Sattakanipāta


Paṇṇāsakaṃ

1. Dhanavaggo

1-5. Paṭhamapiyasuttādivaṇṇanā

1-5

Sattakanipātassa paṭhame anavaññattikāmo ti abhiññātabhāvakāmo. Tatiye yoniso vicine dhamman ti upāyena catusaccadhammaṃ vicināti. Paññāyatthaṃ vipassatī ti sahavipassanāya maggapaññāya saccadhammaṃ vipassati. Pajjotassevā ti dīpasseva. Vimokkho hoti cetaso ti tassa imehi balehi samannāgatassa khīṇāsavassa dīpanibbānaṃ viya carimakacittassa vatthārammaṇehi vimokkho hoti, gataṭṭhānaṃ na paññāyati. Catutthe saddho hotī tiādīni pañcakanipāte vaṇṇitāneva. Pañcame dhanānī ti adāliddiyakaraṇaṭṭhena dhanāni.

7. Uggasuttavaṇṇanā

7

Sattame uggo rājamahāmatto ti pasenadikosalassa mahāamacco. Upasaṅkamī ti bhuttapātarāso upasaṅkami. Aḍḍho ti nidhānagatena dhanena aḍḍho. Migāro rohaṇeyyo ti rohaṇaseṭṭhino nattāraṃ migāraseṭṭhiṃ sandhāyevamāha. Mahaddhano ti vaḷañjanadhanena mahaddhano. Mahābhogo ti upabhogaparibhogabhaṇḍassa mahantatāya mahābhogo. Hiraññassā ti suvaṇṇasseva. Suvaṇṇāmeva hissa koṭisaṅkhyaṃ ahosi. Rūpiyassā ti sesassa taṭṭakasarakaattharaṇapāvuraṇādino paribhogaparikkhārassa pamāṇasaṅkhāne vādoyeva natthi.

8. Saṃyojanasuttavaṇṇanā

8

Aṭṭhame anunayasaṃyojanan ti kāmarāgasaṃyojanaṃ. Sabbāneva cetāni bandhanaṭṭhena saṃyojanānīti veditabbāni. Imasmiṃ sutte vaṭṭameva kathitaṃ. Sesaṃ sabbattha uttānatthamevāti.

Dhanavaggo paṭhamo.

2. Anusayavaggo

3. Kulasuttavaṇṇanā

13

Dutiyassa tatiye nālan ti na yuttaṃ nānucchavikaṃ. Na manāpenā ti na manamhi appanakena ākārena nisinnāsanato paccuṭṭhenti, anādarameva dassenti. Santamassa pariguhantī ti vijjamānampi deyyadhammaṃ etassa niguhanti paṭicchādenti. Asakkaccaṃ denti no sakkaccan ti lūkhaṃ vā hotu paṇītaṃ vā, asahatthā acittīkārena denti, no cittīkārena.

4. Puggalasuttavaṇṇanā

14

Catutthe ubhatobhāgavimutto ti dvīhi bhāgehi vimutto, arūpasamāpattiyā rūpakāyato vimutto, maggena nāmakāyato. So catunnaṃ arūpasamāpattīnaṃ ekekato vuṭṭhāya saṅkhāre sammasitvā arahattaṃ pattānaṃ catunnaṃ, nirodhā vuṭṭhāya arahattaṃ pattaanāgāmino ca vasena pañcavidho hoti. Pāḷi pan’ettha “katamo ca puggalo ubhatobhāgavimutto? Idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā hontī”ti (pu. pa. 208) evaṃ aṭṭhavimokkhalābhino vasena āgatā.

Paññāya vimuttoti paññāvimutto. So sukkhavipassako, catūhi jhānehi vuṭṭhāya arahattaṃ pattā cattāro cāti imesaṃ vasena pañcavidho hoti. Pāḷi pan’ettha aṭṭhavimokkhapaṭikkhepavaseneva āgatā. Yathāha – “na heva kho aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo paññāvimutto”ti.

Phuṭṭhantaṃ sacchikatoti kāyasakkhī. So jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikaroti. So sotāpattiphalaṭṭhaṃ ādiṃ katvā yāva arahattamaggaṭṭhā chabbidho hoti. Tenāha – “idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo kāyasakkhī”ti (pu. pa. 208).

Diṭṭhantaṃ pattoti diṭṭhippatto. Tatridaṃ saṅkhepalakkhaṇaṃ – dukkhā saṅkhārā, sukho nirodhoti ñātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāyāti diṭṭhippatto. Vitthārato pana sopi kāyasakkhī viya chabbidho hoti. Tenevāha – “idhekacco puggalo ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti, tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā paññāya…pe… ayaṃ vuccati puggalo diṭṭhippatto”ti.

Saddhāya vimuttoti saddhāvimutto. Sopi vuttanayen’eva chabbidho hoti. Tenāha – “idhekacco puggalo ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti, tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā paññāya…pe… no ca kho yathādiṭṭhippattassa. Ayaṃ vuccati puggalo saddhāvimutto”ti. Etassa hi saddhāvimuttassa pubbabhāgamaggakkhaṇe saddahantassa viya okappentassa viya adhimuccantassa viya ca kilesakkhayo hoti, diṭṭhippattassa pubbabhāgamaggakkhaṇe kilesacchedakañāṇaṃ adandhaṃ tikhiṇaṃ sūraṃ hutvā vahati. Tasmā yathā nāma nātitikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ na hoti, asi sīghaṃ na vahati, saddo suyyati, balavataro vāyāmo kātabbo hoti, evarūpā saddhāvimuttassa pubbabhāgamaggabhāvanā. Yathā pana sunisitena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi sīghaṃ vahati, saddo na suyyati, balavavāyāmakiccaṃ na hoti, evarūpā paññāvimuttassa pubbabhāgamaggabhāvanā veditabbā.

Dhammaṃ anussaratīti dhammānusārī. Dhammoti paññā, paññāpubbaṅgamaṃ maggaṃ bhāvetīti attho. Saddhānusārimhi pi eseva nayo. Ubhopete sotāpattimaggaṭṭhāyeva. Vuttampi c’etaṃ – “yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo dhammānusārī. Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo saddhānusārī”ti (pu. pa. 208). Ayam ettha saṅkhepo, vitthārato pan’esā ubhatobhāgavimuttādikathā visuddhimagge (visuddhi. 2.771, 889) paññābhāvanādhikāre vuttā. Tasmā tattha vuttanayen’eva veditabbāti.

5. Udakūpamāsuttavaṇṇanā

15

Pañcame udakūpamā ti nimujjanādiākāraṃ gahetvā udakena upamitā. Sakiṃ nimuggo ti ekavārameva nimuggo. Ekantakāḷakehī ti niyatamicchādiṭṭhiṃ sandhāya vuttaṃ. Ummujjatī ti uṭṭhahati. Sādhū ti sobhanā bhaddakā. Hāyatiyevā ti caṅkavāre āsittaudakaṃ viya parihāyateva. Ummujjitvā vipassati viloketī ti uṭṭhahitvā gantabbadisaṃ vipassati viloketi. Pataratī ti gantabbadisābhimukho tarati nāma. Paṭigādhappatto hotī ti uṭṭhāya viloketvā pataritvā ekasmiṃ ṭhāne patiṭṭhāpatto nāma hoti, tiṭṭhati na punāgacchati. Tiṇṇo pāraṅgato thale tiṭṭhatī ti sabbakilesoghaṃ taritvā paratīraṃ gantvā nibbānathale patiṭṭhito nāma hoti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

6. Aniccānupassīsuttavaṇṇanā

16

Chaṭṭhe aniccāti evaṃ paññāya pharanto anupassatīti aniccānupassī. Aniccāti evaṃ saññā assāti aniccasaññī. Aniccāti evaṃ ñāṇena paṭisaṃveditā assāti aniccapaṭisaṃvedī. Satatan ti sabbakālaṃ. Samitan ti yathā purimacittena pacchimacittaṃ samitaṃ samupagataṃ ghaṭṭitaṃ hoti, evaṃ. Abbokiṇṇan ti nirantaraṃ aññena cetasā asaṃmissaṃ. Cetasā adhimuccamāno ti cittena sanniṭṭhāpayamāno. Paññāya pariyogāhamāno ti vipassanāñāṇena anupavisamāno.

Apubbaṃ acariman ti apure apacchā ekakkhaṇeyeva. Idha samasīsī kathito. So catubbidho hoti rogasamasīsī, vedanāsamasīsī, iriyāpathasamasīsī, jīvitasamasīsīti. Tattha yassa aññatarena rogena phuṭṭhassa sato rogavūpasamo ca āsavakkhayo ca ekappahāreneva hoti, ayaṃ rogasamasīsī nāma. Yassa pana aññataraṃ vedanaṃ vedayato vedanāvūpasamo ca āsavakkhayo ca ekappahāreneva hoti, ayaṃ vedanāsamasīsī nāma. Yassa pana ṭhānādīsu iriyāpathesu aññatarasamaṅgino vipassantassa iriyāpathassa pariyosānañca āsavakkhayo ca ekappahāreneva hoti, ayaṃ iriyāpathasamasīsī nāma. Yassa pana upakkamato vā sarasato vā jīvitapariyādānañca āsavakkhayo ca ekappahāreneva hoti, ayaṃ jīvitasamasīsī nāma. Ayamidha adhippeto. Tattha kiñcāpi āsavapariyādānaṃ maggacittena, jīvitapariyādānaṃ cuticittena hotīti ubhinnaṃ ekakkhaṇe sambhavo nāma natthi. Yasmā panassa āsavesu khīṇamattesu paccavekkhaṇavārānantarameva jīvitapariyādānaṃ gacchati, antaraṃ na paññāyati, tasmā evaṃ vuttaṃ.

Antarāparinibbāyī ti yo pañcasu suddhāvāsesu yattha katthaci uppanno nibbattakkhaṇe vā thokaṃ atikkamitvā vā vemajjhe ṭhatvā vā arahattaṃ pāpuṇāti, tassetaṃ nāmaṃ. Upahaccaparinibbāyī ti yo tattheva āyuvemajjhaṃ atikkamitvā arahattaṃ pāpuṇāti. Asaṅkhāraparinibbāyī ti yo tesaṃyeva puggalānaṃ asaṅkhāreneva appayogena kilese khepeti. Sasaṅkhāraparinibbāyī ti yo sasaṅkhārena sappayogena kilese khepeti. Uddhaṃsoto akaniṭṭhagāmī ti yo heṭṭhā catūsu suddhāvāsesu yattha katthaci nibbattitvā tato cuto anupubbena akaniṭṭhe uppajjitvā arahattaṃ pāpuṇāti.

7-9. Dukkhānupassīsuttādivaṇṇanā

17-19

Sattame dukkhānupassī ti pīḷanākāraṃ dukkhato anupassanto. Aṭṭhame anattānupassī ti avasavattanākāraṃ anattāti anupassanto. Navame sukhānupassī ti sukhanti evaṃ ñāṇena anupassanto.

10. Niddasavatthusuttavaṇṇanā

20

Dasame niddasavatthūnī ti niddasādivatthūni, “niddaso bhikkhu, nibbīso, nittiṃso, niccattālīso, nippaññāso”ti evaṃ vacanakāraṇāni. Ayaṃ kira pañho titthiyasamaye uppanno. Titthiyā hi dasavassakāle mataṃ nigaṇṭhaṃ niddasoti vadanti. So kira puna dasavasso na hoti. Na kevalañca dasavasso, navavassopi ekavassopi na hoti. Eteneva nayena vīsativassādikālepi mataṃ nigaṇṭhaṃ “nibbīso nittiṃso niccattālīso nippaññāso”ti vadanti. Āyasmā ānando gāme vicaranto taṃ kathaṃ sutvā vihāraṃ gantvā bhagavato ārocesi. Bhagavā āha – “na idaṃ, ānanda, titthiyānaṃ adhivacanaṃ, mama sāsane khīṇāsavassetaṃ adhivacanaṃ. Khīṇāsavo hi dasavassakāle parinibbuto puna dasavasso na hoti. Na kevalañca dasavassova, navavassopi…pe… ekavassopi. Na kevalañca ekavassova, ekādasamāsikopi…pe… ekamāsikopi ekamuhuttikopi na hotiyeva”. Kasmā? Puna paṭisandhiyā abhāvā. Nibbīsādīsupi eseva nayo. Iti bhagavā “mama sāsane khīṇāsavassetaṃ adhivacanan”ti vatvā yehi kāraṇehi niddaso hoti, tāni dassetuṃ imaṃ desanaṃ ārabhi.

Tattha idhā ti imasmiṃ sāsane. Sikkhāsamādāne tibbacchando hotī ti sikkhāttayapūraṇe balavacchando hoti. Āyatiñca sikkhāsamādāne avigatapemo ti anāgate punadivasādīsupi sikkhāpūraṇe avigatapemeneva samannāgato hoti. Dhammanisantiyā ti dhammanisāmanāya. Vipassanāyetaṃ adhivacanaṃ. Icchāvinaye ti taṇhāvinaye. Paṭisallāne ti ekībhāve. Vīriyārambhe ti kāyikacetasikassa vīriyassa pūraṇe. Satinepakke ti satiyañceva nipakabhāve. Diṭṭhipaṭivedhe ti maggadassane. Sesaṃ sabbattha uttānamevāti.

Anusayavaggo dutiyo.

3. Vajjisattakavaggo

1. Sārandadasuttavaṇṇanā

21

Tatiyassa paṭhame sārandade cetiye ti evaṃnāmake vihāre. Anuppanne kira tathāgate tattha sārandadassa yakkhassa nivāsanaṭṭhānaṃ cetiyaṃ ahosi, athettha bhagavato vihāraṃ kāresuṃ. So sārandadacetiyaṃtveva saṅkhaṃ gato. Yāvakīvañcā ti yattakaṃ kālaṃ. Abhiṇhaṃ sannipātā ti divasassa tikkhattuṃ sannipatantāpi antarantarā sannipatantāpi abhiṇhaṃ sannipātāva. Sannipātabahulā ti “hiyyopi purimadivasampi sannipatamha, puna ajja kimatthaṃ sannipatāmā”ti vosānamanāpajjanena sannipātabahulā. Vuddhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihānī ti abhiṇhaṃ asannipatantā hi disāsu āgataṃ sāsanaṃ na suṇanti, tato “asukagāmasīmā vā nigamasīmā vā ākulā, asukaṭṭhāne corā pariyuṭṭhitā”ti na jānanti. Corāpi “pamattā rājāno”ti ñatvā gāmanigamādīni paharantā janapadaṃ nāsenti. Evaṃ rājūnaṃ parihāni hoti. Abhiṇhaṃ sannipatantā pana taṃ pavattiṃ suṇanti, tato balaṃ pesetvā amittamaddanaṃ karonti. Corāpi “appamattā rājāno, na sakkā amhehi vaggabandhanena vicaritun”ti bhijjitvā palāyanti. Evaṃ rājūnaṃ vuddhi hoti. Tena vuttaṃ – “vuddhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihānī”ti.

Samaggā tiādīsu sannipātabheriyā niggatāya “ajja me kiccaṃ atthi maṅgalaṃ atthī”ti vikkhepaṃ karontā na samaggā sannipatanti nāma. Bherisaddaṃ pana sutvāva bhuñjamānāpi alaṅkurumānāpi vatthāni nivāsayamānāpi addhabhuttā addhālaṅkatā vatthaṃ nivāsentāva sannipatantā samaggā sannipatanti nāma. Sannipatitā pana cintetvā mantetvā kattabbaṃ katvā ekatova avuṭṭhahantā na samaggā vuṭṭhahanti nāma. Evaṃ vuṭṭhitesu hi ye paṭhamaṃ gacchanti, tesaṃ evaṃ hoti – “amhehi bāhirakathāva sutā, idāni vinicchayakathā bhavissatī”ti. Ekato vuṭṭhahantā pana samaggā vuṭṭhahanti nāma. Api ca “asukaṭṭhāne gāmasīmā vā nigamasīmā vā ākulā, corā vā pariyuṭṭhitā”ti sutvā “ko gantvā amittamaddanaṃ karissatī”ti vutte “ahaṃ paṭhamaṃ ahaṃ paṭhaman”ti vatvā gacchantāpi samaggā vuṭṭhahanti nāma. Ekassa pana kammante osīdamāne sesā puttabhātaro pesetvā tassa kammantaṃ upatthambhayamānāpi āgantukarājānaṃ “asukassa gehaṃ gacchatu, asukassa gehaṃ gacchatū”ti avatvā sabbe ekato saṅgaṇhantāpi ekassa maṅgale vā roge vā aññasmiṃ vā pana tādise sukhadukkhe uppanne sabbe tattha sahāyabhāvaṃ gacchantāpi samaggā vajjikaraṇīyāni karonti nāma.

Appaññattan tiādīsu pubbe akataṃ suṅkaṃ vā baliṃ vā daṇḍaṃ vā āharāpentā appaññattaṃ paññāpenti nāma. Porāṇapaveṇiyā āgatameva pana anāharāpentā paññattaṃ samucchindanti nāma. Coroti gahetvā dassite avicinitvā chejjabhejjaṃ anusāsantā porāṇaṃ vajjidhammaṃ samādāya na vattanti nāma. Tesaṃ apaññattaṃ paññāpentānaṃ abhinavasuṅkādipīḷitā manussā “atiupaddutamha, ke imesaṃ vijite vasissantī”ti paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ hananti. Paññattaṃ samucchindantānaṃ paveṇiāgatāni suṅkādīni agaṇhantānaṃ koso parihāyati, tato hatthiassabalakāyaorodhādayo yathānibaddhaṃ vaṭṭaṃ alabhamānā thāmabalena parihāyanti. Te neva yuddhakkhamā honti na pāricariyakkhamā. Porāṇaṃ vajjidhammaṃ samādāya avattantānaṃ vijite manussā “amhākaṃ puttaṃ pitaraṃ bhātaraṃ acoraṃyeva coroti katvā chindiṃsu bhindiṃsū”ti kujjhitvā paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ hananti. Evaṃ rājūnaṃ parihāni hoti. Apaññattaṃ na paññāpentānaṃ pana “paveṇiāgataṃyeva rājāno karontī”ti manussā haṭṭhatuṭṭhā kasivāṇijjādike kammante sampādenti. Paññattaṃ asamucchindantānaṃ paveṇiāgatāni suṅkādīni gaṇhantānaṃ koso vaḍḍhati, tato hatthiassabalakāyaorodhādayo yathānibaddhaṃ vaṭṭaṃ labhamānā thāmabalasampannā yuddhakkhamā ceva pāricariyakkhamā ca honti. Porāṇe vajjidhamme samādāya vattantānaṃ manussā na ujjhāyanti. “Rājāno porāṇapaveṇiyā karonti, aṭṭakulikasenāpatiuparājūhi parikkhitaṃ sayampi parikkhipitvā paveṇipotthakaṃ vācāpetvā anucchavikameva daṇḍaṃ pavattayanti, etesaṃ doso natthi, amhākaṃyeva doso”ti appamattā kammante karonti. Evaṃ rājūnaṃ vuddhi hoti.

Sakkarissantī ti yaṃkiñci tesaṃ sakkāraṃ karontā sundarameva karissanti. Garuṃ karissantī ti garubhāvaṃ paccupaṭṭhapetvā karissanti. Mānessantī ti manena piyāyissanti. Pūjessantī ti paccayapūjāya pūjessanti. Sotabbaṃ maññissantī ti divasassa dve tayo vāre upaṭṭhānaṃ gantvā tesaṃ kathaṃ sotabbaṃ saddhātabbaṃ maññissanti. Tattha ye evaṃ mahallakānaṃ rājūnaṃ sakkārādīni na karonti, ovādatthāya vā nesaṃ upaṭṭhānaṃ na gacchanti, te tehi vissaṭṭhā anovadiyamānā kīḷāpasutā rajjato parihāyanti. Ye pana tathā paṭipajjanti, tesaṃ mahallakarājāno “idaṃ kātabbaṃ idaṃ na kātabban”ti porāṇapaveṇiṃ ācikkhanti. Saṅgāmaṃ patvāpi “evaṃ pavisitabbaṃ, evaṃ nikkhamitabban”ti upāyaṃ dassenti. Te tehi ovadiyamānā yathāovādaṃ paṭipajjamānā sakkonti rajjapaveṇiṃ sandhāretuṃ. Tena vuttaṃ – “vuddhiyeva licchavī vajjīnaṃ pāṭikaṅkhā”ti.

Kulitthiyo ti kulagharaṇiyo. Kulakumāriyo ti anividdhā tāsaṃ dhītaro. Okassā ti vā pasayhā ti vā pasayhākārassevetaṃ nāmaṃ. Okāsātipi paṭhanti. Tattha okassā ti avakasitvā ākaḍḍhitvā. Pasayhā ti abhibhavitvā ajjhottharitvāti ayaṃ vacanattho. Evañhi karontānaṃ vijite manussā “amhākaṃ gehe puttabhātaropi, kheḷasiṅghānikādīni mukhena apanetvā saṃvaḍḍhitā dhītaropi ime balakkārena gahetvā attano ghare vāsentī”ti kupitā paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ hananti. Evaṃ akarontānaṃ pana vijite manussā appossukkā sakāni kammāni karontā rājakosaṃ vaḍḍhenti. Evamettha vuddhihāniyo veditabbā.

Vajjīnaṃ vajjicetiyānī ti vajjirājūnaṃ vajjiraṭṭhe cittīkataṭṭhena cetiyānīti laddhanāmāni yakkhaṭṭhānāni. Abbhantarānī ti antonagare ṭhitāni. Bāhirānī ti bahinagare ṭhitāni. Dinnapubbaṃ katapubban ti pubbe dinnañca katañca. No parihāpessantī ti ahāpetvā yathāpavattameva karissanti. Dhammikaṃ baliṃ parihāpentānañhi devatā ārakkhaṃ susaṃvihitaṃ na karonti, anuppannaṃ dukkhaṃ uppādetuṃ asakkontiyopi uppannaṃ kāsasīsarogādiṃ vaḍḍhenti, saṅgāme patte sahāyā na honti. Aparihāpentānaṃ pana ārakkhaṃ susaṃvihitaṃ karonti, anuppannaṃ sukhaṃ uppādetuṃ asakkontiyopi uppannaṃ kāsasīsarogādiṃ haranti, saṅgāmasīse sahāyā hontīti. Evamettha vuddhihāniyo veditabbā.

Dhammikā rakkhāvaraṇaguttī ti ettha rakkhā eva yathā anicchitaṃ nāgacchati, evaṃ āvaraṇato āvaraṇaṃ. Yathā icchitaṃ na nassati, evaṃ gopāyanato gutti. Tattha balakāyena parivāretvā rakkhanaṃ pabbajitānaṃ dhammikā rakkhāvaraṇagutti nāma na hoti. Yathā pana vihārassa upavane rukkhe na chindanti, vājikā vājaṃ na karonti, pokkharaṇīsu macche na gaṇhanti, evaṃ karaṇaṃ dhammikā rakkhāvaraṇagutti nāma. Kintī ti kena nu kho kāraṇena.

Tattha ye anāgatānaṃ arahantānaṃ āgamanaṃ na icchanti, te assaddhā honti appasannā. Pabbajite sampatte paccuggamanaṃ na karonti, gantvā na passanti, paṭisanthāraṃ na karonti, pañhaṃ na pucchanti, dhammaṃ na suṇanti, dānaṃ na denti, anumodanaṃ na suṇanti, nivāsanaṭṭhānaṃ na saṃvidahanti. Atha nesaṃ avaṇṇo uggacchati “asuko nāma rājā assaddho appasanno, pabbajite sampatte paccuggamanaṃ na karoti…pe… nivāsanaṭṭhānaṃ na saṃvidahatī”ti. Taṃ sutvā pabbajitā tassa nagaradvārena gacchantāpi nagaraṃ na pavisanti. Evaṃ anāgatānaṃ arahantānaṃ anāgamanameva hoti. Āgatānaṃ pana phāsuvihāre asati yepi ajānitvā āgatā, te “vasissāmāti tāva cintetvā āgatamhā, imesaṃ pana rājūnaṃ iminā nīhārena ke vasissantī”ti nikkhamitvā gacchanti. Evaṃ anāgatesu anāgacchantesu āgatesu dukkhaṃ viharantesu so doso pabbajitānaṃ anāvāso hoti. Tato devatārakkhā na hoti, devatārakkhāya asati amanussā okāsaṃ labhanti, amanussā ussannā anuppannaṃ byādhiṃ uppādenti. Sīlavantānaṃ dassanapañhapucchanādivatthukassa puññassa anāgamo hoti. Vipariyāyena yathāvuttakaṇhapakkhaviparītassa sukkapakkhassa sambhavo hotīti evamettha vuddhihāniyo veditabbā.

2. Vassakārasuttavaṇṇanā

22

Dutiye abhiyātukāmo ti abhibhavanatthāya yātukāmo. Vajjī ti vajjirājāno. Evaṃmahiddhike ti evaṃ mahatiyā rājiddhiyā samannāgate. Etena nesaṃ samaggabhāvaṃ katheti. Evaṃmahānubhāve ti evaṃ mahantena rājānubhāvena samannāgate. Etena nesaṃ hatthisippādīsu katasikkhataṃ katheti, yaṃ sandhāya vuttaṃ – “sikkhitā vatime licchavikumārakā, susikkhitā vatime licchavikumārakā, yatra hi nāma sukhumena tāḷacchiggaḷena asanaṃ atipātayissanti poṅkhānupoṅkhaṃ avirādhitan”ti (saṃ. ni. 5.1115). Ucchecchāmī ti ucchindissāmi. Vināsessāmī ti adassanaṃ nayissāmi. Anayabyasanan ti avaḍḍhiñceva, ñātibyasanañca. Āpādessāmī ti pāpayissāmi.

Iti kira so ṭhānanisajjādīsu imaṃ yuddhakathameva katheti, “gamanasajjā hothā”ti ca balakāyaṃ āṇāpeti. Kasmā? Gaṅgāya kira ekaṃ paṭṭanagāmaṃ nissāya addhayojanaṃ ajātasattuno vijitaṃ, addhayojanaṃ licchavīnaṃ. Tatra pabbatapādato mahagghabhaṇḍaṃ otarati. Taṃ sutvā “ajja yāmi, sve yāmī”ti ajātasattuno saṃvidahantasseva licchavino samaggā sammodamānā puretaraṃ āgantvā sabbaṃ gaṇhanti. Ajātasattu pacchā āgantvā taṃ pavattiṃ ñatvā kujjhitvā gacchati. Te punasaṃvaccharepi tatheva karonti. Atha so balavāghātajāto, tadā evamakāsi.

Tato cintesi – “gaṇena saddhiṃ yuddhaṃ nāma bhāriyaṃ, ekopi moghappahāro nāma natthi. Ekena kho pana paṇḍitena saddhiṃ mantetvā karonto niraparādho hoti, paṇḍito ca satthārā sadiso natthi, satthā ca avidūre dhuravihāre vasati, handāhaṃ pesetvā pucchāmi. Sace me gatena koci attho bhavissati, satthā tuṇhī bhavissati. Anatthe pana sati ‘kiṃ rañño tattha gatenā’ti vakkhatī”ti. So vassakāraṃ brāhmaṇaṃ pesesi. Brāhmaṇo gantvā bhagavato tamatthaṃ ārocesi. Tena vuttaṃ – atha kho rājā…pe… āpādessāmi vajjī ti.

Bhagavantaṃ bījayamāno ti thero vattasīse ṭhatvā bhagavantaṃ bījati, bhagavato pana sītaṃ vā uṇhaṃ vā natthi. Bhagavā brāhmaṇassa vacanaṃ sutvā tena saddhiṃ amantetvā therena saddhiṃ mantetukāmo kinti te, ānanda, sutan tiādimāha. Taṃ vuttatthameva.

Ekamidāhan ti idaṃ bhagavā pubbe vajjīnaṃ imassa vajjisattakassa desitabhāvappakāsanatthaṃ āha. Akaraṇīyā ti akattabbā, aggahetabbāti attho. Yadidan ti nipātamattaṃ. Yuddhassā ti karaṇatthe sāmivacanaṃ, abhimukhaṃ yuddhena gahetuṃ na sakkāti attho. Aññatra upalāpanāyā ti ṭhapetvā upalāpanaṃ. Upalāpanā nāma “alaṃ vivādena, idāni samaggā homā”ti hatthiassarathahiraññasuvaṇṇādīni pesetvā saṅgahakaraṇaṃ, evañhi saṅgahaṃ katvā kevalaṃ vissāsena sakkā gaṇhitunti attho. Aññatra mithubhedā ti ṭhapetvā mithubhedaṃ. Iminā “aññamaññabhedaṃ katvāpi sakkā ete gahetun”ti dasseti. Idaṃ brāhmaṇo bhagavato kathāya nayaṃ labhitvā āha. Kiṃ pana bhagavā brāhmaṇassa imāya kathāya nayalābhaṃ jānātīti? Āma jānāti. Jānanto kasmā kathesi? Anukampāya. Evaṃ kirassa ahosi – “mayā akathitepi katipāhena gantvā sabbe gaṇhissati, kathite pana samagge bhindanto tīhi saṃvaccharehi gaṇhissati. Ettakampi jīvitameva varaṃ. Ettakañhi jīvantā attano patiṭṭhābhūtaṃ puññaṃ karissantī”ti. Abhinanditvā ti cittena nanditvā. Anumoditvā ti “yāva subhāsitamidaṃ bhotā gotamenā”ti vācāya anumoditvā. Pakkāmī ti rañño santikaṃ gato. Rājāpi tameva pesetvā sabbe bhinditvā gantvā anayabyasanaṃ pāpesi.

3. Paṭhamasattakasuttavaṇṇanā

23

Tatiye abhiṇhaṃ sannipātā ti idaṃ vajjisattake vuttasadisameva. Idhāpi ca abhiṇhaṃ asannipatantā disāsu āgatasāsanaṃ na suṇanti, tato “asukavihārasīmā ākulā, uposathappavāraṇā ṭhitā, asukasmiṃ ṭhāne bhikkhū vejjakammadūtakammādīni karonti, viññattibahulā phalapupphadānādīhi jīvikaṃ kappentī”tiādīni na jānanti. Pāpabhikkhūpi “pamatto saṅgho”ti ñatvā rāsibhūtā sāsanaṃ osakkāpenti. Abhiṇhaṃ sannipatantā pana taṃ pavattiṃ suṇanti, tato bhikkhusaṅghaṃ pesetvā sīmaṃ ujuṃ kārenti, uposathappavāraṇāyo pavattāpenti, micchājīvānaṃ ussannaṭṭhāne ariyavaṃsike pesetvā ariyavaṃsaṃ kathāpenti, pāpabhikkhūnaṃ vinayadharehi niggahaṃ kārāpenti. Pāpabhikkhūpi “appamatto saṅgho, na sakkā amhehi vaggabandhanena vicaritun”ti bhijjitvā palāyanti. Evamettha vuddhihāniyo veditabbā.

Samaggā tiādīsu cetiyapaṭijagganatthaṃ vā bodhigharauposathāgāracchādanatthaṃ vā katikavattaṃ vā ṭhapetukāmatāya “saṅgho sannipatatū”ti bheriyā vā ghaṇṭiyā vā ākoṭitamattāya “mayhaṃ cīvarakammaṃ atthi, mayhaṃ patto pacitabbo, mayhaṃ navakammaṃ atthī”ti vikkhepaṃ karontā na samaggā sannipatanti nāma. Sabbaṃ pana taṃ kammaṃ ṭhapetvā “ahaṃ purimataraṃ, ahaṃ purimataran”ti ekappahāreneva sannipatantā samaggā sannipatanti nāma. Sannipatitā pana cintetvā mantetvā kattabbaṃ katvā ekatova avuṭṭhahantā na samaggā vuṭṭhahanti nāma. Evaṃ vuṭṭhitesu hi ye paṭhamaṃ gacchanti, tesaṃ evaṃ hoti “amhehi bāhirakathāva sutā, idāni vinicchayakathā bhavissatī”ti. Ekappahāreneva vuṭṭhahantā samaggā vuṭṭhahanti nāma. Api ca “asukaṭṭhāne vihārasīmā ākulā, uposathappavāraṇā ṭhitā, asukaṭṭhāne vejjakammādikārakā pāpabhikkhū ussannā”ti sutvā “ko gantvā tesaṃ niggahaṃ karissatī”ti vutte “ahaṃ paṭhamaṃ, ahaṃ paṭhaman”ti vatvā gacchantāpi samaggā vuṭṭhahanti nāma.

Āgantukaṃ pana disvā “imaṃ pariveṇaṃ yāhi, etaṃ pariveṇaṃ yāhi, ayaṃ ko”ti avatvā sabbe vattaṃ karontāpi, jiṇṇapattacīvarakaṃ disvā tassa bhikkhācāravattena pattacīvaraṃ pariyesantāpi, gilānassa gilānabhesajjaṃ pariyesamānāpi, gilānameva anāthaṃ “asukapariveṇaṃ yāhī”ti avatvā attano attano pariveṇe paṭijaggantāpi, eko olīyamānako gantho hoti, paññavantaṃ bhikkhuṃ saṅgaṇhitvā tena taṃ ganthaṃ ukkhipāpentāpi samaggā saṅghakaraṇīyāni karonti nāma.

Appaññattan tiādīsu navaṃ adhammikaṃ katikavattaṃ vā sikkhāpadaṃ vā gaṇhantā appaññattaṃ paññāpenti nāma purāṇasanthatavatthusmiṃ sāvatthiyaṃ bhikkhū viya. Uddhammaṃ ubbinayaṃ sāsanaṃ dīpentā paññattaṃ samucchindanti nāma, vassasataparinibbute bhagavati vesālikā vajjiputtakā viya. Khuddānukhuddakā pana āpattiyo sañcicca vītikkamantā yathāpaññattesu sikkhāpadesu samādāya na vattanti nāma assajipunabbasukā viya. Tathā akarontā pana apaññattaṃ na paññāpenti, paññattaṃ na samucchindanti, yathāpaññattesu sikkhāpadesu samādāya vattanti nāma āyasmā upaseno viya, āyasmā yaso kākaṇḍakaputto viya, āyasmā mahākassapo viya ca. Vuddhiyevā ti sīlādiguṇehi vuddhiyeva, no parihāni.

Therā ti thirabhāvappattā therakārakehi guṇehi samannāgatā. Bahū rattiyo jānantīti rattaññū. Ciraṃ pabbajitānaṃ etesanti cirapabbajitā. Saṅghassa pitiṭṭhāne ṭhitāti saṅghapitaro. Pitiṭṭhāne ṭhitattā saṅghaṃ pariṇenti, pubbaṅgamā hutvā tīsu sikkhāsu pavattentīti saṅghapariṇāyakā.

Ye tesaṃ sakkārādīni na karonti, ovādatthāya dve tayo vāre upaṭṭhānaṃ na gacchanti, tepi tesaṃ ovādaṃ na denti, paveṇikathaṃ na kathenti, sārabhūtaṃ dhammapariyāyaṃ na sikkhāpenti. Te tehi vissaṭṭhā sīlādīhi dhammakkhandhehi sattahi ca ariyadhanehīti evamādīhi guṇehi parihāyanti. Ye pana tesaṃ sakkārādīni karonti, upaṭṭhānaṃ gacchanti, tesaṃ te “evaṃ te abhikkamitabban”tiādikaṃ ovādaṃ denti, paveṇikathaṃ kathenti, sārabhūtaṃ dhammapariyāyaṃ sikkhāpenti, terasahi dhutaṅgehi dasahi kathāvatthūhi anusāsanti. Te tesaṃ ovāde ṭhatvā sīlādīhi guṇehi vaḍḍhamānā sāmaññatthaṃ anupāpuṇanti. Evamettha hānivuddhiyo daṭṭhabbā.

Punabbhavo sīlamassāti ponobbhavikā, punabbhavadāyikāti attho, tassā ponobbhavikāya. Na vasaṃ gacchissantī ti ettha ye catunnaṃ paccayānaṃ kāraṇā upaṭṭhākānaṃ padānupadikā hutvā gāmato gāmaṃ vicaranti, te tassā vasaṃ gacchanti nāma. Itare na gacchanti. Tattha hānivuddhiyo pākaṭāyeva.

Āraññakesū ti pañcadhanusatikapacchimesu. Sāpekkhā ti sālayā. Gāmantasenāsanesu hi jhānaṃ appetvāpi tato vuṭṭhitamattova itthipurisadārakadārikādisaddaṃ suṇāti, yenassa adhigatavisesopi hāyatiyeva. Araññasenāsane niddāyitvāpi pabuddhamatto sīhabyagghamorādīnaṃ saddaṃ suṇāti, yena araññe pītiṃ paṭilabhitvā tameva sammasanto aggaphale patiṭṭhāti. Iti bhagavā gāmantasenāsane jhānaṃ appetvā nisinnabhikkhuto araññe niddāyamānameva pasaṃsati. Tasmā tameva atthavasaṃ paṭicca “āraññakesu senāsanesu sāpekkhā bhavissantī”ti āha.

Paccattaññeva satiṃ upaṭṭhāpessantī ti attanāva attano abbhantare satiṃ upaṭṭhapessanti. Pesalā ti piyasīlā. Idhāpi sabrahmacārīnaṃ āgamanaṃ anicchantā nevāsikā assaddhā honti appasannā, vihāraṃ sampattabhikkhūnaṃ paccuggamana-pattacīvarapaṭiggahaṇa-āsanapaññāpanatālavaṇṭaggahaṇādīni na karonti. Atha nesaṃ avaṇṇo uggacchati “asukavihāravāsino bhikkhū assaddhā appasannā vihāraṃ paviṭṭhānaṃ vattappaṭivattampi na karontī”ti. Taṃ sutvā pabbajitā vihāradvārena gacchantāpi vihāraṃ na pavisanti. Evaṃ anāgatānaṃ anāgamanameva hoti. Āgatānaṃ pana phāsuvihāre asati yepi ajānitvā āgatā, te “vasissāmāti tāvacintetvā āgatamhā, imesaṃ pana nevāsikānaṃ iminā nīhārena ko vasissatī”ti nikkhamitvā gacchanti. Evaṃ so vihāro aññesaṃ bhikkhūnaṃ anāvāsova hoti. Tato nevāsikā sīlavantānaṃ dassanaṃ alabhantā kaṅkhāvinodakaṃ vā ācārasikkhāpakaṃ vā madhuradhammasavanaṃ vā na labhanti. Tesaṃ neva aggahitadhammaggahaṇaṃ na gahitasajjhāyakaraṇaṃ hoti. Iti nesaṃ hāniyeva hoti, na vuddhi.

Ye pana sabrahmacārīnaṃ āgamanaṃ icchanti, te saddhā honti pasannā, āgatānaṃ sabrahmacārīnaṃ paccuggamanādīni katvā senāsanaṃ paññapetvā denti, te gahetvā bhikkhācāraṃ pavisanti, kaṅkhaṃ vinodenti, madhuradhammassavanaṃ labhanti. Atha nesaṃ kittisaddo uggacchati “asukavihāre bhikkhū evaṃ saddhā pasannā vattasampannā saṅgāhakā”ti. Taṃ sutvā bhikkhū dūratopi āgacchanti. Tesaṃ nevāsikā vattaṃ karonti, samīpaṃ gantvā vuḍḍhataraṃ āgantukaṃ vanditvā nisīdanti, navakatarassa santike āsanaṃ gahetvā nisīditvā “imasmiṃ vihāre vasissatha, gamissathā”ti pucchanti. “Gamissāmā”ti vutte “sappāyaṃ senāsanaṃ, sulabhā bhikkhā”tiādīni vatvā gantuṃ na denti. Vinayadharo ce hoti, tassa santike vinayaṃ sajjhāyanti. Suttantādidharo ce, tassa santike taṃ taṃ dhammaṃ sajjhāyanti. Te āgantukatherānaṃ ovāde ṭhatvā saha paṭisambhidāhi arahattaṃ pāpuṇanti. Āgantukā “ekaṃ dve divasāni vasissāmāti āgatamhā, imesaṃ pana sukhasaṃvāsatāya dasa dvādasa vassāni vasimhā”ti vattāro honti. Evamettha hānivuddhiyo veditabbā.

4. Dutiyasattakasuttavaṇṇanā

24

Catutthe na kammārāmā ti ye divasaṃ cīvarakamma-kāyabandhanaparissāvana-dhammakaraṇa-sammajjani-pādakaṭhalikādīneva karonti, te sandhāyesa paṭikkhepo. Yo pana tesaṃ karaṇavelāya evaṃ etāni karoti, uddesavelāya uddesaṃ gaṇhāti, sajjhāyavelāya sajjhāyati, cetiyaṅgaṇavattavelāya cetiyaṅgaṇavattaṃ karoti, manasikāravelāya manasikāraṃ karoti, na so kammārāmo nāma.

Yo itthivaṇṇapurisavaṇṇādivasena ālāpasallāpaṃ karontoyeva rattindivaṃ vītināmeti, evarūpe bhasse pariyantakārī na hoti, ayaṃ bhassārāmo nāma. Yo pana rattindivaṃ dhammaṃ katheti, pañhaṃ vissajjeti, ayaṃ appabhassova bhasse pariyantakārīyeva. Kasmā? “Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ dhammī vā kathā ariyo vā tuṇhībhāvo”ti (ma. ni. 1.273) vuttattā.

Yo ṭhitopi gacchantopi nisinnopi thinamiddhābhibhūto niddāyatiyeva, ayaṃ niddārāmo nāma. Yassa pana karajakāyagelaññena cittaṃ bhavaṅgaṃ otarati, nāyaṃ niddārāmo. Tenevāha – “abhijānāmahaṃ, aggivessana, gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātappaṭikkanto catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā”ti (ma. ni. 1.387).

Yo “ekassa dutiyo, dvinnaṃ tatiyo, tiṇṇaṃ catuttho”ti evaṃ saṃsaṭṭhova viharati, ekako assādaṃ na labhati, ayaṃ saṅgaṇikārāmo. Yo pana catūsu iriyāpathesu ekakova assādaṃ labhati, nāyaṃ saṅgaṇikārāmo.

Asantasambhāvanicchāya samannāgatā dussīlā pāpicchā nāma. Yesaṃ pāpakā mittā catūsu iriyāpathesu saha ayanato pāpasahāyā, ye ca tanninnatappoṇatappabbhāratāya pāpesu sampavaṅkā, te pāpamittā pāpasahāyā pāpasampavaṅkā nāma.

Oramattakenā ti avaramattakena appamattakena. Antarā ti arahattaṃ appatvāva etthantare. Vosānan ti pariniṭṭhitabhāvaṃ “alamettāvatā”ti osakkanaṃ. Idaṃ vuttaṃ hoti – yāva sīlapārisuddhijjhānavipassanā sotāpannabhāvādīnaṃ aññataramattakena vosānaṃ nāpajjissanti, tāva vuddhiyeva bhikkhūnaṃ pāṭikaṅkhā, no parihānīti.

7. Saññāsuttavaṇṇanā

27

Sattame aniccasaññā dayo aniccānupassanādīhi sahagatasaññā.

8. Paṭhamaparihānisuttavaṇṇanā

28

Aṭṭhame uppannānaṃ saṅghakiccānaṃ nittharaṇena bhāraṃ vahantīti bhāravāhino. Te tena paññāyissantī ti te therā tena attano therabhāvānurūpena kiccena paññāyissanti. Tesu yogaṃ āpajjatī ti payogaṃ āpajjati, sayaṃ tāni kiccāni kātuṃ ārabhatīti.

9. Dutiyaparihānisuttavaṇṇanā

29

Navame bhikkhudassanaṃ hāpetī ti bhikkhusaṅghassa dassanatthāya gamanaṃ hāpeti. Adhisīle ti pañcasīladasasīlasaṅkhāte uttamasīle. Ito bahiddhā ti imamhā sāsanā bahiddhā. Dakkhiṇeyyaṃ gavesatī ti deyyadhammapaṭiggāhake pariyesati. Tattha ca pubbakāraṃ karotī ti tesaṃ bāhirānaṃ titthiyānaṃ datvā pacchā bhikkhūnaṃ deti. Sesaṃ sabbattha uttānamevāti.

Vajjisattakavaggo tatiyo.

4. Devatāvaggo

5. Paṭhamamittasuttavaṇṇanā

36

Catutthassa pañcame duddadan ti duppariccajaṃ mahārahaṃ bhaṇḍakaṃ. Dukkaraṃ karotī ti kātuṃ asukaraṃ kammaṃ karoti. Dukkhamaṃ khamatī ti sahāyassa atthāya duradhivāsaṃ adhivāseti. Guyhamassa āvikarotī ti attano guyhaṃ tassa āvikaroti. Guyhamassa pariguhatī ti tassa guyhaṃ aññesaṃ nācikkhati. Khīṇena nātimaññatī ti tassa bhoge khīṇe tena khayena taṃ nātimaññati, tasmiṃ omānaṃ attani ca atimānaṃ na karoti.

6. Dutiyamittasuttavaṇṇanā

37

Chaṭṭhe vattā ti vacanakusalo. Vacanakkhamo ti vacanaṃ khamati, dinnaṃ ovādaṃ karoti. Gambhīran ti guyhaṃ rahassaṃ jhānanissitaṃ vipassanāmaggaphalanibbānanissitaṃ.

7. Paṭhamapaṭisambhidāsuttavaṇṇanā

38

Sattame idaṃ me cetaso līnattan ti uppanne cetaso līnatte “idaṃ me cetaso līnattan”ti yathāsabhāvato jānāti. Ajjhattaṃ saṃkhittaṃ nāma thinamiddhānugataṃ. Bahiddhā vikkhittaṃ nāma pañcasu kāmaguṇesu vikkhittaṃ. Vedanā tiādīni papañcamūlavasena gahitāni. Vedanā hi taṇhāya mūlaṃ sukhavasena taṇhuppattito, saññā diṭṭhiyā mūlaṃ avibhūtārammaṇe diṭṭhiuppattito, vitakko mānassa mūlaṃ vitakkavasena asmīti mānuppattito. Sappāyāsappāyesū ti upakārānupakāresu. Nimittan ti kāraṇaṃ. Sesaṃ sabbattha uttānatthamevāti.

Devatāvaggo catuttho.

5. Mahāyaññavaggo

1-2. Sattaviññāṇaṭṭhitisuttādivaṇṇanā

44-45

Pañcamassa paṭhame viññāṇaṭṭhitiyo ti paṭisandhiviññāṇassa ṭhānāni. Seyyathāpī ti nidassanatthe nipāto, yathā manussāti attho. Aparimāṇesu hi cakkavāḷesu aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dvepi ekasadisā natthi. Yepi hi katthaci yamakabhātaro vaṇṇena vā saṇṭhānena vā sadisā honti, tesampi ālokitavilokitakathitahasitagamanaṭṭhānādīhi viseso hotiyeva. Tasmā nānattakāyā ti vuttā. Paṭisandhisaññā pana nesaṃ tihetukāpi dvihetukāpi ahetukāpi hoti. Tasmā nānattasaññino ti vuttā. Ekacce ca devā ti cha kāmāvacaradevā. Tesu hi kesañci kāyo nīlo hoti, kesañci pītakādivaṇṇo. Saññā pana tesaṃ dvihetukāpi tihetukāpi hoti, ahetukā natthi. Ekacce ca vinipātikā ti catuapāyavinimuttā uttaramātā yakkhinī, piyaṅkaramātā, phussamittā, dhammaguttāti evamādikā aññe ca vemānikā petā. Etesañhi pītaodātakāḷamaṅguracchavisāmavaṇṇādivasena ceva kisa thūlarassadīghavasena ca kāyo nānā hoti, manussānaṃ viya dvihetukatihetukaahetukavasena saññāpi. Te pana devā viya na mahesakkhā, kapaṇamanussā viya appesakkhā dullabhaghāsacchādanā dukkhapīḷitā viharanti. Ekacce kāḷapakkhe dukkhitā juṇhapakkhe sukhitā honti. Tasmā sukhasamussayato vinipatitattā vinipātikā ti vuttā. Ye pan’ettha tihetukā, tesaṃ dhammābhisamayopi hoti piyaṅkaramātādīnaṃ viya.

Brahmakāyikā ti brahmapārisajjabrahmapurohitamahābrahmāno. Paṭhamābhinibbattā ti te sabbepi paṭhamajjhānena abhinibbattā. Brahmapārisajjā pana parittena abhinibbattā, tesaṃ kappassa tatiyo bhāgo āyuppamāṇaṃ. Brahmapurohitā majjhimena, tesaṃ upaḍḍhakappo āyuppamāṇaṃ, kāyo ca tesaṃ vipphārikataro hoti. Mahābrahmāno paṇītena, tesaṃ kappo āyuppamāṇaṃ, kāyo ca pana tesaṃ ativipphārikova hoti. Iti te kāyassa nānattā paṭhamajjhānavasena saññāya ekattā nānattakāyā ekattasaññino ti veditabbā.

Yathā ca te, evaṃ catūsu apāyesu sattā. Nirayesu hi kesañci gāvutaṃ, kesañci aḍḍhayojanaṃ, kesañci yojanaṃ attabhāvo hoti, devadattassa pana yojanasatiko jāto. Tiracchānesupi keci khuddakā, keci mahantā. Pettivisayesupi keci saṭṭhihatthā, keci asītihatthā honti, keci suvaṇṇā, keci dubbaṇṇā. Tathā kālakañcikā asurā. Apicettha dīghapiṭṭhikapetā nāma saṭṭhiyojanikāpi honti. Saññā pana sabbesampi akusalavipākāhetukāva hoti. Iti āpāyikāpi nānattakāyā ekattasaññino tveva saṅkhyaṃ gacchanti.

Ābhassarā ti daṇḍaukkāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati vissaratīti ābhassarā. Tesu pañcakanaye dutiyatatiyajjhānadvayaṃ parittaṃ bhāvetvā upapannā parittābhā nāma honti, tesaṃ dve kappā āyuppamāṇaṃ. Majjhimaṃ bhāvetvā upapannā appamāṇābhā nāma honti, tesaṃ cattāro kappā āyuppamāṇaṃ. Paṇītaṃ bhāvetvā upapannā ābhassarā nāma honti, tesaṃ aṭṭha kappā āyuppamāṇaṃ. Idha pana ukkaṭṭhaparicchedavasena sabbeva te gahitā. Sabbesañhi tesaṃ kāyo ekavipphārova hoti, saññā pana avitakkavicāramattā vā avitakkaavicārā vāti nānā.

Subhakiṇhā ti subhena vokiṇṇā vikiṇṇā, subhena sarīrappabhāvaṇṇena ekagghanāti attho. Etesañhi na ābhassarānaṃ viya chijjitvā chijjitvā pabhā gacchati. Pañcakanaye pana parittamajjhimapaṇītassa catutthajjhānassa vasena soḷasabāttiṃsacatussaṭṭhikappāyukā parittaappamāṇasubhakiṇhā nāma hutvā nibbattanti. Iti sabbepi te ekattakāyā ceva catutthajjhānasaññāya ekattasaññino cāti veditabbā. Vehapphalā pi catutthaviññāṇaṭṭhitimeva bhajanti. Asaññasattā viññāṇābhāvā ettha saṅgahaṃ na gacchanti, sattāvāsesu gacchanti.

Suddhāvāsā vivaṭṭapakkhe ṭhitā na sabbakālikā, kappasatasahassampi asaṅkheyyampi buddhasuññe loke na uppajjanti. Soḷasakappasahassaabbhantare buddhesu uppannesuyeva uppajjanti. Dhammacakkappavattissa bhagavato khandhāvāraṭṭhānasadisā honti. Tasmā neva viññāṇaṭṭhitiṃ na sattāvāsaṃ bhajanti. Mahāsīvatthero pana “na kho pana so, sāriputta, āvāso sulabharūpo, yo mayā anāvutthapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehī”ti (ma. ni. 1.160) iminā suttena suddhāvāsāpi catutthaviññāṇaṭṭhitiṃ catutthasattāvāsañca bhajantīti vadati, taṃ appatibāhiyattā suttassa anuññātaṃ.

Nevasaññānāsaññāyatanaṃ yatheva saññāya, evaṃ viññāṇassāpi sukhumattā neva viññāṇaṃ nāviññāṇaṃ. Tasmā viññāṇaṭṭhitīsu na vuttaṃ. Dutiye samādhiparikkhārā ti maggasamādhissa sambhārā.

3. Paṭhamaaggisuttavaṇṇanā

46

Tatiye sabbepi rāgādayo anuḍahanaṭṭhena aggī. Āhuneyyaggī tiādīsu pan’ettha āhunaṃ vuccati sakkāro, āhunaṃ arahantīti āhuneyyā. Mātāpitaro hi puttānaṃ bahupakārattā āhunaṃ arahanti, tesu vippaṭipajjamānā puttā nirayādīsu nibbattanti. Tasmā kiñcāpi mātāpitaro na anuḍahanti, anuḍahanassa pana paccayā honti. Iti anuḍahanaṭṭheneva āhuneyyaggīti vuccanti. Gahapatī ti pana gehasāmiko vuccati, so mātugāmassa sayanavatthālaṅkārādianuppadānena bahupakāro. Taṃ aticaranto mātugāmo nirayādīsu nibbattati. Tasmā sopi purimanayen’eva anuḍahanaṭṭhena gahapataggī ti vutto. Dakkhiṇeyyaggī ti ettha pana dakkhiṇāti cattāro paccayā, bhikkhusaṅgho dakkhiṇeyyo. So hi gihīnaṃ tīsu saraṇesu pañcasu sīlesu dasasu sīlesu mātāpitupaṭṭhāne dhammikasamaṇabrāhmaṇupaṭṭhāneti evamādīsu kalyāṇadhammesu niyojanena bahupakāro. Tasmiṃ micchāpaṭipannā gihī bhikkhusaṅghaṃ akkositvā paribhāsitvā nirayādīsu nibbattanti. Tasmā sopi purimanayen’eva anuḍahanaṭṭhena dakkhiṇeyyaggīti vutto. Kaṭṭhato nibbatto pākatikova aggi kaṭṭhaggi nāma.

4. Dutiyaaggisuttavaṇṇanā

47

Catutthe uggatasarīrassā ti so kira brāhmaṇamahāsālo attabhāvenapi bhogehipi uggato sārappatto ahosi, tasmā uggatasarīrotveva paññāyittha. Upakkhaṭo ti paccupaṭṭhito. Thūṇūpanītānī ti yūpasaṅkhātaṃ thūṇaṃ upanītāni. Yaññatthāyā ti vadhitvā yajanatthāya. Upasaṅkamī ti so kira sabbaṃ taṃ yaññasambhāraṃ sajjetvā cintesi – “samaṇo kira gotamo mahāpañño, kiṃ nu kho me yaññassa vaṇṇaṃ kathessati udāhu avaṇṇaṃ, pucchitvā jānissāmī”ti iminā kāraṇena yena bhagavā tenupasaṅkami. Aggissa ādānan ti yaññayajanatthāya navassa maṅgalaggino ādiyanaṃ. Sabbena sabban ti sabbena sutena sabbaṃ sutaṃ sameti saṃsandati, ekasadisaṃ hotīti dasseti. Satthānī ti vihiṃsanaṭṭhena satthāni viyāti satthāni. Sayaṃ paṭhamaṃ samārambhatī ti attanāva paṭhamataraṃ ārabhati. Hantun ti hanituṃ.

Pahātabbā ti pariharitabbā. Atohayan ti ato hi mātāpitito ayaṃ. Āhuto ti āgato. Sambhūto ti uppanno. Ayaṃ vuccati, brāhmaṇa, gahapataggī ti ayaṃ puttadārādigaṇo yasmā, gahapati, viya gehasāmiko viya hutvā aggati vicarati, tasmā gahapataggīti vuccati. Attānan ti cittaṃ. Damentī ti indriyadamanena damenti. Samentī ti rāgādisamanena samenti. Tesaññeva parinibbāpanena parinibbāpenti. Nikkhipitabbo ti yathā na vinassati, evaṃ ṭhapetabbo. Upavāyatan ti upavāyatu. Evañ ca pana vatvā brāhmaṇo sabbesampi tesaṃ pāṇānaṃ jīvitaṃ datvā yaññasālaṃ viddhaṃsetvā satthu sāsane opānabhūto ahosī ti.

5-6. Saññāsuttadvayavaṇṇanā

48-49

Pañcame amatogadhā ti nibbānapatiṭṭhā. Amatapariyosānā ti nibbānāvasānā. Chaṭṭhe methunadhammasamāpattiyā ti methunadhammena samaṅgibhāvato. Nhārudaddulan ti nhārukhaṇḍaṃ nhāruvilekhanaṃ vā. Anusandatī ti pavattati. Natthi me pubbenāparaṃ viseso ti natthi mayhaṃ pubbena abhāvitakālena saddhiṃ aparaṃ bhāvitakāle viseso. Lokacitresū ti tidhātukalokasannivāsasaṅkhātesu lokacitresu. Ālasye ti ālasiyabhāve. Vissaṭṭhiye ti vissaṭṭhabhāve. Ananuyoge ti yogassa ananuyuñjane. Ahaṅkāramamaṅkāramānāpagatan ti ahaṅkāradiṭṭhito ca mamaṅkārataṇhāto ca navavidhamānato ca apagataṃ. Vidhāsamatikkantan ti tisso vidhā atikkantaṃ. Santan ti tappaccanīkakilesehi santaṃ. Suvimuttan ti pañcahi vimuttīhi suṭṭhu vimuttaṃ.

7. Methunasuttavaṇṇanā

50

Sattame upasaṅkamī ti bhuttapātarāso dāsakammakaraparivuto upasaṅkami. Bhavampino ti bhavampi nu. Brahmacārī paṭijānātī ti “ahaṃ brahmacārī”ti evaṃ brahmacariyavāsaṃ paṭijānātīti pucchati. Evaṃ kirassa ahosi – “brāhmaṇasamaye vedaṃ uggaṇhantā aṭṭhacattālīsa vassāni brahmacariyaṃ caranti. Samaṇo pana gotamo agāraṃ ajjhāvasanto tīsu pāsādesu tividhanāṭakaratiyā abhirami, idāni kiṃ nu kho vakkhatī”ti imamatthaṃ sandhāyevaṃ pucchati. Tato bhagavā mantena kaṇhasappaṃ gaṇhanto viya amittaṃ gīvāya pādena akkamanto viya attano saṃkilesakāle chabbassāni padhānacariyāya rajjasukhaṃ vā pāsādesu nāṭakasampattiṃ vā ārabbha vitakkamattassāpi anuppannabhāvaṃ sandhāya sīhanādaṃ nadanto yañhi taṃ brāhmaṇā tiādimāha. Tattha dvayaṃdvayasamāpattin ti dvīhi dvīhi samāpajjitabbabhāvaṃ. Dukkhasmā ti sakalavaṭṭadukkhato. Sañjagghatī ti hasitakathaṃ katheti. Saṃkīḷatī ti keḷiṃ karoti. Saṃkeḷāyatī ti mahāhasitaṃ hasati. Cakkhunā cakkhun ti attano cakkhunā tassā cakkhuṃ paṭivijjhitvā upanijjhāyati. Tirokuṭṭaṃ vā tiropākāraṃ vā ti parakuṭṭe vā parapākāre vā. Devo ti eko devarājā. Devaññataro ti aññataro devaputto. Anuttaraṃ sammāsambodhin ti arahattañceva sabbaññutaññāṇañca.

8. Saṃyogasuttavaṇṇanā

51

Aṭṭhame saṃyogavisaṃyogan ti saṃyogavisaṃyogasādhakaṃ. Dhammapariyāyan ti dhammakāraṇaṃ. Ajjhattaṃ itthindriyan ti niyakajjhatte itthibhāvaṃ. Itthikuttan ti itthikiriyaṃ. Itthākappan ti nivāsanapārupanādiitthiākappaṃ. Itthividhan ti itthiyā mānavidhaṃ. Itthichandan ti itthiyā ajjhāsayacchandaṃ. Itthissaran ti itthisaddaṃ. Itthālaṅkāran ti itthiyā pasādhanabhaṇḍaṃ. Purisindriyā dīsupi eseva nayo. Bahiddhā saṃyogan ti purisena saddhiṃ samāgamaṃ. Ativattatī ti anabhiratāti evaṃ vuttāya balavavipassanāya ariyamaggaṃ patvā ativattati. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

9. Dānamahapphalasuttavaṇṇanā

52

Navame sāpekho ti sataṇho. Paṭibaddhacitto ti vipāke baddhacitto. Sannidhipekho ti nidhānapekho hutvā. Peccā ti paralokaṃ gantvā. Taṃ kammaṃ khepetvā ti taṃ kammavipākaṃ khepetvā. Iddhin ti vipākiddhiṃ. Yasan ti parivārasampadaṃ. Ādhipaccan ti jeṭṭhabhāvakāraṇaṃ. Āgantā itthattan ti itthabhāvaṃ ime pañcakkhandhe puna āgantā, na tatrūpapattiko na uparūpapattiko, heṭṭhāgāmīyeva hotīti attho. Sāhu dānan ti dānaṃ nāmetaṃ sādhu bhaddakaṃ sundaraṃ. Tāni mahāyaññānī ti tāni sappinavanītadadhimadhuphāṇitādīhi niṭṭhānaṃ gatāni mahādānāni. Cittālaṅkāracittaparikkhāran ti samathavipassanācittassa alaṅkārabhūtañceva parivārabhūtañca. Brahmakāyikānaṃ devānaṃ sahabyatan ti na sakkā tattha dānena upapajjituṃ. Yasmā pana taṃ samathavipassanācittassa alaṅkārabhūtaṃ, tasmā tena dānālaṅkatena cittena jhānañceva ariyamaggañca nibbattetvā jhānena tattha upapajjati. Anāgāmī hotī ti jhānānāgāmī nāma hoti. Anāgantā itthattan ti puna itthabhāvaṃ na āgantā, uparūpapattiko vā tatrūpapattiko vā hutvā tattheva parinibbāyati. Iti imesu dānesu paṭhamaṃ taṇhuttariyadānaṃ, dutiyaṃ cittīkāradānaṃ, tatiyaṃ hirottappadānaṃ, catutthaṃ niravasesadānaṃ, pañcamaṃ dakkhiṇeyyadānaṃ, chaṭṭhaṃ somanassupavicāradānaṃ, sattamaṃ alaṅkāraparivāradānaṃ nāmāti.

10. Nandamātāsuttavaṇṇanā

53

Dasamaṃ atthuppattivasena desitaṃ. Satthā kira vutthavasso pavāretvā dve aggasāvake ohāya “dakkhiṇāgiriṃ cārikaṃ gamissāmī”ti nikkhami, rājā pasenadi kosalo, anāthapiṇḍiko gahapati, visākhā mahāupāsikā, aññe ca bahujanā dasabalaṃ nivattetuṃ nāsakkhiṃsu. Anāthapiṇḍiko gahapati “satthāraṃ nivattetuṃ nāsakkhin”ti raho cintayamāno nisīdi. Atha naṃ puṇṇā nāma dāsī disvā “kiṃ nu kho te, sāmi, na pubbe viya indriyāni vippasannānī”ti pucchi. Āma, puṇṇe, satthā cārikaṃ pakkanto, tamahaṃ nivattetuṃ nāsakkhiṃ. Na kho pana sakkā jānituṃ puna sīghaṃ āgaccheyya vā na vā, tenāhaṃ cintayamāno nisinnoti. Sacāhaṃ dasabalaṃ nivatteyyaṃ, kiṃ me kareyyāsīti? Bhujissaṃ taṃ karissāmīti. Sā gantvā satthāraṃ vanditvā “nivattatha, bhante”ti āha. Mama nivattanapaccayā tvaṃ kiṃ karissasīti? Tumhe, bhante, mama parādhīnabhāvaṃ jānātha, aññaṃ kiñci kātuṃ na sakkomi, saraṇesu pana patiṭṭhāya pañca sīlāni rakkhissāmīti. Sādhu sādhu puṇṇeti, satthā dhammagāravena ekapadasmiññeva nivatti. Vuttañhetaṃ – “dhammagaru, bhikkhave, tathāgato dhammagāravo”ti (a. ni. 5.99).

Satthā nivattitvā jetavanamahāvihāraṃ pāvisi. Mahājano puṇṇāya sādhukārasahassāni adāsi. Satthā tasmiṃ samāgame dhammaṃ desesi, caturāsītipāṇasahassāni amatapānaṃ piviṃsu. Puṇṇāpi seṭṭhinā anuññātā bhikkhuniupassayaṃ gantvā pabbaji. Sammāsambuddho sāriputtamoggallāne āmantetvā “ahaṃ yaṃ disaṃ cārikāya nikkhanto, tattha na gacchāmi. Tumhe tumhākaṃ parisāya saddhiṃ taṃ disaṃ cārikaṃ gacchathā”ti vatvā uyyojesi. Imissaṃ atthuppattiyaṃ ekaṃ samayaṃ āyasmā sāriputto tiādi vuttaṃ.

Tattha veḷukaṇḍakī ti veḷukaṇṭakanagaravāsinī. Tassa kira nagarassa pākāraguttatthāya pākārapariyantena veḷū ropitā, tenassa veḷukaṇṭakanteva nāmaṃ jātaṃ. Pārāyanan ti nibbānasaṅkhātapāraṃ ayanato pārāyananti laddhavohāraṃ dhammaṃ. Sarena bhāsatī ti sattabhūmikassa pāsādassa uparimatale susaṃvihitārakkhaṭṭhāne nisinnā samāpattibalena rattibhāgaṃ vītināmetvā samāpattito vuṭṭhāya “imaṃ rattāvasesaṃ katarāya ratiyā vītināmessāmī”ti cintetvā “dhammaratiyā”ti katasanniṭṭhānā tīṇi phalāni pattā ariyasāvikā aḍḍhateyyagāthāsataparimāṇaṃ pārāyanasuttaṃ madhurena sarabhaññena bhāsati. Assosi kho ti ākāsaṭṭhakavimānāni pariharitvā tassa pāsādassa uparibhāgaṃ gatena maggena naravāhanayānaṃ āruyha gacchamāno assosi. Kathāpariyosānaṃ āgamayamāno aṭṭhāsī ti “kiṃ saddo esa bhaṇe”ti pucchitvā “nandamātāya upāsikāya sarabhaññasaddo”ti vutte otaritvā “idamavocā”ti idaṃ desanāpariyosānaṃ olokento avidūraṭṭhāne ākāse aṭṭhāsi.

Sādhu bhagini, sādhu bhaginī ti “suggahitā te bhagini dhammadesanā sukathitā, pāsāṇakacetiye nisīditvā soḷasannaṃ pārāyanikabrāhmaṇānaṃ sammāsambuddhena kathitadivase ca ajja ca na kiñci antaraṃ passāmi, majjhe bhinnasuvaṇṇaṃ viya te satthu kathitena saddhiṃ sadisameva kathitan”ti vatvā sādhukāraṃ dadanto evamāha. Ko paneso bhadramukhā ti imasmiṃ susaṃvihitārakkhaṭṭhāne evaṃ mahantena saddena ko nāmesa, bhadramukha, laddhamukha, kiṃ nāgo supaṇṇo devo māro brahmāti suvaṇṇapaṭṭavaṇṇaṃ vātapānaṃ vivaritvā vigatasārajjā tīṇi phalāni pattā ariyasāvikā vessavaṇena saddhiṃ kathayamānā evamāha. Ahaṃ te bhagini bhātā ti sayaṃ sotāpannattā anāgāmiariyasāvikaṃ jeṭṭhikaṃ maññamāno “bhaginī”ti vatvā puna taṃ paṭhamavaye ṭhitattā attano kaniṭṭhaṃ, attānaṃ pana navutivassasatasahassāyukattā mahallakataraṃ maññamāno “bhātā”ti āha. Sādhu bhadramukhā ti, bhadramukha, sādhu sundaraṃ, svāgamanaṃ te āgamanaṃ, āgantuṃ yuttaṭṭhānamevasi āgatoti attho. Idaṃ te hotu ātitheyyan ti idameva dhammabhaṇanaṃ tava atithipaṇṇākāro hotu, na hi te aññaṃ ito uttaritaraṃ dātabbaṃ passāmīti adhippāyo. Evañceva me bhavissati ātitheyyan ti evaṃ attano pattidānaṃ yācitvā “ayaṃ te dhammakathikasakkāro”ti aḍḍhateḷasāni koṭṭhasatāni rattasālīnaṃ pūretvā “yāvāyaṃ upāsikā carati, tāva mā khayaṃ gamiṃsū”ti adhiṭṭhahitvā pakkāmi. Yāva upāsikā aṭṭhāsi, tāva koṭṭhānaṃ heṭṭhimatalaṃ nāma daṭṭhuṃ nāsakkhiṃsu. Tato paṭṭhāya “nandamātāya koṭṭhāgāraṃ viyā”ti vohāro udapādi.

Akatapātarāso ti abhuttapātarāso. Puññan ti pubbacetanā ca muñcanacetanā ca. Puññamahī ti aparacetanā. Sukhāya hotū ti sukhatthāya hitatthāya hotu. Evaṃ attano dāne vessavaṇassa pattiṃ adāsi.

Pakaraṇe ti kāraṇe. Okkassa pasayhā ti ākaḍḍhitvā abhibhavitvā. Yakkhayonin ti bhummadevatābhāvaṃ. Teneva purimena attabhāvena uddassetī ti purimasarīrasadisameva sarīraṃ māpetvā alaṅkatapaṭiyatto sirigabbhasayanatale attānaṃ dasseti. Upāsikā paṭidesitā ti upāsikā ahanti evaṃ upāsikābhāvaṃ desesiṃ. Yāvade ti yāvadeva. Sesaṃ sabbattha uttānamevāti.

Mahāyaññavaggo pañcamo.

Paṇṇāsakaṃ niṭṭhitaṃ.

6. Abyākatavaggo

1. Abyākatasuttavaṇṇanā

54

Chaṭṭhavaggassa paṭhame abyākatavatthūsū ti ekaṃsādivasena akathitavatthūsu. Tathāgato ti satto. Diṭṭhigatametan ti micchādiṭṭhimattakametaṃ, na tāya diṭṭhiyā gahitasatto nāma atthi. Paṭipadan ti ariyamaggaṃ. Na chambhatī ti diṭṭhivasena na kampati. Sesapadesupi eseva nayo. Taṇhāgatan ti diṭṭhitaṇhā. Saññāgatā dīsupi eseva nayo. Diṭṭhisaññā eva hettha saññāgataṃ, diṭṭhinissitamānoyeva diṭṭhimaññitameva vā maññitaṃ, diṭṭhipapañcova papañcitaṃ, diṭṭhupādānameva upādānaṃ, diṭṭhiyā virūpaṃ paṭisaraṇabhāvoyeva vippaṭisāro nāmāti veditabbo. Ettha ca diṭṭhiggahaṇena dvāsaṭṭhi diṭṭhiyo, diṭṭhinirodhagāminipaṭipadāgahaṇena sotāpattimaggo gahitoti.

2. Purisagatisuttavaṇṇanā

55

Dutiye purisagatiyo ti purisassa ñāṇagatiyo. Anupādāparinibbānan ti apaccayanibbānaṃ. No cassā ti atīte attabhāvanibbattakaṃ kammaṃ no ce abhavissa. No ca me siyā ti etarahi me ayaṃ attabhāvo na siyā. Na bhavissatī ti etarahi me anāgatattabhāvanibbattakaṃ kammaṃ na bhavissati. Na ca me bhavissatī ti anāgate me attabhāvo na bhavissati. Yadatthi yaṃ bhūtan ti yaṃ atthi yaṃ bhūtaṃ paccuppannakkhandhapañcakaṃ. Taṃ pajahāmīti upekkhaṃ paṭilabhatī ti taṃ tattha chandarāgappahānena pajahāmīti vipassanupekkhaṃ paṭilabhati. Bhave na rajjatī ti atīte khandhapañcake taṇhādiṭṭhīhi na rajjati. Sambhave na rajjatī ti anāgatepi tatheva na rajjati. Atthuttari padaṃ santan ti uttari santaṃ nibbānapadaṃ nāma atthi. Sammappaññāya passatī ti taṃ sahavipassanāya maggapaññāya sammā passati. Na sabbena sabban ti ekaccānaṃ kilesānaṃ appahīnattā saccapaṭicchādakassa tamassa sabbaso aviddhaṃsitattā na sabbākārena sabbaṃ. Haññamāne ti saṇḍāsena gahetvā muṭṭhikāya koṭṭiyamāne. Antarāparinibbāyī ti upapattisamanantarato paṭṭhāya āyuno vemajjhaṃ anatikkamitvā etthantare kilesaparinibbānena parinibbuto hoti. Anupahacca talan ti ākāsatalaṃ anupahacca anatikkamitvā, bhūmiṃ appatvā ākāseyeva nibbāyeyyāti imāhi tīhi upamāhi tayo antarāparinibbāyī dassitā.

Upahaccaparinibbāyī ti āyuvemajjhaṃ atikkamitvā pacchimakoṭiṃ appatvā parinibbuto hoti. Upahacca talan ti jalamānā gantvā ākāsatalaṃ atikkamitvā pathavītalaṃ vā upahanitvā pathaviyaṃ patitamattāva nibbāyeyya. Asaṅkhārena appayogena kilese khepetvā parinibbāyīti asaṅkhāraparinibbāyī. Sasaṅkhārena sappayogena kilese khepetvā parinibbāyīti sasaṅkhāraparinibbāyī. Gacchan ti nirārakkhaṃ araññaṃ. Dāyan ti sārakkhaṃ abhayatthāya dinnaṃ araññaṃ. Sesamettha uttānatthameva. Imasmiṃ sutte ariyapuggalāva kathitāti.

3. Tissabrahmāsuttavaṇṇanā

56

Tatiye bhikkhuniyo ti mahāpajāpatiyā parivārā pañcasatā bhikkhuniyo. Vimuttā ti pañcahi vimuttīhi vimuttā. Anupādisesā ti upādānasesaṃ aṭṭhapetvā pañcahi vimuttīhi anavasesāhipi vimuttā. Saupādisese vā saupādiseso ti saupādānasese puggale “saupādānaseso ayan”ti. Itarasmimpi eseva nayo. Tisso ti therassa saddhivihārikabrahmā. Anulomikānī ti paṭipattiyā anulomāni vivittāni antimapariyantimāni. Indriyānī ti saddhādīni vipassanindriyāni. Samannānayamāno ti samannāhāre ṭhapayamāno. Na hi pana te ti idaṃ kasmā ārabhi? Sattamassa puggalassa dassanatthaṃ. Sattamo hi saddhānusāripuggalo na dassito. Atha bhagavā balavavipassakavasena taṃ dassento evamāha. Tattha sabbanimittānan ti sabbesaṃ niccanimittādīnaṃ. Animittan ti balavavipassanāsamādhiṃ.

4. Sīhasenāpatisuttavaṇṇanā

57

Catutthe maccharī ti pañcamaccherayutto. Kadariyo ti thaddhamacchariyo, paresaṃ diyyamānampi vāreti. Anuppadānarato ti punappunaṃ dānaṃ dadamānova ramati. Anukampantā ti “ko ajja amhehi anuggahetabbo, kassa deyyadhammaṃ vā paṭiggaṇheyyāma, dhammaṃ vā deseyyāmā”ti evaṃ cittena anukampamānā.

5. Arakkheyyasuttavaṇṇanā

58

Pañcame nimittan ti dhammanimittampi puggalanimittampi. Ayañ hi attanā desitadhamme ekapadampi durakkhātaṃ aniyyānikaṃ apassanto dhammanimittaṃ na samanupassati, “durakkhāto tayā dhammo na svākkhāto”ti uṭṭhahitvā paṭippharantaṃ ekaṃ puggalampi apassanto puggalanimittaṃ na samanupassati nāma. Sesadvayepi eseva nayo. Chaṭṭhasattamāni uttānāneva.

8. Pacalāyamānasuttavaṇṇanā

61

Aṭṭhame pacalāyamāno ti taṃ gāmaṃ upanissāya ekasmiṃ vanasaṇḍe samaṇadhammaṃ karonto sattāhaṃ caṅkamanavīriyena nimmathitattā kilantagatto caṅkamanakoṭiyaṃ pacalāyamāno nisinno hoti. Pacalāyasi no ti niddāyasi nu. Anumajjitvā ti parimajjitvā. Ālokasaññan ti middhavinodanaālokasaññaṃ. Divāsaññan ti divātisaññaṃ. Yathā divā tathā rattin ti yathā divā ālokasaññā adhiṭṭhitā, tathā naṃ rattimpi adhiṭṭhaheyyāsi. Yathā rattiṃ tathā divā ti yathā ca te rattiṃ ālokasaññā adhiṭṭhitā, tathā naṃ divāpi adhiṭṭhaheyyāsi. Sappabhāsan ti dibbacakkhuñāṇatthāya sahobhāsaṃ. Pacchāpuresaññī ti purato ca pacchato ca abhiharaṇasaññāya saññāvā. Antogatehi indriyehī ti bahi avikkhittehi anto anupaviṭṭheheva pañcahi indriyehi. Middhasukhan ti niddāsukhaṃ. Ettakena ṭhānena bhagavā therassa middhavinodanakammaṭṭhānaṃ kathesi. Soṇḍan ti mānasoṇḍaṃ. Kiccakaraṇīyānī ti ettha avassaṃ kattabbāni kiccāni, itarāni karaṇīyāni. Maṅkubhāvo ti nittejatā domanassatā. Ettakena ṭhānena satthārā therassa bhikkhācāravattaṃ kathitaṃ.

Idāni bhasse pariyantakāritāya samādapetuṃ tasmātihā tiādimāha. Tattha viggāhikakathan ti “na tvaṃ imaṃ dhammavinayaṃ ājānāsī”tiādinayappavattā viggāhikakathā. Nāhaṃ moggallānā tiādi pāpamittasaṃsaggavivajjanatthaṃ vuttaṃ. Kittāvatā nu kho ti kittakena nu kho. Taṇhāsaṅkhayavimutto hotī ti taṇhāsaṅkhaye nibbāne taṃ ārammaṇaṃ katvā vimuttacittatāya taṇhāsaṅkhayavimutto nāma saṃkhittena kittāvatā hoti. Yāya paṭipattiyā taṇhāsaṅkhayavimutto hoti, tameva khīṇāsavassa bhikkhuno pubbabhāgapaṭipadaṃ saṃkhittena desethāti pucchati. Accantaniṭṭho ti khayavayasaṅkhātaṃ antaṃ atītāti accantā, accantā niṭṭhā assāti accantaniṭṭho, ekantaniṭṭho satataniṭṭhoti attho. Accantayogakkhemī ti accantaṃ yogakkhemī, niccayogakkhemīti attho. Accantabrahmacārī ti accantaṃ brahmacārī, niccabrahmacārīti attho. Accantaṃ pariyosānamassāti purimanayen’eva accantapariyosāno. Seṭṭho devamanussānan ti devānañca manussānañca seṭṭho uttamo. Evarūpo bhikkhu kittāvatā hoti, saṅkhepeneva tassa paṭipattiṃ kathethāti yācati.

Sabbe dhammā nālaṃ abhinivesāyā ti ettha sabbe dhammā nāma pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo, te sabbepi taṇhādiṭṭhivasena abhinivesāya nālaṃ na pariyattā na samattā na yuttā. Kasmā? Gahitākārena atiṭṭhanato. Te hi niccā sukhā attāti gahitāpi aniccā dukkhā anattāva sampajjanti. Tasmā nālaṃ abhinivesāya. Abhijānātī ti aniccaṃ dukkhaṃ anattāti ñātapariññāya abhijānāti. Parijānātī ti tatheva tīraṇapariññāya parijānāti. Yaṃkiñci vedanan ti antamaso pañcaviññāṇasampayuttaṃ yaṃkiñci appamattakampi vedanaṃ anubhavati. Iminā bhagavā therassa vedanāvasena ca vinivaṭṭetvā arūpapariggahaṃ dassesi.

Aniccānupassī ti aniccato anupassanto. Virāgānupassī ti ettha dve virāgā khayavirāgo ca accantavirāgo ca. Tattha saṅkhārānaṃ khayaṃ khayato passanā vipassanāpi, accantavirāgaṃ nibbānaṃ virāgato dassanamaggañāṇampi virāgānupassanā. Tadubhayasamaṅgipuggalo virāgānupassī nāma. Taṃ sandhāya vuttaṃ – “virāgānupassī”ti, virāgato anupassantoti attho. Nirodhānupassimhi pi eseva nayo. Nirodhopi hi khayanirodho accantanirodhoti duvidhoyeva. Paṭinissaggānupassī ti ettha paṭinissaggo vuccati vossaggo. So ca pariccāgavossaggo pakkhandanavossaggoti duvidho hoti. Tattha pariccāgavossaggo ti vipassanā. Sā hi tadaṅgavasena kilese ca khandhe ca vossajati. Pakkhandanavossaggo ti maggo. So hi nibbānaṃ ārammaṇato pakkhandati. Dvīhipi vā kāraṇehi so vossaggoyeva, samucchedavasena khandhānaṃ kilesānañca vossajanato nibbāne ca pakkhandanato. Tasmā kilese ca khandhe ca pariccajatīti pariccāgavossaggo. Nirodhāya nibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggoti ubhayampetaṃ magge sameti. Tadubhayasamaṅgī puggalo imāya paṭinissaggānupassanāya samannāgatattā paṭinissaggānupassī nāma hoti. Taṃ sandhāyetaṃ vuttaṃ. Na kiñci loke upādiyatī ti kiñci ekampi saṅkhāragataṃ taṇhāvasena na upādiyati na gaṇhāti na parāmasati. Anupādiyaṃ na paritassatī ti aggaṇhanto taṇhāparitassanāya na paritassati. Paccattaṃyeva parinibbāyatī ti sayameva kilesaparinibbānena parinibbāyati. Khīṇā jātī tiādinā panassa paccavekkhaṇā dassitā. Iti bhagavā saṃkhittena khīṇāsavassa pubbabhāgappaṭipadaṃ pucchito saṃkhitteneva kathesi. Idaṃ pana suttaṃ therassa ovādopi ahosi vipassanāpi. So imasmiṃyeva sutte vipassanaṃ vaḍḍhetvā arahattaṃ pattoti.

9. Mettasuttavaṇṇanā

62

Navame mā, bhikkhave, puññānaṃ bhāyitthā ti puññāni karontā tesaṃ mā bhāyittha. Mettacittaṃ bhāvesin ti tikacatukkajjhānikāya mettāya sampayuttaṃ paṇītaṃ katvā cittaṃ bhāvesinti dasseti. Saṃvaṭṭamāne sudāhan ti saṃvaṭṭamāne sudaṃ ahaṃ. Saṃvaṭṭamāne ti jhāyamāne vipajjamāne. Dhammiko ti dasakusaladhammasamannāgato. Dhammarājā ti tass’eva vevacanaṃ. Dhammena vā laddharajjattā dhammarājā. Cāturanto ti puratthimasamuddādīnaṃ catunnaṃ samuddānaṃ vasena cāturantāya pathaviyā issaro. Vijitāvī ti vijitasaṅgāmo. Janapado tasmiṃ thāvariyaṃ thirabhāvaṃ pattoti janapadatthāvariyappatto. Parosahassan ti atirekasahassaṃ. Sūrā ti abhīruno. Vīraṅgarūpā ti vīrānaṃ aṅgaṃ vīraṅgaṃ, vīriyassetaṃ nāmaṃ. Vīraṅgarūpametesanti vīraṅgarūpā. Vīriyajātikā vīriyasabhāvā vīriyamayā viya akilāsuno divasampi yujjhantā na kilamantīti vuttaṃ hoti. Sāgarapariyantan ti cakkavāḷapabbataṃ sīmaṃ katvā ṭhitasamuddapariyantaṃ. Adaṇḍenā ti dhanadaṇḍenapi chejjabhejjānusāsanena satthadaṇḍenapi vināyeva. Asatthenā ti ekatodhārādinā paraviheṭhanasatthenapi vināyeva. Dhammena abhivijiyā ti ehi kho, mahārājāti evaṃ paṭirājūhi sampaṭicchitāgamano “pāṇo na hantabbo”tiādinā dhammeneva vuttappakāraṃ pathaviṃ abhivijinitvā.

Sukhesino ti sukhapariyesake satte āmanteti. Suññabrahmūpago ti suññabrahmavimānūpago. Pathaviṃ iman ti imaṃ sāgarapariyantaṃ mahāpathaviṃ. Asāhasenā ti na sāhasikakammena. Samena manusāsitan ti samena kammena anusāsiṃ. Tehi etaṃ sudesitan ti tehi saṅgāhakehi mahākāruṇikehi buddhehi etaṃ ettakaṃ ṭhānaṃ sudesitaṃ sukathitaṃ. Pathabyo ti puthavisāmiko.

10. Bhariyāsuttavaṇṇanā

63

Dasame kevaṭṭā maññe macchavilope ti kevaṭṭānaṃ macchapacchiṃ otāretvā ṭhitaṭṭhāne jāle vā udakato ukkhittamatte macchaggāhakānaṃ mahāsaddo hoti, taṃ sandhāyetaṃ vuttaṃ. Sujātā ti visākhāya kaniṭṭhā. Sā neva sassuṃ ādiyatī ti sassuyā kattabbavattaṃ nāma atthi, taṃ na karoti, sassūtipi naṃ na gaṇeti. Na sasuraṃ ādiyatī ti vacanaṃ na gaṇhāti. Evaṃ anādaratāyapi aggahaṇenapi na ādiyati nāma. Sesesupi eseva nayo. Evaṃ anāthapiṇḍiko suṇisāya ācāraṃ gahetvā satthu purato nisīdi. Sāpi sujātā “kiṃ nu kho ayaṃ seṭṭhi dasabalassa santike mayhaṃ guṇaṃ kathessati udāhu aguṇan”ti gantvā avidūre saddaṃ suṇantī aṭṭhāsi. Atha naṃ satthā ehi sujāte ti āmantesi.

Ahitānukampinī ti na hitānukampinī. Aññesū ti parapurisesu. Atimaññate ti omānāti mānavasena atimaññati. Dhanena kītassā ti dhanena kītā assa. Vadhāya ussukā vadhituṃ ussukkamāpannā. Yaṃ itthiyā vindati sāmiko dhanan ti itthiyā sāmiko yaṃ dhanaṃ labhati. Appampi tassa apahātumicchatī ti thokatopi assa harituṃ icchati, uddhane āropitaukkhaliyaṃ pakkhipitabbataṇḍulatopi thokaṃ haritumeva vāyamati. Alasā ti nisinnaṭṭhāne nisinnāva ṭhitaṭṭhāne ṭhitāva hoti. Pharusā ti kharā. Duruttavādinī ti dubbhāsitabhāsinī, kakkhaḷaṃ vāḷakathameva katheti. Uṭṭhāyakānaṃ abhibhuyya vattatī ti ettha uṭṭhāyakānanti bahuvacanavasena viriyuṭṭhānasampanno sāmiko vutto, tassa taṃ uṭṭhānasampattiṃ abhibhavitvā heṭṭhā katvā vattati. Pamodatī ti āmoditapamoditā hoti. Koleyyakā ti kulasampannā. Patibbatā ti patidevatā. Vadhadaṇḍatajjitā ti daṇḍakaṃ gahetvā vadhena tajjitā, “ghātessāmi nan”ti vuttā. Dāsīsaman ti sāmikassa vattapūrikā dāsīti maṃ bhagavā dhāretūti vatvā saraṇesu patiṭṭhāsi.

11. Kodhanasuttavaṇṇanā

64

Ekādasame sapattakantā ti sapattānaṃ verīnaṃ kantā piyā tehi icchitapatthitā. Sapattakaraṇā ti sapattānaṃ verīnaṃ atthakaraṇā. Kodhapareto ti kodhānugato. Pacuratthatāyā ti bahuatthatāya bahuhitatāya. Anatthampī ti avuddhimpi. Attho me gahito ti vuḍḍhi me gahitā.

Atho atthaṃ gahetvānā ti atho vuddhiṃ gahetvā. Anatthaṃ adhipajjatī ti anattho me gahitoti sallakkheti. Vadhaṃ katvānā ti pāṇātipātakammaṃ katvā. Kodhasammadasammatto ti kodhamadena matto, ādinnagahitaparāmaṭṭhoti attho. Āyasakyan ti ayasabhāvaṃ, ayaso niyaso hotīti attho. Antarato jātan ti abbhantare uppannaṃ. Atthaṃ na jānātī ti vuddhiatthaṃ na jānāti. Dhammaṃ na passatī ti samathavipassanādhammaṃ na passati. Andhataman ti andhabhāvakaraṃ tamaṃ bahalatamaṃ. Sahate ti abhibhavati.

Dummaṅkuyan ti dummaṅkubhāvaṃ nittejataṃ dubbaṇṇamukhataṃ. Yato patāyatī ti yadā nibbattati. Na vāco hoti gāravo ti vacanassapi garubhāvo na hoti. Na dīpaṃ hoti kiñcanan ti kāci patiṭṭhā nāma na hoti. Tapanīyānī ti tāpajanakāni. Dhammehī ti samathavipassanādhammehi. Ārakā ti dūre. Brāhmaṇan ti khīṇāsavabrāhmaṇaṃ. Yāya mātu bhato ti yāya mātarā bhato posito. Pāṇadadiṃ santin ti jīvitadāyikaṃ samānaṃ. Hanti kuddho puthuttānan ti kuddho puggalo puthu nānākāraṇehi attānaṃ hanti. Nānārūpesu mucchito ti nānārammaṇesu adhimucchito hutvā. Rajjuyā bajjha mīyantī ti rajjuyā bandhitvā maranti. Pabbatāmapi kandare ti pabbatakandarepi patitvā maranti.

Bhūnahaccānī ti hatavuddhīni. Itāyan ti iti ayaṃ. Taṃ damena samucchinde ti taṃ kodhaṃ damena chindeyya. Katarena damenāti? Paññāvīriyena diṭṭhiyā ti vipassanāpaññāya ceva vipassanāsampayuttena kāyikacetasikavīriyena ca maggasammādiṭṭhiyā ca. Tatheva dhamme sikkhethā ti yathā akusalaṃ samucchindeyya, samathavipassanādhammepi tatheva sikkheyya. Mā no dummaṅkuyaṃ ahū ti mā amhākaṃ dummaṅkubhāvo ahosī ti imamatthaṃ patthayamānā. Anāyāsā ti anupāyāsā. Anussukā ti katthaci ussukkaṃ anāpannā. Sesaṃ sabbattha uttānamevāti.

Abyākatavaggo chaṭṭho.

7. Mahāvaggo

1. Hiriottappasuttavaṇṇanā

65

Sattamassa paṭhame hatūpaniso ti hataupaniso chinnapaccayo. Yathābhūtañāṇadassanan ti taruṇavipassanā. Nibbidāvirāgo ti balavavipassanā ceva maggo ca. Vimuttiñāṇadassanan ti arahattavimutti ca paccavekkhaṇā ca.

2. Sattasūriyasuttavaṇṇanā

66

Dutiye yasmā ayaṃ sattasūriyadesanā tejosaṃvaṭṭadassanavasena pavattā, tasmā tayo saṃvaṭṭā, tisso saṃvaṭṭasīmā, tīṇi saṃvaṭṭamūlānī, tīṇi kolāhalānīti ayaṃ tāva āditova imassa suttassa purecārikakathā veditabbā. Sā visuddhimagge (visuddhi. 2.403) pubbenivāsānussatiniddese vitthāritāva. Etadavocā ti aniccakammaṭṭhānikānaṃ pañcannaṃ bhikkhusatānaṃ ajjhāsayena upādinnakānaṃ anupādinnakānaṃ saṅkhārānaṃ vipattidassanatthaṃ etaṃ “aniccā, bhikkhave, saṅkhārā”tiādisattasūriyopamasuttantaṃ avoca. Tattha aniccā ti hutvā abhāvaṭṭhena aniccā. Saṅkhārā ti upādinnakaanupādinnakā saṅkhāradhammā. Addhuvā ti evaṃ aciraṭṭhena na dhuvā. Anassāsikā ti asassatabhāvena assāsarahitā. Alamevā ti yuttameva.

Ajjhogāḷho ti udake anupaviṭṭho. Accuggato ti udakapiṭṭhito uggato. Devo na vassatī ti paṭhamaṃ tāva upakappanamegho nāma koṭisatasahassacakkavāḷe ekamegho hutvā vassati, tadā nikkhantabījaṃ na puna gehaṃ pavisati. Tato paṭṭhāya dhamakaraṇe niruddhaṃ viya udakaṃ hoti, puna ekabindumpi devo na vassatīti upamānadhammakathāva pamāṇaṃ. Vinassante pana loke paṭhamaṃ avīcito paṭṭhāya tuccho hoti, tato uṭṭhahitvā sattā manussaloke ca tiracchānesu ca nibbattanti. Tiracchānesu nibbattāpi puttabhātikesu mettaṃ paṭilabhitvā kālakatā devamanussesu nibbattanti. Devatā ākāsena carantiyo ārocenti – “na idaṃ ṭhānaṃ sassataṃ na nibaddhaṃ, mettaṃ bhāvetha, karuṇaṃ, muditaṃ, upekkhaṃ bhāvethā”ti. Te mettādayo bhāvetvā tato cutā brahmaloke nibbattanti.

Bījagāmā ti ettha bījagāmo nāma pañca bījajātāni. Bhūtagāmo nāma yaṃkiñci nikkhantamūlapaṇṇaṃ haritakaṃ. Osadhitiṇavanappatayo ti ettha osadhī ti osadharukkhā. Tiṇā ti bahisārā tālanāḷikerādayo. Vanappatayo ti vanajeṭṭhakarukkhā. Kunnadiyo ti ṭhapetvā pañca mahānadiyo avasesā ninnagā. Kusobbhā ti ṭhapetvā satta mahāsare avasesā rahadādayo. Dutiyo sūriyo tiādīsu dutiyasūriyakāle eko udeti, eko atthaṅgameti. Tatiyakāle eko udeti, eko atthaṅgameti, eko majjhe hoti. Catutthakāle catukulike gāme cattāro piṇḍacārikā dvārapaṭipāṭiyā ṭhitā viya honti. Pañcamādikālepi eseva nayo. Palujjantī ti chijjitvā chijjitvā patanti. Neva chārikā paññāyati na masī ti cakkavāḷamahāpathavī sinerupabbatarājā himavā cakkavāḷapabbato cha kāmasaggā paṭhamajjhānikabrahmalokāti ettake ṭhāne daḍḍhe accharāya gahetabbamattāpi chārikā vā aṅgāro vā na paññāyati. Ko mantā ko saddhātā ti ko tassa saddhāpanatthāya samattho, ko vā tassa saddhātā. Aññatra diṭṭhapadehī ti diṭṭhapade sotāpanne ariyasāvake ṭhapetvā ko añño saddahissatīti attho.

Vītarāgo ti vikkhambhanavasena vītarāgo. Sāsanaṃ ājāniṃsū ti anusiṭṭhiṃ jāniṃsu, brahmalokasahabyatāya maggaṃ paṭipajjiṃsu. Samasamagatiyo ti dutiyattabhāve sabbākārena samagatiko ekagatiko. Uttari mettaṃ bhāveyyan ti paṭhamajjhānato uttari yāva tikacatukkajjhānā paṇītaṃ katvā mettaṃ bhāveyyaṃ. Cakkhumā ti pañcahi cakkhūhi cakkhumā. Parinibbuto ti bodhipallaṅkeyeva kilesaparinibbānena parinibbuto. Evaṃ aniccalakkhaṇaṃ dīpetvā satthari desanaṃ vinivaṭṭente pañcasatāpi te aniccakammaṭṭhānikā bhikkhū desanānusārena ñāṇaṃ pesetvā nisinnāsanesuyeva arahattaṃ pāpuṇiṃsūti.

3. Nagaropamasuttavaṇṇanā

67

Tatiye yato ti yadā. Paccantiman ti raṭṭhapariyante raṭṭhāvasāne niviṭṭhaṃ. Majjhimadesanagarassa pana rakkhākiccaṃ natthi, tena taṃ na gahitaṃ. Nagaraparikkhārehi suparikkhatan ti nagarālaṅkārehi alaṅkataṃ. Akaraṇīyan ti akattabbaṃ ajiniyaṃ. Gambhīranemā ti gambhīraāvāṭā. Sunikhātā ti suṭṭhu sannisīdāpitā. Taṃ panetaṃ esikāthambhaṃ iṭṭhakāhi vā karonti silāhi vā khadirādīhi vā sārarukkhehi. Taṃ nagaraguttatthāya karontā bahinagare karonti, alaṅkāratthāya karontā antonagare. Taṃ iṭṭhakāmayaṃ karontā mahantaṃ āvāṭaṃ katvā cayaṃ cinitvā upari aṭṭhaṃsaṃ katvā sudhāya limpanti. Yadā hatthinā dantehi abhihato na calati, tadā sulitto nāma hoti. Silāthambhādayopi aṭṭhaṃsā eva honti. Te sace aṭṭha ratanā honti, caturatanamattaṃ āvāṭe pavisati, caturatanamattaṃ upari hoti. Soḷasaratanavīsatiratanesupi eseva nayo. Sabbesañhi upaḍḍhaṃ heṭṭhā hoti, upaḍḍhaṃ upari. Te gomuttavaṅkā honti, tena tesaṃ antare padaramayaṃ katvā kammaṃ kātuṃ sakkā hoti, te pana katacittakammā paggahitaddhajāva honti.

Parikhā ti parikkhipitvā ṭhitamātikā. Anupariyāyapatho ti anto pākārassa pākārena saddhiṃ gato mahāpatho, yattha ṭhitā bahipākāre ṭhitehi saddhiṃ yujjhanti. Salākan ti saratomarādinissaggiyāvudhaṃ. Jevanikan ti ekatodhārādisesāvudhaṃ.

Hatthārohā ti sabbepi hatthiācariyahatthivejjahatthibandhādayo. Assārohā ti sabbepi assācariyaassavejjaassabandhādayo. Rathikā ti sabbepi rathācariyarathayodharatharakkhādayo. Dhanuggahā ti issāsā. Celakā ti ye yuddhe jayaddhajaṃ gahetvā purato gacchanti. Calakā ti “idha rañño ṭhānaṃ hotu, idha asukamahāmattassā”ti evaṃ senābyūhakārakā. Piṇḍadāyikā ti sāhasikamahāyodhā. Te kira parasenaṃ pavisitvā piṇḍapiṇḍamiva chetvā chetvā dayanti, uppatitvā niggacchantīti attho. Ye vā saṅgāmamajjhe yodhānaṃ bhattapānīyaṃ gahetvā pavisanti, tesampetaṃ nāmaṃ. Uggā rājaputtā ti uggatuggatā saṅgāmāvacarā rājaputtā. Pakkhandino ti ye “kassa sīsaṃ vā āvudhaṃ vā āharāmā”ti vatvā “asukassā”ti vuttā saṅgāmaṃ pakkhanditvā tadeva āharanti, ime pakkhandantīti pakkhandino. Mahānāgā viya mahānāgā, hatthiādīsupi abhimukhaṃ āgacchantesu anivattiyayodhānaṃ etaṃ adhivacanaṃ. Sūrā ti ekasūrā, ye sajālikāpi savammikāpi samuddaṃ tarituṃ sakkonti. Cammayodhino ti ye cammakañcukaṃ vā pavisitvā saraparittāṇacammaṃ vā gahetvā yujjhanti. Dāsakaputtā ti balavasinehā gharadāsayodhā. Dovāriko ti dvārapālako. Vāsanalepanasampanno ti vāsanena sabbavivarapaṭicchādanena sudhālepena sampanno. Bahi vā khāṇupākārasaṅkhātena vāsanena ghanamaṭṭhena ca sudhālepena sampanno puṇṇaghaṭapantiṃ dassetvā katacittakammapaggahitaddhajo. Tiṇakaṭṭhodakan ti hatthiassādīnaṃ ghāsatthāya gehānañca chādanatthāya āharitvā bahūsu ṭhānesu ṭhapitatiṇañca, gehakaraṇapacanādīnaṃ atthāya āharitvā ṭhapitakaṭṭhañca, yantehi pavesetvā pokkharaṇīsu ṭhapitaudakañca. Sannicitaṃ hotī ti paṭikacceva anekesu ṭhānesu suṭṭhu nicitaṃ hoti. Abbhantarānaṃ ratiyā ti antonagaravāsīnaṃ ratiatthāya. Aparitassāyā ti tāsaṃ anāpajjanatthāya. Sāliyavakan ti nānappakārā sāliyo ceva yavā ca. Tilamuggamāsāparaṇṇan ti tilamuggamāsā ca sesāparaṇṇañca.

Idāni yasmā tathāgatassa nagare kammaṃ nāma natthi, nagarasadisaṃ pana ariyasāvakaṃ, nagaraparikkhārasadise ca satta dhamme, catuāhārasadisāni ca cattāri jhānāni dassetvā ekādasasu ṭhānesu arahattaṃ pakkhipitvā desanaṃ vinivaṭṭessāmīti ayaṃ upamā ābhatā. Tasmā taṃ desanaṃ pakāsetuṃ idaṃ evameva kho tiādi āraddhaṃ. Tattha saddhammehī ti sudhammehi. Saddho ti okappanasaddhāya ceva paccakkhasaddhāya ca samannāgato. Tattha dānasīlādīnaṃ phalaṃ saddahitvā dānādipuññakaraṇe saddhā okappanasaddhā nāma. Maggena āgatasaddhā paccakkhasaddhā nāma. Pasādasaddhātipi esā eva. Tassā lakkhaṇādīhi vibhāgo veditabbo.

“Sampakkhandanalakkhaṇā ca, mahārāja, saddhā sampasādanalakkhaṇā cā”ti (mi. pa. 2.1.10) hi vacanato idaṃ saddhāya lakkhaṇaṃ nāma. “Tīhi, bhikkhave, ṭhānehi saddho pasanno veditabbo. Katamehi tīhi? Sīlavantānaṃ dassanakāmo hotī”tiādinā (a. ni. 3.42) nayena vuttaṃ pana saddhāya nimittaṃ nāma. “Ko cāhāro saddhāya, saddhammassavanantissa vacanīyan”ti (a. ni. 10.61) ayaṃ panassā āhāro nāma. “Saddhāpabbajitassa, bhikkhave, bhikkhuno ayaṃ anudhammo hoti, yaṃ rūpe nibbidābahulo viharissatī”ti ayamassa anudhammo nāma. “Saddhā bandhati pātheyyaṃ, sirī bhogānamāsayo” (saṃ. ni. 1.79). “Saddhā dutiyā purisassa hoti” (saṃ. ni. 1.36). “Saddhāya tarati oghaṃ” (saṃ. ni. 1.246). “Saddhā bījaṃ tapo vuṭṭhi” (su. ni. 77; saṃ. ni. 1.197). “Saddhāhattho mahānāgo. Upekhāsetadantavā”tiādīsu pana suttesu etissā baddhabhattapuṭādisarikkhatāya anekasarasatā Bhagavatā pakāsitā. Imasmiṃ pana nagaropamasuttante esā acalasuppatiṭṭhitatāya esikāthambhasadisā katvā dassitā.

Saddhesiko ti saddhaṃ esikāthambhaṃ katvā ariyasāvako akusalaṃ pajahatīti iminā nayena sabbapadesu yojanā kātabbā. Apicettha hirottappehi tīsu dvāresu saṃvaro sampajjati, so catupārisuddhisīlaṃ hoti. Iti imasmiṃ sutte ekādasasu ṭhānesu arahattaṃ pakkhipitvā desanāya kūṭaṃ gahitanti veditabbaṃ.

4. Dhammaññūsuttavaṇṇanā

68

Catutthe kālaṃ jānātī ti yuttappattakālaṃ jānāti. Ayaṃ kālo uddesassā ti ayaṃ buddhavacanaṃ uggaṇhanakālo. Paripucchāyā ti atthānatthaṃ kāraṇākāraṇaṃ paripucchāya. Yogassā ti yoge kammaṃ pakkhipanassa. Paṭisallānassā ti nilīyanassa ekībhāvassa. Dhammānudhammappaṭipanno ti navannaṃ lokuttaradhammānaṃ anurūpadhammaṃ pubbabhāgapaṭipadaṃ paṭipanno. Evaṃ kho, bhikkhave, bhikkhu puggalaparoparaññū hotī ti evaṃ bhikkhu puggalānaṃ paroparaṃ tikkhamudubhāvaṃ jānanasamattho nāma hoti.

5. Pāricchattakasuttavaṇṇanā

69

Pañcame pannapalāso ti patitapalāso. Jālakajāto ti sañjātapattapupphajālo. Tassa hi pattajālañca pupphajālañca saheva nikkhamati. Khārakajāto ti pāṭiyekkaṃ sañjātena suvibhattena pattajālakena ca pupphajālakena ca samannāgato. Kuṭumalakajāto ti sañjātamakuḷo. Korakajāto ti avikasitehi mahākucchīhi sambhinnamukhehi pupphehi samannāgato. Sabbapāliphullo ti sabbākārena supupphito. Dibbe cattāro māse ti dibbena āyunā cattāro māse. Manussagaṇanāya pana tāni dvādasa vassasahassāni honti. Paricārentī ti ito cito ca indriyāni cārenti, kīḷanti ramantīti attho.

Ābhāya phuṭaṃ hotī ti tattakaṃ ṭhānaṃ obhāsena phuṭaṃ hoti. Tesañhi pupphānaṃ bālasūriyassa viya ābhā hoti, pattāni paṇṇacchattappamāṇāni, anto mahātumbamattā reṇu hoti. Pupphite pana pāricchattake ārohanakiccaṃ vā aṅkusakaṃ gahetvā namanakiccaṃ vā pupphāharaṇatthaṃ caṅgoṭakakiccaṃ vā natthi, kantanakavāto uṭṭhahitvā pupphāni vaṇṭato kantati, sampaṭicchanakavāto sampaṭicchati, pavesanakavāto sudhammaṃ devasabhaṃ paveseti, sammajjanakavāto purāṇapupphāni nīharati, santharaṇakavāto pattakaṇṇikakesarāni rañjento santharati. Majjhaṭṭhāne dhammāsanaṃ hoti yojanappamāṇo ratanapallaṅko upari tiyojanena setacchattena dhāriyamānena, tadanantaraṃ sakkassa devarañño āsanaṃ atthariyati, tato tettiṃsāya devaputtānaṃ, tato aññesaṃ mahesakkhānaṃ devānaṃ, aññataradevatānaṃ pupphakaṇṇikāva āsanaṃ hoti. Devā devasabhaṃ pavisitvā nisīdanti. Tato pupphehi reṇuvaṭṭi uggantvā uparikaṇṇikaṃ āhacca nipatamānā devatānaṃ tigāvutappamāṇaṃ attabhāvaṃ lākhārasaparikammasajjitaṃ viya suvaṇṇacuṇṇapiñjaraṃ viya karoti. Ekacce devā ekekaṃ pupphaṃ gahetvā aññamaññaṃ paharantāpi kīḷantiyeva. Paharaṇakālepi mahātumbappamāṇā reṇu nikkhamitvā sarīraṃ pabhāsampannehi gandhacuṇṇehi sañjatamanosilārāgaṃ viya karoti. Evaṃ sā kīḷā catūhi māsehi pariyosānaṃ gacchati. Ayamānubhāvo ti ayaṃ anupharituṃ ānubhāvo.

Idāni yasmā na satthā pāricchattakena atthiko, tena pana saddhiṃ upametvā satta ariyasāvake dassetukāmo, tasmā te dassetuṃ evameva kho tiādimāha. Tattha pabbajjāya cetetī ti pabbajissāmīti cinteti. Devānaṃvā ti devānaṃ viya. Yāva brahmalokā saddo abbhuggacchatī ti pathavitalato yāva brahmalokā sādhukārasaddena sabbaṃ ekasaddameva hoti. Ayamānubhāvo ti ayaṃ khīṇāsavassa bhikkhuno anupharaṇānubhāvo. Imasmiṃ sutte catupārisuddhisīlaṃ pabbajjānissitaṃ hoti, kasiṇaparikammaṃ paṭhamajjhānasannissitaṃ, vipassanāya saddhiṃ tayo maggā tīṇi ca phalāni arahattamaggasannissitāni honti. Desanāya heṭṭhato vā uparito vā ubhayato vā paricchedo hoti, idha pana ubhayato paricchedo. Tenetaṃ vuttaṃ. Saṅkhepato pan’ettha vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.

6. Sakkaccasuttavaṇṇanā

70

Chaṭṭhe parisuddhā ca bhavissantī ti bhiyyosomattāya parisuddhā bhavissanti nimmalā. Sakammāragato ti ettha sa-kāro nipātamattaṃ, kammāragato kammāruddhanagatoti attho.

7. Bhāvanāsuttavaṇṇanā

71

Sattame ananuyuttassā ti na yuttappayuttassa hutvā viharato. Seyyathāpi, bhikkhave, kukkuṭiyā aṇḍānī ti imā kaṇhapakkhasukkapakkhavasena dve upamā vuttā. Tāsu kaṇhapakkhūpamā atthassa asādhikā, itarā sādhikāti sukkapakkhūpamāya eva attho veditabbo. Seyyathā ti opammatthe nipāto. Apī ti sambhāvanatthe. Ubhayenāpi seyyathāpi nāma, bhikkhaveti dasseti. Kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā ti ettha pana kiñcāpi kukkuṭiyā vuttappakārato ūnādhikānipi aṇḍāni honti, vacanasiliṭṭhatāya panetaṃ vuttaṃ. Evañhi loke siliṭṭhaṃ vacanaṃ hoti. Tānassū ti tāni assu, bhaveyyunti attho. Kukkuṭiyā sammā adhisayitānī ti tāya janettiyā kukkuṭiyā pakkhe pasāretvā tesaṃ upari sayantiyā sammā adhisayitāni. Sammā pariseditānī ti kālena kālaṃ utuṃ gaṇhāpentiyā suṭṭhu samantato seditāni, usmīkatānīti vuttaṃ hoti. Sammā paribhāvitānī ti kālena kālaṃ suṭṭhu samantato bhāvitāni, kukkuṭagandhaṃ gāhāpitānīti attho.

Kiñcāpi tassā kukkuṭiyā ti tassā kukkuṭiyā imaṃ tividhakiriyākaraṇena appamādaṃ katvā kiñcāpi na evaṃ icchā uppajjeyya. Atha kho bhabbāva te ti atha kho te kukkuṭapotakā vuttanayena sotthinā abhinibbhijjituṃ bhabbāva. Te hi yasmā tāya kukkuṭiyā evaṃ tīhākārehi tāni aṇḍāni paripāliyamānāni na pūtīni honti. Yopi nesaṃ allasineho, so pariyādānaṃ gacchati, kapālaṃ tanukaṃ hoti, pādanakhasikhā ca mukhatuṇḍakañca kharaṃ hoti, sayampi pariṇāmaṃ gacchati. Kapālassa tanuttā bahiddhā āloko anto paññāyati, tasmā “ciraṃ vata mayaṃ saṃkuṭitahatthapādā sambādhe sayimha, ayañca bahi āloko dissati, ettha dāni no sukhavihāro bhavissatī”ti nikkhamitukāmā hutvā kapālaṃ pādena paharanti, gīvaṃ pasārenti, tato taṃ kapālaṃ dvedhā bhijjati. Atha te pakkhe vidhunantā taṃkhaṇānurūpaṃ viravantā nikkhamantiyeva. Nikkhamantā ca gāmakkhettaṃ upasobhayamānā vicaranti.

Evameva kho ti idaṃ opammasampaṭipādanaṃ. Taṃ evaṃ atthena saṃsandetvā veditabbaṃ – tassā kukkuṭiyā aṇḍesu adhisayanāditividhakiriyākaraṇaṃ viya hi imassa bhikkhuno bhāvanaṃ anuyuttakālo, kukkuṭiyā tividhakiriyāsampādanena aṇḍānaṃ apūtibhāvo viya bhāvanaṃ anuyuttassa bhikkhuno tividhānupassanāsampādanena vipassanāñāṇassa aparihāni. Tassā tividhakiriyākaraṇena aṇḍānaṃ allasinehapariyādānaṃ viya tassa bhikkhuno tividhānupassanāsampādanena bhavattayānugatanikantisinehapariyādānaṃ, aṇḍakapālānaṃ tanubhāvo viya bhikkhuno avijjaṇḍakosassa tanubhāvo, kukkuṭapotakānaṃ nakhatuṇḍakānaṃ thaddhabhāvo viya bhikkhuno vipassanāñāṇassa tikkhakharavippasannasūrabhāvo, kukkuṭapotakānaṃ pariṇāmakālo viya bhikkhuno vipassanāñāṇassa pariṇāmakālo vaḍḍhikālo gabbhaggahaṇakālo, kukkuṭapotakānaṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā pakkhe papphoṭetvā sotthinā abhinibbhidākālo viya tassa bhikkhuno vipassanāñāṇagabbhaṃ gaṇhāpetvā vicarantassa tajjātikaṃ utusappāyaṃ vā bhojanasappāyaṃ vā puggalasappāyaṃ vā dhammassavanasappāyaṃ vā labhitvā ekāsane nisinnasseva vipassanaṃ vaḍḍhentassa anupubbādhigatena arahattamaggena avijjaṇḍakosaṃ padāletvā abhiññāpakkhe papphoṭetvā sotthinā arahattappattakālo veditabbo.

Yathā pana kukkuṭapotakānaṃ pariṇatabhāvaṃ ñatvā mātāpi aṇḍakosaṃ bhindati, evaṃ tathārūpassa bhikkhuno ñāṇaparipākaṃ ñatvā satthāpi –

“Ucchinda sinehamattano, kumudaṃ sāradikaṃva pāṇinā;
Santimaggameva brūhaya, nibbānaṃ sugatena desitan”ti. (dha. pa. 285)

Ādinā nayena obhāsaṃ pharitvā gāthāya avijjaṇḍakosaṃ paharati. So gāthāpariyosāne avijjaṇḍakosaṃ bhinditvā arahattaṃ pāpuṇāti. Tato paṭṭhāya yathā te kukkuṭapotakā gāmakkhettaṃ upasobhayamānā tattha vicaranti, evaṃ ayampi mahākhīṇāsavo nibbānārammaṇaṃ phalasamāpattiṃ appetvā saṅghārāmaṃ upasobhayamāno vicarati.

Phalagaṇḍassā ti vaḍḍhakissa. So hi olambakasaṅkhātaṃ phalaṃ cāretvā dārūnaṃ gaṇḍaṃ haratīti phalagaṇḍoti vuccati. Vāsijaṭe ti vāsidaṇḍakassa gahaṇaṭṭhāne. Ettakaṃ me ajja āsavānaṃ khīṇan ti pabbajitassa hi pabbajjāsaṅkhepena uddesena paripucchāya yonisomanasikārena vattapaṭipattiyā ca niccakālaṃ āsavā khīyanti. Evaṃ khīyamānānaṃ pana nesaṃ “ettakaṃ ajja khīṇaṃ ettakaṃ hiyyo”ti evamassa ñāṇaṃ na hotīti attho. Imāya upamāya vipassanānisaṃso dīpito.

Hemantikenā ti hemantasamayena. Paṭippassambhantī ti thirabhāvena parihāyanti. Evameva kho ti ettha mahāsamuddo viya sāsanaṃ daṭṭhabbaṃ, nāvā viya yogāvacaro, nāvāya mahāsamudde pariyāyanaṃ viya imassa bhikkhuno ūnapañcavassakāle ācariyupajjhāyānaṃ santike vicaraṇaṃ, nāvāya mahāsamuddaudakena khajjamānānaṃ bandhanānaṃ tanubhāvo viya bhikkhuno pabbajjāsaṅkhepena uddesaparipucchādīhiyeva saṃyojanānaṃ tanubhāvo, nāvāya thale ukkhittakālo viya bhikkhuno nissayamuttakassa kammaṭṭhānaṃ gahetvā araññe vasanakālo, divā vātātapena saṃsussanaṃ viya vipassanāñāṇena taṇhāsinehassa saṃsussanaṃ, rattiṃ himodakena temanaṃ viya kammaṭṭhānaṃ nissāya uppannena pītipāmojjena cittatemanaṃ, rattindivaṃ vātātapehi ceva himodakena ca parisukkhaparitintānaṃ bandhanānaṃ dubbalabhāvo viya vipassanāñāṇapītipāmojjehi saṃyojanānaṃ bhiyyosomattāya dubbalabhāvo, pāvussakamegho viya arahattamaggañāṇaṃ, meghavuṭṭhiudakena nāvāya antopūtibhāvo viya āraddhavipassakassa rūpasattakādivasena vipassanaṃ vaḍḍhentassa okkhāyamāne pakkhāyamāne kammaṭṭhāne ekadivasaṃ utusappāyādīni laddhā ekapallaṅkena nisinnassa arahattaphalādhigamo. Pūtibandhanāya nāvāya kiñci kālaṃ ṭhānaṃ viya khīṇasaṃyojanassa arahato mahājanaṃ anuggaṇhantassa yāvatāyukaṃ ṭhānaṃ, pūtibandhanāya nāvāya anupubbena bhijjitvā apaṇṇattikabhāvūpagamo viya khīṇāsavassa upādinnakkhandhabhedena anupādisesāya nibbānadhātuyā parinibbutassa apaṇṇattikabhāvūpagamoti imāya upamāya saṃyojanānaṃ dubbalatā dīpitā.

8. Aggikkhandhopamasuttavaṇṇanā

72

Aṭṭhamaṃ atthuppattiyaṃ kathitaṃ. Atthuppatti panassa heṭṭhā cūḷaccharāsaṅghātasuttavaṇṇanāya (a. ni. aṭṭha. 1.1.51 ādayo) vitthāritā eva. Passatha no ti passatha nu. Āliṅgitvā ti upagūhitvā. Upanisīdeyyā ti samīpe nissāya nisīdeyya. Upanipajjeyyā ti upagantvā nipajjeyya. Ārocayāmī ti ācikkhāmi. Paṭivedayāmī ti paṭivedetvā jānāpetvā kathemi. Vālarajjuyā ti assavālagovālehi vaṭṭitarajjuyā. Paccorasmin ti uramajjhe. Pheṇuddehakan ti pheṇaṃ uddehitvā, ussādetvāti attho. Attatthan ti attano diṭṭhadhammikasamparāyikalokiyalokuttaraṃ atthaṃ. Paratthobhayatthesu pi eseva nayo. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ cūḷaccharāsaṅghātasuttassa (a. ni. 1.51 ādayo) atthuppattiyaṃ kathitameva. Idañca pana suttaṃ kathetvā satthā cūḷaccharāsaṅghātasuttaṃ kathesi. Navamaṃ uttānatthameva.

10. Arakasuttavaṇṇanā

74

Dasame parittan ti appaṃ thokaṃ. Tañhi sarasaparittatāyapi khaṇaparittatāyapi ṭhitiparittatāyapi parittameva. Lahuṃ uppajjitvā nirujjhanato lahukaṃ. Mantāyaṃ boddhabban ti mantāya boddhabbaṃ, paññāya jānitabbanti attho. Pabbateyyā ti pabbatasambhavā. Hārahārinī ti rukkhanaḷaveḷuādīni haritabbāni harituṃ samatthā. Sesaṃ sabbattha uttānatthamevāti.

Mahāvaggo sattamo.

8. Vinayavaggo

1. Paṭhamavinayadharasuttavaṇṇanā

75

Aṭṭhamassa paṭhame āpattiṃ jānātī ti āpattiṃyeva āpattīti jānāti. Sesapadesupi eseva nayo.

2. Dutiyavinayadharasuttavaṇṇanā

76

Dutiye svāgatānī ti suāgatāni suppaguṇāni. Suvibhattānī ti koṭṭhāsato suṭṭhu vibhattāni. Suppavattīnī ti āvajjitāvajjitaṭṭhāne suṭṭhu pavattāni daḷhappaguṇāni. Suvinicchitānī ti suṭṭhu vinicchitāni. Suttaso ti vibhaṅgato. Anubyañjanaso ti khandhakaparivārato.

3. Tatiyavinayadharasuttavaṇṇanā

77

Tatiye vinaye kho pana ṭhito hotī ti vinayalakkhaṇe patiṭṭhito hoti. Asaṃhīro ti na sakkā hoti gahitaggahaṇaṃ vissajjāpetuṃ.

9. Satthusāsanasuttavaṇṇanā

83

Navame eko ti adutiyo. Vūpakaṭṭho ti kāyena gaṇato, cittena kilesehi vūpakaṭṭho vivekaṭṭho dūrībhūto. Appamatto ti satiavippavāse ṭhito. Pahitatto ti pesitatto. Nibbidāyā ti vaṭṭe ukkaṇṭhanatthāya. Virāgāyā ti rāgādīnaṃ virajjanatthāya. Nirodhāyā ti appavattikaraṇatthāya. Vūpasamāyā ti kilesavūpasamāya appavattiyā. Abhiññāyā ti tilakkhaṇaṃ āropetvā abhijānanatthāya. Sambodhāyā ti maggasaṅkhātassa sambodhassa atthāya. Nibbānāyā ti nibbānassa sacchikaraṇatthāya.

10. Adhikaraṇasamathasuttavaṇṇanā

84

Dasame adhikaraṇāni samenti vūpasamentīti adhikaraṇasamathā. Uppannuppannānan ti uppannānaṃ uppannānaṃ. Adhikaraṇānan ti vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇanti imesaṃ catunnaṃ. Samathāya vūpasamāyā ti samathatthañceva vūpasamanatthañca. Sammukhāvinayo dātabbo…pe… tiṇavatthārako ti ime satta samathā dātabbā. Tesaṃ vinicchayo vinayasaṃvaṇṇanato (cūḷava. aṭṭha. 186-187 ādayo) gahetabbo. Api ca dīghanikāye saṅgītisuttavaṇṇanāyampi (dī. ni. aṭṭha. 3.331 adhikaraṇasamathasattakavaṇṇanā) vitthāritoyeva, tathā majjhimanikāye sāmagāmasuttavaṇṇanāyāti (ma. ni. aṭṭha. 3.46).

Vinayavaggo aṭṭhamo.

Ito parāni satta suttāni uttānatthāneva. Na hettha kiñci heṭṭhā avuttanayaṃ nāma atthīti.

Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Sattakanipātassa saṃvaṇṇanā niṭṭhitā.