Dasakanipāta


Paṭhamapaṇṇāsakaṃ

1. Ānisaṃsavaggo

1. Kimatthiyasuttavaṇṇanā

1

Dasakanipātassa paṭhame kusalāni sīlānī ti anavajjasīlāni. Amaṅkubhāvassa avippaṭisārassa atthāya saṃvattantīti avippaṭisāratthāni. So nesaṃ ānisaṃsoti avippaṭisārānisaṃsāni. Yathābhūtañāṇadassanattho tiādīsu yathābhūtañāṇadassanaṃ nāma taruṇavipassanā, nibbidā nāma balavavipassanā, virāgo nāma maggo, vimutti nāma arahattaphalaṃ, ñāṇadassanaṃ nāma paccavekkhaṇañāṇaṃ. Aggāya parentī ti arahattatthāya gacchanti.

2. Cetanākaraṇīyasuttavaṇṇanā

2

Dutiye na cetanāya karaṇīyan ti na cetetvā kappetvā pakappetvā kātabbaṃ. Dhammatā esā ti dhammasabhāvo eso kāraṇaniyamo ayaṃ. Abhisandentī ti pavattenti. Paripūrentī ti paripuṇṇaṃ karonti. Apārā pāraṃ gamanāyā ti orimatīrabhūtā tebhūmakavaṭṭā nibbānapāraṃ gamanatthāya.

3-5. Upanisasuttattayavaṇṇanā

3-5

Tatiye hatūpaniso ti hatakāraṇo. Catutthapañcamesu dvīhi therehi kathitabhāvova viseso.

6. Samādhisuttavaṇṇanā

6

Chaṭṭhe neva pathaviyaṃ pathavīsaññī assā ti pathaviṃ ārammaṇaṃ katvā pathavīti evaṃ uppannāya saññāya saññī na bhaveyya. Āpā dīsupi eseva nayo. Na idhaloke ti idhaloke uppajjanakacatukkapañcakajjhānasaññāya na saññī bhaveyya. Na paraloke ti paraloke uppajjanakacatukkapañcakajjhānasaññāya na saññī bhaveyya. Saññī ca pana assā ti atha ca panassa samāpatti savitakkasamāpattiyeva assāti vuccati. Etaṃ santaṃ etaṃ paṇītan ti santaṃ santanti appetvā nisinnassa divasampi cittuppādo “santaṃ santa”nteva pavattati, paṇītaṃ paṇītanti appetvā nisinnassa divasampi cittuppādo “paṇītaṃ paṇīta”nteva pavattati. Yadidaṃ sabbasaṅkhārasamatho ti nibbānaṃ nibbānanti appetvā nisinnassa divasampi cittuppādo “nibbānaṃ nibbāna”nteva pavattatīti sabbampetaṃ phalasamāpattisamādhiṃ sandhāya vuttaṃ.

7. Sāriputtasuttavaṇṇanā

7

Sattame saññī ca panāhaṃ, āvuso, tasmiṃ samaye ahosin ti, āvuso, tasmiṃ samaye ahaṃ “bhavanirodho nibbānan”ti imāya phalasamāpattisaññāya saññī ahosiṃ. Sacittakā me sā samāpatti ahosī ti paccavekkhaṇā kathitā.

8. Jhānasuttavaṇṇanā

8

Aṭṭhame samantapāsādiko ti pasādāvahānaṃyeva kāyakammādīnaṃ sabbhāvato samanto pāsādiko. Sabbākāraparipūro ti sabbehi kāraṇehi paripuṇṇo.

9. Santavimokkhasuttavaṇṇanā

9

Navame santā ti ārammaṇasantatāyapi aṅgasantatāyapi santā. Vimokkhā ti paccanīkadhammehi vimuttattā ārammaṇe ca nirāsaṅkabhāvena suṭṭhu muttattā evaṃladdhanāmā. Atikkamma rūpe ti rūpajjhānāni atikkamitvā pavattā. Sesaṃ sabbattha uttānatthamevāti.

Ānisaṃsavaggo paṭhamo.

2. Nāthavaggo

1. Senāsanasuttavaṇṇanā

11

Dutiyassa paṭhame pañcaṅgasamannāgato ti pañcahi guṇaṅgehi samannāgato. Nātidūraṃ hoti nāccāsannan ti yañhi atidūre hoti, piṇḍāya caritvā tattha gacchantassa kāyacittadarathā hoti, tato anuppannaṃ vā samādhiṃ uppādetuṃ uppannaṃ vā thiraṃ kātuṃ na sakkoti. Accāsannaṃ bahujanākiṇṇaṃ hoti. Cattālīsausabhamatte pana padese vasataṃ dūrāsannadosavimuttañca gamanāgamanasampannaṃ nāma hoti. Divāappākiṇṇan ti divasabhāge mahājanena anākiṇṇaṃ.

2. Pañcaṅgasuttavaṇṇanā

12

Dutiye kevalī ti kevalehi sakalehi guṇehi samannāgato. Vusitavā ti vutthabrahmacariyavāso. Asekhenā ti asekhadhammapariyāpannena lokuttarena. Sīlakkhandhenā ti sīlarāsinā. Vimuttikkhandhenā ti ettha ṭhapetvā sīlādayo tayo sesā phaladhammā vimutti nāma, vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ, taṃ lokiyameva.

3-4. Saṃyojanasuttādivaṇṇanā

13-14

Tatiye orambhāgiyānī ti heṭṭhābhāgiyāni. Uddhambhāgiyānī ti uparibhāgiyāni. Imasmiṃ sutte vaṭṭameva kathitaṃ. Catutthe khilavinibandhā pañcakanipāte vitthāritāyeva. Ārohapariṇāhenā ti dīghaputhulantena.

5. Appamādasuttavaṇṇanā

15

Pañcame evameva kho ti yathā sabbasattānaṃ sammāsambuddho aggo, evaṃ sabbesaṃ kusaladhammānaṃ kārāpakaappamādo aggoti daṭṭhabbo. Nanu cesa lokiyova, kusaladhammā pana lokuttarāpi. Ayañca kāmāvacarova, kusaladhammā pana catubhūmakā. Kathamesa tesaṃ aggoti? Paṭilābhakattena. Appamādena hi te paṭilabhanti, tasmā so tesaṃ aggo. Teneva vuttaṃ – sabbe te appamādamūlakā ti.

Jaṅgalānan ti pathavitalacārīnaṃ. Pāṇānan ti sapādakapāṇānaṃ. Padajātānī ti padāni. Samodhānaṃ gacchantī ti odhānaṃ pakkhepaṃ gacchanti. Aggamakkhāyatī ti seṭṭhamakkhāyati. Yadidaṃ mahantattenā ti mahantabhāvena aggamakkhāyati, na guṇaggenāti attho. Vassikan ti sumanapupphaṃ. Idaṃ kira suttaṃ sutvā bhātiyamahārājā vīmaṃsitukāmatāya ekasmiṃ gabbhe catujātigandhehi paribhaṇḍaṃ katvā sugandhapupphāni āharāpetvā ekassa samuggassa majjhe sumanapupphamuṭṭhiṃ ṭhapetvā sesāni tassa samantato muṭṭhiṃ katvā ṭhapetvā dvāraṃ pidhāya bahi nikkhanto. Ath’assa muhuttaṃ bahi vītināmetvā dvāraṃ vivaritvā pavisantassa sabbapaṭhamaṃ sumanapupphagandho ghānaṃ pahari. So mahātalasmiṃyeva mahācetiyābhimukho nipajjitvā “vassikaṃ tesaṃ agganti kathentena sukathitaṃ sammāsambuddhenā”ti cetiyaṃ vandi. Khuddarājāno ti khuddakarājāno. Kūṭarājānotipi pāṭho.

6. Āhuneyyasuttavaṇṇanā

16

Chaṭṭhe gotrabhū ti sikhāpattavipassanābhūtena nibbānārammaṇena gotrabhuñāṇena samannāgato.

7. Paṭhamanāthasuttavaṇṇanā

17

Sattame sanāthā ti sañātakā bahuñātivaggā hutvā viharatha. Nāthaṃ karontīti nāthakaraṇā, attano sanāthabhāvakarā patiṭṭhākarāti attho. Kalyāṇamitto tiādīsu sīlādiguṇasampannā kalyāṇā mittā assāti kalyāṇamitto. Tevassa ṭhānanisajjādīsu saha ayanato sahāyāti kalyāṇasahāyo. Cittena ceva kāyena ca kalyāṇamittesuyeva sampavaṅko oṇatoti kalyāṇasampavaṅko. Suvaco hotī ti sukhena vattabbo hoti, sukhena anusāsitabbo. Khamo ti gāḷhena pharusena kakkhaḷena vutto khamati na kuppati. Padakkhiṇaggāhī anusāsanin ti yathā ekacco ovadiyamāno vāmato gaṇhāti, paṭippharati vā, assuṇanto vā gacchati, evaṃ akatvā “ovadatha, bhante, anusāsatha, tumhesu anovadantesu ko añño ovadissatī”ti padakkhiṇaṃ gaṇhāti.

Uccāvacānī ti uccanīcāni. Kiṃkaraṇīyānī ti “kiṃ karomī”ti evaṃ vatvā kattabbakammāni. Tattha uccakammaṃ nāma cīvarassa karaṇaṃ rajanaṃ, cetiye sudhākammaṃ, uposathāgāracetiyagharabodhigharesu kattabbakammanti evamādi. Avacakammaṃ nāma pādadhovanamakkhanādikhuddakakammaṃ. Tatrūpāyāyā ti tatrupagamaniyāya. Alaṃ kātun ti kātuṃ samattho hoti. Alaṃ saṃvidhātun ti vicāretuṃ samattho hoti.

Dhamme assa kāmo sinehoti dhammakāmo, tepiṭakaṃ buddhavacanaṃ piyāyatīti attho. Piyasamudāhāro ti parasmiṃ kathente sakkaccaṃ suṇāti, sayañca paresaṃ desetukāmo hotīti attho. Abhidhamme abhivinaye ti ettha dhammo abhidhammo, vinayo abhivinayo ti catukkaṃ veditabbaṃ. Tattha dhammo ti suttantapiṭakaṃ. Abhidhammo ti satta pakaraṇāni. Vinayo ti ubhatovibhaṅgo. Abhivinayo ti khandhakaparivārā. Atha vā suttantapiṭakampi abhidhammapiṭakampi dhammo eva, maggaphalāni abhidhammo. Sakalavinayapiṭakaṃ vinayo, kilesavūpasamakaraṇaṃ abhivinayo. Iti sabbasmimpi ettha dhamme ca abhidhamme ca vinaye ca abhivinaye ca uḷārapāmojjo hotīti attho. Kusalesu dhammesū ti kāraṇatthe bhummaṃ, cātubhūmakakusaladhammakāraṇā tesaṃ adhigamatthāya anikkhittadhuro hotīti attho.

8. Dutiyanāthasuttavaṇṇanā

18

Aṭṭhame therānukampitassā ti therehi ovādānusāsanidānasamussāhitāya hitapharaṇāya anukampitassa.

9. Paṭhamaariyāvāsasuttavaṇṇanā

19

Navame ariyavāsā ti ariyānaṃ āvāso, te āvasiṃsu āvasanti āvasissantīti ariyāvāsā. Yadariyā ti ye vāse ariyā.

10. Dutiyaariyāvāsasuttavaṇṇanā

20

Dasamaṃ yasmā kururaṭṭhavāsino bhikkhū gambhīrapaññākārakā yuttappayuttā, tasmā yathā tesaṃ dīghanikāyādīsu mahānidānādīni kathitāni, evamidampi gambhīraṃ sukhumaṃ tilakkhaṇāhataṃ suttaṃ tattheva avoca. Tattha pañcaṅgavippahīno ti pañcahi aṅgehi vippayutto hutvā khīṇāsavo avasi vasati vasissati. Tasmā ayaṃ pañcaṅgavippahīnatā ariyāvāsoti vutto. Esa nayo sabbattha. Evaṃ kho, bhikkhave, bhikkhu chaḷaṅgasamannāgato hotī ti chaḷaṅgupekkhāya samannāgato hoti. Chaḷaṅgupekkhā dhammā nāma keti? Ñāṇādayo. “Ñāṇan”ti vutte kiriyato cattāri ñāṇasampayuttacittāni labbhanti, “satatavihāro”ti vutte aṭṭha mahācittāni, “rajjanadussanaṃ natthī”ti vutte dasa cittāni labbhanti. Somanassaṃ āsevanavasena labbhati. Satārakkhena cetasā ti khīṇāsavassa hi tīsu dvāresu sabbakāle sati ārakkhakiccaṃ sādheti. Tenevassa carato ca tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ hotīti vuccati.

Puthusamaṇabrāhmaṇānan ti bahūnaṃ samaṇabrāhmaṇānaṃ. Ettha samaṇā ti pabbajjūpagatā, brāhmaṇā ti bhovādino. Puthupaccekasaccānī ti bahūni pāṭekkasaccāni. “Idameva dassanaṃ saccaṃ, idameva saccan”ti evaṃ pāṭiyekkaṃ gahitāni bahūni saccānīti attho. Nuṇṇānī ti nīhaṭāni. Panuṇṇānī ti suṭṭhu nīhaṭāni. Cattānī ti vissaṭṭhāni. Vantānī ti vamitāni. Muttānī ti chinnabandhanāni katāni. Pahīnānī ti pajahitāni. Paṭinissaṭṭhānī ti yathā na puna cittaṃ ārohanti, evaṃ paṭinissajjitāni. Sabbāneva tāni gahitaggahaṇassa vissaṭṭhabhāvavevacanāni.

Samavayasaṭṭhesano ti ettha avayā ti anūnā, saṭṭhā ti vissaṭṭhā. Sammā avayā saṭṭhā esanā assāti samavayasaṭṭhesano, suṭṭhuvissaṭṭhasabbaesanoti attho. Rāgā cittaṃ vimuttan tiādīhi maggassa kiccanipphatti kathitā. Rāgo me pahīno tiādīhi paccavekkhaṇaphalaṃ kathitaṃ. Sesaṃ sabbattha uttānatthamevāti.

Nāthavaggo dutiyo.

3. Mahāvaggo

1. Sīhanādasuttavaṇṇanā

21

Tatiyassa paṭhame visamagate ti visamaṭṭhānesu gocaresu gate. Saṅghātaṃ āpādesin ti ghātaṃ vadhaṃ pāpesiṃ. Tassa hi ussannatejatāya khuddakesu pāṇesu anukampā hoti. Tasmā ye paṭisattubhāvena saṇṭhātuṃ sakkhissanti, ye dubbalā palāyitukāmā bhavissanti, te palāyissantīti sīhanādaṃ naditvāva gocarāya pakkamati. Tathāgatassetaṃ adhivacanan ti yadi hi sahanatāya hananatāya ca sīho, tathāgato hi sabbāni ca iṭṭhāniṭṭhāni sahati, sabbaparappavādino ca vādānaṃ nimmathanena hanati. Idamassa hoti sīhanādasmin ti ayamassa sīhanādo.

Tathāgatabalānī ti aññehi asādhāraṇāni tathāgatasseva balāni. Yathā vā pubbabuddhānaṃ balāni puññasampattiyā āgatāni, tathā āgatabalānītipi attho. Tattha duvidhaṃ tathāgatassa balaṃ kāyabalaṃ ñāṇabalaṃ. Tesu kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttañhetaṃ porāṇehi –

“Kālāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;
Gandhamaṅgalahemañca, uposathachaddantime dasā”ti.

Imāni dasa hatthikulāni. Tattha kālāvakan ti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kālāvakassa hatthino. Yaṃ dasannaṃ kālāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassa. Yaṃ dasannaṃ gaṅgeyyānaṃ, taṃ ekassa paṇḍarassa. Yaṃ dasannaṃ paṇḍarānaṃ, taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ, taṃ ekassa piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ, taṃ ekassa gandhahatthino. Yaṃ dasannaṃ gandhahatthīnaṃ, taṃ ekassa maṅgalassa. Yaṃ dasannaṃ maṅgalānaṃ, taṃ ekassa hemassa. Yaṃ dasannaṃ hemānaṃ, taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ, taṃ ekassa chaddantassa. Yaṃ dasannaṃ chaddantānaṃ, taṃ ekassa tathāgatassa. Nārāyanasaṅghātabalantipi idameva vuccati. Tadetaṃ pakatihatthigaṇanāya hatthīnaṃ koṭisahassānaṃ, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa kāyabalaṃ.

Ñāṇabalaṃ pana pāḷiyaṃ tāva āgatameva. Dasabalañāṇaṃ, majjhime āgataṃ catuvesārajjañāṇaṃ, aṭṭhasu parisāsu akampanañāṇaṃ, catuyoniparicchedañāṇaṃ, pañcagatiparicchedañāṇaṃ, saṃyuttake (saṃ. ni. 2.33) āgatāni tesattati ñāṇāni sattasattati ñāṇānīti, evaṃ aññānipi anekāni ñāṇabalaṃ nāma. Idhāpi ñāṇabalameva adhippetaṃ. Ñāṇañhi akampiyaṭṭhena upatthambhanaṭṭhena ca balanti vuttaṃ.

Āsabhaṃ ṭhānan ti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. Āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho. Api ca gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho. Vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho. Sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi asampakampiyo nisabho, so idha usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ. Ṭhānan ti catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānaṃ. Idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati. Evaṃ tiṭṭhamāno ca taṃ āsabhaṃ ṭhānaṃ paṭijānāti upagacchati na paccakkhāti attani āropeti. Tena vuttaṃ – “āsabhaṃ ṭhānaṃ paṭijānātī”ti.

Parisāsū ti aṭṭhasu parisāsu. Sīhanādaṃ nadatī ti seṭṭhanādaṃ nadati, abhītanādaṃ nadati, sīhanādasadisaṃ vā nādaṃ nadati. Tatrāyaṃ upamā – yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso “iti sakkāyo”tiādinā nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ – “parisāsu sīhanādaṃ nadatī”ti.

Brahmacakkaṃ pavattetī ti ettha brahman ti seṭṭhaṃ uttamaṃ visiṭṭhaṃ. Cakkan ti dhammacakkaṃ. Taṃ panetaṃ duvidhaṃ hoti paṭivedhañāṇañceva desanāñāṇañca. Tattha paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. Tañhi abhinikkhamanato yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Tusitabhavanato vā yāva mahābodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Dīpaṅkarato vā paṭṭhāya yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Desanāñāṇampi pavattamānaṃ pavattanti duvidhaṃ. Tañhi yāva aññāsikoṇḍaññassa sotāpattimaggā pavattamānaṃ, phalakkhaṇe pavattaṃ nāma. Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi panetaṃ aññehi asādhāraṇaṃ, buddhānaṃyeva orasañāṇaṃ.

Idāni yehi dasahi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, tāni vitthārato dassetuṃ katamāni dasa? Idha, bhikkhave, tathāgato ṭhānañca ṭhānato tiādimāha. Tattha ṭhānañca ṭhānato ti kāraṇañca kāraṇato. Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati, tadāyattavuttitāya uppajjati ceva pavattati ca, tasmā ṭhānanti vuccati. Taṃ bhagavā “ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānaṃ. Ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya, taṃ taṃ aṭṭhānan”ti pajānanto ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Abhidhamme panetaṃ “tattha katamaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇan”tiādinā (vibha. 809) nayena vitthāritameva. Yampī ti yena ñāṇena. Idampi, bhikkhave, tathāgatassā ti idampi ṭhānāṭṭhānañāṇaṃ tathāgatassa tathāgatabalaṃ nāma hotīti attho. Evaṃ sabbapadesu yojanā veditabbā.

Kammasamādānānan ti samādiyitvā katānaṃ kusalākusalakammānaṃ, kammameva vā kammasamādānaṃ. Ṭhānaso hetuso ti paccayato ceva hetuto ca. Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ, kammaṃ hetu. Imassa pana ñāṇassa vitthārakathā “atthekaccāni pāpakāni kammasamādānāni gatisampattipaṭibāḷhāni na vipaccantī”tiādinā (vibha. 810) nayena abhidhamme āgatāyeva.

Sabbatthagāminin ti sabbagatigāminiñca agatigāminiñca. Paṭipadan ti maggaṃ. Yathābhūtaṃ pajānātī ti bahūsupi manussesu ekameva pāṇaṃ ghātentesu “imassa cetanā nirayagāminī bhavissati, imassa tiracchānayonigāminī”ti iminā nayena ekavatthusmimpi kusalākusalacetanāsaṅkhātānaṃ paṭipattīnaṃ aviparītato sabhāvaṃ jānāti. Imassapi ca ñāṇassa vitthārakathā “tattha katamaṃ tathāgatassa sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato ayaṃ maggo ayaṃ paṭipadā nirayagāminīti pajānātī”tiādinā (vibha. 811) nayena abhidhamme āgatāyeva.

Anekadhātun ti cakkhudhātuādīhi kāmadhātuādīhi vā dhātūhi bahudhātuṃ. Nānādhātun ti tāsaṃyeva dhātūnaṃ vilakkhaṇatāya nānappakāradhātuṃ. Lokan ti khandhāyatanadhātulokaṃ. Yathābhūtaṃ pajānātī ti tāsaṃ dhātūnaṃ aviparītato sabhāvaṃ paṭivijjhati. Idampi ñāṇaṃ “tattha katamaṃ tathāgatassa anekadhātunānādhātulokaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato khandhanānattaṃ pajānātī”tiādinā nayena abhidhamme vitthāritameva.

Nānādhimuttikatan ti hīnādīhi adhimuttīhi nānādhimuttikabhāvaṃ. Idampi ñāṇaṃ “tattha katamaṃ tathāgatassa sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato pajānāti santi sattā hīnādhimuttikā”tiādinā nayena abhidhamme vitthāritameva.

Parasattānan ti padhānasattānaṃ. Parapuggalānan ti tato aññesaṃ hīnasattānaṃ. Ekatthameva vā etaṃ padadvayaṃ, veneyyavasena dvidhā vuttaṃ. Indriyaparopariyattan ti saddhādīnaṃ indriyānaṃ parabhāvañca aparabhāvañca, vuddhiñca hāniñcāti attho. Imassāpi ñāṇassa vitthārakathā “tattha katamaṃ tathāgatassa parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato sattānaṃ āsayaṃ pajānātī”ti (vibha. 814) ādinā nayena abhidhamme āgatāyeva.

Jhānavimokkhasamādhisamāpattīnan ti paṭhamādīnaṃ catunnaṃ jhānānaṃ, “rūpī rūpāni passatī”tiādīnaṃ aṭṭhannaṃ vimokkhānaṃ, savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ, paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ. Saṃkilesan ti hānabhāgiyadhammaṃ. Vodānan ti visesabhāgiyadhammaṃ. Vuṭṭhānan ti “vodānampi vuṭṭhānaṃ, tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhānan”ti (vibha. 828) evaṃ vuttaṃ paguṇajjhānañceva bhavaṅgaphalasamāpattiyo ca. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti, tasmā “vodānampi vuṭṭhānan”ti vuttaṃ. Bhavaṅgena pana sabbajjhānehi vuṭṭhānaṃ hoti, phalasamāpattiyā nirodhasamāpattito vuṭṭhānaṃ hoti. Taṃ sandhāya ca “tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhānan”ti vuttaṃ. Idampi ñāṇaṃ “tattha katamaṃ tathāgatassa jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ? Jhāyī ti cattāro jhāyī, atthekacco jhāyī sampattiṃyeva samānaṃ vipattīti paccetī”tiādinā (vibha. 828) nayena abhidhamme vitthāritameva. Sabbañāṇānaṃ vitthārakathāya vinicchayo sammohavinodaniyā vibhaṅgaṭṭhakathāya vutto, pubbenivāsānussatidibbacakkhuñāṇakathā visuddhimagge vitthāritā, āsavakkhayakathā heṭṭhā vuttāyevāti.

Tattha paravādīkathā hoti “dasabalañāṇaṃ nāma pāṭiyekkaṃ ñāṇaṃ natthi, sabbaññutaññāṇassevāyaṃ pabhedo”ti. Taṃ na tathā daṭṭhabbaṃ. Aññameva hi dasabalañāṇaṃ, aññaṃ sabbaññutaññāṇaṃ. Dasabalañāṇañhi sakasakakiccameva jānāti, sabbaññutaññāṇaṃ tampi tato avasesampi jānāti. Dasabalañāṇesu hi paṭhamaṃ kāraṇākāraṇameva jānāti, dutiyaṃ kammavipākantarameva, tatiyaṃ kammaparicchedameva, catutthaṃ dhātunānattakāraṇameva, pañcamaṃ sattānaṃ ajjhāsayādhimuttimeva, chaṭṭhaṃ indriyānaṃ tikkhamudubhāvameva, sattamaṃ jhānādīhi saddhiṃ tesaṃ saṃkilesādimeva, aṭṭhamaṃ pubbenivutthakkhandhasantatimeva, navamaṃ sattānaṃ cutipaṭisandhimeva, dasamaṃ saccaparicchedameva. Sabbaññutaññāṇaṃ pana etehi jānitabbañca tato uttariñca pajānāti, etesaṃ pana kiccaṃ na sabbaṃ karoti. Tañhi jhānaṃ hutvā appetuṃ na sakkoti, iddhi hutvā vikubbituṃ na sakkoti, maggo hutvā kilese khepetuṃ na sakkoti.

Api ca paravādī evaṃ pucchitabbo “dasabalañāṇaṃ nāmetaṃ savitakkasavicāraṃ avitakkavicāramattaṃ avitakkaavicāraṃ, kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ, lokiyaṃ lokuttaran”ti. Jānanto “paṭipāṭiyā satta ñāṇāni savitakkasavicārānī”ti vakkhati, “tato parāni dve avitakkaavicārānī”ti vakkhati. “Āsavakkhayañāṇaṃ siyā savitakkasavicāraṃ siyā avitakkavicāramattaṃ, siyā avitakkaavicāran”ti vakkhati. Tathā “paṭipāṭiyā satta kāmāvacarāni, tato dve rūpāvacarāni, avasāne ekaṃ lokuttaran”ti vakkhati. “Sabbaññutaññāṇaṃ pana savitakkasavicārameva lokiyamevā”ti vakkhati.

Evamettha anupadavaṇṇanaṃ ñatvā idāni yasmā tathāgato paṭhamaṃyeva ṭhānāṭṭhānañāṇena veneyyasattānaṃ āsavakkhayādhigamassa ceva anadhigamassa ca ṭhānāṭṭhānabhūtaṃ kilesāvaraṇābhāvaṃ passati lokiyasammādiṭṭhiṭṭhānādidassanato niyatamicchādiṭṭhiṭṭhānābhāvadassanato ca. Atha nesaṃ kammavipākañāṇena vipākāvaraṇābhāvaṃ passati tihetukappaṭisandhidassanato, sabbatthagāminipaṭipadāñāṇena kammāvaraṇābhāvaṃ passati ānantariyakammābhāvadassanato. Evamanāvaraṇānaṃ anekadhātunānādhātuñāṇena anukūladhammadesanatthaṃ cariyāvisesaṃ passati dhātuvemattadassanato. Atha nesaṃ nānādhimuttikatañāṇena adhimuttiṃ passati payogaṃ anādiyitvāpi adhimuttivasena dhammadesanatthaṃ. Athevaṃ diṭṭhādhimuttīnaṃ yathāsatti yathābalaṃ dhammaṃ desetuṃ indriyaparopariyattiñāṇena indriyaparopariyattaṃ passati saddhādīnaṃ tikkhamudubhāvadassanato. Evaṃ pariññātindriyaparopariyattā pana te sace dūre honti, atha jhānādiñāṇena jhānādīsu vasībhūtattā iddhivisesena te khippaṃ upagacchati. Upagantvā ca nesaṃ pubbenivāsānussatiñāṇena pubbajātibhavaṃ, dibbacakkhānubhāvato pattabbena cetopariyañāṇena sampati cittavisesaṃ passanto āsavakkhayañāṇānubhāvena āsavakkhayagāminiyā paṭipadāya vigatasammohattā āsavakkhayāya dhammaṃ deseti. Tasmā iminānukkamena imāni balāni vuttānīti veditabbāni.

2. Adhivuttipadasuttavaṇṇanā

22

Dutiye ye te dhammā ti ye te dasabalañāṇaṃ sabbaññutaññāṇadhammā. Adhivuttipadānan ti adhivacanapadānaṃ, khandhāyatanadhātudhammānanti attho. Adhivuttiyoti hi adhivacanāni vuccanti, tesaṃ ye padabhūtā desanāya padaṭṭhānattā. Atītā buddhāpi hi ete dhamme kathayiṃsu, anāgatāpi eteva kathayissanti. Tasmā khandhādayo adhivuttipadāni nāma. Tesaṃ adhivuttipadānaṃ. Atha vā bhūtamatthaṃ abhibhavitvā yathāsabhāvato aggahetvā vattanato adhivuttiyoti diṭṭhiyo vuccanti, adhivuttīnaṃ padāni adhivuttipadāni, diṭṭhidīpakāni vacanānīti attho. Tesaṃ adhivuttipadānaṃ diṭṭhivohārānaṃ. Abhiññā sacchikiriyāyā ti jānitvā paccakkhakaraṇatthāya. Visārado ti ñāṇasomanassappatto. Tatthā ti tesu dhammesu tesaṃ tesaṃ tathā tathā dhammaṃ desetun ti tesaṃ tesaṃ diṭṭhigatikānaṃ vā itaresaṃ vā āsayaṃ ñatvā tathā tathā dhammaṃ desetuṃ. Hīnaṃ vā hīnanti ñassatī ti hīnaṃ vā dhammaṃ “hīno dhammo”ti jānissati. Ñāteyyan ti ñātabbaṃ. Daṭṭheyyan ti daṭṭhabbaṃ. Sacchikareyyan ti sacchikātabbaṃ. Tattha tattha yathābhūtañāṇan ti tesu tesu dhammesu yathāsabhāvañāṇaṃ. Iminā sabbaññutaññāṇaṃ dasseti. Evaṃ sabbaññutaññāṇaṃ dassetvā puna dasabalañāṇaṃ dassento dasayimānī tiādimāha. Dasabalañāṇampi hi tattha tattha yathābhūtañāṇamevāti.

3. Kāyasuttavaṇṇanā

23

Tatiye āpanno hoti kañcideva desan ti kañci āpattikoṭṭhāsaṃ āpanno hoti. Anuviccā ti anupavisitvā pariyogāhetvā. Kāyaduccaritan ti tividhaṃ kāyaduccaritaṃ. Vacīduccaritan ti catubbidhaṃ vacīduccaritaṃ. Pāpikā issā ti lāmikā usūyā. Paññāya disvā ti sahavipassanāya maggapaññāya passitvā passitvā pahātabbā. Ijjhatī ti samijjhati. Upavāsassā ti nissāya upasaṅkamitvā vasantassa. Abhibhuyyā ti ajjhottharitvā madditvā. Irīyatī ti vattati. Imasmiṃ sutte sahavipassanāya maggo kathito.

4. Mahācundasuttavaṇṇanā

24

Catutthe jānāmimaṃ dhamman ti iminā ñāṇavādassa vadanākāro vutto. Bhāvitakāyomhī tiādīhi bhāvanāvādassa. Tatiyavāre dvepi vādā ekato vuttā, tayopi cete arahattameva paṭijānanti. Aḍḍhavādaṃ vadeyyā ti aḍḍhohamasmīti vādaṃ vadeyya. Upanīhātun ti nīharitvā dātuṃ.

5. Kasiṇasuttavaṇṇanā

25

Pañcame sakalaṭṭhena kasiṇāni, tadārammaṇānaṃ dhammānaṃ khettaṭṭhena adhiṭṭhānaṭṭhena vā āyatanānīti kasiṇāyatanāni. Uddhan ti upari gagaṇatalābhimukhaṃ. Adho ti heṭṭhā bhūmitalābhimukhaṃ. Tiriyan ti khettamaṇḍalaṃ viya samantā paricchinditvā. Ekacco hi uddhameva kasiṇaṃ vaḍḍheti, ekacco adho, ekacco samantato. Tena tena vā kāraṇena evaṃ pasāreti ālokamiva rūpadassanakāmo. Tena vuttaṃ – “pathavīkasiṇameko sañjānāti uddhaṃ adho tiriyan”ti. Advayan ti idaṃ pana ekassa aññabhāvānupagamanatthaṃ vuttaṃ. Yathā hi udakaṃ paviṭṭhassa sabbadisāsu udakameva hoti na aññaṃ, evameva pathavīkasiṇaṃ pathavīkasiṇameva hoti. Natthi tassa aññakasiṇasambhedoti. Es’eva nayo sabbattha. Appamāṇan ti idaṃ tassa tassa pharaṇaappamāṇavasena vuttaṃ. Tañhi cetasā pharanto sakalameva pharati, “ayamassa ādi, idaṃ majjhan”ti pamāṇaṃ na gaṇhāti. Viññāṇakasiṇan ti cettha kasiṇugghāṭimākāse pavattaviññāṇaṃ. Tattha kasiṇavasena kasiṇugghāṭimākāse, kasiṇugghāṭimākāsavasena tattha pavattaviññāṇe uddhaṃadhotiriyatā veditabbā. Ayam ettha saṅkhepo, kammaṭṭhānabhāvanānayena panetāni pathavīkasiṇādīni vitthārato visuddhimagge (visuddhi. 1.51 ādayo) vuttāneva.

6. Kāḷīsuttavaṇṇanā

26

Chaṭṭhe kumāripañhesū ti kumārīnaṃ māradhītānaṃ pucchāsu. Atthassa pattiṃ hadayassa santin ti dvīhipi padehi arahattameva kathitaṃ. Senan ti rāgādikilesasenaṃ. Piyasātarūpan ti piyajātikesu ca sātajātikesu ca vatthūsu uppajjanato evaṃladdhanāmaṃ. Ekohaṃ jhāyaṃ sukhamanubodhin ti evaṃ kilesasenaṃ jinitvā ahaṃ ekakova jhāyanto sukhaṃ anubujjhiṃ sacchiakāsiṃ. Sakkhin ti sakkhibhāvappattaṃ dhammasakkhiṃ. Na sampajjati kenaci me ti mayhaṃ kenaci saddhiṃ mittadhammo nāma natthi. Pathavīkasiṇasamāpattiparamā kho, bhagini, eke samaṇabrāhmaṇā atthoti abhinibbattesun ti pathavīkasiṇasamāpattiparamo uttamo atthoti gahetvā abhinibbattesuṃ. Yāvatā kho, bhagini, pathavīkasiṇasamāpattiparamatā ti yattakā pathavīkasiṇasamāpattiyā uttamakoṭi. Tadabhiññāsi bhagavā ti taṃ bhagavā abhiññāpaññāya abhiññāsi. Assādamaddasā ti samudayasaccaṃ addasa. Ādīnavamaddasā ti dukkhasaccaṃ addasa. Nissaraṇamaddasā ti nirodhasaccaṃ addasa. Maggāmaggañāṇadassanamaddasā ti maggasaccaṃ addasa. Atthassa pattī ti etesaṃ catunnaṃ saccānaṃ diṭṭhattā arahattasaṅkhātassa atthassa patti, sabbadarathapariḷāhavūpasantatāya hadayassa santī ti.

7. Paṭhamamahāpañhasuttavaṇṇanā

27

Sattame abhijānāthā ti abhijānitvā paccakkhaṃ katvā viharatha. Abhiññāyā ti abhijānitvā. Idhā ti imāya. Dhammadesanāya vā dhammadesanan ti yad idaṃ samaṇassa gotamassa dhammadesanāya saddhiṃ amhākaṃ dhammadesanaṃ, amhākaṃ vā dhammadesanāya saddhiṃ samaṇassa gotamassa dhammadesanaṃ ārabbha nānākaraṇaṃ vuccetha, taṃ kiṃ nāmāti vadanti. Dutiyapadepi eseva nayo. Iti te majjhe bhinnasuvaṇṇaṃ viya sāsanena saddhiṃ attano laddhiṃ vacanamattena samadhuraṃ ṭhapayiṃsu. Neva abhinandiṃsū ti “evametan”ti na sampaṭicchiṃsu. Nappaṭikkosiṃsū ti “na idaṃ evan”ti nappaṭisedhesuṃ. Kasmā? Te kira “titthiyā nāma andhasadisā jānitvā vā ajānitvā vā katheyyun”ti nābhinandiṃsu.

Na sampāyissantī ti sampādetvā kathetuṃ na sakkhissanti. Uttari ca vighātan ti asampādanato uttarimpi dukkhaṃ āpajjissanti. Sampādetvā kathetuṃ asakkontānañhi dukkhaṃ uppajjati. Yathā taṃ, bhikkhave, avisayasmin ti ettha ca tan ti nipātamattaṃ. Yathā ti kāraṇavacanaṃ, yasmā avisaye pañhaṃ pucchitā hontīti attho. Ito vā pana sutvā ti ito vā pana mama sāsanato sutvā. Itoti tathāgatatopi tathāgatasāvakatopi. Ārādheyyā ti paritoseyya, aññathā ārādhanaṃ nāma natthīti dasseti.

Ekadhamme ti ekasmiṃ dhamme. Iminā uddeso dassito. Parato katamasmiṃ ekadhamme ti iminā pañho dassito. Sabbe sattā āhāraṭṭhitikā ti idaṃ pan’ettha veyyākaraṇaṃ. Sesesupi eseva nayo. Sammā nibbindamāno tiādīsu pana sammā hetunā nayena nibbidānupassanāya nibbindanto ukkaṇṭhanto, virāgānupassanāya virajjanto, paṭisaṅkhānupassanāya muccanassa upāyaṃ katvā vimuccamāno, adhimokkhavasena vā vimuccamāno sanniṭṭhānaṃ kurumānoti attho. Udayabbayehi paricchinditvā pubbantāparantadassanena sammā pariyantadassāvī. Sammadatthaṃ abhisameccā ti sammā sabhāgatthaṃ ñāṇena abhisamāgantvā. Dukkhassantakaro hotī ti sakalavaṭṭadukkhassa pariyantaṃ parivaṭumaṃ karo hoti.

Sabbe sattā ti kāmabhavādīsu ekavokārabhavādīsu ca sabbabhavesu sabbe sattā. Āhāraṭṭhitikā ti āhārato ṭhiti etesanti āhāraṭṭhitikā. Iti sabbasattānampi ṭhitihetu āhāro nāma eko dhammo, tasmiṃ ekadhamme. Nanu ca evaṃ sante yaṃ vuttaṃ – “asaññasattā devā ahetukā anāhārā aphassakā”tiādi (vibha. 1017), taṃ virujjhatīti. Na virujjhati. Tesañhi jhānaṃ āhāro hoti. Evaṃ santepi “cattārome, bhikkhave, āhārā”ti (saṃ. ni. 2.11) idaṃ virujjhatīti. Idampi na virujjhati. Etasmiñhi sutte nippariyāyena āhāralakkhaṇā dhammā āhārāti vuttā, idha pana pariyāyena paccayo āhāroti vutto. Sabbadhammānañhi paccayo laddhuṃ vaṭṭati. So ca yaṃ yaṃ phalaṃ janeti, taṃ taṃ āharati nāma. Tasmā āhāroti vuccati. Tenevāha – “avijjampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko ca, bhikkhave, avijjāya āhāro? Pañca nīvaraṇātissa vacanīyan”ti (a. ni. 10.61). Ayaṃ idha adhippeto. Etasmiñhi paccayāhāre gahite pariyāyāhāropi nippariyāyāhāropi sabbo gahitova hoti.

Tattha asaññībhave paccayāhāro labbhati. Anuppanne hi buddhe titthāyatane pabbajitā vāyokasiṇe parikammaṃ katvā catutthajjhānaṃ nibbattetvā tato vuṭṭhāya “dhi cittaṃ, dhi vatetaṃ cittaṃ, cittassa nāma abhāvoyeva sādhu. Cittañhi nissāya vadhabandhādipaccayaṃ dukkhaṃ uppajjati. Citte asati natthetan”ti khantiṃ ruciṃ uppādetvā aparihīnajjhānā kālaṃ katvā asaññībhave nibbattanti. Yo yassa iriyāpatho manussaloke paṇihito ahosi, so tena iriyāpathena nibbattitvā cittarūpasadiso hutvā pañca kappasatāni tiṭṭhati. Ettakaṃ addhānaṃ sayito viya hoti. Evarūpānampi sattānaṃ paccayāhāro labbhati. Te hi yaṃ jhānaṃ bhāvetvā nibbattā, tadeva nesaṃ paccayo hoti. Yathā jiyāvegena khittasaro yāva jiyāvego atthi, tāva gacchati. Evaṃ yāva jhānapaccayo atthi, tāva tiṭṭhanti. Tasmiṃ niṭṭhite khīṇavego viya saro patanti. Cavanakāle ca tesaṃ so rūpakāyo antaradhāyati, kāmāvacarasaññā uppajjati, tena saññuppādena te devā tamhā kāyā cutāti paññāyanti.

Ye pana te nerayikā neva vuṭṭhānaphalūpajīvī, na puññaphalūpajīvīti vuttā, tesaṃ ko āhāroti? Tesaṃ kammameva āhāro. Kiṃ pañca āhārā atthīti? Pañca, na pañcāti idaṃ na vattabbaṃ, nanu “paccayo āhāro”ti vuttametaṃ. Tasmā yena kammena niraye nibbattanti, tadeva tesaṃ ṭhitipaccayattā āhāro hoti. Yaṃ sandhāya idaṃ vuttaṃ – “na ca tāva kālaṃ karoti, yāva na taṃ pāpakammaṃ byantī hotī”ti (ma. ni. 3.250, 268; a. ni. 3.36).

Kabaḷīkārāhāraṃ ārabbhāpi cettha vivādo na kātabbo. Mukhe uppajjanakheḷopi hi tesaṃ āhārakiccaṃ sādheti. Kheḷo hi niraye dukkhavedanīyo hutvā paccayo hoti, sagge sukhavedaniyo. Iti kāmabhave nippariyāyena cattāro āhārā, rūpārūpabhavesu ṭhapetvā asaññe sesānaṃ tayo, asaññānañceva avasesānañca paccayāhāroti iminā ākārena sabbe sattā āhāraṭṭhitikāti veditabbā. Tattha cattāro āhāro yo vā pana koci paccayāhāro dukkhasaccaṃ, āhārasamuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, nirodhappajānanā paññā maggasaccanti evaṃ catusaccavasena sabbavāresu yojanā kātabbā.

8. Dutiyamahāpañhasuttavaṇṇanā

28

Aṭṭhame kajaṅgalāyan ti evaṃnāmake nagare. Kajaṅgalā ti kajaṅgalāvāsino. Mahāpañhesū ti mahantaatthapariggāhakesu pañhesu. Yathā mettha khāyatī ti yathā me ettha upaṭṭhāti. Sammā subhāvitacitto ti hetunā nayena suṭṭhu bhāvitacitto. Eso ceva tassa attho ti kiñcāpi Bhagavatā “cattāro dhammā”tiādayo pañhā “cattāro āhārā”tiādinā nayena vissajjitā, yasmā pana catūsu āhāresu pariññātesu cattāro satipaṭṭhānā bhāvitā honti, tesu ca bhāvitesu cattāro āhārā pariññātāva honti. Tasmā desanāvilāsena byañjanamevettha nānaṃ, attho pana ekoyeva. Indriyādīsupi eseva nayo. Tena vuttaṃ – “eso ceva tassa attho”ti. Atthato hi ubhayampetaṃ majjhe bhinnasuvaṇṇamiva hoti.

9. Paṭhamakosalasuttavaṇṇanā

29

Navame yāvatā ti yattakā. Kāsikosalā ti kāsikosalajanapadā. Attheva aññathattan ti ṭhitassa aññathattaṃ atthiyeva. Atthi vipariṇāmo ti maraṇampi atthiyeva. Tasmimpi nibbindatī ti tasmimpi sampattijāte ukkaṇṭhati. Agge virajjatī ti sampattiyā agge kosalarājabhāve virajjati. Pageva hīnasmin ti paṭhamataraṃyeva hīne ittaramanussānaṃ pañca kāmaguṇajāte.

Manomayā ti jhānamanena nibbattā. Bārāṇaseyyakan ti bārāṇasiyaṃ uppannaṃ. Tattha kira kappāsopi mudu, suttakantikāyopi tantavāyāpi chekā, udakampi suci siniddhaṃ. Ubhatobhāgavimaṭṭhan ti dvīsupi passesu maṭṭhaṃ mudu siniddhaṃ khāyati. Catasso paṭipadā lokiyalokuttaramissikā kathitā. Saññāsu paṭhamā kāmāvacarasaññā, dutiyā rūpāvacarasaññā, tatiyā lokuttarasaññā, catutthā ākiñcaññāyatanasaññā. Yasmā pana sā saññā aggāti āgatā, tato paraṃ saññāpaññatti nāma natthi, tasmā agganti vuttā.

Bāhirakānan ti sāsanato bahiddhā pavattānaṃ. No cassaṃ no ca me siyā ti sace ahaṃ atīte na bhavissaṃ, etarahipi me ayaṃ attabhāvo na siyā. Na bhavissāmi na me bhavissatī ti sacepi anāgate na bhavissāmi, na ca me kiñci palibodhajātaṃ bhavissati. Agge virajjatī ti ucchedadiṭṭhiyaṃ virajjati. Ucchedadiṭṭhi hi idha nibbānassa santatāya agganti jātā.

Paramatthavisuddhin ti uttamatthavisuddhiṃ. Nevasaññānāsaññāyatanasamāpattiyā etaṃ adhivacanaṃ. Ākiñcaññāyatanañhi vipassanāpadaṭṭhānattā aggaṃ nāma jātaṃ, nevasaññānāsaññāyatanaṃ dīghāyukattā. Paramadiṭṭhadhammanibbānan ti imasmiññeva attabhāve paramanibbānaṃ. Anupādā vimokkho ti catūhi upādānehi aggahetvā cittassa vimokkho. Arahattassetaṃ nāmaṃ. Pariññan ti samatikkamaṃ. Tattha bhagavā paṭhamajjhānena kāmānaṃ pariññaṃ paññāpeti, arūpāvacarehi rūpānaṃ pariññaṃ paññāpeti, anupādānibbānena vedanānaṃ pariññaṃ paññāpeti. Nibbānañhi sabbavedayitappahānattā vedanānaṃ pariññā nāma. Anupādāparinibbānan ti apaccayaparinibbānaṃ. Idaṃ pana suttaṃ kathento bhagavā anabhiratipīḷitāni pañca bhikkhusatāni disvā tesaṃ anabhirativinodanatthaṃ kathesi. Tepi anabhiratiṃ vinodetvā desanānusārena ñāṇaṃ pesetvā sotāpannā hutvā aparabhāge vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇiṃsūti.

10. Dutiyakosalasuttavaṇṇanā

30

Dasame uyyodhikā nivatto hotī ti yuddhato nivatto hoti. Laddhādhippāyo ti mahākosalaraññā kira bimbisārassa dhītaraṃ dentena dvinnaṃ rajjānaṃ antare satasahassuṭṭhāno kāsigāmo nāma dhītu dinno. Ajātasattunā pitari mārite mātāpissa rañño viyogasokena nacirasseva matā. Tato rājā pasenadikosalo “ajātasattunā mātāpitaro māritā, mama pitu santako gāmo”ti tassatthāya aṭṭaṃ karoti, ajātasattupi “mama mātu santako”ti tassa gāmassatthāya. Dvepi mātulabhāgineyyā caturaṅginiṃ senaṃ sannayhitvā yujjhiṃsu. Tattha pasenadikosalo dve vāre ajātasattunā parājito nagarameva pāvisi. Tatiyavāre “kathaṃ nu kho me jayo bhaveyyā”ti upassutivasena yujjhitabbākāraṃ ñatvā byūhaṃ racayitvā ubhohi passehi parikkhipitvā ajātasattuṃ gaṇhi. Tāvadeva jayādhippāyassa laddhattā laddhādhippāyo nāma ahosi.

Yena ārāmo tena pāyāsī ti bahinagare jayakhandhāvāraṃ nivesetvā “yāva nagaraṃ alaṅkaronti, tāva dasabalaṃ vandissāmi. Nagaraṃ paviṭṭhakālato paṭṭhāya hi papañco hotī”ti amaccagaṇaparivuto yenārāmo tena pāyāsi, ārāmaṃ pāvisi. Kasmiṃ kāle pāvisīti? Piṇḍapātappaṭikkantānaṃ bhikkhūnaṃ ovādaṃ datvā sammāsambuddhe gandhakuṭiṃ paviṭṭhe bhikkhusaṅghe ca ovādaṃ sampaṭicchitvā attano attano rattiṭṭhānadivāṭṭhānāni gate. Caṅkamantī ti kasmiṃ samaye caṅkamanti? Paṇītabhojanapaccayassa thinamiddhassa vinodanatthaṃ, divā padhānikā vā te. Tādisānañhi pacchābhattaṃ caṅkamitvā nhatvā sarīraṃ utuṃ gāhāpetvā nisajja samaṇadhammaṃ karontānaṃ cittaṃ ekaggaṃ hoti. Ye te bhikkhū ti so kira “kahaṃ satthā kahaṃ sugatoti pariveṇena pariveṇaṃ āgantvā pucchitvāva pavisissāmī”ti vilokento araññahatthī viya mahācaṅkame caṅkamamāne paṃsukūlike bhikkhū disvā tesaṃ santikaṃ agamāsi. Taṃ sandhāyetaṃ vuttaṃ. Dassanakāmā ti passitukāmā. Vihāro ti gandhakuṭiṃ sandhāya āhaṃsu. Ataramāno ti aturito, saṇikaṃ padapamāṇaṭṭhāne padaṃ nikkhipanto vattaṃ katvā susammaṭṭhaṃ muttajālasinduvārasadisaṃ vālukaṃ avināsentoti attho. Ālindan ti pamukhaṃ. Aggaḷan ti kavāṭaṃ. Ukkāsitvā ti ukkāsitasaddaṃ katvā. Ākoṭehī ti agganakhena īsakaṃ kuñcikāchiddasamīpe koṭehīti vuttaṃ hoti. Dvāraṃ kira atiupari amanussā, atiheṭṭhā dīghajātikā koṭenti. Tathā akoṭetvā majjhe chiddasamīpe koṭetabbanti idaṃ dvārakoṭanavattanti vadanti. Vivari bhagavā dvāran ti na bhagavā uṭṭhāya dvāraṃ vivarati, vivaratūti pana hatthaṃ pasāreti. Tato “bhagavā tumhehi anekakappakoṭīsu dānaṃ dadamānehi na sahatthā dvāravivaraṇakammaṃ katan”ti sayameva dvāraṃ vivaṭaṃ. Taṃ pana yasmā bhagavato manena vivaṭaṃ, tasmā “vivari bhagavā dvāran”ti vattuṃ vaṭṭati.

Mettūpahāran ti mettāsampayuttaṃ kāyikavācasikaupahāraṃ. Kataññutan ti ayañhi rājā pubbe thūlasarīro ahosi, doṇapākaṃ bhuñjati. Ath’assa bhagavā divase divase thokaṃ thokaṃ hāpanatthāya –

“Manujassa sadā satīmato,
Mattaṃ jānato laddhabhojane;
Tanukassa bhavanti vedanā,
Saṇikaṃ jīrati āyupālayan”ti. (saṃ. ni. 1.124)

Imaṃ ovādaṃ adāsi. So imasmiṃ ovāde ṭhatvā divase divase thokaṃ thokaṃ hāpetvā anukkamena nāḷikodanaparamatāya saṇṭhāsi, gattānipissa tanūni thirāni jātāni. Taṃ Bhagavatā kataṃ upakāraṃ sandhāya “kataññutaṃ kho ahaṃ, bhante, kataveditaṃ sampassamāno”ti āha. Ariye ñāye ti sahavipassanake magge. Vuddhasīlo ti vaḍḍhitasīlo. Ariyasīlo ti apothujjanikehi sīlehi samannāgato. Kusalasīlo ti anavajjehi sīlehi samannāgato. Āraññako ti jāyamānopi araññe jāto, abhisambujjhamānopi araññe abhisambuddho, devavimānakappāya gandhakuṭiyā vasantopi araññeyeva vasīti dassento evamāha. Sesaṃ sabbattha uttānatthamevāti.

Mahāvaggo tatiyo.

4. Upālivaggo

1. Upālisuttavaṇṇanā

31

Catutthassa paṭhame saṅghasuṭṭhutāyā tiādīsu saṅghasuṭṭhutā nāma saṅghassa suṭṭhubhāvo, “suṭṭhu devā”ti āgataṭṭhāne viya “suṭṭhu, bhante”ti vacanasampaṭicchanabhāvo. Yo ca tathāgatassa vacanaṃ sampaṭicchati, tassa taṃ dīgharattaṃ hitāya sukhāya saṃvattati. Tasmā saṅghassa “suṭṭhu, bhante”ti vacanasampaṭicchanatthaṃ paññattaṃ, asampaṭicchane ādīnavaṃ, sampaṭicchane ānisaṃsaṃ dassetvā, na balakkārena abhibhavitvāti etamatthaṃ āvikaronto āha – saṅghasuṭṭhutāyā ti. Saṅghaphāsutāyā ti saṅghassa phāsubhāvāya, sahajīvitāya sukhavihāratthāyāti attho.

Dummaṅkūnaṃ puggalānaṃ niggahāyā ti dummaṅkūnāma dussīlapuggalā, ye maṅkutaṃ āpādiyamānāpi dukkhena āpajjanti, vītikkamaṃ karontā vā katvā vā na lajjanti, tesaṃ niggahatthāya. Te hi sikkhāpade asati “kiṃ tumhehi diṭṭhaṃ, kiṃ sutaṃ, kiṃ amhehi kataṃ, katamasmiṃ vatthusmiṃ katamaṃ āpattiṃ ropetvā amhe niggaṇhathā”ti saṅghaṃ viheṭheyyuṃ. Sikkhāpade pana sati te saṅgho sikkhāpadaṃ dassetvā saha dhammena niggahessati. Tena vuttaṃ – “dummaṅkūnaṃ puggalānaṃ niggahāyā”ti.

Pesalānan ti piyasīlānaṃ bhikkhūnaṃ phāsuvihāratthāya. Piyasīlā hi bhikkhū kattabbākattabbaṃ sāvajjānavajjaṃ velaṃ mariyādañca ajānantā sikkhāttayapāripūriyā ghaṭamānā kilamanti, te pana sāvajjānavajjaṃ velaṃ mariyādañca ñatvā sikkhāpāripūriyā ghaṭamānā na kilamanti. Tena tesaṃ sikkhāpadapaññāpanaṃ phāsuvihārāya saṃvattatiyeva. Yo vā dummaṅkūnaṃ puggalānaṃ niggaho, sveva tesaṃ phāsuvihāro. Dussīlapuggale nissāya hi uposathappavāraṇā na tiṭṭhanti, saṅghakammāni nappavattanti, sāmaggī na hoti, bhikkhū anekaggā uddesādīsu anuyuñjituṃ na sakkonti. Dussīlesu pana niggahitesu sabbopi ayaṃ upaddavo na hoti, tato pesalā bhikkhū phāsu viharanti. Evaṃ “pesalānaṃ bhikkhūnaṃ phāsuvihārāyā”ti ettha dvidhā attho veditabbo.

Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāyā ti diṭṭhadhammikā āsavā nāma asaṃvare ṭhitena tasmiṃyeva attabhāve pattabbā pāṇippahāradaṇḍappahārasatthappahārahatthacchedapādacchedaakittiayasavippaṭisārādayo dukkhaviseso, tesaṃ saṃvarāya pidahanāya āgamanamaggathakanāyāti attho. Samparāyikānan ti samparāyikā āsavā nāma asaṃvare ṭhitena katapāpakammamūlakā samparāye narakādīsu pattabbā dukkhavisesā, tesaṃ paṭighātatthāya vūpasamatthāya.

Appasannānan ti sikkhāpadapaññattiyā hi sati sikkhāpadapaññattiṃ ñatvā vā, yathāpaññattaṃ paṭipajjamāne bhikkhū disvā vā, yepi appasannā paṇḍitamanussā, te “yāni vata loke mahājanassa rajjanadussanamuyhanaṭṭhānāni, tehi ime samaṇā ārakā viratā viharanti, dukkaraṃ vata karontī”ti pasādaṃ āpajjanti vinayapiṭakapotthakaṃ disvā micchādiṭṭhikatavedibrāhmaṇā viya. Tena vuttaṃ – “appasannānaṃ pasādāyā”ti.

Pasannānan ti yepi sāsane pasannā kulaputtā, tepi sikkhāpadapaññattiṃ vā ñatvā, yathāpaññattaṃ paṭipajjamāne bhikkhū vā disvā “aho ayyā dukkaraṃ karonti, ye yāvajīvaṃ ekabhattā vinayasaṃvaraṃ pālentī”ti bhiyyo bhiyyo pasīdanti. Tena vuttaṃ – “pasannānaṃ bhiyyobhāvāyā”ti.

Saddhammaṭṭhitiyā ti tividho saddhammo pariyattisaddhammo paṭipattisaddhammo adhigamasaddhammoti. Tattha sakalampi buddhavacanaṃ pariyattisaddhammo nāma. Terasa dhutaguṇā cārittavārittasīlasamādhivipassanāti ayaṃ paṭipattisaddhammo nāma. Navalokuttaradhammo adhigamasaddhammo nāma. So sabbopi yasmā sikkhāpadapaññattiyā sati bhikkhū sikkhāpadañca tassa vibhaṅgañca tadatthajotanatthaṃ aññañca buddhavacanaṃ pariyāpuṇanti, yathāpaññattañca paṭipajjamānā paṭipattiṃ pūretvā paṭipattiyā adhigantabbaṃ lokuttaradhammaṃ adhigacchanti, tasmā sikkhāpadapaññattiyā saddhammo ciraṭṭhitiko hoti. Tena vuttaṃ – “saddhammaṭṭhitiyā”ti.

Vinayānuggahāyā ti sikkhāpadapaññattiyā sati saṃvaravinayo, pahānavinayo, samathavinayo, paññattivinayo ti catubbidho vinayo anuggahito hoti sūpatthambhito. Tena vuttaṃ – “vinayānuggahāyā”ti.

2. Pātimokkhaṭṭhapanāsuttavaṇṇanā

32

Dutiye pārājiko ti pārājikāpattiṃ āpanno. Pārājikakathā vippakatā hotī ti “asukapuggalo pārājikaṃ āpanno nu kho no”ti evaṃ kathā ārabhitvā aniṭṭhāpitā hoti. Esa nayo sabbattha.

3. Ubbāhikāsuttavaṇṇanā

33

Tatiye ubbāhikāyā ti sampattaadhikaraṇaṃ vūpasametuṃ saṅghato ubbāhitvā uddharitvā gahaṇatthāya. Vinaye kho pana ṭhito hotī ti vinayalakkhaṇe patiṭṭhito hoti. Asaṃhīro ti na aññassa vacanamatteneva attano laddhiṃ vissajjeti. Paṭibalo ti kāyabalenapi ñāṇabalenapi samannāgato. Saññāpetun ti jānāpetuṃ. Paññāpetun ti sampajānāpetuṃ. Nijjhāpetun ti olokāpetuṃ. Pekkhatun ti passāpetuṃ. Pasādetun ti sañjātapasādaṃ kātuṃ. Adhikaraṇan ti vivādādhikaraṇādicatubbidhaṃ. Adhikaraṇasamudayan ti vivādamūlādikaṃ adhikaraṇakārakaṃ. Adhikaraṇanirodhan ti adhikaraṇānaṃ vūpasamaṃ. Adhikaraṇanirodhagāminiṃ paṭipadan ti sattavidhaadhikaraṇasamathaṃ.

4. Upasampadāsuttavaṇṇanā

34

Catutthe anabhiratin ti ukkaṇṭhitabhāvaṃ. Vūpakāsetun ti vinetuṃ. Adhisīle ti uttamasīle. Cittapaññā supi eseva nayo.

7. Saṅghabhedasuttavaṇṇanā

37

Sattame vatthūhī ti kāraṇehi. Avakassantī ti parisaṃ ākaḍḍhanti vijaṭenti ekamantaṃ ussārenti. Apakassantī ti ativiya ākaḍḍhanti, yathā visaṃsaṭṭhā honti, evaṃ karonti. Āveni kammāni karontī ti visuṃ saṅghakammāni karonti.

9-10. Ānandasuttadvayavaṇṇanā

39-40

Navame kappaṭṭhikan ti āyukappaṃ nirayamhi ṭhitikāraṇaṃ. Kibbisaṃ pasavatī ti pāpaṃ paṭilabhati. Āpāyiko ti apāyagamanīyo. Nerayiko ti niraye nibbattanako. Vaggarato ti bhedarato. Yogakkhemā padhaṃsatī ti yogehi khemato arahattato dhaṃsati vigacchati. Dasame anuggaho ti aññamaññassa saṅgahānuggaho. Sesaṃ sabbattha uttānatthamevāti.

Upālivaggo catuttho.

5. Akkosavaggo

4. Kusinārasuttavaṇṇanā

44

Pañcamassa catutthe kusinārāyan ti evaṃnāmake nagare. Devatānaṃ atthāya baliṃ haranti etthāti baliharaṇo, tasmiṃ baliharaṇe. Acchiddena appaṭimaṃsenā tiādīsu yena kenacideva pahaṭo vā hoti, vejjakammādīni vā katāni, tassa kāyasamācāro upacikādīhi khāyitatālapaṇṇaṃ viya chiddo ca, paṭimasituṃ yattha katthaci gahetvā ākaḍḍhituṃ sakkuṇeyyatāya paṭimaṃso ca hoti, viparīto acchiddo appaṭimaṃso nāma. Vacīsamācāro pana musāvādaomasavādapesuññaamūlakānuddhaṃsanādīhi chiddo sappaṭimaṃso ca hoti, viparīto acchiddo appaṭimaṃso. Mettaṃ nu kho me cittan ti palibodhaṃ chinditvā kammaṭṭhānabhāvanānuyogena adhigataṃ me mettacittaṃ. Anāghātan ti āghātavirahitaṃ, vikkhambhanena vihatāghātanti attho. Kattha vuttan ti idaṃ sikkhāpadaṃ kismiṃ nagare vuttaṃ.

Kālena vakkhāmī tiādīsu eko ekaṃ okāsaṃ kāretvā codento kālena vadati nāma. Saṅghamajjhe vā gaṇamajjhe vā salākaggayāgaggavitakkamāḷakabhikkhācāramaggaāsanasālādīsu vā upaṭṭhākehi parivāritakkhaṇe vā codento akālena vadati nāma. Tacchena vadanto bhūtena vadati nāma. “Daharamahallakaparisāvacarakapaṃsukūlikadhammakathikapatirūpaṃ tava idan”ti vadanto pharusena vadati nāma. Kāraṇanissitaṃ pana katvā, “bhante mahallakattha, parisāvacarakattha, paṃsukūlikattha, dhammakathikatthapatirūpaṃ tumhākamidan”ti vadanto saṇhena vadati nāma. Kāraṇanissitaṃ katvā vadanto atthasaṃhitena vadati nāma. Mettacitto vakkhāmi no dosantaro ti mettacittaṃ paccupaṭṭhapetvā vakkhāmi, na duṭṭhacitto hutvā.

5. Rājantepurappavesanasuttavaṇṇanā

45

Pañcame kataṃ vā karissanti vā ti methunavītikkamaṃ kariṃsu vā karissanti vā. Ratanan ti maṇiratanādīsu yaṃkiñci. Patthetī ti māretuṃ icchati. Hatthisambādhan ti hatthīhi sambādhaṃ. Hatthisammaddanti vā pāṭho, tassattho – hatthīhi sammaddo etthāti hatthisammaddaṃ. Sesesupi eseva nayo. Rajanīyāni rūpasaddagandharasaphoṭṭhabbānī ti etāni rāgajanakāni rūpādīni tattha paripūrāni honti.

6. Sakkasuttavaṇṇanā

46

Chaṭṭhe sokasabhaye ti sokena sabhaye. Sokabhayeti vā pāṭho, ayamevattho. Dutiyapadepi eseva nayo. Yena kenaci kammaṭṭhānenā ti kasivaṇijjādikammesu yena kenaci kammena. Anāpajja akusalan ti kiñci akusalaṃ anāpajjitvā. Nibbiseyyā ti uppādeyya ācineyya. Dakkho ti cheko. Uṭṭhānasampanno ti uṭṭhānavīriyena samannāgato. Alaṃ vacanāyā ti yutto vacanāya. Ekantasukhappaṭisaṃvedī vihareyyā ti ekantameva kāyikacetasikasukhaṃ ñāṇena paṭisaṃvedento vihareyya. Aniccā ti hutvā abhāvato. Tucchā ti sārarahitā. Musā ti niccasubhasukhā viya khāyamānāpi tathā na hontīti musā. Mosadhammā ti nassanasabhāvā. Tasmā te paṭicca dukkhaṃ uppajjatīti sandasseti. Idha pana vo ti ettha vo ti nipātamattaṃ. Apaṇṇakaṃ vā sotāpanno ti avirādhitaṃ ekaṃsena sotāpanno vā hoti. Sopi jhānaṃ nibbatteti, brahmalokaṃ vā gantvā chasu vā kāmasaggesu ekantasukhappaṭisaṃvedī hutvā vihareyya. Imasmiṃ sutte satthā aṭṭhaṅguposathassa guṇaṃ kathesi.

7. Mahālisuttavaṇṇanā

47

Sattame micchāpaṇihitan ti micchā ṭhapitaṃ. Adhammacariyāvisamacariyā ti akusalakammapathavasena adhammacariyasaṅkhātā visamacariyā. Kusalakammapathavasena itarā veditabbā. Evamidha vaṭṭameva kathitaṃ.

8. Pabbajitaabhiṇhasuttavaṇṇanā

48

Aṭṭhame pabbajitenā ti gharāvāsaṃ pahāya sāsane pabbajjaṃ upagatena. Abhiṇhan ti abhikkhaṇaṃ punappunaṃ, paccavekkhitabbā oloketabbā sallakkhetabbā. Vevaṇṇiyan ti vivaṇṇabhāvaṃ. Taṃ panetaṃ vevaṇṇiyaṃ duvidhaṃ hoti sarīravevaṇṇiyaṃ parikkhāravevaṇṇiyañca. Tattha kesamassuoropanena sarīravevaṇṇiyaṃ veditabbaṃ. Pubbe pana nānāvirāgāni sukhumavatthāni nivāsetvāpi nānaggarasabhojanaṃ suvaṇṇarajatabhājanesu bhuñjitvāpi sirigabbhe varasayanāsanesu nipajjitvāpi nisīditvāpi sappinavanītādīhi bhesajjaṃ katvāpi pabbajitakālato paṭṭhāya chinnasaṅghaṭitakasāvarasapītāni vatthāni nivāsetabbāni, ayapatte vā mattikapatte vā missakodano bhuñjitabbo, rukkhamūlādisenāsane muñjatiṇasantharaṇādīsu nipajjitabbaṃ, cammakhaṇḍataṭṭikādīsu nisīditabbaṃ, pūtimuttādīhi bhesajjaṃ kattabbaṃ hoti. Evamettha parikkhāravevaṇṇiyaṃ veditabbaṃ. Evaṃ paccavekkhato kopo ca māno ca pahīyati.

Parapaṭibaddhā me jīvikā ti mayhaṃ paresu paṭibaddhā parāyattā catupaccayajīvikāti. Evaṃ paccavekkhato hi ājīvo parisujjhati, piṇḍapāto ca apacito hoti, catūsu paccayesu apaccavekkhitaparibhogo nāma na hoti. Añño me ākappo karaṇīyo ti yo gihīnaṃ uraṃ abhinīharitvā gīvaṃ paggahetvā lalitenākārena aniyatapadavītihārena gamanākappo hoti, tato aññova ākappo mayā karaṇīyo, santindriyena santamānasena yugamattadassinā visamaṭṭhāne udakasakaṭeneva mandamitapadavītihārena hutvā gantabbanti paccavekkhitabbaṃ. Evaṃ paccavekkhato hi iriyāpatho sāruppo hoti, tisso sikkhā paripūrenti. Kaccinukho ti salakkhaṇe nipātasamudāyo. Attā ti cittaṃ. Sīlato na upavadatī ti aparisuddhaṃ te sīlanti sīlapaccayo na upavadati. Evaṃ paccavekkhato hi ajjhattaṃ hirī samuṭṭhāti, sā tīsu dvāresu saṃvaraṃ sādheti, tīsu dvāresu saṃvaro catupārisuddhisīlaṃ hoti, catupārisuddhisīle ṭhito vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhāti. Anuvicca viññū sabrahmacārī ti paṇḍitā sabrahmacārino anuvicāretvā. Evaṃ paccavekkhato hi bahiddhā ottappaṃ saṇṭhāti, taṃ tīsu dvāresu saṃvaraṃ sādhetīti anantaranayen’eva veditabbaṃ.

Nānābhāvo vinābhāvo ti jātiyā nānābhāvo, maraṇena vinābhāvo. Evaṃ paccavekkhato hi tīsu dvāresu asaṃvutākāro nāma na hoti, maraṇassati sūpaṭṭhitā hoti. Kammassakomhī tiādīsu kammaṃ mayhaṃ sakaṃ attano santakanti kammassakā. Kammena dātabbaṃ phalaṃ dāyaṃ, kammassa dāyaṃ kammadāyaṃ, taṃ ādīyāmīti kammadāyādo. Kammaṃ mayhaṃ yoni kāraṇanti kammayoni. Kammaṃ mayhaṃ bandhu ñātakoti kammabandhu. Kammaṃ mayhaṃ paṭisaraṇaṃ patiṭṭhāti kammapaṭisaraṇo. Tassa dāyādo bhavissāmī ti tassa kammassa dāyādo tena dinnaphalaṃ paṭiggāhako bhavissāmi. Evaṃ kammassakataṃ pana paccavekkhato pāpakaraṇaṃ nāma na hoti. Kathaṃbhūtassa me rattindivā vītivattantī ti kinnu kho me vattappaṭipattiṃ karontassa, udāhu akarontassa, buddhavacanaṃ sajjhāyantassa, udāhu asajjhāyantassa, yonisomanasikāre kammaṃ karontassa, udāhu akarontassāti kathaṃbhūtassa me rattindivā vītivattanti, parivattantīti attho. Evaṃ paccavekkhato hi appamādo paripūrati.

Suññāgāre abhiramāmī ti vivittokāse sabbiriyāpathesu ekakova hutvā kacci nu kho abhiramāmīti attho. Evaṃ paccavekkhato kāyaviveko paripūrati. Uttarimanussadhammo ti uttarimanussānaṃ ukkaṭṭhamanussabhūtānaṃ jhāyīnañceva ariyānañca jhānādidhammo, dasakusalakammapathasaṅkhātamanussadhammato vā uttaritaro visiṭṭhataro dhammo me mama santāne atthi nu kho, santi nu khoti attho. Alamariyañāṇadassanaviseso ti mahaggatalokuttarapaññā pajānanaṭṭhena ñāṇaṃ, cakkhunā diṭṭhamiva dhammaṃ paccakkhakaraṇato dassanaṭṭhena dassananti ñāṇadassanaṃ, ariyaṃ visuddhaṃ uttamaṃ ñāṇadassananti ariyañāṇadassanaṃ, alaṃ pariyattakaṃ kilesaviddhaṃsanasamatthaṃ ariyañāṇadassanamettha, assa vāti alamariyañāṇadassano, jhānādibhedo uttarimanussadhammo alamariyañāṇadassano ca so viseso cāti alamariyañāṇadassanaviseso. Atha vā tameva kilesaviddhaṃsanasamatthaṃ visuddhaṃ ñāṇadassanameva visesoti alamariyañāṇadassanaviseso vā. Adhigato ti paṭiladdho me atthi nu kho. Sohan ti paṭiladdhaviseso so ahaṃ. Pacchime kāle ti maraṇamañce nipannakāle. Puṭṭho ti sabrahmacārīhi adhigataguṇavisesaṃ pucchito. Na maṅku bhavissāmī ti patitakkhandho nittejo na hessāmīti. Evaṃ paccavekkhantassa hi moghakālakiriyā nāma na hoti.

9-10. Sarīraṭṭhadhammasuttādivaṇṇanā

49-50

Navame ponobbhaviko ti punabbhavanibbattako. Bhavasaṅkhāro ti bhavasaṅkharaṇakammaṃ. Imasmiṃ sutte vaṭṭameva kathitaṃ. Dasame sīlabāhusaccavīriyasatipaññā lokiyalokuttarāmissikā kathitā. Sesaṃ sabbattha uttānatthamevāti.

Akkosavaggo pañcamo.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

Dutiyapaṇṇāsakaṃ

6. Sacittavaggo

1-4. Sacittasuttādivaṇṇanā

51-54

Dutiyassa paṭhame sacittapariyāyakusalo ti attano cittavārakusalo. Rajan ti āgantukaupakkilesaṃ. Aṅgaṇan ti tatthajātakaaṅgakāḷatilakādiṃ. Āsavānaṃ khayāyā ti arahattatthāya. Tatiye paṭibhānenā ti vacanasaṇṭhānena. Catutthe adhipaññādhammavipassanāyā ti saṅkhārapariggāhakavipassanāya.

8. Mūlakasuttavaṇṇanā

58

Aṭṭhame amatogadhā ti ettha saupādisesā nibbānadhātu kathitā, nibbānapariyosānā ti ettha anupādisesā. Anupādisesaṃ pattassa hi sabbe dhammā pariyosānappattā nāma honti. Sesapadāni heṭṭhā vuttatthāneva.

9. Pabbajjāsuttavaṇṇanā

59

Navame tasmā ti yasmā evaṃ aparicitacittassa sāmaññattho na sampajjati, tasmā. Yathāpabbajjāparicitañca no cittaṃ bhavissatī ti yathā pabbajjānurūpena paricitaṃ. Ye hi keci pabbajanti nāma, sabbe te arahattaṃ patthetvā. Tasmā yaṃ cittaṃ arahattādhigamatthāya paricitaṃ vaḍḍhitaṃ, taṃ yathāpabbajjāparicitaṃ nāmāti veditabbaṃ. Evarūpaṃ pana cittaṃ bhavissatīti sikkhitabbaṃ. Lokassa samañca visamañcā ti sattalokassa sucaritaduccaritāni. Lokassa bhavañca vibhavañcā ti tassa vaḍḍhiñca vināsañca, tathā sampattiñca vipattiñca. Lokassa samudayañca atthaṅgamañcā ti pana saṅkhāralokaṃ sandhāya vuttaṃ, khandhānaṃ nibbattiñca bhedañcāti attho.

10. Girimānandasuttavaṇṇanā

60

Dasame anukampaṃ upādāyā ti girimānandatthere anukampaṃ paṭicca. Cakkhurogo tiādayo vatthuvasena veditabbā. Nibbattitappasādānañhi rogo nāma natthi. Kaṇṇarogo ti bahikaṇṇe rogo. Pināso ti bahināsikāya rogo. Nakhasā ti nakhehi vilekhitaṭṭhāne rogo. Pittasamuṭṭhānā ti pittasamuṭṭhitā. Te kira dvattiṃsa honti. Semhasamuṭṭhānā dīsupi eseva nayo. Utupariṇāmajā ti utupariṇāmena accuṇhātisītena uppajjanakarogā. Visamaparihārajā ti aticiraṭṭhānanisajjādinā visamaparihārena jātā. Opakkamikā ti vadhabandhanādinā upakkamena jātā. Kammavipākajā ti balavakammavipākasambhūtā. Santan ti rāgādisantatāya santaṃ. Atappakaṭṭhena paṇītaṃ. Sesaṃ sabbattha uttānatthamevāti.

Sacittavaggo paṭhamo.

7. Yamakavaggo

1. Avijjāsuttādivaṇṇanā

61-62

Dutiyassa paṭhame sāhāran ti sapaccayaṃ. Vijjāvimuttin ti phalañāṇañceva sesasampayuttadhamme ca. Bojjhaṅgā ti maggabojjhaṅgā. Dutiye bhavataṇhāyā ti bhavapatthanāya. Evaṃ dvīsupi suttesu vaṭṭameva kathitaṃ, vaṭṭañcettha paṭhame sutte avijjāmūlakaṃ vaṭṭaṃ kathitaṃ, dutiye taṇhāmūlakaṃ.

3-4. Niṭṭhaṅgatasuttādivaṇṇanā

63-64

Tatiye niṭṭhaṃ gatā ti nibbematikā. Idha niṭṭhā ti imasmiṃyeva loke parinibbānaṃ. Idha vihāyā ti imaṃ lokaṃ vijahitvā suddhāvāsabrahmalokaṃ. Catutthe aveccappasannā ti acalappasādena sampannā. Sotāpannā ti ariyamaggasotaṃ āpannā.

5-7. Paṭhamasukhasuttādivaṇṇanā

65-67

Pañcame vaṭṭamūlakaṃ sukhadukkhaṃ pucchitaṃ, chaṭṭhe sāsanamūlakaṃ. Sattame naḷakapānan ti atīte bodhisattassa ovāde ṭhatvā vānarayūthena naḷehi udakassa pītaṭṭhāne māpitattā evaṃladdhanāmo nigamo. Tuṇhībhūtaṃ tuṇhībhūtan ti yaṃ yaṃ disaṃ anuviloketi, tattha tattha tuṇhībhūtameva. Anuviloketvā ti tato tato viloketvā. Piṭṭhi me āgilāyatī ti kasmā āgilāyati? Bhagavato hi cha vassāni mahāpadhānaṃ padahantassa mahantaṃ kāyadukkhaṃ ahosi, ath’assa aparabhāge mahallakakāle piṭṭhivāto uppajji. Upādinnakasarīrassa ṭhānanisajjādīhi appamattakena ābādhena na sakkā kenaci bhavituṃ. Taṃ gahetvāpi therassa okāsakaraṇatthaṃ evamāha. Saṅghāṭiṃ paññāpetvā ekamante patirūpaṭṭhāne paññattassa kappiyamañcassa upari attharitvā.

9-10. Kathāvatthusuttadvayavaṇṇanā

69-70

Navame tiracchānakathan ti aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtaṃ kathaṃ. Tattha rājānaṃ ārabbha “mahāsammato mandhātā dhammāsoko evaṃmahānubhāvo”tiādinā nayena pavattakathā rājakathā. Esa nayo corakathā dīsu. Tesu “asuko rājā abhirūpo dassanīyo”tiādinā gehasitakathāva tiracchānakathā hoti, “sopi nāma evaṃmahānubhāvo khayaṃ gato”ti evaṃ pavattā pana kammaṭṭhānabhāve tiṭṭhati. Coresupi “mūladevo evaṃmahānubhāvo, meghadevo evaṃmahānubhāvo”ti tesaṃ kammaṃ paṭicca “aho sūrā”ti gehasitakathāva tiracchānakathā. Yuddhesupi bhāratayuddhādīsu “asukena asuko evaṃ mārito evaṃ viddho”ti kammassādavaseneva kathā tiracchānakathā, “tepi nāma khayaṃ gatā”ti evaṃ pavattā pana sabbattha kammaṭṭhānameva hoti. Api ca annādīsu “evaṃ vaṇṇavantaṃ rasavantaṃ phassasampannaṃ khādimha bhuñjimha pivimha paribhuñjimhā”ti kāmarasassādavasena kathetuṃ na vaṭṭati, sātthakaṃ pana katvā “pubbe evaṃ vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ yānaṃ mālaṃ gandhaṃ sīlavantānaṃ adamha, cetiyaṃ pūjimhā”ti kathetuṃ vaṭṭati.

Ñātikathā dīsupi “amhākaṃ ñātakā sūrā samatthā”ti vā “pubbe mayaṃ evaṃ vicitrehi yānehi vicarimhā”ti vā assādavasena vattuṃ na vaṭṭati, sātthakaṃ pana katvā “tepi no ñātakā khayaṃ gatā”ti vā “pubbe mayaṃ evarūpā upāhanā saṅghassa adamhā”ti vā kathetabbaṃ. Gāmakathā pi suniviṭṭhadunniviṭṭhasubhikkhadubbhikkhādivasena vā “asukagāmavāsino sūrā samatthā”ti vā evaṃ assādavaseneva na vaṭṭati, sātthakaṃ pana katvā “saddhā pasannā”ti vā “khayavayaṃ gatā”ti vā vattuṃ vaṭṭati. Nigamanagarajanapadakathāsu pi eseva nayo.

Itthikathā pi vaṇṇasaṇṭhānādīni paṭicca assādavasena na vaṭṭati, “saddhā pasannā khayaṃ gatā”ti evameva vaṭṭati. Sūrakathāpi “nandimitto nāma yodho sūro ahosī”ti assādavaseneva na vaṭṭati, “saddho ahosi khayaṃ gato”ti evameva vaṭṭati. Surākathan ti pāḷiyaṃ pana anekavidhaṃ majjakathaṃ assādavasena kathetuṃ na vaṭṭati, ādīnavavaseneva vattuṃ vaṭṭati. Visikhākathāpi “asukavisikhā suniviṭṭhā dunniviṭṭhā sūrā samatthā”ti assādavaseneva na vaṭṭati, “saddhā pasannā khayaṃ gatā”ti vaṭṭati. Kumbhaṭṭhānakathā nāma kūṭaṭṭhānakathā udakatitthakathā vuccati (dī. ni. aṭṭha. 1.17; ma. ni. aṭṭha. 2.223; saṃ. ni. aṭṭha. 3.5.1080). Kumbhadāsikathā vā. Sāpi “pāsādikā naccituṃ gāyituṃ chekā”ti assādavasena na vaṭṭati, “saddhā pasannā”tiādinā nayen’eva vaṭṭati.

Pubbapetakathā nāma atītañātikathā. Tattha vattamānañātikathāsadisova vinicchayo. Nānattakathā nāma purimapacchimakathāvimuttā avasesā nānāsabhāvā tiracchānakathā. Lokakkhāyikā nāma “ayaṃ loko kena nimmito? Asukena nāma nimmito. Kāko seto aṭṭhīnaṃ setattā, balākā rattā lohitassa rattattā”tievamādikā lokāyatavitaṇḍasallāpakathā. Samuddakkhāyikā nāma kasmā samuddo sāgaroti. Sāgaradevena khatattā sāgaro, khato meti hatthamuddāya niveditattā samuddotievamādikā niratthakā samuddakkhāyanakathā. Bhavo ti vuddhi, abhavo ti hāni. Iti bhavo iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā itibhavābhavakathā nāma.

Tejasā tejan ti attano tejasā tesaṃ tejaṃ. Pariyādiyeyyāthā ti khepetvā gahetvā abhibhaveyyātha. Tatridaṃ vatthu – eko piṇḍapātiko mahātheraṃ pucchi – “bhante, tejasā tejaṃ pariyādiyamānā bhikkhū kiṃ karontī”ti. Thero āha – āvuso, kiñcideva ātape ṭhapetvā yathā chāyā heṭṭhā na otarati, uddhaṃyeva gacchati tathā karonti. Dasame pāsaṃsāni ṭhānānī ti pasaṃsāvahāni kāraṇāni. Sesaṃ sabbattha uttānatthamevāti.

Yamakavaggo dutiyo.

8. Ākaṅkhavaggo

1. Ākaṅkhasuttavaṇṇanā

71

Tatiyassa paṭhame sampannasīlā ti paripuṇṇasīlā, sīlasamaṅgino vā hutvāti attho. Tattha dvīhi kāraṇehi sampannasīlatā hoti sīlavipattiyā ca ādīnavadassanena, sīlasampattiyā ca ānisaṃsadassanena. Tadubhayampi visuddhimagge (visuddhi. 1.9, 21) vitthāritaṃ. Tattha “sampannasīlā”ti ettāvatā kira bhagavā catupārisuddhisīlaṃ uddisitvā “pātimokkhasaṃvarasaṃvutā”ti iminā tattha jeṭṭhakasīlaṃ vitthāretvā dassesīti dīpavihāravāsī sumanatthero āha. Antevāsiko panassa tepiṭakacūḷanāgatthero āha – ubhayatthapi pātimokkhasaṃvarova Bhagavatā vutto. Pātimokkhasaṃvaroyeva hi sīlaṃ, itarāni pana tīṇi sīlanti vuttaṭṭhānaṃ atthīti ananujānanto vatvā āha – indriyasaṃvaro nāma chadvārārakkhāmattakameva, ājīvapārisuddhi dhammena samena paccayuppattimattakaṃ, paccayasannissitaṃ paṭiladdhapaccaye idamatthanti paccavekkhitvā paribhuñjanamattakaṃ. Nippariyāyena pātimokkhasaṃvarova sīlaṃ. Yassa so bhinno, ayaṃ sīsacchinno viya puriso hatthapāde sesāni rakkhissatīti na vattabbo. Yassa pana so arogo, ayaṃ acchinnasīso viya puriso jīvitaṃ sesāni puna pākatikāni kātuṃ sakkoti. Tasmā “sampannasīlā”ti iminā pātimokkhasaṃvaraṃ uddisitvā “sampannapātimokkhā”ti tass’eva vevacanaṃ vatvā taṃ vitthāretvā dassento pātimokkhasaṃvarasaṃvutā tiādimāha. Tattha pātimokkhasaṃvarasaṃvuttā tiādīni vuttatthāneva. Ākaṅkheyya ce ti idaṃ kasmā āraddhanti? Sīlānisaṃsadassanatthaṃ. Sacepi acirapabbajitānaṃ vā duppaññānaṃ vā evamassa “bhagavā ‘sīlaṃ pūretha sīlaṃ pūrethā’ti vadati, ko nu kho sīlapūraṇe ānisaṃso, ko viseso, kā vaḍḍhī”ti tesaṃ dasa ānisaṃse dassetuṃ evamāha – “appeva nāma etaṃ sabrahmacārīnaṃ piyamanāpatādiāsavakkhayapariyosānaṃ ānisaṃsaṃ sutvāpi sīlaṃ paripūreyyun”ti.

Tattha ākaṅkheyya ce ti yadi iccheyya. Piyo cassan ti piyacakkhūhi sampassitabbo, sinehuppattiyā padaṭṭhānabhūto bhaveyyaṃ. Manāpo ti tesaṃ manavaḍḍhanako, tesaṃ vā manena pattabbo, mettacittena pharitabboti attho. Garū ti tesaṃ garuṭṭhāniyo pāsāṇacchattasadiso. Bhāvanīyo ti “addhāyamāyasmā jānaṃ jānāti passaṃ passatī”ti evaṃ sambhāvanīyo. Sīlesvevassa paripūrakārī ti catupārisuddhisīlesuyeva paripūrakārī assa, anūnena ākārena samannāgato bhaveyyāti vuttaṃ hoti. Ajjhattaṃ cetosamathamanuyutto ti attano cittasamathe yutto. Anirākatajjhāno ti bahi anīhaṭajjhāno, avināsitajjhāno vā. Vipassanāyā ti sattavidhāya anupassanāya. Brūhetā suññāgārānan ti vaḍḍhetā suññāgārānaṃ. Ettha ca samathavipassanāvasena kammaṭṭhānaṃ gahetvā rattindivaṃ suññāgāraṃ pavisitvā nisīdamāno bhikkhu “brūhetā suññāgārānan”ti veditabbo. Ayam ettha saṅkhepo, vitthāro pana icchantena majjhimanikāyaṭṭhakathāya (ma. ni. aṭṭha. 1.64 ādayo) ākaṅkheyyasuttavaṇṇanāya oloketabbo.

Lābhī ti ettha na bhagavā lābhanimittaṃ sīlādiparipūraṇaṃ katheti. Bhagavā hi “ghāsesanaṃ chinnakatho, na vācaṃ payutaṃ bhaṇe”ti (su. ni. 716) evaṃ sāvake ovadati. So kathaṃ lābhanimittaṃ sīlādiparipūraṇaṃ katheyya. Puggalajjhāsayavasena panetaṃ vuttaṃ. Yesañhi evaṃ ajjhāsayo bhaveyya “sace mayaṃ catūhi paccayehi na kilameyyāma, sīlāni paripūretuṃ sakkuṇeyyāmā”ti, tesaṃ ajjhāsayavasenevamāha. Api ca sarasānisaṃso esa sīlassa yad idaṃ cattāro paccayā nāma. Tathā hi paṇḍitamanussā koṭṭhādīsu ṭhapitaṃ nīharitvā attanāpi aparibhuñjitvā sīlavantānaṃ dentīti sīlassa sarasānisaṃsadassanatthampetaṃ vuttaṃ.

Tatiyavāre yesāhan ti yesaṃ ahaṃ. Tesaṃ te kārā ti tesaṃ devānaṃ vā manussānaṃ vā te mayi katā paccayadānakārā. Mahapphalā hontu mahānisaṃsā ti lokiyasukhena phalabhūtena mahapphalā, lokuttarena mahānisaṃsā. Ubhayaṃ vā etaṃ ekatthameva. Sīlādiguṇayuttassa hi kaṭacchubhikkhāpi pañcaratanamattāya bhūmiyā paṇṇasālāpi katvā dinnā anekāni kappasahassāni duggativinipātato rakkhati, pariyosāne ca amatāya dhātuyā parinibbānassa paccayo hoti. “Khīrodanaṃ ahamadāsin”tiādīni (vi. va. 413) cettha vatthūni. Sakalameva vā petavatthu vimānavatthu ca sādhakaṃ.

Catutthavāre petā ti peccabhavaṃ gatā. Ñātī ti sassusasurapakkhikā. Sālohitā ti ekalohitabaddhā pitipitāmahādayo. Kālaṅkatā ti matā. Tesaṃ tan ti tesaṃ taṃ mayi pasannacittaṃ, taṃ vā pasannena cittena anussaraṇaṃ. Yassa hi bhikkhuno kālakato pitā vā mātā vā “amhākaṃ ñātakatthero sīlavā kalyāṇadhammo”ti pasannacitto hutvā taṃ bhikkhuṃ anussarati, tassa so cittappasādopi taṃ anussaraṇamattampi mahapphalaṃ mahānisaṃsameva hoti.

Aratiratisaho ti nekkhammapaṭipattiyā aratiyā kāmaguṇesu ratiyā ca saho abhibhavitā ajjhottharitā. Bhayabheravasaho ti ettha bhayaṃ cittutrāsopi ārammaṇampi, bheravaṃ ārammaṇameva.

2. Kaṇṭakasuttavaṇṇanā

72

Dutiye abhiññātehī ti gaganamajjhe puṇṇacando viya sūriyo viya ñātehi pākaṭehi. Parapurāyā ti paraṃ vuccati pacchimabhāgo, purāti purimabhāgo, purato dhāvantena pacchato anubandhantena ca mahāparivārenāti attho. Kaṇṭako ti vijjhanaṭṭhena kaṇṭako. Visūkadassanan ti visūkabhūtaṃ dassanaṃ. Mātugāmūpacāro ti mātugāmassa samīpacāritā.

3-4. Iṭṭhadhammasuttādivaṇṇanā

73-74

Tatiye vaṇṇo ti sarīravaṇṇo. Dhammā ti nava lokuttaradhammā. Catutthe ariyāyā ti apothujjanikāya, sīlādīhi missakattā evaṃ vuttaṃ. Sārādāyī ca hoti varadāyī ti sārassa ca varassa ca ādāyako hoti. Yo kāyassa sāro, yañcassa varaṃ, taṃ gaṇhātīti attho.

5. Migasālāsuttavaṇṇanā

75

Pañcamassa ādimhi tāva yaṃ vattabbaṃ, taṃ chakkanipāte vuttameva. Dussīlo hotī tiādīsu pana dussīlo ti nissīlo. Cetovimuttin ti phalasamādhiṃ. Paññāvimuttin ti phalañāṇaṃ. Nappajānātī ti uggahaparipucchāvasena na jānāti. Dussīlyaṃ aparisesaṃ nirujjhatī ti ettha pañca dussīlyāni tāva sotāpattimaggena pahīyanti, dasa arahattamaggena. Phalakkhaṇe tāni pahīnāni nāma honti. Phalakkhaṇaṃ sandhāya idha “nirujjhatī”ti vuttaṃ. Puthujjanassa sīlaṃ pañcahi kāraṇehi bhijjati pārājikāpajjanena sikkhāpaccakkhānena titthiyapakkhandanena arahattena maraṇenāti. Tattha purimā tayo bhāvanāparihānāya saṃvattanti, catuttho vaḍḍhiyā, pañcamo neva hānāya na vaḍḍhiyā. Kathaṃ panetaṃ arahattena sīlaṃ bhijjatī ti? Puthujjanassa hi sīlaṃ accantakusalameva hoti, arahattamaggo ca kusalākusalakammakkhayāya saṃvattatīti evaṃ tena taṃ bhijjati. Savanenapi akataṃ hotī ti sotabbayuttakaṃ assutaṃ hoti. Bāhusaccenapi akataṃ hotī ti ettha bāhusaccan ti vīriyaṃ. Vīriyena kattabbayuttakaṃ akataṃ hoti, tassa akatattā saggatopi maggatopi parihāyati. Diṭṭhiyāpi appaṭividdhaṃ hotī ti diṭṭhiyā paṭivijjhitabbaṃ appaṭividdhaṃ hoti apaccakkhakataṃ. Sāmayikampi vimuttiṃ na labhatī ti kālānukālaṃ dhammassavanaṃ nissāya pītipāmojjaṃ na labhati. Hānāya paretī ti hānāya pavattati.

Yathābhūtaṃ pajānātī ti “sotāpattiphalaṃ patvā pañcavidhaṃ dussīlyaṃ aparisesaṃ nirujjhatī”ti uggahaparipucchāvasena jānāti. Tassa savanenapi kataṃ hotī ti sotabbayuttakaṃ sutaṃ hoti. Bāhusaccenapi kataṃ hotī ti vīriyena kattabbayuttakaṃ antamaso dubbalavipassanāmattakampi kataṃ hoti. Diṭṭhiyāpi suppaṭividdhaṃ hotī ti antamaso lokiyapaññāyapi paccayapaṭivedho kato hoti. Imassa hi puggalassa paññā sīlaṃ paridhovati, so paññāparidhotena visesaṃ pāpuṇāti.

Pamāṇikā ti puggalesu pamāṇaggāhakā. Pamiṇantī ti pametuṃ tuletuṃ arahanti. Eko hīno ti eko guṇehi hīno. Paṇīto ti eko guṇehi paṇīto uttamo. Taṃ hī ti taṃ pamāṇakaraṇaṃ. Abhikkantataro ti sundarataro. Paṇītataro ti uttamataro. Dhammasoto nibbahatī ti sūraṃ hutvā pavattamānaṃ vipassanāñāṇaṃ nibbahati, ariyabhūmiṃ pāpeti. Tadantaraṃ ko jāneyyā ti taṃ evaṃ kāraṇaṃ ko jāneyya. Sīlavā hotī ti lokiyasīlena sīlavā hoti. Yatthassa taṃ sīlan ti arahattavimuttiṃ patvā sīlaṃ aparisesampi nirujjhati nāma, tattha yutti vuttāyeva. Ito paresu dvīsu aṅgesu anāgāmiphalaṃ vimutti nāma, pañcame arahattameva. Sesamettha vuttanayānusāreneva veditabbaṃ. Chaṭṭhaṃ uttānatthameva.

7. Kākasuttavaṇṇanā

77

Sattame dhaṃsī ti guṇadhaṃsako. Kassaci guṇaṃ anādiyitvā hatthenapi gahito tassa sīsepi vaccaṃ karoti. Pagabbho ti pāgabbhiyena samannāgato. Tintiṇo ti tintiṇaṃ vuccati taṇhā, tāya samannāgato, āsaṅkābahulo vā. Luddo ti dāruṇo. Akāruṇiko ti nikkāruṇiko. Dubbalo ti abalo appathāmo. Oravitā ti oravayutto oravanto carati. Necayiko ti nicayakaro.

9. Āghātavatthusuttavaṇṇanā

79

Navame aṭṭhāne ti akāraṇe. Sacittakapavattiyañhi “anatthaṃ me acarī”tiādi kāraṇaṃ bhaveyya, khāṇupahaṭādīsu taṃ natthi. Tasmā tattha āghāto aṭṭhāne āghāto nāma. Sesaṃ sabbattha uttānatthamevāti.

Ākaṅkhavaggo tatiyo.

9. Theravaggo

1-3. Vāhanasuttādivaṇṇanā

81-83

Catutthassa paṭhame vimariyādīkatenā ti kilesamariyādaṃ bhinditvā vimariyādaṃ katena. Dutiyaṃ uttānatthameva. Tatiye no ca payirupāsitā ti na upaṭṭhāti.

4. Byākaraṇasuttavaṇṇanā

84

Catutthe jhāyī samāpattikusalo ti jhānehi ca sampanno samāpattiyañca cheko. Irīṇan ti tucchabhāvaṃ. Vicinan ti guṇavicinataṃ nigguṇabhāvaṃ. Atha vā irīṇasaṅkhātaṃ araññaṃ vicinasaṅkhātaṃ mahāgahanañca āpanno viya hoti. Anayan ti avaḍḍhiṃ. Byasanan ti vināsaṃ. Anayabyasanan ti avaḍḍhivināsaṃ. Kiṃ nu kho ti kena kāraṇena.

5-6. Katthīsuttādivaṇṇanā

85-86

Pañcame katthī hoti vikatthī ti katthanasīlo hoti vikatthanasīlo, vivaṭaṃ katvā katheti. Na santatakārī ti na satatakārī. Chaṭṭhe adhimāniko ti anadhigate adhigatamānena samannāgato. Adhimānasacco ti adhigatamānameva saccato vadati.

7. Nappiyasuttavaṇṇanā

87

Sattame adhikaraṇiko hotī ti adhikaraṇakārako hoti. Na piyatāyā ti na piyabhāvāya. Na garutāyā ti na garubhāvāya. Na sāmaññāyā ti na samaṇadhammabhāvāya. Na ekībhāvāyā ti na nirantarabhāvāya. Dhammānaṃ na nisāmakajātiko ti navannaṃ lokuttaradhammānaṃ na nisāmanasabhāvo na upadhāraṇasabhāvo. Na paṭisallāno ti na paṭisallīno. Sāṭheyyānī ti saṭhabhāvo. Kūṭeyyānī ti kūṭabhāvo. Jimheyyānī ti na ujubhāvā. Vaṅkeyyānī ti vaṅkabhāvā.

8. Akkosakasuttavaṇṇanā

88

Aṭṭhame akkosakaparibhāsako ariyūpavādī sabrahmacārinan ti ettha sabrahmacāripadaṃ akkosakaparibhāsakapadehi yojetabbaṃ “akkosako sabrahmacārīnaṃ, paribhāsako sabrahmacārīnan”ti. Ariyānaṃ pana guṇe chindissāmīti antimavatthunā upavadanto ariyūpavādī nāma hoti. Saddhammassa na vodāyantī ti sikkhāttayasaṅkhātā sāsanasaddhammā assa vodānaṃ na gacchanti. Rogātaṅkan ti ettha rogova kicchājīvitabhāvakaraṇena ātaṅkoti veditabbo.

9. Kokālikasuttavaṇṇanā

89

Navame kokāliko bhikkhu yena bhagavā tenupasaṅkamī ti koyaṃ kokāliko, kasmā ca upasaṅkami? Ayaṃ kira kokālikaraṭṭhe kokālikanagare kokālikaseṭṭhissa putto pabbajitvā pitarā kārite vihāre vasati cūḷakokālikoti nāmena, na pana devadattassa sisso. So hi brāhmaṇaputto mahākokāliko nāma. Bhagavati pana sāvatthiyaṃ viharante dve aggasāvakā pañcamattehi bhikkhusatehi saddhiṃ janapadacārikaṃ caramānā upakaṭṭhāya vassūpanāyikāya vivekavāsaṃ vasitukāmā te bhikkhū uyyojetvā attano pattacīvaramādāya tasmiṃ janapade taṃ nagaraṃ patvā vihāraṃ agamiṃsu. Tattha nesaṃ kokāliko vattaṃ akāsi. Tepi tena saddhiṃ sammoditvā, “āvuso, mayaṃ idha temāsaṃ vasissāma, mā no kassaci ārocesī”ti paṭiññaṃ gahetvā vasiṃsu. Vasitvā pavāraṇādivase pavāretvā “gacchāma mayaṃ, āvuso”ti kokālikaṃ āpucchiṃsu. Kokāliko “ajja, āvuso, ekadivasaṃ vasitvā sve gamissathā”ti vatvā dutiyadivase nagaraṃ pavisitvā manusse āmantesi – “āvuso, tumhe dve aggasāvake idha āgantvā vasamānepi na jānātha, na te koci paccayenapi nimantetī”ti. Nagaravāsino “kahaṃ, bhante, therā, kasmā no nārocayitthā”ti? Kiṃ, āvuso, ārocitena, kiṃ na passatha dve bhikkhū therāsane nisīdante, ete aggasāvakāti. Te khippaṃ sannipatitvā sappiphāṇitādīni ceva cīvaradussāni ca saṃhariṃsu.

Kokāliko cintesi – “paramappicchā aggasāvakā payuttavācāya uppannalābhaṃ na sādiyissanti, asādiyantā ‘āvāsikassa dethā’ti vakkhantī”ti taṃ lābhaṃ gāhāpetvā therānaṃ santikaṃ agamāsi. Therā disvāva “ime paccayā neva amhākaṃ, na kokālikassa kappantī”ti paṭikkhipitvā pakkamiṃsu. Kokāliko “kathañ hi nāma sayaṃ aggaṇhantā mayhampi adāpetvā pakkamissantī”ti āghātaṃ uppādesi. Tepi bhagavato santikaṃ gantvā bhagavantaṃ vanditvā puna attano parisaṃ ādāya janapadacārikaṃ carantā anupubbena tasmiṃ raṭṭhe tameva nagaraṃ paccāgamiṃsu. Nāgarā there sañjānitvā saha parikkhārehi dānaṃ sajjetvā nagaramajjhe maṇḍapaṃ katvā dānaṃ adaṃsu, therānañca parikkhāre upanāmesuṃ. Therā bhikkhusaṅghassa niyyādayiṃsu. Taṃ disvā kokāliko cintesi – “ime pubbe appicchā ahesuṃ, idāni pāpicchā jātā, pubbepi appicchasantuṭṭhapavivittasadisāva maññe”ti there upasaṅkamitvā, “āvuso, tumhe pubbe appicchā viya, idāni pana pāpabhikkhū jātatthā”ti vatvā “mūlaṭṭhāneyeva nesaṃ patiṭṭhaṃ bhindissāmī”ti taramānarūpo nikkhamitvā yena bhagavā tenupasaṅkami. Ayamesa kokāliko, iminā ca kāraṇena upasaṅkamīti veditabbo.

Bhagavā taṃ turitaturitaṃ āgacchantaṃ disvāva āvajjento aññāsi “ayaṃ aggasāvake akkositukāmo āgato, sakkā nu kho paṭisedhetun”ti. Tato “na sakkā paṭisedhetuṃ, theresu aparajjhitvā āgato, ekaṃsena pana padumaniraye nibbattissatī”ti disvā “sāriputtamoggallānepi nāma garahantaṃ sutvā na nisedhetī”ti vādamocanatthaṃ ariyūpavādassa ca mahāsāvajjabhāvadassanatthaṃ mā hevan ti tikkhattuṃ paṭisedhesi. Tattha mā hevan ti mā evaṃ abhaṇi. Saddhāyiko ti saddhāya āgamakaro pasādāvaho, saddhātabbavacano vā. Paccayiko ti pattiyāyitabbavacano.

Pakkāmī ti kammānubhāvena codiyamāno pakkāmi. Okāsakatañhi kammaṃ na sakkā paṭibāhituṃ. Acirapakkantassā ti pakkantassa sato nacireneva. Sabbo kāyo phuṭo ahosī ti kesaggamattampi okāsaṃ avajjetvā sakalasarīraṃ aṭṭhīni bhinditvā uggatāhi pīḷakāhi ajjhotthaṭaṃ ahosi. Yasmā pana buddhānubhāvena tathārūpaṃ kammaṃ buddhānaṃ sammukhībhāve vipākaṃ dātuṃ na sakkoti, dassanūpacāre vijahitamatte deti, tasmā tassa acirapakkantassa pīḷakā uṭṭhahiṃsu. Kalāyamattiyo ti caṇakamattiyo. Beluvasalāṭukamattiyo ti taruṇabeluvamattiyo. Pabhijjiṃsū ti bhijjiṃsu. Tāsu bhinnāsu sakalasarīraṃ panasapakkaṃ viya ahosi. So pakkena gattena jetavanadvārakoṭṭhake visagilito maccho viya kadalipattesu nipajji. Atha dhammassavanatthaṃ āgatāgatā manussā “dhi kokālika, dhi kokālika, ayuttamakāsi, attanoyeva mukhaṃ nissāya anayabyasanaṃ pattosī”ti āhaṃsu. Tesaṃ saddaṃ sutvā ārakkhadevatā dhikkāramakaṃsu, ārakkhadevatānaṃ ākāsadevatāti iminā upāyena yāva akaniṭṭhabhavanā ekadhikkāro udapādi.

Turū ti kokālikassa upajjhāyo turutthero nāma anāgāmiphalaṃ vatvā brahmaloke nibbatto. So bhummaṭṭhadevatā ādiṃ katvā “ayuttaṃ kokālikena kataṃ aggasāvake antimavatthunā abbhācikkhantenā”ti paramparāya brahmalokasampattaṃ taṃ saddaṃ sutvā “mā mayhaṃ passantasseva varāko nassi, ovadissāmi naṃ theresu cittappasādatthāyā”ti āgantvā tassa purato aṭṭhāsi. Taṃ sandhāyetaṃ vuttaṃ – “turū paccekabrahmā”ti. Pesalā ti piyasīlā. Kosi tvaṃ, āvuso ti nisinnakova kabarakkhīni ummīletvā evamāha. Passa yāvañca te idaṃ aparaddha ti yattakaṃ tayā aparaddhaṃ, attano nalāṭe mahāgaṇḍaṃ apassanto sāsapamattāya pīḷakāya maṃ codetabbaṃ maññasīti āha.

Atha naṃ “adiṭṭhippatto ayaṃ kokāliko, gilitaviso viya na kassaci vacanaṃ na karissatī”ti ñatvā purisassa hī tiādimāha. Tattha kuṭhārī ti kuṭhārisadisā pharusavācā. Chindatī ti kusalamūlasaṅkhāte mūleyeva nikantati. Nindiyan ti ninditabbaṃ dussīlapuggalaṃ. Pasaṃsatī ti uttamatthe sambhāvetvā khīṇāsavoti vadati. Taṃ vā nindati yo pasaṃsiyo ti yo vā pasaṃsitabbo khīṇāsavo, taṃ antimavatthunā codento “dussīlo ayan”ti vadati. Vicināti mukhena so kalin ti so taṃ aparādhaṃ mukhena vicināti nāma. Kalinā tenā ti tena aparādhena sukhaṃ na vindati. Nindiyapasaṃsāya hi pasaṃsiyanindāya ca samakova vipāko.

Sabbassāpi sahāpi attanā ti sabbena sakena dhanenapi attanāpi saddhiṃ yo akkhesu dhanaparājayo nāma, ayaṃ appamattako aparādho. Yo sugatesū ti yo pana sammaggatesu puggalesu cittaṃ dūseyya, ayaṃ cittapadosova tato kalito mahantataro kali.

Idāni tassa mahantatarabhāvaṃ dassento sataṃ sahassānan tiādimāha. Tattha sataṃ sahassānan ti nirabbudagaṇanāya satasahassañca. Chattiṃsatī ti aparāni chattiṃsati nirabbudāni. Pañca cā ti abbudagaṇanāya pañca abbudāni. Yamariyagarahī ti yaṃ ariye garahanto nirayaṃ upapajjati, tattha ettakaṃ āyuppamāṇanti attho.

Kālamakāsī ti upajjhāye pakkante kālaṃ akāsi. Padumanirayan ti pāṭiyekko padumanirayo nāma natthi, avīcimahānirayasmiṃyeva pana padumagaṇanāya paccitabbe ekasmiṃ ṭhāne nibbatti.

Vīsatikhāriko ti māgadhakena patthena cattāro patthā, kosalaraṭṭhe eko pattho hoti. Tena patthena cattāro patthā āḷhakaṃ, cattāri āḷhakāni doṇaṃ, catudoṇā mānikā, catumānikā khārī, tāya khāriyā vīsatikhāriko. Tilavāho ti māgadhakānaṃ sukhumatilānaṃ tilasakaṭaṃ. Abbudo nirayo ti abbudo nāma pāṭiyekko nirayo natthi, avīcimhiyeva pana abbudagaṇanāya paccitabbaṭṭhānassetaṃ nāmaṃ. Nirabbudā dīsupi eseva nayo.

Vassagaṇanāpi pan’ettha evaṃ veditabbā – yatheva hi sataṃ satasahassāni koṭi hoti, evaṃ sataṃ satasahassakoṭiyo pakoṭi nāma hoti, sataṃ satasahassapakoṭiyo koṭipakoṭi nāma, sataṃ satasahassakoṭipakoṭiyo nahutaṃ, sataṃ satasahassanahutāni ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato vīsatiguṇaṃ nirabbudaṃ, esa nayo sabbatthāti. Dasamaṃ heṭṭhā vuttanayen’eva veditabbaṃ. Sesaṃ sabbattha uttānatthamevāti.

Theravaggo catuttho.

10. Upālivaggo

1-2. Kāmabhogīsuttādivaṇṇanā

91-92

Pañcamassa paṭhame sāhasenā ti sāhasiyakammena. Dutiye bhayānī ti cittutrāsabhayāni. Verānī ti akusalaverapuggalaverāni. Ariyo cassa ñāyo ti saha vipassanāya maggo. Iti imasmiṃ sati idaṃ hotī ti evaṃ imasmiṃ avijjādike kāraṇe sati idaṃ saṅkhārādikaṃ phalaṃ hoti. Imassuppādā idaṃ uppajjatī ti yo yassa sahajātapaccayo hoti, tassa uppādā itaraṃ uppajjati nāma. Imasmiṃ asatī ti avijjādike kāraṇe asati saṅkhārādikaṃ phalaṃ na hoti. Imassa nirodhā ti kāraṇassa appavattiyā phalassa appavatti hoti.

3. Kiṃdiṭṭhikasuttavaṇṇanā

93

Tatiye saṇṭhāpesun ti iriyāpathampi vacanapathampi saṇṭhāpesuṃ. Appasaddavinītā ti appasaddena mattabhāṇinā satthārā vinītā. Paratoghosapaccayā vā ti parassa vā vacanakāraṇā. Cetayitā ti pakappitā. Maṅkubhūtā ti domanassappattā nittejā. Pattakkhandhā ti patitakkhandhā. Sahadhammenā ti sahetukena kāraṇena vacanena.

4. Vajjiyamāhitasuttavaṇṇanā

94

Catutthe vajjiyamāhito ti evaṃnāmako. Sabbaṃ tapan ti sabbameva dukkarakārikaṃ. Sabbaṃ tapassin ti sabbaṃ tapanissitakaṃ. Lūkhājīvin ti dukkarakārikajīvikānuyogaṃ anuyuttaṃ. Gārayhan ti garahitabbayuttakaṃ. Pasaṃsiyan ti pasaṃsitabbayuttakaṃ. Venayiko ti sayaṃ avinīto aññehi vinetabbo. Apaññattiko ti na kiñci paññāpetuṃ sakkoti. Atha vā venayiko ti sattavināsako. Apaññattiko ti apaccakkhaṃ nibbānaṃ paññāpeti, sayaṃkatādīsu kiñci paññāpetuṃ na sakkoti. Na so bhagavā venayiko ti so bhagavā evaṃ yāthāvato ñatvā kusalākusalaṃ paññāpento na aññena vinetabbo na aññasikkhito. Ye ca dhamme upādāya satto paññāpiyati, tesaṃ paññāpanato na sattavināsako, suvinīto susikkhito sattavināyakoti attho. Tassa ca paññattiyo sapaññattiyoyevāti dasseti. Vimuttiṃ vimuccato akusalā dhammā ti micchādiṭṭhisaṅkhātaṃ cittassa adhimuttiṃ adhimuccato akusalā dhammā vaḍḍhanti nāma, taṃ sandhāyetaṃ vuttaṃ. Sāsane pana cittassa vimuttisaṅkhāto vimutti kusalānaṃyeva paccayo hoti.

5. Uttiyasuttavaṇṇanā

95

Pañcame tuṇhī ahosī ti sattūpaladdhiyaṃ ṭhatvā apucchaṃ pucchatīti tuṇhī ahosi. Sabbasāmukkaṃsikaṃ vata me ti mayā sabbapucchānaṃ uttamapucchaṃ pucchito samaṇo gotamo saṃsādeti no vissajjeti, nūna na visahati na sakkoti vissajjetunti evaṃ pāpikaṃ diṭṭhiṃ mā paṭilabhīti. Tadassā ti taṃ evaṃ uppannaṃ diṭṭhigataṃ bhaveyya. Paccantiman ti yasmā majjhimadese nagarassa uddhāpādīni thirāni vā hontu dubbalāni vā, sabbaso vā pana mā hontu, corāsaṅkā na hoti. Tasmā taṃ aggahetvā “paccantimaṃ nagaran”ti āha. Daḷhuddhāpan ti thirapākārapādaṃ. Daḷhapākāratoraṇan ti thirapākārañceva thirapiṭṭhisaṅghāṭañca. Ekadvāran ti kasmā āha? Bahudvārasmiñhi nagare bahūhi paṇḍitadovārikehi bhavitabbaṃ, ekadvāre ekova vaṭṭati. Tathāgatassa ca paññāya añño sadiso natthi. Tasmā satthu paṇḍitabhāvassa opammatthaṃ ekaṃ yeva dovārikaṃ dassetuṃ “ekadvāran”ti āha. Paṇḍito ti paṇḍiccena samannāgato. Byatto ti veyyattiyena samannāgato. Medhāvī ti ṭhānuppattiyapaññāsaṅkhātāya medhāya samannāgato. Anupariyāyapathan ti anupariyāyanāmakaṃ maggaṃ. Pākārasandhin ti dvinnaṃ iṭṭhakānaṃ apagataṭṭhānaṃ. Pākāravivaran ti pākārassa chinnaṭṭhānaṃ. Tadevetaṃ pañhan ti taṃyeva “sassato loko”tiādinā nayena puṭṭhaṃ ṭhapanīyapañhaṃ punapi pucchi. Sabbo ca tena loko ti sattūpaladdhiyaṃyeva ṭhatvā aññenākārena pucchatīti dasseti.

6. Kokanudasuttavaṇṇanā

96

Chaṭṭhe pubbāpayamāno ti pubbasadisāni nirudakāni kurumāno. Kvettha, āvuso ti ko ettha, āvuso. Yāvatā, āvuso, diṭṭhī ti yattikā dvāsaṭṭhividhāpi diṭṭhi nāma atthi. Yāvatā diṭṭhiṭṭhānan ti “khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi, phassopi, saññāpi, vitakkopi ayonisomanasikāropi, pāpamittopi, paratoghosopi diṭṭhiṭṭhānan”ti evaṃ yattakaṃ aṭṭhavidhampi diṭṭhiṭṭhānaṃ diṭṭhikāraṇaṃ nāma atthi. Diṭṭhādhiṭṭhānan ti diṭṭhīnaṃ adhiṭṭhānaṃ, adhiṭhatvā adhibhavitvā pavattāya diṭṭhiyā etaṃ nāmaṃ. Diṭṭhipariyuṭṭhānan ti “katamāni aṭṭhārasa diṭṭhipariyuṭṭhānāni? Yā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ diṭṭhisallaṃ diṭṭhisambādho diṭṭhipalibodho diṭṭhibandhanaṃ diṭṭhipapāto diṭṭhānusayo diṭṭhisantāpo diṭṭhipariḷāho diṭṭhigantho diṭṭhupādānaṃ diṭṭhābhiniveso diṭṭhiparāmāso. Imāni aṭṭhārasa diṭṭhipariyuṭṭhānānī”ti evaṃ vuttaṃ diṭṭhipariyuṭṭhānaṃ. Samuṭṭhānan ti diṭṭhiṭṭhānasseva vevacanaṃ. Vuttañhetaṃ – “khandhā paccayo diṭṭhīnaṃ upādāya samuṭṭhānaṭṭhenā”ti (paṭi. ma. 1.124) sabbaṃ vitthāretabbaṃ. Sotāpattimaggo pana diṭṭhisamugghāto nāma sabbadiṭṭhīnaṃ samugghātakattā. Tamahan ti taṃ sabbaṃ ahaṃ jānāmi. Kyāhaṃ vakkhāmī ti kiṃkāraṇā ahaṃ vakkhāmi.

7-8. Āhuneyyasuttādivaṇṇanā

97-98

Sattame sammādiṭṭhiko ti yāthāvadiṭṭhiko. Aṭṭhame adhikaraṇasamuppādavūpasamakusalo ti catunnaṃ adhikaraṇānaṃ mūlaṃ gahetvā vūpasamena samuppādavūpasamakusalo hoti.

9. Upālisuttavaṇṇanā

99

Navame durabhisambhavānī ti sambhavituṃ dukkhāni dussahāni, na sakkā appesakkhehi ajjhogāhitunti vuttaṃ hoti. Araññavanapatthānī ti araññāni ca vanapatthāni ca. Āraññakaṅganipphādanena araññāni, gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānabhāvena vanapatthāni. Pantānī ti pariyantāni atidūrāni. Dukkaraṃ pavivekan ti kāyaviveko dukkaro. Durabhiraman ti abhiramituṃ na sukaraṃ. Ekatte ti ekībhāve. Kiṃ dasseti? Kāyaviveke katepi tattha cittaṃ abhiramāpetuṃ dukkaraṃ. Dvayaṃdvayārāmo hi ayaṃ lokoti. Haranti maññe ti haranti viya ghasanti viya. Mano ti cittaṃ. Samādhiṃ alabhamānassā ti upacārasamādhiṃ vā appanāsamādhiṃ vā alabhantassa. Kiṃ dasseti? Īdisassa bhikkhuno tiṇapaṇṇamigādisaddehi vividhehi ca bhīsanakehi vanāni cittaṃ vikkhipanti maññeti. Saṃsīdissatī ti kāmavitakkena saṃsīdissati. Uplavissatī ti byāpādavihiṃsāvitakkehi uddhaṃ plavissati.

Kaṇṇasaṃdhovikan ti kaṇṇe dhovantena kīḷitabbaṃ. Piṭṭhisaṃdhovikan ti piṭṭhiṃ dhovantena kīḷitabbaṃ. Tattha udakaṃ soṇḍāya gahetvā dvīsu kaṇṇesu āsiñcanaṃ kaṇṇasaṃdhovikā nāma, piṭṭhiyaṃ āsiñcanaṃ piṭṭhisaṃdhovikā nāma. Gādhaṃ vindatī ti patiṭṭhaṃ labhati. Ko cāhaṃ ko ca hatthināgo ti ahaṃ ko, hatthināgo ko, ahampi tiracchānagato, ayampi, mayhampi cattāro pādā, imassapi, nanu ubhopi mayaṃ samasamāti.

Vaṅkakan ti kumārakānaṃ kīḷanakaṃ khuddakanaṅgalaṃ. Ghaṭikan ti dīghadaṇḍakena rassadaṇḍakaṃ paharaṇakīḷaṃ. Mokkhacikan ti saṃparivattakakīḷaṃ, ākāse daṇḍakaṃ gahetvā bhūmiyaṃ vā sīsaṃ ṭhapetvā heṭṭhupariyabhāvena parivattanakīḷanti vuttaṃ hoti. Ciṅgulakan ti tālapaṇṇādīhi kataṃ vātappahārena paribbhamanacakkaṃ. Pattāḷhakaṃ vuccati paṇṇanāḷi, tāya vālukādīni minantā kīḷanti. Rathakan ti khuddakarathaṃ. Dhanukan ti khuddakadhanumeva.

Idha kho pana vo ti ettha vo ti nipātamattaṃ, idha kho panāti attho. Iṅgha tvaṃ, upāli, saṅghe viharāhī ti ettha iṅghā ti codanatthe nipāto. Tena theraṃ saṅghamajjhe vihāratthāya codeti, nāssa araññavāsaṃ anujānāti. Kasmā? Araññasenāsane vasato kirassa vāsadhurameva pūrissati, na ganthadhuraṃ. Saṅghamajjhe vasanto pana dve dhurāni pūretvā arahattaṃ pāpuṇissati, vinayapiṭake ca pāmokkho bhavissati. Athassāhaṃ parisamajjhe pubbapatthanaṃ pubbābhinīhārañca kathetvā imaṃ bhikkhuṃ vinayadharānaṃ aggaṭṭhāne ṭhapessāmīti imamatthaṃ passamāno satthā therassa araññavāsaṃ nānujānīti. Dasamaṃ uttānatthamevāti.

Upālivaggo pañcamo.

Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.

Tatiyapaṇṇāsakaṃ

11. Samaṇasaññāvaggo

1. Samaṇasaññāsuttavaṇṇanā

101

Tatiyassa paṭhame samaṇasaññā ti samaṇānaṃ uppajjanakasaññā. Santatakārī ti nirantarakārī. Abyāpajjho ti niddukkho. Idamatthaṃtissa hotī ti idamatthaṃ ime paccayāti evamassa jīvitaparikkhāresu hoti, paccavekkhitaparibhogaṃ paribhuñjatīti attho. Dutiyaṃ uttānatthameva.

3. Micchattasuttavaṇṇanā

103

Tatiye virādhanā hotī ti saggato maggato ca virajjhanaṃ hoti. No ārādhanā ti na sampādanā na paripūrakāritā hoti. Pahotī ti pavattati.

4-5. Bījasuttādivaṇṇanā

104-105

Catutthe yathādiṭṭhi samattaṃ samādinnan ti diṭṭhānurūpena paripuṇṇaṃ samādinnaṃ sakalaṃ gahitaṃ. Cetanā ti tīsu dvāresu nibbattitacetanāva gahitā. Patthanā ti “evarūpo siyan”ti evaṃ patthanā. Paṇidhī ti “devo vā bhavissāmi devaññataro vā”ti cittaṭṭhapanā. Saṅkhārā ti sampayuttakasaṅkhārā. Pañcame purecārikaṭṭhena pubbaṅgamā. Anvadevā ti taṃ anubandhamānameva.

6. Nijjarasuttavaṇṇanā

106

Chaṭṭhe nijjaravatthūnī ti nijjarakāraṇāni. Micchādiṭṭhi nijjiṇṇā hotī ti ayaṃ heṭṭhā vipassanāyapi nijjiṇṇā eva pahīnā. Kasmā puna gahitāti? Asamucchinnattā. Vipassanāya hi kiñcāpi nijjiṇṇā, na pana samucchinnā. Maggo pana uppajjitvā taṃ samucchindati, na puna vuṭṭhātuṃ deti. Tasmā puna gahitā. Evaṃ sabbapadesu yojetabbo. Ettha ca sammāvimuttipaccayā catusaṭṭhi dhammā bhāvanāpāripūriṃ gacchanti. Katame catusaṭṭhi? Sotāpattimaggakkhaṇe adhimokkhaṭṭhena saddhindriyaṃ paripūrati, paggahaṭṭhena vīriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ, dassanaṭṭhena paññindriyaṃ paripūreti, vijānanaṭṭhena manindriyaṃ, abhinandanaṭṭhena somanassindriyaṃ, pavattasantatiādhipateyyaṭṭhena jīvitindriyaṃ paripūrati…pe… arahattaphalakkhaṇe adhimokkhaṭṭhena saddhindriyaṃ…pe… pavattasantatiādhipateyyaṭṭhena jīvitindriyaṃ paripūratīti evaṃ catūsu ca maggesu catūsu ca phalesu aṭṭhaṭṭha hutvā catusaṭṭhi dhammā pāripūriṃ gacchanti.

7. Dhovanāsuttavaṇṇanā

107

Sattame dhovanan ti aṭṭhidhovanaṃ. Tasmiñhi janapade manussā ñātake mate na jhāpenti, āvāṭaṃ pana khaṇitvā bhūmiyaṃ nidahanti. Atha nesaṃ pūtibhūtānaṃ aṭṭhīni nīharitvā dhovitvā paṭipāṭiyā ussāpetvā gandhamālehi pūjetvā ṭhapenti. Nakkhatte patte tāni aṭṭhīni gahetvā rodanti paridevanti, tato nakkhattaṃ kīḷanti.

8-10. Tikicchakasuttādivaṇṇanā

108-110

Aṭṭhame virecanan ti dosanīharaṇabhesajjaṃ. Virittā hotī ti nīhaṭā hoti panuditā. Navame vamanan ti vamanakaraṇabhesajjaṃ. Dasame niddhamanīyā ti niddhamitabbā. Niddhantā ti niddhamitā.

11. Paṭhamaasekhasuttavaṇṇanā

111

Ekādasame aṅgaparipūraṇatthaṃ sammādiṭṭhiyeva sammāñāṇan ti vuttā. Evamete sabbepi arahattaphaladhammā asekhā, asekhassa pavattattā paccavekkhaṇañāṇampi asekhanti vuttaṃ.

12. Dutiyaasekhasuttavaṇṇanā

112

Dvādasame asekhiyā ti asekhāyeva, asekhasantakā vā. Iminā suttena khīṇāsavova kathitoti.

Samaṇasaññāvaggo paṭhamo.

12. Paccorohaṇivaggo

1-2. Adhammasuttadvayavaṇṇanā

113-114

Dutiyassa paṭhame pāṭiyekkaṃ pucchā ca vissajjanā ca katā. Dutiye ekatova.

3. Tatiyaadhammasuttavaṇṇanā

115

Tatiye uddesaṃ uddisitvā ti mātikaṃ nikkhipitvā. Satthu ceva saṃvaṇṇito ti pañcasu ṭhānesu etadagge ṭhapentena satthārā saṃvaṇṇito. Sambhāvito ti guṇasambhāvanāya sambhāvito. Pahotī ti sakkoti. Atisitvā ti atikkamitvā. Jānaṃ jānātī ti jānitabbakaṃ jānāti. Passaṃ passatī ti passitabbakaṃ passati. Cakkhubhūto ti cakkhu viya bhūto jāto nibbatto. Ñāṇabhūto ti ñāṇasabhāvo. Dhammabhūto ti dhammasabhāvo. Brahmabhūto ti seṭṭhasabhāvo. Vattā ti vattuṃ samattho. Pavattā ti pavattetuṃ samattho. Atthassa ninnetā ti atthaṃ nīharitvā dassetā. Yathā no bhagavā ti yathā amhākaṃ bhagavā byākareyya.

4. Ajitasuttavaṇṇanā

116

Catutthe ajito ti evaṃnāmako. Cittaṭṭhānasatānī ti cittuppādasatāni. Yehī ti yehi cittaṭṭhānasatehi anuyuñjiyamānā. Upāraddhāva jānanti upāraddhasmā ti viraddhā niggahitā evaṃ jānanti “viraddhā mayaṃ, niggahitā mayaṃ, āropito no doso”ti. Paṇḍitavatthūnī ti paṇḍitabhāvatthāya kāraṇāni.

5-6. Saṅgāravasuttādivaṇṇanā

117-118

Pañcame orimaṃ tīran ti lokiyaṃ orimatīraṃ. Pārimaṃ tīran ti lokuttaraṃ pārimatīraṃ. Pāragāmino ti nibbānagāmino. Tīramevānudhāvatī ti sakkāyadiṭṭhitīraṃyeva anudhāvati. Dhamme dhammānuvattino ti sammā akkhāte navavidhe lokuttaradhamme anudhammavattino, tassa dhammassānucchavikāya sahasīlāya pubbabhāgapaṭipattiyā pavattamānā. Maccudheyyaṃ suduttaran ti maccuno ṭhānabhūtaṃ tebhūmakavaṭṭaṃ suduttaraṃ taritvā. Pāramessantī ti nibbānaṃ pāpuṇissanti.

Okā anokamāgammā ti vaṭṭato vivaṭṭaṃ āgamma. Viveke yattha dūraman ti yasmiṃ kāyacittaupadhiviveke durabhiramaṃ, tatrābhiratimiccheyya. Hitvā kāme ti duvidhepi kāme pahāya. Akiñcano ti nippalibodho. Ādānapaṭinissage ti gahaṇapaṭinissaggasaṅkhāte nibbāne. Anupādāya ye ratā ti catūhi upādānehi kiñcipi anupādiyitvā ye abhiratā. Parinibbutā ti te apaccayaparinibbānena parinibbutā nāmāti veditabbā. Chaṭṭhaṃ bhikkhūnaṃ desitaṃ.

7-8. Paccorohaṇīsuttadvayavaṇṇanā

119-120

Sattame paccorohaṇī ti pāpassa paccorohaṇaṃ. Pattharitvā ti santharitvā. Antarā ca velaṃ antarā ca agyāgāran ti vālikārāsissa ca aggiagārassa ca antare. Aṭṭhamaṃ bhikkhusaṅghassa desitaṃ. Sesaṃ sabbattha uttānatthamevāti.

Paccorohaṇivaggo dutiyo.

13. Parisuddhavaggavaṇṇanā

123

Tatiyassa paṭhame parisuddhā ti nimmalā. Pariyodātā ti pabhassarā. Dutiyādīni uttānatthānevāti.

Parisuddhavaggo tatiyo.

14. Sādhuvaggavaṇṇanā

134

Catutthassa paṭhame sādhun ti bhaddakaṃ siliṭṭhakaṃ. Dutiyādīni uttānatthānevāti. Ariyamaggavaggo uttānatthoyevāti.

Sādhuvaggo catuttho.

Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.

Catutthapaṇṇāsakaṃ

155

Catutthassa paṭhamādīni uttānatthānevāti.

8. Kammanidānasuttavaṇṇanā

174

Aṭṭhame lobhahetukampī ti pāṇātipātassa lobho upanissayakoṭiyā hetu hoti dosamohasampayuttopi. Iminā upāyena sabbattha attho veditabbo.

9. Parikkamanasuttavaṇṇanā

175

Navame parikkamanaṃ hotī ti parivajjanaṃ hoti.

10. Cundasuttavaṇṇanā

176

Dasame kammāraputtassā ti suvaṇṇakāraputtassa. Kassa no tvan ti kassa nu tvaṃ. Pacchābhūmakā ti pacchābhūmivāsikā. Kamaṇḍalukā ti kamaṇḍaludhārino. Sevālamālikā ti sevālamālā viya dhārenti. Sevālapaṭanivāsitātipi vuttameva. Udakorohakā ti sāyatatiyakaṃ udakorohanānuyogamanuyuttā. Āmaseyyāsī ti hatthena parimajjeyyāsi.

11. Jāṇussoṇisuttavaṇṇanā

177

Ekādasame upakappatū ti pāpuṇātu. Ṭhāne ti okāse. No aṭṭhāne ti no anokāse. Nerayikānaṃ āhāro nāma tattha nibbattanakammameva. Teneva hi te tattha yāpenti. Tiracchānayonikānaṃ pana tiṇapaṇṇādivasena āhāro veditabbo. Manussānaṃ odanakummāsādivasena, devānaṃ sudhābhojanādivasena, pettivesayikānaṃ kheḷasiṅghāṇikādivasena. Yaṃ vā panassa ito anuppavecchantī ti yaṃ tassa mittādayo ito dadantā anupavesenti. Pettivesayikā eva hi paradattūpajīvino honti, na aññesaṃ parehi dinnaṃ upakappati. Dāyakopi anipphalo ti yaṃ sandhāya taṃ dānaṃ dinnaṃ, tassa upakappatu vā mā vā, dāyakena pana na sakkā nipphalena bhavituṃ, dāyako tassa dānassa vipākaṃ labhatiyeva.

Aṭṭhānepi bhavaṃ gotamo parikappaṃ vadatī ti anokāse uppannepi tasmiṃ ñātake bhavaṃ gotamo dānassa phalaṃ parikappetiyeva paññāpetiyevāti pucchati. Brāhmaṇassa hi “evaṃ dinnassa dānassa phalaṃ dāyako na labhatī”ti laddhi. Ath’assa bhagavā pañhaṃ paṭijānitvā “dāyako nāma yattha katthaci puññaphalūpajīviṭṭhāne nibbatto dānassa phalaṃ labhatiyevā”ti dassetuṃ idha brāhmaṇā tiādimāha. So tattha lābhī hotī ti so tattha hatthiyoniyaṃ nibbattopi maṅgalahatthiṭṭhānaṃ patvā lābhī hoti. Assādīsupi eseva nayo. Sādhuvaggo uttānatthoyevāti.

Jāṇussoṇivaggo dutiyo.

Catutthapaṇṇāsakaṃ niṭṭhitaṃ.

21. Karajakāyavaggo

211

Pañcamassa paṭhamādīni uttānatthāneva.

6. Saṃsappanīyasuttavaṇṇanā

216

Chaṭṭhe saṃsappanīyapariyāyaṃ vo, bhikkhave, dhammapariyāyan ti saṃsappanassa kāraṇaṃ desanāsaṅkhātaṃ dhammadesanaṃ. Saṃsappatī ti taṃ kammaṃ karonto āsappati parisappati vipphandati. Jimhā gatī ti tena kammena yaṃ gatiṃ gamissati, sā jimhā hoti. Jimhupapattī ti tassa yaṃ gatiṃ upapajjissati, sāpi jimhāva hoti. Saṃsappajātikā ti saṃsappanasabhāvā. Bhūtā bhūtassa upapatti hotī ti bhūtasmā sabhāvato vijjamānakammā sattassa nibbatti hoti. Phassā phusantī ti vipākaphassā phusanti.

7-8. Sañcetanikasuttadvayavaṇṇanā

217-218

Sattame sañcetanikānan ti cetetvā pakappetvā katānaṃ. Upacitānan ti citānaṃ vaḍḍhitānaṃ. Appaṭisaṃveditvā ti tesaṃ kammānaṃ vipākaṃ avediyitvā. Byantībhāvan ti vigatantabhāvaṃ tesaṃ kammānaṃ paricchedaparivaṭumatākaraṇaṃ. Tañca kho diṭṭheva dhamme ti tañca kho vipākaṃ diṭṭhadhammavedanīyaṃ diṭṭheva dhamme. Upapajjan ti upapajjavedanīyaṃ anantare attabhāve. Apare vā pariyāye ti aparapariyāyavedanīyaṃ pana saṃsārappavatte sati sahassimepi attabhāveti. Iminā idaṃ dasseti “saṃsārappavatte paṭiladdhavipākārahakamme na vijjati so jagatippadeso, yattha ṭhito mucceyya pāpakammā”ti. Tividhā ti tippakārā. Kāyakammantasandosabyāpattī ti kāyakammantasaṅkhātā vipatti. Iminā nayena sabbapadāni veditabbāni. Aṭṭhame apaṇṇako maṇī ti samantato caturasso pāsako.

9. Karajakāyasuttavaṇṇanā

219

Navame dukkhassā ti vipākadukkhassa, vaṭṭadukkhasseva vā. Imasmiṃ sutte maṇiopammaṃ natthi. Evaṃ vigatābhijjho ti evan ti nipātamattaṃ. Yathā vā mettaṃ bhāventā vigatābhijjhā bhavanti, evaṃ vigatābhijjho. Evamassa vigatābhijjhatādīhi nīvaraṇavikkhambhanaṃ dassetvā idāni akusalanissaraṇāni kathento mettāsahagatenā tiādimāha. Appamāṇan ti appamāṇasattārammaṇatāya ciṇṇavasitāya vā appamāṇaṃ. Pamāṇakataṃ kammaṃ nāma kāmāvacarakammaṃ. Na taṃ tatrāvatiṭṭhatī ti taṃ mahogho parittaṃ udakaṃ viya attano okāsaṃ gahetvā ṭhātuṃ na sakkoti, atha kho naṃ oghe parittaṃ udakaṃ viya idameva appamāṇaṃ kammaṃ ajjhottharitvā attano vipākaṃ nibbatteti. Daharatagge ti daharakālato paṭṭhāya.

Nāyaṃ kāyo ādāyagamaniyo ti imaṃ kāyaṃ gahetvā paralokaṃ gantuṃ nāma na sakkāti attho. Cittantaro ti cittakāraṇo, atha vā citteneva antariko. Ekasseva hi cuticittassa anantarā dutiye paṭisandhicitte devo nāma hoti, nerayiko nāma hoti, tiracchānagato nāma hoti. Purimanayepi cittena kāraṇabhūtena devo nerayiko vā hotīti attho. Sabbaṃ taṃ idha vedanīyan ti diṭṭhadhammavedanīyakoṭṭhāsavanetaṃ vuttaṃ. Na taṃ anugaṃ bhavissatī ti mettāya upapajjavedanīyabhāvassa upacchinnattā upapajjavedanīyavasena na anugataṃ bhavissati. Idaṃ sotāpannasakadāgāmiariyapuggalānaṃ paccavekkhaṇaṃ veditabbaṃ. Anāgāmitāyā ti jhānānāgāmitāya. Idhapaññassā ti imasmiṃ sāsane paññā idhapaññā nāma, sāsanacaritāya ariyapaññāya ṭhitassa ariyasāvakassāti attho. Uttarivimuttin ti arahattaṃ. Dasamaṃ uttānatthamevāti.

Karajakāyavaggo paṭhamo.

22. Sāmaññavaggavaṇṇanā

221

Dutiyassa paṭhamaṃ ādiṃ katvā sabbā peyyālatanti uttānatthāyevāti.

Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Dasakanipātassa saṃvaṇṇanā niṭṭhitā.