Aṭṭhakanipāta
Paṭhamapaṇṇāsakaṃ
1. Mettāvaggo
1. Mettāsuttavaṇṇanā
1
Aṭṭhakanipātassa paṭhame āsevitāyā ti ādarena sevitāya. Bhāvitāyā ti vaḍḍhitāya. Bahulīkatāyā ti punappunaṃ katāya. Yānikatāyā ti yuttayānasadisakatāya. Vatthukatāyā ti patiṭṭhānaṭṭhena vatthu viya katāya. Anuṭṭhitāyā ti paccupaṭṭhitāya. Paricitāyā ti samantato citāya upacitāya. Susamāraddhāyā ti suṭṭhu samāraddhāya sukatāya. Ānisaṃsā ti guṇā. Sukhaṃ supatī tiādīsu yaṃ vattabbaṃ, taṃ ekādasakanipāte vakkhāma.
Appamāṇan ti pharaṇavasena appamāṇaṃ. Tanū saṃyojanā honti, passato upadhikkhayan ti mettāpadaṭṭhānāya vipassanāya anukkamena upadhikkhayasaṅkhātaṃ arahattaṃ pattassa dasa saṃyojanā pahīyantīti attho. Atha vā tanū saṃyojanā hontī ti paṭighañceva paṭighasampayuttasaṃyojanā ca tanukā honti. Passato upadhikkhayan ti tesaṃyeva kilesūpadhīnaṃ khayasaṅkhātaṃ mettaṃ adhigamavasena passantassa. Kusalī tena hotī ti tena mettāyanena kusalo hoti. Sattasaṇḍan ti sattasaṅkhātena saṇḍena samannāgataṃ, sattabharitanti attho. Vijetvā ti adaṇḍena asatthena dhammeneva vijinitvā. Rājisayo ti isisadisā dhammikarājāno. Yajamānā ti dānāni dadamānā. Anupariyagā ti vicariṃsu.
Assamedhan tiādīsu porāṇakarājakāle kira sassamedhaṃ, purisamedhaṃ, sammāpāsaṃ, vācāpeyyanti cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu. Tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane medhāvitāti attho. Mahāyodhānaṃ chamāsikaṃ bhattavetanānuppadānaṃ purisamedhaṃ nāma, purisasaṅgaṇhane medhāvitāti attho. Daliddamanussānaṃ hatthato lekhaṃ gahetvā tīṇi vassāni vinā vaḍḍhiyā sahassadvisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma. Tañhi sammā manusse pāseti hadaye bandhitvā viya ṭhapeti, tasmā sammāpāsanti vuccati. “Tāta, mātulā”tiādinā nayena pana saṇhavācābhaṇanaṃ vācāpeyyaṃ nāma, piyavācāti attho. Evaṃ catūhi saṅgahavatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti, phītañca, bahuannapānaṃ, khemaṃ, nirabbudaṃ. Manussā mudā modamānā ure putte naccentā apārutagharā viharanti. Idaṃ gharadvāresu aggaḷānaṃ abhāvato niraggaḷan ti vuccati. Ayaṃ porāṇikā paveṇi.
Aparabhāge pana okkākarājakāle brāhmaṇā imāni cattāri saṅgahavatthūni imañca raṭṭhasampattiṃ parivattetvā uddhaṃmūlakaṃ katvā assamedhaṃ purisamedhan tiādike pañca yaññe nāma akaṃsu. Tesu assamettha medhanti vadhentīti assamedho. Dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ekasmiṃ pacchimadivaseyeva sattanavutipañcapasusataghātabhiṃsanassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhantīti purisamedho. Catūhi pariyaññehi yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsantīti sammāpāso. Divase divase yugacchiggaḷe pavesanadaṇḍakasaṅkhātaṃ sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatīnadiyā nimuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa satrayāgassetaṃ adhivacanaṃ. Vājamettha pivantīti vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa beluvayūpassa sattarasakadakkhiṇassa yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷāti niraggaḷo. Navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassetaṃ adhivacanaṃ.
Kalampi te nānubhavanti soḷasin ti te sabbepi mahāyāgā ekassa mettācittassa vipākamahantatāya soḷasiṃ kalaṃ na agghanti, soḷasamaṃ bhāgaṃ na pāpuṇantīti attho. Na jinātī ti na attanā parassa jāniṃ karoti. Na jāpaye ti na parena parassa jāniṃ kāreti. Mettaṃso ti mettāyamānacittakoṭṭhāso hutvā. Sabbabhūtānan ti sabbasattesu. Veraṃ tassa na kenacī ti tassa kenaci saddhiṃ akusalaveraṃ vā puggalaveraṃ vā natthi.
2. Paññāsuttavaṇṇanā
2
Dutiye ādibrahmacariyikāyā ti maggabrahmacariyassa ādibhūtāya. Paññāyā ti vipassanāya. Garuṭṭhāniyan ti gāravuppattipaccayabhūtaṃ garubhāvanīyaṃ. Tibban ti bahalaṃ. Paripucchatī ti atthapāḷianusandhipubbāparaṃ pucchati. Paripañhatī ti pañhaṃ karoti, idañcidañca paṭipucchissāmīti vitakketi. Dvayenā ti duvidhena. Anānākathiko ti anānattakathiko hoti. Atiracchānakathiko ti nānāvidhaṃ tiracchānakathaṃ na katheti. Ariyaṃ vā tuṇhībhāvan ti ariyatuṇhībhāvo nāma catutthajjhānaṃ, sesakammaṭṭhānamanasikāropi vaṭṭati. Jānaṃ jānātī ti jānitabbakaṃ jānāti. Passaṃ passatī ti passitabbakaṃ passati. Piyattāyā ti piyabhāvatthāya. Garuttāyā ti garubhāvatthāya. Bhāvanāyā ti bhāvanatthāya guṇasambhāvanāya vā. Sāmaññāyā ti samaṇadhammatthāya. Ekībhāvāyā ti nirantarabhāvatthāya.
3-4. Appiyasuttadvayavaṇṇanā
3-4
Tatiye appiyapasaṃsī ti appiyajanassa pasaṃsako vaṇṇabhāṇī. Piyagarahī ti piyajanassa nindako garahako. Catutthe anavaññattikāmo ti “aho vata maṃ aññena avajāneyyun”ti anavajānanakāmo. Akālaññū ti kathākālaṃ na jānāti, akāle katheti. Asucī ti asucīhi kāyakammādīhi samannāgato.
5. Paṭhamalokadhammasuttavaṇṇanā
5
Pañcame lokassa dhammāti lokadhammā. Etehi muttā nāma natthi, buddhānampi honti. Tenevāha – lokaṃ anuparivattantī ti anubandhanti nappajahanti, lokato na nivattantīti attho. Loko ca aṭṭha lokadhamme anuparivattatī ti ayañca loko ete anubandhati na pajahati, tehi dhammehi na nivattatīti attho.
Lābho alābho ti lābhe āgate alābho āgatoyevāti veditabbo. Ayasā dīsupi eseva nayo. Avekkhati vipariṇāmadhamme ti “vipariṇāmadhammā ime”ti evaṃ avekkhati. Vidhūpitā ti vidhamitā viddhaṃsitā. Padañca ñatvā ti nibbānapadaṃ jānitvā. Sammappajānāti bhavassa pāragū ti bhavassa pāraṃ gato nipphattiṃ matthakaṃ patto, nibbānapadaṃ ñatvāva taṃ pāraṃ gatabhāvaṃ sammappajānātīti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.
6. Dutiyalokadhammasuttavaṇṇanā
6
Chaṭṭhe ko viseso ti kiṃ visesakāraṇaṃ. Ko adhippayāso ti ko adhikappayogo. Pariyādāyā ti gahetvā pariniṭṭhapetvā. Idhāpi vaṭṭavivaṭṭameva kathitaṃ.
7. Devadattavipattisuttavaṇṇanā
7
Sattame acirapakkante ti saṅghaṃ bhinditvā na cirapakkante. Ārabbhā ti āgamma paṭicca sandhāya. Attavipattin ti attano vipattiṃ vipannākāraṃ. Sesapadesupi eseva nayo. Abhibhuyyā ti abhibhavitvā madditvā.
8. Uttaravipattisuttavaṇṇanā
8
Aṭṭhame vaṭajālikāyan ti evaṃnāmake vihāre. So kira vaṭavane niviṭṭhattā vaṭajālikāti saṅkhaṃ gato. Pāturahosī ti imamatthaṃ devarañño ārocessāmīti gantvā pākaṭo ahosi. Ādibrahmacariyako ti sikkhattayasaṅgahassa sakalasāsanabrahmacariyassa ādibhūto.
9. Nandasuttavaṇṇanā
9
Navame kulaputto ti jātikulaputto. Balavā ti thāmasampanno. Pāsādiko ti rūpasampattiyā pasādajanako. Tibbarāgo ti bahalarāgo. Kimaññatrā tiādīsu ayamattho – kiṃ aññena kāraṇena kathitena, ayaṃ nando indriyesu guttadvāro bhojane mattaññū jāgariyamanuyutto satisampajaññena samannāgato, yehi nando sakkoti paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ. Sace imehi kāraṇehi samannāgato nābhavissa, na sakkuṇeyyāti. Itiha tatthā ti evaṃ tattha. Imasmiṃ sutte vaṭṭameva kathitaṃ.
10. Kāraṇḍavasuttavaṇṇanā
10
Dasame aññenāññaṃ paṭicaratī ti aññena kāraṇena vacanena vā aññaṃ kāraṇaṃ vacanaṃ vā paṭicchādeti. Bahiddhā kathaṃ apanāmetī ti bāhirato aññaṃ āgantukakathaṃ otāreti. Apaneyyeso ti apaneyyo nīharitabbo esa. Samaṇadūsī ti samaṇadūsako. Samaṇapalāpo ti vīhīsu vīhipalāpo viya nissāratāya samaṇesu samaṇapalāpo. Samaṇakāraṇḍavo ti samaṇakacavaro. Bahiddhā nāsentī ti bahi nīharanti. Yavakaraṇe ti yavakhette. Phuṇamānassā ti ucce ṭhāne ṭhatvā mahāvāte opuniyamānassa. Apasammajjantī ti sāradhaññānaṃ ekato dubbaladhaññānaṃ ekato karaṇatthaṃ punappunaṃ apasammajjanti, apasammajjanisaṅkhātena vātaggāhinā suppena vā vatthena vā nīharanti. Daddaran ti daddarasaddaṃ.
Saṃvāsāyan ti saṃvāsena ayaṃ. Vijānāthā ti jāneyyātha. Santavāco ti saṇhavāco. Janavatī ti janamajjhe. Raho karoti karaṇan ti karaṇaṃ vuccati pāpakammaṃ, taṃ raho paṭicchanno hutvā karoti. Saṃsappī ca musāvādī ti saṃsappitvā musāvādī, musā bhaṇanto saṃsappati phandatīti attho. Imasmiṃ sutte vaṭṭameva kathetvā gāthāsu vaṭṭavivaṭṭaṃ kathitanti.
Mettāvaggo paṭhamo.
2. Mahāvaggo
1. Verañjasuttavaṇṇanā
11
Dutiyassa paṭhame abhivādetī ti evamādīni na samaṇo gotamo ti ettha vuttanakārena yojetvā evamettha attho veditabbo “na vandati nāsanā vuṭṭhāti, nāpi ‘idha bhonto nisīdantū’ti evaṃ āsanena vā nimantetī”ti. Ettha hi vā-saddo vibhāvane nāma atthe “rūpaṃ niccaṃ vā aniccaṃ vā”tiādīsu viya. Evaṃ vatvā atha attano abhivādanādīni akarontaṃ bhagavantaṃ disvā āha – tayidaṃ, bho gotama, tathevā ti. Yaṃ taṃ mayā sutaṃ, taṃ tatheva, taṃ savanañca me dassanañca saṃsandati sameti, atthato ekībhāvaṃ gacchati. Na hi bhavaṃ gotamo…pe… āsanena vā nimantetīti. Evaṃ attanā sutaṃ diṭṭhena nigametvā nindanto āha – tayidaṃ, bho gotama, na sampannamevā ti taṃ abhivādanādīnaṃ akaraṇaṃ ayuttamevāti.
Ath’assa bhagavā attukkaṃsanaparavambhanadosaṃ anupagamma karuṇāsītalena hadayena taṃ aññāṇaṃ vidhamitvā yuttabhāvaṃ dassetukāmo nāhaṃ taṃ brāhmaṇā tiādimāha. Tatrāyaṃ saṅkhepattho – ahaṃ, brāhmaṇa, appaṭihatena sabbaññutaññāṇacakkhunā olokentopi taṃ puggalaṃ etasmiṃ sadevakādibhede loke na passāmi, yamahaṃ abhivādeyyaṃ vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ. Anacchariyaṃ vā etaṃ, svāhaṃ ajja sabbaññutaṃ patto evarūpaṃ nipaccākārārahaṃ puggalaṃ na passāmi. Api ca kho yadāpāhaṃ sampatijātova uttarena mukho sattapadavītihārena gantvā sakalaṃ dasasahassilokadhātuṃ olokesiṃ, tadāpi etasmiṃ sadevakādibhede loke taṃ puggalaṃ na passāmi, yamahaṃ evarūpaṃ nipaccakāraṃ kareyyaṃ. Atha kho maṃ soḷasakappasahassāyuko khīṇāsavamahābrahmāpi añjaliṃ paggahetvā “tvaṃ loke mahāpuriso, tvaṃ sadevakassa lokassa aggo ca jeṭṭho ca seṭṭho ca, natthi tayā uttaritaro”ti sañjātasomanasso patimānesi. Tadāpi cāhaṃ attanā uttaritaraṃ apassanto āsabhiṃ vācaṃ nicchāresiṃ – “aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassā”ti. Evaṃ sampatijātassāpi mayhaṃ abhivādanādiraho puggalo natthi, svāhaṃ idāni sabbaññutaṃ patto kaṃ abhivādeyyaṃ. Tasmā tvaṃ, brāhmaṇa, mā tathāgatā evarūpaṃ paramanipaccakāraṃ patthayi. Yañhi, brāhmaṇa, tathāgato abhivādeyya vā…pe… āsanena vā nimanteyya, muddhāpi tassa puggalassa rattipariyosāne paripākasithilabandhanaṃ vaṇṭā muttatālaphalaṃ viya gīvato chijjitvā sahasāva bhūmiyaṃ nipateyya.
Evaṃ vuttepi brāhmaṇo duppaññatāya tathāgatassa lokajeṭṭhabhāvaṃ asallakkhento kevalaṃ taṃ vacanaṃ asahamāno āha – arasarūpo bhavaṃ gotamo ti. Ayaṃ kirassa adhippāyo – yaṃ loke abhivādanapaccuṭṭhānaañjalikammasāmīcikammaṃ “sāmaggiraso”ti vuccati, taṃ bhoto gotamassa natthi. Tasmā arasarūpo bhavaṃ gotamo, arasajātiko arasasabhāvoti. Ath’assa bhagavā cittamudubhāvajananatthaṃ ujuvipaccanīkabhāvaṃ pariharanto aññathā tassa vacanassa atthaṃ attani sandassento atthi khvesa, brāhmaṇa, pariyāyo tiādimāha.
Tattha atthi khvesā ti atthi kho esa. Pariyāyo ti kāraṇaṃ. Idaṃ vuttaṃ hoti – atthi kho, brāhmaṇa, etaṃ kāraṇaṃ, yena kāraṇena maṃ “arasarūpo bhavaṃ gotamo”ti vadamāno puggalo sammā vadeyya, avitathavādīti saṅkhaṃ gaccheyya. Katamo pana soti? Ye te, brāhmaṇa, rūparasā…pe… phoṭṭhabbarasā, te tathāgatassa pahīnāti. Kiṃ vuttaṃ hoti? Ye te jātivasena vā upapattivasena vā seṭṭhasammatānampi puthujjanānaṃ rūpārammaṇādīni assādentānaṃ abhinandantānaṃ rajjantānaṃ uppajjanti kāmasukhassādasaṅkhātā rūparasā, saddarasā, gandharasā, rasarasā, phoṭṭhabbarasā, ye imaṃ lokaṃ gīvāya bandhitvā viya āviñchanti, vatthārammaṇādisāmaggiyañca uppannattā sāmaggirasāti vuccanti. Te sabbepi tathāgatassa pahīnā. “Mayhaṃ pahīnā”ti vattabbepi mamākārena attānaṃ anukkhipanto dhammaṃ deseti, desanāvilāso vā esa tathāgatassa.
Tattha pahīnā ti cittasantānato vigatā, pajahitā vā. Etasmiṃ panatthe karaṇe sāmivacanaṃ daṭṭhabbaṃ. Ariyamaggasatthena ucchinnaṃ taṇhāvijjāmayaṃ mūlaṃ etesanti ucchinnamūlā. Tālavatthu viya nesaṃ vatthu katanti tālāvatthukatā. Yathā hi tālarukkhaṃ samūlaṃ uddharitvā tassa vatthumatte tasmiṃ padese kate na puna tassa tālassa uppatti paññāyati, evaṃ ariyamaggasatthena samūle rūpādirase uddharitvā tesaṃ pubbe uppannapubbabhāvena vatthumatte cittasantāne kate sabbepi te tālāvatthukatāti vuccanti. Aviruḷhidhammattā vā matthakacchinnatālo viya katāti tālāvatthukatā. Yasmā pana evaṃ tālāvatthukatā anabhāvaṃkatā honti, yathā nesaṃ pacchābhāvo na hoti, tathā katā honti. Tasmā āha – anabhāvaṃkatā ti. Āyatiṃ anuppādadhammā ti anāgate anuppajjanakasabhāvā.
No ca kho yaṃ tvaṃ sandhāya vadesī ti yañca kho tvaṃ sandhāya vadesi, so pariyāyo na hoti. Nanu ca evaṃ vutte yo brāhmaṇena vutto sāmaggiraso, tassa attani vijjamānatā anuññātā hotīti? Na hoti. Yo hi naṃ sāmaggirasaṃ kātuṃ bhabbo hutvā na karoti, so tadabhāvena arasarūpoti vattabbataṃ arahati. Bhagavā pana abhabbova etaṃ kātuṃ, tenassa kāraṇe abhabbataṃ pakāsento āha – “no ca kho yaṃ tvaṃ sandhāya vadesī”ti. Yaṃ pariyāyaṃ sandhāya tvaṃ maṃ “arasarūpo”ti vadesi, so amhesu neva vattabboti.
Evaṃ brāhmaṇo attanā adhippetaṃ arasarūpataṃ āropetuṃ asakkonto athāparaṃ nibbhogo bhavan tiādimāha. Sabbapariyāyesu cettha vuttanayen’eva yojanākkamaṃ viditvā sandhāyabhāsitamatthaṃ evaṃ veditabbaṃ – brāhmaṇo tadeva vayovuddhānaṃ abhivādanādikammaṃ loke “sāmaggiparibhogo”ti maññamāno tadabhāvena ca bhagavantaṃ “nibbhogo”tiādimāha. Bhagavā ca yvāyaṃ rūpādīsu sattānaṃ chandarāgaparibhogo, tadabhāvaṃ attani sampassamāno aparaṃ pariyāyamanujāni.
Puna brāhmaṇo yaṃ loke vayovuddhānaṃ abhivādanādikulasamudācārakammaṃ lokiyā karonti, tassa akiriyaṃ sampassamāno bhagavantaṃ akiriyavādo ti āha. Bhagavā pana yasmā kāyaduccaritādīnaṃ akiriyaṃ vadati, tasmā taṃ akiriyavāditaṃ attani sampassamāno aparaṃ pariyāyamanujāni. Tattha ṭhapetvā kāyaduccaritādīni avasesā akusalā dhammā anekavihitā pāpakā akusalā dhammā ti veditabbā.
Puna brāhmaṇo tadeva abhivādanādikammaṃ bhagavati apassanto “imaṃ āgamma ayaṃ lokatanti lokapaveṇī ucchijjatī”ti maññamāno bhagavantaṃ ucchedavādo ti āha. Bhagavā pana yasmā pañcakāmaguṇikarāgassa ceva akusalacittadvayasampayuttassa ca dosassa anāgāmimaggena ucchedaṃ vadati, sabbākusalasambhavassa pana mohassa arahattamaggena ucchedaṃ vadati, ṭhapetvā te tayo avasesānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ yathānurūpaṃ catūhi maggehi ucchedaṃ vadati, tasmā taṃ ucchedavādaṃ attani sampassamāno aparaṃ pariyāyamanujāni.
Puna brāhmaṇo “jigucchati maññe samaṇo gotamo idaṃ vayovuddhānaṃ abhivādanādikulasamudācārakammaṃ, tena taṃ na karotī”ti maññamāno bhagavantaṃ jegucchī ti āha. Bhagavā pana yasmā jigucchati kāyaduccaritādīhi, yāni kāyavacīmanoduccaritāni ceva yāva ca akusalānaṃ lāmakadhammānaṃ samāpatti samāpajjanā samaṅgibhāvo, taṃ sabbampi gūthaṃ viya maṇḍanakajātiko puriso jigucchati hirīyati, tasmā taṃ jegucchitaṃ attani sampassamāno aparaṃ pariyāyamanujāni. Tattha kāyaduccaritenā tiādi karaṇavacanaṃ upayogatthe daṭṭhabbaṃ.
Puna brāhmaṇo tadeva abhivādanādikammaṃ bhagavati apassanto “ayaṃ idaṃ lokajeṭṭhakakammaṃ vineti vināseti, atha vā yasmā etaṃ sāmīcikammaṃ na karoti, tasmā ayaṃ vinetabbo niggaṇhitabbo”ti maññamāno bhagavantaṃ venayiko ti āha. Tatrāyaṃ padattho – vinayatīti vinayo, vināsetīti vuttaṃ hoti. Vinayo eva venayiko. Vinayaṃ vā arahatīti venayiko, niggahaṃ arahatīti vuttaṃ hoti. Bhagavā pana yasmā rāgādīnaṃ vinayāya vūpasamāya dhammaṃ deseti, tasmā venayiko hoti. Ayameva cettha padattho – vinayāya dhammaṃ desetīti venayiko. Vicitrā hi taddhitavutti. Svāyaṃ taṃ venayikabhāvaṃ attani sampassamāno aparaṃ pariyāyamanujāni.
Puna brāhmaṇo yasmā abhivādanādīni sāmīcikammāni karontā vayovuddhe tosenti hāsenti, akarontā pana tāpenti vihesenti domanassaṃ nesaṃ uppādenti, bhagavā ca tāni na karoti, tasmā “ayaṃ vayovuddhe tapatī”ti maññamāno sappurisācāravirahitattā vā “kapaṇapuriso ayan”ti maññamāno bhagavantaṃ tapassī ti āha. Tatrāyaṃ padattho – tapatīti tapo, roseti vihesetīti attho. Sāmīcikammākaraṇassetaṃ adhivacanaṃ. Tapo assa atthīti tapassī. Dutiye atthavikappe byañjanāni avicāretvā loke kapaṇapuriso tapassīti vuccati. Bhagavā pana ye akusalā dhammā lokaṃ tapanato tapanīyāni vuccanti, tesaṃ pahīnattā yasmā tapassīti saṅkhaṃ gato. Tasmā taṃ tapassitaṃ attani sampassamāno aparaṃ pariyāyamanujāni. Tatrāyaṃ vacanattho – tapantīti tapā, akusaladhammānametaṃ adhivacanaṃ. Te tape assi nirassi pahāsi viddhaṃsīti tapassī.
Puna brāhmaṇo taṃ abhivādanādikammaṃ devalokagabbhasampattiyā devalokapaṭisandhipaṭilābhāya saṃvattatīti maññamāno bhagavati cassa abhāvaṃ disvā bhagavantaṃ apagabbho ti āha. Kodhavasena vā bhagavato mātukucchismiṃ paṭisandhiggahaṇe dosaṃ dassentopi evamāha. Tatrāyaṃ vacanattho – gabbhato apagatoti apagabbho, abhabbo devalokūpapattiṃ pāpuṇitunti adhippāyo. Hīno vā gabbho assāti apagabbho. Devalokagabbhaparibāhirattā āyatiṃ hīnagabbhapaṭilābhabhāgīti. Hīno vāssa mātukucchismiṃ gabbhavāso ahosī ti adhippāyo. Bhagavato pana yasmā āyatiṃ gabbhaseyyā apagatā, tasmā so taṃ apagabbhataṃ attani sampassamāno aparaṃ pariyāyamanujāni. Tatra ca yassa kho, brāhmaṇa, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ti etesaṃ padānaṃ evamattho daṭṭhabbo – “brāhmaṇa, yassa puggalassa anāgate gabbhaseyyā punabbhave ca abhinibbatti anuttarena maggena vihatakāraṇattā pahīnā. Gabbhaseyyāgahaṇena cettha jalābujayoni gahitā, punabbhavābhinibbattiggahaṇena itarā tisso”pi.
Api ca gabbhassa seyyā gabbhaseyyā. Punabbhavo eva abhinibbatti punabbhavābhinibbattī ti evamettha attho daṭṭhabbo. Yathā ca viññāṇaṭṭhitīti vuttepi na viññāṇato aññā ṭhiti atthi, evamidhāpi na gabbhato aññā seyyā veditabbā. Abhinibbatti ca nāma yasmā punabbhavabhūtāpi apunabbhavabhūtāpi atthi, idha ca punabbhavabhūtā adhippetā, tasmā vuttaṃ – “punabbhavo eva abhinibbatti punabbhavābhinibbattī”ti.
Evaṃ āgatakālato paṭṭhāya arasarūpatādīhi aṭṭhahi akkosavatthūhi akkosantampi brāhmaṇaṃ bhagavā dhammissaro dhammarājā dhammasāmī tathāgato anukampāya sītaleneva cakkhunā brāhmaṇaṃ olekento yaṃ dhammadhātuṃ paṭivijjhitvā desanāvilāsappattā nāma hoti, tassā dhammadhātuyā suppaṭividdhattā vigatavalāhake nabhe puṇṇacando viya ca saradakāle sūriyo viya ca brāhmaṇassa hadayandhakāraṃ vidhamento tāniyeva akkosavatthūni tena tena pariyāyena aññathā dassetvā punapi attano karuṇāvipphāraṃ aṭṭhahi lokadhammehi akampiyabhāvena paṭiladdhatādiguṇalakkhaṇaṃ pathavisamacittataṃ akuppadhammatañca pakāsento “ayaṃ brāhmaṇo kevalaṃ palitasirakhaṇḍadantavalittacatādīhi attano vuddhabhāvaṃ sallakkheti, no ca kho jānāti attānaṃ jātiyā anugataṃ jarāya anusaṭaṃ byādhino adhibhūtaṃ maraṇena abbhāhataṃ ajja maritvā puna sveva uttānaseyyadārakabhāvagamanīyaṃ. Mahantena kho pana ussāhena mama santikaṃ āgato, tadassa āgamanaṃ sātthakaṃ hotū”ti cintetvā imasmiṃ loke attano appaṭisamaṃ purejātabhāvaṃ dassento seyyathāpi, brāhmaṇā tiādinā nayena brāhmaṇassa dhammadesanaṃ vaḍḍhesi.
Tattha seyyathāpī tiādīnaṃ heṭṭhā vutanayen’eva attho veditabbo. Ayaṃ pana viseso – heṭṭhā vuttanayen’eva hi te kukkuṭapotakā pakkhe vidhunantā taṃkhaṇānurūpaṃ viravantā nikkhamanti. Evaṃ nikkhamantānañca tesaṃ yo paṭhamataraṃ nikkhamati, so jeṭṭhoti vuccati. Tasmā bhagavā tāya upamāya attano jeṭṭhabhāvaṃ sādhetukāmo brāhmaṇaṃ pucchati – yo nu kho tesaṃ kukkuṭacchāpotakānaṃ…pe… kinti svāssa vacanīyo ti. Tattha kukkuṭacchāpakānan ti kukkuṭapotakānaṃ. Kinti svāssa vacanīyo ti so kinti vacanīyo assa, kiṃ vattabbo bhaveyya jeṭṭho vā kaniṭṭho vāti.
“Jeṭṭho”tissa, bho gotama, vacanīyo ti, bho gotama, so jeṭṭho iti assa vacanīyo. Kasmāti ce? So hi nesaṃ jeṭṭho ti, yasmā so nesaṃ vuddhataroti attho. Ath’assa bhagavā opammaṃ sampaṭipādento evameva kho ti āha, yathā so kukkuṭapotako, evaṃ ahampi. Avijjāgatāya pajāyā ti avijjā vuccati aññāṇaṃ, tattha gatāya. Pajāyā ti sattadhivacanametaṃ, avijjākosassa anto paviṭṭhesu sattesūpi vuttaṃ hoti. Aṇḍabhūtāyā ti aṇḍe bhūtāya pajātāya sañjātāya. Yathā hi aṇḍe nibbattā ekacce sattā aṇḍabhūtāti vuccanti, evamayaṃ sabbāpi pajā avijjaṇḍakose nibbattattā aṇḍabhūtāti vuccati. Pariyonaddhāyā ti tena avijjaṇḍakosena samantato onaddhāya baddhāya veṭhitāya. Avijjaṇḍakosaṃ padāletvā ti taṃ avijjāmayaṃ aṇḍakosaṃ bhinditvā. Ekova loke ti sakalepi lokasannivāse ahameva eko adutiyo. Anuttaraṃ sammāsambodhiṃ abhisambuddho ti uttararahitaṃ sabbaseṭṭhaṃ sammā sāmañca bodhiṃ, atha vā pasatthaṃ sundarañca bodhiṃ. Arahattamaggañāṇassetaṃ nāmaṃ, sabbaññutaññāṇassāpi nāmameva. Ubhayampi vaṭṭati. Aññesaṃ arahattamaggo anuttarā bodhi hoti, na hotīti? Na hoti. Kasmā? Asabbaguṇadāyakattā. Tesañhi kassaci arahattamaggo arahattaphalameva deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramiñāṇaṃ. Paccekabuddhānampi paccekabodhiñāṇameva deti, buddhānaṃ pana sabbaguṇasampattiṃ deti abhiseko viya rañño sabbalokissarabhāvaṃ. Tasmā aññassa kassacipi anuttarā bodhi na hotīti. Abhisambuddho ti abbhaññāsiṃ paṭivijjhiṃ, pattomhi adhigatomhīti vuttaṃ hoti.
Idāni yadetaṃ Bhagavatā “evameva kho”tiādinā nayena vuttaṃ opammasampaṭipādanaṃ, taṃ evaṃ atthena saṃsanditvā veditabbaṃ – yathā hi tassā kukkuṭiyā attano aṇḍesu adhisayanāditividhakiriyākaraṇaṃ, evaṃ bodhipallaṅke nisinnassa bodhisattabhūtassa bhagavato attano santāne aniccaṃ, dukkhaṃ, anattāti tividhānupassanākaraṇaṃ. Kukkuṭiyā tividhakiriyāsampādanena aṇḍānaṃ apūtibhāvo viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena vipassanāñāṇassa aparihāni. Kukkuṭiyā tividhakiriyākaraṇena aṇḍānaṃ allasinehapariyādānaṃ viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena bhavattayānugatanikantisinehapariyādānaṃ. Kukkuṭiyā tividhakiriyākaraṇena aṇḍakapālānaṃ tanubhāvo viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena avijjaṇḍakosassa tanubhāvo, kukkuṭiyā tividhakiriyākaraṇena kukkuṭapotakassa pādanakhatuṇḍakānaṃ thaddhakharabhāvo viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena vipassanāñāṇassa tikkhakharavippasannasūrabhāvo. Kukkuṭiyā tividhakiriyākaraṇena kukkuṭapotakassa pariṇāmakālo viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena vipassanāñāṇassa pariṇāmakālo vaḍḍhikālo gabbhaggahaṇakālo. Kukkuṭiyā tividhakiriyākaraṇena kukkuṭapotakassa pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā pakkhe papphoṭetvā sotthinā abhinibbhidākālo viya bhagavato tividhānupassanāsampādanena vipassanāñāṇagabbhaṃ gaṇhāpetvā anupubbādhigatena arahattamaggena avijjaṇḍakosaṃ padāletvā abhiññāpakkhe papphoṭetvā sotthinā sakalabuddhaguṇasacchikatakālo veditabbo.
Ahañhi, brāhmaṇa, jeṭṭho seṭṭho lokassā ti, brāhmaṇa, yathā tesaṃ kukkuṭapotakānaṃ paṭhamataraṃ aṇḍakosaṃ padāletvā abhinibbatto kukkuṭapotako jeṭṭho hoti, evaṃ avijjāgatāya pajāya taṃ avijjaṇḍakosaṃ padāletvā paṭhamataraṃ ariyāya jātiyā jātattā ahañhi jeṭṭho vuddhatamoti saṅkhaṃ gato, sabbaguṇehi pana appaṭisamattā seṭṭhoti.
Evaṃ bhagavā attano anuttaraṃ jeṭṭhaseṭṭhabhāvaṃ brāhmaṇassa pakāsetvā idāni yāya paṭipadāya taṃ adhigato, taṃ paṭipadaṃ pubbabhāgato pabhuti dassetuṃ āraddhaṃ kho pana me, brāhmaṇā tiādimāha. Tattha āraddhaṃ kho pana me, brāhmaṇa, vīriyaṃ ahosī ti, brāhmaṇa, na mayā ayaṃ anuttaro jeṭṭhaseṭṭhabhāvo kusītena muṭṭhassatinā sāraddhakāyena vikkhittacitena adhigato, apica kho tadadhigamāya āraddhaṃ kho pana me vīriyaṃ ahosi. Bodhimaṇḍe nisinnena mayā catusammappadhānabhedaṃ vīriyaṃ āraddhaṃ ahosi, paggahitaṃ asithilappavattitaṃ. Āraddhattāyeva ca me taṃ asallīnaṃ ahosi. Na kevalañca vīriyameva, satipi me ārammaṇābhimukhabhāvena upaṭṭhitā ahosi, upaṭṭhitattāyeva ca asammuṭṭhā. Passaddho kāyo asāraddho ti kāyacittappassaddhivasena kāyopi me passaddho ahosi. Tattha yasmā nāmakāye passaddhe rūpakāyopi passaddhoyeva hoti, tasmā “nāmakāyo rūpakāyo”ti avisesetvāva “passaddho kāyo”ti vuttaṃ. Asāraddho ti so ca kho passaddhattāyeva asāraddho, vigatadarathoti vuttaṃ hoti. Samāhitaṃ cittaṃ ekaggan ti cittampi me sammā āhitaṃ suṭṭhu ṭhapitaṃ appitaṃ viya ahosi, samāhitattā eva ca ekaggaṃ acalaṃ nipphandananti. Ettāvatā jhānassa pubbabhāgapaṭipadā kathitā hoti.
Idāni imāya paṭipadāya adhigataṃ paṭhamajjhānaṃ ādiṃ katvā vijjāttayapariyosānaṃ visesaṃ dassento so kho ahan tiādimāha. Tattha yaṃ yāva vinicchayanayena vattabbaṃ siyā, taṃ visuddhimagge (visuddhi. 1.69) vuttameva.
Ayaṃ kho me, brāhmaṇā tiādīsu pana vijjā ti viditakaraṇaṭṭhena vijjā. Kiṃ viditaṃ karoti? Pubbenivāsaṃ. Avijjā ti tass’eva pubbenivāsassa aviditakaraṇaṭṭhena tappaṭicchādakamoho. Tamo ti sveva moho tappaṭicchādakaṭṭhena tamo nāma. Āloko ti sā eva vijjā obhāsakaraṇaṭṭhena ālokoti. Ettha ca vijjā adhigatāti attho, sesaṃ pasaṃsāvacanaṃ. Yojanā pan’ettha – ayaṃ kho me vijjā adhigatā, tassa me adhigatavijjassa avijjā vihatā, vinaṭṭhāti attho. Kasmā? Yasmā vijjā uppannā. Esa nayo itarasmimpi padadvaye. Yathā tan ti ettha tan ti nipātamattaṃ. Satiyā avippavāsena appamattassa vīriyātāpena ātāpino kāye ca jīvite ca anapekkhātāya pahitattassa pesitattassāti attho. Idaṃ vuttaṃ hoti – yathā appamattassa ātāpino pahitattassa viharato avijjā vihaññeyya, vijjā uppajjeyya tamo vihaññeyya, āloko uppajjeyya, evameva mama avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno. Etassa me padhānānuyogassa anurūpameva phalaṃ laddhanti.
Ayaṃ kho me, brāhmaṇa, paṭhamā abhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā ti ayaṃ kho mama, brāhmaṇa, pubbenivāsānussatiñāṇamukhatuṇḍakena pubbe nivutthakhandhappaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā paṭhamā abhinibbhidā paṭhamā nikkhanti paṭhamā ariyājāti ahosi kukkuṭacchāpakasseva mukhatuṇḍakena vā pādanakhasikhāya vā aṇḍakosaṃ padāletvā tamhā aṇḍakosamhā abhinibbhidā nikkhanti kukkuṭanikāye paccājātīti. Ayaṃ tāva pubbenivāsakathāyaṃ nayo.
Cutupapātakathāya pana vijjā ti dibbacakkhuñāṇavijjā. Avijjā ti cutupapātappaṭicchādikā avijjā. Yathā pana pubbenivāsakathāyaṃ “pubbenivāsānussatiñāṇamukhatuṇḍakena pubbe nivutthakkhandhappaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā”ti vuttaṃ, evamidha “cutupapātañāṇamukhatuṇḍakena cutupapātappaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā”ti vattabbaṃ.
Yaṃ panetaṃ paccavekkhaṇañāṇapariggahitaṃ āsavānaṃ khayañāṇādhigamaṃ brāhmaṇassa dassento ayaṃ kho me, brāhmaṇa, tatiyā vijjā tiādimāha, tattha vijjā ti arahattamaggavijjā. Avijjā ti catusaccappaṭicchādikā avijjā. Ayaṃ kho me, brāhmaṇa, tatiyā abhinibbhidā ahosī ti ettha ayaṃ kho mama, brāhmaṇa, āsavānaṃ khayañāṇamukhatuṇḍakena catusaccapaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā tatiyā abhinibbhidā tatiyā nikkhanti tatiyā ariyajāti ahosi kukkuṭacchāpakasseva mukhatuṇḍakena vā pādanakhasikhāya vā aṇḍakosaṃ padāletvā tamhā aṇḍakosamhā abhinibbhidā nikkhanti kukkuṭanikāye paccājātīti.
Ettāvatā kiṃ dassesīti? So hi, brāhmaṇa, kukkuṭacchāpako aṇḍakosaṃ padāletvā tato nikkhamanto sakimeva jāyati, ahaṃ pana pubbenivutthakkhandhappaṭicchādakaṃ avijjaṇḍakosaṃ bhinditvā paṭhamaṃ tāva pubbenivāsānussatiñāṇavijjāya jāto. Tato sattānaṃ cutipaṭisandhippaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā dutiyaṃ dibbacakkhuñāṇavijjāya jāto, puna catusaccappaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā tatiyaṃ āsavānaṃ khayañāṇavijjāya jāto. Evaṃ tīhi vijjāhi tikkhattuṃ jātomhi. Sā ca me jāti ariyā suparisuddhāti idaṃ dasseti. Evaṃdassento ca pubbenivāsañāṇena atītaṃsañāṇaṃ, dibbacakkhunā paccuppannānāgataṃsañāṇaṃ, āsavakkhayena sakalalokiyalokuttaraguṇanti evaṃ tīhi vijjāhi sabbepi sabbaññuguṇe pakāsetvā attano ariyāya jātiyā jeṭṭhaseṭṭhabhāvaṃ brāhmaṇassa dassesi.
Evaṃ vutte verañjo brāhmaṇo ti evaṃ Bhagavatā lokānukampakena brāhmaṇaṃ anukampamānena niguhitabbepi attano ariyāya jātiyā jeṭṭhaseṭṭhabhāve vijjāttayapakāsikāya dhammadesanāya vutte pītivipphāraparipuṇṇagattacitto verañjo brāhmaṇo taṃ bhagavato ariyāya jātiyā jeṭṭhaseṭṭhabhāvaṃ viditvā “īdisaṃ nāmāhaṃ sabbalokajeṭṭhaṃ sabbaguṇasamannāgataṃ sabbaññuṃ ‘aññesaṃ abhivādanādikammaṃ na karotī’ti avacaṃ, dhiratthu vata, bho, aññāṇan”ti attānaṃ garahitvā “ayaṃ dāni loke ariyāya jātiyā purejātaṭṭhena jeṭṭho, sabbaguṇehi appaṭisamaṭṭhena seṭṭho”ti niṭṭhaṃ gantvā bhagavantaṃ etadavoca – jeṭṭho bhavaṃ gotamo seṭṭho bhavaṃ gotamo ti. Evañ ca pana vatvā puna taṃ bhagavato dhammadesanaṃ abbhanumodamāno abhikkantaṃ bho gotamā tiādimāha. Taṃ vuttatthamevāti.
2. Sīhasuttavaṇṇanā
12
Dutiye abhiññātā ti ñātā paññātā pākaṭā. Santhāgāre ti mahājanassa vissamanatthāya kate agāre. Sā kira santhāgārasālā nagaramajjhe ahosi, catūsu ṭhānesu ṭhitānaṃ paññāyati, catūhi disāhi āgatamanussā paṭhamaṃ tattha vissamitvā pacchā attano attano phāsukaṭṭhānaṃ gacchanti. Rājakulānaṃ rajjakiccasantharaṇatthāya kataṃ agārantipi vadantiyeva. Tattha hi nisīditvā licchavirājāno rajjakiccaṃ santharanti karonti vicārenti. Sannisinnā ti tesaṃ nisīdanatthaññeva paññattesu mahārahavarapaccattharaṇesu samussitasetacchattesu āsanesu sannisinnā. Anekapariyāyena buddhassa vaṇṇaṃ bhāsantī ti rājakule kiccañceva lokatthacariyañca vicāretvā anekehi kāraṇehi buddhassa vaṇṇaṃ bhāsanti kathenti dīpenti. Paṇḍitā hi te rājāno saddhā pasannā sotāpannāpi sakadāgāminopi anāgāminopi ariyasāvakā, te sabbepi lokiyajaṭaṃ chinditvā buddhādīnaṃ tiṇṇaṃ ratanānaṃ vaṇṇaṃ bhāsanti. Tattha tividho buddhavaṇṇo nāma cariyavaṇṇo, sarīravaṇṇo, guṇavaṇṇoti. Tatrime rājāno cariyāya vaṇṇaṃ ārabhiṃsu – “dukkaraṃ vata kataṃ sammāsambuddhena kappasatasahassādhikāni cattāri asaṅkheyyāni dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samattiṃsa pāramiyo pūrentena, ñātatthacariyaṃ, lokatthacariyaṃ, buddhacariyaṃ matthakaṃ pāpetvā pañca mahāpariccāge pariccajantenā”ti aḍḍhacchakkehi jātakasatehi buddhavaṇṇaṃ kathentā tusitabhavanaṃ pāpetvā ṭhapayiṃsu.
Dhammassa vaṇṇaṃ bhāsantā pana “tena Bhagavatā dhammo desito, nikāyato pañca nikāyā, piṭakato tīṇi piṭakāni, aṅgato nava aṅgāni, khandhato caturāsītidhammakkhandhasahassānī”ti koṭṭhāsavasena dhammaguṇaṃ kathayiṃsu.
Saṅghassa vaṇṇaṃ bhāsantā satthu dhammadesanaṃ sutvā “paṭiladdhasaddhā kulaputtā bhogakkhandhañceva ñātiparivaṭṭañca pahāya setacchattaṃ oparajjaṃ senāpatiseṭṭhibhaṇḍāgārikaṭṭhānantarādīni agaṇetvā nikkhamma satthu varasāsane pabbajanti. Setacchattaṃ pahāya pabbajitānaṃ bhaddiyarājamahākappinapukkusātiādīnaṃ rājapabbajitānaṃyeva buddhakāle asītisahassāni ahesuṃ. Anekakoṭisataṃ dhanaṃ pahāya pabbajitānaṃ pana yasakulaputtasoṇaseṭṭhiputtaraṭṭhapālakulaputtādīnaṃ paricchedo natthi. Evarūpā ca evarūpā ca kulaputtā satthu sāsane pabbajantī”ti pabbajjāsaṅkhepavasena saṅghaguṇe kathayiṃsu.
Sīho senāpatī ti evaṃnāmako senāya adhipati. Vesāliyañhi satta sahassāni satta satāni satta ca rājāno. Te sabbepi sannipatitvā sabbesaṃ manaṃ gahetvā “raṭṭhaṃ vicāretuṃ samatthaṃ ekaṃ vicinathā”ti vicinantā sīhaṃ rājakumāraṃ disvā “ayaṃ sakkhissatī”ti sanniṭṭhānaṃ katvā tassa rattamaṇivaṇṇaṃ kambalapariyonaddhaṃ senāpaticchattaṃ adaṃsu. Taṃ sandhāya vuttaṃ – “sīho senāpatī”ti. Nigaṇṭhasāvako ti nigaṇṭhassa nāṭaputtassa paccayadāyako upaṭṭhāko. Jambudīpatalasmiñhi tayo janā nigaṇṭhānaṃ aggupaṭṭhākā – nāḷandāyaṃ, upāli gahapati, kapilapure vappo sakko, vesāliyaṃ ayaṃ sīho senāpatīti. Nisinno hotī ti sesarājūnaṃ parisāya antarantare āsanāni paññāpayiṃsu, sīhassa pana majjhe ṭhāneti tasmiṃ paññatte mahārahe rājāsane nisinno hoti. Nissaṃsayan ti nibbicikicchaṃ addhā ekaṃsena, na hete yassa vā tassa vā appesakkhassa evaṃ anekasatehi kāraṇehi vaṇṇaṃ bhāsanti.
Yena nigaṇṭho nāṭaputto tenupasaṅkamī ti nigaṇṭho kira nāṭaputto “sacāyaṃ sīho kassacideva samaṇassa gotamassa vaṇṇaṃ kathentassa sutvā samaṇaṃ gotamaṃ dassanāya upasaṅkamissati, mayhaṃ parihāni bhavissatī”ti cintetvā paṭhamataraṃyeva sīhaṃ senāpatiṃ etadavoca – “senāpati imasmiṃ loke ‘ahaṃ buddho ahaṃ buddho’ti bahū vicaranti. Sace tvaṃ kassaci dassanāya upasaṅkamitukāmo ahosi, maṃ puccheyyāsi. Ahaṃ te yuttaṭṭhānaṃ pesessāmi, ayuttaṭṭhānato nivāressāmī”ti. So taṃ kathaṃ anussaritvā “sace maṃ pesessati, gamissāmi. No ce, na gamissāmī”ti cintetvā yena nigaṇṭho nāṭaputto, tenupasaṅkami.
Ath’assa vacanaṃ sutvā nigaṇṭho mahāpabbatena viya balavasokena otthaṭo “yattha dānissāhaṃ gamanaṃ na icchāmi, tattheva gantukāmo jāto, hatohamasmī”ti anattamano hutvā “paṭibāhanupāyamassa karissāmī”ti cintetvā kiṃ pana tvan tiādimāha. Evaṃ vadanto vicarantaṃ goṇaṃ daṇḍena paharanto viya jalamānaṃ padīpaṃ nibbāpento viya bhattabharitaṃ pattaṃ nikkujjanto viya ca sīhassa uppannapītiṃ vināsesi. Gamiyābhisaṅkhāro ti hatthiyānādīnaṃ yojāpanagandhamālādiggahaṇavasena pavatto payogo. So paṭippassambhī ti so vūpasanto.
Dutiyampi kho ti dutiyavārampi. Imasmiñca vāre buddhassa vaṇṇaṃ bhāsantā tusitabhavanato paṭṭhāya yāva mahābodhipallaṅkā dasabalassa heṭṭhā pādatalehi upari kesaggehi paricchinditvā dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhānaṃ vasena sarīravaṇṇaṃ kathayiṃsu. Dhammassa vaṇṇaṃ bhāsantā “ekapadepi ekabyañjanepi avakhalitaṃ nāma natthī”ti sukathitavaseneva dhammaguṇaṃ kathayiṃsu. Saṅghassa vaṇṇaṃ bhāsantā “evarūpaṃ yasasirivibhavaṃ pahāya satthu sāsane pabbajitā na kosajjapakatikā honti, terasasu pana dhutaṅgaguṇesu paripūrakārino hutvā sattasu anupassanāsu kammaṃ karonti, aṭṭhatiṃsārammaṇavibhattiyo vaḷañjentī”ti paṭipadāvasena saṅghaguṇe kathayiṃsu.
Tatiyavāre pana buddhassa vaṇṇaṃ bhāsamānā “itipi so bhagavā”ti suttantapariyāyeneva buddhaguṇe kathayiṃsu, “svākkhāto Bhagavatā dhammo”tiādinā suttantapariyāyeneva dhammaguṇe, “suppaṭipanno bhagavato sāvakasaṅgho”tiādinā suttantapariyāyeneva saṅghaguṇe ca kathayiṃsu. Tato sīho cintesi – “imesañca licchavirājakumārānaṃ tatiyadivasato paṭṭhāya buddhadhammasaṅghaguṇe kathentānaṃ mukhaṃ nappahoti, addhā anomaguṇena samannāgatā so bhagavā, imaṃ dāni uppannaṃ pītiṃ avijahitvāva ahaṃ ajja sammāsambuddhaṃ passissāmī”ti. Ath’assa “kiṃ hi me karissanti nigaṇṭhā”ti vitakko udapādi. Tattha kiṃ hi me karissantī ti kiṃ nāma mayhaṃ nigaṇṭhā karissanti. Apalokitā vā anapalokitā vā ti āpucchitā vā anāpucchitā vā. Na hi me te āpucchitā yānavāhanasampattiṃ, na ca issariyavisesaṃ dassanti, nāpi anāpucchitā harissanti, aphalaṃ etesaṃ āpucchananti adhippāyo.
Vesāliyā niyyāsī ti yathā hi gimhakāle deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ otaritvā thokameva gantvā tiṭṭhati nappavattati, evaṃ sīhassa paṭhamadivase “dasabalaṃ passissāmī”ti uppannāya pītiyā nigaṇṭhena paṭibāhitakālo. Yathāpi dutiyadivase deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ otaritvā thokaṃ gantvā vālikāpuñjaṃ paharitvā appavattaṃ hoti, evaṃ sīhassa dutiyadivase “dasabalaṃ passissāmī”ti uppannāya pītiyā nigaṇṭhena paṭibāhitakālo. Yathā tatiyadivase deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ otaritvā purāṇapaṇṇasukkhadaṇḍakaṭṭhakacavarādīni parikaḍḍhantaṃ vālikāpuñjaṃ bhinditvā samuddaninnameva hoti, evaṃ sīho tatiyadivase tiṇṇaṃ vatthūnaṃ guṇakathaṃ sutvā uppanne pītipāmojje “aphalā nigaṇṭhā nipphalā nigaṇṭhā, kiṃ me ime karissanti, gamissāmahaṃ satthusantikan”ti manaṃ abhinīharitvā vesāliyā niyyāsi. Niyyanto ca “cirassāhaṃ dasabalassa santikaṃ gantukāmo jāto, na kho pana me yuttaṃ aññātakavesena gantun”ti “yekeci dasabalassa santikaṃ gantukāmā, sabbe nikkhamantū”ti ghosanaṃ kāretvā pañcarathasatāni yojāpetvā uttamarathe ṭhito tehi ceva pañcahi rathasatehi mahatiyā ca parisāya parivuto gandhapupphacuṇṇavāsādīni gāhāpetvā niyyāsi. Divā divassā ti divasassa ca divā, majjhanhike atikkantamatte.
Yena bhagavā tenupasaṅkamī ti ārāmaṃ pavisanto dūratova asīti-anubyañjana-byāmappabhā-dvattiṃsa-mahāpurisalakkhaṇāni chabbaṇṇaghanabuddharasmiyo ca disvā “evarūpaṃ nāma purisaṃ evaṃ āsanne vasantaṃ ettakaṃ kālaṃ nāddasaṃ, vañcito vatamhi, alābhā vata me”ti cintetvā mahānidhiṃ disvā daliddapuriso viya sañjātapītipāmojjo yena bhagavā tenupasaṅkami. Dhammassa cānudhammaṃ byākarontī ti bhotā gotamena vuttakāraṇassa anukāraṇaṃ kathenti. Kāraṇavacano hettha dhammasaddo “hetumhi ñāṇaṃ dhammapaṭisambhidā”tiādīsu (vibha. 720) viya. Kāraṇanti cettha tathāpavattassa saddassa attho adhippeto tassa pavattihetubhāvato. Atthappayutto hi saddappayogo. Anukāraṇanti eso eva parehi tathā vuccamāno. Sahadhammiko vādānuvādoti. Parehi vuttakāraṇehi sakāraṇo hutvā tumhākaṃ vādo vā tato paraṃ tassa anuvādo vā koci appamattakopi viññūhi garahitabbaṃ ṭhānaṃ kāraṇaṃ na āgacchati. Idaṃ vuttaṃ hoti – kiṃ sabbākārenapi tava vāde gārayhaṃ kāraṇaṃ natthīti. Anabbhakkhātukāmā ti na abhūtena vattukāmā. Atthi sīhapariyāyo tiādīnaṃ attho verañjakaṇḍe āgatanayen’eva veditabbo. Paramena assāsenā ti catumaggacatuphalasaṅkhātena uttamena. Assāsāya dhammaṃ desemī ti assāsanatthāya santhambhanatthāya dhammaṃ desemi. Iti bhagavā aṭṭhahaṅgehi sīhassa senāpatissa dhammaṃ desesi.
Anuviccakāran ti anuviditvā cintetvā tulayitvā kattabbaṃ karohīti vuttaṃ hoti. Sādhu hotī ti sundaro hoti. Tumhādisasmiñhi maṃ disvā maṃ saraṇaṃ gacchante nigaṇṭhaṃ disvā nigaṇṭhaṃ saraṇaṃ gacchante “kiṃ ayaṃ sīho diṭṭhadiṭṭhameva saraṇaṃ gacchatī”ti garahā uppajjati, tasmā anuviccakāro tumhādisānaṃ sādhūti dasseti. Paṭākaṃ parihareyyun ti te kira evarūpaṃ sāvakaṃ labhitvā “asuko nāma rājā vā rājamahāmatto vā seṭṭhi vā amhākaṃ saraṇaṃ gato sāvako jāto”ti paṭākaṃ ukkhipitvā nagare ghosentā āhiṇḍanti. Kasmā? Evaṃ no mahantabhāvo āvibhavissatīti ca. Sace panassa “kimahaṃ etesaṃ saraṇaṃ gato”ti vippaṭisāro uppajjeyya, tampi so “etesaṃ me saraṇagatabhāvaṃ bahū jānanti, dukkhaṃ idāni paṭinivattitun”ti vinodetvā na paṭikkamissatīti ca. Tenāha – “paṭākaṃ parihareyyun”ti. Opānabhūtan ti paṭiyattaudapāno viya ṭhitaṃ. Kulan ti tava nivesanaṃ. Dātabbaṃ maññeyyāsī ti pubbe dasapi vīsatipi saṭṭhipi jane āgate disvā natthīti avatvā desi, idāni maṃ saraṇaṃ gatakāraṇamatteneva mā imesaṃ deyyadhammaṃ upacchindi. Sampattānañhi dātabbamevāti ovadi. Sutaṃ metaṃ, bhante ti kuto sutanti? Nigaṇṭhānaṃ santikā. Te kira kulagharesu evaṃ pakāsenti “mayaṃ yassa kassaci sampattassa dātabbanti vadāma, samaṇo pana gotamo ‘mayhameva dānaṃ dātabbaṃ nāññesaṃ, mayhameva sāvakānaṃ dānaṃ dātabbaṃ, nāññesaṃ sāvakānaṃ, mayhameva dinnaṃ dānaṃ mahapphalaṃ, nāññesaṃ, mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, nāññesan’ti evaṃ vadatī”ti. Taṃ sandhāya ayaṃ “sutaṃ metan”ti āha.
Anupubbiṃ kathan ti dānānantaraṃ sīlaṃ, sīlānantaraṃ saggaṃ, saggānantaraṃ magganti evaṃ anupaṭipāṭikathaṃ. Tattha dānakathan ti idaṃ dānaṃ nāma sukhānaṃ nidānaṃ, sampattīnaṃ mūlaṃ, bhogānaṃ patiṭṭhā, visamagatassa tāṇaṃ leṇaṃ gati parāyaṇaṃ, idhalokaparalokesu dānasadiso avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi. Idañhi avassayaṭṭhena ratanamayasīhāsanasadisaṃ, patiṭṭhānaṭṭhena mahāpathavīsadisaṃ, ārammaṇaṭṭhena ālambanarajjusadisaṃ. Idañhi dukkhanittharaṇaṭṭhena nāvā, samassāsanaṭṭhena saṅgāmasūro, bhayaparittāṇaṭṭhena susaṅkhatanagaraṃ, maccheramalādīhi anupalittaṭṭhena padumaṃ, tesaṃ nidahanaṭṭhena aggi, durāsadaṭṭhena āsiviso, asantāsanaṭṭhena sīho, balavantaṭṭhena hatthī, abhimaṅgalasammataṭṭhena setavasabho, khemantabhūmisampāpanaṭṭhena valāhako assarājā. Dānaṃ nāmetaṃ mayā gatamaggo, mayheso vaṃso, mayā dasa pāramiyo pūrentena velāmamahāyañño, mahāgovindamahāyañño, mahāsudassanamahāyañño, vessantaramahāyaññoti, anekamahāyaññā pavattitā, sasabhūtena jalitaaggikkhandhe attānaṃ niyyādentena sampattayācakānaṃ cittaṃ gahitaṃ. Dānañhi loke sakkasampattiṃ deti mārasampattiṃ brahmasampattiṃ, cakkavattisampattiṃ, sāvakapāramīñāṇaṃ, paccekabodhiñāṇaṃ, abhisambodhiñāṇaṃ detīti evamādidānaguṇappaṭisaṃyuttaṃ kathaṃ.
Yasmā pana dānaṃ dento sīlaṃ samādātuṃ sakkoti, tasmā tadanantaraṃ sīlakathaṃ kathesi. Sīlakathan ti sīlaṃ nāmetaṃ avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ. Sīlaṃ nāmetaṃ mama vaṃso, ahaṃ saṅkhapālanāgarājakāle bhūridattanāgarājakāle campeyyanāgarājakāle sīlavarājakāle mātuposakahatthirājakāle chaddantahatthirājakāleti anantesu attabhāvesu sīlaṃ paripūresiṃ. Idhalokaparalokasampattīnañhi sīlasadiso avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi, sīlālaṅkārasadiso alaṅkāro natthi, sīlapupphasadisaṃ pupphaṃ natthi, sīlagandhasadiso gandho natthi. Sīlālaṅkārena hi alaṅkataṃ sīlagandhānulittaṃ sadevakopi loko olokento tittiṃ na gacchatīti evamādisīlaguṇappaṭisaṃyuttaṃ kathaṃ.
“Idaṃ pana sīlaṃ nissāya ayaṃ saggo labbhatī”ti dassetuṃ sīlānantaraṃ saggakathaṃ kathesi. Saggakathan ti “ayaṃ saggo nāma iṭṭho kanto manāpo, niccamettha kīḷā, niccaṃ sampattiyo labbhanti, cātumahārājikā devā navutivassasatasahassāni dibbasukhaṃ dibbasampattiṃ anubhavanti, tāvatiṃsā tisso ca vassakoṭiyo saṭṭhi ca vassasatasahassānī”ti evamādisaggaguṇappaṭisaṃyuttaṃ kathaṃ. Saggasampattiṃ kathayantānañhi buddhānaṃ mukhaṃ nappahoti. Vuttampi c’etaṃ – “anekapariyāyena khvāhaṃ, bhikkhave, saggakathaṃ katheyyan”tiādi (ma. ni. 3.255).
Evaṃ saggakathāya palobhetvā pana hatthiṃ alaṅkaritvā tassa soṇḍaṃ chindanto viya “ayampi saggo anicco addhuvo, na ettha chandarāgo kattabbo”ti dassanatthaṃ “appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo”tiādinā (ma. ni. 1.235-236; 2.42) nayena kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ kathesi. Tattha ādīnavo ti doso. Okāro ti avakāro lāmakabhāvo. Saṃkileso ti tehi sattānaṃ saṃsāre saṃkilissanaṃ. Yathāha – “saṃkilissanti vata, bho, sattā”ti (ma. ni. 2.351).
Evaṃ kāmādīnavena tajjetvā nekkhamme ānisaṃsaṃ pakāsesi. Kallacittan ti arogacittaṃ. Sāmukkaṃsikā ti sāmaṃ ukkaṃsikā attanāyeva uddharitvā gahitā, sayambhuñāṇena diṭṭhā asādhāraṇā aññesanti attho. Kā pana sāti? Ariyasaccadesanā. Tenevāha – dukkhaṃ samudayaṃ nirodhaṃ maggan ti. Virajaṃ vītamalan ti rāgarajādīnaṃ abhāvā virajaṃ, rāgamalādīnaṃ vigatattā vītamalaṃ. Dhammacakkhun ti idha sotāpattimaggo adhippeto. Tassa uppattiākāradassanatthaṃ yaṃkiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman ti āha. Tañhi nirodhaṃ ārammaṇaṃ katvā kiccavasena evaṃ sabbasaṅkhataṃ paṭivijjhantaṃ uppajjati. Diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo. Esa nayo sesesupi. Tiṇṇā vicikicchā anenāti tiṇṇavicikiccho. Vigatā kathaṃkathā assāti vigatakathaṃkatho. Visārajjaṃ pattoti vesārajjappatto. Kattha? Satthusāsane. Nāssa paro paccayo, na paraṃ saddhāya ettha vattatīti aparappaccayo.
Pavattamaṃsan ti pakatiyā pavattaṃ kappiyamaṃsaṃ mūlaṃ gahetvā antarāpaṇe pariyesāhīti adhippāyo. Sambahulā nigaṇṭhā ti pañcasatamattā nigaṇṭhā. Thūlaṃ pasun ti thūlaṃ mahāsarīraṃ gokaṇṇamahiṃsasūkarasaṅkhātaṃ pasuṃ. Uddissakatan ti attānaṃ uddisitvā kataṃ, māritanti attho. Paṭiccakamman ti svāyaṃ taṃ maṃsaṃ paṭicca taṃ pāṇavadhakammaṃ phusati. Tañhi akusalaṃ upaḍḍhaṃ dāyakassa, upaḍḍhaṃ paṭiggāhakassa hotīti nesaṃ laddhi. Aparo nayo – paṭiccakamman ti attānaṃ paṭiccakataṃ. Atha vā paṭiccakamman ti nimittakammassetaṃ adhivacanaṃ, taṃ paṭiccakammaṃ ettha atthīti maṃsampi paṭiccakammanti vuttaṃ. Upakaṇṇake ti kaṇṇamūle. Alan ti paṭikkhepavacanaṃ, kiṃ imināti attho. Na ca panete ti ete āyasmanto dīgharattaṃ avaṇṇakāmā hutvā avaṇṇaṃ bhāsantāpi abbhācikkhantā na jiridanti, abbhakkhānassa antaṃ na gacchantīti attho. Atha vā lajjanatthe idaṃ jiridantī ti padaṃ daṭṭhabbaṃ, na lajjantīti attho.
3. Assājānīyasuttavaṇṇanā
13
Tatiye aṅgehī ti guṇaṅgehi. Tassaṃ disāyaṃ jāto hotī ti tassaṃ sindhunadītīradisāyaṃ jāto hoti. Aññepi bhadrā assājānīyā tattheva jāyanti. Allaṃ vā sukkhaṃ vā ti allatiṇaṃ vā sukkhatiṇaṃ vā. Nāññe asse ubbejetā ti aññe asse na ubbejeti na paharati na ḍaṃsati na kalahaṃ karoti. Sāṭheyyānī ti saṭhabhāvo. Kūṭeyyānī ti kūṭabhāvo. Jimheyyānī ti jimhabhāvo. Vaṅkeyyānī ti vaṅkabhāvā. Iccassa catūhipi padehi asikkhitabhāvova kathito. Vāhī ti vahanasabhāvo dinnovādapaṭikaro. Yāva jīvitamaraṇapariyādānā ti yāva jīvitassa maraṇena pariyosānā. Sakkaccaṃ paribhuñjatī ti amataṃ viya paccavekkhitvā paribhuñjati. Purisathāmenā tiādīsu ñāṇathāmādayo kathitā. Saṇṭhānan ti osakkanaṃ paṭippassaddhi.
4. Assakhaḷuṅkasuttavaṇṇanā
14
Catutthe “pehī”ti vutto ti “gacchā”ti vutto. Piṭṭhito rathaṃ pavattetī ti khandhaṭṭhikena yugaṃ uppīḷitvā pacchimabhāgena rathaṃ pavaṭṭento osakkati. Pacchā laṅghati, kubbaraṃ hanatī ti dve pacchimapāde ukkhipitvā tehi paharitvā rathakubbaraṃ bhindati. Tidaṇḍaṃ bhañjatī ti rathassa purato tayo daṇḍakā honti, te bhañjati. Rathīsāya satthiṃ ussajjitvā ti sīsaṃ nāmetvā yugaṃ bhūmiyaṃ pātetvā satthinā rathīsaṃ paharitvā. Ajjhomaddatī ti dvīhi purimapādehi īsaṃ maddanto tiṭṭhati. Ubbaṭumaṃ rathaṃ karotī ti thalaṃ vā kaṇḍakaṭṭhānaṃ vā rathaṃ āropeti. Anādiyitvā ti amanasikatvā agaṇitvā. Mukhādhānan ti mukhaṭhapanatthāya dinnaṃ ayasaṅkhalikaṃ. Khīlaṭṭhāyī ti cattāro pāde thambhe viya niccalaṃ ṭhapetvā khīlaṭṭhānasadisena ṭhānena tiṭṭhati. Imasmiṃ sutte vaṭṭameva kathitaṃ.
5. Malasuttavaṇṇanā
15
Pañcame asajjhāyamalā ti uggahitamantānaṃ asajjhāyakaraṇaṃ malaṃ nāma hoti. Anuṭṭhānamalā gharā ti uṭṭhānavīriyābhāvo gharānaṃ malaṃ nāma. Vaṇṇassā ti sarīravaṇṇassa. Rakkhato ti yaṃkiñci attano santakaṃ rakkhantassa. Avijjā paramaṃ malan ti tato sesākusaladhammamalato aṭṭhasu ṭhānesu aññāṇabhūtā vaṭṭamūlasaṅkhātā bahalandhakāraavijjā paramaṃ malaṃ. Tato hi malataraṃ nāma natthi. Imasmimpi sutte vaṭṭameva kathitaṃ.
6. Dūteyyasuttavaṇṇanā
16
Chaṭṭhe dūteyyan ti dūtakammaṃ. Gantumarahatī ti taṃ dūteyyasaṅkhātaṃ sāsanaṃ dhāretvā harituṃ arahati. Sotā ti yo taṃ assa sāsanaṃ deti, tassa sotā. Sāvetā ti taṃ uggaṇhitvā “idaṃ nāma tumhehi vuttan”ti paṭisāvetā. Uggahetā ti suggahitaṃ katvā uggahetā. Dhāretā ti sudhāritaṃ katvā dhāretā. Viññā ti atthānatthassa atthaṃ jānitā. Viññāpetā ti paraṃ vijānāpetā. Sahitā sahitassā ti idaṃ sahitaṃ, idaṃ asahitanti evaṃ sahitāsahitassa kusalo, upagatānupagatesu cheko sāsanaṃ ārocento sahitaṃ sallakkhetvā āroceti. Na byathatī ti vedhati na chambhati. Asandiddhan ti nissandehaṃ vigatasaṃsayaṃ. Pucchito ti pañhatthāya pucchito.
7-8. Bandhanasuttadvayavaṇṇanā
17-18
Sattame ruṇṇenā ti ruditena. Ākappenā ti nivāsanapārupanādinā vidhānena. Vanabhaṅgenā ti vanato bhañjitvā āhaṭena pupphaphalādipaṇṇākārena. Aṭṭhamepi eseva nayo.
9. Pahārādasuttavaṇṇanā
19
Navame pahārādo ti evaṃnāmako. Asurindo ti asurajeṭṭhako. Asuresu hi vepacitti rāhu pahārādoti ime tayo jeṭṭhakā. Yena bhagavā tenupasaṅkamī ti dasabalassa abhisambuddhadivasato paṭṭhāya “ajja gamissāmi sve gamissāmī”ti ekādasa vassāni atikkamitvā dvādasame vasse satthu verañjāyaṃ vasanakāle “sammāsambuddhassa santikaṃ gamissāmī”ti cittaṃ uppādetvā “mama ‘ajja sve’ti dvādasa vassāni jātāni, handāhaṃ idāneva gacchāmī”ti taṅkhaṇaṃyeva asuragaṇaparivuto asurabhavanā nikkhamitvā divā divassa yena bhagavā tenupasaṅkami, ekamantaṃ aṭṭhāsī ti so kira “tathāgataṃ pañhaṃ pucchitvā eva dhammaṃ suṇissāmī”ti āgato, tathāgatassa pana diṭṭhakālato paṭṭhāya buddhagāravena pucchituṃ asakkonto api satthāraṃ vanditvā ekamantaṃ aṭṭhāsi. Tato satthā cintesi – “ayaṃ pahārādo mayi akathente paṭhamataraṃ kathetuṃ na sakkhissati, ciṇṇavasiṭṭhāneyeva naṃ kathāsamuṭṭhāpanatthaṃ ekaṃ pañhaṃ pucchissāmī”ti.
Atha naṃ pucchanto api pana pahārādā tiādimāha. Tattha abhiramantī ti ratiṃ vindanti, anukkaṇṭhamānā vasantīti attho. So “pariciṇṇaṭṭhāneyeva maṃ bhagavā pucchatī”ti attamano hutvā abhiramanti, bhante ti āha. Anupubbaninno tiādīni sabbāni anupaṭipāṭiyā ninnabhāvassa vevacanāni. Na āyatakeneva papāto ti na chinnataṭamahāsobbho viya āditova papāto. So hi tīrato paṭṭhāya ekaṅguladvaṅgulavidatthiratanayaṭṭhiusabhaaḍḍhagāvutagāvutaaḍḍhayojanādivasena gambhīro hutvā gacchanto sinerupādamūle caturāsītiyojanasahassagambhīro hutvā ṭhitoti dasseti.
Ṭhitadhammo ti ṭhitasabhāvo. Kuṇapenā ti yena kenaci hatthiassādīnaṃ kaḷevarena. Thalaṃ ussāretī ti hatthena gahetvā viya vīcipahāreneva thalaṃ khipati.
Gaṅgāyamunā ti idha ṭhatvā imāsaṃ nadīnaṃ uppattikathaṃ kathetuṃ vaṭṭati. Ayaṃ tāva jambudīpo dasasahassayojanaparimāṇo, tattha catusahassayojanaparimāṇo padeso udakena ajjhotthaṭo mahāsamuddoti saṅkhaṃ gato, tisahassayojanappamāṇe manussā vasanti, tisahassayojanappamāṇe himavā patiṭṭhito ubbedhena pañcayojanasatiko caturāsītikūṭasahassapaṭimaṇḍito samantato sandamānapañcasatanadīvicitto, yattha āyāmavitthārena ca gambhīrato ca paṇṇāsapaṇṇāsayojanā diyaḍḍhayojanasataparimaṇḍalā anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho kuṇāladaho mandākinidaho sīhappapātadahoti satta mahāsarā patiṭṭhahanti.
Tesu anotatto sudassanakūṭaṃ cittakūṭaṃ kāḷakūṭaṃ gandhamādanakūṭaṃ kelāsakūṭanti imehi pañcahi pabbatehi parikkhitto. Tattha sudassanakūṭaṃ sovaṇṇamayaṃ dviyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ tameva saraṃ paṭicchādetvā tiṭṭhati, cittakūṭaṃ sabbaratanamayaṃ, kāḷakūṭaṃ añjanamayaṃ, gandhamādanakūṭaṃ sānumayaṃ abbhantare muggavaṇṇaṃ, mūlagandho sāragandho pheggugandho tacagandho papaṭikāgandho rasagandho pattagandho pupphagandho phalagandho gandhagandhoti imehi dasahi gandhehi ussannaṃ, nānappakāraosadhasañchannaṃ kāḷapakkhauposathadivase ādittamiva aṅgāraṃ jalantaṃ tiṭṭhati, kelāsakūṭaṃ rajatamayaṃ. Sabbāni sudassanena samānubbedhasaṇṭhānāni tameva saraṃ paṭicchādetvā ṭhitāni. Tāni sabbāni devānubhāvena nāgānubhāvena ca vassanti, nadiyo cetesu sandanti. Taṃ sabbampi udakaṃ anotattameva pavisati. Candimasūriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena tattha obhāsaṃ karonti, ujuṃ gacchantā na karonti. Tenevassa anotatto tisaṅkhā udapādi.
Tattha manoharasilātalāni nimmacchakacchapāni phalikasadisanimmalodakāni nhānatitthāni supaṭiyattāni honti, yesu buddhā khīṇāsavā ca paccekabuddhā ca iddhimantā ca isayo nhāyanti, devayakkhādayo udakakīḷaṃ kīḷanti.
Tassa catūsu passesu sīhamukhaṃ, hatthimukhaṃ, assamukhaṃ, usabhamukhanti cattāri mukhāni honti, yehi catasso nadiyo sandanti. Sīhamukhena nikkhantanadītīre sīhā bahutarā honti, hatthimukhādīhi hatthiassausabhā. Puratthimadisato nikkhantanadī anotattaṃ tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo anupagamma pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchimadisato ca uttaradisato ca nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimahimavanteneva uttarahimavanteneva ca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti. Dakkhiṇamukhato nikkhantanadī pana taṃ tikkhattuṃ padakkhiṇaṃ katvā uttarena ujukaṃ pāsāṇapiṭṭheneva saṭṭhi yojanāni gantvā pabbataṃ paharitvā uṭṭhāya parikkhepena tigāvutappamāṇā udakadhārā hutvā ākāsena saṭṭhi yojanāni gantvā tiyaggaḷe nāma pāsāṇe patitā, pāsāṇo udakadhārāvegena bhinno. Tattha paññāsayojanappamāṇā tiyaggaḷā nāma mahāpokkharaṇī jātā, pokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhi yojanāni gatā. Tato ghanapathaviṃ bhinditvā ummaṅgena saṭṭhi yojanāni gantvā giñjhaṃ nāma tiracchānapabbataṃ paharitvā hatthatale pañcaṅgulisadisā pañca dhārā hutvā pavattati. Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gataṭṭhāne āvattagaṅgā ti vuccati. Ujukaṃ pāsāṇapiṭṭhena saṭṭhi yojanāni gataṭṭhāne kaṇhagaṅgā, ākāsena saṭṭhi yojanāni gataṭṭhāne ākāsagaṅgā, tiyaggaḷapāsāṇe paññāsayojanokāse ṭhitā tiyaggaḷapokkharaṇī, kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhi yojanāni gataṭṭhāne bahalagaṅgā ti, umaṅgena saṭṭhi yojanāni gataṭṭhāne umaṅgagaṅgā ti vuccati. Viñjhaṃ nāma tiracchānapabbataṃ paharitvā pañca dhārā hutvā pavattanaṭṭhāne pana gaṅgā, yamunā, aciravatī, sarabhū, mahīti pañca saṅkhaṃ gatā. Evametā pañca mahānadiyo himavantato pavattantīti veditabbā.
Savantiyo ti yā kāci savamānā gacchantī mahānadiyo vā kunnadiyo vā. Appentī ti allīyanti osaranti. Dhārā ti vuṭṭhidhārā. Pūrattan ti puṇṇabhāvo. Mahāsamuddassa hi ayaṃ dhammatā – “imasmiṃ kāle devo mando jāto, jālakkhipādīni ādāya macchakacchape gaṇhissāmā”ti vā “imasmiṃ kāle mahantā vuṭṭhi, labhissāma nu kho piṭṭhipasāraṇaṭṭhānan”ti vā vattuṃ na sakkā. Paṭhamakappikakālato paṭṭhāya hi yaṃ sinerumekhalaṃ āhacca udakaṃ ṭhitaṃ, tato ekaṅgulamattampi udakaṃ neva heṭṭhā osīdati, na uddhaṃ uttarati. Ekaraso ti asambhinnaraso.
Muttā ti khuddakamahantavaṭṭadīghādibhedā anekavidhā. Maṇī ti rattanīlādibhedo anekavidho. Veḷuriyo ti vaṃsavaṇṇasirīsapupphavaṇṇādibhedo anekavidho. Saṅkho ti dakkhiṇāvaṭṭatambakucchikadhamanasaṅkhādibhedo anekavidho. Silā ti setakāḷamuggavaṇṇādibhedo anekavidhā. Pavāḷan ti khuddakamahantarattaghanarattādibhedaṃ anekavidhaṃ. Masāragallan ti kabaramaṇi. Nāgā ti ūmipiṭṭhavāsinopi vimānaṭṭhakā nāgāpi.
Aṭṭha pahārādā ti satthā aṭṭhapi dhamme vattuṃ sakkoti, soḷasapi bāttiṃsapi catusaṭṭhipi sahassampi, pahārādena pana aṭṭha kathitā, ahampi teheva sarikkhake katvā kathessāmīti cintetvā evamāha. Anupubbasikkhā tiādīsu anupubbasikkhāya tisso sikkhā gahitā, anupubbakiriyāya terasa dhutaṅgāni, anupubbapaṭipadāya satta anupassanā aṭṭhārasa mahāvipassanā aṭṭhatiṃsa ārammaṇavibhattiyo sattatiṃsa bodhapakkhiyadhammā. Na āyatakeneva aññāpaṭivedho ti maṇḍūkassa uppatitvā gamanaṃ viya āditova sīlapūraṇādiṃ akatvā arahattappaṭivedho nāma natthi, paṭipāṭiyā pana sīlasamādhipaññāyo pūretvāva sakkā arahattaṃ pattunti attho.
Ārakāvā ti dūreyeva. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā ti asaṅkhyeyyepi kappe buddhesu anuppannesu ekasattopi parinibbātuṃ na sakkoti, tadāpi “tucchā nibbānadhātū”ti na sakkā vattuṃ. Buddhakāle ca pana ekekasmiṃ samāgame asaṅkhyeyyāpi sattā amataṃ ārādhenti, tadāpi na sakkā vattuṃ – “pūrā nibbānadhātū”ti.
10. Uposathasuttavaṇṇanā
20
Dasame nisinno hotī ti uposathakaraṇatthāya upāsikāya ratanapāsāde nisinno. Nisajja pana bhikkhūnaṃ cittāni olokento ekaṃ dussīlapuggalaṃ disvā “sacāhaṃ imasmiṃ puggale nisinneyeva pātimokkhaṃ uddisissāmi, sattadhā tassa muddhā phalissatī”ti tassa anukampāya tuṇhīyeva ahosi. Abhikkantā ti atikkantā parikkhīṇā. Uddhaste aruṇe ti uggate aruṇasīse. Nandimukhiyā ti tuṭṭhamukhiyā. Aparisuddhā, ānanda, parisā ti “asukapuggalo aparisuddho”ti avatvā “aparisuddhā, ānanda, parisā”ti āha. Sesaṃ sabbattha uttānamevāti.
Mahāvaggo dutiyo.
3. Gahapativaggo
1. Paṭhamauggasuttavaṇṇanā
21
Tatiyassa paṭhame paññatte āsane nisīdī ti tassa kira ghare pañcannaṃ bhikkhusatānaṃ pañca āsanasatāni niccaṃ paññattāneva honti, tesu aññatarasmiṃ āsane nisīdi. Taṃ suṇāhī ti te suṇāhi, taṃ vā aṭṭhavidhaṃ acchariyadhammaṃ suṇāhi. Cittaṃ pasīdī ti “buddho nu kho na buddho nu kho”ti vitakkamattampi na uppajji, ayameva buddhoti cittuppādo pasanno anāvilo ahosi. Sakāni vā ñātikulānī ti attano yāpanamattaṃ dhanaṃ gahetvā ñātigharāni gacchatu. Kassa vo dammī ti katarapurisassa tumhe dadāmi, ārocetha me attano adhippāyaṃ. Appaṭivibhattā ti “ettakaṃ dassāmi ettakaṃ na dassāmi, idaṃ dassāmi idaṃ na dassāmī”ti cittaṃ uppādentena hi paṭivibhattā nāma hoti, mayhaṃ pana na evaṃ. Atha kho saṅghikā viya gaṇasantakā viya ca sīlavantehi saddhiṃ sādhāraṇāyeva. Sakkaccaṃyeva payirupāsāmī ti sahatthā upaṭṭhahāmi, cittīkārena upasaṅkamāmi.
Anacchariyaṃ kho pana maṃ, bhante ti, bhante, yaṃ maṃ devatā upasaṅkamitvā evaṃ ārocenti, idaṃ na acchariyaṃ. Yaṃ panāhaṃ tatonidānaṃ cittassa uṇṇatiṃ nābhijānāmi, taṃ eva acchariyanti vadati. Sādhu sādhu, bhikkhū ti ettha kiñcāpi bhikkhuṃ āmanteti, upāsakasseva pana veyyākaraṇasampahaṃsane esa sādhukāroti veditabbo.
2. Dutiyauggasuttavaṇṇanā
22
Dutiye nāgavane ti tassa kira seṭṭhino nāgavanaṃ nāma uyyānaṃ, so tattha purebhattaṃ gandhamālādīni gāhāpetvā uyyānakīḷikaṃ kīḷitukāmo gantvā paricāriyamāno bhagavantaṃ addasa. Saha dassanenevassa purimanayen’eva cittaṃ pasīdi, surāpānena ca uppannamando taṅkhaṇaṃyeva pahīyi. Taṃ sandhāyevamāha. Oṇojesin ti udakaṃ hatthe pātetvā adāsiṃ. Asuko ti amuko. Samacittova demī ti “imassa thokaṃ, imassa bahukan”ti evaṃ cittanānattaṃ na karomi, deyyadhammaṃ pana ekasadisaṃ karomīti dasseti. Ārocentī ti ākāse ṭhatvā ārocenti. Natthi taṃ saṃyojanan ti iminā upāsako attano anāgāmiphalaṃ byākaroti.
3. Paṭhamahatthakasuttavaṇṇanā
23
Tatiye hatthako āḷavako ti Bhagavatā āḷavakayakkhassa hatthato hatthehi sampaṭicchitattā hatthakoti laddhanāmo rājakumāro. Sīlavā ti pañcasīladasasīlena sīlavā. Cāgavā ti cāgasampanno. Kaccittha, bhante ti, bhante, kacci ettha bhagavato byākaraṇaṭṭhāne. Appiccho ti adhigamappicchatāya appiccho.
4. Dutiyahatthakasuttavaṇṇanā
24
Catutthe pañcamattehi upāsakasatehī ti sotāpannasakadāgāmīnaṃyeva ariyasāvakaupāsakānaṃ pañcahi satehi parivuto bhuttapātarāso gandhamālavilepenacuṇṇāni gahetvā yena bhagavā tenupasaṅkami. Saṅgahavatthūnī ti saṅgaṇhanakāraṇāni. Tehāhan ti tehi ahaṃ. Taṃ dānena saṅgaṇhāmī ti naṅgalabalibaddabhattabījādīni ceva gandhamālamūlādīni ca datvā saṅgaṇhāmi. Peyyavajjenā ti amma, tāta, bhātara, bhaginītiādikena kaṇṇasukhena mudukena piyavacanena saṅgaṇhāmi. Atthacariyāyā ti “imassa dānena vā piyavacanena vā kiccaṃ natthi, atthacariyāya saṅgaṇhitabbayuttako ayan”ti ñatvā uppannakiccanittharaṇasaṅkhātāya atthacariyāya saṅgaṇhāmi. Samānattatāyā ti “imassa dānādīhi kiccaṃ natthi, samānattatāya saṅgaṇhitabbo ayan”ti ekato khādanapivananisajjādīhi attanā samānaṃ katvā saṅgaṇhāmi. Daliddassa kho no tathā sotabbaṃ maññantī ti daliddassa kiñci dātuṃ vā kātuṃ vā asakkontassa, yathā daliddassa no tathā sotabbaṃ maññanti, mama pana sotabbaṃ maññanti, dinnovāde tiṭṭhanti, na me anusāsaniṃ atikkamitabbaṃ maññanti. Yoni kho tyāyan ti upāyo kho te ayaṃ. Imesu pana dvīsupi suttesu satthārā sīlacāgapaññā missakā kathitāti veditabbā.
5-6. Mahānāmasuttādivaṇṇanā
25-26
Pañcame atthūpaparikkhitā hotī ti atthānatthaṃ kāraṇākāraṇaṃ upaparikkhitā hoti. Chaṭṭhe saddhāsīlacāgā missakā kathitā.
7. Paṭhamabalasuttavaṇṇanā
27
Sattame ujjhattibalā ti ujjhānabalā. Bālānañhi “yaṃ asuko idañcidañca āha, maṃ so āha, na aññan”ti evaṃ ujjhānameva balaṃ. Nijjhattibalā ti “na idaṃ evaṃ, evaṃ nāmetan”ti atthānatthanijjhāpanaṃyeva balaṃ. Paṭisaṅkhānabalā ti paccavekkhaṇabalā. Khantibalā ti adhivāsanabalā.
8. Dutiyabalasuttavaṇṇanā
28
Aṭṭhame balānī ti ñāṇabalāni. Āsavānaṃ khayaṃ paṭijānātī ti arahattaṃ paṭijānāti. Aniccato ti hutvā abhāvākārena. Yathābhūtan ti yathāsabhāvato. Sammappaññāyā ti sahavipassanāya maggapaññāya. Aṅgārakāsūpamā ti santāpanaṭṭhena aṅgārakāsuyā upamitā ime kāmāti. Vivekaninnan ti phalasamāpattivasena nibbānaninnaṃ. Vivekaṭṭhan ti kilesehi vajjitaṃ dūrībhūtaṃ vā. Nekkhammābhiratan ti pabbajjābhirataṃ. Byantibhūtan ti vigatantabhūtaṃ ekadesenāpi anallīnaṃ visaṃyuttaṃ visaṃsaṭṭhaṃ. Āsavaṭṭhāniyehī ti sampayogavasena āsavānaṃ kāraṇabhūtehi, kilesadhammehīti attho. Atha vā byantibhūtan ti vigatavāyanti attho. Kuto? Sabbaso āsavaṭṭhāniyehi dhammehi, sabbehi tebhūmakadhammehīti attho. Imasmiṃ sutte ariyamaggo lokiyalokuttaro kathito.
9. Akkhaṇasuttavaṇṇanā
29
Navame khaṇe kiccāni karotīti khaṇakicco, okāsaṃ labhitvāva kiccāni karotīti attho. Dhammo ti catusaccadhammo. Opasamiko ti kilesūpasamāvaho. Parinibbāyiko ti kilesaparinibbānakaro. Catumaggañāṇasaṅkhātaṃ sambodhiṃ gacchati sampāpuṇātīti sambodhagāmī. Dīghāyukaṃ devanikāyan ti idaṃ asaññaṃ devanikāyaṃ sandhāya vuttaṃ. Aviññātāresū ti ativiya aviññūsu.
Suppavedite ti sukathite. Antarāyikā ti antarāyakarā. Khaṇo ve mā upaccagā ti ayaṃ laddho khaṇo mā atikkami. Idha ceva naṃ virādhetī ti sace koci pamattacārī idha imaṃ khaṇaṃ labhitvāpi saddhammassa niyāmataṃ ariyamaggaṃ virādheti na sampādeti. Atītattho ti hāpitattho. Cirattaṃ anutapissatī ti cirarattaṃ socissati. Yathā hi “asukaṭṭhāne bhaṇḍaṃ samuppannan”ti sutvā eko vāṇijo na gaccheyya, aññe gantvā gaṇheyyuṃ, tesaṃ taṃ aṭṭhaguṇampi dasaguṇampi bhaveyya. Atha itaro “mama attho atikkanto”ti anutapeyya, evaṃ yo idha khaṇaṃ labhitvā appaṭipajjanto saddhammassa niyāmataṃ virādheti, so ayaṃ vāṇijova atītattho ciraṃ anutapissati socissati. Kiñca bhiyyo avijjānivuto ti tathā. Paccavidun ti paṭivijjhiṃsu. Saṃvarā ti sīlasaṃvarā. Māradheyyaparānuge ti māradheyyasaṅkhātaṃ saṃsāraṃ anugate. Pāraṅgatā ti nibbānaṃ gatā. Ye pattā āsavakkhayan ti ye arahattaṃ pattā. Evamidha gāthāsu vaṭṭavivaṭṭaṃ kathitaṃ.
10. Anuruddhamahāvitakkasuttavaṇṇanā
30
Dasame cetīsū ti cetināmakānaṃ rājūnaṃ nivāsaṭṭhānattā evaṃladdhavohāre raṭṭhe. Pācīnavaṃsadāye ti dasabalassa vasanaṭṭhānato pācīnadisāya ṭhite vaṃsadāye nīlobhāsehi veḷūhi sañchanne araññe. Evaṃ cetaso parivitakko udapādī ti thero kira pabbajitvā paṭhamaantovassamhiyeva samāpattilābhī hutvā sahassalokadhātudassanasamatthaṃ dibbacakkhuñāṇaṃ uppādesi. So sāriputtattherassa santikaṃ gantvā evamāha – “idhāhaṃ, āvuso sāriputta, dibbena cakkhunā visuddhena atikkantamānusakena sahassalokaṃ olokemi. Āraddhaṃ kho pana me vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Atha ca pana me anupādāya āsavehi cittaṃ na vimuccatī”ti. Atha naṃ thero āha – “yaṃ kho te, āvuso anuruddha, evaṃ hoti ‘ahaṃ dibbena cakkhunā…pe… olokemī’ti, idaṃ te mānasmiṃ. Yampi te, āvuso, anuruddha evaṃ hoti ‘āraddhaṃ kho pana me vīriyaṃ…pe… ekaggan’ti, idaṃ te uddhaccasmiṃ. Yampi te, āvuso anuruddha, evaṃ hoti ‘atha ca pana me anupādāya āsavehi cittaṃ na vimuccatī’ti, idaṃ te kukkuccasmiṃ. Sādhu vatāyasmā anuruddho ime tayo dhamme pahāya ime tayo dhamme amanasikaritvā amatāya dhātuyā cittaṃ upasaṃharatū”ti evamassa thero kammaṭṭhānaṃ kathesi. So kammaṭṭhānaṃ gahetvā satthāraṃ āpucchitvā cetiraṭṭhaṃ gantvā samaṇadhammaṃ karonto aṭṭhamāsaṃ caṅkamena vītināmesi. So padhānaveganimmathitattā kilantakāyo ekassa veḷugumbassa heṭṭhā nisīdi. Athassāyaṃ evaṃ cetaso parivitakko udapādi, esa mahāpurisavitakko uppajjīti attho.
Appicchassā ti ettha paccayappiccho, adhigamappiccho, pariyattiappiccho, dhutaṅgappicchoti cattāro appicchā. Tattha paccayappiccho bahuṃ dente appaṃ gaṇhāti, appaṃ dente appataraṃ gaṇhāti, na anavasesaggāhī hoti. Adhigamappiccho majjhantikatthero viya attano adhigamaṃ aññesaṃ jānituṃ na deti. Pariyattiappiccho tepiṭakopi samāno na bahussutabhāvaṃ jānāpetukāmo hoti sāketatissatthero viya. Dhutaṅgappiccho dhutaṅgapariharaṇabhāvaṃ aññesaṃ jānituṃ na deti dvebhātikattheresu jeṭṭhatthero viya. Vatthu visuddhimagge kathitaṃ. Ayaṃ dhammo ti evaṃ santaguṇaniguhanena ca paṭiggahaṇe mattaññutāya ca appicchassa puggalassa ayaṃ navalokuttaradhammo sampajjati, no mahicchassa. Evaṃ sabbattha yojetabbaṃ.
Santuṭṭhassā ti catūsu paccayesu tīhi santosehi santuṭṭhassa. Pavivittassā ti kāyacittaupadhivivekehi vivittassa. Tattha kāyaviveko nāma gaṇasaṅgaṇikaṃ vinodetvā ārambhavatthuvasena ekībhāvo. Ekībhāvamatteneva kammaṃ na nipphajjatīti kasiṇaparikammaṃ katvā aṭṭha samāpattiyo nibbatteti, ayaṃ cittaviveko nāma. Samāpattimatteneva kammaṃ na nipphajjatīti jhānaṃ pādakaṃ katvā saṅkhāre sammasitvā saha paṭisambhidāhi arahattaṃ pāpuṇāti, ayaṃ sabbākārato upadhiviveko nāma. Tenāha bhagavā – “kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatānan”ti (mahāni. 7, 49).
Saṅgaṇikārāmassā ti gaṇasaṅgaṇikāya ceva kilesasaṅgaṇikāya ca ratassa. Āraddhavīriyassā ti kāyikacetasikavīriyavasena āraddhavīriyassa. Upaṭṭhitassatissā ti catusatipaṭṭhānavasena upaṭṭhitassatissa. Samāhitassā ti ekaggacittassa. Paññavato ti kammassakatapaññāya paññavato.
Sādhu sādhū ti therassa vitakkaṃ sampahaṃsento evamāha. Imaṃ aṭṭhaman ti satta nidhī laddhapurisassa aṭṭhamaṃ dento viya, satta maṇiratanāni, satta hatthiratanāni, satta assaratanāni laddhapurisassa aṭṭhamaṃ dento viya satta mahāpurisavitakke vitakketvā ṭhitassa aṭṭhamaṃ ācikkhanto evamāha. Nippapañcārāmassā ti taṇhāmānadiṭṭhipapañcarahitattā nippapañcasaṅkhāte nibbānapade abhiratassa. Itaraṃ tass’eva vevacanaṃ. Papañcārāmassā ti yathāvuttesu papañcesu abhiratassa. Itaraṃ tass’eva vevacanaṃ.
Yato ti yadā. Tato ti tadā. Nānārattānan ti nilapītalohitodātavaṇṇehi nānārajanehi rattānaṃ. Paṃsukūlan ti tevīsatiyā khettesu ṭhitapaṃsukūlacīvaraṃ. Khāyissatī ti yathā tassa pubbaṇhasamayādīsu yasmiṃ samaye yaṃ icchati, tasmiṃ samaye taṃ pārupantassa so dussakaraṇḍako manāpo hutvā khāyati, evaṃ tuyhampi cīvarasantosamahāariyavaṃsena tuṭṭhassa viharato paṃsukūlacīvaraṃ khāyissati upaṭṭhahissati. Ratiyā ti ratiatthāya. Aparitassāyā ti taṇhādiṭṭhiparitassanāhi aparitassanatthāya. Phāsuvihārāyā ti sukhavihāratthāya. Okkamanāya nibbānassā ti amataṃ nibbānaṃ otaraṇatthāya.
Piṇḍiyālopabhojanan ti gāmanigamarājadhānīsu jaṅghābalaṃ nissāya gharapaṭipāṭiyā carantena laddhapiṇḍiyālopabhojanaṃ. Khāyissatī ti tassa gahapatino nānaggarasabhojanaṃ viya upaṭṭhahissati. Santuṭṭhassa viharato ti piṇḍapātasantosamahāariyavaṃsena santuṭṭhassa viharato. Rukkhamūlasenāsanaṃ khāyissatī ti tassa gahapatino tebhūmakapāsāde gandhakusumavāsasugandhaṃ kūṭāgāraṃ viya rukkhamūlaṃ upaṭṭhahissati. Santuṭṭhassā ti senāsanasantosamahāariyavaṃsena santuṭṭhassa. Tiṇasanthārako ti tiṇehi vā paṇṇehi vā bhūmiyaṃ vā phalakapāsāṇatalāni vā aññatarasmiṃ santhatasanthato. Pūtimuttan ti yaṃkiñci muttaṃ. Taṅkhaṇe gahitampi pūtimuttameva vuccati duggandhattā. Santuṭṭhassa viharato ti gilānapaccayabhesajjaparikkhārasantosena santuṭṭhassa viharato.
Iti bhagavā catūsu ṭhānesu arahattaṃ pakkhipanto kammaṭṭhānaṃ kathetvā “katarasenāsane nu kho vasantassa kammaṭṭhānaṃ sappāyaṃ bhavissatī”ti āvajjento “tasmiññeva vasantassā”ti ñatvā tena hi tvaṃ, anuruddhā tiādimāha. Pavivittassa viharato ti tīhi vivekehi vivittassa viharantassa. Uyyojanikapaṭisaṃyuttan ti uyyojanikeheva vacanehi paṭisaṃyuttaṃ, tesaṃ upaṭṭhānagamanakaṃyevāti attho. Papañcanirodhe ti nibbānapade. Pakkhandatī ti ārammaṇakaraṇavasena pakkhandati. Pasīdatī tiādīsupi ārammaṇavaseneva pasīdanasantiṭṭhanamuccanā veditabbā. Iti bhagavā cetiraṭṭhe pācīnavaṃsadāye āyasmato anuruddhassa kathite aṭṭha mahāpurisavitakke puna bhesakaḷāvanamahāvihāre nisīditvā bhikkhusaṅghassa vitthārena kathesi.
Manomayenā ti manena nibbattitakāyopi manomayoti vuccati manena gatakāyopi, idha manena gatakāyaṃ sandhāyevamāha. Yathā me ahu saṅkappo ti yathā mayhaṃ vitakko ahosi, tato uttari aṭṭhamaṃ mahāpurisavitakkaṃ dassento tato uttariṃ desayi. Sesaṃ sabbattha uttānamevāti.
Gahapativaggo tatiyo.
4. Dānavaggo
1. Paṭhamadānasuttavaṇṇanā
31
Catutthassa paṭhame āsajja dānaṃ detī ti patvā dānaṃ deti. Āgataṃ disvā taṃ muhuttaṃyeva nisīdāpetvā sakkāraṃ katvā dānaṃ deti, dassāmīti na kilameti. Bhayā ti “ayaṃ adāyako akārako”ti garahabhayā, apāyabhayā vā. Adāsi me ti mayhaṃ pubbe esa idaṃ nāma adāsīti deti. Dassati me ti anāgate idaṃ nāma dassatīti deti. Sāhu dānan ti dānaṃ nāma sādhu sundaraṃ buddhādīhi paṇḍitehi pasatthanti deti. Cittālaṅkāracittaparikkhāratthaṃ dānaṃ detī ti samathavipassanācittassa alaṅkāratthañceva parikkhāratthañca deti. Dānañhi cittaṃ muduṃ karoti. Yena laddho, so “laddhaṃ me”ti muducitto hoti. Yena dinnaṃ, sopi “dinnaṃ mayā”ti muducitto hoti. Iti ubhinnaṃ cittaṃ muduṃ karoti. Teneva “adantadamanan”ti vuccati. Yathāha –
“Adantadamanaṃ dānaṃ, adānaṃ dantadūsakaṃ;
Dānena piyavācāya, unnamanti namanti cā”ti.
Imesu pana aṭṭhasu dānesu cittālaṅkāradānameva uttamanti.
2. Dutiyadānasuttavaṇṇanā
32
Dutiye saddhā ti yāya saddhāya dānaṃ deti, sā saddhā. Hiriyan ti yāya hiriyā dānaṃ deti, sāva adhippetā. Kusalañca dānan ti anavajjañca dānaṃ. Diviyan ti divaṅgamaṃ.
3. Dānavatthusuttavaṇṇanā
33
Tatiye dānavatthūnī ti dānakāraṇāni. Chandā dānaṃ detī ti pemena dānaṃ deti. Dosā ti dosena kuddho hutvā yaṃ atthi, taṃ vegena gaṇhitvā deti. Mohā ti mohena mūḷho deti. Bhayā ti garahabhayena vā apāyabhayena vā, tassa tass’eva vā pana bhayena deti. Kulavaṃsan ti kulapaveṇiṃ.
4. Khettasuttavaṇṇanā
34
Catutthe na mahapphalaṃ hotī ti dhaññaphalena mahapphalaṃ na hoti. Na mahassādan ti yampissa phalaṃ hoti, tassa assādo na mahā hoti mandassādaṃ na madhuraṃ. Na phātiseyyan ti seyyāpissa na hoti vuḍḍhi, tassa mahantaṃ vīhithambhasannivesaṃ na hotīti attho. Unnāmaninnāmī ti thalaninnavasena visamatalaṃ. Tattha thale udakaṃ na saṇṭhāti, ninne atibahu tiṭṭhati. Pāsāṇasakkharikan ti pattharitvā ṭhitapiṭṭhipāsāṇehi ca khuddakapāsāṇehi ca sakkharāhi ca samannāgataṃ. Ūsaran ti ubbhinnaloṇaṃ. Na ca gambhīrasitan ti thaddhabhūmitāya gambhīrānugataṃ, naṅgalamaggaṃ katvā kasituṃ na sakkā hoti, uttānanaṅgalamaggameva hoti. Na āyasampannan ti na udakāgamanasampannaṃ. Na apāyasampannan ti pacchābhāge udakaniggamanamaggasampannaṃ na hoti. Na mātikāsampannan ti na khuddakamahantīhi udakamātikāhi sampannaṃ hoti. Na mariyādasampannan ti na kedāramariyādāhi sampannaṃ. Na mahapphalan tiādīni sabbāni vipākaphalavaseneva veditabbāni.
Sampanne ti paripuṇṇe sampattiyutte. Pavuttā bījasampadā ti sampannaṃ bījaṃ ropitaṃ. Deve sampādayantamhī ti deve sammā vassante. Anītisampadā hotī ti kīṭakimiādipāṇakaītiyā abhāvo ekā sampadā hoti. Virūḷhī ti vaḍḍhi dutiyā sampadā hoti. Vepullan ti vipulabhāvo tatiyā sampadā hoti. Phalan ti paripuṇṇaphalaṃ catutthī sampadā hoti. Sampannasīlesū ti paripuṇṇasīlesu. Bhojanasampadā ti sampannaṃ vividhabhojanaṃ. Sampadānan ti tividhaṃ kusalasampadaṃ. Upanetī ti sā bhojanasampadā upanayati. Kasmā? Sampannañhissa taṃ kataṃ, yasmāssa taṃ katakammaṃ sampannaṃ paripuṇṇanti attho. Sampannatthūdhā ti sampanno atthu idha. Vijjācaraṇasampanno ti tīhi vijjāhi ca pañcadasahi caraṇadhammehi ca samannāgato. Laddhā ti evarūpo puggalo cittassa sampadaṃ avekallaparipuṇṇabhāvaṃ labhitvā. Karoti kammasampadan ti paripuṇṇakammaṃ karoti. Labhati catthasampadan ti atthañca paripuṇṇaṃ labhati. Diṭṭhisampadan ti vipassanādiṭṭhiṃ. Maggasampadan ti sotāpattimaggaṃ. Yāti sampannamānaso ti paripuṇṇacitto hutvā arahattaṃ yāti. Sā hoti sabbasampadā ti sā sabbadukkhehi vimutti sabbasampadā nāma hotīti.
5. Dānūpapattisuttavaṇṇanā
35
Pañcame dānūpapattiyo ti dānapaccayā upapattiyo. Dahatī ti ṭhapeti. Adhiṭṭhātī ti tass’eva vevacanaṃ. Bhāvetī ti vaḍḍheti. Hīne vimuttan ti hīnesu pañcasu kāmaguṇesu vimuttaṃ. Uttari abhāvitan ti tato uttarimaggaphalatthāya abhāvitaṃ. Tatrūpapattiyā saṃvattatī ti yaṃ ṭhānaṃ patthetvā kusalaṃ kataṃ, tattha nibbattanatthāya saṃvattati. Vītarāgassā ti maggena vā samucchinnarāgassa samāpattiyā vā vikkhambhitarāgassa. Dānamatteneva hi brahmaloke nibbattituṃ na sakkā, dānaṃ pana samādhivipassanācittassa alaṅkāraparivāraṃ hoti. Tato dānena muducitto brahmavihāre bhāvetvā brahmaloke nibbattati. Tena vuttaṃ – “vītarāgassa no sarāgassā”ti.
6. Puññakiriyavatthusuttavaṇṇanā
36
Chaṭṭhe puññakiriyāni ca tāni tesaṃ tesaṃ ānisaṃsānaṃ vatthūni cāti puññakiriyavatthūni. Dānādīnañhi lakkhaṇe cittaṃ ṭhapetvā “evarūpaṃ nāma amhehi dānaṃ dātabbaṃ, sīlaṃ rakkhitabbaṃ, bhāvanā bhāvetabbā”ti sattā puññāni karonti. Dānameva dānamayaṃ, dānacetanāsu vā purimacetanāto nipphannā sanniṭṭhāpakacetanā dānamayaṃ sīlādīhi sīlamayādīni viya. Sesadvayesupi eseva nayo. Parittaṃ kataṃ hotī ti thokaṃ mandaṃ kataṃ hoti. Nābhisambhotī ti na nipphajjati. Akataṃ hotī ti bhāvanāyayogoyeva anāraddho hotīti attho. Manussadobhagyan ti manussesu sampattirahitaṃ pañcavidhaṃ nīcakulaṃ. Upapajjatī ti paṭisandhivasena upagacchati, tattha nibbattatīti attho. Mattaso katan ti pamāṇena kataṃ, thokaṃ na bahu. Manussasobhagyan ti manussesu subhagabhāvaṃ tividhakulasampattiṃ. Adhimattan ti adhikappamāṇaṃ balavaṃ vā. Adhigaṇhantī ti abhibhavitvā gaṇhanti, visiṭṭhatarā jeṭṭhakā hontīti attho.
7. Sappurisadānasuttavaṇṇanā
37
Sattame sucin ti parisuddhaṃ vaṇṇasampannaṃ deti. Paṇītan ti rasūpapannaṃ. Kālenā ti yuttapattakālena. Kappiyan ti yaṃ kappiyaṃ, taṃ deti. Viceyya detī ti “imassa dinnaṃ mahapphalaṃ bhavissati, imassa na mahapphalan”ti evaṃ paṭiggāhakapariyesanavasena dānaṃ vā paṇidhāyavasena dānaṃ vā vicinitvā deti.
8. Sappurisasuttavaṇṇanā
38
Aṭṭhame atthāyā ti atthatthāya. Hitāya sukhāyā ti hitatthāya sukhatthāya. Pubbapetānan ti paralokagatānaṃ ñātīnaṃ. Imasmiṃ sutte anuppanne buddhe cakkavattirājāno bodhisattā paccekabuddhā labbhanti, buddhakāle buddhā ceva buddhasāvakā ca. Yathāvuttānañhi etesaṃ atthāya hitāya sukhāya saṃvattanti. Bahunnaṃ vata atthāya, sappañño gharamāvasan ti sappañño ghare vasanto bahūnaṃ vata atthāya hoti. Pubbe ti paṭhameva. Pubbekatamanussaran ti mātāpitūnaṃ pubbakāraguṇe anussaranto. Sahadhammenā ti sakāraṇena paccayapūjanena pūjeti. Apace brahmacārayo ti brahmacārino apacayati, nīcavuttitaṃ nesaṃ āpajjati. Pesalo ti piyasīlo.
9. Abhisandasuttavaṇṇanā
39
Navame dānānī ti cetanādānāni. Aggaññānī tiādīnaṃ attho heṭṭhā vuttoyeva.
10. Duccaritavipākasuttavaṇṇanā
40
Dasame pāṇātipāto ti pāṇātipātacetanā. Sabbalahuso ti sabbalahuko. Appāyukasaṃvattaniko ti tena parittakena kammavipākena appāyuko hoti, dinnamattāya vā paṭisandhiyā vilīyati mātukucchito nikkhantamatte vā. Evarūpo hi na aññassa kassaci nissando, pāṇātipātasseva gatamaggo esoti. Bhogabyasanasaṃvattaniko ti yathā kākaṇikāmattampi hatthe na tiṭṭhati, evaṃ bhogabyasanaṃ saṃvatteti. Sapattaverasaṃvattaniko hotī ti saha sapattehi veraṃ saṃvatteti. Tassa hi sapattā ca bahukā honti. Yo ca naṃ passati, tasmiṃ verameva uppādeti na nibbāyati. Evarūpo hi parassa rakkhitagopitabhaṇḍe aparādhassa nissando.
Abhūtabbhakkhānasaṃvattaniko hotī ti abhūtena abbhakkhānaṃ saṃvatteti, yena kenaci kataṃ tass’eva upari patati. Mittehi bhedanasaṃvattaniko ti mittehi bhedaṃ saṃvatteti. Yaṃ yaṃ mittaṃ karoti, so so bhijjatiyeva. Amanāpasaddasaṃvattaniko ti amanāpasaddaṃ saṃvatteti. Yā sā vācā kaṇṭakā kakkasā kaṭukā abhisajjanī mammacchedikā, gatagataṭṭhāne tameva suṇāti, manāpasaddasavanaṃ nāma na labhati. Evarūpo pharusavācāya gatamaggo nāma. Anādeyyavācāsaṃvattaniko ti aggahetabbavacanataṃ saṃvatteti, “tvaṃ kasmā kathesi, ko hi tava vacanaṃ gahessatī”ti vattabbataṃ āpajjati. Ayaṃ samphappalāpassa gatamaggo. Ummattakasaṃvattaniko hotī ti ummattakabhāvaṃ saṃvatteti. Tena hi manusso ummatto vā khittacitto vā eḷamūgo vā hoti. Ayaṃ surāpānassa nissando. Imasmiṃ sutte vaṭṭameva kathitanti.
Dānavaggo catuttho.
5. Uposathavaggo
4. Vāseṭṭhasuttavaṇṇanā
44
Pañcamassa catutthe ime cepi, vāseṭṭha, mahāsālā ti purato ṭhite dve sālarukkhe dassento parikappopamaṃ āha. Idaṃ vuttaṃ hoti – ime tāva mahāsālā acetanā. Sace etepi sacetanā hutvā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, etesampi so uposathavāso dīgharattaṃ hitāya sukhāya assa. Bhūte pana vattabbameva natthīti.
6. Anuruddhasuttavaṇṇanā
46
Chaṭṭhe yenāyasmā anuruddho ti tā kira devatā attano sampattiṃ oloketvā “kiṃ nu kho nissāya ayaṃ sampatti amhehi laddhā”ti āvajjamānā theraṃ disvā “mayaṃ amhākaṃ ayyassa pubbe cakkavattirajjaṃ karontassa pādaparicārikā hutvā tena dinnovāde ṭhatvā imaṃ sampattiṃ labhimha, gacchāma theraṃ ānetvā imaṃ sampattiṃ anubhavissāmā”ti divā yenāyasmā anuruddho tenupasaṅkamiṃsu. Tīsu ṭhānesū ti tīsu kāraṇesu. Ṭhānaso paṭilabhāmā ti khaṇeneva labhāma. Saran ti vacanasaddaṃ vā gītasaddaṃ vā ābharaṇasaddaṃ vā. Pītā assū tiādīni nīlā tāva jātā, pītā bhavituṃ na sakkhissantītiādinā nayena cintetvā vitakketi. Tāpi “idāni ayyo amhākaṃ pītabhāvaṃ icchati, idāni lohitabhāvan”ti tādisāva ahesuṃ.
Accharaṃ vādesī ti pāṇitalaṃ vādesi. Pañcaṅgikassā ti ātataṃ, vitataṃ, ātatavitataṃ, ghanaṃ, susiranti imehi pañcahi aṅgehi samannāgatassa. Tattha ātataṃ nāma cammapariyonaddhesu bheriādīsu ekatalatūriyaṃ, vitataṃ nāma ubhayatalaṃ, ātatavitataṃ nāma sabbaso pariyonaddhaṃ, susiraṃ vaṃsādi, ghanaṃ sammādi. Suvinītassā ti ākaḍḍhanasithilakaraṇādīhi samucchitassa. Suppaṭipatāḷitassā ti pamāṇe ṭhitabhāvajānanatthaṃ suṭṭhu paṭipatāḷitassa. Kusalehi susamannāhatassā ti ye vādetuṃ kusalā chekā, tehi vāditassa. Vaggū ti cheko sundaro. Rajanīyo ti rañjetuṃ samattho. Kamanīyo ti kāmetabbayutto. Khamanīyoti vā pāṭho, divasampi suyyamāno khamateva, na nibbindatīti attho. Madanīyo ti mānamadapurisamadajanano. Indriyāni okkhipī ti “asāruppaṃ imā devatā karontī”ti indriyāni heṭṭhā khipi, na akkhīni ummīletvā olokesi. Na khvayyo anuruddho sādiyatī ti “mayaṃ naccāma gāyāma, ayyo pana anuruddho na kho sādiyati, akkhīni ummīletvā na oloketi, kiṃ mayaṃ naccitvā vā gāyitvā vā karissāmā”ti tattheva antaradhāyiṃsu. Yena bhagavā tenupasaṅkamī ti tāsaṃ devatānaṃ ānubhāvaṃ disvā “katihi nu kho dhammehi samannāgato mātugāmo manāpakāyike devaloke nibbattatī”ti imamatthaṃ pucchituṃ upasaṅkami.
9-10. Idhalokikasuttadvayavaṇṇanā
49-50
Navame ayaṃ’sa loko āraddho hotī ti ayamassa loko idhaloke karaṇamattāya āraddhattā paripuṇṇattā āraddho hoti paripuṇṇo. Soḷasākārasampannā ti sutte vuttehi aṭṭhahi, gāthāsu aṭṭhahīti soḷasahi ākārehi samannāgatā, yāni vā aṭṭhaṅgāni parampi tesu samādapetīti evampi soḷasākārasampannāti eke. Saddhāsīlapaññā pan’ettha missikā kathitā. Dasamaṃ bhikkhusaṅghassa kathitaṃ. Sabbasuttesu pana yaṃ na vuttaṃ, taṃ heṭṭhā āgatanayattā uttānatthamevāti.
Uposathavaggo pañcamo.
Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.
Dutiyapaṇṇāsakaṃ
6. Gotamīvaggo
1. Gotamīsuttavaṇṇanā
51
Chaṭṭhassa paṭhame sakkesu viharatī ti paṭhamagamanena gantvā viharati. Mahāpajāpatī ti puttapajāya ceva dhītupajāya ca mahantattā evaṃladdhanāmā. Yena bhagavā tenupasaṅkamī ti bhagavā kapilapuraṃ gantvā paṭhamameva nandaṃ pabbājesi, sattame divase rāhulakumāraṃ. Cumbaṭakakalahe (dī. ni. aṭṭha. 2.331; saṃ. ni. aṭṭha. 1.1.37) pana ubhayanagaravāsikesu yuddhatthāya nikkhantesu satthā gantvā te rājāno saññāpetvā attadaṇḍasuttaṃ (su. ni. 941 ādayo; mahāni. 170 ādayo) kathesi. Rājāno pasīditvā aḍḍhatiyasate aḍḍhatiyasate kumāre adaṃsu, tāni pañca kumārasatāni satthu santike pabbajiṃsu, atha nesaṃ pajāpatiyo sāsanaṃ pesetvā anabhiratiṃ uppādayiṃsu. Satthā tesaṃ anabhiratiyā uppannabhāvaṃ ñatvā te pañcasate daharabhikkhū kuṇāladahaṃ netvā attano kuṇālakāle nisinnapubbe pāsāṇatale nisīditvā kuṇālajātakakathāya (jā. 2.21.kuṇālajātaka) tesaṃ anabhiratiṃ vinodetvā sabbepi te sotāpattiphale patiṭṭhāpesi, puna mahāvanaṃ ānetvā arahattaphaleti. Tesaṃ cittajānanatthaṃ punapi pajāpatiyo sāsanaṃ pahiṇiṃsu. Te “abhabbā mayaṃ gharāvāsassā”ti paṭisāsanaṃ pahiṇiṃsu. Tā “na dāni amhākaṃ gharaṃ gantuṃ yuttaṃ, mahāpajāpatiyā santikaṃ gantvā pabbajjaṃ anujānāpetvā pabbajissāmā”ti pañcasatāpi mahāpajāpatiṃ upasaṅkamitvā “ayye, amhākaṃ pabbajjaṃ anujānāpethā”ti āhaṃsu. Mahāpajāpatī tā itthiyo gahetvā yena bhagavā tenupasaṅkami. Setacchattassa heṭṭhā rañño parinibbutakāle upasaṅkamītipi vadantiyeva.
Alaṃ gotami, mā te ruccī ti kasmā paṭikkhipi, nanu sabbesampi buddhānaṃ catasso parisā hontīti? Kāmaṃ honti, kilametvā pana anekavāraṃ yācite anuññātaṃ pabbajjaṃ “dukkhena laddhā”ti sammā paripālessantīti garuṃ katvā anuññātukāmo paṭikkhipi. Pakkāmī ti puna kapilapurameva pāvisi. Yathābhirantaṃ viharitvā ti bodhaneyyasattānaṃ upanissayaṃ olokento yathājjhāsayane viharitvā. Cārikaṃ pakkāmī ti mahājanasaṅgahaṃ karonto uttamāya buddhasiriyā anopamena buddhavilāsena aturitacārikaṃ pakkāmi.
Sambahulāhi sākiyānīhi saddhin ti antonivesanamhiyeva dasabalaṃ uddissa pabbajjāvesaṃ gahetvā pañcasatā sākiyāniyo pabbajjāvesaṃyeva gāhāpetvā sabbāhipi tāhi sambahulāhi sākiyānīhi saddhiṃ. Cārikaṃ pakkāmī ti gamanaṃ abhinīhari. Gamanābhinīharaṇakāle pana tā sukhumālā rājitthiyo padasā gantuṃ na sakkhissantīti sākiyakoliyarājāno sovaṇṇasivikāyo upaṭṭhāpayiṃsu. Tā pana “yāne āruyha gacchantīti satthari agāravo kato hotī”ti ekapaṇṇāsayojanikaṃ padasāva paṭipajjiṃsu. Rājānopi purato ca pacchato ca ārakkhaṃ saṃvidahāpetvā taṇḍulasappitelādīnaṃ sakaṭāni pūrāpetvā “gataṭṭhāne gataṭṭhāne āhāraṃ paṭiyādethā”ti purise pesayiṃsu. Sūnehi pādehī ti tāsañhi sukhumālattā pādesu eko phoṭo uṭṭheti, eko bhijjati. Ubho pādā katakaṭṭhisamparikiṇṇā viya hutvā uddhumātā jātā. Tena vuttaṃ – “sūnehi pādehī”ti. Bahidvārakoṭṭhake ti dvārakoṭṭhakato bahi. Kasmā panevaṃ ṭhitāti? Evaṃ kirassā ahosi – “ahaṃ tathāgatena ananuññātā sayameva pabbajjāvesaṃ aggahesiṃ, evaṃ gahitabhāvo ca pana me sakalajambudīpe pākaṭo jāto. Sace satthā pabbajjaṃ anujānāti, icc-etaṃ kusalaṃ. Sace pana nānujānissati, mahatī garahā bhavissatī”ti vihāraṃ pavisituṃ asakkontī rodamānāva aṭṭhāsi.
Kiṃ nu tvaṃ gotamī ti kiṃ nu rājakulānaṃ vipatti uppannā, kena tvaṃ kāraṇena evaṃ vivaṇṇabhāvaṃ pattā, sūnehi pādehi…pe… ṭhitāti. Aññenapi pariyāyenā ti aññenapi kāraṇena. Bahukārā, bhante tiādinā tassā guṇaṃ kathetvā puna pabbajjaṃ yācanto evamāha. Satthāpi “itthiyo nāma parittapaññā, ekayācitamattena pabbajjāya anuññātāya na mama sāsanaṃ garuṃ katvā gaṇhissantī”ti tikkhattuṃ paṭikkhipitvā idāni garuṃ katvā gāhāpetukāmatāya sace, ānanda, mahāpajāpatī gotamī aṭṭha garudhamme paṭiggaṇhāti, sāva’ssā hotu upasampadā tiādimāha. Tattha sāvassā ti sā eva assā pabbajjāpi upasampadāpi hotu.
Tadahūpasampannassā ti taṃdivasaṃ upasampannassa. Abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kattabban ti omānātimāne akatvā pañcapatiṭṭhitena abhivādanaṃ, āsanā paccuṭṭhāya paccuggamanavasena paccuṭṭhānaṃ, dasanakhe samodhānetvā añjalikammaṃ, āsanapaññāpanabījanādikaṃ anucchavikakammasaṅkhātaṃ sāmīcikammañca katabbaṃ. Abhikkhuke āvāse ti yattha vasantiyā anantarāyena ovādatthāya upasaṅkamanaṭṭhāne ovādadāyako ācariyo natthi, ayaṃ abhikkhuko āvāso nāma. Evarūpe āvāse vassaṃ na upagantabbaṃ. Anvaḍḍhamāsan ti anuposathikaṃ. Ovādūpasaṅkamanan ti ovādatthāya upasaṅkamanaṃ. Diṭṭhenā ti cakkhunā diṭṭhena. Sutenā ti sotena sutena. Parisaṅkāyā ti diṭṭhasutavasena parisaṅkitena. Garudhamman ti garukaṃ saṅghādisesāpattiṃ. Pakkhamānattan ti anūnāni pannarasa divasāni mānattaṃ. Chasu dhammesū ti vikālabhojanacchaṭṭhesu sikkhāpadesu. Sikkhitasikkhāyā ti ekasikkhampi akhaṇḍaṃ katvā pūritasikkhāya. Akkositabbo paribhāsitabbo ti dasannaṃ akkosavatthūnaṃ aññatarena akkosavatthunā na akkositabbo, bhayūpadaṃsanāya yāya kāyaci paribhāsāya na paribhāsitabbo.
Ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho ti ovādānusāsanadhammakathāsaṅkhāto vacanapatho bhikkhunīnaṃ bhikkhūsu ovarito pihito, na bhikkhuniyā koci bhikkhu ovaditabbo anusāsitabbo vā “bhante, porāṇakattherā idaṃ cīvaravattaṃ pūrayiṃsū”ti evaṃ pana paveṇivasena kathetuṃ vaṭṭati. Anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho ti bhikkhūnaṃ pana bhikkhunīsu vacanapatho anivārito, yathāruci ovadituṃ anusāsituṃ dhammakathaṃ kathetunti ayamettha saṅkhepo, vitthārato pan’esā garudhammakathā samantapāsādikāya vinayasaṃvaṇṇanāya (pāci. aṭṭha. 148) vuttanayen’eva veditabbā.
Ime pana aṭṭha garudhamme satthu santike uggahetvā therena attano ārociyamāne sutvāva mahāpajāpatiyā tāva mahantaṃ domanassaṃ khaṇena paṭippassambhi, anotattadahato ābhatena sītudakassa ghaṭasatena matthake parisittā viya vigatapariḷāhā attamanā hutvā garudhammapaṭiggahaṇena uppannapītipāmojjaṃ āvikarontī seyyathāpi, bhante tiādikaṃ udānaṃ udānesi.
Kumbhatthenakehī ti kumbhe dīpaṃ jāletvā tena ālokena paraghare bhaṇḍaṃ vicinitvā thenakacorehi. Setaṭṭhikā nāma rogajātī ti eko pāṇako nāḷamajjhagataṃ kaṇḍaṃ vijjhati, yena viddhā kaṇḍā nikkhantampi sālisīsaṃ khīraṃ gahetuṃ na sakkoti. Mañjiṭṭhikā nāma rogajātī ti ucchūnaṃ antorattabhāvo.
Mahato taḷākassa paṭikacceva āḷin ti iminā pana etamatthaṃ dasseti – yathā mahato taḷākassa pāḷiyā abaddhāyapi kiñci udakaṃ tiṭṭhateva, paṭhamameva baddhāya pana yaṃ abaddhapaccayā na tiṭṭheyya, tampi tiṭṭheyya, evameva ye ime anuppanne vatthusmiṃ paṭikacceva anatikkamanatthāya garudhammā paññattā, tesu apaññattesu mātugāmassa pabbajitattā pañca vassasatāni saddhammo tiṭṭheyya. Paṭikacceva paññattattā pana aparānipi pañca vassasatāni ṭhassatīti evaṃ paṭhamaṃ vuttavassasahassameva ṭhassati. Vassasahassan ti c’etaṃ paṭisambhidāpabhedappattakhīṇāsavānaṃ vaseneva vuttaṃ, tato pana uttaripi sukkhavipassakakhīṇāsavavasena vassasahassaṃ, anāgāmivasena vassasahassaṃ, sakadāgāmivasena vassasahassaṃ, sotāpannavasena vassasahassanti evaṃ pañcavassasahassāni paṭivedhasaddhammo ṭhassati. Pariyattidhammopi tāniyeva. Na hi pariyattiyā asati paṭivedho atthi, nāpi pariyattiyā sati paṭivedho na hoti. Liṅgaṃ pana pariyattiyā antarahitāyapi ciraṃ pavattissatīti.
2. Ovādasuttavaṇṇanā
52
Dutiye bahussuto ti idha sakalassapi buddhavacanassa vasena bahussutabhāvo veditabbo. Garudhamman ti kāyasaṃsaggaṃ. Ayam ettha saṅkhepo. Bhikkhunovādakavinicchayo pana samantapāsādikāya (pāci. aṭṭha. 144 ādayo) vuttanayen’eva veditabbo.
3. Saṃkhittasuttavaṇṇanā
53
Tatiye sarāgāyā ti sarāgatthāya. Virāgāyā ti virajjanatthāya. Saṃyogāyā ti vaṭṭe saṃyogatthāya. Visaṃyogāyā ti vaṭṭe visaṃyogabhāvatthāya. Ācayāyā ti vaṭṭassa vaḍḍhanatthāya. No apacayāyā ti na vaṭṭaviddhaṃsanatthāya. Dubbharatāyā ti dupposanatthāya. No subharatāyā ti na sukhaposanatthāya. Imasmiṃ sutte paṭhamavārena vaṭṭaṃ kathitaṃ, dutiyavārena vivaṭṭaṃ kathitaṃ. Iminā ca pana ovādena gotamī arahattaṃ pattāti.
4. Dīghajāṇusuttavaṇṇanā
54
Catutthe byagghapajjā ti idamassa paveṇi nāma vasena ālapanaṃ. Tassa hi pubbapurisā byagghapathe jātāti tasmiṃ kule manussā byagghapajjāti vuccanti. Issatthenā ti issāsakammena. Tatrupāyāyā ti “imasmiṃ kāle idaṃ nāma kātuṃ vaṭṭatī”ti jānane upāyabhūtāya. Vuddhasīlino ti vaḍḍhitasīlā vuddhasamācārā. Āyan ti āgamanaṃ. Nāccogāḷhan ti nātimahantaṃ. Nātihīnan ti nātikasiraṃ. Pariyādāyā ti gahetvā khepetvā. Tattha yassa vayato diguṇo āyo, tassa vayo āyaṃ pariyādātuṃ na sakkoti.
“Catudhā vibhaje bhoge, paṇḍito gharamāvasaṃ;
Ekena bhoge bhuñjeyya, dvīhi kammaṃ payojaye;
Catutthañca nidhāpeyya, āpadāsu bhavissatī”ti. (dī. ni. 3.265) –
Evaṃ paṭipajjato pana vayo āyaṃ pariyādātuṃ na sakkotiyeva.
Udumbarakhādīvā ti yathā udumbarāni khāditukāmena pakke udumbararukkhe cālite ekappahāreneva bahūni phalāni patanti, so khāditabbayuttakāni khāditvā itarāni bahutarāni pahāya gacchati, evam evaṃ yo āyato vayaṃ bahutaraṃ katvā vippakiranto bhoge paribhuñjati, so “udumbarakhādikaṃvāyaṃ kulaputto bhoge khādatī”ti vuccati. Ajeṭṭhamaraṇan ti anāyakamaraṇaṃ. Samaṃ jīvikaṃ kappetī ti sammā jīvikaṃ kappeti. Samajīvitā ti samajīvitāya jīvitā. Apāyamukhānī ti vināsassa ṭhānāni.
Uṭṭhātā kammadheyyesū ti kammakaraṇaṭṭhānesu uṭṭhānavīriyasampanno. Vidhānavā ti vidahanasampanno. Sotthānaṃ samparāyikan ti sotthibhūtaṃ samparāyikaṃ. Saccanāmenā ti buddhattāyeva buddhoti evaṃ avitathanāmena. Cāgo puññaṃ pavaḍḍhatī ti cāgo ca sesapuññañca pavaḍḍhati. Imasmiṃ sutte saddhādayo missakā kathitā. Pañcamaṃ uttānameva.
6. Bhayasuttavaṇṇanā
56
Chaṭṭhe gabbho ti gabbhavāso. Diṭṭhadhammikāpī ti sandiṭṭhikā gabbhavāsasadisā punapi manussagabbhā. Samparāyikāpī ti ṭhapetvā manussagabbhe sesagabbhā. Ubhayaṃ ete kāmā pavuccantī ti bhayañca dukkhañca, bhayañca rogo ca, bhayañca gaṇḍo ca, bhayañca sallañca, bhayañca saṅgo ca, bhayañca paṅko ca, bhayañca gabbho cāti evaṃ ubhayaṃ ete kāmā pavuccanti. Sātarūpenā ti kāmasukhena. Palipathan ti vaṭṭapalipathaṃ. Atikkammā ti imasmiṃ ṭhāne vipassanaṃ vaḍḍhetvā assa bhikkhuno arahattappattabhāvo gahito. Evarūpaṃ pajaṃ jātijarūpetaṃ tīsu bhavesu phandamānaṃ avekkhatīti sutte vaṭṭaṃ kathetvā gāthāsu vivaṭṭaṃ kathitanti. Sattamaṭṭhamāni uttānatthāneva.
9-10. Puggalasuttadvayavaṇṇanā
59-60
Navame ujubhūto ti kāyavaṅkādīnaṃ abhāvena ujuko. Paññāsīlasamāhito ti paññāya ca sīlena ca samannāgato. Yajamānānan ti dānaṃ dadantānaṃ. Puññapekkhānan ti puññaṃ olokentānaṃ gavesantānaṃ. Opadhikan ti upadhivipākaṃ, opadhibhūtaṃ ṭhānaṃ appamāṇaṃ. Dasame samukkaṭṭho ti ukkaṭṭho uttamo. Sattānan ti sabbasattānaṃ. Sesaṃ sabbattha uttānamevāti.
Gotamīvaggo chaṭṭho.
7. Bhūmicālavaggo
1. Icchāsuttavaṇṇanā
61
Sattamassa paṭhame pavivittassā ti kāyavivekena vivittassa. Nirāyattavuttino ti katthaci anāyattavuttino vipassanākammikassa. Lābhāyā ti catupaccayalābhāya. Socī ca paridevī cā ti sokī ca paridevī ca. Socicca parideviccātipi pāṭho. Cuto ca saddhammā ti taṃkhaṇaṃyeva vipassanāsaddhammā cuto. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.
2. Alaṃsuttavaṇṇanā
62
Dutiye alaṃ attano alaṃ paresan ti attano ca paresañca hitapaṭipattiyaṃ samattho pariyatto anucchaviko. Khippanisantī ti khippaṃ upadhāreti, khandhadhātuāyatanādīsu kathiyamānesu te dhamme khippaṃ jānātīti attho. Imasmiṃ sutte samathavipassanā kathitā. Puggalajjhāsayena pana desanāvilāsena c’etaṃ matthakato paṭṭhāya heṭṭhā otarantaṃ kathitanti.
3. Saṃkhittasuttavaṇṇanā
63
Tatiye evamevā ti nikkāraṇeneva. Yathā vā ayaṃ yācati, evameva. Moghapurisā ti mūḷhapurisā tucchapurisā. Ajjhesantī ti yācanti. Anubandhitabban ti iriyāpathānugamanena anubandhitabbaṃ maṃ na vijahitabbaṃ maññanti. Ājānanatthaṃ apasādento evamāha. Esa kira bhikkhu ovāde dinnepi pamādameva anuyuñjati, dhammaṃ sutvā tattheva vasati, samaṇadhammaṃ kātuṃ na icchati. Tasmā bhagavā evaṃ apasādetvā puna yasmā so arahattassa upanissayasampanno, tasmā taṃ ovadanto tasmātiha te bhikkhu evaṃ sikkhitabban tiādimāha. Tattha ajjhattaṃ me cittaṃ ṭhitaṃ bhavissati susaṇṭhitaṃ, na ca uppannā pāpakā akusalā dhammā cittaṃ pariyādāya ṭhassantī ti iminā tāvassa ovādena niyakajjhattavasena cittekaggatāmatto mūlasamādhi vutto.
Tato “ettakeneva santuṭṭhiṃ anāpajjitvā evaṃ so samādhi vaḍḍhetabbo”ti dassetuṃ yato kho te bhikkhu ajjhattaṃ cittaṃ ṭhitaṃ hoti susaṇṭhitaṃ, na ca uppannā pāpakā akusalā dhammā cittaṃ pariyādāya tiṭṭhanti, tato te bhikkhu evaṃ sikkhitabbaṃ “mettā me cetovimutti bhāvitā bhavissati…pe… susamāraddhā” ti evamassa mettāvasena bhāvanaṃ vaḍḍhetvā puna yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti bahulīkato, tato tvaṃ bhikkhu imaṃ samādhiṃ savitakkasavicārampi bhāveyyāsī tiādi vuttaṃ. Tassattho – yadā te bhikkhu ayaṃ mūlasamādhi evaṃ mettāvasena bhāvito hoti, tadā tvaṃ tāvatakenapi tuṭṭhiṃ anāpajjitvāva imaṃ mūlasamādhiṃ aññesupi ārammaṇesu catukkapañcakajjhānāni pāpayamāno “savitakkasavicārampī”tiādinā nayena bhāveyyāsīti.
Evaṃ vatvā ca pana avasesabrahmavihārapubbaṅgamampissa aññesu ārammaṇesu catukkapañcakajjhānabhāvanaṃ kareyyāsīti dassento yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu evaṃ sikkhitabbaṃ “karuṇā me cetovimuttī” tiādimāha. Evaṃ mettāpubbaṅgamaṃ catukkapañcakajjhānabhāvanaṃ dassetvā puna kāyānupassanādipubbaṅgamaṃ dassetuṃ yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu evaṃ sikkhitabbaṃ “kāye kāyānupassī” tiādiṃ vatvā yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato tvaṃ bhikkhu yena yeneva gagghasī tiādimāha. Tattha gagghasī ti gamissasi. Phāsuṃyevā ti iminā arahattaṃ dasseti. Arahattappatto hi sabbiriyāpathesu phāsu viharati nāma.
4. Gayāsīsasuttavaṇṇanā
64
Catutthe etadavocā ti attano padhānabhūmiyaṃ uppannaṃ vitakkaṃ bhikkhusaṅghassa ārocetuṃ – “pubbāhaṃ, bhikkhave”tiādivacanaṃ avoca. Obhāsan ti dibbacakkhuñāṇobhāsaṃ. Ñāṇadassanan ti dibbacakkhubhūtaṃ ñāṇasaṅkhātaṃ dassanaṃ. Sannivutthapubban ti ekato vasitapubbaṃ. Imasmiṃ pana sutte dibbacakkhuñāṇaṃ, iddhividhañāṇaṃ, cetopariyañāṇaṃ, yathākammupagañāṇaṃ, anāgataṃsañāṇaṃ, paccuppannaṃsañāṇaṃ, atītaṃsañāṇaṃ, pubbenivāsañāṇanti imāni tāva aṭṭha ñāṇāni pāḷiyaṃyeva āgatāni, tehi pana saddhiṃ vipassanāñāṇāni cattāri maggañāṇāni, cattāri phalañāṇāni, cattāri paccavekkhaṇañāṇāni, cattāri paṭisambhidāñāṇāni cha asādhāraṇañāṇānīti etāni ñāṇāni samodhānetvā kathentena evaṃ idaṃ suttaṃ kathitaṃ nāma hoti.
5. Abhibhāyatanasuttavaṇṇanā
65
Pañcame abhibhāyatanānī ti abhibhavanakāraṇāni. Kiṃ abhibhavanti? Paccanīkadhammepi ārammaṇānipi. Tāni hi paṭipakkhabhāvena paccanīkadhamme abhibhavanti, puggalassa ñāṇuttariyatāya ārammaṇāni. Ajjhattaṃ rūpasaññī tiādīsu pana ajjhattarūpe parikammavasena ajjhattaṃ rūpasaññī nāma hoti. Ajjhattañhi nīlaparikammaṃ karonto kese vā pitte vā akkhitārakāya vā karoti. Pītaparikammaṃ karonto mede vā chaviyā vā hatthatalapādatalesu vā akkhīnaṃ pītaṭṭhāne vā karoti. Lohitaparikammaṃ karonto maṃse vā lohite vā jivhāya vā akkhīnaṃ rattaṭṭhāne vā karoti. Odātaparikammaṃ karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ setaṭṭhāne vā karoti. Taṃ pana sunīlakaṃ supītakaṃ sulohitakaṃ suodātaṃ na hoti, avisuddhameva hoti.
Eko bahiddhā rūpāni passatī ti yassevaṃ parikammaṃ ajjhattaṃ uppannaṃ hoti, nimittaṃ pana bahiddhā, so evaṃ ajjhattaṃ parikammassa bahiddhā ca appanāya vasena “ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passatī”ti vuccati. Parittānī ti avaḍḍhitāni. Suvaṇṇadubbaṇṇānī ti suvaṇṇāni vā hontu dubbaṇṇāni vā, parittavaseneva idaṃ abhibhāyatanaṃ vuttanti veditabbaṃ. Tāni abhibhuyyā ti yathā nāma sampannaggahaṇiko kaṭacchumattaṃ bhattaṃ labhitvā “kiṃ ettha bhuñjitabbaṃ atthī”ti saṃkaḍḍhitvā ekakabaḷameva karoti, evameva ñāṇuttariko puggalo visadañāṇo “kimettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro”ti tāni rūpāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho. Jānāmi passāmī ti iminā panassa ābhogo kathito. So ca kho samāpattito vuṭṭhitassa, na antosamāpattiyaṃ. Evaṃsaññī hotī ti ābhogasaññāyapi jhānasaññāyapi evaṃsaññī hoti. Abhibhavanasaññā hissa antosamāpattiyampi atthi, ābhogasaññā pana samāpattito vuṭṭhitasseva.
Appamāṇānī ti vaḍḍhitappamāṇāni, mahantānīti attho. Abhibhuyyā ti ettha ca pana yathā mahagghaso puriso ekaṃ bhattavaḍḍhitakaṃ labhitvā “aññāpi hotu, aññāpi hotu, kiṃ esā mayhaṃ karissatī”ti na taṃ mahantato passati, evameva ñāṇuttaro puggalo visadañāṇo “kiṃ ettha samāpajjitabbaṃ, nayidaṃ appamāṇaṃ, na mayhaṃ cittekaggatākaraṇe bhāro atthī”ti abhibhavitvā samāpajjati, saha nimittuppādanevettha appanaṃ pāpetīti attho.
Ajjhattaṃ arūpasaññī ti alābhitāya vā anatthikatāya vā ajjhattarūpe parikammasaññāvirahito.
Eko bahiddhā rūpāni passatī ti yassa parikammampi nimittampi bahiddhā uppannaṃ, so evaṃ bahiddhā parikammassa ceva appanāya ca vasena “ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passatī”ti vuccati. Sesamettha catutthābhibhāyatane ca vuttanayameva. Imesu pana catūsu parittaṃ vitakkacaritavasena āgataṃ, appamāṇaṃ mohacaritavasena, suvaṇṇaṃ dosacaritavasena, dubbaṇṇaṃ rāgacaritavasena. Etesañhi etāni sappāyāni. Sā ca nesaṃ sappāyatā visuddhimagge (visuddhi. 1.43) cariyaniddese vuttā.
Pañcamaabhibhāyatanādīsu nīlānī ti sabbasaṅgāhikavasena vuttaṃ. Nīlavaṇṇānī ti vaṇṇavasena. Nīlanidassanānī ti nidassanavasena. Apaññāyamānavivarāni asambhinnavaṇṇāni ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānī ti idaṃ pana obhāsavasena vuttaṃ, nīlobhāsāni nīlappabhāyuttānīti attho. Etena nesaṃ suvisuddhataṃ dasseti. Visuddhavaṇṇavaseneva hi imāni abhibhāyatanāni vuttāni. “Nīlakasiṇaṃ uggaṇhanto nīlasmiṃ nimittaṃ gaṇhāti pupphasmiṃ vā vatthasmiṃ vā vaṇṇadhātuyā vā”tiādikaṃ pan’ettha kasiṇakaraṇañca parikammañca appanāvidhānañca sabbaṃ visuddhimagge (visuddhi. 1.55) vitthārato vuttamevāti.
6. Vimokkhasuttavaṇṇanā
66
Vimokkhā ti kenaṭṭhena vimokkhā? Adhimuccanaṭṭhena. Ko panāyaṃ adhimuccanaṭṭho nāma? Paccanīkadhammehi ca suṭṭhu muccanaṭṭho, ārammaṇe ca abhirativasena suṭṭhu muccanaṭṭho, pituaṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Ayaṃ panattho pacchime vimokkhe natthi, purimesu vimokkhesu atthi.
Rūpī rūpāni passatī ti ettha ajjhattaṃ kesādīsu nīlakasiṇādivasena uppāditaṃ rūpajjhānaṃ rūpaṃ, tadassatthīti rūpī. Bahiddhāpi nīlakasiṇādīni rūpāni jhānacakkhunā passati. Iminā ajjhattabahiddhavatthukesu kasiṇesu uppāditajjhānassa puggalassa cattāri rūpāvacarajjhānāni dassitāni. Ajjhattaṃ arūpasaññī ti ajjhattaṃ na rūpasaññī, attano kesādīsu anuppāditarūpāvacarajjhānoti attho. Iminā bahiddhā parikammaṃ katvā bahiddhāva uppāditajjhānassa rūpāvacarajjhānāni dassitāni.
Subhanteva adhimutto hotī ti iminā suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni dassitāni. Tattha kiñcāpi antoappanāya “subhan”ti ābhogo natthi, yo pana suvisuddhaṃ subhaṃ kasiṇaṃ ārammaṇaṃ katvā viharati, so yasmā “subhanti adhimutto hotī”ti vattabbataṃ āpajjati, tasmā evaṃ desanā katā. Paṭisambhidāmagge pana –
“Kathaṃ subhanteva adhimutto hotīti vimokkho? Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ …pe… viharati. Mettāya bhāvitattā sattā appaṭikūlā honti. Karuṇāsahagatena…pe… muditāsahagatena …pe… upekkhāsahagatena cetasā ekaṃ disaṃ…pe… viharati. Upekkhāya bhāvitattā sattā appaṭikūlā honti. Evaṃ subhanteva adhimutto hotīti vimokkho”ti (paṭi. ma. 1.212) vuttaṃ.
Sabbaso rūpasaññānan tiādīsu yaṃ vattabbaṃ, taṃ visuddhimagge (visuddhi. 1.276-277) vuttameva. Ayaṃ aṭṭhamo vimokkho ti ayaṃ catunnaṃ khandhānaṃ sabbaso vissaṭṭhattā vimuttattā aṭṭhamo uttamo vimokkho nāma.
7-8. Anariyavohārasuttavaṇṇanā
67-68
Sattame anariyavohārā ti na ariyakathā sadosakathā. Yāhi cetanāhi te vohāre voharanti, tāsaṃ etaṃ nāmaṃ. Aṭṭhame vuttapaṭipakkhanayena attho veditabbo.
9. Parisāsuttavaṇṇanā
69
Navame khattiyaparisā ti khattiyānaṃ parisānaṃ sannipāto samāgamo. Esa nayo sabbattha. Anekasataṃ khattiyaparisan ti bimbisārasamāgama-ñātisamāgama-licchavisamāgamādisadisaṃ, aññesu cakkavāḷesupi labbhateva. Sallapitapubban ti ālāpasallāpo katapubbo. Sākacchā ti dhammasākacchāpi samāpajjitapubbā. Yādisako tesaṃ vaṇṇo ti te odātāpi honti kāḷāpi maṅguracchavīpi, satthā suvaṇṇavaṇṇo. Idaṃ pana saṇṭhānaṃ paṭicca kathitaṃ. Saṇṭhānampi ca kevalaṃ tesaṃ paññāyatiyeva. Na pana bhagavā milakkhasadiso hoti, nāpi āmuttamaṇikuṇḍalo, buddhaveseneva nisīdati. Tepi attano samānasaṇṭhānameva passanti. Yādisako tesaṃ saro ti te chinnassarāpi honti gaggassarāpi kākassarāpi, satthā brahmassarova. Idaṃ pana bhāsantaraṃ sandhāya kathitaṃ. Sacepi hi satthā rājāsane nisinno katheti, “ajja rājā madhurena kathetī”ti nesaṃ hoti. Kathetvā pakkante pana bhagavati puna rājānaṃ āgataṃ disvā “ko nu kho ayan”ti vīmaṃsā uppajjati. Tattha ko nu kho ayan ti “imasmiṃ ṭhāne idāneva māgadhabhāsāya sīhaḷabhāsāya madhurena ākārena kathento ko nu kho ayaṃ antarahito, kiṃ devo udāhu manusso”ti evaṃ vīmaṃsantāpi na jānantīti attho. Kimatthaṃ panevaṃ ajānantānaṃ dhammaṃ desetīti? Vāsanatthāya. Evaṃ sutopi hi dhammo anāgate paccayo hotīti anāgataṃ paṭicca deseti. Anekasataṃ brāhmaṇaparisan tiādinaṃ soṇadaṇḍasamāgamādivasena ceva aññacakkavāḷavasena ca sambhavo veditabbo.
10. Bhūmicālasuttavaṇṇanā
70
Dasame nisīdanan ti idha cammakhaṇḍaṃ adhippetaṃ. Udenaṃ cetiyan ti udenayakkhassa vasanaṭṭhāne katavihāro vuccati. Gotamakā dīsupi eseva nayo. Bhāvitā ti vaḍḍhitā. Bahulīkatā ti punappunaṃ katā. Yānīkatā ti yuttayānaṃ viya katā. Vatthukatā ti patiṭṭhānaṭṭhena vatthu viya katā. Anuṭṭhitā ti adhiṭṭhitā. Paricitā ti samantato citā suvaḍḍhitā. Susamāraddhā ti suṭṭhu samāraddhā.
Iti aniyamena kathetvā puna niyametvā dassento tathāgatassa kho tiādimāha. Ettha kappan ti āyukappaṃ. Tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ, taṃ paripuṇṇaṃ karonto tiṭṭheyya. Kappāvasesaṃ vā ti “appaṃ vā bhiyyo”ti vuttavassasatato atirekaṃ vā. Mahāsīvatthero panāha – “buddhānaṃ aṭṭhāne gajjitaṃ nāma natthi, punappunaṃ samāpajjitvā maraṇantikavedanaṃ vikkhambhento bhaddakappameva tiṭṭheyya. Kasmā pana na ṭhitoti? Upādinnakasarīraṃ nāma khaṇḍiccādīhi abhibhuyyati, buddhā ca khaṇḍiccādibhāvaṃ appatvā pañcame āyukoṭṭhāse bahujanassa piyamanāpakāleyeva parinibbāyanti. Buddhānubuddhesu ca mahāsāvakesu parinibbutesu ekakeneva khāṇukena viya ṭhātabbaṃ hoti daharasāmaṇeraparivārena vā, tato ‘aho buddhānaṃ parisā’ti hīḷetabbataṃ āpajjeyya. Tasmā na ṭhito”ti. Evaṃ vuttepi yo pana vuccati “āyukappo”ti, idameva aṭṭhakathāya niyāmitaṃ.
Yathā taṃ mārena pariyuṭṭhitacitto ti ettha tan ti nipātamattaṃ, yathā mārena pariyuṭṭhitacitto ajjhotthaṭacitto aññopi koci puthujjano paṭivijjhituṃ na sakkuṇeyya, evameva nāsakkhi paṭivijjhitunti attho. Māro hi yassa sabbena sabbaṃ dvādasa vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Therassa ca cattāro vipallāsā appahīnā, tenassa māro cittaṃ pariyuṭṭhāsi. So pana cittapariyuṭṭhānaṃ karonto kiṃ karotīti? Bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā sāveti. Tato sattā taṃ disvā vā sutvā vā satiṃ vissajjetvā vivaṭamukhā honti, tesaṃ mukhena hatthaṃ pavesetvā hadayaṃ maddati, tato visaññāva hutvā tiṭṭhanti. Therassa panesa mukhe hatthaṃ pavesetuṃ kiṃ sakkhissati, bheravārammaṇaṃ pana dassesi. Taṃ disvā thero nimittobhāsaṃ nappaṭivijjhi. Bhagavā jānantoyeva kimatthaṃ yāva tatiyaṃ āmantesīti? Parato “tiṭṭhatu, bhante bhagavā”ti yācite “tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhan”ti dosāropanena so katanukaraṇatthaṃ.
Māro pāpimā ti ettha satte anatthe niyojento māretīti māro. Pāpimā ti tass’eva vevacanaṃ. So hi pāpadhammasamannāgatattā “pāpimā”ti vuccati. Kaṇho, antako, namuci, pamattabandhūtipi tass’eva nāmāni. Bhāsitā kho panesā ti ayañhi bhagavato sambodhipattiyā aṭṭhame sattāhe bodhimaṇḍeyeva āgantvā “bhagavā yadatthaṃ tumhehi pāramiyo pūritā, so vo attho anuppatto, paṭividdhaṃ sabbaññutaññāṇaṃ, kiṃ te lokavicāraṇenā”ti vatvā yathā ajja, evameva “parinibbātu dāni, bhante bhagavā”ti yāci. Bhagavā cassa “na tāvāhan”tiādīni vatvā paṭikkhipi. Taṃ sandhāya – “bhāsitā kho panesā, bhante”tiādimāha.
Tattha viyattā ti maggavasena byattā, tatheva vinītā, tathā visāradā. Bahussutā ti tepiṭakavasena bahu sutaṃ etesanti bahussutā. Tameva dhammaṃ dhārentīti dhammadharā. Atha vā pariyattibahussutā ceva paṭivedhabahussutā ca. Pariyattipaṭivedhadhammānaṃyeva dhāraṇato dhammadharāti evamettha attho daṭṭhabbo. Dhammānudhammappaṭipannā ti ariyadhammassa anudhammabhūtaṃ vipassanādhammaṃ paṭipannā. Sāmīcippaṭipannā ti anucchavikapaṭipadaṃ paṭipannā. Anudhammacārino ti anudhammaṃ caraṇasīlā. Sakaṃ ācariyakan ti attano ācariyavādaṃ. Ācikkhissantī tiādīni sabbāni aññamaññavevacanāni. Sahadhammenā ti sahetukena sakāraṇena vacanena. Sappāṭihāriyan ti yāva niyyānikaṃ katvā dhammaṃ desessanti.
Brahmacariyan ti sikkhāttayasaṅgahitaṃ sakalaṃ sāsanabrahmacariyaṃ. Iddhan ti samiddhaṃ jhānassādavasena. Phītan ti vuddhipattaṃ sabbapāliphullaṃ viya abhiññāsampattivasena. Vitthārikan ti vitthataṃ tasmiṃ tasmiṃ disābhāge patiṭṭhitavasena. Bāhujaññan ti bahūhi ñātaṃ paṭividdhaṃ mahājanābhisamayavasena. Puthubhūtan ti sabbākārena puthulabhāvappattaṃ. Kathaṃ? Yāva devamanussehi suppakāsitan ti, yattakā viññujātikā devā ceva manussā ca atthi, sabbehi suṭṭhu pakāsitanti attho. Appossukko ti nirālayo. Tvañhi pāpima aṭṭhamasattāhato paṭṭhāya “parinibbātu dāni, bhante bhagavā, parinibbātu sugato”ti viravanto āhiṇḍittha. Ajja dāni paṭṭhāya vigatussāho hohi, mā mayhaṃ parinibbānatthaṃ vāyāmaṃ karohīti vadati.
Sato sampajāno āyusaṅkhāraṃ ossajjī ti satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhāraṃ vissajji pajahi. Tattha na bhagavā hatthena leḍḍuṃ viya āyusaṅkhāraṃ ossaji, temāsamattameva pana phalasamāpattiṃ samāpajjitvā tato paraṃ na samāpajjissāmīti cittaṃ uppādesi. Taṃ sandhāya vuttaṃ “ossajī”ti. Ussajītipi pāṭho. Mahābhūmicālo ti mahanto pathavīkampo. Tadā kira dasasahassī lokadhātu kampittha. Bhiṃsanako ti bhayajanako. Devadundubhiyo ca phaliṃsū ti devabheriyo phaliṃsu, devo sukkhagajjitaṃ gajji, akālavijjulatā nicchariṃsu, khaṇikavassaṃ vassīti vuttaṃ hoti.
Udānaṃ udānesī ti kasmā udānesi? Koci nāma vadeyya “bhagavā pacchato pacchato anubandhitvā ‘parinibbātu, bhante’ti upadduto bhayena āyusaṅkhāraṃ vissajjesī”ti, tassokāso mā hotu, bhītassa hi udānaṃ nāma natthīti pītivegavissaṭṭhaṃ udānaṃ udānesi.
Tattha sabbesaṃ soṇasiṅgālādīnampi paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ. Kiṃ taṃ? Kāmāvacarakammaṃ. Na tulaṃ, na vā tulaṃ sadisamassa aññaṃ lokiyaṃ kammaṃ atthīti atulaṃ. Kiṃ taṃ? Mahaggatakammaṃ. Atha vā kāmāvacaraṃ rūpāvacaraṃ tulaṃ, arūpāvacaraṃ atulaṃ. Appavipākaṃ vā tulaṃ, bahuvipākaṃ atulaṃ. Sambhavan ti sambhavahetubhūtaṃ, rāsikārakaṃ piṇḍakārakanti attho. Bhavasaṅkhāran ti punabbhavasaṅkhāraṇakaṃ. Avassajī ti vissajjesi. Munī ti buddhamuni. Ajjhattarato ti niyakajjhattarato. Samāhito ti upacārappanāsamādhivasena samāhito. Abhindi kavacamivā ti kavacaṃ viya abhindi. Attasambhavan ti attani sañjātaṃ kilesaṃ. Idaṃ vuttaṃ hoti – savipākaṭṭhena sambhavaṃ, bhavābhisaṅkharaṇaṭṭhena bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji, saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato hutvā samāhito hutvā abhindīti.
Atha vā tulan ti tulento tīrento. Atulañca sambhavan ti nibbānañceva sambhavañca. Bhavasaṅkhāran ti bhavagāmikammaṃ. Avassaji munī ti “pañcakkhandhā aniccā, pañcannaṃ khandhānaṃ nirodho nibbānaṃ niccan”tiādinā (paṭi. ma. 3.37-38) nayena tulayanto buddhamuni bhave ādīnavaṃ, nibbāne ca ānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhāraṃ kammaṃ “kammakkhayāya saṃvattatī”ti (ma. ni. 2.81; a. ni. 4.232-233) evaṃ vuttena kammakkhayakarena ariyamaggena avassaji. Kathaṃ? Ajjhattarato samāhito, abhindi kavacamivattasambhavaṃ. So hi vipassanāvasena ajjhattarato, samathavasena samāhitoti evaṃ pubbabhāgato paṭṭhāya samathavipassanābalena kavacamiva attabhāvaṃ pariyonandhitvā ṭhitaṃ, attani sambhavattā “attasambhavan”ti laddhanāmaṃ sabbakilesajālaṃ abhindi. Kilesābhāvena ca kataṃ kammaṃ appaṭisandhikattā avassaṭṭhaṃ nāma hotīti evaṃ kilesappahānena kammaṃ pajahi. Pahīnakilesassa ca bhayaṃ nāma natthi, tasmā abhītova āyusaṅkhāraṃ ossajji, abhītabhāvañāpanatthañca udānaṃ udānesīti veditabbo.
Yaṃ mahāvātā ti yena samayena yasmiṃ vā samaye mahāvātā. Vāyantī ti upakkhepakavātā nāma uṭṭhahanti, te vāyantā saṭṭhisahassādhikanavayojanasatasahassabahalaṃ udakasandhārakavātaṃ upacchindanti, tato ākāse udakaṃ bhassati, tasmiṃ bhassante pathavī bhassati, puna vāto attano balena antodhammakaraṇe viya udakaṃ ābandhitvā gaṇhāti, tato udakaṃ uggacchati, tasmiṃ uggacchante pathavī uggacchati. Evaṃ udakaṃ kampitaṃ pathaviṃ kampeti. Etañca kampanaṃ yāvajjakālāpi hotiyeva, bahubhāvena pana ogacchanuggacchanaṃ na paññāyati.
Mahiddhikā mahānubhāvā ti ijjhanassa mahantatāya mahiddhikā, anubhavitabbassa mahantatāya mahānubhāvā. Parittā ti dubbalā. Appamāṇā ti balavā. So imaṃ pathaviṃ kampetī ti so iddhiṃ nibbattetvā saṃvejento mahāmoggallāno viya, vīmaṃsanto vā mahānāgattherassa bhāgineyyo saṅgharakkhitasāmaṇero viya pathaviṃ kampeti. Saṅkampetī ti samantato kampeti. Sampakampetī ti tass’eva vevacanaṃ. Iti imesu aṭṭhasu pathavikampesu paṭhamo dhātukopena, dutiyo iddhānubhāvena, tatiyacatutthā puññatejena, pañcamo ñāṇatejena, chaṭṭho sādhukāradānavasena, sattamo kāruññasabhāvena, aṭṭhamo ārodanena. Mātukucchiṃ okkamante ca tato nikkhamante ca mahāsatte tassa puññatejena pathavī akampittha, abhisambodhiyaṃ ñāṇatejābhihatā hutvā akampittha, dhammacakkappavattane sādhukārabhāvasaṇṭhitā sādhukāraṃ dadamānā akampittha, āyusaṅkhāraossajjane kāruññasabhāvasaṇṭhitā cittasaṅkhobhaṃ asahamānā akampittha, parinibbāne ārodanavegatunnā hutvā akampittha. Ayaṃ panattho pathavidevatāya vasena veditabbo. Mahābhūtapathaviyā panetaṃ natthi acetanattā. Sesaṃ sabbattha uttānatthamevāti.
Bhūmicālavaggo sattamo.
8. Yamakavaggo
1-2. Saddhāsuttadvayavaṇṇanā
71-72
Aṭṭhamassa paṭhame no ca sīlavā ti na sīlesu paripūrakārī. Samantapāsādiko ti samantato pasādajanako. Sabbākāraparipūro ti sabbehi samaṇākārehi samaṇadhammakoṭṭhāsehi paripūro. Dutiye santā ti paccanīkasantatāya santā. Vimokkhā ti paccanīkadhammehi vimuttattā ca vimokkhā.
3-9. Maraṇassatisuttadvayādivaṇṇanā
73-79
Tatiye bhāvetha no ti bhāvetha nu. Sāsanan ti anusiṭṭhi. Āsavānaṃ khayāyā ti arahattaphalatthāya. Catutthe patihitāyā ti paṭipannāya. So mamassa antarāyo ti so mama jīvitantarāyopi, puthujjanakālakiriyaṃ karontassa saggantarāyopi maggantarāyopi assa. Satthakā vā me vātā ti satthaṃ viya aṅgamaṅgāni kantantīti satthakā. Pañcamādīni vuttanayāneva. Navame saṃsaggārāmatā ti pañcavidhe saṃsagge ārāmatā.
10. Kusītārambhavatthusuttavaṇṇanā
80
Dasame kusītavatthūnī ti kusītassa alasassa vatthūni patiṭṭhā, kosajjakāraṇānīti attho. Kammaṃ kattabbaṃ hotī ti cīvaravicāraṇādikammaṃ kattabbaṃ hoti. Na vīriyaṃ ārabhatī ti duvidhampi vīriyaṃ nārabhati. Appattassā ti jhānavipassanāmaggaphaladhammassa appattassa pattiyā. Anadhigatassā ti tass’eva anadhigatassa adhigamatthāya. Asacchikatassā ti tadeva asacchikatassa sacchikaraṇatthāya. Idaṃ paṭhaman ti idaṃ “handāhaṃ nipajjāmī”ti evaṃ osīdanaṃ paṭhamaṃ kusītavatthu. Iminā nayena sabbattha attho veditabbo. Māsācitakaṃ maññe ti ettha pana māsācitaṃ nāma tintamāso. Yathā tintamāso garuko hoti, evaṃ garukoti adhippāyo. Gilānā vuṭṭhito hotī ti gilāno hutvā pacchā vuṭṭhito hoti. Ārambhavatthūnī ti vīriyakāraṇāni. Tesampi imināva nayena attho veditabbo. Sesaṃ sabbattha uttānamevāti.
Yamakavaggo aṭṭhamo.
9. Sativaggo
1-2. Satisampajaññasuttavaṇṇanā
81-82
Navamassa paṭhamaṃ heṭṭhā vuttanayameva. Dutiye saddho ti duvidhāya saddhāya samannāgato. No cupasaṅkamitā ti na upaṭṭhahati. No ca paripucchitā ti atthānatthaṃ kāraṇākāraṇaṃ paripucchitā na hoti. Samannāgato ti sāmiatthe paccattaṃ, samannāgatassāti vuttaṃ hoti. Ekantapaṭibhānā tathāgataṃ dhammadesanā hotī ti tathāgatassa ekantapaṭibhānā dhammadesanā hoti, ekanteneva paṭibhāti upaṭṭhātīti attho.
3. Mūlakasuttavaṇṇanā
83
Tatiye sabbe dhammā ti pañcakkhandhā. Chandamūlakā ti ajjhāsayacchando kattukamyatāchando taṃ mūlaṃ etesanti chandamūlakā. Manasikārato sambhavantīti manasikārasambhavā. Phassato samudenti rāsī bhavantīti phassasamudayā. Vedanāya samosarantīti vedanāsamosaraṇā. Samādhi etesaṃ pamukhoti samādhippamukhā. Jeṭṭhakaṭṭhena sati adhipati etesanti satādhipateyyā, satijeṭṭhakāti attho. Paññā uttarā etesanti paññuttarā. Vimutti eva sāro etesanti vimuttisārā. Ettha ca chandamūlakādayo cattāropi lokiyā kathitā, sesā lokiyalokuttaramissakāti.
4. Corasuttavaṇṇanā
84
Catutthe mahācoro ti rajjantare dubbhituṃ samattho mahācoro. Pariyāpajjatī ti pariyādānaṃ gacchati. Na ciraṭṭhitiko hotī ti addhānaṃ pālento ṭhātuṃ na sakkoti. Appaharantassa paharatī ti attano averine appaharante guṇasampanne ca mahallake ca taruṇadārake ca appaharitabbayuttake paharati. Anavasesaṃ ādiyatī ti nissesaṃ gaṇhāti. Byattacorānañhi idaṃ vattaṃ – parassa dvīsu sāṭakesu eko gahetabbo, ekasmiṃ sante dubbalaṃ datvā thiro gahetabbo. Puṭabhattataṇḍulādīsu ekaṃ koṭṭhāsaṃ datvā eko gahetabboti. Accāsanne kammaṃ karotī ti gāmanigamarājadhānīnaṃ āsannaṭṭhāne corikakammaṃ karoti. Na ca nidhānakusalo hotī ti yaṃ laddhaṃ, taṃ dakkhiṇeyye nidahituṃ cheko na hoti, paralokamaggaṃ na sodheti.
5. Samaṇasuttavaṇṇanā
85
Pañcame yaṃ samaṇenā ti yaṃ guṇajātaṃ samaṇena pattabbaṃ. Vusīmatā ti brahmacariyavāsaṃvutena. Mutto mocemi bandhanā ti ahaṃ sabbabandhanehi mutto hutvā mahājanampi rāgādibandhanato mocemi. Paramadanto ti aññena kenaci asikkhāpito acodito sayambhuñāṇena paṭivijjhitvā paramadamathena dantattā paramadanto nāma. Parinibbuto ti kilesaparinibbānena parinibbuto.
6. Yasasuttavaṇṇanā
86
Chaṭṭhe mā ca mayā yaso ti yaso ca mayā saddhiṃ mā gañchi. Akasiralābhī ti vipulalābhī. Sīlapaññāṇan ti sīlañceva ñāṇañca. Saṅgammā ti sannipatitvā. Samāgammā ti samāgantvā. Saṅgaṇikavihāran ti gaṇasaṅgaṇikavihāraṃ. Na hi nūname ti na hi nūna ime. Tathā hi paname ti tathā hi pana ime. Aṅgulipatodakehī ti aṅgulipatodayaṭṭhiṃ katvā vijjhanena. Sañjagghante ti mahāhasitaṃ hasante. Saṃkīḷante ti keḷiṃ karonte.
7. Pattanikujjanasuttavaṇṇanā
87
Sattame nikkujjeyyā ti tena dinnassa deyyadhammassa appaṭiggahaṇatthaṃ pattanikkujjanakammavācāya nikujjeyya, na adhomukhaṭhapanena. Alābhāyā ti catunnaṃ paccayānaṃ alābhatthāya. Anatthāyā ti upaddavāya avaḍḍhiyā. Ukkujjeyyā ti ukkujjanakammavācāya ukkujjeyya.
8. Appasādapavedanīyasuttavaṇṇanā
88
Aṭṭhame appasādaṃ pavedeyyun ti appasannabhāvaṃ jānāpeyyuṃ. Appasādaṃ pavedentena pana kiṃ kātabbanti? Nisinnāsanato na uṭṭhātabbaṃ na vanditabbaṃ na paccuggamanaṃ kātabbaṃ, na deyyadhammo dātabbo. Agocare ti pañcavidhe agocare.
9. Paṭisāraṇīyasuttavaṇṇanā
89
Navame dhammikañca gihipaṭissavan ti “imaṃ temāsaṃ idh’eva vasitabban”ti vutto “evaṃ hotū”tiādinā nayena paṭissavaṃ. Na saccāpetī ti vuttaṃ na saccaṃ karoti visaṃvādeti.
10. Sammāvattanasuttavaṇṇanā
90
Dasame paccekaṭṭhāne ti adhipatiṭṭhāne jeṭṭhakaṭṭhāne. Tañhi jeṭṭhakaṃ katvā kiñci saṅghakammaṃ kātuṃ na labhati. Na ca tena mūlena vuṭṭhāpetabbo ti taṃ mūlaṃ katvā abbhānakammaṃ kātuṃ na labhati. Sesaṃ sabbattha uttānamevāti.
Sativaggo navamo.
10. Sāmaññavaggo
91
Ito paraṃ atha kho bojjhā upāsikā tiādīsu bojjhā upāsikā, sirimā upāsikā, padumā upāsikā, sutanā upāsikā, manujā upāsikā, uttarā upāsikā, muttā upāsikā, khemā upāsikā, rucī upāsikā, cundī rājakumārī, bimbī upāsikā, sumanā rājakumārī, mallikā devī, tissā upāsikā, tissāmātā upāsikā, soṇā upāsikā, soṇāya mātā upāsikā, kāṇā upāsikā, kāṇamātā upāsikā, uttarā nandamātā, visākhā migāramātā, khujjuttarā upāsikā, sāmāvatī upāsikā, suppavāsā koliyadhītā, suppiyā upāsikā, nakulamātā gahapatānīti imāsaṃ ettakānaṃ aṭṭhaṅgasamannāgataṃ uposathakammameva kathitaṃ. Icchantena vitthāretvā kathetabbaṃ. Sesaṃ sabbattha uttānatthamevāti.
Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Aṭṭhakanipātassa saṃvaṇṇanā niṭṭhitā.