi taṃ tatheva manasi karoti. Vivaṭenā ti pākaṭena. Apariyonaddhenā ti nīvaraṇehi anonaddhena. Sappabhāsaṃ cittaṃ bhāvetī ti dibbacakkhuñāṇatthāya sahobhāsakaṃ cittaṃ brūheti vaḍḍheti. Yaṃ pana “ālokasaññaṃ manasi karotī”ti vuttaṃ, taṃ thinamiddhavinodanālokasaññaṃ sandhāya vuttaṃ, na dibbacakkhuñāṇālokanti veditabbaṃ. Ñāṇadassanappaṭilābhāyā ti dibbacakkhusaṅkhātassa ñāṇadassanassa paṭilābhāya.
Imameva kāyan tiādīsu yaṃ vattabbaṃ siyā, taṃ sabbaṃ sabbākārena vitthārato visuddhimagge kāyagatāsatikammaṭṭhāne vuttaṃ. Kāmarāgappahānāyā ti pañcakāmaguṇikassa rāgassa pahānatthāya. Seyyathāpi passeyyā ti yathā passeyya. Sarīran ti matasarīraṃ. Sivathikāya chaḍḍitan ti susāne apaviddhaṃ. Ekāhaṃ matassa assāti ekāhamataṃ. Dvīhaṃ matassa assāti dvīhamataṃ. Tīhaṃ matassa assāti tīhamataṃ. Bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathānukkamaṃ samuggatena sūnabhāvena dhumātattā uddhumātaṃ, uddhumātameva uddhumātakaṃ. Paṭikūlattā vā kucchitaṃ uddhumātanti uddhumātakaṃ. Vinīlaṃ vuccati viparibhinnavaṇṇaṃ, vinīlameva vinīlakaṃ. Paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Maṃsussadaṭṭhānesu rattavaṇṇassa pubbasannicayaṭṭhānesu setavaṇṇassa yebhuyyena ca nīlavaṇṇassa nīlaṭṭhāne nīlasāṭakapārutasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānehi navahi vā vaṇamukhehi vissandamānaṃ pubbaṃ vipubbaṃ, vipubbameva vipubbakaṃ. Paṭikūlattā vā kucchitaṃ vipubbanti vipubbakaṃ. Vipubbakaṃ jātaṃ tathābhāvaṃ gatanti vipubbakajātaṃ.
So imameva kāyan ti so bhikkhu imaṃ attano kāyaṃ tena kāyena saddhiṃ ñāṇena upasaṃharati upaneti. Kathaṃ? Ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto ti. Idaṃ vuttaṃ hoti – āyu usmā viññāṇanti imesaṃ tiṇṇaṃ dhammānaṃ atthitāya ayaṃ kāyo ṭhānagamanādikhamo hoti, imesaṃ pana vigamā ayampi evaṃdhammo evaṃpūtikasabhāvoyevāti. Evaṃbhāvī ti evam evaṃ uddhumātādibhedo bhavissati. Evaṃ anatīto ti evaṃ uddhumātādibhāvaṃ anatikkanto.
Khajjamānan ti udarādīsu nisīditvā udaramaṃsaoṭṭhamaṃsaakkhikamaṃsādīni luñcitvā luñcitvā khādiyamānaṃ. Samaṃsalohitan ti sesāvasesamaṃsalohitayuttaṃ. Nimmaṃsalohitamakkhitan ti maṃse khīṇepi lohitaṃ na sussati, taṃ sandhāya vuttaṃ – “nimmaṃsalohitamakkhitan”ti. Aññenā ti aññena disābhāgena. Hatthaṭṭhikan ti catusaṭṭhibhedampi hatthaṭṭhikaṃ pāṭiyekkaṃ pāṭiyekkaṃ vippakiṇṇaṃ. Pādaṭṭhikā dīsupi eseva nayo. Terovassikānī ti atikkantasaṃvaccharāni. Pūtīnī ti abbhokāse ṭhitāni vātātapavuṭṭhisamphassena terovassikāneva pūtīni honti, antobhūmigatāni pana cirataraṃ tiṭṭhanti. Cuṇṇakajātānī ti cuṇṇavicuṇṇaṃ hutvā vippakiṇṇāni. Sabbattha so imamevā ti vuttanayena khajjamānādīnaṃ vasena yojanā kātabbā. Asmimānasamugghātāyā ti asmīti pavattassa navavidhassa mānassa samugghātatthāya. Anekadhātupaṭivedhāyā ti anekadhātūnaṃ paṭivijjhanatthāya. Satova abhikkamatī ti gacchanto satipaññāhi samannāgatova gacchati. Satova paṭikkamatī ti paṭinivattantopi satipaññāhi samannāgatova nivattati. Sesapadesupi eseva nayo. Satisampajaññāyā ti satiyā ca ñāṇassa ca atthāya. Iti imasmiṃ sutte satiñāṇāni missakāni kathitānīti.
10. Anuttariyasuttavaṇṇanā
30
Dasame uccāvacan ti yaṃ kiñci mahantakhuddakaṃ, uccanīcaṃ vā. Hīnan ti nihīnaṃ. Gamman ti gāmavāsikānaṃ dassanaṃ. Pothujjanikan ti puthujjanānaṃ santakaṃ. Anariyan ti na ariyaṃ na uttamaṃ na parisuddhaṃ. Anatthasaṃhitan ti na atthasannissitaṃ. Na nibbidāyā ti na vaṭṭe nibbindanatthāya. Na virāgāyā ti na rāgādīnaṃ virajjanatthāya. Na nirodhāyā ti na rāgādīnaṃ appavattinirodhāya. Na upasamāyā ti na rāgādīnaṃ vūpasamanatthāya. Na abhiññāyā ti na abhijānanatthāya. Na sambodhāyā ti na sambodhisaṅkhātassa catumaggañāṇassa paṭivijjhanatthāya. Na nibbānāyā ti na nibbānassa sacchikiriyāya.
Niviṭṭhasaddho ti patiṭṭhitasaddho. Niviṭṭhapemo ti patiṭṭhitapemo. Ekantagato ti ekantaṃ gato, acalappattoti attho. Abhippasanno ti ativiya pasanno. Etadānuttariyan ti etaṃ anuttaraṃ. Hatthismimpi sikkhatī ti hatthinimittaṃ sikkhitabbaṃ hatthisippaṃ sikkhati. Sesapadesupi eseva nayo. Uccāvacan ti mahantakhuddakaṃ sippaṃ sikkhati.
Upaṭṭhitā pāricariye ti pāricariyāya paccupaṭṭhitā. Bhāvayanti anussatin ti anuttaraṃ anussatiṃ bhāventi. Vivekappaṭisaṃyuttan ti nibbānanissitaṃ katvā. Kheman ti nirupaddavaṃ. Amatagāminan ti nibbānagāminaṃ, ariyamaggaṃ bhāventīti attho. Appamāde pamoditā ti satiyā avippavāsasaṅkhāte appamāde āmoditā pamoditā. Nipakā ti nepakkena samannāgatā. Sīlasaṃvutā ti sīlena saṃvutā pihitā. Te ve kālena paccentī ti te ve yuttappayuttakāle jānanti. Yattha dukkhaṃ nirujjhatī ti yasmiṃ ṭhāne sakalaṃ vaṭṭadukkhaṃ nirujjhati, taṃ amataṃ mahānibbānaṃ te bhikkhū jānantīti. Imasmiṃ sutte cha anuttariyāni missakāni kathitānīti.
Anuttariyavaggo tatiyo.
4. Devatāvaggo
1. Sekhasuttavaṇṇanā
31
Catutthassa paṭhame sekhassā ti sattavidhassa sekhassa. Puthujjane pana vattabbameva natthi. Parihānāyā ti uparūpariguṇaparihānāya.
2-3. Aparihānasuttadvayavaṇṇanā
32-33
Dutiye satthugāravatā ti satthari garubhāvo. Dhammagāravatā ti navavidhe lokuttaradhamme garubhāvo. Saṅghagāravatā ti saṅghe garubhāvo. Sikkhāgāravatā ti tīsu sikkhāsu garubhāvo. Appamādagāravatā ti appamāde garubhāvo. Paṭisanthāragāravatā ti dhammāmisavasena duvidhe paṭisanthāre garubhāvo. Satthā garu assāti satthugaru. Dhammo garu assāti dhammagaru. Tibbagāravo ti bahalagāravo. Paṭisanthāre gāravo assāti paṭisanthāragāravo. Tatiye sappatisso ti sajeṭṭhako sagāravo. Hirottappaṃ pan’ettha missakaṃ kathitaṃ.
4. Mahāmoggallānasuttavaṇṇanā
34
Catutthe tisso nāma bhikkhū ti therasseva saddhivihāriko. Mahiddhiko mahānubhāvo ti ijjhanaṭṭhena mahatī iddhi assāti mahiddhiko. Anupharaṇaṭṭhena mahā ānubhāvo assāti mahānubhāvo. Cirassaṃ kho, mārisa moggallāna, imaṃ pariyāyamakāsī ti evarūpaṃ loke pakatiyā piyasamudāhāravacanaṃ hoti. Lokiyā hi cirassaṃ āgatampi anāgatapubbampi manāpajātiyaṃ āgataṃ disvā “kuto bhavaṃ āgato, cirassaṃ bhavaṃ āgato, kathaṃ te idhāgamanamaggo ñāto, kiṃ maggamūḷhosī”tiādīni vadanti. Ayaṃ pana āgatapubbattāyeva evamāha. Thero hi kālena kālaṃ brahmalokaṃ gacchatiyeva. Tattha pariyāyamakāsī ti vāraṃ akāsi. Yadidaṃ idhāgamanāyā ti yo ayaṃ idhāgamanāya vāro, taṃ cirassaṃ akāsīti vuttaṃ hoti. Idamāsanaṃ paññattan ti mahārahaṃ brahmapallaṅkaṃ paññāpetvā evamāha. Aveccappasādenā ti adhigatena acalena maggappasādena. Imasmiṃ sutte sotāpattimaggañāṇaṃ kathitaṃ.
5. Vijjābhāgiyasuttavaṇṇanā
35
Pañcame vijjābhāgiyā ti vijjākoṭṭhāsikā. Aniccasaññā ti aniccānupassanāñāṇe uppannasaññā. Anicce dukkhasaññā ti dukkhānupassanāñāṇe uppannasaññā. Dukkhe anattasaññā ti anattānupassanāñāṇe uppannasaññā. Pahānasaññā ti pahānānupassanāñāṇe uppannasaññā. Virāgasaññā ti virāgānupassanāñāṇe uppannasaññā. Nirodhasaññā ti nirodhānupassanāñāṇe uppannasaññā.
6. Vivādamūlasuttavaṇṇanā
36
Chaṭṭhe vivādamūlānī ti vivādassa mūlāni. Kodhano ti kujjhanalakkhaṇena kodhena samannāgato. Upanāhī ti veraappaṭinissaggalakkhaṇena upanāhena samannāgato. Ahitāya dukkhāya devamanussānan ti dvinnaṃ bhikkhūnaṃ vivādo kathaṃ devamanussānaṃ ahitāya dukkhāya saṃvattati? Kosambakakkhandhake viya dvīsu bhikkhūsu vivādaṃ āpannesu tasmiṃ vihāre tesaṃ antevāsikā vivadanti, tesaṃ ovādaṃ gaṇhanto bhikkhunisaṅgho vivadati. Tato tesaṃ upaṭṭhākā vivadanti, atha manussānaṃ ārakkhadevatā dve koṭṭhāsā honti. Tathā dhammavādīnaṃ ārakkhadevatā dhammavādiniyo honti, adhammavādīnaṃ adhammavādiniyo. Tato ārakkhadevatānaṃ mittā bhummadevatā bhijjanti. Evaṃ paramparāya yāva brahmalokā ṭhapetvā ariyasāvake sabbe devamanussā dve koṭṭhāsā honti. Dhammavādīhi pana adhammavādinova bahutarā honti. Tato yaṃ bahukehi gahitaṃ, taṃ gacchanti. Dhammaṃ vissajjetvā bahutarāva adhammaṃ gaṇhanti. Te adhammaṃ purakkhatvā viharantā apāye nibbattanti. Evaṃ dvinnaṃ bhikkhūnaṃ vivādo devamanussānaṃ ahitāya dukkhāya hoti. Ajjhattaṃ vā ti tumhākaṃ abbhantaraparisāya. Bahiddhā ti paresaṃ parisāya.
Makkhī ti paresaṃ guṇamakkhanalakkhaṇena makkhena samannāgato. Paḷāsī ti yugaggāhalakkhaṇena paḷāsena samannāgato. Issukī ti parassa sakkārādīni issāyanalakkhaṇāya issāya samannāgato. Maccharī ti āvāsamacchariyādīhi samannāgato. Saṭho ti kerāṭiko. Māyāvī ti katapaṭicchādako. Pāpiccho ti asantasambhāvanicchako dussīlo. Micchādiṭṭhī ti natthikavādī, ahetuvādī, akiriyavādī. Sandiṭṭhiparāmāsī ti sayaṃ diṭṭhameva parāmasati. Ādhānaggāhī ti daḷhaggāhī. Duppaṭinissaggī ti na sakkā hoti gahitaṃ vissajjāpetuṃ. Imasmiṃ sutte vaṭṭameva kathitaṃ.
7. Dānasuttavaṇṇanā
37
Sattame veḷukaṇḍakī ti veḷukaṇḍakanagaravāsinī. Chaḷaṅgasamannāgatan ti chahi guṇaṅgehi samannāgataṃ. Dakkhiṇaṃ patiṭṭhāpetī ti dānaṃ deti. Pubbeva dānā sumano ti dānaṃ dassāmīti māsaḍḍhamāsato paṭṭhāya somanassappatto hoti. Ettha hi pubbecetanā dassāmīti cittuppādakālato paṭṭhāya “ito uṭṭhitena dānaṃ dassāmī”ti khettaggahaṇaṃ ādiṃ katvā cintentassa labbhati. Dadaṃ cittaṃ pasādetī ti evaṃ vuttā muñcacetanā pana dānakāleyeva labbhati. Datvā attamano hotī ti ayaṃ pana aparacetanā aparāparaṃ anussarantassa labbhati. Vītarāgā ti vigatarāgā khīṇāsavā. Rāgavinayāya vā paṭipannā ti rāgavinayapaṭipadaṃ paṭipannā. Ukkaṭṭhadesanā cesā, na kevalaṃ pana khīṇāsavānaṃ, anāgāmi-sakadāgāmi-sotāpannānampi antamaso tadahupabbajitassa bhaṇḍagāhakasāmaṇerassāpi dinnā dakkhiṇā chaḷaṅgasamannāgatāva hoti. Sopi hi sotāpattimaggatthameva pabbajito.
Yaññassa sampadā ti dānassa paripuṇṇatā. Saññatā ti sīlasaññamena saññatā. Sayaṃ ācamayitvānā ti attanāva hatthapāde dhovitvā mukhaṃ vikkhāletvā. Sakehi pāṇibhī ti attano hatthehi. Sayehītipi pāṭho. Saddho ti ratanattayaguṇe saddahanto. Muttena cetasā ti lābhamacchariyādīhi vimuttena cittena. Abyāpajjhaṃ sukhaṃ lokan ti niddukkhaṃ uḷārasukhasomanassaṃ devalokaṃ.
8. Attakārīsuttavaṇṇanā
38
Aṭṭhame addasaṃ vā assosiṃ vā ti akkhīni ummīletvā mā addasaṃ, asukasmiṃ nāma ṭhāne vasatīti mā assosiṃ, kathentassa vā vacanaṃ mā assosiṃ. Kathañhi nāmā ti kena nāma kāraṇena. Ārambhadhātū ti ārabhanavasena pavattavīriyaṃ. Nikkamadhātū ti kosajjato nikkhamanasabhāvaṃ vīriyaṃ. Parakkamadhātū ti parakkamasabhāvo. Thāmadhātū ti thāmasabhāvo. Ṭhitidhātū ti ṭhitisabhāvo. Upakkamadhātū ti upakkamasabhāvo. Sabbaṃ c’etaṃ tena tenākārena pavattassa vīriyasseva nāmaṃ.
9-10. Nidānasuttādivaṇṇanā
39-40
Navame kammānan ti vaṭṭagāmikammānaṃ. Samudayāyā ti piṇḍakaraṇatthāya. Nidānan ti paccayo. Lobhajenā ti lobhato jātena. Na paññāyantī ti “evarūpena kammena nibbattā”ti na dissanti. Sukkapakkhe kammānan ti vivaṭṭagāmikammānaṃ. Iti imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ. Dasame niculavane ti mahāmucalindavane. Saddhammo ti sāsanasaddhammo.
11. Dārukkhandhasuttavaṇṇanā
41
Ekādasame cetovasippatto ti cittavasibhāvaṃ patto. Pathavītveva adhimucceyyā ti thaddhākāraṃ pathavīdhātūti sallakkheyya. Yaṃ nissāyā ti yaṃ vijjamānaṃ thaddhākāraṃ pathavīdhātuṃ nissāya amuṃ dārukkhandhaṃ pathavītveva adhimucceyya, sā ettha pathavīdhātu atthīti. Iminā nayena sesapadānipi veditabbāni. Yatheva hi tasmiṃ thaddhākārā pathavīdhātu atthi, evaṃ yūsākārā āpodhātu, uṇhākārā tejodhātu, vitthambhanākārā vāyodhātu, rattavaṇṇamhi sāre padumapupphavaṇṇā subhadhātu, pūtibhūte cuṇṇe ceva pheggupapaṭikāsu ca amanuññavaṇṇā asubhadhātu, taṃ nissāya amuṃ dārukkhandhaṃ asubhantveva adhimucceyya sallakkheyyāti. Imasmiṃ sutte missakavihāro nāma kathito.
12. Nāgitasuttavaṇṇanā
42
Dvādasame gāmantavihārin ti gāmantasenāsanavāsiṃ. Samāhitaṃ nisinnan ti tasmiṃ gāmantasenāsane samādhiṃ appetvā nisinnaṃ. Idāniman ti idāni imaṃ. Samādhimhā cāvessatī ti samādhito uṭṭhāpessati. Na attamano homī ti na sakamano homi. Pacalāyamānan ti niddāyamānaṃ. Ekattan ti ekasabhāvaṃ, ekaggatābhūtaṃ araññasaññaṃyeva citte karissatīti attho. Anurakkhissatī ti anuggaṇhissati. Avimuttaṃ vā cittaṃ vimocessatī ti aññasmiṃ kāle avimuttaṃ cittaṃ idāni pañcahi vimuttīhi vimocayissati. Riñcatī ti vajjeti vissajjeti. Paṭipaṇāmetvā ti panuditvā vissajjetvā. Uccārapassāvakammāyā ti uccārapassāvakaraṇatthāya. Iminā ettakena ṭhānena satthārā araññasenāsanassa vaṇṇo kathito. Suttassa pana paṭhamakoṭṭhāse yaṃ vattabbaṃ, taṃ heṭṭhā vuttamevāti.
Devatāvaggo catuttho.
5. Dhammikavaggo
1. Nāgasuttavaṇṇanā
43
Pañcamassa paṭhame āyasmatā ānandena saddhin ti idaṃ “āyāmānandā”ti theraṃ āmantetvā gatattā vuttaṃ, satthā pana anūnehi pañcahi bhikkhusatehi parivuto tattha agamāsīti veditabbo. Tenupasaṅkamī ti teheva pañcahi bhikkhusatehi parivuto upasaṅkami. Parisiñcitvā ti vohāravacanametaṃ, nhāyitvāti attho. Pubbāpayamāno ti rattadupaṭṭaṃ nivāsetvā uttarāsaṅgacīvaraṃ dvīhi hatthehi gahetvā pacchimalokadhātuṃ piṭṭhito katvā puratthimalokadhātuṃ abhimukho vodakabhāvena gattāni pubbasadisāni kurumāno aṭṭhāsīti attho. Bhikkhusaṅghopi tena tena ṭhānena otaritvā nhatvā paccuttaritvā satthāraṃyeva parivāretvā aṭṭhāsi. Iti tasmiṃ samaye ākāsato patamānaṃ rattasuvaṇṇakuṇḍalaṃ viya sūriyo pacchimalokadhātuṃ paṭipajji, parisuddharajatamaṇḍalo viya pācīnalokadhātuto cando abbhuggañchi, majjhaṭṭhānepi pañcabhikkhusataparivāro sammāsambuddho chabbaṇṇabuddharasmiyo vissajjetvā pubbakoṭṭhakanadītīre lokaṃ alaṅkurumāno aṭṭhāsi.
Tena kho pana samayena…pe… seto nāma nāgo ti setavaṇṇatāya evaṃ laddhanāmo hatthināgo. Mahātūriyatāḷitavāditenā ti mahantena tūriyatāḷitavāditena. Tattha paṭhamaṃ saṅghaṭṭanaṃ tāḷitaṃ nāma hoti, tato paraṃ vāditaṃ. Jano ti hatthidassanatthaṃ sannipatitamahājano. Disvā evamāhā ti aṅgapaccaṅgāni ghaṃsitvā nhāpetvā uttāretvā bahitīre ṭhapetvā gattāni vodakāni katvā hatthālaṅkārena alaṅkataṃ taṃ mahānāgaṃ disvā idaṃ “abhirūpo vata, bho”ti pasaṃsāvacanamāha. Kāyupapanno ti sarīrasampattiyā upapanno, paripuṇṇaṅgapaccaṅgoti attho. Āyasmā udāyī ti paṭisambhidāppatto kāḷudāyitthero. Etadavocā ti taṃ mahājanaṃ hatthissa vaṇṇaṃ bhaṇantaṃ disvā “ayaṃ jano ahetukapaṭisandhiyaṃ nibbattahatthino vaṇṇaṃ katheti, na buddhahatthissa. Ahaṃ dāni iminā hatthināgena upamaṃ katvā buddhanāgassa vaṇṇaṃ kathessāmī”ti cintetvā etaṃ “hatthimeva nu kho, bhante”tiādivacanaṃ avoca. Tattha mahantan ti ārohasampannaṃ. Brahantan ti pariṇāhasampannaṃ. Evamāhā ti evaṃ vadati. Atha bhagavā yasmā ayaṃ nāgasaddo hatthimhiceva assagoṇauragarukkhamanussesu cāpi pavattati, tasmā hatthimpi kho tiādimāha.
Āgun ti pāpakaṃ lāmakaṃ akusaladhammaṃ. Tamahaṃ nāgoti brūmī ti taṃ ahaṃ imehi tīhi dvārehi dasannaṃ akusalakammapathānaṃ dvādasannañca akusalacittānaṃ akaraṇato nāgoti vadāmi. Ayañ hi na āguṃ karotīti iminā atthena nāgo. Imāhi gāthāhi anumodāmī ti imāhi catusaṭṭhipadāhi soḷasahi gāthāhi anumodāmi abhinandāmi.
Manussabhūtan ti devādibhāvaṃ anupagantvā manussameva bhūtaṃ. Attadantan ti attanāyeva dantaṃ, na aññehi damathaṃ upanītaṃ. Bhagavā hi attanā uppāditeneva maggadamathena cakkhutopi danto, sotatopi, ghānatopi, jivhātopi, kāyatopi, manatopīti imesu chasu ṭhānesu danto santo nibbuto parinibbuto. Tenāha – “attadantan”ti. Samāhitan ti duvidhenāpi samādhinā samāhitaṃ. Iriyamānan ti viharamānaṃ. Brahmapathe ti seṭṭhapathe, amatapathe, nibbānapathe. Cittassūpasame ratan ti paṭhamajjhānena pañca nīvaraṇāni vūpasametvā, dutiyajjhānena vitakkavicāre, tatiyajjhānena pītiṃ, catutthajjhānena sukhadukkhaṃ vūpasametvā tasmiṃ cittassūpasame rataṃ abhirataṃ.
Namassantī ti kāyena namassanti, vācāya namassanti, manasā namassanti, dhammānudhammapaṭipattiyā namassanti, sakkaronti garuṃ karonti. Sabbadhammānapāragun ti sabbesaṃ khandhāyatanadhātudhammānaṃ abhiññāpāragū, pariññāpāragū, pahānapāragū, bhāvanāpāragū, sacchikiriyāpāragū, samāpattipāragūti chabbidhena pāragamanena pāragataṃ pārappattaṃ matthakappattaṃ. Devāpi taṃ namassantī ti dukkhappattā subrahmadevaputtādayo sukhappattā ca sabbeva dasasahassacakkavāḷavāsino devāpi tumhe namassanti. Iti me arahato sutan ti iti mayā catūhi kāraṇehi arahāti laddhavohārānaṃ tumhākaṃyeva santike sutanti dīpeti.
Sabbasaṃyojanātītan ti sabbāni dasavidhasaṃyojanāni atikkantaṃ. Vanā nibbanamāgatan ti kilesavanato nibbanaṃ kilesavanarahitaṃ nibbānaṃ āgataṃ sampattaṃ. Kāmehi nekkhammaratan ti duvidhehi kāmehi nikkhantattā pabbajjā aṭṭha samāpattiyo cattāro ca ariyamaggā kāmehi nekkhammaṃ nāma, tattha rataṃ abhirataṃ. Muttaṃ selāva kañcanan ti seladhātuto muttaṃ kañcanasadisaṃ.
Sabbe accarucī ti sabbasatte atikkamitvā pavattaruci. Aṭṭhamakañhi atikkamitvā pavattarucitāya sotāpanno accaruci nāma, sotāpannaṃ atikkamitvā pavattarucitāya sakadāgāmī…pe… khīṇāsavaṃ atikkamitvā pavattarucitāya paccekasambuddho, paccekasambuddhaṃ atikkamitvā pavattarucitāya sammāsambuddho accaruci nāma. Himavāvaññe siluccaye ti yathā himavā pabbatarājā aññe pabbate atirocati, evaṃ atirocatīti attho. Saccanāmo ti tacchanāmo bhūtanāmo āguṃ akaraṇeneva nāgoti evaṃ avitathanāmo.
Soraccan ti sucisīlaṃ. Avihiṃsā ti karuṇā ca karuṇāpubbabhāgo ca. Pādā nāgassa te duve ti te buddhanāgassa duve purimapādā.
Tapo ti dhutasamādānaṃ. Brahmacariyan ti ariyamaggasīlaṃ. Caraṇā nāgassa tyāpare ti te buddhanāgassa apare dve pacchimapādā. Saddhāhattho ti saddhāmayāya soṇḍāya samannāgato. Upekkhāsetadantavā ti chaḷaṅgupekkhāmayehi setadantehi samannāgato.
Sati gīvā ti yathā nāgassa aṅgapaccaṅgasmiṃ sirājālānaṃ gīvā patiṭṭhā, evaṃ buddhanāgassa soraccādīnaṃ dhammānaṃ sati. Tena vuttaṃ – “sati gīvā”ti. Siro paññā ti yathā hatthināgassa siro uttamaṅgo, evaṃ buddhanāgassa sabbaññutañāṇaṃ. Tena hi so sabbadhamme jānāti. Tena vuttaṃ – “siro paññā”ti. Vīmaṃsā dhammacintanā ti yathā hatthināgassa aggasoṇḍo vīmaṃsā nāma hoti. So tāya thaddhamudukaṃ khāditabbākhāditabbañca vīmaṃsati, tato pahātabbaṃ pajahati, ādātabbaṃ ādiyati, evameva buddhanāgassa dhammakoṭṭhāsaparicchedakañāṇasaṅkhātā dhammacintanā vīmaṃsā. Tena hi ñāṇena so bhabbābhabbe jānāti. Tena vuttaṃ – “vīmaṃsā dhammacintanā”ti. Dhammakucchisamātapo ti dhammo vuccati catutthajjhānasamādhi, kucchiyeva samātapo kucchisamātapo. Samātapo nāma samātapanaṭṭhānaṃ. Dhammo kucchisamātapo assāti dhammakucchisamātapo. Catutthajjhānasamādhismiṃ ṭhitassa hi te te iddhividhādidhammā ijjhanti, tasmā so kucchisamātapoti vutto. Viveko ti kāyacittaupadhiviveko. Yathā nāgassa vāladhi makkhikā vāreti, evaṃ tathāgatassa viveko gahaṭṭhapabbajite vāreti. Tasmā so vāladhī ti vutto.
Jhāyī ti duvidhena jhānena jhāyī. Assāsarato ti nāgassa hi assāsapassāsā viya buddhanāgassa phalasamāpatti, tattha rato, assāsapassāsehi viya tāya vinā na vattatīti attho. Sabbattha saṃvuto ti sabbadvāresu saṃvuto. Anavajjānī ti sammāājīvena uppannabhojanāni. Sāvajjānī ti pañcavidhamicchājīvavasena uppannabhojanāni.
Aṇuṃthūlan ti khuddakañca mahantañca. Sabbaṃ chetvāna bandhanan ti sabbaṃ dasavidhampi saṃyojanaṃ chinditvāna. Nupalippati lokenā ti lokena saddhiṃ taṇhāmānadiṭṭhilepehi na lippati. Mahāginī ti mahāaggi. Viññūhi desitā ti idha paṭisambhidāppatto kāḷudāyittherova viññū paṇḍito, tena desitāti attho. Viññassanti mahānāgā, nāgaṃ nāgena desitan ti udāyittheranāgena desitaṃ buddhanāgaṃ itare khīṇāsavā nāgā vijānissanti.
Sarīraṃ vijahaṃ nāgo, parinibbissatī ti bodhipallaṅke kilesaparinibbānena parinibbuto, yamakasālantare anupādisesāya nibbānadhātuyā parinibbāyissati. Evaṃ paṭisambhidāppatto udāyitthero soḷasahi gāthāhi catusaṭṭhiyā padehi dasabalassa vaṇṇaṃ kathento desanaṃ niṭṭhāpesi. Bhagavā anumodi. Desanāvasāne caturāsītipāṇasahassāni amatapānaṃ piviṃsūti.
2. Migasālāsuttavaṇṇanā
44
Dutiye kathaṃ kathaṃ nāmā ti kena kena kāraṇena. Aññeyyo ti ājānitabbo. Yatra hi nāmā ti yasmiṃ nāma dhamme. Samasamagatikā ti samabhāveneva samagatikā. Bhavissantī ti jātā. Sakadāgāmipatto tusitaṃ kāyaṃ upapanno ti sakadāgāmipuggalo hutvā tusitabhavaneyeva nibbatto. Kathaṃ kathaṃ nāmā ti kena kena nu kho kāraṇena, kiṃ nu kho jānitvā desito, udāhu ajānitvāti. Thero kāraṇaṃ ajānanto evaṃ kho panetaṃ bhagini Bhagavatā byākatan ti āha.
Ammakā ammakapaññā ti itthī hutvā itthisaññāya eva samannāgatā. Ke ca purisapuggalaparopariyañāṇe ti ettha purisapuggalaparopariyañāṇaṃ vuccati purisapuggalānaṃ tikkhamuduvasena indriyaparopariyañāṇaṃ. Tasmā kā ca bālā migasālā, ke ca purisapuggalānaṃ indriyaparopariyañāṇe appaṭihatavisayā sammāsambuddhā, ubhayametaṃ dūre suvidūreti ayamettha saṅkhepo.
Idāni migasālāya attano dūrabhāvaṃ dassento chayime, ānandā tiādimāha. Sorato hotī ti pāpato suṭṭhu orato virato hoti. Suratotipi pāṭho. Abhinandanti sabrahmacārī ekattavāsenā ti tena saddhiṃ ekatovāsena sabrahmacārī abhinandanti tussanti. Ekantavāsenātipi pāṭho, satatavāsenāti attho. Savanenapi akataṃ hotī ti sotabbayuttakaṃ asutaṃ hoti. Bāhusaccenapi akataṃ hotī ti ettha bāhusaccaṃ vuccati vīriyaṃ, vīriyena kattabbayuttakaṃ akataṃ hotīti attho. Diṭṭhiyāpi appaṭividdhaṃ hotī ti diṭṭhiyā paṭivijjhitabbaṃ appaṭividdhaṃ hoti. Sāmāyikampi vimuttiṃ na labhatī ti kālānukālaṃ dhammassavanaṃ nissāya pītipāmojjaṃ na labhati. Hānagāmīyeva hotī ti parihānimeva gacchati.
Pamāṇikā ti puggalesu pamāṇaggāhakā. Paminantī ti pametuṃ tuletuṃ ārabhanti. Eko hīno ti eko guṇehi hīno. Eko paṇīto ti eko guṇehi paṇīto. Taṃ hī ti taṃ pamāṇakaraṇaṃ.
Abhikkantataro ti sundarataro. Paṇītataro ti uttamataro. Dhammasoto nibbahatī ti sūraṃ hutvā pavattamānavipassanāñāṇaṃ nibbahati, ariyabhūmiṃ sampāpeti. Tadantaraṃ ko jāneyyā ti taṃ antaraṃ taṃ kāraṇaṃ aññatra tathāgatena ko jāneyyāti attho.
Kodhamāno ti kodho ca māno ca. Lobhadhammā ti lobhoyeva. Vacīsaṅkhārā ti ālāpasallāpavasena vacanāneva. Yo vā panassa mādiso ti yo vā pana aññopi mayā sadiso sammāsambuddhoyeva assa, so puggalesu pamāṇaṃ gaṇheyyāti attho. Khaññatī ti guṇakhaṇanaṃ pāpuṇāti. Ime kho, ānanda, cha puggalā ti dve soratā, dve adhigatakodhamānalobhadhammā, dve adhigatakodhamānavacīsaṅkhārāti ime cha puggalā. Gatin ti ñāṇagatiṃ. Ekaṅgahīnā ti ekekena guṇaṅgena hīnā. Pūraṇo sīlena visesī ahosi, isidatto paññāya. Pūraṇassa sīlaṃ isidattassa paññāṭhāne ṭhitaṃ, isidattassa paññā pūraṇassa sīlaṭṭhāne ṭhitāti.
3. Iṇasuttavaṇṇanā
45
Tatiye dāliddiyan ti daliddabhāvo. Kāmabhogino ti kāme bhuñjanakasattassa. Assako ti attano santakena rahito. Anāḷhiko ti na aḍḍho. Iṇaṃ ādiyatī ti jīvituṃ asakkonto iṇaṃ ādiyati. Vaḍḍhiṃ paṭissuṇātī ti dātuṃ asakkonto vaḍḍhiṃ dassāmīti paṭijānāti. Anucarantipi nan ti parisamajjhagaṇamajjhādīsu ātapaṭhapanapaṃsuokiraṇādīhi vippakāraṃ pāpento pacchato pacchato anubandhanti. Saddhā natthī ti okappanakasaddhāmattakampi natthi. Hirī natthī ti hirīyanākāramattakampi natthi. Ottappaṃ natthī ti bhāyanākāramattakampi natthi. Vīriyaṃ natthī ti kāyikavīriyamattakampi natthi. Paññā natthī ti kammassakatapaññāmattakampi natthi. Iṇādānasmiṃ vadāmī ti iṇaggahaṇaṃ vadāmi. Mā maṃ jaññū ti mā maṃ jānātu.
Dāliddiyaṃ dukkhan ti dhanadaliddabhāvo dukkhaṃ. Kāmalābhābhijappinan ti kāmalābhaṃ patthentānaṃ. Pāpakammavinibbayo ti pāpakammavaḍḍhako. Saṃsappatī ti paripphandati. Jānan ti jānanto. Yassa vippaṭisārajā ti ye assa vippaṭisārato jātā. Yonimaññataran ti ekaṃ tiracchānayoniṃ. Dadaṃ cittaṃ pasādayan ti cittaṃ pasādento dadamāno.
Kaṭaggāho ti jayaggāho, anaparādhaggāho hoti. Gharamesino ti gharāvāsaṃ pariyesantassa vasamānassa vā. Cāgo puññaṃ pavaḍḍhatī ti cāgoti saṅkhaṃ gataṃ puññaṃ vaḍḍhati. Cāgā puññanti vā pāṭho. Patiṭṭhitā ti patiṭṭhitasaddhā nāma sotāpannassa saddhā. Hirimano ti hirisampayuttacitto. Nirāmisaṃ sukhan ti tīṇi jhānāni nissāya uppajjanakasukhaṃ. Upekkhan ti catutthajjhānupekkhaṃ. Āraddhavīriyo ti paripuṇṇapaggahitavīriyo. Jhānāni upasampajjā ti cattāri jhānāni patvā. Ekodi nipako sato ti ekaggacitto kammassakatañāṇasatīhi ca samannāgato.
Evaṃ ñatvā yathābhūtan ti evaṃ ettakaṃ kāraṇaṃ yathāsabhāvaṃ jānitvā. Sabbasaṃyojanakkhaye ti nibbāne. Sabbaso ti sabbākārena. Anupādāyā ti aggahetvā. Sammā cittaṃ vimuccatī ti idaṃ vuttaṃ hoti – sabbasaṃyojanakkhayasaṅkhāte nibbāne sabbaso anupādiyitvā sammā hetunā nayena maggacittaṃ vimuccati. “Etaṃ ñatvā yathābhūtaṃ, sabbasaṃyojanakkhayan”tipi pāḷiyaṃ likhitaṃ, tassa etaṃ sabbasaṃyojanakkhayasaṅkhātaṃ nibbānaṃ yathābhūtaṃ ñatvāti attho. Purimapacchimehi pana saddhiṃ na ghaṭīyati.
Tassa sammā vimuttassā ti tassa sammā vimuttassa khīṇāsavassa. Ñāṇaṃ hotī ti paccavekkhaṇañāṇaṃ hoti. Tādino ti taṃsaṇṭhitassa. Akuppā ti akuppārammaṇattā kuppakāraṇānaṃ kilesānañca abhāvena akuppā. Vimuttī ti maggavimuttipi phalavimuttipi. Bhavasaṃyojanakkhaye ti bhavasaṃyojanakkhayasaṅkhāte nibbāne bhavasaṃyojanānañca khayante uppannā. Etaṃ kho paramaṃ ñāṇan ti etaṃ maggaphalañāṇaṃ paramañāṇaṃ nāma. Sukhamanuttaran ti etadeva maggaphalasukhaṃ anuttaraṃ sukhaṃ nāma. Āṇaṇyamuttaman ti sabbesaṃ aṇaṇānaṃ khīṇāsavo uttamaaṇaṇo, tasmā arahattaphalaṃ āṇaṇyamuttamanti arahattaphalena desanāya kūṭaṃ gaṇhi. Imasmiñca sutte vaṭṭameva kathetvā gāthāsu vaṭṭavivaṭṭaṃ kathitanti.
4. Mahācundasuttavaṇṇanā
46
Catutthe cetīsū ti cetiraṭṭhe. Sayaṃjātiyan ti evaṃnāmake nigame. Mahācundo ti dhammasenāpatissa kaniṭṭhabhātiko. Dhamme yogo anuyogo etesanti dhammayogā. Dhammakathikānaṃ etaṃ nāmaṃ. Jhāyantīti jhāyī. Apasādentī ti ghaṭṭenti hiṃsanti. Jhāyantī ti cintenti. Pajjhāyantī tiādīni upasaggavasena vaḍḍhitāni. Kimime jhāyantī ti kiṃ nāma ime jhāyanti. Kintime jhāyantī ti kimatthaṃ ime jhāyanti. Kathaṃ ime jhāyantī ti kena kāraṇena ime jhāyanti. Amataṃ dhātuṃ kāyena phusitvā viharantī ti maraṇavirahitaṃ nibbānadhātuṃ sandhāya kammaṭṭhānaṃ gahetvā viharantā anukkamena taṃ nāmakāyena phusitvā viharanti. Gambhīraṃ atthapadan ti guḷhaṃ paṭicchannaṃ khandhadhātuāyatanādiatthaṃ. Paññāya ativijjha passantī ti sahavipassanāya maggapaññāya paṭivijjhitvā passanti. Imasmiṃ panatthe sammasanapaṭivedhapaññāpi uggahaparipucchāpaññāpi vaṭṭatiyevāti.
5-6. Sandiṭṭhikasuttadvayavaṇṇanā
47-48
Pañcame santaṃ vā ajjhattan ti niyakajjhatte vijjamānaṃ. Lobho tiādīhi tīṇi akusalamūlāni dassitāni. Lobhadhammā tiādīhi taṃsampayuttakā dhammā. Chaṭṭhe kāyasandosan ti kāyadvārassa dussanākāraṃ. Sesadvayepi eseva nayo. Imesu dvīsu suttesu paccavekkhaṇāva kathitā.
7. Khemasuttavaṇṇanā
49
Sattame vusitavā ti vutthabrahmacariyavāso. Katakaraṇīyo ti catūhi maggehi kattabbaṃ katvā ṭhito. Ohitabhāro ti khandhabhāraṃ kilesabhāraṃ abhisaṅkhārabhārañca otāretvā ṭhito. Anuppattasadattho ti sadattho vuccati arahattaṃ, taṃ pattoti attho. Parikkhīṇabhavasaṃyojano ti khīṇabhavabandhano. Sammadaññā vimutto ti sammā hetunā kāraṇena jānitvā vimutto. Tassa na evaṃ hoti atthi me seyyoti vā tiādīhi seyyassa seyyohamasmīti mānādayo tayo mānā paṭikkhittā. Na hi khīṇāsavassa “atthi mayhaṃ seyyo, atthi sadiso, atthi hīno”ti māno hoti. Natthi me seyyo tiādīhipi teyeva paṭikkhittā. Na hi khīṇāsavassa “ahameva seyyo, ahaṃ sadiso, ahaṃ hīno, aññe seyyādayo natthī”ti evaṃ māno hoti.
Acirapakkantesū ti arahattaṃ byākaritvā aciraṃyeva pakkantesu. Aññaṃ byākarontī ti arahattaṃ kathenti. Hasamānakā maññe aññaṃ byākarontī ti hasamānā viya kathenti. Vighātaṃ āpajjantī ti dukkhaṃ āpajjanti.
Na ussesu na omesu, samatte nopanīyare ti ettha ussā ti ussitatā seyyapuggalā. Omā ti hīnā. Samatto ti sadiso. Iti imesu tīsupi seyyahīnasadisesu khīṇāsavā mānena na upanīyare, na upanenti, na upagacchantīti attho. Khīṇā jātī ti khīṇā tesaṃ jāti. Vusitaṃ brahmacariyan ti vutthaṃ maggabrahmacariyaṃ. Caranti saṃyojanavippamuttā ti sabbasaṃyojanehi vimuttā hutvā caranti. Suttepi gāthāyampi khīṇāsavo kathito.
8. Indriyasaṃvarasuttavaṇṇanā
50
Aṭṭhame hatūpanisaṃ hotī ti hatūpanissayaṃ hoti. Sīlavipannassā ti vipannasīlassa. Yathābhūtañāṇadassanan ti taruṇavipassanāñāṇaṃ. Nibbidāvirāgo ti ettha nibbidā balavavipassanā, virāgo ariyamaggo. Vimuttiñāṇadassanan ti ettha vimuttī ti arahattaphalaṃ, ñāṇadassanan ti paccavekkhaṇañāṇaṃ. Upanissayasampannaṃ hotī ti sampannaupanissayaṃ hoti. Imasmiṃ sutte sīlānurakkhaṇaindriyasaṃvaro kathito.
9. Ānandasuttavaṇṇanā
51
Navame kittāvatā ti kittakena. Assutañcevā ti aññasmiṃ kāle assutapubbaṃ. Na sammosaṃ gacchantī ti vināsaṃ na gacchanti. Cetaso samphuṭṭhapubbā ti cittena phusitapubbā. Samudācarantī ti manodvāre caranti. Aviññātañca vijānātī ti aññasmiṃ kāle aviññātakāraṇaṃ jānāti. Pariyāpuṇātī ti vaḷañjeti katheti. Desetī ti pakāseti. Paraṃ vācetī ti paraṃ uggaṇhāpeti.
Āgatāgamā ti dīghādīsu yo koci āgamo āgato etesanti āgatāgamā. Dhammadharā ti suttantapiṭakadharā. Vinayadharā ti vinayapiṭakadharā. Mātikādharā ti dvepātimokkhadharā. Paripucchatī ti anusandhipubbāparaṃ pucchati. Paripañhatī ti idañcidañca pucchissāmīti paritulati paricchindati. Idaṃ, bhante, kathan ti, bhante, idaṃ anusandhipubbāparaṃ kathaṃ hotīti pucchati. Imassa kvattho ti imassa bhāsitassa ko atthoti pucchati. Avivaṭan ti avivaritaṃ. Vivarantī ti pākaṭaṃ karonti. Kaṅkhāṭhāniyesū ti kaṅkhāya kāraṇabhūtesu. Tattha yasmiṃ dhamme kaṅkhā uppajjati, sveva kaṅkhāṭhāniyo nāmāti veditabbo.
10. Khattiyasuttavaṇṇanā
52
Dasame bhogādhippāyā ti bhogasaṃharaṇatthaṃ ṭhapitādhippāyā pavattaajjhāsayā. Paññūpavicārā ti paññavanto bhaveyyāmāti evaṃ paññatthāya pavattūpavicārā. Ayameva nesaṃ vicāro citte upavicarati. Balādhiṭṭhānā ti balakāyādhiṭṭhānā. Balakāyañhi laddhā te laddhapatiṭṭhā nāma honti. Pathavibhinivesā ti pathavisāmino bhavissāmāti evaṃ pathaviatthāya katacittābhinivesā. Issariyapariyosānā ti rajjābhisekapariyosānā. Abhisekañhi patvā te pariyosānappattā nāma honti. Iminā nayena sabbattha attho veditabbo.
Sesapadesu pan’ettha ayamadhippāyo – brāhmaṇā tāva mante labhitvā laddhapatiṭṭhā nāma honti, gahapatikā yaṃkiñci sippaṃ, itthī kuladāyajjasāmikaṃ puttaṃ, corā yaṃkiñci āvudhasatthaṃ, samaṇā sīlaparipuṇṇā laddhapatiṭṭhā nāma honti. Tasmā mantādhiṭṭhānā tiādīni vuttāni.
Brāhmaṇānañca “yaññaṃ yajissāmā”ti cittaṃ abhinivisati, brahmaloke patte pariyosānappattā nāma honti. Tasmā te yaññābhinivesā brahmalokapariyosānā ti vuttā. Kammantakaraṇatthāya mano etesaṃ abhinivisatīti kammantābhinivesā. Kamme niṭṭhite pariyosānappattā nāma hontīti niṭṭhitakammantapariyosānā.
Purisādhippāyā ti purisesu pavattaajjhāsayā. Alaṅkāratthāya mano upavicarati etissāti alaṅkārūpavicārā. Asapattī hutvā ekikāva ghare vaseyyanti evamassā cittaṃ abhinivisatīti asapattībhinivesā. Gharāvāsissariye laddhe pariyosānappattā nāma hontīti issariyapariyosānā.
Parabhaṇḍassa ādāne adhippāyo etesanti ādānādhippāyā. Gahane nilīyanaṭṭhāne etesaṃ mano upavicaratīti gahanūpavicārā. Andhakāratthāya etesaṃ cittaṃ abhinivisatīti andhakārābhinivesā. Adassanappattā pariyosānappattā hontīti adassanapariyosānā.
Adhivāsanakkhantiyañca sucibhāvasīle ca adhippāyo etesanti khantisoraccādhippāyā. Akiñcanabhāve niggahaṇabhāve cittaṃ etesaṃ abhinivisatīti ākiñcaññābhinivesā. Nibbānappattā pariyosānappattā hontīti nibbānapariyosānā.
11. Appamādasuttavaṇṇanā
53
Ekādasame samadhiggayhā ti suṭṭhu gaṇhitvā. Jaṅgalānaṃ pāṇānan ti pathavītalacārīnaṃ sapādakapāṇānaṃ. Padajātānī ti padāni. Samodhānaṃ gacchantī ti odhānaṃ upanikkhepaṃ gacchanti. Aggamakkhāyatī ti seṭṭhaṃ akkhāyati. Pabbajalāyako ti pabbajatiṇacchedako. Odhunātī ti heṭṭhā mukhaṃ dhunāti. Nidhunātī ti ubhohi passehi dhunāti. Nicchādetī ti bāhāya vā paharati, rukkhe vā paharati. Ambapiṇḍiyā ti ambaphalapiṇḍiyā. Vaṇṭūpanibandhanānī ti vaṇṭe upanibandhanāni, vaṇṭe vā patiṭṭhitāni. Tadanvayāni bhavantī ti vaṇṭānuvattakāni bhavanti, ambapiṇḍidaṇḍakānuvattakāni bhavantītipi attho. Khuddarājāno ti khuddakarājāno, pakatirājāno vā.
12. Dhammikasuttavaṇṇanā
54
Dvādasame sabbaso ti sabbesu. Sattasu vihāresū ti sattasu pariveṇesu. Paribhāsatī ti paribhavati bhayaṃ upadaṃseti. Vihiṃsatī ti viheṭheti. Vitudatī ti vijjhati. Roseti vācāyā ti vācāya ghaṭṭeti. Pakkamantī ti disā pakkamanti. Na saṇṭhahantī ti nappatiṭṭhahanti. Riñcantī ti chaḍḍenti vissajjenti. Pabbājeyyāmā ti nīhareyyāma. Handā ti vavassaggatthe nipāto. Alan ti yuttametaṃ, yaṃ taṃ pabbājeyyunti attho. Kiṃ te iminā ti kiṃ tava iminā jātibhūmiyaṃ vāsena. Tīradassiṃ sakuṇan ti disākākaṃ. Muñcantī ti disādassanatthaṃ vissajjenti. Sāmantā ti avidūre. Samantātipi pāṭho, samantatoti attho. Abhiniveso ti pattharitvā ṭhitasākhānaṃ niveso. Mūlasantānakānan ti mūlānaṃ niveso.
Āḷhakathālikā ti taṇḍulāḷhakassa bhattapacanathālikā. Khuddaṃ madhun ti khuddamakkhikāhi kataṃ daṇḍakamadhuṃ. Anelakan ti niddosaṃ. Na ca sudaṃ aññamaññassa phalāni hiṃsantī ti aññamaññassa koṭṭhāse phalāni na hiṃsanti. Attano koṭṭhāsehi mūlaṃ vā tacaṃ vā pattaṃ vā chindanto nāma natthi, attano attano sākhāya heṭṭhā patitāneva paribhuñjanti. Aññassa koṭṭhāsato aññasa koṭṭhāsaṃ parivattitvā gatampi “na amhākaṃ sākhāya phalan”ti ñatvā no khādanti. Yāvadatthaṃ bhakkhitvā ti kaṇṭhappamāṇena khāditvā. Sākhaṃ bhañjitvā ti chattappamāṇamattaṃ chinditvā chāyaṃ katvā pakkāmi. Yatra hi nāmā ti yo hi nāma. Pakkamissatī ti pakkanto. Nādāsī ti devatāya ānubhāvena phalameva na gaṇhi. Evañhi sā adhiṭṭhāsi.
Tenupasaṅkamī ti janapadavāsīhi gantvā, “mahārāja, rukkho phalaṃ na gaṇhi, amhākaṃ nu kho doso tumhākan”ti vutte “neva mayhaṃ doso atthi, na jānapadānaṃ, amhākaṃ vijite adhammo nāma na vattati, kena nu kho kāraṇena rukkho na phalito, sakkaṃ upasaṅkamitvā pucchissāmī”ti cintetvā yena sakko devānamindo tenupasaṅkami. Pavattesī ti parivattesi. Ummūlamakāsī ti uddhaṃmūlaṃ akāsi. Api nu tvan ti api nu tava. Aṭṭhitāyevā ti aṭṭhitāya eva. Sacchavīnī ti samānacchavīni pakatiṭṭhāne ṭhitāni. Na paccakkosatī ti nappaṭikkosati. Rosantan ti ghaṭṭentaṃ. Bhaṇḍantan ti paharantaṃ.
Sunetto ti nettā vuccanti akkhīni, tesaṃ sundaratāya sunetto. Titthakaro ti sugatiogāhanatitthassa kārako. Vītarāgo ti vikkhambhanavasena vigatarāgo. Pasavatī ti paṭilabhati. Diṭṭhisampannan ti dassanasampannaṃ, sotāpannanti attho. Khantin ti attano guṇakhaṇanaṃ. Yathāmaṃ sabrahmacārīsū ti yathā imaṃ sabrahmacārīsu akkosanaparibhāsanaṃ, aññaṃ evarūpaṃ guṇakhantiṃ na vadāmīti attho. Na no samasabrahmacārīsū ti ettha samajano nāma sakajano vuccati. Tasmā na no sakesu samānabrahmacārīsu cittāni paduṭṭhāni bhavissantīti ayamettha attho.
Jotipālo ca govindo ti nāmena jotipālo ṭhānena mahāgovindo. Sattapurohito ti reṇuādīnaṃ sattannaṃ rājūnaṃ purohito. Ahiṃsakā atītaṃse ti ete cha satthāro atītaṃse ahiṃsakā ahesuṃ. Nirāmagandhā ti kodhāmagandhena nirāmagandhā. Karuṇevimuttā ti karuṇajjhāne adhimuttā, karuṇāya ca karuṇāpubbabhāge ca ṭhitā. Yete ti ete, ayameva vā pāṭho. Na sādhurūpaṃ āsīde ti sādhusabhāvaṃ na ghaṭṭeyya. Diṭṭhiṭṭhānappahāyinan ti dvāsaṭṭhidiṭṭhigatappahāyinaṃ. Sattamo ti arahattato paṭṭhāya sattamo. Avītarāgo ti avigatarāgo. Etena anāgāmibhāvaṃ paṭikkhipati. Pañcindriyā mudū ti pañca vipassanindriyāni mudūni. Tassa hi tāni sakadāgāmiṃ upādāya mudūni nāma honti. Vipassanā ti saṅkhārapariggahañāṇaṃ. Pubbeva upahaññatī ti paṭhamataraññeva upahaññati. Akkhato ti guṇakhaṇanena akkhato anupahato hutvā. Sesaṃ sabbattha uttānamevāti.
Dhammikavaggo pañcamo.
Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.
Dutiyapaṇṇāsakaṃ
6. Mahāvaggo
1. Soṇasuttavaṇṇanā
55
Chaṭṭhassa paṭhame soṇo ti sukhumālasoṇatthero. Sītavane ti evaṃnāmake susāne. Tasmiṃ kira paṭipāṭiyā pañca caṅkamanapaṇṇasālāsatāni māpitāni, tesu thero attano sappāyacaṅkamanaṃ gahetvā samaṇadhammaṃ karoti. Tassa āraddhavīriyassa hutvā caṅkamato pādatalāni bhijjiṃsu, jāṇūhi caṅkamato jāṇukānipi hatthatalānipi bhijjiṃsu, chiddāni ahesuṃ. Evaṃ āraddhavīriyo viharanto obhāsanimittamattakampi dassetuṃ nāsakkhi. Tassa vīriyena kilamitakāyassa koṭiyaṃ pāsāṇaphalake nisinnassa yo vitakko udapādi, taṃ dassetuṃ atha kho āyasmato tiādi vuttaṃ. Tattha āraddhavīriyā ti paripuṇṇapaggahitavīriyā. Na anupādāya āsavehi cittaṃ vimuccatī ti sace hi ahaṃ ugghaṭitaññū vā assaṃ vipañcitaññū vā neyyo vā, nūna me cittaṃ vimucceyya. Addhā panasmi padaparamo, yena me cittaṃ na vimuccatīti sanniṭṭhānaṃ katvā saṃvijjanti kho panā tiādīni cintesi. Tattha bhogā ti upayogatthe paccattaṃ.
Pāturahosī ti therassa cittācāraṃ ñatvā “ayaṃ soṇo ajja sītavane padhānabhūmiyaṃ nisinno imaṃ vitakkaṃ vitakketi, gantvāssa vitakkaṃ sahotthaṃ gaṇhitvā vīṇopamaṃ kammaṭṭhānaṃ kathessāmī”ti pamukhe pākaṭo ahosi. Paññatte āsane ti padhānikabhikkhū attano vasanaṭṭhāne ovadituṃ āgatassa buddhassa bhagavato nisīdanatthaṃ yathālābhena āsanaṃ paññāpetvāva padhānaṃ karonti, aññaṃ alabhamānā purāṇapaṇṇānipi santharitvā upari saṅghāṭiṃ paññapenti. Theropi āsanaṃ paññāpetvā padhānaṃ akāsi. Taṃ sandhāya vuttaṃ – “paññatte āsane”ti.
Taṃ kiṃ maññasī ti satthā “imassa bhikkhuno avasesakammaṭṭhānehi attho natthi, ayaṃ gandhabbasippe cheko ciṇṇavasī, attano visaye kathiyamānaṃ khippameva sallakkhessatī”ti vīṇopamaṃ kathetuṃ “taṃ kiṃ maññasī”tiādimāha. Vīṇāya tantissare kusalatā nāma vīṇāya vādanakusalatā, so ca tattha kusalo. Mātāpitaro hissa “amhākaṃ putto aññaṃ sippaṃ sikkhanto kāyena kilamissati, idaṃ pana sayane nisinneneva sakkā uggaṇhitun”ti gandhabbasippameva uggaṇhāpesuṃ. Tassa –
“Satta sarā tayo gāmā, mucchanā ekavīsati;
Ṭhānā ekūnapaññāsa, iccete saramaṇḍalā”ti. –
Ādikaṃ gandhabbasippaṃ sabbameva paguṇaṃ ahosi. Accāyatā ti atiāyatā kharamucchanā. Saravatī ti sarasampannā. Kammaññā ti kammakkhamā kammayoggā. Atisithilā ti mandamucchanā. Same guṇe patiṭṭhitā ti majjhime sare ṭhapetvā mucchitā.
Accāraddhan ti atigāḷhaṃ. Uddhaccāya saṃvattatī ti uddhatabhāvāya saṃvattati. Atilīnan ti atisithilaṃ. Kosajjāyā ti kusītabhāvatthāya. Vīriyasamathaṃ adhiṭṭhahā ti vīriyasampayuttaṃ samathaṃ adhiṭṭhaha, vīriyaṃ samathena yojehīti attho. Indriyānañca samataṃ paṭivijjhā ti saddhādīnaṃ indriyānaṃ samataṃ samabhāvaṃ adhiṭṭhāhi. Tattha saddhaṃ paññāya, paññañca saddhāya, vīriyaṃ samādhinā, samādhiñca vīriyena yojayatā indriyānaṃ samatā adhiṭṭhitā nāma hoti. Sati pana sabbatthikā, sā sadā balavatīyeva vaṭṭati. Tañca pana tesaṃ yojanāvidhānaṃ visuddhimagge (visuddhi. 1.60-62) pakāsitameva. Tattha ca nimittaṃ gaṇhāhī ti tasmiñ ca samabhāve sati yena ādāse mukhabimbeneva nimittena uppajjitabbaṃ, taṃ samathanimittaṃ vipassanānimittaṃ magganimittaṃ phalanimittañca gaṇhāhi nibbattehīti evamassa satthā arahatte pakkhipitvā kammaṭṭhānaṃ kathesi.
Tattha ca nimittaṃ aggahesī ti samathanimittañca vipassanānimittañca aggahesi. Cha ṭhānānī ti cha kāraṇāni. Adhimutto hotī ti paṭivijjhitvā paccakkhaṃ katvā ṭhito hoti. Nekkhammādhimutto tiādi sabbaṃ arahattavaseneva vuttaṃ. Arahattañhi sabbakilesehi nikkhantattā nekkhammaṃ, teheva pavivittattā paviveko, byāpajjhābhāvato abyāpajjhaṃ, taṇhākkhayante uppannattā taṇhākkhayo, upādānakkhayante uppannattā upādānakkhayo, sammohābhāvato asammoho ti vuccati.
Kevalaṃ saddhāmattakan ti paṭivedharahitaṃ kevalaṃ paṭivedhapaññāya asammissakaṃ saddhāmattakaṃ. Paṭicayan ti punappunaṃ karaṇena vaḍḍhiṃ. Vītarāgattā ti maggapaṭivedhena rāgassa vigatattāyeva nekkhammasaṅkhātaṃ arahattaṃ paṭivijjhitvā sacchikatvā ṭhito hoti, phalasamāpattivihārena viharati, tanninnamānasoyeva ca hotīti attho. Sesapadesupi eseva nayo.
Lābhasakkārasilokan ti catupaccayalābhañca tesaññeva sukatabhāvañca vaṇṇabhaṇanañca. Nikāmayamāno ti icchamāno patthayamāno. Pavivekādhimutto ti paviveke adhimutto arahanti evaṃ arahattaṃ byākarotīti attho.
Sīlabbataparāmāsan ti sīlañca vatañca parāmasitvā gahitaṃ gahaṇamattaṃ. Sārato paccāgacchanto ti sārabhāvena jānanto. Abyāpajjhādhimutto ti abyāpajjhaṃ arahattaṃ byākaroti. Imināva nayena sabbaṭṭhānesu attho daṭṭhabbo. Apicettha “nekkhammādhimuttoti imasmiṃyeva arahattaṃ kathitaṃ, sesesu pañcasu nibbānan”ti eke vadanti. Apare “asammohādhimuttoti ettheva nibbānaṃ kathitaṃ, sesesu arahattan”ti vadanti. Ayaṃ pan’ettha sāro – sabbesv eva tesu arahattampi nibbānampi kathitamevāti.
Bhusā ti balavanto dibbarūpasadisā. Nevassa cittaṃ pariyādiyantī ti etassa khīṇāsavassa cittaṃ gahetvā ṭhātuṃ na sakkonti. Kilesā hi uppajjamānā cittaṃ gaṇhanti nāma. Amissīkatan ti kilesā hi ārammaṇena saddhiṃ cittaṃ missaṃ karonti, tesaṃ abhāvā amissīkataṃ. Ṭhitan ti patiṭṭhitaṃ. Āneñjappattan ti acalappattaṃ. Vayañcassānupassatī ti tassa cesa cittassa uppādampi vayampi passati. Bhusā vātavuṭṭhī ti balavā vātakkhandho. Neva sampakampeyyā ti ekabhāgena cāletuṃ na sakkuṇeyya. Na sampakampeyyā ti thūṇaṃ viya sabbabhāgato kampetuṃ na sakkuṇeyya. Na sampavedheyyā ti vedhetvā pavedhetvā pātetuṃ na sakkuṇeyya.
Nekkhammaṃ adhimuttassā ti arahattaṃ paṭivijjhitvā ṭhitassa khīṇāsavassa. Sesapadesupi arahattameva kathitaṃ. Upādānakkhayassa cā ti upayogatthe sāmivacanaṃ. Asammohañca cetaso ti cittassa ca asammohaṃ adhimuttassa. Disvā āyatanuppādan ti āyatanānaṃ uppādañca vayañca disvā. Sammā cittaṃ vimuccatī ti sammā hetunā nayena imāya vipassanāpaṭipattiyā phalasamāpattivasena cittaṃ vimuccati, nibbānārammaṇe adhimuccati. Atha vā iminā khīṇāsavassa paṭipadā kathitā. Tassa hi āyatanuppādaṃ disvā imāya vipassanāya adhigatassa ariyamaggassānubhāvena sabbakilesehi sammā cittaṃ vimuccati. Evaṃ tassa sammā vimuttassa…pe… na vijjati. Tattha santacittassā ti nibbutacittassa. Sesamettha uttānatthamevāti.
2. Phaggunasuttavaṇṇanā
56
Dutiye samadhosī ti uṭṭhānākāraṃ dassesi. Paṭikkamantī ti parihāyanti. No abhikkamantī ti na vaḍḍhanti. Sīsaveṭhanaṃ dadeyyā ti sīsaṃ veṭhetvā daṇḍakena samparivattakaṃ bandheyya. Indriyāni vippasīdiṃsū ti tasmiṃ maraṇasamaye cha indriyāni vippasannāni ahesuṃ. Atthupaparikkhāyā ti atthānatthaṃ kāraṇākāraṇaṃ upaparikkhane. Anuttare upadhisaṅkhaye ti nibbāne. Avimuttaṃ hotī ti arahattaphalena adhimuttaṃ hoti.
3. Chaḷabhijātisuttavaṇṇanā
57
Tatiye chaḷabhijātiyo ti cha jātiyo. Tatridan ti tatrāyaṃ. Luddā ti dāruṇā. Bhikkhū kaṇṭakavuttikā ti samaṇā nāmete. Ekasāṭakā ti ekeneva pilotikakhaṇḍena purato paṭicchādanakā. Akāmakassa bilaṃ olaggeyyun ti satthe gacchamāne goṇamhi mate gomaṃsamūlaṃ uppādanatthāya vibhajitvā khādamānā ekassa gomaṃsaṃ anicchantasseva koṭṭhāsaṃ katvā “ayañca te khāditabbo, mūlañca dātabban”ti taṃ koṭṭhāsasaṅkhātaṃ bilaṃ olaggeyyuṃ, balakkārena hatthe ṭhapeyyunti attho. Akhettaññunā ti abhijātipaññattiyā khettaṃ ajānantena. Taṃ suṇāhī ti taṃ mama paññattiṃ suṇāhi. Kaṇhābhijātiko ti kāḷakajātiko. Kaṇhaṃ dhammaṃ abhijāyatī ti kaṇhasabhāvo hutvā jāyati nibbattati, kaṇhābhijātiyaṃ vā jāyati. Nibbānaṃ abhijāyatī ti nibbānaṃ pāpuṇāti, ariyabhūmisaṅkhātāya vā nibbānajātiyā jāyati.
4. Āsavasuttavaṇṇanā
58
Catutthe saṃvarā pahātabbā ti saṃvarena pahātabbā. Sesesupi eseva nayo. Idhā ti imasmiṃ sāsane. Paṭisaṅkhā ti paṭisañjānitvā, paccavekkhitvāti attho. Yoniso ti upāyena pathena. Ettha ca asaṃvare ādīnavapaṭisaṅkhā yoniso paṭisaṅkhāti veditabbā. Sā cāyaṃ “varaṃ, bhikkhave, tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaṃ sampalimaṭṭhaṃ, na tveva cakkhuviññeyyesu rūpesu anubyañjanaso nimittaggāho”tiādinā ādittapariyāyena (saṃ. ni. 4.235) veditabbā. Cakkhundriyasaṃvarasaṃvuto viharatī ti ettha cakkhumeva indriyaṃ cakkhundriyaṃ, saṃvaraṇato saṃvaro, pidahanato thakanatoti vuttaṃ hoti. Satiyā etaṃ adhivacanaṃ. Cakkhundriye saṃvaro cakkhundriyasaṃvaro. Javane uppajjamānopi hesa tasmiṃ dvāre kilesānaṃ uppattivāraṇato cakkhundriyasaṃvaroti vuccati. Saṃvuto ti tena saṃvarena upeto. Tathā hi “pātimokkhasaṃvarasaṃvuto”ti imassa vibhaṅge “iminā pātimokkhasaṃvarena upeto hoti…pe… samannāgato”ti vuttaṃ. Atha vā saṃvarīti saṃvuto, thakesi pidahīti vuttaṃ hoti. Cakkhundriyasaṃvarasaṃvutoti cakkhundriyasaṃvarasaṅkhātaṃ satikavāṭaṃ cakkhudvāre gharadvāre kavāṭaṃ viya saṃvari thakesi pidahīti vuttaṃ hoti. Ayamevettha attho sundarataro. Tathā hi “cakkhundriyasaṃvaraṃ asaṃvutassa viharato, saṃvutassa viharato”ti etesu padesu ayamevattho dissatīti.
Yaṃ hissā tiādimhi yaṃ cakkhundriyasaṃvaraṃ assa bhikkhuno asaṃvutassa athaketvā apidahitvā viharantassāti attho. Yekārassa vā esa yanti ādeso, ye assāti attho. Āsavā vighātapariḷāhā ti cattāro āsavā ca aññe ca vighātakarā kilesapariḷāhā vipākapariḷāhā vā. Cakkhudvārasmiñhi iṭṭhārammaṇaṃ āpāthagataṃ kāmassādavasena assādayato abhinandato kāmāsavo uppajjati, “īdisaṃ aññasmimpi sugatibhave labhissāmī”ti bhavapatthanāya assādayato bhavāsavo uppajjati, sattoti vā sattassāti vā gaṇhato diṭṭhāsavo uppajjati, sabbeheva sahajātaṃ aññāṇaṃ avijjāsavoti cattāro āsavā uppajjanti. Etehi sampayuttā apare kilesā vighātapariḷāhā āyatiṃ vā tesaṃ vipākā tehipi asaṃvutasseva viharato uppajjeyyunti vuccanti. Evaṃsa te ti evaṃ assa te, etenupāyena na honti, no aññathāti vuttaṃ hoti. Paṭisaṅkhā yoniso sotindriyasaṃvarasaṃvuto tiādīsupi eseva nayo. Ime vuccanti āsavā saṃvarā pahātabbā ti imesu chasu dvāresu cattāro cattāro katvā catuvīsati āsavā saṃvarena pahātabbāti vuccanti.
Paṭisaṅkhā yoniso cīvaran tiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge (visuddhi. 1.18) sīlakathāya vuttameva. Yaṃ hissā ti yañhi cīvaraṃ piṇḍapātādīsu vā aññataraṃ assa. Appaṭisevato ti evaṃ yoniso appaṭisevantassa. Imasmiṃ vāre aladdhaṃ cīvarādiṃ patthayato laddhaṃ vā assādayato kāmāsavassa uppatti veditabbā, īdisaṃ aññasmimpi sugatibhave labhissāmīti bhavapatthanāya assādayato bhavāsavassa, ahaṃ labhāmi na labhāmīti vā mayhaṃ vā idanti attasaññaṃ adhiṭṭhahato diṭṭhāsavassa, sabbeheva pana sahajāto avijjāsavoti evaṃ catunnaṃ āsavānaṃ uppatti vighātapariḷāhāva navavedanuppādanatopi veditabbā. Ime vuccanti, bhikkhave, āsavā paṭisevanā pahātabbā ti ime ekamekasmiṃ paccaye cattāro cattāro katvā soḷasa āsavā iminā ñāṇasaṃvarasaṅkhātena paccavekkhaṇapaṭisevanena pahātabbāti vuccanti.
Paṭisaṅkhā yoniso khamo hoti sītassā ti upāyena pathena paccavekkhitvā khantā hoti sītassa, sītaṃ khamati sahati, na avīrapuriso viya appamattakenapi sītena calati kampati kammaṭṭhānaṃ vijahati. Uṇhā dīsupi eseva nayo. Ettha ca vacanameva vacanapatho ti veditabbo. Dukkhānan tiādīsu dukkhamanaṭṭhena dukkhā, bahalaṭṭhena tibbā, pharusaṭṭhena kharā, tikhiṇaṭṭhena kaṭukā, assādavirahato asātā, manaṃ avaḍḍhanato amanāpā, pāṇaharaṇasamatthatāya pāṇaharāti veditabbā. Yaṃ hissā ti sītādīsu yaṃkiñci ekadhammampi assa. Anadhivāsato ti anadhivāsentassa akkhamantassa. Āsavuppatti pan’ettha evaṃ veditabbā – sītena phuṭṭhassa uṇhaṃ patthayato kāmāsavo uppajjati, evaṃ sabbattha. “Natthi sugatibhave sītaṃ vā uṇhaṃ vā”ti bhavaṃ patthentassa bhavāsavo, mayhaṃ sītaṃ uṇhanti gāho diṭṭhāsavo, sabbeheva sampayutto avijjāsavoti. Ime vuccantī ti ime sītādīsu ekamekassa vasena cattāro cattāro katvā aneke āsavā imāya khantisaṃvarasaṅkhātāya adhivāsanāya pahātabbāti vuccantīti attho.
Paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ parivajjetī ti ahaṃ samaṇoti na caṇḍassa hatthissa āsanne ṭhātabbaṃ. Tatonidānañhi maraṇampi maraṇamattampi dukkhaṃ bhaveyyāti evaṃ upāyena pathena paccavekkhitvā caṇḍaṃ hatthiṃ parivajjeti paṭikkamati. Esa nayo sabbattha. Caṇḍan ti duṭṭhaṃ vāḷaṃ. Khāṇun ti khadirakhāṇukādiṃ. Kaṇṭakaṭṭhānan ti yattha kaṇṭakā vijjhanti, taṃ okāsaṃ. Sobbhan ti sabbato chinnataṭaṃ. Papātan ti ekato chinnataṭaṃ. Candanikan ti ucchiṭṭhodakagabbhamalādīnaṃ chaḍḍanaṭṭhānaṃ. Oḷigallan ti tesaṃyeva kaddamādīnaṃ sandanokāsaṃ. Taṃ jaṇṇumattampi asucibharitaṃ hoti. Dvepi cetāni ṭhānāni amanussussadaṭṭhānāni honti, tasmā vajjetabbāni. Anāsane ti ettha ayuttaṃ āsanaṃ anāsanaṃ, taṃ atthato aniyatavatthubhūtaṃ rahopaṭicchannāsananti veditabbaṃ. Agocare ti etthapi ayutto gocaro agocaro. So vesiyādibhedato pañcavidho. Pāpake mitte ti lāmake dussīle mittapatirūpake amitte. Pāpakesū ti lāmakesu. Okappeyyun ti saddaheyyuṃ adhimucceyyuṃ “addhā ayamāyasmā akāsi vā karissati vā”ti. Yaṃ hissā ti hatthiādīsu yaṃkiñci ekampi assa. Āsavuppatti pan’ettha evaṃ veditabbā – hatthiādinidānena dukkhena phuṭṭhassa sukhaṃ patthayato kāmāsavo uppajjati, “natthi sugatibhave īdisaṃ dukkhan”ti bhavaṃ patthentassa bhavāsavo, maṃ hatthī maddati maṃ assoti gāho diṭṭhāsavo, sabbeheva sampayutto avijjāsavoti. Ime vuccantī ti ime hatthiādīsu ekekassa vasena cattāro cattāro katvā aneke āsavā iminā sīlasaṃvarasaṅkhātena parivajjanena pahātabbāti vuccanti.
Paṭisaṅkhā yoniso uppannaṃ kāmavitakkaṃ nādhivāsetī ti “itipāyaṃ vitakko akusalo, itipi sāvajjo, itipi dukkhavipāko, so ca kho attabyābādhāya saṃvattatī”tiādinā (ma. ni. 1.207-208) nayena yoniso kāmavitakke ādīnavaṃ paccavekkhitvā tasmiṃ tasmiṃ ārammaṇe uppannaṃ kāmavitakkaṃ nādhivāseti, cittaṃ āropetvā na vāseti, abbhantare vā na vāsetīti attho. Anadhivāsento kiṃ karotīti? Pajahati. Kiṃ kacavaraṃ viya piṭakenāti? Na hi, api ca kho naṃ vinodeti tudati vijjhati nīharati. Kiṃ balibaddaṃ viya patodenāti? Na hi, atha kho naṃ byantīkaroti vigatantaṃ karoti, yathāssa antopi nāvasissati antamaso bhaṅgamattampi, tathā naṃ karoti. Kathaṃ pana naṃ tathā karotīti? Anabhāvaṃ gameti anu anu abhāvaṃ gameti, vikkhambhanappahānena yathā suvikkhambhito hoti, tathā karoti. Sesavitakkadvayepi eseva nayo. Uppannuppanne ti uppanne uppanne, uppannamatteyevāti vuttaṃ hoti. Sakiṃ vā uppanne vinodetvā dutiye vāre ajjhupekkhitā na hoti, satakkhattumpi uppanne uppanne vinodetiyeva. Pāpake akusale dhamme ti teyeva kāmavitakkādayo, sabbepi vā nava mahāvitakke. Tattha tayo vuttā, avasesā “ñātivitakko, janapadavitakko, amarāvitakko, parānuddayatāpaṭisaṃyutto vitakko, lābhasakkārasilokappaṭisaṃyutto vitakko, anavaññattippaṭisaṃyutto vitakko”ti (mahāni. 207) ime cha. Yaṃ hissā ti etesu vitakkesu yaṃkiñci assa. Kāmavitakko pan’ettha kāmāsavo eva, tabbiseso bhavāsavo, taṃsampayutto diṭṭhāsavo, sabbavitakkesu avijjā avijjāsavoti evaṃ āsavuppatti veditabbā. Ime vuccantī ti ime kāmavitakkādivasena vuttappakārā āsavā iminā tasmiṃ tasmiṃ vitakke ādīnavapaccavekkhaṇasahitena vīriyasaṃvarasaṅkhātena vinodanena pahātabbāti vuccanti.
Paṭisaṅkhā yoniso satisambojjhaṅgaṃ bhāvetī ti abhāvanāya ādīnavaṃ bhāvanāya ca ānisaṃsaṃ upāyena pathena paccavekkhitvā satisambojjhaṅgaṃ bhāveti. Es’eva nayo sabbattha. Bojjhaṅgānaṃ bhāvanā heṭṭhā vitthāritāva. Yaṃ hissā ti etesu bojjhaṅgesu yaṃkiñci assa. Āsavuppattiyaṃ pan’ettha imesaṃ ariyamaggasampayuttānaṃ bojjhaṅgānaṃ abhāvitattā ye uppajjeyyuṃ kāmāsavādayo āsavā, bhāvayato evaṃsa te na hontīti ayaṃ nayo veditabbo. Ime vuccantī ti ime kāmāsavādayo āsavā imāya lokuttarāya bojjhaṅgabhāvanāya pahātabbāti vuccanti. Imehi chahākārehi pahīnāsavaṃ bhikkhuṃ thomento yato kho, bhikkhave tiādimāha. Tattha yato ti sāmivacane to-kāro, yassāti vuttaṃ hoti. Porāṇā pana yamhi kāleti vaṇṇayanti. Ye āsavā saṃvarā pahātabbā, te saṃvarā pahīnā hontī ti ye āsavā saṃvarena pahātabbā, te saṃvareneva pahīnā honti, na appahīnesuyeva pahīnasaññī hotīti.
5. Dārukammikasuttavaṇṇanā
59
Pañcame dārukammiko ti dāruvikkayena pavattitājīvo eko upāsako. Kāsikacandanan ti saṇhacandanaṃ. Aṅgenā ti aguṇaṅgena, sukkapakkhe guṇaṅgena. Nemantaniko ti nimantanaṃ gaṇhanako. Saṅghe dānaṃ dassāmī ti bhikkhusaṅghassa dassāmi. So evaṃ vatvā satthāraṃ abhivādetvā pakkāmi. Ath’assa aparabhāge pañcasatā kulūpakā bhikkhū gihibhāvaṃ pāpuṇiṃsu. So “kulūpakabhikkhū te vibbhantā”ti vutte “kiṃ ettha mayhan”ti vatvā cittuppādavemattamattampi na akāsi. Idaṃ sandhāya satthā saṅghe te dānaṃ dadato cittaṃ pasīdissatī ti āha.
6. Hatthisāriputtasuttavaṇṇanā
60
Chaṭṭhe abhidhammakathan ti abhidhammamissakaṃ kathaṃ. Kathaṃ opātetī ti tesaṃ kathaṃ vicchinditvā attano kathaṃ katheti. Therānaṃ bhikkhūnan ti karaṇatthe sāmivacanaṃ, therehi bhikkhūhi saddhinti attho. Yā ca therānaṃ abhidhammakathā, taṃ ayampi kathetuṃ sakkotīti attho. Cetopariyāyan ti cittavāraṃ. Idhā ti imasmiṃ loke. Soratasorato ti sūrato viya sūrato, soraccasamannāgato viyāti attho. Nivātanivāto ti nivāto viya nivāto, nivātavutti viyāti attho. Upasantupasanto ti upasanto viya upasanto. Vapakassateva satthārā ti satthu santikā apagacchati. Saṃsaṭṭhassā ti pañcahi saṃsaggehi saṃsaṭṭhassa. Vissaṭṭhassā ti vissajjitassa. Pākatassā ti pākatindriyassa.
Kiṭṭhādo ti kiṭṭhakhādako. Antaradhāpeyyā ti nāseyya. Gopasū ti gāvo ca ajikā ca. Sippisambukan ti sippiyo ca sambukā ca. Sakkharakaṭhalan ti sakkharā ca kaṭhalāni ca. Ābhidosikan ti abhiññātadosaṃ kudrūsakabhojanaṃ. Nacchādeyyā ti na rucceyya. Tattha yadetaṃ purisaṃ bhuttāvin ti upayogavacanaṃ, taṃ sāmiatthe daṭṭhabbaṃ. Amuṃ hāvuso, purisan ti, āvuso, amuṃ purisaṃ.
Sabbanimittānan ti sabbesaṃ niccanimittādīnaṃ nimittānaṃ. Animittaṃ cetosamādhin ti balavavipassanāsamādhiṃ. Cīrikasaddo ti jhallikasaddo. Sarissati nekkhammassā ti pabbajjāya guṇaṃ sarissati. Arahataṃ ahosī ti bhagavato sāvakānaṃ arahantānaṃ antare eko arahā ahosi. Ayañ hi thero satta vāre gihī hutvā satta vāre pabbaji. Kiṃ kāraṇā? Kassapasammāsambuddhakāle kiresa ekassa bhikkhuno gihibhāve vaṇṇaṃ kathesi. So teneva kammena arahattassa upanissaye vijjamāneyeva satta vāre gihibhāve ca pabbajjāya ca sañcaranto sattame vāre pabbajitvā arahattaṃ pāpuṇīti.
7. Majjhesuttavaṇṇanā
61
Sattame pārāyane metteyyapañhe ti pārāyanasamāgamamhi metteyyamāṇavassa pañhe. Ubhonte viditvānā ti dve ante dve koṭṭhāse jānitvā. Majjhe mantā na lippatī ti mantā vuccati paññā, tāya ubho ante viditvā majjhe na lippati, vemajjheṭṭhāne na lippati. Sibbanimaccagā ti sibbanisaṅkhātaṃ taṇhaṃ atīto. Phasso ti phassavasena nibbattattā ayaṃ attabhāvo. Eko anto ti ayameko koṭṭhāso. Phassasamudayo ti phasso samudayo assāti phassasamudayo, imasmiṃ attabhāve katakammaphassapaccayā nibbatto anāgatattabhāvo. Dutiyo anto ti dutiyo koṭṭhāso. Phassanirodho ti nibbānaṃ. Majjhe ti sibbinitaṇhaṃ chetvā dvidhākaraṇaṭṭhena nibbānaṃ majjhe nāma hoti. Taṇhā hi naṃ sibbatī ti taṇhā naṃ attabhāvadvayasaṅkhātaṃ phassañca phassasamudayañca sibbati ghaṭṭeti. Kiṃ kāraṇā? Tassa tass’eva bhavassa abhinibbattiyā. Yadi hi taṇhā na sibbeyya, tassa tassa bhavassa nibbatti na bhaveyya. Imasmiṃ ṭhāne koṭimajjhikūpamaṃ gaṇhanti. Dvinnañhi kaṇḍānaṃ ekato katvā majjhe suttena saṃsibbitānaṃ koṭi majjhanti vuccati. Sutte chinne ubho kaṇḍāni ubhato patanti. Evamettha kaṇḍadvayaṃ viya vuttappakārā dve antā, sibbitvā ṭhitasuttaṃ viya taṇhā, sutte chinne kaṇḍadvayassa ubhatopatanaṃ viya taṇhāya niruddhāya antadvayaṃ niruddhameva hoti. Ettāvatā ti ettakena iminā ubho ante viditvā taṇhāya majjhe anupalittabhāvena abhiññeyyaṃ catusaccadhammaṃ abhijānāti nāma, tīraṇapariññāya ca pahānapariññāya ca parijānitabbaṃ lokiyasaccadvayaṃ parijānāti nāma. Diṭṭheva dhamme ti imasmiṃyeva attabhāve. Dukkhassantakaro hotī ti vaṭṭadukkhassa koṭikaro paricchedaparivaṭumakaro hoti nāma.
Dutiyavāre tiṇṇaṃ kaṇḍānaṃ vasena upamā veditabbā. Tiṇṇañhi kaṇḍānaṃ suttena saṃsibbitānaṃ sutte chinne tīṇi kaṇḍāni tīsu ṭhānesu patanti, evamettha kaṇḍattayaṃ viya atītānāgatapaccuppannā khandhā, suttaṃ viya taṇhā. Sā hi atītaṃ paccuppannena, paccuppannañca anāgatena saddhiṃ saṃsibbati. Sutte chinne kaṇḍattayassa tīsu ṭhānesu patanaṃ viya taṇhāya niruddhāya atītānāgatapaccuppannā khandhā niruddhāva honti.
Tatiyavāre adukkhamasukhā majjhe ti dvinnaṃ vedanānaṃ antaraṭṭhakabhāvena majjhe. Sukhañhi dukkhassa, dukkhaṃ vā sukhassa antaraṃ nāma natthi. Taṇhā sibbinī ti vedanāsu nandirāgo vedanānaṃ upacchedaṃ nivāretīti tā sibbati nāma.
Catutthavāre viññāṇaṃ majjhe ti paṭisandhiviññāṇampi sesaviññāṇampi nāmarūpapaccayasamudāgatattā nāmarūpānaṃ majjhe nāma.
Pañcamavāre viññāṇaṃ majjhe ti kammaviññāṇaṃ majjhe, ajjhattikāyatanesu vā manāyatanena kammassa gahitattā idha yaṃkiñci viññāṇaṃ majjhe nāma, manodvāre vā āvajjanassa ajjhattikāyatananissitattā javanaviññāṇaṃ majjhe nāma.
Chaṭṭhavāre sakkāyo ti tebhūmakavaṭṭaṃ. Sakkāyasamudayo ti samudayasaccaṃ. Sakkāyanirodho ti nirodhasaccaṃ. Pariyāyenā ti tena tena kāraṇeneva. Sesaṃ sabbattha vuttanayen’eva veditabbaṃ.
8. Purisindriyañāṇasuttavaṇṇanā
62
Aṭṭhame aññataro ti devadattapakkhiko eko. Samannāharitvā ti āvajjitvā. Idaṃ so “kiṃ nu kho Bhagavatā jānitvā kathitaṃ, udāhu ajānitvā, ekaṃsikaṃ vā kathitaṃ udāhu vibhajjakathitan”ti adhippāyena pucchati. Āpāyiko ti apāye nibbattanako. Nerayiko ti nirayagāmī. Kappaṭṭho ti kappaṭṭhiyakammassa katattā kappaṃ ṭhassati. Atekiccho ti na sakkā tikicchituṃ. Dvejjhan ti dvidhābhāvaṃ. Vālaggakoṭinittudanamattan ti vālassa aggakoṭiyā dassetabbamattakaṃ, vālaggakoṭinipātamattakaṃ vā. Purisindriyañāṇānī ti purisapuggalānaṃ indriyaparopariyattañāṇāni, indriyānaṃ tikkhamudubhāvajānanañāṇānīti attho.
Vijjamānā kusalāpi dhammā akusalāpi dhammā ti ettakā kusalā dhammā vijjanti, ettakā akusalā dhammāti jānāmi. Antarahitā ti adassanaṃ gatā. Sammukhībhūtā ti samudācāravasena pākaṭā jātā. Kusalamūlan ti kusalajjhāsayo. Kusalā kusalan ti tamhā kusalajjhāsayā aññampi kusalaṃ nibbattissati. Sāradānī ti sārādāni gahitasārāni, saradamāse vā nibbattāni. Sukhasayitānī ti sukhasannicitāni. Sukhette ti maṇḍakhette. Nikkhittānī ti vuttāni. Sappaṭibhāgā ti sarikkhakā. Abhido addharattan ti abhiaddharattaṃ addharatte abhimukhībhūte. Bhattakālasamaye ti rājakulānaṃ bhattakālasaṅkhāte samaye. Parihānadhammo ti ko evaṃ Bhagavatā ñātoti? Ajātasatturājā. So hi pāpamittaṃ nissāya maggaphalehi parihīno. Aparepi suppabuddhasunakkhattādayo Bhagavatā ñātāva. Aparihānadhammo ti evaṃ Bhagavatā ko ñāto? Susīmo paribbājako aññe ca evarūpā. Parinibbāyissatī ti evaṃ ko ñāto Bhagavatā ti?? Santatimahāmatto aññe ca evarūpā.
9. Nibbedhikasuttavaṇṇanā
63
Navame anibbiddhapubbe appadālitapubbe lobhakkhandhādayo nibbijjhati padāletīti nibbedhikapariyāyo, nibbijjhanakāraṇanti attho. Nidānasambhavo ti kāme nideti uppādanasamatthatāya niyyādetīti nidānaṃ. Sambhavati tatoti sambhavo, nidānameva sambhavo nidānasambhavo. Vemattatā ti nānākaraṇaṃ.
Kāmaguṇā ti kāmayitabbaṭṭhena kāmā, bandhanaṭṭhena guṇā “antaguṇan”tiādīsu viya. Cakkhuviññeyyā ti cakkhuviññāṇena passitabbā. Iṭṭhā ti pariyiṭṭhā vā hontu mā vā, iṭṭhārammaṇabhūtāti attho. Kantā ti kamanīyā. Manāpā ti manavaḍḍhanakā. Piyarūpā ti piyajātikā. Kāmūpasañhitā ti ārammaṇaṃ katvā uppajjamānena kāmena upasañhitā. Rajanīyā ti rāguppattikāraṇabhūtā. Nete kāmā ti na ete kamanaṭṭhena kāmā nāma honti. Saṅkapparāgo ti saṅkappavasena uppannarāgo. Kāmo ti ayaṃ kāmappahānāya paṭipannehi pahātabbo. Kamanaṭṭhena kāmā nāma. Citrānī ti citravicitrārammaṇāni.
Phasso ti sahajātaphasso. Kāmayamāno ti kāmaṃ kāmayamāno. Tajjaṃ tajjan ti tajjātikaṃ tajjātikaṃ. Puññabhāgiyan ti dibbe kāme patthetvā sucaritapāripūriyā devaloke nibbattassa attabhāvo puññabhāgiyo nāma, duccaritapāripūriyā apāye nibbattassa attabhāvo apuññabhāgiyo nāma. Ayaṃ vuccati, bhikkhave, kāmānaṃ vipāko ti ayaṃ duvidhopi kāmapatthanaṃ nissāya uppannattā kāmānaṃ vipākoti vuccati. So imaṃ nibbedhikan ti so bhikkhu imaṃ chattiṃsaṭṭhānesu nibbijjhanakaṃ seṭṭhacariyaṃ jānāti. Kāmanirodhan ti kāmānaṃ nirodhane evaṃ laddhanāmaṃ. Imasmiñhi ṭhāne brahmacariyasaṅkhāto maggova kāmanirodhoti vutto.
Sāmisā ti kilesāmisasampayuttā. Iminā nayena sabbaṭhānesu attho veditabbo. Apicettha vohāravepakkan ti vohāravipākaṃ. Kathāsaṅkhāto hi vohāro saññāya vipāko nāma. Yathā yathā nan ti ettha naṃ -iti nipātamattameva. Iti yasmā yathā yathā sañjānāti, tathā tathā evaṃsaññī ahosinti katheti, tasmā vohāravepakkāti attho.
Avijjā ti aṭṭhasu ṭhānesu aññāṇabhūtā bahalaavijjā. Nirayaṃ gamentīti nirayagamanīyā, niraye nibbattipaccayāti attho. Sesesupi eseva nayo. Cetanāhan ti cetanaṃ ahaṃ. Idha sabbasaṅgāhikā saṃvidahanacetanā gahitā. Cetayitvā ti dvārappavattacetanā. Manasā ti cetanāsampayuttacittena. Nirayavedanīyan ti niraye vipākadāyakaṃ. Sesesupi eseva nayo. Adhimattan ti balavadukkhaṃ. Dandhavirāgī ti garukaṃ na khippaṃ saṇikaṃ vigacchanakadukkhaṃ. Urattāḷiṃ kandatī ti uraṃ tāḷetvā rodati. Pariyeṭṭhin ti pariyesanaṃ. Ekapadaṃ dvipadan ti ekapadamantaṃ vā dvipadamantaṃ vā, ko mantaṃ jānātīti attho. Sammohavepakkan ti sammohavipākaṃ. Dukkhassa hi sammoho nissandavipāko nāma. Dutiyapadepi eseva nayo. Pariyesanāpi hi tassa nissandavipākoti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.
10. Sīhanādasuttavaṇṇanā
64
Dasame āsabhaṃ ṭhānan ti seṭṭhaṃ niccalaṭṭhānaṃ. Sīhanādan ti abhītanādaṃ pamukhanādaṃ. Brahmacakkan ti seṭṭhañāṇacakkaṃ paṭivedhañāṇañceva desanāñāṇañca. Ṭhānañca ṭhānato ti kāraṇañca kāraṇato. Yampī ti yena ñāṇena. Idampi tathāgatassā ti idampi ṭhānāṭṭhānañāṇaṃ tathāgatassa tathāgatabalaṃ nāma hoti. Evaṃ sabbapadesu attho veditabbo. Kammasamādānānan ti samādiyitvā katānaṃ kusalākusalakammānaṃ, kammameva vā kammasamādānaṃ. Ṭhānaso hetuso ti paccayato ceva hetuto ca. Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ, kammaṃ hetu. Jhānavimokkhasamādhisamāpattīnan ti catunnaṃ jhānānaṃ aṭṭhannaṃ vimokkhānaṃ tiṇṇaṃ samādhīnaṃ navannaṃ anupubbasamāpattīnañca. Saṃkilesan ti hānabhāgiyaṃ dhammaṃ. Vodānan ti visesabhāgiyaṃ dhammaṃ. Vuṭṭhānan ti “vodānampi vuṭṭhānaṃ, tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhānan”ti (vibha. 828) evaṃ vuttaṃ paguṇajjhānañceva bhavaṅganaphalasamāpattiyo ca. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti, tasmā “vodānampi vuṭṭhānan”ti vuttaṃ. Bhavaṅgena pana sabbajjhānehi vuṭṭhānaṃ hoti, phalasamāpattiyā nirodhasamāpattito vuṭṭhānaṃ hoti. Taṃ sandhāya “tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhānan”ti vuttaṃ. Anekavihitan tiādīni visuddhimagge (visuddhi. 2.402) vaṇṇitāni. Āsavakkhayañāṇaṃ heṭṭhā vuttatthameva. Purimassāpi ñāṇattayassa vitthārakathaṃ icchantena majjhimaṭṭhakathāya mahāsīhanādavaṇṇanā (ma. ni. aṭṭha. 1.146 ādayo) oloketabbā. Samāhitassā ti ekaggacittassa. Samādhi maggo ti samādhi etesaṃ ñāṇānaṃ adhigamāya upāyo. Asamādhī ti anekaggabhāvo. Kummaggo ti micchāmaggo. Imasmiṃ sutte tathāgatassa ñāṇabalaṃ kathitanti.
Mahāvaggo chaṭṭho.
7. Devatāvaggo
1-3. Anāgāmiphalasuttādivaṇṇanā
65-67
Sattamassa paṭhame assaddhiyan ti assaddhabhāvaṃ. Duppaññatan ti nippaññabhāvaṃ. Dutiye pamādan ti sativippavāsaṃ. Tatiye ābhisamācārikan ti uttamasamācārabhūtaṃ vattavasena paṇṇattisīlaṃ. Sekhadhamman ti sekhapaṇṇattisīlaṃ. Sīlānī ti cattāri mahāsīlāni.
4. Saṅgaṇikārāmasuttavaṇṇanā
68
Catutthe saṅgaṇikārāmo ti gaṇasaṅgaṇikārāmo. Suttantikagaṇādīsu pana gaṇesu attano vā parisāsaṅkhāte gaṇe ramatīti gaṇārāmo. Paviveke ti kāyaviveke. Cittassa nimittan ti samādhivipassanācittassa nimittaṃ samādhivipassanākāraṃ. Sammādiṭṭhin ti vipassanāsammādiṭṭhiṃ. Samādhin ti maggasamādhiñceva phalasamādhiñca. Saṃyojanānī ti dasa saṃyojanāni. Nibbānan ti apaccayaparinibbānaṃ.
5. Devatāsuttavaṇṇanā
69
Pañcame sovacassatā ti subbacabhāvo. Kalyāṇamittatā ti sucimittatā. Satthugāravo ti satthari gāravayutto. Esa nayo sabbattha.
6. Samādhisuttavaṇṇanā
70
Chaṭṭhe na santenā ti paccanīkakilesehi avūpasantena. Na paṇītenā ti na atappakena. Na paṭippassaddhiladdhenā ti kilesappaṭippassaddhiyā aladdhena appattena. Na ekodibhāvādhigatenā ti na ekaggabhāvaṃ upagatena.
7. Sakkhibhabbasuttavaṇṇanā
71
Sattame tatra tatrā ti tasmiṃ tasmiṃ visese. Sakkhibhabbatan ti paccakkhabhāvaṃ. Āyatane ti kāraṇe. Hānabhāgiyā dayo visuddhimagge (visuddhi. 1.39) saṃvaṇṇitā. Asakkaccakārī ti na sukatakārī, na ādarakārī. Asappāyakārī ti na sappāyakārī, na upakārabhūtadhammakārī.
8. Balasuttavaṇṇanā
72
Aṭṭhame balatan ti balabhāvaṃ thāmabhāvaṃ. Asātaccakārī ti na satatakārī. Sesaṃ heṭṭhā vuttanayameva.
9-10. Tajjhānasuttadvayavaṇṇanā
73-74
Navame na yathābhūtaṃ sammappaññāya sudiṭṭho hotī ti vatthukāmakilesakāmesu ādīnavo na yathāsabhāvato jhānapaññāya sudiṭṭho hoti. Dasamaṃ uttānatthamevāti.
Devatāvaggo sattamo.
8. Arahattavaggo
1. Dukkhasuttavaṇṇanā
75
Aṭṭhamassa paṭhame savighātan ti saupaghātaṃ sopaddavaṃ. Sapariḷāhan ti kāyikacetasikena pariḷāhena sapariḷāhaṃ. Pāṭikaṅkhā ti icchitabbā avassaṃbhāvinī.
2. Arahattasuttavaṇṇanā
76
Dutiye mānan ti jātiādīhi maññanaṃ. Omānan ti hīnohamasmīti mānaṃ. Atimānan ti atikkamitvā pavattaṃ accuṇṇatimānaṃ. Adhimānan ti adhigatamānaṃ. Thambhan ti kodhamānehi thaddhabhāvaṃ. Atinipātan ti hīnassa hīnohamasmīti mānaṃ.
3. Uttarimanussadhammasuttavaṇṇanā
77
Tatiye uttarimanussadhammā ti manussadhammato uttari. Alamariyañāṇadassanavisesan ti ariyabhāvaṃ kātuṃ samatthaṃ ñāṇadassanavisesaṃ, cattāro magge cattāri ca phalānīti attho. Kuhanan ti tividhaṃ kuhanavatthuṃ. Lapanan ti lābhatthikatāya ukkhipitvā avakkhipitvā vā lapanaṃ.
4. Sukhasomanassasuttavaṇṇanā
78
Catutthe yoni cassa āraddhā hotī ti kāraṇañcassa paripuṇṇaṃ paggahitaṃ hoti. Dhammārāmo ti dhamme ratiṃ vindati. Bhāvanāya ramati, bhāvento vā ramatīti bhāvanārāmo. Pahāne ramati, pajahanto vā ramatīti pahānārāmo. Tividhe paviveke ramatīti pavivekārāmo. Abyāpajjhe niddukkhabhāve ramatīti abyāpajjhārāmo. Nippapañcasaṅkhāte nibbāne ramatīti nippapañcārāmo.
5. Adhigamasuttavaṇṇanā
79
Pañcame na āyakusalo ti na āgamanakusalo. Na apāyakusalo ti na apagamanakusalo. Chandan ti kattukamyatāchandaṃ. Na ārakkhatī ti na rakkhati.
6. Mahantattasuttavaṇṇanā
80
Chaṭṭhe ālokabahulo ti ñāṇālokabahulo. Yogabahulo ti yoge bahulaṃ karoti. Vedabahulo ti pītipāmojjabahulo. Asantuṭṭhibahulo ti kusaladhammesu asantuṭṭho. Anikkhittadhuro ti aṭṭhapitadhuro paggahitavīriyo. Uttari ca patāretī ti sampati ca uttariñca vīriyaṃ karoteva. Sattamaṃ uttānameva.
8-10. Dutiyanirayasuttādivaṇṇanā
82-84
Aṭṭhame pagabbho ti kāyapāgabbhiyādīhi samannāgato. Navamaṃ uttānatthameva. Dasame vighātavā ti mahicchataṃ nissāya uppannena lobhadukkhena dukkhito. Sesaṃ sabbattha uttānamevāti.
Arahattavaggo aṭṭhamo.
9. Sītivaggo
1. Sītibhāvasuttavaṇṇanā
85
Navamassa paṭhame sītibhāvan ti sītalabhāvaṃ. Yasmiṃ samaye cittaṃ niggaṇhitabban tiādīsu uddhaccasamaye cittaṃ samādhinā niggahetabbaṃ nāma, kosajjānupatitakāle vīriyena paggahetabbaṃ nāma, nirassādagatakāle samādhinā sampahaṃsitabbaṃ nāma, samappavattakāle bojjhaṅgupekkhāya ajjhupekkhitabbaṃ nāma.
2. Āvaraṇasuttavaṇṇanā
86
Dutiye kammāvaraṇatāyā ti pañcānantariyakammehi. Kilesāvaraṇatāyā ti niyatamicchādiṭṭhiyā. Vipākāvaraṇatāyā ti akusalavipākapaṭisandhiyā vā kusalavipākehi ahetukapaṭisandhiyā vāti.
4-5. Sussūsatisuttādivaṇṇanā
88-89
Catutthe anatthan ti avaḍḍhiṃ. Atthaṃ riñcatī ti vaḍḍhiatthaṃ chaḍḍeti. Ananulomikāyā ti sāsanassa ananulomikāya. Pañcame diṭṭhisampadan ti sotāpattimaggaṃ.
8-11. Abhabbaṭṭhānasuttacatukkavaṇṇanā
92-95
Aṭṭhame anāgamanīyaṃ vatthun ti anupagantabbaṃ kāraṇaṃ, pañcannaṃ verānaṃ dvāsaṭṭhiyā ca diṭṭhigatānametaṃ adhivacanaṃ. Aṭṭhamaṃ bhavan ti kāmāvacare aṭṭhamaṃ paṭisandhiṃ. Navame kotūhalamaṅgalenā ti diṭṭhasutamutamaṅgalena. Dasame sayaṃkatan tiādīni attadiṭṭhivasena vuttāni. Adhiccasamuppannan ti ahetunibbattaṃ. Sesaṃ sabbattha uttānamevāti.
Sītivaggo navamo.
10. Ānisaṃsavaggo
1-2. Pātubhāvasuttādivaṇṇanā
96-97
Dasamassa paṭhame ariyāyatane ti majjhimadese. Indriyānan ti manacchaṭṭhānaṃ. Dutiye saddhammaniyato ti sāsanasaddhamme niyato. Asādhāraṇenā ti puthujjanehi asādhāraṇena.
7. Anavatthitasuttavaṇṇanā
102
Sattame anodhiṃ karitvā ti “ettakāva saṅkhārā aniccā, na ito pare”ti evaṃ sīmaṃ mariyādaṃ akatvā. Anavatthitā ti avatthitāya rahitā, bhijjamānāva hutvā upaṭṭhahissantīti attho. Sabbaloke ti sakale tedhātuke. Sāmaññenā ti samaṇabhāvena, ariyamaggenāti attho.
8. Ukkhittāsikasuttavaṇṇanā
103
Aṭṭhame mettāvatāyā ti mettāyuttāya pāricariyāya. Satta hi sekhā tathāgataṃ mettāvatāya paricaranti, khīṇāsavo pariciṇṇasatthuko.
9. Atammayasuttavaṇṇanā
104
Navame atammayo ti tammayā vuccanti taṇhādiṭṭhiyo, tāhi rahito. Ahaṃkārā ti ahaṃkāradiṭṭhi. Mamaṃkārā ti mamaṃkārataṇhā. Sesaṃ sabbattha uttānamevāti.
Ānisaṃsavaggo dasamo.
Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.
11. Tikavaggo
1. Rāgasuttavaṇṇanā
107
Ekādasamassa paṭhame asubhā ti asubhakammaṭṭhānaṃ. Mettā ti mettākammaṭṭhānaṃ. Paññā ti sahavipassanā maggapaññā.
6. Assādasuttavaṇṇanā
112
Chaṭṭhe assādadiṭṭhī ti sassatadiṭṭhi. Attānudiṭṭhī ti attānaṃ anugatā vīsativatthukā sakkāyadiṭṭhi. Micchādiṭṭhī ti dvāsaṭṭhividhāpi diṭṭhi. Sammādiṭṭhī ti maggasammādiṭṭhi, natthi dinnantiādikā vā micchādiṭṭhi, kammassakatañāṇaṃ sammādiṭṭhi.
7. Aratisuttavaṇṇanā
113
Sattame adhammacariyā ti dasa akusalakammapathā.
10. Uddhaccasuttavaṇṇanā
116
Dasame asaṃvaro ti anadhivāsakabhāvo. Sesaṃ sabbattha uttānamevāti.
Tikavaggo ekādasamo.
12. Sāmaññavaggavaṇṇanā
119-121
Ito paresu tapusso ti dvevācikupāsako. Tathāgate niṭṭhaṅgato ti buddhaguṇesu patiṭṭhitacitto pahīnakaṅkho. Amataṃ addasāti amataddaso. Ariyenā ti niddosena lokuttarasīlena. Ñāṇenā ti paccavekkhaṇañāṇena. Vimuttiyā ti sekhaphalavimuttiyā. Tavakaṇṇiko ti evaṃnāmako gahapati. Tapakaṇṇikotipi pāḷi.
24. Rāgapeyyālavaṇṇanā
140
Rāgassā ti pañcakāmaguṇikarāgassa. Sesaṃ sabbattha uttānatthamevāti.
Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Chakkanipātassa saṃvaṇṇanā niṭṭhitā.