Navakanipāta


Paṭhamapaṇṇāsakaṃ

1. Sambodhivaggo

1. Sambodhisuttavaṇṇanā

1

Navakanipātassa paṭhame sambodhipakkhikānan ti catumaggasaṅkhātassa sambodhissa pakkhe bhavānaṃ, upakārakānanti attho. Pāḷiyaṃ āgate nava dhamme sandhāyevaṃ pucchati. Kā upanisā ti ko upanissayapaccayo. Abhisallekhantīti abhisallekhikā. Samathavipassanācittassa vivaraṇe sappāyā upakārakāti cetovivaraṇasappāyā. Appicchataṃ ārabbha pavattā kathā appicchakathā. Sesesupi eseva nayo.

Asubhā bhāvetabbā rāgassa pahānāyā ti ayamattho sālilāyakopamāya vibhāvetabbo – eko hi puriso asitaṃ gahetvā koṭito paṭṭhāya sālikkhette sāliyo lāyati. Ath’assa vatiṃ bhinditvā gāvo pavisiṃsu. So asitaṃ ṭhapetvā yaṭṭhiṃ ādāya teneva maggena gāvo nīharitvā vatiṃ pākatikaṃ katvā punapi asitaṃ ādāya sāliyo lāyi. Ettha sālikkhettaṃ viya buddhasāsanaṃ daṭṭhabbaṃ, sālilāyako viya yogāvacaro, asitaṃ viya paññā, lāyanakālo viya vipassanāya kammakaraṇakālo, yaṭṭhi viya asubhakammaṭṭhānaṃ, vati viya saṃvaro, vatiṃ bhinditvā gāvīnaṃ pavisanaṃ viya sahasā appaṭisaṅkhāya pamādaṃ ārabbha rāgassa uppajjanaṃ, asitaṃ ṭhapetvā yaṭṭhiṃ ādāya paviṭṭhamaggeneva gāvo nīharitvā vatiṃ paṭipākatikaṃ katvā puna koṭito paṭṭhāya sālilāyanaṃ viya asubhakammaṭṭhānena rāgaṃ vikkhambhetvā puna vipassanāya kammaṃ ārabhanakālo. Imamatthaṃ sandhāya vuttaṃ – “asubhā bhāvetabbā rāgassa pahānāyā”ti.

Tattha rāgassā ti pañcakāmaguṇikarāgassa. Mettā ti mettākammaṭṭhānaṃ. Byāpādassa pahānāyā ti vuttanayen’eva uppannassa kopassa pajahanatthāya. Ānāpānassatī ti soḷasavatthukā ānāpānassati. Vitakkupacchedāyā ti vuttanayen’eva uppannānaṃ vitakkānaṃ upacchedanatthāya. Asmimānasamugghātāyā ti asmīti uppajjanakassa mānassa samugghātatthāya. Anattasaññā saṇṭhātī ti aniccalakkhaṇe diṭṭhe anattalakkhaṇaṃ diṭṭhameva hoti. Etesu hi tīsu lakkhaṇesu ekasmiṃ diṭṭhe itaradvayaṃ diṭṭhameva hoti. Tena vuttaṃ – “aniccasaññino, bhikkhave, anattasaññā saṇṭhātī”ti. Diṭṭheva dhamme nibbānan ti diṭṭheyeva dhamme apaccayaparinibbānañca pāpuṇātīti imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

2. Nissayasuttavaṇṇanā

2

Dutiye nissayasampanno ti patiṭṭhāsampanno. Saddhan ti okappanasaddhaṃ. Vīriyan ti kāyikacetasikavīriyaṃ. Yaṃsā ti yaṃ assa. Ariyāya paññāyā ti sahavipassanāya maggapaññāya. Saṅkhāyā ti jānitvā. Ekaṃ paṭisevatī ti sevitabbayuttakaṃ sevati. Adhivāsetī ti adhivāsetabbayuttakaṃ adhivāseti. Parivajjetī ti parivajjetabbayuttakaṃ parivajjeti. Vinodetī ti nīharitabbayuttakaṃ nīharati. Evaṃ kho bhikkhū ti evaṃ kho bhikkhu uggahaparipucchāvasena ceva dhammavavatthānavasena ca paṭisevitabbādīni suppaṭividdhāni supaccakkhāni katvā paṭisevanto adhivāsento parivajjento vinodento ca bhikkhu nissayasampanno nāma hotīti.

3. Meghiyasuttavaṇṇanā

3

Tatiye cālikāyan ti evaṃnāmake nagare. Taṃ kira calamaggaṃ nissāya katattā olokentānaṃ calamānaṃ viya upaṭṭhāti, tasmā cālikāti saṅkhaṃ gataṃ. Cāliyapabbate ti sopi pabbato sabbasetattā kāḷapakkhuposathe olokentānaṃ calamāno viya upaṭṭhāti, tasmā cāliyapabbatoti vutto. Tattha mahantaṃ vihāraṃ kārayiṃsu. Iti bhagavā taṃ nagaraṃ nissāya cālikāpabbatamahāvihāre viharati. Jantugāman ti evaṃnāmakaṃ aparampi tass’eva vihārassa gocaragāmaṃ. Jattugāmantipi paṭhanti. Padhānatthikassā ti padhānakammikassa. Padhānāyā ti samaṇadhammakaraṇatthāya. Āgamehi tāvā ti satthā therassa vacanaṃ sutvā upadhārento “na tāvassa ñāṇaṃ paripakkan”ti ñatvā paṭibāhanto evamāha. Ekakamhi tāvā ti idaṃ panassa “evamayaṃ gantvāpi kamme anipphajjamāne nirāsaṅko hutvā pemavasena puna āgacchissatī”ti cittamaddavajananatthaṃ āha. Natthi kiñci uttari karaṇīyan ti catūsu saccesu catunnaṃ kiccānaṃ katattā aññaṃ uttari karaṇīyaṃ nāma natthi. Katassa vā paṭicayo ti adhigatassa vā puna paṭicayopi natthi. Na hi bhāvitamaggo puna bhāvīyati, na pahīnakilesānaṃ puna pahānaṃ atthi. Padhānanti kho, meghiya, vadamānaṃ kinti vadeyyāmā ti “samaṇadhammaṃ karomī”ti taṃ vadamānaṃ mayaṃ aññaṃ kiṃ nāma vadeyyāma.

Divāvihāraṃ nisīdī ti divāvihāratthāya nisīdi. Nisīdanto ca yasmiṃ maṅgalasilāpaṭṭe pubbe anupaṭipāṭiyā pañca jātisatāni rājā hutvā uyyānakīḷikaṃ kīḷanto tividhanāṭakaparivāro nisīdi, tasmiṃyeva nisīdi. Ath’assa nisinnakālato paṭṭhāya samaṇabhāvo jahito viya ahosi, rājavesaṃ gahetvā nāṭakavaraparivuto setacchattassa heṭṭhā mahārahe pallaṅke nisinno viya jāto. Ath’assa taṃ sampattiṃ assādayato kāmavitakko udapādi. So tasmiṃyeva khaṇe mahāyodhehi gahite dve core ānetvā purato ṭhapite viya addasa. Tesu ekassa vadhaṃ āṇāpanavasenassa byāpādavitakko uppajji, ekassa bandhanaṃ āṇāpanavasena vihiṃsāvitakko. Evaṃ so latājālena rukkho viya madhumakkhikāhi madhughātako viya akusalavitakkehi parikkhitto ahosi. Taṃ sandhāya – atha kho āyasmato meghiyassā tiādi vuttaṃ. Anvāsattā ti anubaddhā samparivāritā. Yena bhagavā tenupasaṅkamī ti evaṃ pāpavitakkehi samparikiṇṇo kammaṭṭhānaṃ sappāyaṃ kātuṃ asakkonto “idaṃ vata disvā dīghadassī bhagavā paṭisedhesī”ti sallakkhetvā “idaṃ kāraṇaṃ dasabalassa ārocessāmī”ti nisinnāsanato vuṭṭhāya yena bhagavā tenupasaṅkami.

4. Nandakasuttavaṇṇanā

4

Catutthe upaṭṭhānasālāyan ti bhojanasālāyaṃ. Yenupaṭṭhānasālā ti satthā nandakattherena madhurassarena āraddhāya dhammadesanāya saddaṃ sutvā, “ānanda, ko eso upaṭṭhānasālāya madhurassarena dhammaṃ desetī”ti pucchitvā “dhammakathikanandakattherassa ajja, bhante, vāro”ti sutvā “atimadhuraṃ katvā, ānanda, eso bhikkhu dhammaṃ katheti, mayampi gantvā suṇissāmā”ti vatvā yenupaṭṭhānasālā tenupasaṅkami. Bahidvārakoṭṭhake aṭṭhāsī ti chabbaṇṇarasmiyo cīvaragabbhe paṭicchādetvā aññātakavesena aṭṭhāsi. Kathāpariyosānaṃ āgamayamāno ti “idamavocā”ti idaṃ kathāvasānaṃ udikkhamāno dhammakathaṃ suṇanto aṭṭhāsiyeva. Athāyasmā ānando nikkhante paṭhame yāme satthu saññaṃ adāsi – “paṭhamayāmo atikkanto, bhante, thokaṃ vissamathā”ti. Satthā tattheva aṭṭhāsi. Athāyasmā ānando majjhimayāmepi nikkhante, “bhante, tumhe pakatiyā khattiyasukhumālā, puna buddhasukhumālāti paramasukhumālā, majjhimayāmopi atikkanto, muhuttaṃ vissamathā”ti āha. Satthā tattheva aṭṭhāsi. Tattha ṭhitakassevassa aruṇaggaṃ paññāyittha. Aruṇuggamanañca therassa “idamavocā”ti pāpetvā kathāpariyosānañca dasabalassa chabbaṇṇasarīrasmivissajjanañca ekappahāreneva ahosi. Aggaḷaṃ ākoṭesī ti agganakhena dvārakavāṭaṃ ākoṭesi.

Sārajjamānarūpo ti harāyamāno ottappamāno. Domanassasārajjaṃ panassa natthi. Ettakampi no nappaṭibhāseyyā ti paṭisambhidāppattassa appaṭibhānaṃ nāma natthi. Ettakampi na katheyyanti dasseti. Sādhu sādhū ti therassa dhammadesanaṃ sampahaṃsanto āha. Ayañhettha attho “sugahitā ca te dhammadesanā sukathitā cā”ti. Kulaputtānan ti ācārakulaputtānañceva jātikulaputtānañca. Ariyo ca tuṇhibhāvo ti dutiyajjhānasamāpattiṃ sandhāyevamāha. Adhipaññādhammavipassanāyā ti saṅkhārapariggahavipassanāñāṇassa. Catuppādako ti assagoṇagadrabhādiko. Idaṃ vatvā ti imaṃ catūhaṅgehi samannāgataṃ dhammaṃ kathayitvā. Vihāraṃ pāvisī ti gandhakuṭiṃ paviṭṭho.

Kālena dhammassavane ti kāle kāle dhammassavanasmiṃ. Dhammasākacchāyā ti pañhakathāya. Gambhīraṃ atthapadan ti gambhīraṃ guḷhaṃ rahassaṃ atthaṃ. Paññāyā ti sahavipassanāya maggapaññāya. Sammasanapaṭivedhapaññāpi uggahaparipucchāpaññāpi vaṭṭatiyeva. Patto vā pajjati vā ti arahattaṃ patto vā pāpuṇissati vāti evaṃ guṇasambhāvanāya sambhāveti. Appattamānasā ti appattaarahattā, arahattaṃ vā appattaṃ mānasaṃ etesantipi appattamānasā. Diṭṭhadhammasukhavihāran ti ettha diṭṭhadhammasukhavihāro lokiyopi vaṭṭati lokuttaropi.

5. Balasuttavaṇṇanā

5

Pañcame avijjākosajjasāvajjaassaddhiyesu akampanato paññābalā dīni daṭṭhabbāni. Akusalasaṅkhātā ti akusalāti ñātā. Esa nayo sabbattha. Nālamariyā ti ariyabhāvaṃ kātuṃ asamatthā, ariyānaṃ vā ananucchavikā. Vodiṭṭhā ti suṭṭhu diṭṭhā. Vocaritā ti manodvāre samudācārappattā. Atthikassā ti dhammadesanāya atthikassa. Ājīvikābhayan ti jīvitavuttibhayaṃ. Asilokabhayan ti garahābhayaṃ. Parisāsārajjabhayan ti parisaṃ patvā sārajjaṃ okkamanabhayaṃ. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

6. Sevanāsuttavaṇṇanā

6

Chaṭṭhe jīvitaparikkhārā ti jīvitasambhārā. Samudānetabbā ti samāharitabbā. Kasirena samudāgacchantī ti dukkhena uppajjanti. Rattibhāgaṃ vā divasabhāgaṃ vā ti ettha rattibhāge ñatvā rattibhāgeyeva pakkamitabbaṃ, rattiṃ caṇḍavāḷādiparipanthe sati aruṇuggamanaṃ āgametabbaṃ. Divasabhāge ñatvā divā pakkamitabbaṃ, divā paripanthe sati sūriyatthaṅgamanaṃ āgametabbaṃ. Saṅkhāpī ti sāmaññatthassa bhāvanāpāripūriāgamanaṃ jānitvā. So puggalo ti padassa pana “nānubandhitabbo”ti iminā sambandho. Anāpucchā ti idha pana taṃ puggalaṃ anāpucchā pakkamitabbanti attho. Api panujjamānenā ti api nikkaḍḍhiyamānena. Evarūpo hi puggalo sacepi dārukalāpasataṃ vā udakaghaṭasataṃ vā vālikāghaṭasataṃ vā daṇḍaṃ āropeti, mā idha vasīti nikkaḍḍhāpeti vā, taṃ khamāpetvāpi yāvajīvaṃ so anubandhitabbova, na vijahitabbo.

7. Sutavāsuttavaṇṇanā

7

Sattame pañca ṭhānāni ajjhācaritun ti pañca kāraṇāni atikkamituṃ. Pāṇan ti antamaso kunthakipillikaṃ. Adinnan ti antamaso tiṇasalākampi parasantakaṃ. Theyyasaṅkhātan ti theyyacittena. Sannidhikārakaṃ kāme paribhuñjitun ti sannidhiṃ katvā ṭhapetvā vatthukāmakilesakāme paribhuñjituṃ abhabbo. Akappiyaṃ kāmaguṇaṃ sandhāyetaṃ vuttaṃ. Buddhaṃ paccakkhātun ti “na buddho ayan”ti evaṃ paṭikkhipituṃ. Dhammā dīsupi eseva nayo. Evaṃ tāva aṭṭhakathāya āgataṃ. Pāḷiyaṃ pana imasmiṃ sutte agatigamanāni kathitāni.

8-10. Sajjhasuttādivaṇṇanā

8-10

Aṭṭhame buddhādīnaṃ paccakkhānaṃ kathitaṃ. Navame puthujjanena saddhiṃ gahitattā “āhuneyyā”ti vuttaṃ. Dasame gotrabhū ti sotāpattimaggassa anantarapaccayena sikhāpattabalavavipassanācittena samannāgato. Sesaṃ sabbattha uttānatthamevāti.

Sambodhavaggo paṭhamo.

2. Sīhanādavaggo

1. Sīhanādasuttavaṇṇanā

11

Dutiyassa paṭhame yena bhagavā tenupasaṅkamī ti “sace satthā cārikaṃ pakkamitukāmo assa, imasmiṃ kāle pakkameyya. Handāhaṃ cārikaṃ gamanatthāya satthāraṃ āpucchāmī”ti cintetvā bhikkhusaṅghaparivuto upasaṅkami. Āyasmā maṃ, bhante ti so kira bhikkhu theraṃ mahatā bhikkhuparivārena gacchantaṃ disvā “ime bhikkhū tathāgataṃ pahāya sāriputtaṃ parivāretvā nikkhantā, gamanavicchedamassa karissāmī”ti aṭṭhāne kopaṃ bandhitvā evamāha. Tattha āsajjā ti ghaṭṭetvā. Appaṭinissajjā ti akkhamāpetvā accayaṃ adesetvā. Kismiṃ pana so kāraṇe āghātaṃ bandhīti? Therassa kira dasabalaṃ vanditvā uṭṭhāya gacchato cīvarakaṇṇo tassa sarīraṃ phusi, vāto paharītipi vadanti. Ettakena āghātaṃ bandhitvā theraṃ mahatā parivārena gacchantaṃ disvā usūyamāno “gamanavicchedamassa karissāmī”ti evamāha. Ehi tvaṃ bhikkhū ti satthā tassa bhikkhuno vacanaṃ sutvā “na taṃ bhikkhu sāriputto paharīti vutte, ‘bhante, tumhe attano aggasāvakasseva pakkhaṃ vahatha, na mayhan’ti mayi manopadosaṃ katvā apāye nibbatteyyā”ti ñatvā “sāriputtaṃ pakkosāpetvā imamatthaṃ pucchissāmī”ti ekaṃ bhikkhuṃ āmantetvā evamāha. Avāpuraṇaṃ ādāyā ti kuñcikaṃ gahetvā. Sīhanādan ti seṭṭhanādaṃ pamukhanādaṃ appaṭivattiyanādaṃ. Evaṃ dvīhi mahātherehi ārocito bhikkhusaṅgho rattiṭṭhānadivāṭṭhānāni pahāya satthu santikaṃ agamāsi. Khīyanadhamman ti kathādhammaṃ.

Gūthagatan ti gūthameva. Sesesupi eseva nayo. Pathavīsamenā ti akujjhanaṭṭhena pathaviyā samānena. Na hi pathavī “mayi suciṃ nikkhipantī”ti somanassaṃ karoti, na “asuciṃ nikkhipantī”ti domanassaṃ. Mayhampi evarūpaṃ cittanti dasseti. Vipulenā ti aparittena. Mahaggatenā ti mahantabhāvaṃ gatena. Appamāṇenā ti vaḍḍhitappamāṇena. Averenā ti akusalaverapuggalaverarahitena. Abyāpajjhenā ti niddukkhena vigatadomanassena. So idhā ti so anupaṭṭhitakāyānupassanāsatipaṭṭhāno bhikkhu evaṃ kareyya, mādiso kathaṃ evarūpaṃ karissati, bhanteti paṭhamaṃ sīhanādaṃ nadi. Evaṃ sabbattha yojanā veditabbā.

Rajoharaṇan ti rajasammajjanacoḷakaṃ, pādapuñchanti, tass’eva nāmaṃ. Kaḷopihattho ti pacchihattho ukkhalihattho vā. Nantakavāsī ti antacchinnapilotikavasano. Sūrato ti sucisīlo soraccena samannāgato. Sudanto ti suṭṭhu damathaṃ upagato. Suvinīto ti suṭṭhu sikkhito. Na kañci hiṃsatī ti visāṇādīsu gaṇhantampi piṭṭhiṃ parimajjantampi na kañci viheṭheti. Usabhachinnavisāṇasamenā ti usabhassa chinnavisāṇassa cittasadisena.

Aṭṭīyeyyā ti aṭṭo pīḷito bhaveyya. Harāyeyyā ti lajjeyya. Jiguccheyyā ti jigucchaṃ āpajjeyya.

Medakathālikan ti medakathālikā vuccati sūnakārakehi yūsanikkhamanatthāya tattha tattha katachiddā thālikā. Parihareyyā ti maṃsassa pūretvā ukkhipitvā gaccheyya. Chiddāvachiddan ti parittamahantehi chiddehi samannāgataṃ. Uggharantan ti uparimukhehi chiddehi nikkhamamānayūsaṃ. Paggharantan ti adhomukhehi nikkhamamānayūsaṃ. Evamassa sakalasarīraṃ yūsamakkhitaṃ bhaveyya. Chiddāvachiddan ti navahi vaṇamukhehi parittamahanta chiddaṃ. Evamettha aṭṭhamanavamehi dvīhi aṅgehi thero attano sarīre nicchandarāgataṃ kathesi.

Atha kho so bhikkhū ti evaṃ therena navahi kāraṇehi sīhanāde nadite atha so bhikkhu. Accayo ti aparādho. Maṃ accagamā ti maṃ atikkamma abhibhavitvā pavatto. Patiggaṇhatū ti khamatu. Āyatiṃ saṃvarāyā ti anāgate saṃvaraṇatthāya, puna evarūpassa aparādhassa akaraṇatthāya. Tagghā ti ekaṃsena. Yathādhammaṃ paṭikarosī ti yathā dhammo ṭhito, tatheva karosi, khamāpesīti vuttaṃ hoti. Taṃ te mayaṃ paṭiggaṇhāmā ti taṃ tava aparādhaṃ mayaṃ khamāma. Vuddhihesā bhikkhu ariyassa vinaye ti esā bhikkhu ariyassa vinaye buddhassa bhagavato sāsane vuḍḍhi nāma. Katamā? Accayaṃ accayato disvā yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā. Desanaṃ pana puggalādhiṭṭhānaṃ karonto yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī ti āha. Phalatī ti sace hi thero na khameyya, tassa bhikkhuno tattheva sattadhā muddhā phaleyya. Tasmā bhagavā evamāha. Sace maṃ so ti sace maṃ ayaṃ bhikkhu khamāhīti evaṃ vadati. Khamatu ca me so ti ayampi cāyasmā mayhaṃ khamatūti evaṃ thero tassa accayaṃ paṭiggaṇhitvā sayampi taṃ satthu sammukhe khamāpesīti.

2. Saupādisesasuttavaṇṇanā

12

Dutiye saupādisesan ti saupādānasesaṃ. Anupādisesan ti upādānasesarahitaṃ niggahaṇaṃ. Mattaso kārī ti pamāṇakārī na paripūrakārī. Na tāvāyaṃ, sāriputta, dhammapariyāyo paṭibhāsī ti appaṭibhānaṃ nāma bhagavato natthi, na tāvāhaṃ imaṃ dhammapariyāyaṃ kathesinti ayaṃ pan’ettha attho. Māyimaṃ dhammapariyāyaṃ sutvā pamādaṃ āhariṃsū ti “mayaṃ kira catūhi apāyehi muttā”ti upari arahattatthāya vīriyaṃ akarontā mā pamādaṃ āpajjiṃsu. Pañhādhippāyena bhāsito ti tayā pucchitapañhassa sabhāvena kathitoti dasseti. Imesaṃ pana navannaṃ puggalānaṃ bhavesu chandarāgavinodanatthaṃ etameva atthuppattiṃ katvā – “seyyathāpi, bhikkhave, appamattakopi gūtho duggandho hoti, evameva kho khvāhaṃ, bhikkhave, appamattakampi bhavaṃ na vaṇṇemi antamaso accharāsaṅghātamattampī”ti imaṃ suttaṃ (a. ni. 1.321) abhāsi. Na kevalañca etesaṃyeva navannaṃ puggalānaṃ gati nibaddhā, yesaṃ pana kulānaṃ tīṇi saraṇāni pañca sīlāni ekaṃ salākabhattaṃ ekaṃ pakkhiyabhattaṃ ekaṃ vassāvāsikaṃ ekā pokkharaṇī eko āvāso, evarūpāni nibaddhapuññāni atthi. Tesampi gati nibaddhā, sotāpannasadisāneva tāni kulāni.

3. Koṭṭhikasuttavaṇṇanā

13

Tatiye diṭṭhadhammavedanīyan ti imasmiṃ yevattabhāve vipaccanakakammaṃ. Samparāyavedanīyan ti dutiye attabhāve vipaccanakakammaṃ. Sukhavedanīyan ti sukhavedanājanakakammaṃ. Dukkhavedanīyan ti dukkhavedanājanakakammaṃ. Paripakkavedanīyan ti laddhavipākavāraṃ. Aparipakkavedanīyan ti aladdhavipākavāraṃ. Bahuvedanīyan ti bahuvipākadāyakaṃ. Appavedanīyan ti na bahuvipākadāyakaṃ. Avedanīyan ti vipākavedanāya adāyakaṃ. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

4. Samiddhisuttavaṇṇanā

14

Catutthe samiddhī ti attabhāvasamiddhatāya evaṃladdhanāmo therassa saddhivihārikatthero. Kimārammaṇā ti kiṃpaccayā. Saṅkappavitakkā ti saṅkappabhūtā vitakkā. Nāmarūpārammaṇā ti nāmarūpapaccayā. Iminā cattāro arūpakkhandhā bhūtupādāyarūpañca vitakkānaṃ paccayoti dasseti. Kva nānattaṃ gacchantī ti kasmiṃ ṭhāne nānāsabhāvataṃ vemattaṃ gacchanti. Dhātusū ti rūpadhātuādīsu. Aññoyeva hi rūpavitakko, aññe saddavitakkādayoti. Phassasamudayā ti sampayuttaphassapaccayā. Vedanāsamosaraṇā ti tisso vedanā samosaraṇā. Ettakena kusalākusalamissakā kathitā. Samādhippamukhā tiādayo pana apacayapakkhikāti veditabbā. Tattha pubbaṅgamaṭṭhena jeṭṭhakaṭṭhena vā samādhi pamukhaṃ etesanti samādhippamukhā. Jeṭṭhakakāraṇaṭṭhena sati adhipateyyā etesanti satādhipateyyā. Maggapaññā uttarā etesanti paññuttarā. Phalavimuttiṃ patvā sārappattā hontīti vimuttisārā. Ārammaṇavasena amataṃ nibbānaṃ ogāhitvā tattha patiṭṭhitāti amatogadhā. Tena ca mā maññī ti tena vissajjanena “ahaṃ aggasāvakena pucchite pañhe vissajjesin”ti mā mānaṃ vā dappaṃ vā akāsi.

5-6. Gaṇḍasuttādivaṇṇanā

15-16

Pañcame tīṇi cattāri vassāni vassagaṇā, aneke vassagaṇā uppannā assāti anekavassagaṇiko. Tassassū ti tassa bhaveyyuṃ. Abhedanamukhānī ti na kenaci bhinditvā katāni, kevalaṃ kammasamuṭṭhitāneva vaṇamukhāni. Jegucchiyaṃyevā ti jigucchitabbameva paṭikūlameva. Cātumahābhūtikassā ti catumahābhūtamayassa. odanakummāsūpacayassā ti odanena ceva kummāsena ca upacitassa vaḍḍhitassa. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassā ti hutvā abhāvaṭṭhena aniccadhammassa, duggandhavighātatthāya tanuvilepanena ucchādanadhammassa, aṅgapaccaṅgābādhavinodanatthāya khuddakasambāhanena parimaddanadhammassa, daharakāle vā ūrūsu sayāpetvā gabbhavāsena dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgapaccaṅgānaṃ saṇṭhānasampādanatthaṃ añchanapīḷanādivasena parimaddanadhammassa, evaṃ pariharitassāpi ca bhedanaviddhaṃsanadhammassa, bhijjanavikiraṇasabhāvassevāti attho. Ettha ca aniccapadena ceva bhedanaviddhaṃsanapadehi cassa atthaṅgamo kathito, sesehi samudayo. Nibbindathā ti ukkaṇṭhatha pajahatha imaṃ kāyanti dasseti. Evamimasmiṃ sutte balavavipassanā kathitā. Chaṭṭhaṃ vuttanayameva. Saññāsīsena pan’ettha ñāṇameva kathitaṃ.

7-8. Kulasuttādivaṇṇanā

17-18

Sattame na manāpena paccuṭṭhentī ti manavaḍḍhanena manaṃ allīyanākārena āsanā vuṭṭhāya paccuggamanaṃ na karonti. Na manāpena abhivādentī ti na pañcapatiṭṭhitena vandanti. Asakkaccaṃ dentī ti acittīkārena denti. No sakkaccan ti sahatthā na denti. Na upanisīdanti dhammasavanāyā ti “dhammaṃ suṇissāmā”ti na samīpe nisīdanti. Na sussūsantī ti ghaṭapiṭṭhe āsittaudakaṃ viya vivaṭṭetvā gacchati. Aṭṭhame veneyyajjhāsayavasena mettābhāvanaṃ pakkhipitvā navaṅgasamannāgato ti vuttaṃ.

9. Devatāsuttavaṇṇanā

19

Navame vippaṭisāriniyo ti vippaṭisāritaṃ maṅkubhāvaṃ āpajjimha. Hīnaṃ kāyan ti uparidevalokaṃ upādāya heṭṭhimo hīnoti vuccati. No ca kho yathāsatti yathābalaṃ saṃvibhajimhā ti attano sattiyā ca balassa ca anurūpena sīlavantānaṃ saṃvibhāgaṃ katvā na bhuñjimhā.

10. Velāmasuttavaṇṇanā

20

Dasame api nu te, gahapati, kule dānaṃ dīyatī ti nayidaṃ bhagavā bhikkhusaṅghassa dānaṃ sandhāya pucchati. Seṭṭhissa hi ghare bhikkhusaṅghassa niccaṃ paṇītadānaṃ dīyati, na taṃ satthā na jānāti. Lokiyamahājanassa pana diyyamānadānaṃ atthi, taṃ lūkhaṃ hoti, seṭṭhissa cittaṃ na pīṇeti. Taṃ pucchāmīti pucchati. Kaṇājakan ti sakuṇḍakabhattaṃ, sakuṇḍakehipi kaṇikataṇḍuleheva pakkaṃ. Biḷaṅgadutiyan ti kañjiyadutiyaṃ. Asakkaccaṃ detī ti asakkaritvā deti. Acittīkatvā ti acittīkārena dakkhiṇeyya agāravena deti. Asahatthā detī ti sahatthena adatvā parahatthena deti, āṇattimattameva karotīti attho. Apaviddhaṃ detī ti na nirantaraṃ deti, saṃvaccharikaṃ soṇḍabali viya hoti. Anāgamanadiṭṭhiko detī ti na kammañca phalañca saddahitvā deti.

Yattha yatthā ti tīsu kulasampadāsu yasmiṃ yasmiṃ kule. Na uḷārāya bhattabhogāyā tiādīsu nānaggarasasugandhasālibhojane upanīte cittaṃ na namati, “harathetaṃ rogavaḍḍhanan”ti vatvā yena vā tena vā ḍākena saddhiṃ sakuṇḍakabhattaṃ amataṃ viya sampiyāyamāno bhuñjati. Kāsikādīsu varavatthesu upanītesu “harathetāni nivāsentassa paṭicchādetumpi na sakkonti, gattesupi na saṇṭhahantī”ti vatvā nāḷikerasāṭakamūlatacasadisāni pana thūlavatthāni “imāni nivāsento nivatthabhāvampi jānāti, paṭicchādetabbampi paṭicchādentī”ti sampiyāyamāno nivāseti. Hatthiyānaassayānarathayānasuvaṇṇasivikādīsu upanītesu “harathetāni calācalāni, na sakkā ettha nisīditun”ti vatvā jajjararathake upanīte “ayaṃ niccalo, ettha sukhaṃ nisīditun”ti taṃ sādiyati. Na uḷāresu pañcasu kāmaguṇesū ti alaṅkatapaṭiyattā rūpavatiyo itthiyo disvā “yakkhiniyo maññe, etā khāditukāmā, kiṃ etāhī”ti yathāphāsukeneva vītināmeti. Na sussūsantī ti sotuṃ na icchanti, na saddahantīti attho. Na sotaṃ odahantī ti kathitassa savanatthaṃ na sotapasādaṃ odahanti. Sakkaccan tiādīni vuttavipariyāyena veditabbāni.

Velāmo ti jātigottarūpabhogasaddhāpaññādīhi mariyādavelaṃ atikkantehi uḷārehi guṇehi samannāgatattā evaṃladdhanāmo. So evarūpaṃ dānaṃ adāsi mahādānan ti ettha ayaṃ anupubbīkathā – so kira atīte bārāṇasiyaṃ purohitagehe paṭisandhiṃ gaṇhi, velāmakumārotissa nāmaṃ akaṃsu. So soḷasavassakāle bārāṇasirājakumārena saddhiṃ sippuggahaṇatthaṃ takkasilaṃ agamāsi. Te ubhopi disāpāmokkhassa ācariyassa santike sippaṃ paṭṭhapayiṃsu. Yathā ca te, evaṃ aññepi jambudīpe caturāsītisahassarājakumārā. Bodhisatto attanā gahitaṭṭhāne piṭṭhiācariyo hutvā caturāsīti rājakumārasahassāni sikkhāpeti, sayampi soḷasavassehi gahetabbasippaṃ tīhi vassehi uggaṇhi. Ācariyo “velāmakumārassa sippaṃ paguṇan”ti ñatvā, “tātā, velāmo mayā ñātaṃ sabbaṃ jānāti, tumhe sabbepi samaggā gantvā etassa santike sippaṃ uggaṇhathā”ti caturāsīti kumārasahassāni bodhisattassa niyyādesi.

Bodhisatto ācariyaṃ vanditvā caturāsīti kumārasahassaparivāro nikkhamitvā ekaṃ āsannanagaraṃ patvā nagarasāmikaṃ rājakumāraṃ uggaṇhāpetvā tassa sippe paguṇe jāte taṃ tattheva nivattesi. Etenupāyena caturāsīti nagarasahassāni gantvā caturāsītiyā rājakumārānaṃ sippaṃ paguṇaṃ kāretvā tasmiṃ tasmiṃ nagare taṃ taṃ nivattetvā bārāṇasirājakumāraṃ ādāya bārāṇasiṃ paccāgañchi. Manussā kumāraṃ pariyositasippaṃ rajje abhisiñciṃsu, velāmassa purohitaṭṭhānaṃ adaṃsu. Tepi caturāsītisahassarājakumārā sakesu sakesu rajjesu abhisekaṃ patvā anusaṃvaccharaṃ bārāṇasirañño upaṭṭhānaṃ āgacchanti. Te rājānaṃ disvā velāmassa santikaṃ gantvā, “ācariya, amhe rajjesu patiṭṭhitā, vadeyyātha yenattho”ti vatvā gacchanti. Tesaṃ gamanāgamanakāle sakaṭasandamānikagāvigoṇakukkuṭasūkarādayo gaṇhantānaṃ janapado ativiya upadduto hoti, mahājano sannipatitvā rājaṅgaṇe kandati.

Rājā velāmaṃ pakkositvā, “ācariya, upadduto janapado, rājāno gamanāgamanakāle mahāvilopaṃ karonti, manussā sandhāretuṃ na sakkonti, janapadapīḷāya upasamaṃ ekaṃ upāyaṃ karothā”ti. Sādhu mahārāja, upāyaṃ karissāmi, tumhākaṃ yattakena janapadena attho, taṃ paricchinditvā gaṇhathāti. Rājā tathā akāsi. Velāmo caturāsītiyā rājasahassānaṃ janapade vicāretvā cakkanābhiyaṃ are viya rañño janapadasmiṃ oropesi. Tato paṭṭhāya te rājāno āgacchantāpi gacchantāpi attano attano janapadeneva sañcaranti, amhākaṃ janapadoti vilopaṃ na karonti. Rājagāravena rañño janapadampi na pīḷenti. Janapadā sannisinnā nissaddā niravā ahesuṃ. Sabbe rājāno haṭṭhatuṭṭhā “yena vo, ācariya, attho, taṃ amhākaṃ vadethā”ti pavārayiṃsu.

Velāmo sīsaṃnhāto attano antonivesane sattaratanaparipūrānaṃ gabbhānaṃ dvārāni vivarāpetvā yāva sattamā kulaparivaṭṭā ṭhapitaṃ dhanaṃ oloketvā āyavayaṃ upadhāretvā “mayā sakalajambudīpaṃ khobhentena dānaṃ dātuṃ vaṭṭatī”ti rañño ārocetvā gaṅgātīre dvādasayojanikā uddhanapantiyo kāretvā tasmiṃ tasmiṃ ṭhāne sappimadhuphāṇitatelatilataṇḍulādīnaṃ ṭhapanatthāya mahākoṭṭhāgārāni patiṭṭhāpetvā “ekekasmiṃ ṭhāne ettakā ettakā janā saṃvidahatha, yaṃkiñci manussānaṃ laddhabbaṃ nāma atthi, tato ekasmimpi asati mayhaṃ āroceyyāthā”ti manusse saṃvidhāya “asukadivasato paṭṭhāya velāmabrāhmaṇassa dānaṃ bhuñjantū”ti nagare bheriṃ carāpetvā “dānaggaṃ pariniṭṭhitan”ti dānayuttehi ārocite sahassagghanakaṃ vatthaṃ nivāsetvā pañcasatagghanakaṃ ekaṃsaṃ katvā sabbālaṅkārabhūsito dānavīmaṃsanatthāya phalikavaṇṇassa udakassa suvaṇṇabhiṅgāraṃ pūretvā “imasmiṃ loke sace imaṃ dānaṃ paṭiggahetuṃ yuttarūpā dakkhiṇeyyapuggalā atthi, idaṃ udakaṃ nikkhamitvā pathaviṃ gaṇhātu. Sace natthi, evameva tiṭṭhatū”ti saccakiriyaṃ katvā bhiṅgāraṃ adhomukhaṃ akāsi. Udakaṃ dhamakaraṇena gahitaṃ viya ahosi. Bodhisatto “suñño vata, bho, jambudīpo, ekapuggalopi dakkhiṇaṃ paṭiggahetuṃ yuttarūpo natthī”ti vippaṭisāraṃ akatvā “sace dāyakassa vasenāyaṃ dakkhiṇā visujjhissati, udakaṃ nikkhamitvā pathaviṃ gaṇhātū”ti cintesi. Phalikavaṇṇasadisaṃ udakaṃ nikkhamitvā pathaviṃ gaṇhi. “Idāni dānaṃ dassāmī”ti dānaggaṃ patvā dānaṃ oloketvā yāguvelāya yāguṃ, khajjakavelāya khajjakaṃ, bhojanavelāya bhojanaṃ dāpesi. Eteneva nīhārena divase divase dānaṃ dīyati.

Tasmiṃ kho pana dānagge “idaṃ nāma atthi, idaṃ nāma natthī”ti vattabbaṃ natthi. Idāni taṃ dānaṃ ettakamatteneva na niṭṭhaṃ gamissatīti rattasuvaṇṇaṃ nīharāpetvā suvaṇṇapātiyo kāretvā caturāsītisuvaṇṇapātisahassādīnaṃ atthāya caturāsītirājasahassānaṃ sāsanaṃ pahiṇi. Rājāno “cirassaṃ vata mayaṃ ācariyena anuggahitā”ti sabbaṃ sampādetvā pesesuṃ. Dāne diyyamāneyeva satta vassāni satta māsā atikkantā. Atha brāhmaṇo “hiraññaṃ bhājetvā dānaṃ dassāmī”ti mahante okāse dānaṃ sajjāpesi. Sajjāpetvā caturāsīti suvaṇṇapātisahassāni ādiṃ katvā koṭito paṭṭhāya adāsi.

Tattha rūpiyapūrānī ti rajatataṭṭirajataphālarajatamāsakehi pūrāni. Pātiyo pana khuddikāti na sallakkhetabbā, ekakarīsappamāṇe bhūmibhāge catassova pātiyo ṭhapayiṃsu. Pātimakuḷaṃ navaratanaṃ hoti, mukhavaṭṭito paṭṭhāya aṭṭharatanaṃ, pātimukhavaṭṭiyā chayutto ājaññaratho anupariyāyati, dadamāno pātiyā bāhirantena vaggavagge paṭiggāhake ṭhapetvā paṭhamaṃ pātiyā pakkhittaṃ datvā pacchā sandhisandhito viyojetvā pātinti evaṃ caturāsīti pātisahassāni adāsi. Rūpiyapāti ādīsupi eseva nayo. Etthapi ca suvaṇṇapūrānī ti suvaṇṇataṭṭisuvaṇṇaphālasuvaṇṇamāsakehi pūrāni. Hiraññapūrānī ti sattavidharatanapūrāni. Sovaṇṇālaṅkārānī ti suvaṇṇālaṅkārāni. Kaṃsūpadhāraṇānī ti rajatamayakhīrapaṭicchakāni. Tāsaṃ pana dhenūnaṃ siṅgāni suvaṇṇakosakapariyonaddhāni ahesuṃ, gīvāya sumanadāmaṃ piḷandhiṃsu, catūsu pādesu nupūrāni, piṭṭhiyaṃ varadukūlaṃ pārutaṃ, kaṇṭhe suvaṇṇaghaṇṭaṃ bandhiṃsu. Vatthakoṭisahassānī ti lokavohārato vīsativatthayugāni ekā koṭi, idha pana dasa sāṭakāti vuttaṃ. Khomasukhumānan tiādimhi khomādīsu yaṃ yaṃ sukhumaṃ, taṃ tadeva adāsi. Yāni panetāni itthidānaṃ usabhadānaṃ majjadānaṃ samajjādānanti adānasammatāni, tānipi esa “velāmassa dānamukhe idaṃ nāma natthī”ti vacanapathaṃ pacchindituṃ parivāratthāya adāsi. Najjo maññe vissandantī ti nadiyo viya vissandanti.

Iminā satthā velāmassa dānaṃ kathetvā, “gahapati, etaṃ mahādānaṃ nāñño adāsi, ahaṃ adāsiṃ. Evarūpaṃ pana dānaṃ dadantopi ahaṃ paṭiggahetuṃ yuttarūpaṃ puggalaṃ nālatthaṃ, tvaṃ mādise buddhe lokasmiṃ diṭṭhamāne dānaṃ dadamāno kasmā cintesī”ti seṭṭhissa desanaṃ vaḍḍhento siyā kho pana te tiādimāha. Nanu ca yāni tadā ahesuṃ rūpavedanāsaññāsaṅkhāraviññāṇāni, tāni niruddhāni? Kasmā “ahaṃ tena samayena velāmo brāhmaṇo”ti āhāti? Paveṇiyā avicchinnattā. Tāni hi rūpādīni nirujjhamānāni imesaṃ paccaye datvā niruddhāni aparāparaṃ avicchinnaṃ paveṇiṃ gahetvā evamāha. Na taṃ koci dakkhiṇaṃ sodhetī ti koci samaṇo vā brāhmaṇo vā devo vā māro vā uṭṭhāya taṃ dakkhiṇaṃ sodhetīti vattabbo nāhosi. Tañhi dakkhiṇaṃ sodhento uttamakoṭiyā buddho, heṭṭhimakoṭiyā dhammasenāpatisāriputtattherasadiso sāvako sodheyya.

Diṭṭhisampannan ti dassanasampannaṃ sotāpannaṃ. Idaṃ tato mahapphalataran ti idaṃ sotāpannassa dinnadānaṃ lokiyamahājanassa sattamāsādhikāni satta saṃvaccharāni ettakaṃ hiraññasuvaṇṇaṃ pariccajantena dinnadānato mahapphalaṃ.

Yo ca sataṃ diṭṭhisampannānan ti ettha ekassa sakadāgāmissa vasena ekuttarasataṃ sotāpanne katvā sotāpannagaṇanā veditabbā. Iminā upāyena sabbavāresu heṭṭhā heṭṭhā āgate anantarena sataguṇaṃ katvā puggalagaṇanā veditabbā.

Buddhappamukhan ti ettha sammāsambuddhaṃ saṅghattheraṃ katvā nisinno saṅgho buddhappamukho saṅghoti veditabbo. Cātuddisaṃ saṅghaṃ uddissā ti ettha cātuddisaṃ saṅghaṃ uddissa katavihāro nāma yattha cetiyaṃ patiṭṭhitaṃ hoti, dhammassavanaṃ karīyati, catūhi disāhi anudisāhi ca bhikkhū āgantvā appaṭipucchitvāyeva pāde dhovitvā kuñcikāya dvāraṃ vivaritvā senāsanaṃ paṭijaggitvā vasitvā yathāphāsukaṃ gacchanti. So antamaso caturataniyā paṇṇasālāpi hotu, cātuddisaṃ saṅghaṃ uddissa katavihārotveva vuccati.

Saraṇaṃ gaccheyyā ti ettha maggenāgataṃ anivattanasaraṇaṃ adhippetaṃ. Apare panāhu – attānaṃ niyyādetvā dinnattā saraṇāgamanaṃ tato mahapphalataranti vuttaṃ. Sikkhāpadāni samādiyeyyā ti pañca sīlāni gaṇheyya. Sīlampi maggena āgataṃ anivattanasīlameva kathitaṃ. Apare panāhu – sabbasattānaṃ abhayadānassa dinnattā sīlaṃ tato mahapphalataranti vuttaṃ. Gandhohanamattan ti gandhaūhanamattaṃ, dvīhaṅgulīhi gaṇḍapiṇḍaṃ gahetvā upasiṅghanamattaṃ. Apare pana “gaddohanamattan”ti pāḷiṃ vatvā gāviyā ekavāraṃ thanaañchanamattanti atthaṃ vadanti. Mettacittan ti sabbasattānaṃ hitānupharaṇacittaṃ. Taṃ pana appanāvaseneva gahitaṃ. Aniccasaññan ti maggassa anantarapaccayabhāvena sikhāpattabalavavipassanaṃ.

Upamāto pana imāni dānādīni puññāni evaṃ veditabbāni – sacepi hi jambudīpaṃ bheritalasadisaṃ samatalaṃ katvā koṭito paṭṭhāya pallaṅke attharitvā ariyapuggale nisīdāpeyya, tattha sotāpannānaṃ dasa pantiyo assu, sakadāgāmīnaṃ pañca, anāgāmīnaṃ aḍḍhateyyā, khiṇāsavānaṃ diyaḍḍhā, paccekabuddhānaṃ ekā panti bhaveyya, sammāsambuddho ekakova. Ettakassa janassa dinnadānato sammāsambuddhassa dinnameva mahapphalaṃ. Itaraṃ pana –

“Vihāradānaṃ paṇipāto, sikkhā mettāya bhāvanā;
Khayato sammasantassa, kalaṃ nāgghati soḷasiṃ”.

Teneva bhagavā parinibbānasamaye “dhammānudhammappaṭipatti anuttarā pūjā”ti āha. Sesaṃ sabbattha uttānatthamevāti.

Sīhanādavaggo dutiyo.

3. Sattāvāsavaggo

1. Tiṭhānasuttavaṇṇanā

21

Tatiyassa paṭhame uttarakurukā ti uttarakuruvāsino. Adhiggaṇhantī ti adhibhavanti, adhikā visiṭṭhā jeṭṭhakā honti. Amamā ti nittaṇhā. Aṭṭhakathāyaṃ pana niddukkhāti vuttaṃ. Apariggahā ti “idaṃ mayhan”ti pariggaharahitā. Niyatāyukā ti tesañhi nibaddhaṃ āyu vassasahassameva, gatipi nibaddhā, tato cavitvā saggeyeva nibbattanti. Satimanto ti devatānañhi ekantasukhitāya sati thirā na hoti, nerayikānaṃ ekantadukkhitāya. Imesaṃ pana vokiṇṇasukhadukkhattā sati thirā hoti. Idha brahmacariyavāso ti jambudīpe buddhapaccekabuddhānaṃ uppajjanato aṭṭhaṅgikamaggabrahmacariyavāsopi idh’eva hoti.

2. Assakhaḷuṅkasuttavaṇṇanā

22

Dutiye javasampanno ti padajavena sampanno. Na vaṇṇasampanno ti na sarīravaṇṇena sampanno. Purisakhaḷuṅkesu javasampanno ti ñāṇajavena sampanno. Na vaṇṇasampanno ti na guṇavaṇṇena sampanno. Sesaṃ pāḷinayen’eva veditabbaṃ. Yañhettha vattabbaṃ siyā, taṃ tikanipātavaṇṇanāyaṃ vuttameva.

3. Taṇhāmūlakasuttavaṇṇanā

23

Tatiye taṇhaṃ paṭiccā ti dve taṇhā esanataṇhā esitataṇhā ca. Yāya taṇhāya ajapathasaṅkupathādīni paṭipajjitvā bhoge esati gavesati, ayaṃ esanataṇhā nāma. Yā tesu esitesu gavesitesu paṭiladdhesu taṇhā, ayaṃ esitataṇhā nāma. Idha pana esanataṇhā daṭṭhabbā. Pariyesanā ti rūpādiārammaṇapariyesanā. Sā hi esanataṇhāya sati hoti. Lābho ti rūpādiārammaṇapaṭilābho. So hi pariyesanāya sati hoti.

Vinicchayo pana ñāṇataṇhādiṭṭhivitakkavasena catubbidho. Tattha “sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā”ti (ma. ni. 3.323) ayaṃ ñāṇavinicchayo. “Vinicchayāti dve vinicchayā taṇhāvinicchayo ca diṭṭhivinicchayo cā”ti (mahāni. 102) evaṃ āgatāni aṭṭhasatataṇhāvicaritāni taṇhāvinicchayo. Dvāsaṭṭhi diṭṭhiyo diṭṭhivinicchayo. “Chando kho, devānaminda, vitakkanidāno”ti (dī. ni. 2.358) imasmiṃ pana sutte idha vinicchayoti vutto vitakkoyeva āgato. Lābhaṃ labhitvā hi iṭṭhāniṭṭhaṃ sundarāsundaraṃ vitakkeneva vinicchinanti “ettakaṃ me rūpārammaṇatthāya bhavissati, ettakaṃ saddhārammaṇatthāya, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa, ettakaṃ paribhuñjissāmi, ettakaṃ nidahissāmī”ti. Tena vuttaṃ – lābhaṃ paṭicca vinicchayo ti.

Chandarāgo ti evaṃ akusalavitakkena vitakkite vatthusmiṃ dubbalarāgo ca balavarāgo ca uppajjati. Idañhi idha chandoti dubbalarāgassādhivacanaṃ. Ajjhosānan ti ahaṃ mamanti balavasanniṭṭhānaṃ. Pariggaho ti taṇhādiṭṭhivasena pariggahakaraṇaṃ. Macchariyan ti parehi sādhāraṇabhāvassa asahanatā. Tenevassa porāṇā evaṃ vacanatthaṃ vadanti – “idaṃ acchariyaṃ mayhameva hotu, mā aññassa acchariyaṃ hotūti pavattattā macchariyanti vuccatī”ti. Ārakkho ti dvārapidahanamañjūsāgopanādivasena suṭṭhu rakkhanaṃ. Adhikarotīti adhikaraṇaṃ, kāraṇassetaṃ nāmaṃ. Ārakkhādhikaraṇan ti bhāvanapuṃsakaṃ, ārakkhāhetūti attho. Daṇḍādānā dīsu paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ. Ekato dhārādino satthassa ādānaṃ satthādānaṃ. Kalaho ti kāyakalahopi vācākalahopi. Purimo viggaho, pacchimo vivādo (dī. ni. aṭṭha. 2.103). Tuvaṃtuvanti agāravavasena tuvaṃtuvaṃvacanaṃ.

4. Sattāvāsasuttavaṇṇanā

24

Catutthe sattāvāsā ti sattānaṃ āvāsā, vasanaṭṭhānānīti attho. Tattha suddhāvāsāpi sattāvāsova, asabbakālikattā pana na gahitā. Suddhāvāsā hi buddhānaṃ khandhāvāraṭṭhānasadisā, asaṅkheyyakappe buddhesu anibbattesu taṃ ṭhānaṃ suññaṃ hoti. Iti asabbakālikattā na gahitā. Sesamettha viññāṇaṭṭhitīsu vuttanayen’eva veditabbaṃ.

5. Paññāsuttavaṇṇanā

25

Pañcame yato ti yasmiṃ kāle. Suparicitaṃ hotī ti suṭṭhu upacitaṃ suvaḍḍhitaṃ hoti. Kallaṃ vacanāyā ti yuttaṃ vattuṃ. Vītarāgan ti vigatarāgaṃ. Asarāgadhamman ti na sarajjanasabhāvaṃ. Anāvattidhamman ti anāvattanasabhāvaṃ anibbattārahaṃ, appaṭisandhikabhāveneva nirujjhanasabhāvanti attho. Imasmiṃ sutte khīṇāsavova kathito.

6. Silāyūpasuttavaṇṇanā

26

Chaṭṭhe candikāputto ti mātu nāmavasena paññāto candikāputtatthero. Cetasā cittaṃ hotī ti cittavārapariyāyena cittavārapariyāyo cito vaḍḍhito hoti. Cetasā cittaṃ suparicitan ti cittavārapariyāyena cittavārapariyāyo uparūpari sucito suvaḍḍhito hoti. Nevassa cittaṃ pariyādiyantī ti tāni ārammaṇāni tassa khīṇāsavassa cittuppādaṃ gahetvā khepetvā ṭhātuṃ na sakkonti. Amissīkatan ti tāni ārammaṇāni anallīnattā tehi amissīkataṃ. Āneñjappattan ti aniñjanabhāvaṃ nipphandanabhāvaṃ pattaṃ.

Silāyūpo ti silāthambho. Soḷasakukkuko ti dīghato soḷasahattho. Heṭṭhānemaṅgamā ti āvāṭassa heṭṭhāgatā. Upari nemassā ti upari āvāṭassa. Sunikhātattā ti ayamusalehi koṭṭetvā koṭṭetvā suṭṭhu nikhātattā. Evameva kho ti ettha silāyūpo viya khīṇāsavo daṭṭhabbo, mahāvātā viya chasu dvāresu uppajjanakā kilesā, catūhi disāhi āgantvā vātānaṃ silāyūpaṃ cāletuṃ asamatthabhāvo viya chasu dvāresu uppajjanakakilesānaṃ khīṇāsavassa cittaṃ cāletuṃ asamatthabhāvo veditabbo. Imasmimpi sutte khīṇāsavova kathito.

7-8. Verasuttadvayavaṇṇanā

27-28

Sattame bhayaṃ veraṃ pasavatī ti cittutrāsabhayañca puggalaverañca paṭilabhati. Cetasikan ti cittanissitaṃ. Dukkhan ti kāyavatthukaṃ. Domanassan ti paṭighasampayuttadukkhaṃ. Imasmiṃ sutte sotāpattimaggo kathito. Aṭṭhamaṃ bhikkhusaṅghassa kathitaṃ, imasmiṃ pana sotāpannova kathitoti vuttaṃ.

9. Āghātavatthusuttavaṇṇanā

29

Navame āghātavatthūnī ti āghātakāraṇāni. Āghātaṃ bandhatī ti kopaṃ bandhati uppādeti.

10-11. Āghātapaṭivinayasuttādivaṇṇanā

30-31

Dasame āghātapaṭivinayā ti āghātassa paṭivinayakāraṇāni. Taṃ kutettha labbhā ti “taṃ anatthacaraṇaṃ mā ahosī”ti etasmiṃ puggale kuto labbhā, kena kāraṇena sakkā laddhuṃ, “paro nāma parassa attano cittaruciyā anatthaṃ karotī”ti evaṃ cintetvā āghātaṃ paṭivineti. Atha vā sacāhaṃ kopaṃ kareyyaṃ, taṃ kopakaraṇaṃ ettha puggale kuto labbhā, kena kāraṇena laddhabbanti attho. Kuto lābhātipi pāṭho. Sacāhaṃ ettha kopaṃ kareyyaṃ, tasmiṃ me kopakaraṇe kuto lābhā lābhā, nāma ke siyunti attho. Imasmiñca atthe tan ti nipātamattameva hoti. Ekādasame anupubbanirodhā ti anupaṭipāṭinirodhā. Sesaṃ sabbattha uttānatthamevāti.

Sattāvāsavaggo tatiyo.

4. Mahāvaggo

1-2. Anupubbavihārasuttādivaṇṇanā

32-33

Catutthassa paṭhame anupubbavihārā ti anupaṭipāṭiyā samāpajjitabbavihārā. Dutiye yattha kāmā nirujjhantī ti yasmiṃ ṭhāne kāmā vūpasammanti. Nirodhetvā ti appaṭivatte katvā. Nicchātā ti taṇhādiṭṭhicchātānaṃ abhāvena nicchātā. Nibbutā ti attaparitāpanakilesānaṃ abhāvena nibbutā. Tiṇṇā ti kāmato tiṇṇā. Pāraṃgatā ti kāme pāraṃ gatā. Tadaṅgenā ti tena jhānaṅgena. Ettha kāmā nirujjhantī ti ettha paṭhamajjhāne kāmā nirujjhanti. Te cā ti ye paṭhamajjhānaṃ samāpajjanti, te kāme nirodhetvā nirodhetvā viharanti nāma. Pañjaliko ti paggahitaañjaliko hutvā. Payirupāseyyā ti upaṭṭhāpeyya. Iminā upāyena sabbattha attho veditabbo.

3. Nibbānasukhasuttavaṇṇanā

34

Tatiye udāyī ti lāḷudāyitthero. Etadeva khvetthā ti etadeva kho ettha. Kāmasahagatā ti kāmanissitā. Samudācarantī ti manodvāre sañcaranti. Ābādhāyā ti ābādhanāya pīḷanāya. Pariyāyenā ti kāraṇena. Evaṃ sabbavāresu attho veditabbo. Imasmiṃ sutte avedayitasukhaṃ nāma kathitaṃ.

4. Gāvīupamāsuttavaṇṇanā

35

Catutthe pabbateyyā ti pabbatacārinī. Na suppatiṭṭhitaṃ patiṭṭhāpetvā ti yathā suppatiṭṭhitā hoti, evaṃ na patiṭṭhāpetvā. Taṃ nimittan ti taṃ paṭhamajjhānasaṅkhātaṃ nimittaṃ. Na svādhiṭṭhitaṃ adhiṭṭhātī ti yathā suṭṭhu adhiṭṭhitaṃ hoti, na evaṃ adhiṭṭhāti. Anabhihiṃsamāno ti apothento aviheṭhento. Mudu cittaṃ hoti kammaññan ti yathā vipassanācittaṃ lokuttaramaggakkhaṇe mudu kammakkhamaṃ kammayoggaṃ hoti, evamassa abhiññāpādakaṃ catutthajjhānacittaṃ mudu hoti kammaññaṃ. Appamāṇo samādhī ti catubrahmavihārasamādhipi maggaphalasamādhipi appamāṇo samādhi nāma, idha pana “appamāṇaṃ appamāṇārammaṇan”ti iminā pariyāyena suppaguṇasamādhi appamāṇasamādhīti daṭṭhabbo. So appamāṇena samādhinā subhāvitenā ti imasmiṃ ṭhāne ayaṃ bhikkhu vipassanaṃ vaḍḍhetvā arahattaṃ patto. Idāni khīṇāsavassa abhiññāpaṭipāṭiṃ dassento yassa yassa cā tiādimāha.

5. Jhānasuttavaṇṇanā

36

Pañcame āsavānaṃ khayan ti arahattaṃ. Yadeva tattha hoti rūpagatan ti tasmiṃ paṭhamajjhānakkhaṇe vatthuvasena vā cittasamuṭṭhānikādivasena vā yaṃ rūpaṃ nāma pavattati. Vedanāgatā dīni sampayuttavedanādīnaṃ vasena veditabbāni. Te dhamme ti te rūpādayo pañcakkhandhadhamme. Aniccato tiādīsu hutvā abhāvākārena aniccato, paṭipīḷanākārena dukkhato, rujjanākārena rogato, antodussanaṭṭhena gaṇḍato, anupaviṭṭhaṭṭhena anukantanaṭṭhena ca sallato, dukkhaṭṭhena aghato, ābādhanaṭṭhena ābādhato, asakaṭṭhena parato, palujjanaṭṭhena palokato, assāmikaṭṭhena suññato, avasavattanaṭṭhena anattato. Samanupassatī ti balavavipassanāpaññāya passati.

Tehi dhammehī ti tehi pañcakkhandhadhammehi. Paṭivāpetī ti nibbānavasena nivatteti. Amatāya dhātuyā ti nibbānadhātuyā. Cittaṃ upasaṃharatī ti ñāṇena ānisaṃsaṃ disvā otāreti. Santan ti paccanīkasantatāya santaṃ. Paṇītan ti atappakaṃ. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇātī ti so tasmiṃ paṭhamajjhāne ṭhito taṃ balavavipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Aparo nayo – so tehi dhammehī ti yasmā aniccatotiādīsu aniccato palokatoti dvīhi padehi aniccalakkhaṇaṃ kathitaṃ, dukkhatotiādīhi chahi dukkhalakkhaṇaṃ, parato, suññato, anattatoti tīhi anattalakkhaṇaṃ. Tasmā so tehi evaṃ tilakkhaṇaṃ āropetvā diṭṭhehi antosamāpattiyaṃ pañcakkhandhadhammehi. Cittaṃ paṭivāpetī ti cittaṃ paṭisaṃharati moceti apaneti. Upasaṃharatī ti vipassanācittaṃ tāva savanavasena thutivasena pariyattivasena paññattivasena ca santaṃ nibbānanti evaṃ asaṅkhatāya amatāya dhātuyā upasaṃharati. Maggacittaṃ nibbānaṃ ārammaṇakaraṇavaseneva “etaṃ santaṃ etaṃ paṇītan”ti na evaṃ vadati. Iminā panākārena taṃ paṭivijjhanto tattha cittaṃ upasaṃharatīti attho.

So tattha ṭhito ti tassā tilakkhaṇārammaṇāya vipassanāya ṭhito. Āsavānaṃ khayaṃ pāpuṇātī ti anukkamena cattāro magge bhāvetvā arahattaṃ pāpuṇāti. Teneva dhammarāgenā ti samathavipassanādhamme chandarāgena. Dhammanandiyā ti tass’eva vevacanaṃ. Samathavipassanāsu hi sabbaso chandarāgaṃ pariyādātuṃ sakkonto arahattaṃ pāpuṇāti, asakkonto anāgāmī hoti.

Tiṇapurisarūpake vā ti tiṇapotthakarūpe vā. Dūre kaṇḍe pātetīti dūrepātī. Avirādhitaṃ vijjhatīti akkhaṇavedhī. Yadeva tattha hoti vedanāgatan ti idha rūpaṃ na gahitaṃ. Kasmā? Samatikkantattā. Ayañ hi heṭṭhā rūpāvacarajjhānaṃ samāpajjitvā rūpaṃ atikkamitvā arūpāvacarasamāpattiṃ samāpannoti samathavasenāpi anena rūpaṃ samatikkantaṃ, heṭṭhā rūpaṃ sammasitvā taṃ atikkamma idāni arūpaṃ sammasatīti vipassanāvasenāpi anena rūpaṃ atikkantaṃ. Āruppe pana sabbasopi rūpaṃ natthīti taṃ sandhāyapi rūpaṃ na gahitaṃ. Atha nevasaññānāsaññāyatanaṃ kasmā na gahitanti? Sukhumattā. Tasmiñhi cattāropi arūpakkhandhā sukhumā na sammasanūpagā. Tenevāha – “iti kho, bhikkhave, yāvatā saññāsamāpatti tāvatā aññāpaṭivedho”ti. Idaṃ vuttaṃ hoti – yāvatā sacittakasamāpatti nāma atthi, tāvatā oḷārike dhamme sammasato aññāpaṭivedho hoti, arahattaṃ sampajjati. Nevasaññānāsaññāyatanaṃ pana sukhumattā saññāsamāpattīti na vuccati. Jhāyīhete ti jhāyīhi jhānābhiratehi etāni. Vuṭṭhahitvā ti tato samāpattito vuṭṭhāya. Samakkhātabbānī ti sammā akkhātabbāni, “santāni paṇītānī”ti evaṃ kevalaṃ ācikkhitabbāni thometabbāni vaṇṇetabbānīti.

6. Ānandasuttavaṇṇanā

37

Chaṭṭhe sambādhe ti pañcakāmaguṇasambādhe. Okāsādhigamo ti okāsassa adhigamo. Sattānaṃ visuddhiyā ti sattānaṃ visuddhiṃ pāpanatthāya. Samatikkamāyā ti samatikkamanatthāya. Atthaṅgamāyā ti atthaṃ gamanatthāya. Ñāyassa adhigamāyā ti sahavipassanakassa maggassa adhigamanatthāya. Nibbānassa sacchikiriyāyā ti apaccayanibbānassa paccakkhakaraṇatthāya. Tadeva nāma cakkhuṃ bhavissatī ti taññeva pasādacakkhu asambhinnaṃ bhavissati. Te rūpā ti tadeva rūpārammaṇaṃ āpāthaṃ āgamissati. Tañcāyatanaṃ no paṭisaṃvedissatī ti tañca rūpāyatanaṃ na jānissati. Sesesupi eseva nayo.

Udāyī ti kāḷudāyitthero. Saññīmeva nu kho ti sacittakoyeva nu kho. Makāro padasandhimattaṃ. Kiṃsaññī ti katarasaññāya saññī hutvā. Sabbaso rūpasaññānan ti idaṃ kasmā gaṇhi, kiṃ paṭhamajjhānādisamaṅgino rūpādipaṭisaṃvedanā hotīti? Na hoti, yāva pana kasiṇarūpaṃ ārammaṇaṃ hoti, tāva rūpaṃ samatikkantaṃ nāma na hoti. Asamatikkantattā paccayo bhavituṃ sakkhissati. Samatikkantattā pana taṃ natthi nāma hoti, natthitāya paccayo bhavituṃ na sakkotīti dassetuṃ idameva gaṇhi.

Jaṭilavāsikā ti jaṭilanagaravāsinī. Na cābhinato tiādīsu rāgavasena na abhinato, dosavasena na apanato. Sasaṅkhārena sappayogena kilese niggaṇhitvā vāretvā ṭhito, kilesānaṃ pana chinnante uppannoti na sasaṅkhāraniggayhavāritagato. Vimuttattā ṭhito ti kilesehi vimuttattāyeva ṭhito. Ṭhitattā santusito ti ṭhitattāyeva santuṭṭho nāma jāto. Santusitattā no paritassatī ti santuṭṭhattāyeva paritāsaṃ nāpajjati. Ayaṃ, bhante ānanda, samādhi kiṃ phalo ti iminā ayaṃ therī tālaphalaññeva gahetvā “idaṃ phalaṃ kiṃ phalaṃ nāmā”ti pucchamānā viya arahattaphalasamādhiṃ gahetvā “ayaṃ, bhante ānanda, samādhi kiṃ phalo vutto Bhagavatā” ti pucchati. Aññāphalo vutto ti aññā vuccati arahattaṃ, arahattaphalasamādhi nāmeso vutto Bhagavatā ti? attho. Evaṃsaññīpī ti imāya arahattaphalasaññāya saññīpi tadāyatanaṃ no paṭisaṃvedetīti evaṃ imasmiṃ sutte arahattaphalasamādhi kathitoti.

7. Lokāyatikasuttavaṇṇanā

38

Sattame lokāyatikā ti lokāyatavādakā. Satatan ti sadā. Samitan ti nirantaraṃ. Tiṭṭhatetan ti tiṭṭhatu etaṃ, mā etaṃ paṭṭhapetha, ko vo etena attho. Dhammaṃ vo brāhmaṇā desessāmī ti ahaṃ vo catusaccadhammaṃ desessāmi.

Daḷhadhammo ti daḷhadhanuṃ gahetvā ṭhito. Dhanuggaho ti issāso. Daḷhadhanu nāma dvisahassathāmaṃ vuccati. Dvisahassathāmaṃ nāma yassa āropitassa jiyābaddho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍappamāṇā ukkhittassa pathavito muccati. Sikkhito ti dasa dvādasa vassāni ācariyakule uggahitasippo. Katahattho ti eko sippameva uggaṇhāti, katahattho na hoti ayaṃ pana katahattho ciṇṇavasibhāvo. Katūpāsano ti rājakulādīsu dassitasippo. Lahukena asanenā ti anto susiraṃ katvā tūlādīhi pūretvā katalakkhaparikammena sallahukakaṇḍena. Evaṃ katañhi ekausabhagāmī dve usabhānipi gacchati…pe… aṭṭhusabhagāmī soḷasa usabhānipi gacchati. Appakasirenā ti niddukkhena. Atipāteyyā ti atikkameyya. Idaṃ vuttaṃ hoti – yathā so dhanuggaho taṃ vidatthicaturaṅgulaṃ chāyaṃ sīghameva atikkāmeti, evaṃ sakalacakkavāḷaṃ sīghaṃ sīghaṃ atikkamanasamatthena javena samannāgato. Sandhāvanikāyā ti padasā dhāvanena. Evamāhaṃsū ti evaṃ vadanti.

8. Devāsurasaṅgāmasuttavaṇṇanā

39

Aṭṭhame samupabyūḷho ahosī ti paccupaṭṭhito ahosi. Saṅgāmeyyāmā ti saṅgāmaṃ kareyyāma yujjheyyāma. Apayiṃsuyevā ti palāyiṃsuyeva. Uttarenābhimukhā ti uttarāmukhā hutvā. Abhiyante vā ti anubandhantiyeva. Bhīruttānagatenā ti bhīruttānaṃ bhayanivāraṇaṃ patiṭṭhānaṃ gatena. Akaraṇīyā ti yuddhena kiñci akattabbā. Kasmā pana nesaṃ saṅgāmo hotīti? Asurā hi pubbe tāvatiṃsavāsino, te cittapāṭaliyā pupphanakāle dibbapāricchattakapupphaṃ anussaranti. Tato uppannakodhā “gaṇhatha deve”ti sammukhasammukhaṭṭhāneneva sineruṃ abhiruhanti, devāpi nikkhamanti. Tesaṃ gopālakadārakānaṃ aññamaññaṃ daṇḍakehi paharaṇasadisaṃ yuddhaṃ hoti. Sakko devarājā heṭṭhā pañcasu ṭhānesu ārakkhaṃ ṭhapetvā upari devapuraṃ parivāretvā attasadisā vajirahatthā paṭimā ṭhapāpesi. Asurā heṭṭhā pañca ṭhānāni paṭibāhitvā abhiruḷhā indapaṭimāyo disvā nivattitvā asurapurameva gacchanti.

Dakkhiṇenābhimukhā ti dakkhiṇāmukhā hutvā. Apadaṃ vadhitvā ti nippadaṃ niravasesaṃ vadhitvā. Adassanaṃ gato ti māropi vaṭṭapādakaṃ katvā rūpāvacaracatutthajjhānaṃ samāpannassa cittaṃ jānāti, tadeva vipassanāpādakaṃ katvā samāpannassa cittaṃ jānāti. Arūpāvacarasamāpatti pana vaṭṭapādā vā hotu vipassanāpādā vā, taṃ samāpannassa māro cittaṃ na jānāti. Tena vuttaṃ – “adassanaṃ gato pāpimato”ti.

9. Nāgasuttavaṇṇanā

40

Navame āraññakassā ti araññavāsino. Gocarapasutassā ti gocaraggahaṇatthāya gacchantassa. Hatthikalabhā ti mahantā mahantā nāgā. Hatthicchāpā ti taruṇapotakā. Obhaggobhaggan ti nāmetvā nāmetvā ṭhapitaṃ. Ogāhaṃ otiṇṇassā ti ogāhitabbattā ogāhanti laddhanāmaṃ udakatitthaṃ otiṇṇassa. Ogāhā uttiṇṇassā ti udakatitthato uttiṇṇassa. Vūpakaṭṭho ti vūpakaṭṭho hutvā. Idāni yasmā dasabalassa hatthināgena kiccaṃ natthi, sāsane pana taṃsarikkhakaṃ puggalaṃ dassetuṃ idamāhaṭaṃ, tasmā taṃ puggalaṃ dassento evameva kho tiādimāha.

10. Tapussasuttavaṇṇanā

41

Dasame mallesū ti mallaraṭṭhe. Idh’eva tāva tvaṃ, ānanda, hotī ti idha bhagavā “tapussagahapatino idha ṭhitena ānandena saddhiṃ kathāsallāpo bhavissati, tatonidānaṃ ahaṃ mahantaṃ dhammapariyāyaṃ desessāmī”ti ñatvā āha. Upasaṅkamī ti so kira bhuttapātarāso “dasabalassa upaṭṭhānaṃ gamissāmī”ti nikkhamanto dūratova theraṃ disvā yenāyasmā ānando tenupasaṅkami. Papāto viya khāyati, yad idaṃ nekkhamman ti yamidaṃ pabbajjāsaṅkhātaṃ nekkhammaṃ, taṃ amhākaṃ mahāpapāto viya ogāhitvā upaṭṭhāti. Nekkhamme cittaṃ pakkhandatī ti pabbajjāya cittaṃ ārammaṇavasena pakkhandati, tadeva ārammaṇaṃ katvā pasīdati, tadeva patiṭṭhāti, paccanīkadhammehi ca vimuccati. ‘Etaṃ santan’ti passato ti etaṃ nekkhammaṃ santaṃ vigatadarathapariḷāhanti evaṃ passantānaṃ bhikkhūnaṃ. Bahunā janena visabhāgo ti tayidaṃ bahunā mahājanena saddhiṃ bhikkhūnaṃ visabhāgaṃ, asadisanti attho.

Kathāpābhatan ti kathāmūlaṃ. Tassa mayhaṃ, ānanda, nekkhamme cittaṃ na pakkhandatī ti tassa evaṃ vitakkentassāpi mayhaṃ pabbajjāya cittaṃ na otarati. “Etaṃ santan”ti passato ti “sādhu nekkhamman”ti parivitakkanavasena “etaṃ nekkhammaṃ santan”ti passantassapi. Anāsevito ti na āsevito na phassito na sacchikato. Adhigammā ti adhigantvā patvā sacchikatvā. Tamāseveyyan ti taṃ ānisaṃsaṃ seveyyaṃ bhajeyyaṃ. Yaṃ me ti yena kāraṇena mayhaṃ. Adhigammā ti adhigantvā. Svāssa me hoti ābādho ti so mayhaṃ ābādhanaṭṭhena ābādho hoti. Avitakke cittaṃ na pakkhandatī ti avitakkavicāre dutiyajjhāne ārammaṇavasena cittaṃ na pakkhandati. Vitakkesū ti vitakkavicāresu. Sesaṃ sabbattha uttānatthamevāti.

Mahāvaggo catuttho.

5. Sāmaññavaggo

1. Sambādhasuttavaṇṇanā

42

Pañcamassa paṭhame udāyī ti kāḷudāyitthero. Avidvā ti aññāsi. Bhūrimedhaso ti mahāpañño. Yo jhānamabujjhī ti yo jhānaṃ abujjhi. Paṭilīnanisabho ti ekībhāvavasena paṭilīno ceva uttamaṭṭhena ca nisabho. Munī ti buddhamuni. Pariyāyenā ti ekena kāraṇena. Kāmasambādhassa hi abhāvamatteneva paṭhamajjhānaṃ okāsādhigamo nāma, na sabbathā sabbaṃ. Tatrāpatthi sambādho ti tasmimpi paṭhamajjhāne sambādho paṭipīḷanaṃ atthiyeva. Tatrāpitthītipi pāṭho. Kiñca tattha sambādho ti tasmiṃ pana jhāne kiṃ sambādho nāma. Ayam ettha sambādho ti ayaṃ vitakkavicārānaṃ aniruddhabhāvo sambādho saṃpīḷā nāma. Iminā upāyena sabbavāresu attho veditabbo. Nippariyāyenā ti na ekena kāraṇena, atha kho āsavakkhayo nāma sabbasambādhānaṃ pahīnattā sabbena sabbaṃ okāsādhigamo nāmāti.

2. Kāyasakkhisuttavaṇṇanā

43

Dutiye yathā yathā ca tadāyatanan ti yena yena kāraṇena yena yenākārena taṃ paṭhamajjhānasaṅkhātaṃ āyatanaṃ hoti. Tathā tathā naṃ kāyena phusitvā viharatī ti tena tena kāraṇena tena tenākārena taṃ samāpattiṃ sahajātanāmakāyena phusitvā viharati, samāpajjatīti attho. Kāyasakkhi vutto Bhagavatā pariyāyenā ti yasmā tena nāmākāyena paṭhamajjhānaṃ sacchikataṃ, tasmā iminā pariyāyena kāyasakkhi vutto. Nippariyāyenā ti yattakaṃ kāyena sacchikātabbaṃ, sabbassa katattā ayaṃ nippariyāyena kāyasakkhi nāma.

3. Paññāvimuttasuttavaṇṇanā

44

Tatiye paññāya ca naṃ pajānātī ti taṃ paṭhamajjhānavipassanāpaññāya jānāti. Idhāpi pariyāyanippariyāyā purimanayen’eva veditabbā. Yathā ca idha, evaṃ ito paresupi.

4. Ubhatobhāgavimuttasuttavaṇṇanā

45

Catutthaṃ ubhayena veditabbaṃ. Ettha ca ubhatobhāgavimutto ti ubhatobhāgehi samathavipassanānaṃ paccanīkakilesehi vimutto. Pariyosāne pana samāpattiyā rūpakāyato, ariyamaggena nāmakāyato vimuttoyeva ubhatobhāgavimuttoti veditabbo.

5-10. Sandiṭṭhikadhammasuttādivaṇṇanā

46-51

Pañcamādīsu sandiṭṭhiko ti sayaṃ passitabbako. Nibbānan ti kilesanibbānaṃ. Parinibbānan ti tass’eva vevacanaṃ. Tadaṅganibbānan ti paṭhamajjhānādinā tena tena aṅgena nibbānaṃ. Diṭṭhadhammanibbānan ti ismiṃyeva attabhāve nibbānaṃ. Sesaṃ sabbattha uttānatthamevāti.

Sāmaññavaggo pañcamo.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

Dutiyapaṇṇāsakavaṇṇanā

52

Ito paresu kheman ti nirupaddavaṃ. Khemappatto ti khemabhāvaṃ patto. Sikkhādubbalyānī ti sikkhāya dubbalabhāvakaraṇāni. Sesaṃ sabbattha uttānatthamevāti.

Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Navakanipātassa saṃvaṇṇanā niṭṭhitā.