Sīhanādavaggo


1. Cūḷasīhanādasuttavaṇṇanā

139

Evaṃ me sutan ti cūḷasīhanādasuttaṃ. Yasmā panassa atthuppattiko nikkhepo, tasmā taṃ dassetvā cassa anupubbapadavaṇṇanaṃ karissāma. Katarāya panidaṃ atthuppattiyā nikkhittanti? Lābhasakkārapaccayā titthiyaparidevite. Bhagavato kira dhammadāyādasutte vuttanayena mahālābhasakkāro uppajji. Catuppamāṇiko hi ayaṃ lokasannivāso, rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasannoti imesaṃ puggalānaṃ vasena catudhā ṭhito.

Tesaṃ idaṃ nānākaraṇaṃ – katamo ca puggalo rūpappamāṇo rūpappasanno? Idhekacco puggalo ārohaṃ vā passitvā pariṇāhaṃ vā passitvā saṇṭhānaṃ vā passitvā pāripūriṃ vā passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti, ayaṃ vuccati puggalo rūpappamāṇo rūpappasanno.

Katamo ca puggalo ghosappamāṇo ghosappasanno? Idhekacco puggalo paravaṇṇanāya parathomanāya parapasaṃsanāya paravaṇṇahārikāya, tattha pamāṇaṃ gahetvā pasādaṃ janeti, ayaṃ vuccati puggalo ghosappamāṇo ghosappasanno.

Katamo ca puggalo lūkhappamāṇo lūkhappasanno? Idhekacco puggalo cīvaralūkhaṃ vā passitvā pattalūkhaṃ vā passitvā, senāsanalūkhaṃ vā passitvā vividhaṃ vā dukkarakārikaṃ passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti, ayaṃ vuccati puggalo lūkhappamāṇo lūkhappasanno.

Katamo ca puggalo dhammappamāṇo dhammappasanno? Idhekacco puggalo sīlaṃ vā passitvā samādhiṃ vā passitvā paññaṃ vā passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti, ayaṃ vuccati puggalo dhammappamāṇo dhammappasannoti.

Imesu catūsu puggalesu rūpappamāṇopi bhagavato ārohapariṇāhasaṇṭhānapāripūrivaṇṇapokkharataṃ, asītianubyañjanappaṭimaṇḍitattā nānāratanavicittamiva suvaṇṇamahāpaṭaṃ, dvattiṃsamahāpurisalakkhaṇasamākiṇṇatāya tārāgaṇasamujjalaṃ viya gaganatalaṃ sabbaphāliphullaṃ viya ca yojanasatubbedhaṃ pāricchattakaṃ aṭṭhārasaratanubbedhaṃ byāmappabhāparikkhepaṃ sassirikaṃ anopamasarīraṃ disvā sammāsambuddheyeva pasīdati.

Ghosappamāṇopi, Bhagavatā kappasatasahassādhikāni cattāri asaṅkhyeyyāni dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyo pūritā aṅgapariccāgo puttadārapariccāgo, rajjapariccāgo attapariccāgo nayanapariccāgo ca katotiādinā nayena pavattaṃ ghosaṃ sutvā sammāsambuddheyeva pasīdati.

Lūkhappamāṇopi bhagavato cīvaralūkhaṃ disvā “sace bhagavā agāraṃ ajjhāvasissa, kāsikavatthameva adhārayissa. Pabbajitvā panānena sāṇapaṃsukūlacīvarena santussamānena bhāriyaṃ katan” ti sammāsambuddheyeva pasīdati. Pattalūkhampi disvā – “iminā agāraṃ ajjhāvasantena rattavarasuvaṇṇabhājanesu cakkavattibhojanārahaṃ sugandhasālibhojanaṃ paribhuttaṃ, pabbajitvā pana pāsāṇamayaṃ pattaṃ ādāya uccanīcakuladvāresu sapadānaṃ piṇḍāya caritvā laddhapiṇḍiyālopena santussamāno bhāriyaṃ karotī”ti sammāsambuddheyeva pasīdati. Senāsanalūkhaṃ disvāpi – “ayaṃ agāraṃ ajjhāvasanto tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu tividhanāṭakaparivāro dibbasampattiṃ viya rajjasiriṃ anubhavitvā idāni pabbajjūpagato rukkhamūlasenāsanādīsu dāruphalakasilāpaṭṭapīṭhamañcakādīhi santussamāno bhāriyaṃ karotī”ti sammāsambuddheyeva pasīdati. Dukkarakārikamassa disvāpi – “chabbassāni nāma muggayūsakulatthayūsahareṇuyūsādīnaṃ pasaṭamattena yāpessati, appāṇakaṃ jhānaṃ jhāyissati, sarīre ca jīvite ca anapekkho viharissati, aho dukkarakārako bhagavā”ti sammāsambuddheyeva pasīdati.

Dhammappamāṇopi bhagavato sīlaguṇaṃ samādhiguṇaṃ paññāguṇaṃ jhānavimokkhasamādhisamāpattisampadaṃ abhiññāpāripūriṃ yamakapāṭihāriyaṃ devorohaṇaṃ pāthikaputtadamanādīni ca anekāni acchariyāni disvā sammāsambuddheyeva pasīdati, te evaṃ pasannā bhagavato mahantaṃ lābhasakkāraṃ abhiharanti. Titthiyānaṃ pana bāverujātake kākassa viya lābhasakkāro parihāyittha. Yathāha –

“Adassanena morassa, sikhino mañjubhāṇino;
Kākaṃ tattha apūjesuṃ, maṃsena ca phalena ca.

Yadā ca sarasampanno, moro bāverumāgamā;
Atha lābho ca sakkāro, vāyasassa ahāyatha.

Yāva nuppajjati buddho, dhammarājā pabhaṅkaro;
Tāva aññe apūjesuṃ, puthū samaṇabrāhmaṇe.

Yadā ca sarasampanno, buddho dhammamadesayi;
Atha lābho ca sakkāro, titthiyānaṃ ahāyathā”ti. (jā. 1.4.153-156);

Te evaṃ pahīnalābhasakkārā rattiṃ ekadvaṅgulamattaṃ obhāsetvāpi sūriyuggamane khajjopanakā viya hatappabhā ahesuṃ.

Yathā hi khajjopanakā, kāḷapakkhamhi rattiyā;
Nidassayanti obhāsaṃ, etesaṃ visayo hi so.

Yadā ca rasmisampanno, abbhudeti pabhaṅkaro;
Atha khajjupasaṅghānaṃ, pabhā antaradhāyati.

Evaṃ khajjupasadisā, titthiyāpi puthū idha;
Kāḷapakkhūpame loke, dīpayanti sakaṃ guṇaṃ.

Yadā ca buddho lokasmiṃ, udeti amitappabho;
Nippabhā titthiyā honti, sūriye khajjupakā yathāti.

Te evaṃ nippabhā hutvā kacchupiḷakādīhi kiṇṇasarīrā paramapārijuññapattā yena buddho yena dhammo yena saṅgho yena ca mahājanassa sannipāto, tena tena gantvā antaravīthiyampi siṅghāṭakepi catukkepi sabhāyampi ṭhatvā paridevanti –

“Kiṃ bho samaṇoyeva gotamo samaṇo, mayaṃ assamaṇā; samaṇasseva gotamassa sāvakā samaṇā, amhākaṃ sāvakā assamaṇā? Samaṇasseva gotamassa sāvakānañcassa dinnaṃ mahapphalaṃ, na amhākaṃ, sāvakānañca no dinnaṃ mahapphalaṃ? Nanu samaṇopi gotamo samaṇo, mayampi samaṇā. Samaṇassapi gotamassa sāvakā samaṇā, amhākampi sāvakā samaṇā. Samaṇassapi gotamassa sāvakānañcassa dinnaṃ mahapphalaṃ, amhākampi sāvakānañca no dinnaṃ mahapphalañceva? Samaṇassapi gotamassa sāvakānañcassa detha karotha, amhākampi sāvakānañca no detha sakkarotha? Nanu samaṇo gotamo purimāni divasāni uppanno, mayaṃ pana loke uppajjamāneyeva uppannā”ti.

Evaṃ nānappakāraṃ viravanti. Atha bhikkhū bhikkhuniyo upāsakā upāsikāyoti catasso parisā tesaṃ saddaṃ sutvā bhagavato ārocesuṃ “titthiyā bhante idañcidañca kathentī”ti. Taṃ sutvā bhagavā – “mā tumhe, bhikkhave, titthiyānaṃ vacanena ‘aññatra samaṇo atthī’ti saññino ahuvatthā”ti vatvā aññatitthiyesu samaṇabhāvaṃ paṭisedhento idh’eva ca anujānanto imissā atthuppattiyā idh’eva, bhikkhave, samaṇo ti idaṃ suttaṃ abhāsi.

Tattha idhevā ti imasmiṃyeva sāsane. Ayaṃ pana niyamo sesapadesupi veditabbo. Dutiyādayopi hi samaṇā idh’eva, na aññattha. Samaṇo ti sotāpanno. Tenevāha – “katamo ca, bhikkhave, paṭhamo samaṇo? Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo, ayaṃ, bhikkhave, paṭhamo samaṇo”ti (a. ni. 4.241).

Dutiyo ti sakadāgāmī. Tenevāha – “katamo ca? Bhikkhave, dutiyo samaṇo. Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayaṃ, bhikkhave, dutiyo samaṇo”ti.

Tatiyo ti anāgāmī. Tenevāha – “katamo ca, bhikkhave, tatiyo samaṇo? Idha, bhikkhave, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayaṃ, bhikkhave, tatiyo samaṇo”ti.

Catuttho ti arahā. Tenevāha – “katamo ca, bhikkhave, catuttho samaṇo? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ, bhikkhave, catuttho samaṇo”ti (a. ni. 4.241). Iti imasmiṃ ṭhāne cattāro phalaṭṭhakasamaṇāva adhippetā.

Suññā ti rittā tucchā. Parappavādā ti cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādāti ime sabbepi brahmajāle āgatā dvāsaṭṭhi diṭṭhiyo. Ito bāhirānaṃ paresaṃ vādā parappavādā nāma. Te sabbepi imehi catūhi phalaṭṭhakasamaṇehi suññā, na hi te ettha santi. Na kevalañca eteheva suññā, catūhi pana maggaṭṭhakasamaṇehipi catunnaṃ maggānaṃ atthāya āraddhavipassakehipīti dvādasahipi samaṇehi suññā eva. Imameva atthaṃ sandhāya Bhagavatā mahāparinibbāne vuttaṃ –

“Ekūnatiṃso vayasā subhadda,
Yaṃ pabbajiṃ kiṃ kusalānuesī;
Vassāni paññāsa samādhikāni,

Yato ahaṃ pabbajito subhadda;
Ñāyassa dhammassa padesavattī,
Ito bahiddhā samaṇopi natthi.

“Dutiyopi samaṇo natthi, tatiyopi samaṇo natthi, catutthopi samaṇo natthi. Suññā parappavādā samaṇebhi aññehī”ti (dī. ni. 2.214).

Ettha hi padesavattīti āraddhavipassako adhippeto. Tasmā sotāpattimaggassa āraddhavipassakaṃ maggaṭṭhaṃ phalaṭṭhanti tayopi ekato katvā samaṇopi natthīti āha. Sakadāgāmimaggassa āraddhavipassakaṃ maggaṭṭhaṃ phalaṭṭhanti tayopi ekato katvā dutiyopi samaṇo natthīti āha. Itaresupi dvīsu eseva nayo.

Kasmā panete aññattha natthīti? Akhettatāya. Yathā hi na āragge sāsapo tiṭṭhati, na udakapiṭṭhe aggi jalati, na piṭṭhipāsāṇe bījāni ruhanti, evameva bāhiresu titthāyatanesu na ime samaṇā uppajjanti, imasmiṃyeva pana sāsane uppajjanti. Kasmā? Khettatāya. Tesaṃ akhettatā ca khettatā ca ariyamaggassa abhāvato ca bhāvato ca veditabbā. Tenāha bhagavā –

“Yasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇopi tattha na upalabbhati, dutiyopi tattha samaṇo na upalabbhati, tatiyopi tattha samaṇo na upalabbhati, catutthopi tattha samaṇo na upalabbhati. Yasmiñca kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, samaṇopi tattha upalabbhati, dutiyopi tattha…pe…. Catutthopi tattha samaṇo upalabbhati. Imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, idh’eva, subhadda, samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇebhi aññehī”ti (dī. ni. 2.214).

Evaṃ yasmā titthāyatanaṃ akhettaṃ, sāsanaṃ khettaṃ, tasmā yathā surattahatthapādo sūrakesarako sīho migarājā na susāne vā saṅkārakūṭe vā paṭivasati, tiyojanasahassavitthataṃ pana himavantaṃ ajjhogāhetvā maṇiguhāyaṃyeva paṭivasati. Yathā ca chaddanto nāgarājā na gocariyahatthikulādīsu navasu nāgakulesu uppajjati, chaddantakuleyeva uppajjati. Yathā ca valāhako assarājā na gadrabhakule vā ghoṭakakule vā uppajjati, sindhuyā tīre pana sindhavakuleyeva uppajjati. Yathā ca sabbakāmadadaṃ manoharaṃ maṇiratanaṃ na saṅkārakūṭe vā paṃsupabbatādīsu vā uppajjati, vepullapabbatabbhantareyeva uppajjati. Yathā ca timirapiṅgalo maccharājā na khuddakapokkharaṇīsu uppajjati, caturāsītiyojanasahassagambhīre mahāsamuddeyeva uppajjati. Yathā ca diyaḍḍhayojanasatiko supaṇṇarājā na gāmadvāre eraṇḍavanādīsu paṭivasati, mahāsamuddaṃ pana ajjhogāhetvā simbalidahavaneyeva paṭivasati. Yathā ca dhataraṭṭho suvaṇṇahaṃso na gāmadvāre āvāṭakādīsu paṭivasati, navutihaṃsasahassaparivāro hutvā cittakūṭapabbateyeva paṭivasati. Yathā ca catuddīpissaro cakkavattirājā na nīcakule uppajjati, asambhinnajātikhattiyakuleyeva pana uppajjati. Evameva imesu samaṇesu ekasamaṇopi na aññatitthāyatane uppajjati, ariyamaggaparikkhitte pana buddhasāsaneyeva uppajjati. Tenāha bhagavā “idh’eva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇehi samaṇebhi aññehī”ti.

Sammā sīhanādaṃ nadathā ti ettha sammā ti hetunā nayena kāraṇena. Sīhanādan ti seṭṭhanādaṃ abhītanādaṃ appaṭinādaṃ. Imesañhi catunnaṃ samaṇānaṃ idh’eva atthitāya ayaṃ nādo seṭṭhanādo nāma hoti uttamanādo. “Ime samaṇā idh’eva atthī”ti vadantassa aññato bhayaṃ vā āsaṅkā vā natthīti abhītanādo nāma hoti. “Amhākampi sāsane ime samaṇā atthī”ti pūraṇādīsu ekassāpi uṭṭhahitvā vattuṃ asamatthatāya ayaṃ nādo appaṭinādo nāma hoti. Tena vuttaṃ “sīhanādanti seṭṭhanādaṃ abhītanādaṃ appaṭinādan” ti.

140

Ṭhānaṃ kho panetaṃ vijjatī ti idaṃ kho pana kāraṇaṃ vijjati. Yaṃ aññatitthiyā ti yena kāraṇena aññatitthiyā. Ettha ca titthaṃ jānitabbaṃ, titthakaro jānitabbo titthiyā jānitabbā, titthiyasāvakā jānitabbā. Titthaṃ nāma dvāsaṭṭhi diṭṭhiyo. Ettha hi sattā taranti uppalavanti ummujjanimujjaṃ karonti, tasmā titthanti vuccanti. Tāsaṃ diṭṭhīnaṃ uppādetā titthakaro nāma. Tassa laddhiṃ gahetvā pabbajitā titthiyā nāma. Tesaṃ paccayadāyakā titthiyasāvakā ti veditabbā. Paribbājakā ti gihibandhanaṃ pahāya pabbajjūpagatā. Assāso ti avassayo patiṭṭhā upatthambho. Balan ti thāmo. Yena tumhe ti yena assāsena vā balena vā evaṃ vadetha.

Atthi kho no, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhenā ti ettha ayaṃ saṅkhepattho – yo so bhagavā samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, tena Bhagavatā tesaṃ tesaṃ sattānaṃ āsayānusayaṃ jānatā, hatthatale ṭhapitaṃ āmalakaṃ viya sabbaṃ ñeyyadhammaṃ passatā. Api ca pubbenivāsādīhi jānatā, dibbena cakkhunā passatā. Tīhi vijjāhi chahi vā pana abhiññāhi jānatā, sabbattha appaṭihatena samantacakkhunā passatā. Sabbadhammajānanasamatthāya paññāya jānatā, sabbasattānaṃ cakkhuvisayātītāni tirokuṭṭādigatāni vāpi rūpāni ativisuddhena maṃsacakkhunā passatā. Attahitasādhikāya samādhipadaṭṭhānāya paṭivedhapaññāya jānatā, parahitasādhikāya karuṇāpadaṭṭhānāya desanāpaññāya passatā. Arīnaṃ hatattā paccayādīnaṃ arahattā ca arahatā, sammā sāmañca saccānaṃ buddhattā sammāsambuddhena. Antarāyikadhamme vā jānatā, niyyānikadhamme passatā. Kilesārīnaṃ hatattā arahatā, sammā sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddhenāti, evaṃ catuvesārajjavasena catūhi ākārehi thomitena cattāro dhammā akkhātā, ye mayaṃ attani sampassamānā evaṃ vadema, na rājarājamahāmattādīnaṃ upatthambhaṃ kāyabalanti.

Satthari pasādo ti “itipi so bhagavā”tiādinā nayena buddhaguṇe anussarantānaṃ uppannappasādo. Dhamme pasādo ti “svākkhāto Bhagavatā dhammo”tiādinā nayena dhammaguṇe anussarantānaṃ uppannappasādo. Sīlesu paripūrakāritā ti ariyakantesu sīlesu paripūrakāritā. Ariyakantasīlāni nāma pañcasīlāni. Tāni hi bhavantaragatopi ariyasāvako attano ariyasāvakabhāvaṃ ajānantopi na vītikkamati. Sacepi hi naṃ koci vadeyya – “imaṃ sakalaṃ cakkavattirajjaṃ sampaṭicchitvā khuddakamakkhikaṃ jīvitā voropehī”ti, aṭṭhānametaṃ, yaṃ so tassa vacanaṃ kareyya. Evaṃ ariyānaṃ sīlāni kantāni piyāni manāpāni. Tāni sandhāya vuttaṃ “sīlesu paripūrakāritā”ti.

Sahadhammikā kho panā ti bhikkhu bhikkhunī sikkhamānā sāmaṇero sāmaṇerī upāsako upāsikāti ete satta sahadhammacārino. Etesu hi bhikkhu bhikkhūhi saddhiṃ sahadhammaṃ carati samānasikkhatāya. Tathā bhikkhunī bhikkhunīhi…pe… upāsikā upāsikāhi, sotāpanno sotāpannehi, sakadāgāmī…pe… anāgāmīhi sahadhammaṃ carati. Tasmā sabbepete sahadhammikā ti vuccanti. Apicettha ariyasāvakāyeva adhippetā. Tesañhi bhavantarepi maggadassanamhi vivādo natthi, tasmā te accantaṃ ekadhammacāritāya sahadhammikā. Iminā, “suppaṭipanno bhagavato sāvakasaṅgho”tiādinā nayena saṅghaṃ anussarantānaṃ uppannappasādo kathito. Ettāvatā cattāri sotāpannassa aṅgāni kathitāni honti.

Ime kho no, āvuso ti, āvuso, ime cattāro dhammā tena Bhagavatā amhākaṃ assāso ceva balañcāti akkhātā, ye mayaṃ attani sampassamānā evaṃ vadema.

141

Yo amhākaṃ satthā ti iminā pūraṇakassapādike cha satthāro apadissanti. Yathā pana idāni sāsane ācariyupajjhāyādīsu “amhākaṃ ācariyo, amhākaṃ upajjhāyo”ti gehasitapemaṃ hoti. Evarūpaṃ pemaṃ sandhāya “satthari pasādo”ti vadanti. Thero panāha – “yasmā satthā nāma na ekassa, na dvinnaṃ hoti, sadevakassa lokassa ekova satthā, tasmā titthiyā ‘amhākaṃ satthā’ ti ekapadeneva satthāraṃ visuṃ katvā imināva padena viruddhā parājitā”ti. Dhamme pasādo ti idaṃ pana yathā idāni sāsane “amhākaṃ dīghanikāyo amhākaṃ majjhimanikāyo ”ti mamāyanti, evaṃ attano attano pariyattidhamme gehasitapemaṃ sandhāya vadanti. Sīlesū ti ajasīlagosīlameṇḍakasīlakukkurasīlādīsu. Idha no āvuso ti ettha idhā ti pasādaṃ sandhāya vadanti. Ko adhippayāso ti ko adhikappayogo. Yadidan ti yamidaṃ tumhākañceva amhākañca nānākaraṇaṃ vadeyyātha. Taṃ kiṃ nāma? Tumhākampi hi catūsu ṭhānesu pasādo, amhākampi. Nanu etasmiṃ pasāde tumhe ca amhe ca dvedhā bhinnasuvaṇṇaṃ viya ekasadisāti vācāya samadhurā hutvā aṭṭhaṃsu.

Atha nesaṃ taṃ samadhurataṃ bhindanto bhagavā evaṃ vādino tiādimāha. Tattha ekā niṭṭhā ti yā tassa pasādassa pariyosānabhūtā niṭṭhā, kiṃ sā ekā, udāhu puthūti evaṃ pucchathāti vadati. Yasmā pana tasmiṃ tasmiṃ samaye niṭṭhaṃ apaññapento nāma natthi, brāhmaṇānañhi brahmaloko niṭṭhā, mahātāpasānaṃ ābhassarā, paribbājakānaṃ subhakiṇhā, ājīvakānaṃ “anantamānaso”ti evaṃ parikappito asaññībhavo. Imasmiṃ sāsane pana arahattaṃ niṭṭhā. Sabbeva cete arahattameva niṭṭhāti vadanti. Diṭṭhivasena pana brahmalokādīni paññapenti. Tasmā attano attano laddhivasena ekameva niṭṭhaṃ paññapenti, taṃ dassetuṃ bhagavā sammā byākaramānā tiādimāha.

Idāni bhikkhūnampi ekā niṭṭhā, titthiyānampi ekā niṭṭhāti dvīsu aṭṭakārakesu viya ṭhitesu bhagavā anuyogavattaṃ dassento sā panāvuso, niṭṭhā sarāgassa, udāhu vītarāgassā tiādimāha. Tattha yasmā rāgarattādīnaṃ niṭṭhā nāma natthi. Yadi siyā, soṇasiṅgālādīnampi siyāti imaṃ dosaṃ passantānaṃ titthiyānaṃ “vītarāgassa āvuso sā niṭṭhā”tiādinā nayena byākaraṇaṃ dassitaṃ.

Tattha viddasuno ti paṇḍitassa. Anuruddhapaṭiviruddhassā ti rāgena anuruddhassa kodhena paṭiviruddhassa. Papañcārāmassa papañcaratino ti ettha āramanti etthāti ārāmo. Papañco ārāmo assāti papañcārāmo. Papañce rati assāti papañcarati. Papañco ti ca mattapamattākārabhāvena pavattānaṃ taṇhādiṭṭhimānānametaṃ adhivacanaṃ. Idha pana taṇhādiṭṭhiyova adhippetā. Sarāgassā tiādīsu pañcasu ṭhānesu ekova kileso āgato. Tassa ākārato nānattaṃ veditabbaṃ. Sarāgassā ti hi vuttaṭṭhāne pañcakāmaguṇikarāgavasena gahito. Sataṇhassā ti bhavataṇhāvasena. Saupādānassā ti gahaṇavasena. Anuruddhapaṭiviruddhassā ti yugaḷavasena. Papañcārāmassā ti papañcuppattidassanavasena. Sarāgassā ti vā ettha akusalamūlavasena gahito. Sataṇhassā ti ettha taṇhāpaccayā upādānadassanavasena. Sesaṃ purimasadisameva. Thero panāha “kasmā evaṃ viddhaṃsetha? Ekoyeva hi ayaṃ lobho rajjanavasena rāgo ti vutto. Taṇhākaraṇavasena taṇhā. Gahaṇaṭṭhena upādānaṃ. Yugaḷavasena anurodhapaṭivirodho. Papañcuppattidassanaṭṭhena papañco” ti.

142

Idāni imesaṃ kilesānaṃ mūlabhūtaṃ diṭṭhivādaṃ dassento dvemā, bhikkhave, diṭṭhiyo tiādimāha.

Tattha bhavadiṭṭhī ti sassatadiṭṭhi. Vibhavadiṭṭhī ti ucchedadiṭṭhi. Bhavadiṭṭhiṃ allīnā ti taṇhādiṭṭhivasena sassatadiṭṭhiṃ allīnā. Upagatā ti taṇhādiṭṭhivaseneva upagatā. Ajjhositā ti taṇhādiṭṭhivaseneva anupaviṭṭhā. Vibhavadiṭṭhiyā te paṭiviruddhā ti te sabbe ucchedavādīhi saddhiṃ – “tumhe andhabālā na jānātha, sassato ayaṃ loko, nāyaṃ loko ucchijjatī”ti paṭiviruddhā niccaṃ kalahabhaṇḍanapasutā viharanti. Dutiyavārepi eseva nayo.

Samudayañcā tiādīsu dve diṭṭhīnaṃ samudayā khaṇikasamudayo paccayasamudayo ca. Khaṇikasamudayo diṭṭhīnaṃ nibbatti. Paccayasamudayo aṭṭha ṭhānāni. Seyyathidaṃ, khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi, phassopi, saññāpi, vitakkopi, ayonisomanasikāropi, pāpamittopi, paratoghosopi diṭṭhiṭṭhānaṃ. “Khandhā hetu khandhā paccayo diṭṭhīnaṃ upādāya samuṭṭhānaṭṭhena. Evaṃ khandhāpi diṭṭhiṭṭhānaṃ. Avijjā… phasso… saññā… vitakko… ayonisomanasikāro… pāpamitto… paratoghoso hetu, paratoghoso paccayo diṭṭhīnaṃ upādāya samuṭṭhānaṭṭhena. Evaṃ paratoghosopi diṭṭhiṭṭhānaṃ” (paṭi. ma. 1.124). Atthaṅgamāpi dveyeva khaṇikatthaṅgamo paccayatthaṅgamo ca. Khaṇikatthaṅgamo nāma khayo vayo bhedo paribhedo aniccatā antaradhānaṃ. Paccayatthaṅgamo nāma sotāpattimaggo. Sotāpattimaggo hi diṭṭhiṭṭhānasamugghātoti vutto.

Assādan ti diṭṭhimūlakaṃ ānisaṃsaṃ. Yaṃ sandhāya vuttaṃ – “yaṃdiṭṭhiko satthā hoti, taṃdiṭṭhikā sāvakā honti. Yaṃdiṭṭhikā satthāraṃ sāvakā sakkaronti, garuṃ karonti, mānenti, pūjenti, labhanti tatonidānaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ. Ayaṃ, bhikkhave, diṭṭhiyā diṭṭhadhammiko ānisaṃso”ti. Ādīnavan ti diṭṭhiggahaṇamūlakaṃ upaddavaṃ. So vaggulivataṃ ukkuṭikappadhānaṃ kaṇṭakāpassayatā pañcātapatappanaṃ sānupapātapatanaṃ kesamassuluñcanaṃ appoṇakaṃ jhānantiādīnaṃ vasenaṃ veditabbo. Nissaraṇan ti diṭṭhīnaṃ nissaraṇaṃ nāma nibbānaṃ. Yathābhūtaṃ nappajānantī ti ye etaṃ sabbaṃ yathāsabhāvaṃ na jānanti. Na parimuccanti dukkhasmā ti sakalavaṭṭadukkhato na parimuccanti. Iminā etesaṃ niṭṭhā nāma natthīti dasseti. Parimuccanti dukkhasmā ti sakalavaṭṭadukkhato parimuccanti. Iminā etesaṃ niṭṭhā nāma atthīti dvinnaṃ aṭṭakārakānaṃ aṭṭaṃ chindanto viya sāsanasmiṃyeva niṭṭhāya atthitaṃ patiṭṭhapeti.

143

Idāni diṭṭhicchedanaṃ dassento cattārimāni, bhikkhave, upādānānī tiādimāha. Tesaṃ vitthārakathā visuddhimagge vuttāyeva.

Sabbupādānapariññāvādā paṭijānamānā ti mayaṃ sabbesaṃ upādānānaṃ pariññaṃ samatikkamaṃ vadāmāti evaṃ paṭijānamānā. Na sammā sabbupādānapariññan ti sabbesaṃ upādānānaṃ samatikkamaṃ sammā na paññapenti. Keci kāmupādānamattassa pariññaṃ paññapenti. Keci diṭṭhupādānamattassa paññapenti, keci sīlabbatupādānassāpi. Attavādupādānassa pana pariññaṃ paññapento nāma natthi. Tesaṃ pana bhedaṃ dassento kāmupādānassa pariññaṃ paññapentī tiādimāha. Tattha sabbepi kāmupādānassa pariññaṃ paññapentiyeva, channavuti pāsaṇḍāpi hi “kāmā kho pabbajitena na sevitabbā”ti vatthupaṭisevanaṃ kāmaṃ kappatīti na paññapenti, akappiyameva katvā paññapenti. Ye pana sevanti, te theyyena sevanti. Tena vuttaṃ “kāmupādānassa pariññaṃ paññapentī”ti.

Yasmā “natthi dinnan” tiādīni gahetvā caranti. “Sīlena suddhi vatena suddhi, bhāvanāya suddhī”ti gaṇhanti, attupaladdhiṃ na pajahanti, tasmā na diṭṭhupādānassa, na sīlabbatupādānassa, na attavādupādānassa pariññaṃ paññapenti. Taṃ kissa hetū ti taṃ apaññāpanaṃ etesaṃ kissa hetu, kiṃ kāraṇā? Imāni hi te bhonto ti yasmā te bhonto imāni tīṇi kāraṇāni yathāsabhāvato na jānantīti attho. Ye pan’ettha dvinnaṃ pariññānaṃ paññāpanakāraṇaṃ diṭṭhiñceva sīlabbatañca “etaṃ pahātabban” ti yathāsabhāvato jānanti. Te sandhāya parato dve vārā vuttā. Tattha ye “atthi dinnan” tiādīni gaṇhanti, te diṭṭhupādānassa pariññaṃ paññapenti. Ye pana “na sīlena suddhi, na vatena suddhi, na bhāvanāya suddhī”ti gaṇhanti, te sīlabbatupādānassa pariññaṃ paññapenti. Attavādupādānassa pariññaṃ pana ekopi paññapetuṃ na sakkoti. Aṭṭhasamāpattilābhinopi hi candimasūriye pāṇinā parimajjitvā caramānāpi ca titthiyā tisso pariññā paññapenti. Attavādaṃ muñcituṃ na sakkonti. Tasmā punappunaṃ vaṭṭasmiṃyeva patanti. Pathavijigucchanasasako viya hi ete.

Tatthāyaṃ atthasallāpikā upamā – pathavī kira sasakaṃ āha – “bho sasakā”ti. Sasako āha – “ko eso”ti. “Kasmā mameva upari sabbairiyāpathe kappento uccārapassāvaṃ karonto maṃ na jānāsī”ti. “Suṭṭhu tayā ahaṃ diṭṭho, mayā akkantaṭṭhānampi aṅgulaggehi phuṭṭhaṭṭhānaṃ viya hoti, vissaṭṭhaudakaṃ appamattakaṃ, karīsaṃ katakaphalamattaṃ. Hatthiassādīhi pana akkantaṭṭhānampi mahantaṃ, passāvopi nesaṃ ghaṭamatto hoti, uccāropi pacchimatto hoti, alaṃ mayhaṃ tayā”ti uppatitvā aññasmiṃ ṭhāne patito. Tato naṃ pathavī āha – “are dūraṃ gatopi nanu mayhaṃ upariyeva patitosī”ti. So puna taṃ jigucchanto uppatitvā aññattha patito, evaṃ vassasahassampi uppatitvā patamāno sasako pathaviṃ muñcituṃ na sakkoti. Evamevaṃ titthiyā sabbūpādānapariññaṃ paññapentopi kāmupādānādīnaṃ tiṇṇaṃyeva samatikkamaṃ paññapenti. Attavādaṃ pana muñcituṃ na sakkonti, asakkontā punappunaṃ vaṭṭasmiṃyeva patantīti.

Evaṃ yaṃ titthiyā samatikkamituṃ na sakkonti, tassa vasena diṭṭhicchedavādaṃ vatvā idāni pasādapacchedavādaṃ dassento evarūpe kho, bhikkhave, dhammavinaye tiādimāha. Tattha dhammavinaye ti dhamme ceva vinaye ca, ubhayenapi aniyyānikasāsanaṃ dasseti. “Yo satthari pasādo so na sammaggato”ti aniyyānikasāsanamhi hi satthā kālaṃ katvā sīhopi hoti, byagghopi hoti, dīpipi acchopi taracchopi. Sāvakā panassa migāpi sūkarāpi pasadāpi honti, so “ime mayhaṃ pubbe upaṭṭhākā paccayadāyakā”ti khantiṃ vā mettaṃ vā anuddayaṃ vā akatvā tesaṃ upari patitvā lohitaṃ pivati, thūlathūlamaṃsānipi khādati. Satthā vā pana biḷāro hoti, sāvakā kukkuṭā vā mūsikā vā. Atha ne vuttanayen’eva anukampaṃ akatvā khādati. Atha vā satthā nirayapālo hoti, sāvakā nerayikasattā. So “ime mayhaṃ pubbe upaṭṭhākā paccayadāyakā”ti anukampaṃ akatvā vividhā kammakāraṇā karoti, ādittepi rathe yojeti, aṅgārapabbatampi āropeti, lohakumbhiyampi khipati, anekehipi dukkhadhammehi sampayojeti. Sāvakā vā pana kālaṃ katvā sīhādayo honti, satthā migādīsu aññataro. Te “imaṃ mayaṃ pubbe catūhi paccayehi upaṭṭhahimhā, satthā no ayan” ti tasmiṃ khantiṃ vā mettaṃ vā anuddayaṃ vā akatvā vuttanayen’eva anayabyasanaṃ pāpenti. Evaṃ aniyyānikasāsane yo satthari pasādo, so na sammaggato hoti, kañci kālaṃ gantvāpi pacchā vinassatiyeva.

Yo dhamme pasādo ti aniyyānikasāsanasmiñhi dhamme pasādo nāma, uggahitapariyāpuṭa – dhāritavācittamattake tantidhamme pasādo hoti, vaṭṭamokkho pan’ettha natthi. Tasmā yo ettha pasādo, so punappunaṃ vaṭṭameva gambhīraṃ karotīti sāsanasmiṃ asammaggato asabhāvato akkhāyati.

Yā sīlesu paripūrakāritā ti yāpi ca aniyyānikasāsane ajasīlādīnaṃ vasena paripūrakāritā, sāpi yasmā vaṭṭamokkhaṃ bhavanissaraṇaṃ na sampāpeti, sampajjamānā pana tiracchānayoniṃ āvahati, vipaccamānā nirayaṃ, tasmā sā na sammaggatā akkhāyati. Yā sahadhammikesū ti aniyyānikasāsanasmiñhi ye sahadhammikā, tesu yasmā ekacce kālaṃ katvā sīhādayopi honti, ekacce migādayo, tattha sīhādibhūtā “ime amhākaṃ sahadhammikā ahesun” ti migādibhūtesu khantiādīni akatvā pubbe vuttanayen’eva nesaṃ mahādukkhaṃ uppādenti. Tasmā ettha sahadhammikesu piyamanāpatāpi asammaggatā akkhāyati.

Idaṃ pana sabbampi kāraṇabhedaṃ ekato katvā dassento bhagavā taṃ kissa hetu? Evañhetaṃ, bhikkhave, hotī tiādimāha. Tatrāyaṃ saṃkhepattho – evañhetaṃ, bhikkhave, hoti, yaṃ mayā vuttaṃ “yo satthari pasādo so na sammaggato akkhāyatī”tiādi, taṃ evameva hoti. Kasmā? Yasmā te pasādādayo durakkhāte dhammavinaye …pe… asammāsambuddhappavediteti, ettha hi yathā tan ti kāraṇatthe nipāto. Tattha durakkhāte ti dukkathite, dukkhathitattāyeva duppavedite. So panesa yasmā maggaphalatthāya na niyyāti, tasmā aniyyāniko. Rāgādīnaṃ upasamāya asaṃvattanato anupasamasaṃvattaniko. Na sammāsambuddhena sabbaññunā paveditoti asammāsambuddhappavedito. Tasmiṃ aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite. Ettāvatā bhagavā titthiyesu pasādo surāpītasiṅgāle pasādo viya niratthakoti dasseti.

Eko kira kāḷasiṅgālo rattiṃ nagaraṃ paviṭṭho surājallikaṃ khāditvā punnāgavane nipajjitvā niddāyanto sūriyuggamane pabujjhitvā cintesi “imasmiṃ kāle na sakkā gantuṃ, bahū amhākaṃ verino, ekaṃ vañcetuṃ vaṭṭatī”ti. So ekaṃ brāhmaṇaṃ gacchantaṃ disvā imaṃ vañcessāmīti “ayya brāhmaṇā”ti āha. Ko eso brāhmaṇaṃ pakkosatīti. “Ahaṃ, sāmī, ito tāva ehīti. Kiṃ bhoti? Maṃ bahigāmaṃ nehi, ahaṃ te dve kahāpaṇasatāni dassāmīti. Sopi nayissāmīti taṃ pādesu gaṇhi. Are bāla brāhmaṇa, na mayhaṃ kahāpaṇā chaḍḍitakā atthi, dullabhā kahāpaṇā, sādhukaṃ maṃ gaṇhāhīti. Kathaṃ bho gaṇhāmīti? Uttarāsaṅgena gaṇṭhikaṃ katvā aṃse laggetvā gaṇhāhīti. Brāhmaṇo taṃ tathā gahetvā dakkhiṇadvārasamīpaṭṭhānaṃ gantvā ettha otāremīti pucchi. Kataraṭṭhānaṃ nāma etanti? Mahādvāraṃ etanti. Are bāla, brāhmaṇa, kiṃ tava ñātakā antaradvāre kahāpaṇaṃ ṭhapenti, parato maṃ harā”ti. So punappunaṃ thokaṃ thokaṃ gantvā “ettha otāremi ettha otāremī”ti pucchitvā tena tajjito khemaṭṭhānaṃ gantvā tattha otārehīti vutto otāretvā sāṭakaṃ gaṇhi. Kāḷasiṅgālo āha “ahaṃ te dve kahāpaṇasatāni dassāmīti avocaṃ. Mayhaṃ pana kahāpaṇā bahū, na dve kahāpaṇasatāneva, yāva ahaṃ kahāpaṇe āharāmi, tāva tvaṃ sūriyaṃ olokento tiṭṭhā”ti vatvā thokaṃ gantvā nivattetvā puna brāhmaṇaṃ āha “ayya brāhmaṇa mā ito olokehi, sūriyameva olokento tiṭṭhā”ti. Evañ ca pana vatvā ketakavanaṃ pavisitvā yathāruciṃ pakkanto. Brāhmaṇassapi sūriyaṃ olokentasseva nalāṭato ceva kacchehi ca sedā mucciṃsu. Atha naṃ rukkhadevatā āha –

“Saddahāsi siṅgālassa, surāpītassa brāhmaṇa;
Sippikānaṃ sataṃ natthi, kuto kaṃsasatā duve”ti. (jā. 1.1.113);

Evaṃ yathā kāḷasiṅgāle pasādo niratthako, evaṃ titthiyesupīti.

144

Aniyyānikasāsane pasādassa niratthakabhāvaṃ dassetvā niyyānikasāsane tassa sātthakataṃ dassetuṃ tathāgato ca kho, bhikkhave tiādimāha. Tattha kāmupādānassa pariññaṃ paññapetī ti arahattamaggena kāmupādānassa pahānapariññaṃ samatikkamaṃ paññapeti, itaresaṃ tiṇṇaṃ upādānānaṃ sotāpattimaggena pariññaṃ paññapeti. Evarūpe kho, bhikkhave, dhammavinaye ti, bhikkhave, evarūpe dhamme ca vinaye ca. Ubhayenapi niyyānikasāsanaṃ dasseti. Satthari pasādo ti evarūpe sāsane yo satthari pasādo, so sammaggato akkhāyati, bhavadukkhanissaraṇāya saṃvattati.

Tatrimāni vatthūni – bhagavā kira vediyakapabbate indasālaguhāyaṃ paṭivasati. Atheko ulūkasakuṇo bhagavati gāmaṃ piṇḍāya pavisante upaḍḍhamaggaṃ anugacchati, nikkhamante upaḍḍhamaggaṃ paccuggamanaṃ karoti. So ekadivasaṃ sammāsambuddhaṃ sāyanhasamaye bhikkhusaṅghaparivutaṃ nisinnaṃ pabbatā oruyha vanditvā pakkhe paṇāmetvā añjaliṃ paggayha sīsaṃ heṭṭhā katvā dasabalaṃ namassamāno aṭṭhāsi. Bhagavā taṃ oloketvā sitaṃ pātvākāsi. Ānandatthero “ko nu kho, bhante, hetu ko paccayo sitassa pātukammāyā”ti pucchi. “Passānanda, imaṃ ulūkasakuṇaṃ, ayaṃ mayi ca bhikkhusaṅghe ca cittaṃ pasādetvā satasahassakappe devesu ca manussesu ca saṃsaritvā somanasso nāma paccekabuddho bhavissatī”ti āha –

Ulūkamaṇḍalakkhika, vediyake ciradīghavāsika;
Sukhitosi tvaṃ ayya kosiya, kāluṭṭhitaṃ passasi buddhavaraṃ.

Mayi cittaṃ pasādetvā, bhikkhusaṅghe anuttare;
Kappānaṃ satasahassāni, duggateso na gacchati.

Devalokā cavitvāna, kusalamūlena codito;
Bhavissati anantañāṇo, somanassoti vissutoti.

Aññānipi cettha rājagahanagare sumanamālākāravatthu mahābherivādakavatthu morajikavatthu vīṇāvādakavatthu saṅkhadhamakavatthūti evamādīni vatthūni vitthāretabbāni. Evaṃ niyyānikasāsane satthari pasādo sammaggato hoti.

Dhamme pasādo ti niyyānikasāsanamhi dhamme pasādo sammaggato hoti. Saramatte nimittaṃ gahetvā suṇantānaṃ tiracchānagatānampi sampattidāyako hoti, paramatthe kiṃ pana vattabbaṃ. Ayamattho maṇḍūkadevaputtādīnaṃ vatthuvasena veditabbo.

Sīlesu paripūrakāritā ti niyyānikasāsanamhi sīlesu paripūrakāritāpi sammaggatā hoti, saggamokkhasampattiṃ āvahati. Tattha chattamāṇavakavatthusāmaṇeravatthuādīni dīpetabbāni.

Sahadhammikesū ti niyyānikasāsane sahadhammikesu piyamanāpatāpi sammaggatā hoti, mahāsampattiṃ āvahati. Ayamattho vimānapetavatthūhi dīpetabbo. Vuttañhetaṃ –

“Khīrodanamahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…

Phāṇitaṃ…pe… ucchukhaṇḍikaṃ… timbarusakaṃ… kakkārikaṃ…

Eḷālukaṃ… vallipakkaṃ… phārusakaṃ… hatthapatākaṃ…

Sākamuṭṭhiṃ … pupphakamuṭṭhiṃ… mūlakaṃ… nimbamuṭṭhiṃ…

Ambikañjikaṃ… doṇinimmajjaniṃ… kāyabandhanaṃ…

Aṃsabaddhakaṃ… āyogapaṭṭaṃ… vidhūpanaṃ… tālavaṇṭaṃ…

Morahatthaṃ… chattaṃ… upāhanaṃ… pūvaṃ modakaṃ…

Sakkhalikaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…

Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmī”ti (vi. va. 406).

Taṃ kissa hetū tiādi vuttanayānusāreneva yojetvā veditabbaṃ.

145

Idāni yesaṃ upādānānaṃ titthiyā na sammā pariññaṃ paññapenti, tathāgato paññapeti, tesaṃ paccayaṃ dassetuṃ ime ca, bhikkhave tiādimāha. Tattha kiṃnidānā tiādīsu nidānādīni sabbāneva kāraṇavevacanāni. Kāraṇañhi yasmā phalaṃ nideti handa, naṃ gaṇhathāti appeti viya, tasmā nidānan ti vuccati. Yasmā taṃ tato jāyati samudeti pabhavati, tasmā samudayo, jāti, pabhavo ti vuccati. Ayaṃ pan’ettha padattho – kiṃ nidānaṃ etesanti kiṃnidānā. Ko samudayo etesanti kiṃsamudayā. Kā jāti etesanti kiṃjātikā. Ko pabhavo etesanti kiṃpabhavā. Yasmā pana tesaṃ taṇhā yathāvuttena atthena nidānañceva samudayo ca jāti ca pabhavo ca, tasmā “taṇhānidānā”tiādimāha. Evaṃ sabbapadesu attho veditabbo. Yasmā pana bhagavā na kevalaṃ upādānasseva paccayaṃ jānāti, upādānassa paccayabhūtāya taṇhāyapi, taṇhādipaccayānaṃ vedanādīnampi paccayaṃ jānātiyeva, tasmā taṇhā cāyaṃ, bhikkhave tiādimāha.

Yato ca kho ti yasmiṃ kāle. Avijjā pahīnā hotī ti vaṭṭamūlikā avijjā anuppādanirodhena pahīnā hoti. Vijjā uppannā ti arahattamaggavijjā uppannā. So avijjāvirāgā vijjuppādā ti. So bhikkhu avijjāya ca pahīnattā vijjāya ca uppannattā. Neva kāmupādānaṃ upādiyatī ti neva kāmupādānaṃ gaṇhāti na upeti, na sesāni upādānāni. Anupādiyaṃ na paritassatī ti evaṃ kiñci upādānaṃ aggaṇhanto taṇhāparitassanāya na paritassati. Aparitassan ti aparitassanto taṇhaṃ anuppādento. Paccattaṃyeva parinibbāyatī ti sayameva kilesaparinibbānena parinibbāyati. Evamassa āsavakkhayaṃ dassetvā idāni khīṇāsavassa bhikkhuno paccavekkhaṇaṃ dassento khīṇā jātī tiādimāha. Taṃ vuttatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷasīhanādasuttavaṇṇanā niṭṭhitā.

2. Mahāsīhanādasuttavaṇṇanā

Vesālinagaravaṇṇanā

146

Evaṃ me sutan ti mahāsīhanādasuttaṃ. Tattha vesāliyan ti evaṃnāmake nagare. Taṃ kira aparāparaṃ visālībhūtatāya “vesālī”ti saṅkhaṃ gataṃ. Tatrāyaṃ anupubbakathā – bārāṇasirañño kira aggamahesiyā kucchimhi gabbho saṇṭhāsi. Sā ñatvā rañño nivedesi. Rājā gabbhaparihāraṃ adāsi. Sā sammā pariharīyamānā gabbhaparipākakāle vijāyanagharaṃ pāvisi. Puññavantīnaṃ paccūsasamaye gabbhavuṭṭhānaṃ hoti, sā ca tāsaṃ aññatarā, tena paccūsasamaye alattakapaṭalabandhujīvakapupphasadisaṃ maṃsapesiṃ vijāyi. Tato “aññā deviyo suvaṇṇabimbasadise putte vijāyanti, aggamahesī maṃsapesinti rañño purato mama avaṇṇo uppajjeyyā”ti cintetvā tena avaṇṇabhayena taṃ maṃsapesiṃ ekasmiṃ bhājane pakkhipitvā paṭikujjitvā rājamuddikāya lañchetvā gaṅgāya sote pakkhipāpesi. Manussehi chaḍḍitamatte devatā ārakkhaṃ saṃvidahiṃsu. Suvaṇṇapaṭṭakañcettha jātihiṅgulakena “bārāṇasirañño aggamahesiyā pajā”ti likhitvā bandhiṃsu. Tato taṃ bhājanaṃ ūmibhayādīhi anupaddutaṃ gaṅgāsotena pāyāsi.

Tena ca samayena aññataro tāpaso gopālakakulaṃ nissāya gaṅgātīre viharati. So pātova gaṅgaṃ otiṇṇo taṃ bhājanaṃ āgacchantaṃ disvā paṃsukūlasaññāya aggahesi. Athettha taṃ akkharapaṭṭikaṃ rājamuddikālañchanaṃ ca disvā muñcitvā taṃ maṃsapesiṃ addasa, disvānassa etad ahosi “siyā gabbho, tathā hissa duggandhapūtikabhāvo natthī”ti. Assamaṃ netvā suddhe okāse ṭhapesi. Atha aḍḍhamāsaccayena dve maṃsapesiyo ahesuṃ. Tāpaso disvā sādhutaraṃ ṭhapesi. Tato puna aḍḍhamāsaccayena ekamekissā maṃsapesiyā hatthapādasīsānamatthāya pañca pañca piḷakā uṭṭhahiṃsu. Atha tato aḍḍhamāsaccayena ekā maṃsapesi suvaṇṇabimbasadiso dārako, ekā dārikā ahosi.

Tesu tāpasassa puttasineho uppajji, aṅguṭṭhakato cassa khīraṃ nibbatti. Tato pabhuti ca khīrabhattaṃ alabhittha, so bhattaṃ bhuñjitvā khīraṃ dārakānaṃ mukhe āsiñcati. Tesaṃ udaraṃ yaṃ yaṃ pavisati, taṃ taṃ sabbaṃ maṇibhājanagataṃ viya dissati, evaṃ nicchavī ahesuṃ. Apare āhu “sibbetvā ṭhapitā viya nesaṃ aññamaññaṃ līnā chavi ahosī”ti. Evaṃ te nicchavitāya vā līnacchavitāya vā licchavī ti paññāyiṃsu.

Tāpaso dārake posento ussūre gāmaṃ sikkhāya pavisati, atidivā paṭikkamati. Tassa taṃ byāpāraṃ ñatvā gopālakā āhaṃsu – “bhante, pabbajitānaṃ dārakaposanaṃ palibodho, amhākaṃ dārake detha, mayaṃ posessāma, tumhe attano kammaṃ karothā”ti. Tāpaso sādhūti paṭissuṇi. Gopālakā dutiyadivase maggaṃ samaṃ katvā pupphehi okiritvā dhajapaṭākā ussāpetvā tūriyehi vajjamānehi assamaṃ āgatā. Tāpaso – “mahāpuññā dārakā appamādena vaḍḍhetha, vaḍḍhetvā ca aññamaññaṃ āvāhavivāhaṃ karotha, pañcagorasena rājānaṃ tosetvā bhūmibhāgaṃ gahetvā nagaraṃ māpetha, tattha kumāraṃ abhisiñcathā”ti vatvā dārake adāsi. Te sādhūti paṭissuṇitvā dārake netvā posesuṃ.

Dārakā vuddhimanvāya kīḷantā vivādaṭṭhānesu aññe gopālakadārake hatthenapi pādenapi paharanti. Te rodanti. “Kissa rodathā”ti ca mātāpitūhi vuttā “ime nimmātāpitikā tāpasapositā amhe atipaharantī”ti vadanti. Tato tesaṃ mātāpitaro “ime dārakā aññe dārake vināsenti dukkhāpenti, na ime saṅgahetabbā, vajjetabbā ime”ti āhaṃsu. Tato pabhuti kira so padeso vajjī ti vuccati yojanasatiko parimāṇena. Atha taṃ padesaṃ gopālakā rājānaṃ tosetvā aggahesuṃ. Tattha ca nagaraṃ māpetvā soḷasavassuddesikaṃ kumāraṃ abhisiñcitvā rājānaṃ akaṃsu. Tāya cassa dārikāya saddhiṃ vivāhaṃ katvā katikaṃ akaṃsu “bāhirakadārikā na ānetabbā, ito dārikā na kassaci dātabbā”ti. Tesaṃ paṭhamasaṃvāsena dve dārakā jātā dhītā ca putto ca. Evaṃ soḷasakkhattuṃ dve dve jātā. Tato tesaṃ dārakānaṃ yathākkamaṃ vaḍḍhantānaṃ ārāmuyyānanivāsaṭṭhānaparivārasampattiṃ gahetuṃ appahontā nagaraṃ tikkhattuṃ gāvutantarena gāvutantarena parikkhipiṃsu. Tassa punappunaṃ visālīkatattā vesālītveva nāmaṃ jātaṃ. Tena vuttaṃ “vesāliyanti evaṃ nāmake nagare”ti.

01

Bahinagare ti nagarassa bahi, na ambapālivanaṃ viya antonagarasmiṃ. Ayaṃ pana jīvakambavanaṃ viya nagarassa bahiddhā vanasaṇḍo. Tena vuttaṃ “bahinagare”ti. Aparapure ti purassa apare, pacchimadisāyanti attho. Vanasaṇḍe ti so kira vanasaṇḍo nagarassa pacchimadisāyaṃ gāvutamatte ṭhāne. Tattha manussā bhagavato gandhakuṭiṃ katvā taṃ parivāretvā bhikkhūnaṃ rattiṭṭhānadivāṭṭhānacaṅkamaleṇakuṭimaṇḍapādīni patiṭṭhapesuṃ, bhagavā tattha viharati. Tena vuttaṃ “aparapure vanasaṇḍe”ti. Sunakkhatto ti tassa nāmaṃ. Licchavīnaṃ pana puttattā licchaviputto ti vutto. Acirapakkanto ti vibbhamitvā gihibhāvūpagamanena adhunāpakkanto. Parisatī ti parisamajjhe. Uttarimanussadhammā ti ettha manussadhammā nāma dasakusalakammapathā. Te paṭisedhetuṃ na sakkoti. Kasmā? Upārambhabhayā. Vesāliyañhi bahū manussā ratanattaye pasannā buddhamāmakā dhammamāmakā saṅghamāmakā. Te dasakusalakammapathamattampi natthi samaṇassa gotamassāti vutte tvaṃ kattha bhagavantaṃ pāṇaṃ hanantaṃ addasa, kattha adinnaṃ ādiyantantiādīni vatvā attano pamāṇaṃ na jānāsi? Kiṃ dantā me atthīti pāsāṇasakkharā khādasi, ahinaṅguṭṭhe gaṇhituṃ vāyamasi, kakacadantesu pupphāvaḷikaṃ kīḷituṃ icchasi? Mukhato te dante pātessāmāti vadeyyuṃ. So tesaṃ upārambhabhayā evaṃ vattuṃ na sakkoti.

Vesālinagaravaṇṇanā niṭṭhitā.

Uttarimanussadhammādivaṇṇanā

Tato uttariṃ pana visesādhigamaṃ paṭisedhento uttari manussadhammā alamariyañāṇadassanaviseso ti āha.

Tattha alamariyaṃ ñātunti alamariyo, ariyabhāvāya samatthoti vuttaṃ hoti. Ñāṇadassanameva ñāṇadassanaviseso. Alamariyo ca so ñāṇadassanaviseso cāti alamariyañāṇadassanaviseso. Ñāṇadassananti dibbacakkhupi vipassanāpi maggopi phalampi paccavekkhaṇañāṇampi sabbaññutaññāṇampi vuccati. “Appamatto samāno ñāṇadassanaṃ ārādhetī”ti (ma. ni. 1.311) hi ettha dibbacakkhu ñāṇadassanaṃ nāma. “Ñāṇadassanāya cittaṃ abhinīharati abhininnāmetī”ti (dī. ni. 1.235) ettha vipassanāñāṇaṃ. “Abhabbā te ñāṇadassanāya anuttarāya sambodhāyā”ti (a. ni. 4.196) ettha maggo. “Ayamañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsu vihāro”ti (ma. ni. 1.328) ettha phalaṃ. “Ñāṇañca pana me dassanaṃ udapādi, akuppā me cetovimutti, ayamantimā jāti, natthi dāni punabbhavo”ti (mahāva. 16) ettha paccavekkhaṇañāṇaṃ. “Ñāṇañca pana me dassanaṃ udapādi sattāhakālaṅkato āḷāro kāḷāmo”ti (ma. ni. 2.340) ettha sabbaññutaññāṇaṃ. Idha pana lokuttaramaggo adhippeto. Tañhi so bhagavato paṭisedheti.

Takkapariyāhatan ti iminā ācariyaṃ paṭibāhati. Evaṃ kirassa ahosi – samaṇena gotamena ācariye upasaṅkamitvā sukhumaṃ dhammantaraṃ gahitaṃ nāma natthi, takkapariyāhataṃ pana takketvā evaṃ bhavissati evaṃ bhavissatīti takkapariyāhataṃ dhammaṃ desetīti. Vīmaṃsānucaritan ti iminā cassa lokiyapaññaṃ anujānāti. Samaṇo gotamo paññavā, so taṃ paññāsaṅkhātaṃ indavajirūpamaṃ vīmaṃsaṃ evaṃ vaṭṭissati, evaṃ vaṭṭissatīti ito cito ca anucarāpetvā vīmaṃsāya anucaritaṃ dhammaṃ deseti. Sayaṃpaṭibhānan ti imināssa dhammesu paccakkhabhāvaṃ paṭibāhati. Evaṃ hissa ahosi – samaṇassa gotamassa sukhumaṃ dhammantaraṃ vipassanā vā maggo vā phalaṃ vā paccavekkhaṇā vā natthi, ayaṃ pana laddhapariso, rājānaṃ cakkavattiṃ viya naṃ cattāro vaṇṇā parivārenti, suphusitaṃ panassa dantāvaraṇaṃ, mudukā jivhā, madhuro saro, anelagaḷā vācā, so yaṃ yadevassa upaṭṭhāti, taṃ taṃ gahetvā sayaṃpaṭibhānaṃ kathento mahājanaṃ rañjetīti.

Yassa ca khvāssa atthāya dhammo desito ti yassa ca kho atthāya assa dhammo desito. Seyyathidaṃ, rāgapaṭighātatthāya asubhakammaṭṭhānaṃ, dosappaṭighātatthāya mettābhāvanā, mohapaṭighātatthāya pañca dhammā, vitakkūpacchedāya ānāpānassati.

So niyyāti takkarassa sammā dukkhakkhayāyā ti so dhammo yo taṃ yathādesitaṃ karoti, tassa takkarassa sammā hetunā nayena kāraṇena vaṭṭadukkhakkhayāya niyyāti gacchati tamatthaṃ sādhetīti dīpeti. Idaṃ panesa na attano ajjhāsayena vadati. Buddhānañhi dhammo aniyyānikoti evam evaṃ pavedeyya, na pana sakkoti vattuṃ. Kasmā? Upārambhabhayā. Vesāliyañhi bahū sotāpanna-sakadāgāmi-anāgāmiupāsakā. Te evaṃ vadeyyuṃ “sunakkhatta tvaṃ Bhagavatā desitadhammo aniyyānikoti vadasi, yadi ayaṃ dhammo aniyyāniko, imasmiṃ nagare ime kasmā ettakā sotāpannā jātā, ettakā sakadāgāmī, ettakā anāgāmīti pubbe vuttanayena upārambhaṃ kareyyun” ti. So iminā upārambhabhayena aniyyānikoti vattuṃ asakkonto ajjunena vissaṭṭhakaṇḍaṃ viya assa dhammo amogho niyyāti, abbhantare panassa kiñci natthīti vadati.

Assosi kho ti vesāliyaṃ brāhmaṇakulaseṭṭhikulādīsu tattha tattha parisamajjhe evaṃ bhāsamānassa taṃ vacanaṃ suṇi, na pana paṭisedhesi. Kasmā? Kāruññatāya. Evaṃ kirassa ahosi ayaṃ kuddho jhāyamānaṃ veḷuvanaṃ viya pakkhittaloṇaṃ uddhanaṃ viya ca kodhavasena paṭapaṭāyati, mayā paṭibāhito pana mayipi āghātaṃ bandhissati, evamassa tathāgate ca mayi cāti dvīsu janesu āghāto atibhāriyo bhavissatīti kāruññatāya na paṭisedhesi. Api cassa evaṃ ahosi, buddhānaṃ avaṇṇakathanaṃ nāma puṇṇacande dosāropanasadisaṃ, ko imassa kathaṃ gaṇhissati? Sayameva kheḷe pacchinne mukhe sukkhe oramissatīti iminā kāraṇena na paṭisedhesi. Piṇḍapātapaṭikkanto ti piṇḍapātapariyesanato apagato.

147

Kodhano ti caṇḍo pharuso. Moghapuriso ti tucchapuriso. Yassa hi tasmiṃ attabhāve maggaphalānaṃ upanissayo natthi, taṃ buddhā “moghapuriso”ti vadanti. Upanissaye satipi tasmiṃ khaṇe magge vā phale vā asati “moghapuriso”ti vadantiyeva. Imassa pana tasmiṃ attabhāve maggaphalānaṃ upanissayo samucchinnoyeva, tena taṃ “moghapuriso”ti āha. Kodhā ca panassa esā vācā bhāsitā ti esā ca panassa vācā kodhena bhāsitā.

Kasmā panesa bhagavato kuddhoti? Ayañ hi pubbe bhagavantaṃ upasaṅkamitvā dibbacakkhuparikammaṃ pucchi. Ath’assa bhagavā kathesi. So dibbacakkhuṃ nibbattetvā ālokaṃ vaḍḍhetvā devaloke olokento nandanavanacittalatāvanaphārusakavanamissakavanesu dibbasampattiṃ anubhavamāne devaputte ca devadhītaro ca disvā etesaṃ evarūpāya attabhāvasampattiyā ṭhitānaṃ kīvamadhuro nu kho saddo bhavissatīti saddaṃ sotukāmo hutvā dasabalaṃ upasaṅkamitvā dibbasotadhātuparikammaṃ pucchi. Bhagavā panassa dibbasotadhātuyā upanissayo natthīti ñatvā parikammaṃ na kathesi. Na hi buddhā upanissayavirahita tassa parikammaṃ kathenti. So bhagavati āghātaṃ bandhitvā cintesi “ahaṃ samaṇaṃ gotamaṃ paṭhamaṃ dibbacakkhuparikammaṃ pucchiṃ, so ‘mayhaṃ taṃ sampajjatu vā mā vā sampajjatū’ti kathesi. Ahaṃ pana paccattapurisakārena taṃ nibbattetvā dibbasotadhātuparikammaṃ pucchiṃ, taṃ me na kathesi. Addhāssa evaṃ hoti ‘ayaṃ rājapabbajito dibbacakkhuñāṇaṃ nibbattetvā dibbasotadhātuñāṇaṃ nibbattetvā cetopariyañāṇaṃ nibbattetvā āsavānaṃ khayañāṇaṃ nibbattetvā mayā samasamo bhavissatī’ti issāmacchariyavasena mayhaṃ na kathetī”ti. Bhiyyoso āghātaṃ bandhitvā kāsāyāni chaḍḍetvā gihibhāvaṃ patvāpi na tuṇhībhūto vicarati. Dasabalaṃ pana asatā tucchena abbhācikkhanto vicarati. Tenāha bhagavā “kodhā ca panassa esā vācā bhāsitā”ti.

Vaṇṇo heso, sāriputtā ti, sāriputta, tathāgatena satasahassakappādhikāni cattāri asaṅkhyeyyāni pāramiyo pūrentena etadatthameva vāyāmo kato “desanādhammo me niyyāniko bhavissatī”ti. Tasmā yo evaṃ vadeyya, so vaṇṇaṃyeva tathāgatassa bhāsati. Vaṇṇo heso, sāriputta, tathāgatassa guṇo eso tathāgatassa, na aguṇoti dasseti.

Ayampi hi nāma sāriputtā tiādinā kiṃ dasseti? Sunakkhattena paṭisiddhassa uttarimanussadhammassa attani atthitaṃ dasseti. Bhagavā kira ayaṃ, sāriputta, sunakkhatto moghapuriso natthi tathāgatassa uttarimanussadhammoti vadati. Mayhañca sabbaññutaññāṇaṃ nāma atthi, iddhividhañāṇaṃ nāma atthi, dibbasotadhātuñāṇaṃ nāma atthi, cetopariyañāṇaṃ nāma atthi, dasabalañāṇaṃ nāma atthi, catuvesārajjañāṇaṃ nāma atthi, aṭṭhasu parisāsu akampanañāṇaṃ nāma atthi, catuyoniparicchedakañāṇaṃ nāma atthi, pañcagatiparicchedakañāṇaṃ nāma atthi, sabbepi cete uttarimanussadhammāyeva. Evarūpesu uttarimanussadhammesu ekassāpi vijānanasamatthaṃ dhammanvayamattampi nāma etassa moghapurisassa na bhavissatīti etamatthaṃ dassetuṃ ayampi hi nāma sāriputtā tiādinā nayena imaṃ desanaṃ ārabhi. Tattha anvetīti anvayo, jānāti, anubujjhatīti attho. Dhammassa anvayo dhammanvayo, taṃ taṃ sabbaññutaññāṇādidhammaṃ jānanapaññāyetaṃ adhivacanaṃ. “Itipi so bhagavā”tiādīhi evarūpampi nāma mayhaṃ sabbaññutaññāṇasaṅkhātaṃ uttarimanussadhammaṃ vijjamānameva atthīti jānituṃ tassa moghapurisassa dhammanvayopi na bhavissatīti dasseti. Iddhividhañāṇādīsupi evaṃ yojanā veditabbā.

Uttarimanussadhammādivaṇṇanā niṭṭhitā.

Dasabalañāṇādivaṇṇanā

148

Ettha ca kiñcāpi cetopariyañāṇānantaraṃ tisso vijjā vattabbā siyuṃ, yasmā pana tāsu vuttāsu upari dasabalañāṇaṃ na paripūrati, tasmā tā avatvā tathāgatassa dasabalañāṇaṃ paripūraṃ katvā dassento dasa kho panimāni sāriputtā tiādimāha. Tattha tathāgatabalānī ti aññehi asādhāraṇāni tathāgatasseva balāni. Yathā vā pubbabuddhānaṃ balāni puññussayasampattiyā āgatāni, tathā āgatabalānītipi attho. Tattha duvidhaṃ tathāgatabalaṃ kāyabalañca ñāṇabalañca. Tesu kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttañhetaṃ porāṇehi –

“Kālāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;
Gandhamaṅgalahemañca, uposathachaddantime dasā”ti.

Imāni hi dasa hatthikulāni. Tattha kālāvakanti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kālāvakahatthino. Yaṃ dasannaṃ kālāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassa. Yaṃ dasannaṃ gaṅgeyyānaṃ, taṃ ekassa paṇḍarassa. Yaṃ dasannaṃ paṇḍarānaṃ, taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ, taṃ ekassa piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ, taṃ ekassa gandhahatthino. Yaṃ dasannaṃ gandhahatthīnaṃ, taṃ ekassa maṅgalassa. Yaṃ dasannaṃ maṅgalānaṃ, taṃ ekassa hemavatassa. Yaṃ dasannaṃ hemavatānaṃ, taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ, taṃ ekassa chaddantassa. Yaṃ dasannaṃ chaddantānaṃ taṃ ekassa tathāgatassa. Nārāyanasaṅghātabalantipi idameva vuccati. Tadetaṃ pakatihatthigaṇanāya hatthīnaṃ koṭisahassānaṃ purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa kāyabalaṃ.

Ñāṇabalaṃ pana pāḷiyaṃ tāva āgatameva. Dasabalañāṇaṃ, catuvesārajjañāṇaṃ, aṭṭhasu parisāsu akampanañāṇaṃ, catuyoniparicchedakañāṇaṃ, pañcagatiparicchedakañāṇaṃ. Saṃyuttake (saṃ. ni. 2.34) āgatāni tesattati ñāṇāni sattasattati ñāṇānīti evaṃ aññānipi anekāni ñāṇasahassāni, etaṃ ñāṇabalaṃ nāma. Idhāpi ñāṇabalameva adhippetaṃ. Ñāṇañhi akampiyaṭṭhena upatthambhanaṭṭhena ca balan ti vuttaṃ.

Yehi balehi samannāgato ti yehi dasahi ñāṇabalehi upeto samupeto. Āsabhaṃ ṭhānan ti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. Āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho. Api ca gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho. Vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho. Sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi akampaniyo nisabho, so idha usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ. Ṭhānan ti catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānaṃ. Idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati. Evaṃ tiṭṭhamānova taṃ āsabhaṃ ṭhānaṃ paṭijānāti, upagacchati na paccakkhāti attani āropeti. Tena vuttaṃ “āsabhaṃ ṭhānaṃ paṭijānātī”ti.

Parisāsū ti aṭṭhasu parisāsu. Sīhanādaṃ nadatī ti seṭṭhanādaṃ abhītanādaṃ nadati, sīhanādasadisaṃ vā nādaṃ nadati. Ayamattho sīhanādasuttena dīpetabbo. Yathā vā sīho sahanato hananato ca sīhoti vuccati, evaṃ tathāgato lokadhammānaṃ sahanato parappavādānañca hananato sīhoti vuccati. Evaṃ vuttassa sīhassa nādaṃ sīhanādaṃ. Tattha yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso iti rūpantiādinā nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ “parisāsu sīhanādaṃ nadatī”ti. Brahmacakkaṃ pavattetī ti ettha brahman ti seṭṭhaṃ uttamaṃ visiṭṭhaṃ. Cakka-saddo panāyaṃ –

Sampattiyaṃ lakkhaṇe ca, rathaṅge iriyāpathe;
Dāne ratanadhammūra-cakkādīsu ca dissati;
Dhammacakke idha mato, tañca dvedhā vibhāvaye.

“Cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānan” tiādīsu (a. ni. 4.31) hi ayaṃ sampattiyaṃ dissati. “Pādatalesu cakkāni jātānī”ti (dī. ni. 2.35) ettha lakkhaṇe. “Cakkaṃva vahato padan” ti (dha. pa. 1) ettha rathaṅge. “Catucakkaṃ navadvāran” ti (saṃ. ni. 1.29) ettha iriyāpathe. “Dadaṃ bhuñja mā ca pamādo, cakkaṃ pavattaya sabbapāṇinan” ti (jā. 1.7.149) ettha dāne. “Dibbaṃ cakkaratanaṃ pāturahosī”ti (dī. ni. 2.243) ettha ratanacakke. “Mayā pavattitaṃ cakkan” ti (su. ni. 562) ettha dhammacakke. “Icchāhatassa posassa, cakkaṃ bhamati matthake”ti (jā. 1.1.104; 1.5.103) ettha uracakke. “Khurapariyantena cepi cakkenā”ti (dī. ni. 1.166) ettha paharaṇacakke. “Asanivicakkan” ti (dī. ni. 3.61; saṃ. ni. 2.162) ettha asanimaṇḍale. Idha panāyaṃ dhammacakke adhippeto.

Taṃ pana dhammacakkaṃ duvidhaṃ hoti paṭivedhañāṇañceva desanāñāṇañca. Tattha paññāpabhāvitaṃ attano ariyabalāvahaṃ paṭivedhañāṇaṃ. Karuṇāpabhāvitaṃ sāvakānaṃ ariyabalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. Tañhi abhinikkhamanato yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Tusitabhavanato vā yāva mahābodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Dīpaṅkaradasabalato paṭṭhāya vā yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Desanāñāṇampi pavattamānaṃ pavattanti duvidhaṃ. Tañhi yāva aññātakoṇḍaññassa sotāpattimaggā pavattamānaṃ, phalakkhaṇe pavattaṃ nāma. Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi panetaṃ aññehi asādhāraṇaṃ, buddhānaṃyeva orasañāṇaṃ.

Idāni yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, yāni āditova “dasa kho panimāni, sāriputta, tathāgatassa tathāgatabalānī”ti nikkhittāni, tāni vitthārato dassetuṃ katamāni dasa? Idha, sāriputta, tathāgato ṭhānañca ṭhānato tiādimāha. Tattha ṭhānañca ṭhānato ti kāraṇañca kāraṇato. Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati tadāyattavuttiyāya uppajjati ceva pavattati ca, tasmā ṭhānanti vuccati. Taṃ bhagavā “ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānaṃ. Ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya, taṃ taṃ aṭṭhānan” ti pajānanto ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Abhidhamme panetaṃ, “tattha katamaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇan” tiādinā (vibha. 809) nayena vitthāritameva. Yampī ti yena ñāṇena. Idampi, sāriputta, tathāgatassā ti idampi ṭhānāṭṭhānañāṇaṃ tathāgatassa tathāgatabalaṃ nāma hotīti attho. Evaṃ sabbapadesu yojanā veditabbā.

Kammasamādānānan ti samādiyitvā katānaṃ kusalākusalakammānaṃ, kammameva vā kammasamādānaṃ. Ṭhānaso hetuso ti paccayato ceva hetuto ca. Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ. Kammaṃ hetu. Imassa pana ñāṇassa vitthārakathā “atthekaccāni pāpakāni kammasamādānāni gatisampattipaṭibāḷhāni na vipaccantī”tiādinā (vibha. 810) nayena abhidhamme āgatāyeva.

Sabbatthagāminin ti sabbagatigāminiṃ agatigāminiñca. Paṭipadan ti maggaṃ. Yathābhūtaṃ pajānātī ti bahūsupi manussesu ekameva pāṇaṃ ghātentesu imassa cetanā nirayagāminī bhavissati, imassa cetanā tiracchānayonigāminīti iminā nayena ekavatthusmimpi kusalākusalacetanāsaṅkhātānaṃ paṭipattīnaṃ aviparītato sabhāvaṃ jānāti. Imassa ca ñāṇassa vitthārakathā “tattha katamaṃ tathāgatassa sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato ayaṃ maggo ayaṃ paṭipadā nirayagāmīti pajānātī”tiādinā (vibha. 811) nayena abhidhamme āgatāyeva.

Anekadhātun ti cakkhudhātuādīhi kāmadhātuādīhi vā dhātūhi bahudhātuṃ. Nānādhātun ti tāsaṃyeva dhātūnaṃ vilakkhaṇatāya nānappakāradhātuṃ. Lokan ti khandhāyatanadhātulokaṃ. Yathābhūtaṃ pajānātī ti tāsaṃ tāsaṃ dhātūnaṃ aviparītato sabhāvaṃ paṭivijjhati. Idampi ñāṇaṃ “tattha katamaṃ tathāgatassa anekadhātunānādhātulokaṃ yathābhūtaṃ ñāṇaṃ, idha tathāgato khandhanānattaṃ pajānātī”tiādinā nayena abhidhamme vitthāritameva.

Nānādhimuttikatan ti hīnādīhi adhimuttīhi nānādhimuttikabhāvaṃ. Idampi ñāṇaṃ, “tattha katamaṃ tathāgatassa sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ, idha tathāgato pajānāti santi sattā hīnādhimuttikā”ti ādinā nayena abhidhamme vitthāritameva.

Parasattānan ti padhānasattānaṃ. Parapuggalānan ti tato paresaṃ hīnasattānaṃ. Ekatthameva vā etaṃ padadvayaṃ. Veneyyavasena pana dvedhā vuttaṃ. Indriyaparopariyattan ti saddhādīnaṃ indriyānaṃ parabhāvaṃ aparabhāvañca, vuddhiñca hāniñcāti attho. Imassapi ñāṇassa vitthārakathā – “tattha katamaṃ tathāgatassa parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ, idha tathāgato sattānaṃ āsayaṃ pajānāti anusayaṃ pajānātī”tiādinā (vibha. 814) nayena abhidhamme āgatāyeva.

Jhānavimokkhasamādhisamāpattīnan ti paṭhamādīnaṃ catunnaṃ jhānānaṃ rūpī rūpāni passatītiādīnaṃ aṭṭhannaṃ vimokkhānaṃ savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ. Saṃkilesan ti hānabhāgiyadhammaṃ. Vodānan ti visesabhāgiyadhammaṃ. Vuṭṭhānan ti “vodānampi vuṭṭhānaṃ. Tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhānan” ti (vibha. 828) evaṃ vuttapaguṇajjhānañceva bhavaṅgaphalasamāpattiyo ca. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti. Tasmā “vodānampi vuṭṭhānan” ti vuttaṃ. Bhavaṅgena pana sabbajjhānehi vuṭṭhānaṃ hoti. Phalasamāpattiyā nirodhasamāpattito vuṭṭhānaṃ hoti. Taṃ sandhāya “tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhānan” ti vuttaṃ. Idampi ñāṇaṃ “tattha katamaṃ tathāgatassa jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ, jhāyīti cattāro jhāyī, atthekacco jhāyī sampattiṃyeva samānaṃ vipattīti paccetī”tiādinā (vibha. 828) nayena abhidhamme vitthāritaṃ. Sattannaṃ ñāṇānaṃ vitthārakathāvinicchayo sammohavinodaniyaṃ vibhaṅgaṭṭhakathāyaṃ vutto. Pubbenivāsānussatidibbacakkhuñāṇakathā visuddhimagge vitthāritā. Āsavakkhayakathā bhayabherave.

149

Imāni kho sāriputtā ti yāni pubbe “dasa kho panimāni, sāriputta, tathāgatassa tathāgatabalānī”ti avocaṃ, imāni tānīti appanaṃ karoti. Tattha paravādīkathā hoti – dasabalañāṇaṃ nāma pāṭiyekkaṃ natthi, sabbaññutaññāṇassevāyaṃ pabhedoti. Taṃ na tathā daṭṭhabbaṃ. Aññameva hi dasabalañāṇaṃ, aññaṃ sabbaññutaññāṇaṃ. Dasabalañāṇañhi sakasakakiccameva jānāti. Sabbaññutañāṇaṃ tampi tato avasesampi pajānāti. Dasabalañāṇesu hi paṭhamaṃ kāraṇākāraṇameva jānāti. Dutiyaṃ kammantaravipākantarameva. Tatiyaṃ kammaparicchedameva. Catutthaṃ dhātunānattakāraṇameva. Pañcamaṃ sattānaṃ ajjhāsayādhimuttimeva. Chaṭṭhaṃ indriyānaṃ tikkhamudubhāvameva. Sattamaṃ jhānādīhi saddhiṃ tesaṃ saṃkilesādimeva. Aṭṭhamaṃ pubbenivutthakhandhasantatimeva. Navamaṃ sattānaṃ cutipaṭisandhimeva. Dasamaṃ saccaparicchedameva. Sabbaññutaññāṇaṃ pana etehi jānitabbañca tato uttariñca pajānāti. Etesaṃ pana kiccaṃ na sabbaṃ karoti. Tañhi jhānaṃ hutvā appetuṃ na sakkoti, iddhi hutvā vikubbituṃ na sakkoti, maggo hutvā kilese khepetuṃ na sakkoti. Api ca paravādī evaṃ pucchitabbo – “dasabalañāṇaṃ nāma etaṃ savitakkasavicāraṃ avitakkavicāramattaṃ avitakkaavicāraṃ kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokiyaṃ lokuttaran” ti? Jānanto paṭipāṭiyā satta ñāṇāni savitakkasavicārānīti vakkhati. Tato parāni dve avitakkaavicārānīti vakkhati. Āsavakkhayañāṇaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāranti vakkhati. Tathā paṭipāṭiyā satta kāmāvacarāni, tato parāni dve rūpāvacarāni, avasāne ekaṃ lokuttaranti vakkhati, sabbaññutaññāṇaṃ pana savitakkasavicārameva kāmāvacarameva lokiyamevāti vakkhati.

Evamettha anupadavaṇṇanaṃ katvā idāni yasmā tathāgato paṭhamaṃyeva ṭhānāṭṭhānañāṇena veneyyasattānaṃ āsavakkhayādhigamassa ceva anadhigamassa ca ṭhānāṭṭhānabhūtaṃ kilesāvaraṇābhāvaṃ passati, lokiyasammādiṭṭhiṭṭhānadassanato niyatamicchādiṭṭhiṭṭhānābhāvadassanato ca. Atha nesaṃ kammavipākañāṇena vipākāvaraṇābhāvaṃ passati, tihetukapaṭisandhidassanato. Sabbatthagāminīpaṭipadāñāṇena kammāvaraṇābhāvaṃ passati, anantariyakammābhāvadassanato. Evaṃ anāvaraṇānaṃ anekadhātunānādhātuñāṇena anukūladhammadesanatthaṃ cariyavisesaṃ passati, dhātuvemattadassanato. Atha nesaṃ nānādhimuttikatāñāṇena adhimuttiṃ passati, payogaṃ anādiyitvāpi adhimuttivasena dhammadesanatthaṃ. Athevaṃ diṭṭhādhimuttīnaṃ yathāsatti yathābalaṃ dhammaṃ desetuṃ indriyaparopariyattañāṇena indriyaparopariyattaṃ passati, saddhādīnaṃ tikkhamudubhāvadassanato. Evaṃ pariññātindriyaparopariyattā pana te sace dūre honti, paṭhamajjhānādīsu vasībhūtattā iddhivisesena te khippaṃ upagacchati. Upagantvā ca nesaṃ pubbenivāsānussatiñāṇena pubbajātibhāvanaṃ, dibbacakkhuñāṇānubhāvato pattabbena cetopariyañāṇena sampati cittavisesaṃ passanto āsavakkhayañāṇānubhāvena āsavakkhayagāminiyā paṭipadāya vigatasammohattā āsavakkhayāya dhammaṃ deseti. Tasmā iminā anukkamena imāni dasabalāni vuttānīti veditabbāni.

Taṃ, sāriputta, vācaṃ appahāyā tiādīsu puna evarūpiṃ vācaṃ na vakkhāmīti vadanto taṃ vācaṃ pajahati nāma. Puna evarūpaṃ cittaṃ na uppādessāmīti cintento cittaṃ pajahati nāma. Puna evarūpaṃ diṭṭhiṃ na gaṇhissāmīti pajahanto diṭṭhiṃ paṭinissajjati nāma, tathā akaronto neva pajahati, na paṭinissajjati. So yathābhataṃ nikkhitto evaṃ niraye ti yathā nirayapālehi āharitvā niraye ṭhapito, evaṃ niraye ṭhapitoyevāti veditabbo.

Idānissa atthasādhakaṃ upamaṃ dassento seyyathāpī tiādimāha. Tattha sīlasampanno tiādīsu lokiyalokuttarā sīlasamādhipaññā veditabbā. Lokuttaravaseneva vinivattetumpi vaṭṭati. Ayañ hi sammāvācākammantājīvehi sīlasampanno, sammāvāyāmasatisamādhīhi samādhisampanno, sammādiṭṭhisaṅkappehi paññāsampanno, so evaṃ sīlādisampanno bhikkhu yathā diṭṭheva dhamme imasmiṃyeva attabhāve aññaṃ ārādheti arahattaṃ pāpuṇāti, evaṃsampadamidaṃ, sāriputta, vadāmi imam pi kāraṇaṃ evarūpameva. Yathā hi maggānantaraṃ avirajjhitvāva phalaṃ nibbattati, evameva imassāpi puggalassa cutianantaraṃ avirajjhitvāva niraye paṭisandhi hotīti dasseti. Sakalasmiñhi buddhavacane imāya upamāya gāḷhataraṃ katvā vuttaupamā nāma natthi.

150

Vesārajjānī ti ettha sārajjapaṭipakkho vesārajjaṃ, catūsu ṭhānesu sārajjābhāvaṃ paccavekkhantassa uppannasomanassamayañāṇassetaṃ nāmaṃ. Sammāsambuddhassa te paṭijānato ti ahaṃ sammāsambuddho, sabbe dhammā mayā abhisambuddhāti evaṃ paṭijānato tava. Anabhisambuddhā ti ime nāma dhammā tayā anabhisambuddhā. Tatra vatā ti tesu vata anabhisambuddhāti evaṃ dassitadhammesu. Sahadhammenā ti sahetunā sakāraṇena vacanena sunakkhatto viya vippalapanto appamāṇaṃ. Nimittametan ti ettha puggalopi dhammopi nimittanti adhippeto. Taṃ puggalaṃ na passāmi, yo maṃ paṭicodessati, taṃ dhammaṃ na passāmi, yaṃ dassetvā ayaṃ nāma dhammo tayā anabhisambuddhoti maṃ paṭicodessatīti ayamettha attho. Khemappatto ti khemaṃ patto, sesapadadvayaṃ imasseva vevacanaṃ. Sabbañhetaṃ vesārajjañāṇameva sandhāya vuttaṃ. Dasabalassa hi ayaṃ nāma dhammo tayā anabhisambuddhoti codakaṃ puggalaṃ vā codanākāraṇaṃ anabhisambuddhadhammaṃ vā apassato sabhāvabuddhoyeva vā samāno ahaṃ buddhosmīti vadāmīti paccavekkhantassa balavataraṃ somanassaṃ uppajjati. Tena sampayuttaṃ ñāṇaṃ vesārajjaṃ nāma. Taṃ sandhāya “khemappatto”tiādimāha. Evaṃ sabbattha attho veditabbo.

Antarāyikā dhammā ti ettha pana antarāyaṃ karontīti antarāyikā, te atthato sañcicca vītikkantā satta āpattikkhandhā. Sañcicca vītikkantañhi antamaso dukkaṭa-dubbhāsitampi maggaphalānaṃ antarāyaṃ karoti. Idha pana methunadhammo adhippeto. Methunaṃ sevato hi yassa kassaci nissaṃsayameva maggaphalānaṃ antarāyo hoti. Yassa kho pana tesu atthāyā ti rāgakkhayādīsu yassa atthāya. Dhammo desito ti asubhabhāvanādidhammo kathito. Tatra vata man ti tasmiṃ aniyyānikadhamme maṃ. Sesaṃ vuttanayen’eva veditabbaṃ.

Dasabalañāṇādivaṇṇanā niṭṭhitā.

Aṭṭhaparisavaṇṇanā

151

“Aṭṭha kho imā sāriputtā”ti idaṃ kasmā āraddhaṃ? Vesārajjañāṇassa baladassanatthaṃ. Yathā hi byattaṃ parisaṃ ajjhogāhetvā viññūnaṃ cittaṃ ārādhanasamatthāya kathāya dhammakathikassa chekabhāvo paññāyati, evaṃ imā aṭṭha parisā patvā vesārajjañāṇassa vesārajjabhāvo sakkā ñātunti vesārajjañāṇassa balaṃ dassento, aṭṭha kho imā sāriputtā tiādimāha.

Tattha khattiyaparisā ti khattiyānaṃ sannipatitvā nisinnaṭṭhānaṃ, esa nayo sabbattha. Mārakāyikānaṃ pana sannipatitvā nisinnaṭṭhānaṃ māraparisā veditabbā, na mārānaṃ. Sabbāpi cetā parisā uggaṭṭhānadassanavasena gahitā. Manussā hi “ettha rājā nisinno”ti pakativacanampi vattuṃ na sakkonti, kacchehi sedā muccanti. Evaṃ uggā khattiyaparisā. Brāhmaṇā tīsu vedesu kusalā honti, gahapatayo nānāvohāresu ceva akkharacintāya ca. Samaṇā sakavādaparavādesu kusalā honti. Tesaṃ majjhe dhammakathākathanaṃ nāma ativiya bhāro. Amanussāpi uggā honti. Amanussoti hi vuttamattepi manussānaṃ sakalasarīraṃ saṅkampati, tesaṃ rūpaṃ vā disvā saddaṃ vā sutvā sattā visaññino honti. Evaṃ amanussaparisā uggā. Tāsupi dhammakathākathanaṃ nāma ativiya bhāro. Iti uggaṭṭhānadassanavasena tā gahitāti veditabbā.

Ajjhogāhatī ti anupavisati. Anekasataṃ khattiyaparisan ti bimbisārasamāgama ñātisamāgama licchavīsamāgamasadisaṃ. Aññesupi cakkavāḷesu labbhatiyeva. Kiṃ pana bhagavā aññāni cakkavāḷānipi gacchatīti? Āma gacchati. Kīdiso hutvā? Yādisā te, tādisoyeva. Tenevāha “abhijānāmi kho panāhaṃ, ānanda, anekasataṃ khattiyaparisaṃ upasaṅkamitā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā kathāya sandassemi samādapemi samuttejemi sampahaṃsemi. Bhāsamānañca maṃ na jānanti ‘ko nu kho ayaṃ bhāsati devo vā manusso vā’ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ‘ko nu kho ayaṃ antarahito devo vā manusso vā’”ti (dī. ni. 2.172).

Khattiyā keyūraṅgadamālāgandhādivibhūsitā nānāvirāgavasanā āmukkamaṇikuṇḍalā moḷidharā honti. Kiṃ bhagavāpi evaṃ attānaṃ maṇḍeti? Te ca odātāpi honti kāḷāpi maṃgulacchavīpi. Kiṃ satthāpi evarūpo hotīti? Satthā attano pabbajitavaseneva gacchati, tesaṃ pana tādiso hutvā upaṭṭhāti, gantvā rājāsane nisinnaṃ attānaṃ dasseti, tesaṃ “ajja amhākaṃ rājā ativiya virocatī”ti hoti. Te ca bhinnassarāpi honti gaggassarāpi kākassarāpi. Satthā brahmassareneva dhammaṃ katheti. Tādisako mayhaṃ saro hotīti idaṃ pana bhāsantaraṃ sandhāya kathitaṃ. Manussānaṃ pana taṃ sutvā “ajja rājā madhurena sarena kathetī”ti hoti. Kathetvā pakkante ca bhagavati puna rājānaṃ āgataṃ disvā “ko nu kho ayan” ti vīmaṃsā uppajjati.

Idaṃ vuttaṃ hoti – ko nu kho ayaṃ imasmiṃ ṭhāne idāneva māgadhabhāsāya sīhaḷabhāsāya madhurena sarena kathento antarahito, kiṃ devo, udāhu manussoti? Kimatthaṃ panevaṃ ajānantānaṃ dhammaṃ desetīti? Vāsanatthāya. Evaṃ sutopi hi dhammo anāgate paccayo hotiyevāti anāgataṃ paṭicca desetīti.

Sannisinnapubban ti saṅgamma nisinnapubbaṃ. Sallapitapubban ti ālāpasallāpo katapubbo. Sākacchā ti dhammasākacchāpi samāpajjitapubbā. Anekasataṃ brāhmaṇaparisan tiādīnampi soṇadaṇḍasamāgamādivasena ceva aññacakkavāḷavasena ca sambhavo veditabbo.

Aṭṭhaparisavaṇṇanā niṭṭhitā.

Catuyonivaṇṇanā

152

Catasso kho imā, sāriputta, yoniyo ti ettha yonī ti khandhakoṭṭhāsassapi kāraṇassapi passāvamaggassapi nāmaṃ. “Catasso nāgayoniyo catasso supaṇṇayoniyo”ti (saṃ. ni. 3.342, 392) ettha hi khandhakoṭṭhāso yoni nāma. “Yoni hesā bhūmija phalassa adhigamāyā”ti (ma. ni. 2.227) ettha kāraṇaṃ. “Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavan” ti (ma. ni. 2.457; dha. pa. 396) ettha passāvamaggo. Idha pana khandhakoṭṭhāso yonīti adhippeto. Tattha aṇḍe jātā aṇḍajā. Jalābumhi jātā jalābujā. Saṃsede jātā saṃsedajā. Vinā etehi kāraṇehi uppatitvā viya nibbattā abhinibbattāti opapātikā. Abhinibbhijja jāyantī ti bhinditvā nikkhamanavasena jāyanti. Pūtikuṇape vā tiādīhi aniṭṭhaṭṭhānāneva dassitāni. Iṭṭhesupi sappitelamadhuphāṇitādīsu sattā jāyanti eva. Devā tiādīsu cātumahārājikato paṭṭhāya uparidevā opapātikāva honti. Bhūmadevā pana catuyonikā. Ekacce ca manussā ti manussesu keci devā viya opapātikā ca honti. Yebhuyyena panete jalābujāva, aṇḍajāpi ettha kontaputtā dvebhātiyattherā viya, saṃsedajāpi padumagabbhe nibbattapokkharasātibrāhmaṇapadumavatidevīādayo viya, evaṃ vinipātikesu nijjhāmataṇhikapetā nerayikā viya opapātikāyeva, avasesā catuyonikāpi honti. Yathā te evaṃ yakkhāpi sabbacatuppadapakkhijātidīghajātiādayopi sabbe catuyonikāyeva.

Catuyonivaṇṇanā niṭṭhitā.

Pañcagativaṇṇanā

153

Pañca kho imā, sāriputta, gatiyo ti ettha sukatadukkaṭakammavasena gantabbāti gatiyo. Api ca gatigati nibbattigati ajjhāsayagati vibhavagati nipphattigatīti bahuvidhā gati nāma. Tattha “taṃ gatiṃ pecca gacchāmī”ti (a. ni. 4.184) ca, “yassa gatiṃ na jānanti, devā gandhabbamānusā”ti (dha. pa. 420) ca ayaṃ gatigati nāma. “Imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ neva jānāmi gatiṃ vā agatiṃ vā”ti (ma. ni. 1.508) ayaṃ nibbattigati nāma. “Evam pi kho te ahaṃ brahme gatiṃ ca pajānāmi jutiñca pajānāmī”ti (ma. ni. 1.503) ayaṃ ajjhāsayagati nāma. “Vibhavo gati dhammānaṃ, nibbānaṃ arahato gatī”ti (pari. 339) ayaṃ vibhavagati nāma. “Dveyeva gatiyo bhavanti anaññā”ti (dī. ni. 1.258; 2.34) ayaṃ nipphattigati nāma. Tāsu idha gatigati adhippetā.

Nirayo tiādīsu niratiatthena nirassādaṭṭhena nirayo. Tiriyaṃ añchitāti tiracchānā. Tesaṃ yoni tiracchānayoni. Peccabhāvaṃ pattānaṃ visayoti pettivisayo. Manaso ussannattā manussā. Pañcahi kāmaguṇehi attano attano ānubhāvehi ca dibbantīti devā. Nirayañcāhaṃ, sāriputtā tiādīsu nirayoti saddhiṃ okāsena khandhā. Tiracchānayoniṃ cā tiādīsupi eseva nayo. Maggaṃ paṭipadan ti ubhayenāpi vuttagatisaṃvattanika kammameva dasseti. Yathā ca paṭipanno ti yena maggena yāya paṭipadāya paṭipannoti ubhayampi ekato katvā niddisati. Apāyan tiādīsu vaḍḍhisaṅkhātā sukhasaṅkhātā vā ayā apetattā apāyo. Dukkhassa gati paṭisaraṇanti duggati. Dukkaṭakārino ettha vinipatantīti vinipāto. Nibbānañcāhan ti idaṃ pana na kevalaṃ gatigatimeva, gatinissaraṇaṃ nibbānampi jānāmīti dassanatthamāha. Idha maggo paṭipadā ti ubhayenāpi ariyamaggova vutto.

Pañcagativaṇṇanā niṭṭhitā.

Ñāṇappavattākāravaṇṇanā

154

Idāni yathāvuttesu sattasu ṭhānesu aṭṭhasu ṭhānesu attano ñāṇappavattākāraṃ dassento idhāhaṃ, sāriputtā tiādimāha.

Tattha ekantadukkhā ti niccadukkhā nirantaradukkhā. Tibbā ti bahalā. Kaṭukā ti kharā. Seyyathāpī tiādīni opammadassanatthaṃ vuttāni. Tattha kāsū ti āvāṭopi vuccati rāsipi.

“Kinnu santaramānova, kāsuṃ khaṇasi sārathi;
Puṭṭho me samma akkhāhi, kiṃ kāsuyā karissasī”ti. (jā. 2.22.3)

Ettha hi āvāṭo kāsu nāma.

“Aṅgārakāsuṃ apare phunanti, narā rudantā paridaḍḍhagattā”ti. (jā. 2.22.462)

Ettha rāsi. Idha pana āvāṭo adhippeto. Tenevāha “sādhikaporisā”ti. Tattha sādhikaṃ porisaṃ pamāṇaṃ assāti sādhikaporisā, atirekapañcaratanāti attho. Vītaccikānaṃ vītadhūmānan ti etaṃ pariḷāhassa balavabhāvadīpanatthaṃ vuttaṃ, acciyā vā sati dhūme vā sati, vāto samuṭṭhāti, tena pariḷāho na balavā hoti. Ghammapareto ti ghammānugato. Tasito ti jātataṇho. Pipāsito ti udakaṃ pātukāmo. Ekāyanena maggenā ti ekapatheneva maggena, anukkamaniyena ubhosu passesu nirantarakaṇṭakarukkhagahanena. Paṇidhāyā ti aṅgārakāsuyaṃ patthanā nāma natthi, aṅgārakāsuṃ ārabbha pana iriyāpathassa ṭhapitattā evaṃ vuttaṃ.

Evameva kho ti ettha idaṃ opammasaṃsandanaṃ – aṅgārakāsu viya hi nirayo daṭṭhabbo. Aṅgārakāsumaggo viya nirayūpagaṃ kammaṃ. Maggāruḷho viya kammasamaṅgī puggalo. Cakkhumā puriso viya dibbacakkhuko bhagavā. Yathā so puriso maggāruḷhaṃ disvā vijānāti “ayaṃ iminā maggena gantvā aṅgārakāsuyaṃ patissatī”ti, evam evaṃ bhagavā pāṇātipātādīsu yaṃkiñci kammaṃ āyūhantaṃ evaṃ jānāti “ayaṃ imaṃ kammaṃ katvā niraye nibbattissattī”ti. Yathā so puriso aparabhāge taṃ aṅgārakāsuyā patitaṃ passati, evameva bhagavā aparabhāge “so puriso taṃ kammaṃ katvā kuhiṃ nibbatto”ti ālokaṃ vaḍḍhetvā dibbacakkhunā olokento niraye nibbattaṃ passati pañcavidhabandhanādimahādukkhaṃ anubhavantaṃ. Tattha kiñcāpi tassa kammāyūhanakāle añño vaṇṇo, niraye nibbattassa añño. Athāpi “so satto taṃ kammaṃ katvā kattha nibbatto”ti olokentassa anekasahassānaṃ sattānaṃ majjhe ṭhitopi “ayaṃ so”ti soyeva satto āpāthaṃ āgacchati, “dibbacakkhubalaṃ nāma etan” ti vadanti.

Dutiyaupamāyaṃ yasmā aṅgārakāsuyaṃ viya gūthakūpe pariḷāho natthi, tasmā “ekantadukkhā”ti avatvā “dukkhā”tiādimāha. Etthāpi purimanayen’eva opammasaṃsandanaṃ veditabbaṃ. Imampi hi puggalaṃ bhagavā hatthiyoniādīsu yattha katthaci nibbattaṃ vadhabandhanaākaḍḍhanavikaḍḍhanādīhi mahādukkhaṃ anubhavamānaṃ passatiyeva.

Tatiyaupamāyaṃ tanupattapalāso ti na abbhapaṭalaṃ viya tanupaṇṇo, viraḷapaṇṇattaṃ panassa sandhāya idaṃ vuttaṃ. Kabaracchāyo ti viraḷacchāyo. Dukkhabahulā ti pettivisayasmiñhi dukkhameva bahulaṃ, sukhaṃ parittaṃ kadāci anubhavitabbaṃ hoti, tasmā evamāha. Etthāpi purimanayen’eva opammasaṃsandanaṃ veditabbaṃ.

Catutthaupamāyaṃ bahalapattapalāso ti nirantarapaṇṇo pattasañchanno. Santacchāyo ti pāsāṇacchattaṃ viya ghanacchāyo. Sukhabahulā vedanā ti manussaloke khattiyakulādīsu sukhabahulā vedanā vedayitabbā hoti, tā vedayamānaṃ nipannaṃ vā nisinnaṃ vā passāmīti dasseti. Idhāpi opammasaṃsandanaṃ purimanayen’eva veditabbaṃ.

Pañcamaupamāyaṃ pāsādo ti dīghapāsādo. Ullittāvalittan ti anto ceva ullittaṃ bahi ca avalittaṃ. Phusitaggaḷan ti dvārabāhāhi saddhiṃ supihitakavāṭaṃ. Gonakatthato ti caturaṅgulādhikalomena kāḷakojavena atthato. Paṭikatthato ti uṇṇāmayena setaattharaṇena atthato. Paṭalikatthato ti ghanapupphakena uṇṇāmayaattharaṇena atthato. Kadalimigapavarapaccattharaṇo ti kadalimigacammamayena uttamapaccattharaṇena atthato. Taṃ kira paccattharaṇaṃ setavatthassa upari kadalimigacammaṃ attharitvā sibbetvā karonti. Sauttaracchado ti saha uttaracchadena, uttaribaddhena rattavitānena saddhinti attho. Ubhatolohitakūpadhāno ti sīsūpadhānañca pādūpadhānañcāti pallaṅkassa ubhato ṭhapitalohitakūpadhāno. Idhāpi upamāsaṃsandanaṃ purimanayen’eva veditabbaṃ.

Ayaṃ pan’ettha aparabhāgayojanā, yathā so puriso maggāruḷhameva jānāti “ayaṃ etena maggena gantvā pāsādaṃ āruyha kūṭāgāraṃ pavisitvā pallaṅke nisīdissati vā nipajjissati vā”ti, evam evaṃ bhagavā dānādīsu puññakiriyavatthūsu yaṃkiñci kusalakammaṃ āyūhantaṃyeva puggalaṃ disvā “ayaṃ imaṃ katvā devaloke nibbattissatī”ti jānāti. Yathā so puriso aparabhāge taṃ pāsādaṃ āruyha kūṭāgāraṃ pavisitvā pallaṅke nisinnaṃ vā nipannaṃ vā ekantasukhaṃ nirantarasukhaṃ vedanaṃ vedayamānaṃ passati, evam evaṃ bhagavā aparabhāge “so taṃ kalyāṇaṃ katvā kuhiṃ nibbatto”ti ālokaṃ vaḍḍhetvā dibbacakkhunā olokento devaloke nibbattaṃ passati, nandanavanādīsu accharāsaṅghaparivutaṃ dibbasampattiṃ anubhavamānaṃ.

Ñāṇappavattākāravaṇṇanā niṭṭhitā.

Āsavakkhayavāravaṇṇanā

Āsavakkhayavāre “dibbena cakkhunā”ti avatvā “tamenaṃ passāmī”ti vuttaṃ. Taṃ kasmāti ce? Niyamābhāvā. Imañhi puggalaṃ dibbacakkhunāpi passissati, cetopariyañāṇenāpi jānissati, sabbaññutaññāṇenapi jānissatiyeva. Ekantasukhā vedanā ti idaṃ kiñcāpi devalokasukhena saddhiṃ byañjanato ekaṃ, atthato pana nānā hoti. Devalokasukhañhi rāgapariḷāhādīnaṃ atthitāya na ekanteneva sukhaṃ. Nibbānasukhaṃ pana sabbapariḷāhānaṃ vūpasamāya sabbākārena ekantasukhaṃ. Upamāyampi “yathā pāsāde ekantasukhā”ti vuttaṃ. Taṃ maggapariḷāhassa avūpasantatāya chātajjhattatāya pipāsābhibhūtatāya ca na ekantameva sukhaṃ. Vanasaṇḍe pana pokkharaṇiyaṃ oruyha rajojallassa pavāhitattā maggadarathassa vūpasantatāya bhisamūlakhādanena ceva madhurodakapānena ca khuppipāsānaṃ vinītatāya udakasāṭakaṃ parivattetvā maṭṭhadukūlaṃ nivāsetvā taṇḍulatthavikaṃ ussīsake katvā udakasāṭakaṃ pīḷetvā hadaye ṭhapetvā mandamandena ca vātena bījayamānassa nipannattā sabbākārena ekantasukhaṃ hoti.

Evameva kho ti ettha idaṃ opammasaṃsandanaṃ – pokkharaṇī viya hi ariyamaggo daṭṭhabbo. Pokkharaṇimaggo viya pubbabhāgapaṭipadā. Maggāruḷho viya paṭipadāsamaṅgīpuggalo. Cakkhumā puriso viya dibbacakkhu bhagavā. Vanasaṇḍo viya nibbānaṃ. Yathā so puriso maggāruḷhaṃ disvāva jānāti “ayaṃ iminā maggena gantvā pokkharaṇiyaṃ nhatvā ramaṇīye vanasaṇḍe rukkhamūle nisīdissati vā nipajjissati vā”ti, evam evaṃ bhagavā paṭipadaṃ pūrentameva nāmarūpaṃ paricchindantameva paccayapariggahaṃ karontameva lakkhaṇārammaṇāya vipassanāya kammaṃ karontameva jānāti “ayaṃ imaṃ paṭipadaṃ pūretvā sabbaāsave khepetvā anāsavaṃ cetovimuttiṃ paññāvimuttinti evaṃ vuttaṃ phalasamāpattiṃ upasampajja viharissatī”ti. Yathā so puriso aparabhāge tāyaṃ pokkharaṇiyaṃ nhatvā vanasaṇḍaṃ pavisitvā nisinnaṃ vā nipannaṃ vā ekantasukhaṃ vedanaṃ vedayamānaṃ passati, evameva bhagavā aparabhāge taṃ puggalaṃ paṭipadaṃ pūretvā maggaṃ bhāvetvā phalaṃ sacchikatvā nirodhasayanavaragataṃ nibbānārammaṇaṃ phalasamāpattiṃ appetvā ekantasukhaṃ vedanaṃ vedayamānaṃ passati.

Āsavakkhayavāravaṇṇanā niṭṭhitā.

Dukkarakārikādisuddhivaṇṇanā

155

“Abhijānāmi kho panāhaṃ, sāriputta, caturaṅgasamannāgatan” ti idaṃ kasmā āraddhaṃ? Pāṭiyekkaṃ anusandhivasena āraddhaṃ. Ayaṃ kira sunakkhatto dukkarakārikāya suddhi hotīti evaṃ laddhiko. Ath’assa bhagavā mayā ekasmiṃ attabhāve ṭhatvā caturaṅgasamannāgataṃ dukkaraṃ kataṃ, dukkarakārako nāma mayā sadiso natthi. Dukkarakārena suddhiyā sati ahameva suddho bhaveyyanti dassetuṃ imaṃ desanaṃ ārabhi. Api ca ayaṃ sunakkhatto dukkarakārikāya pasanno, so cassa pasannabhāvo, “addasā kho, bhaggava, sunakkhatto licchaviputto acelaṃ korakkhattiyaṃ catukkuṇḍikaṃ chamānikiṇṇaṃ bhakkhasaṃ mukhena khādantaṃ mukhena bhuñjantaṃ. Disvānassa etad ahosi ‘sādhu rūpo vata, bho, ayaṃ samaṇo catukkuṇḍiko chamānikiṇṇaṃ bhakkhasaṃ mukheneva khādati, mukheneva bhuñjatī’”ti evamādinā pāthikasutte (dī. ni. 3.7) āgatanayena veditabbo.

Atha bhagavā ayaṃ dukkarakārikāya pasanno, mayā ca etasmiṃ attabhāve ṭhatvā caturaṅgasamannāgataṃ dukkaraṃ kataṃ, dukkarakāre pasīdantenāpi anena mayi pasīditabbaṃ siyā, sopissa pasādo mayi natthīti dassento imaṃ desanaṃ ārabhi.

Tatra brahmacariyan ti dānampi veyyāvaccampi sikkhāpadampi brahmavihārāpi dhammadesanāpi methunaviratipi sadārasantosopi uposathopi ariyamaggopi sakalasāsanampi ajjhāsayopi vīriyampi vuccati.

“Kiṃ te vataṃ kiṃ pana brahmacariyaṃ,
Kissa suciṇṇassa ayaṃ vipāko;
Iddhī jutī balavīriyūpapatti,
Idañca te nāga mahāvimānaṃ.

Ahañca bhariyā ca manussaloke,
Saddhā ubho dānapatī ahumhā;
Opānabhūtaṃ me gharaṃ tadāsi,
Santappitā samaṇabrāhmaṇā ca.

Taṃ me vataṃ taṃ pana brahmacariyaṃ,
Tassa suciṇṇassa ayaṃ vipāko;
Iddhī jutī balavīriyūpapatti,
Idañca me dhīra mahāvimānan” ti. (jā. 2.22.1592, 1593, 1595)

Imasmiñhi puṇṇakajātake dānaṃ brahmacariyanti vuttaṃ.

“Kena pāṇi kāmadado, kena pāṇi madhussavo;
Kena te brahmacariyena, puññaṃ pāṇimhi ijjhati.

Tena pāṇi kāmadado, tena pāṇi madhussavo;
Tena me brahmacariyena, puññaṃ pāṇimhi ijjhatī”ti. (pe. va. 275)

Imasmiṃ aṅkurapetavatthusmiṃ veyyāvaccaṃ brahmacariyanti vuttaṃ. “Evaṃ kho taṃ, bhikkhave, tittiriyaṃ nāma brahmacariyaṃ ahosī”ti (cūḷava. 311) imasmiṃ tittirajātake pañcasikkhāpadaṃ brahmacariyanti vuttaṃ. “Taṃ kho pana me pañcasikha brahmacariyaṃ neva nibbidāya na virāgāya na nirodhāya, yāvadeva brahmalokūpapattiyā”ti (dī. ni. 2.329) imasmiṃ mahāgovindasutte brahmavihārā brahmacariyanti vuttaṃ. “Ekasmiṃ brahmacariyasmiṃ, sahassaṃ maccuhāyinan” ti (saṃ. ni. 1.184) ettha dhammadesanā brahmacariyanti vuttā. “Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmā”ti (ma. ni. 1.83) sallekhasutte methunavirati brahmacariyanti vuttā.

“Mayañca bhariyā nātikkamāma,
Amhe ca bhariyā nātikkamanti;
Aññatra tāhi brahmacariyaṃ carāma,
Tasmā hi amhaṃ daharā na mīyare”ti. (jā. 1.10.97)

Mahādhammapālajātake sadārasantoso brahmacariyanti vutto.

“Hīnena brahmacariyena, khattiye upapajjati;
Majjhimena ca devattaṃ, uttamena visujjhatī”ti. (jā. 1.8.75)

Evaṃ nimijātake attadamanavasena kato aṭṭhaṅgiko uposatho brahmacariyanti vutto. “Idaṃ kho pana me, pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya…pe… ayameva ariyo aṭṭhaṅgiko maggo”ti (dī. ni. 2.329) mahāgovindasutta smiññeva ariyamaggo brahmacariyanti vutto. “Tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitan” ti (dī. ni. 3.174) pāsādikasutte sikkhattayasaṅgahaṃ sāsanaṃ brahmacariyanti vuttaṃ.

“Api ataramānānaṃ, phalāsāva samijjhati;
Vipakkabrahmacariyosmi, evaṃ jānāhi gāmaṇī”ti. (jā. 1.1.8)

Ettha ajjhāsayo brahmacariyanti vutto. Idha pana vīriyaṃ brahmacariyan ti adhippetaṃ. Vīriyabrahmacariyassa hi idameva suttaṃ. Tadetaṃ ekasmiṃ attabhāve catubbidhassa dukkarassa katattā caturaṅgasamannāgatanti vuttaṃ.

Tapassī sudaṃ homī ti sudan ti nipātamattaṃ, tapanissitako homīti attho. Paramatapassī ti paramo tapassī, tapanissitakānaṃ uttamo. Lūkho sudaṃ homī ti lūkho homi. Jegucchī ti pāpajegucchiko. Pavivitto sudaṃ homī ti pavivitto ahaṃ homi. Tatrāssu me idaṃ, sāriputtā ti tatra caturaṅge brahmacariye idaṃ mama tapassitāya hoti, tapanissitakabhāve mayhaṃ idaṃ acelakāditapassitakattaṃ hotīti dasseti.

Tattha acelako ti niccelo naggo. Muttācāro ti visaṭṭhācāro, uccārakammādīsu lokiyakulaputtācārena virahito, ṭhitakova uccāraṃ karomi, passāvaṃ karomi, khādāmi bhuñjāmi ca. Hatthāpalekhano ti hatthe piṇḍamhi ṭhite jivhāya hatthaṃ apalikhāmi, uccāraṃ vā katvā hatthasmiññeva daṇḍakasaññī hutvā hatthena apalikhāmīti dasseti. Te kira daṇḍakaṃ sattoti paññapenti, tasmā tesaṃ paṭipadaṃ pūrento evamakāsi. Bhikkhāgahaṇatthaṃ ehi bhaddanteti vutto na etīti na ehibhaddantiko. Tena hi tiṭṭha bhaddanteti vuttopi na tiṭṭhatīti na tiṭṭhabhaddantiko. Tadubhayampi titthiyā evaṃ etassa vacanaṃ kataṃ bhavissatīti na karonti. Ahampi evaṃ akāsinti dasseti. Abhihaṭan ti puretaraṃ gahetvā āhaṭaṃ bhikkhaṃ. Uddissakatan ti idaṃ tumhe uddissa katanti evaṃ ārocitabhikkhaṃ. Na nimantanan ti asukaṃ nāma kulaṃ vā vīthiṃ vā gāmaṃ vā paviseyyāthāti evaṃ nimantitabhikkhampi na sādiyāmi na gaṇhāmi.

Na kumbhimukhā ti kumbhito uddharitvā diyyamānaṃ bhikkhaṃ na gaṇhāmi. Na kaḷopimukhā ti kaḷopīti ukkhali vā pacchi vā. Tatopi na gaṇhāmi. Kasmā? Kumbhikaḷopiyo maṃ nissāya kaṭacchunā pahāraṃ labhantīti. Na eḷakamantaran ti ummāraṃ antaraṃ katvā diyyamānaṃ na gaṇhāmi. Kasmā? Ayaṃ maṃ nissāya antarakaraṇaṃ labhatīti. Daṇḍamusalesupi eseva nayo. Na dvinnan ti dvīsu bhuñjamānesu ekasmiṃ uṭṭhāya dente na gaṇhāmi. Kasmā? Kabaḷantarāyo hotīti. Na gabbhiniyā tiādīsu pana gabbhiniyā kucchiyaṃ dārako kilamati, pāyantiyā dārakassa khīrantarāyo hoti, purisantaragatāya ratiantarāyo hotīti na gaṇhāmi. Na saṃkittīsū ti saṃkittetvā katabhattesu. Dubbhikkhasamaye kira acelakasāvakā acelakānaṃ atthāya tato tato taṇḍulādīni samādapetvā bhattaṃ pacanti. Ukkaṭṭhācelako tatopi na paṭiggaṇhāti.

Na yattha sā ti yattha sunakho piṇḍaṃ labhissāmīti upaṭṭhito hoti, tattha tassa adatvā āhaṭaṃ na gaṇhāmi. Kasmā? Etassa piṇḍantarāyo hotīti. Saṇḍasaṇḍacārinī ti samūhasamūhacārinī, sace hi acelakaṃ disvā imassa bhikkhaṃ dassāmāti mānusakā bhattagehaṃ pavisanti. Tesu ca pavisantesu kaḷopimukhādīsu nilīnā makkhikā uppatitvā saṇḍasaṇḍā caranti. Tato āhaṭaṃ bhikkhaṃ na gaṇhāmi. Kasmā? Maṃ nissāya makkhikānaṃ gocarantarāyo jātoti, ahampi tathā akāsiṃ. Na thusodakan ti sabbasassasambhārehi kataṃ loṇasovīrakaṃ. Ettha ca surāpānameva sāvajjaṃ, ayaṃ pana sabbesupi sāvajjasaññī.

Ekāgāriko ti yo ekasmiññeva gehe bhikkhaṃ labhitvā nivattati. Ekālopiko ti yo ekeneva ālopena yāpeti. Dvāgārikā dīsupi eseva nayo. Ekissāpi dattiyā ti ekāya dattiyā. Datti nāma ekā khuddakapāti hoti, yattha aggabhikkhaṃ pakkhipitvā ṭhapenti. Ekāhikan ti ekadivasantarikaṃ. Addhamāsikan ti addhamāsantarikaṃ. Pariyāyabhattabhojanan ti vārabhattabhojanaṃ. Ekāhavārena dvīhavārena sattāhavārena aḍḍhamāsavārenāti evaṃ divasavārena ābhataṃ bhattabhojanaṃ.

Sākabhakkho ti allasākabhakkho. Sāmākabhakkho ti sāmākataṇḍulabhakkho. Nīvārā dīsu nīvārā nāma tāva araññe sayaṃjātavīhijāti. Daddulan ti cammakārehi cammaṃ likhitvā chaḍḍitakasaṭaṃ. Haṭaṃ vuccati silesopi sevālopi kaṇikārādirukkhaniyyāsopi. Kaṇan ti kuṇḍakaṃ. Ācāmo ti bhattaukkhalikāya laggo jhāmaodano, taṃ chaḍḍitaṭṭhāne gahetvā khādati. “Odanakañjiyan” tipi vadanti. Piññākā dayo pākaṭā eva. Pavattaphalabhojī ti patitaphalabhojī.

Sāṇānī ti sāṇavākacoḷāni. Masāṇānī ti missakacoḷāni. Chavadussānī ti matasarīrato chaḍḍitavatthāni. Erakatiṇādīni vā ganthetvā katanivāsanāni. Paṃsukūlānī ti pathaviyaṃ chaḍḍitanantakāni. Tiritānī ti rukkhattacavatthāni. Ajinan ti ajinamigacammaṃ. Ajinakkhipan ti tadeva majjhe phālitaṃ. Sakhurakantipi vadanti. Kusacīran ti kusatiṇaṃ ganthetvā katacīraṃ. Vākacīraphalakacīresu pi eseva nayo. Kesakambalan ti manussakesehi katakambalaṃ. Yaṃ sandhāya vuttaṃ “yāni kānici, bhikkhave, tantāvutānaṃ vatthānaṃ, kesakambalo tesaṃ paṭikuṭṭho akkhāyati. Kesakambalo, bhikkhave, sīte sīto, uṇhe uṇho, dubbaṇṇo duggandho dukkhasamphaso”ti (a. ni. 3.138). Vālakambalan ti assavālādīhi katakambalaṃ. Ulūkapakkhakan ti ulūkapattāni ganthetvā katanivāsanaṃ. Ubbhaṭṭhako ti uddhaṃ ṭhitako. Ukkuṭikappadhānamanuyutto ti ukkuṭikavīriyaṃ anuyutto, gacchantopi ukkuṭikova hutvā uppatitvā uppatitvā gacchati. Kaṇṭakāpassayiko ti ayakaṇṭake vā pakatikaṇṭake vā bhūmiyaṃ koṭṭetvā tattha cammaṃ attharitvā ṭhānacaṅkamādīni karomīti dasseti. Seyyan ti sayantopi tattheva seyyaṃ kappemi. Sāyaṃ tatiyamassāti sāyatatiyakaṃ. Pāto majjhanhike sāyanti divasassa tikkhattuṃ pāpaṃ pavāhessāmīti udakorohanānuyogaṃ anuyutto viharāmīti dasseti.

156

Nekavassagaṇikan ti nekavassagaṇasañjātaṃ. Rajojallan ti rajamalaṃ, idaṃ attano rajojallakavatasamādānakālaṃ sandhāya vadati. Jegucchismin ti pāpajigucchanabhāve. Yāva udakabindumhipī ti yāva udakathevakepi mama dayā paccupaṭṭhitā hoti, ko pana vādo aññesu sakkharakaṭhaladaṇḍakavālikādīsu. Te kira udakabinduṃ ca ete ca sakkharakaṭhalādayo khuddakapāṇāti paññapenti. Tenāha “yāva udakabindumhipi me dayā paccupaṭṭhitā hotī”ti. Udakabindumpi na hanāmi na vināsemi, kiṃ kāraṇā. Māhaṃ khuddake pāṇe visamagate saṅghātaṃ āpādesin ti. Ninnathalatiṇaggarukkhasākhādīsu visamaṭṭhāne gate udakabindusaṅkhāte khuddakapāṇe saṅghātaṃ vadhaṃ mā āpādesinti. Etamatthaṃ “satova abhikkamāmī”ti dasseti. Acelakesu kira bhūmiṃ akkantakālato pabhuti sīlavā nāma natthi. Bhikkhācāraṃ gacchantāpi dussīlāva hutvā gacchanti, upaṭṭhākānaṃ gehe bhuñjantāpi dussīlāva hutvā bhuñjanti. Āgacchantāpi dussīlāva hutvā āgacchanti. Yadā pana morapiñchena phalakaṃ sammajjitvā sīlaṃ adhiṭṭhāya nisīdanti, tadā sīlavantā nāma honti.

Vanakammikan ti kandamūlaphalāphalādīnaṃ atthāya vane vicarantaṃ. Vanena vanan ti vanato vanaṃ, esa nayo sabbattha. Saṃpatāmī ti gacchāmi. Āraññako ti araññe jātavuddho, idaṃ attano ājīvakakālaṃ sandhāya vadati. Bodhisatto kira pāsaṇḍapariggaṇhaṇatthāya taṃ pabbajjaṃ pabbaji, niratthakabhāvaṃ pana ñatvāpi na uppabbajjito, bodhisattā hi yaṃ yaṃ ṭhānaṃ upenti, tato anivattitadhammā honti, pabbajitvā pana mā maṃ koci addasāti tatova araññaṃ paviṭṭho. Tenevāha “mā maṃ te addasaṃsu ahañca mā te addasan” ti.

Goṭṭhā ti govajā. Paṭṭhitagāvo ti nikkhantagāvo. Tattha catukkuṇḍiko ti vananteyeva ṭhito gopālakānaṃ gāvīhi saddhiṃ apagatabhāvaṃ disvā dve hatthe dve ca jaṇṇukāni bhūmiyaṃ ṭhapetvā evaṃ catukkuṇḍiko upasaṅkamitvāti attho. Tāni sudaṃ āhāremī ti mahallakavacchakānaṃ gomayāni kasaṭāni nirojāni honti, tasmā tāni vajjetvā yāni taruṇavacchakānaṃ khīrapāneneva vaḍḍhantānaṃ saojāni gomayāni tāni kucchipūraṃ khāditvā puna vanasaṇḍameva pavisati. Taṃ sandhāyāha “tāni sudaṃ āhāremī”ti. Yāvakīvañca me ti yattakaṃ kālaṃ mama sakaṃ muttakarīsaṃ aparikkhīṇaṃ hoti. Yāva me dvāravaḷañjo pavattittha, tāva tadeva āhāremīti attho. Kāle pana gacchante gacchante parikkhīṇamaṃsalohito upacchinnadvāravaḷañjo vacchakānaṃ gomayāni āhāremi. Mahāvikaṭabhojanasmin ti mahante vikaṭabhojane, apakatibhojaneti attho.

157

Tatrāssudaṃ, sāriputta, bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hotī ti. Tatrā ti purimavacanāpekkhanaṃ. Sudan ti padapūraṇamatte nipāto. Sāriputtā ti ālapanaṃ. Ayaṃ pan’ettha atthayojanā – tatrā ti yaṃ vuttaṃ aññataraṃ bhiṃsanakaṃ vanasaṇḍanti, tatra yo so bhiṃsanako vanasaṇḍo vutto, tassa bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti, bhiṃsanakakiriyāya hotīti attho. Kiṃ hoti? Idaṃ hoti, yo koci avītarāgo…pe… lomāni haṃsantīti.

Atha vā tatrā ti sāmiatthe bhummaṃ. Su iti nipāto. Kiṃ su nāma te bhonto samaṇabrāhmaṇātiādīsu viya. Idan ti adhippetamatthaṃ paccakkhaṃ viya katvā dassanavacanaṃ. Sudan ti su idaṃ, sandhivasena ikāralopo veditabbo. Cakkhundriyaṃ itthindriyaṃ anaññātaññassāmītindriyaṃ kiṃ sūdhavittantiādīsu viya. Ayaṃ pan’ettha atthayojanā, tassa, sāriputta, bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ idaṃsu hotīti. Bhiṃsanakatasmin ti bhiṃsanakabhāveti attho. Ekassa takārassa lopo daṭṭhabbo. “Bhiṃsanakattasmin” tiyeva vā pāṭho, bhiṃsanakatāya iti vā vattabbe liṅgavipallāso kato, nimittatthe c’etaṃ bhummavacanaṃ. Tasmā evaṃ sambandho veditabbo, bhiṃsanakabhāve idaṃsu hoti, bhiṃsanakabhāvanimittaṃ bhiṃsanakabhāvahetu, bhiṃsanakabhāvapaccayā idaṃsu hoti. Yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati. Yebhuyyena lomāni haṃsanti bahutarāni lomāni haṃsanti, uddhaṃ mukhāni sūcisadisāni kaṇṭakasadisāni ca hutvā tiṭṭhanti, appāni na haṃsanti, bahutarānaṃ vā sattānaṃ haṃsanti, appakānaṃ atisūrapurisānaṃ na haṃsantīti.

Antaraṭṭhakā ti māghamāsassa avasāne catasso, phagguṇamāsassa ādimhi catassoti evaṃ ubhinnaṃ antare aṭṭharatti. Abbhokāse ti mahāsatto himapātasamaye rattiṃ abbhokāse viharati, ath’assa lomakūpesu āvutamuttā viya himabindūni tiṭṭhanti, sarīraṃ setadukūlapārutaṃ viya hoti. Divā vanasaṇḍe ti divā himabindūsu sūriyātapasamphassena vigatesu assāsopi bhaveyya, ayaṃ pana sūriye uggacchanteyeva vanasaṇḍaṃ pavisati, tatrāpissa sūriyātapena paggharantaṃ himaṃ sarīreyeva patati. Divā abbhokāse viharāmi rattiṃ vanasaṇḍe ti gimhakāle kiresa divā abbhokāse vihāsi, tenassa kacchehi sedadhārā mucciṃsu, rattiṃ assāso bhaveyya, ayaṃ pana sūriye atthaṃ gacchanteyeva vanasaṇḍaṃ pavisati. Ath’assa divā gahitausme vanasaṇḍe aṅgārakāsuyaṃ pakkhitto viya attabhāvo paridayhittha. Anacchariyā ti anuacchariyā. Paṭibhāsī ti upaṭṭhāsi.

Sotatto ti divā ātapena rattiṃ vanausmāya sutatto. Sosinno ti rattiṃ himena divā himodakena suṭṭhu tinto. Bhiṃsanake ti bhayajanake. Naggo ti niccelo. Nivāsanapārupane hi sati sītaṃ vā uṇhaṃ vā na atibādheyya, tampi me natthīti dasseti. Na caggimāsino ti aggimpi na upagato. Esanāpasuto ti suddhiesanatthāya pasuto, payutto. Munī ti, tadā attānaṃ munīti katvā katheti.

Chavaṭṭhikānī ti upaḍḍhadaḍḍhāni aṭṭhīni. Upadhāyā ti yathā sīsūpadhānañca pādūpadhānañca paññāyati, evaṃ santharitvā tattha seyyaṃ kappemīti dasseti. Gāmaṇḍalā ti gopāladārakā. Te kira bodhisattassa santikaṃ gantvā, sumedha, tvaṃ imasmiṃ ṭhāne kasmā nisinno, kathehīti vadanti. Bodhisatto adhomukho nisīdati, na katheti. Atha naṃ te akathetuṃ na dassāmāti parivāretvā oṭṭhubhanti sarīre kheḷaṃ pātenti. Bodhisatto evampi na katheti. Atha naṃ tvaṃ na kathesīti omuttenti passāvamassa upari vissajjenti. Bodhisatto evampi na kathetiyeva. Tato naṃ kathehi kathehīti paṃsukena okiranti. Bodhisatto evampi na kathetiyeva. Ath’assa na kathesīti daṇḍakasalākā gahetvā kaṇṇasotesu pavesenti. Bodhisatto dukkhā tibbā kaṭukā vedanā adhivāsento kassaci kiñci na karissāmīti matako viya acchati. Tenāha “na kho panāhaṃ, sāriputta, abhijānāmi tesu pāpakaṃ cittaṃ uppādetā”ti. Na mayā tesu pāpakaṃ cittampi uppāditanti attho. Upekkhāvihārasmiṃ hotī ti upekkhāvihāro hoti. Vihāro eva hi vihārasminti vutto. Teneva ca “idaṃsu me”ti etthāpi ayaṃsu meti evaṃ attho veditabbo. Iminā nayena aññānipi evarūpāni padāni veditabbāni. Iminā ito ekanavutikappe pūritaṃ upekkhāvihāraṃ dasseti. Yaṃ sandhāyāha –

“Sukhapatto na rajjāmi, dukkhe na homi dummano;
Sabbattha tulito homi, esā me upekkhāpāramī”ti.

Dukkarakārikādisuddhivaṇṇanā niṭṭhitā.

Āhārasuddhivaṇṇanā

158

Āhārena suddhī ti kolādinā ekaccena parittakaāhārena sakkā sujjhitunti evaṃdiṭṭhino honti. Evamāhaṃsū ti evaṃ vadanti. Kolehī ti padarehi. Kolodakan ti kolāni madditvā katapānakaṃ. Kolavikatin ti kolasāḷavakolapūvakolaguḷādikolavikāraṃ. Etaparamo ti etaṃ pamāṇaṃ paramaṃ assāti etaparamo. Tadā ekanavutikappamatthake pana na beluvapakkatālapakkapamāṇo kolo hoti, yaṃ etarahi kolassa pamāṇaṃ, ettakova hotīti attho.

159

Adhimattakasimānan ti ativiya kisabhāvaṃ. Āsītikapabbāni vā kāḷapabbāni vā ti yathā āsītikavalliyā vā kāḷavalliyā vā sandhiṭṭhānesu milāyitvā majjhe unnatunnatāni honti, evaṃ mayhaṃ aṅgapaccaṅgāni hontīti dasseti. Oṭṭhapadan ti yathā oṭṭhassa padaṃ majjhe gambhīraṃ hoti, evam evaṃ bodhisattassa milāte maṃsalohite vaccadvārassa antopaviṭṭhattā ānisadaṃ majjhe gambhīraṃ hoti. Ath’assa bhūmiyaṃ nisinnaṭṭhānaṃ sarapoṅkhena akkantaṃ viya majjhe unnataṃ hoti. Vaṭṭanāvaḷī ti yathā rajjuyā āvunitvā katā vaṭṭanāvaḷī vaṭṭanānaṃ antarantarā ninnā hoti, vaṭṭanaṭṭhānesu unnatā, evaṃ piṭṭhikaṇṭako unnatāvanato hoti, jarasālāya gopānasiyo ti jiṇṇasālāya gopānasiyo, tā vaṃsato muccitvā maṇḍale patiṭṭhahanti, maṇḍalato muccitvā bhūmiyanti; evaṃ ekā upari hoti, ekā heṭṭhāti oluggaviluggā bhavanti. Bodhisattassa pana na evaṃ phāsuḷiyo, tassa hi lohite chinne maṃse milāte phāsuḷantarehi cammāni heṭṭhā otiṇṇāni, taṃ sandhāyetaṃ vuttaṃ.

Okkhāyikā ti heṭṭhā anupaviṭṭhā. Tassa kira lohite chinne maṃse milāte akkhiāvāṭakā matthaluṅgaṃ āhacca aṭṭhaṃsu, tenassa evarūpā akkhitārakā ahesuṃ. Āmakacchinno ti atitaruṇakāle chinno, so hi vātātapena saṃphusati ceva milāyati ca. Yāvassu me, sāriputtā ti, sāriputta, mayhaṃ udaracchavi yāva piṭṭhikaṇṭakaṃ allīnā hoti. Atha vā yāvassu me, sāriputta, bhāriyabhāriyā ahosi dukkarakārikā, mayhaṃ udaracchavi yāva piṭṭhikaṇṭakaṃ allīnā ahosī ti evamettha sambandho veditabbo. Piṭṭhikaṇṭakaṃyeva pariggaṇhāmī ti sahaudaracchaviṃ gaṇhāmi. Udaracchaviṃyeva pariggaṇhāmī ti sahapiṭṭhikaṇṭakaṃ gaṇhāmi. Avakujjo papatāmī ti tassa hi uccārapassāvatthāya nisinnassa passāvo neva nikkhamati, vaccaṃ pana ekaṃ dve kaṭakaṭṭhimattaṃ nikkhamati. Balavadukkhaṃ uppādeti. Sarīrato sedā muccanti, tattheva avakujjo bhūmiyaṃ patati. Tenāha “avakujjo papatāmī”ti. Tameva kāyan ti taṃ ekanavutikappamatthake kāyaṃ. Mahāsaccakasutte pana pacchimabhavikakāyaṃ sandhāya imameva kāyanti āha. Pūtimūlānī ti maṃse vā lohite vā sati tiṭṭhanti. Tassa pana abhāve cammakhaṇḍe lomāni viya hattheyeva lagganti, taṃ sandhāyāha “pūtimūlāni lomāni kāyasmā patantī”ti.

Alamariyañāṇadassanavisesan ti ariyabhāvaṃ kātuṃ samatthaṃ lokuttaramaggaṃ. Imissāyeva ariyāya paññāyā ti vipassanāpaññāya anadhigamā. Yāyaṃ ariyā ti yā ayaṃ maggapaññā adhigatā. Idaṃ vuttaṃ hoti – yathā etarahi vipassanāpaññāya adhigatattā maggapaññā adhigatā, evaṃ ekanavutikappamatthake vipassanāpaññāya anadhigatattā lokuttaramaggapaññaṃ nādhigatosmīti, majjhimabhāṇakattherā panāhu, imissāyevāti vuttapaññāpi yāyaṃ ariyāti vuttapaññāpi maggapaññāyeva. Atha ne bhikkhū āhaṃsu “evaṃ sante maggassa anadhigatattā maggaṃ nādhigatosmīti idaṃ vuttaṃ hoti, bhante”ti. Āvuso, kiñcāpi dīpetuṃ na sakkomi, dvepi pana maggapaññāyevāti, etadeva cettha yuttaṃ. Itarathā hi yā ayanti niddeso ananurūpo siyā.

Āhārasuddhivaṇṇanā niṭṭhitā.

Saṃsārasuddhiādivaṇṇanā

160

Saṃsārena suddhī ti bahukaṃ saṃsaritvā sujjhantīti vadanti. Upapattiyā suddhī ti bahukaṃ upapajjitvā sujjhantīti vadanti. Āvāsena suddhī ti bahūsu ṭhānesu vasitvā sujjhantīti vadanti. Tīsupi ṭhānesu saṃsaraṇakavasena saṃsāro. Upapajjanakavasena upapatti. Vasanakavasena āvāso ti khandhāyeva vuttā. Yaññenā ti bahuyāge yajitvā sujjhantīti vadanti. Muddhāvasittenā ti tīhi saṅkhehi khattiyābhisekena muddhani abhisittena. Aggipāricariyāyā ti bahuaggiparicaraṇena sujjhantīti vadanti.

161

Daharo ti taruṇo. Yuvā ti yobbanena samannāgato. Susukāḷakeso ti suṭṭhu kāḷakeso. Bhadrena yobbanena samannāgato ti imināssa yena yobbanena samannāgato yuvā, taṃ yobbanaṃ bhaddaṃ laddhakanti dasseti. Paṭhamena vayasāti paṭhamavayo nāma tettiṃsa vassāni, tena samannāgatoti attho, paññāveyyattiyenā ti paññāveyyattibhāvena. Jiṇṇo ti jarājiṇṇo. Vuddho ti vaḍḍhitvā ṭhitaaṅgapaccaṅgo. Mahallako ti jātimahallako. Addhagato ti bahuaddhānaṃ gato cirakālātikkanto. Vayo anuppatto ti vassasatassa tatiyakoṭṭhāsaṃ pacchimavayaṃ anuppatto. Āsītiko me vayo vattatī ti imaṃ kira suttaṃ bhagavā parinibbānasaṃvacchare kathesi. Tasmā evamāha. Paramāyā ti uttamāya. Satiyā tiādīsu padasatampi padasahassampi vadantasseva gahaṇasamatthatā sati nāma. Tadeva ādhāraṇaupanibandhanasamatthatā gati nāma. Evaṃ gahitaṃ dhāritaṃ sajjhāyaṃ kātuṃ samatthavīriyaṃ dhiti nāma. Tassa atthañca kāraṇañca dassanasamatthatā paññāveyyattiyaṃ nāma.

Daḷhadhammā dhanuggaho ti daḷhaṃ dhanuṃ gahetvā ṭhito issāso. Daḷhadhanu nāma dvisahassathāmaṃ vuccati, dvisahassathāmaṃ nāma yassa āropitassa jiyābaddho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍappamāṇā ukkhittassa pathavito muccati. Sikkhito ti dasa dvādasa vassāni ācariyakule uggahitasippo. Katahattho ti koci sippameva uggaṇhāti. Katahattho na hoti, ayaṃ pana katahattho ciṇṇavasībhāvo. Katūpāsano ti rājakulādīsu dassitasippo. Lahukena asanenā ti anto susiraṃ katvā tūlādīni pūretvā katalākhāparikammena sallahukakaṇḍena. Evaṃ katañhi ekausabhagāmī dve usabhāni gacchati, aṭṭhausabhagāmī soḷasausabhāni gacchati. Appakasirenā ti nidukkhena. Atipāteyyā ti atikkameyya. Evaṃ adhimattasatimanto ti yathā so dhanuggaho taṃ vidatthicaturaṅgulachāyaṃ sīghaṃ eva atikkameti, evaṃ padasatampi padasahassampi uggahetuṃ upadhāretuṃ sajjhāyituṃ atthakāraṇāni ca upaparikkhituṃ samatthāti attho. Aññatra asitapītakhāyitasāyitā ti asitapītādīni hi Bhagavatāpi kātabbāni honti, bhikkhūhipi. Tasmā tesaṃ karaṇamattakālaṃ ṭhapetvāti dasseti.

Apariyādinnāyevā ti aparikkhīṇāyeva. Sace hi eko bhikkhu kāyānupassanaṃ pucchati, añño vedanānupassanaṃ, añño cittānupassanaṃ, ayyo dhammānupassanaṃ. Iminā puṭṭhaṃ ahaṃ pucchissāmīti eko ekaṃ na oloketi. Evaṃ santepi tesaṃ vāro paññāyati. Evaṃ buddhānaṃ pana vāro na paññāyati, vidatthicaturaṅgulachāyaṃ atikkamato puretaraṃyeva bhagavā cuddasavidhena kāyānupassanaṃ, navavidhena vedanānupassanaṃ, soḷasavidhena cittānupassanaṃ, pañcavidhena dhammānupassanaṃ katheti. Tiṭṭhantu vā tāva ete cattāro. Sace hi aññe cattāro sammappadhānesu, aññe iddhipādesu, aññe pañca indriyesu, aññe pañca balesu, aññe satta bojjhaṅgesu, aññe aṭṭha maggaṅgesu pañhaṃ puccheyyuṃ, tampi bhagavā katheyya. Tiṭṭhantu vā ete aṭṭha. Sace aññe sattatiṃsa janā bodhipakkhiyesu pañhaṃ puccheyyuṃ, tampi bhagavā tāvadeva katheyya. Kasmā? Yāvatā hi lokiyamahājanā ekaṃ padaṃ kathenti. Tāva ānandatthero aṭṭha padāni katheti. Ānandatthere pana ekaṃ padaṃ kathenteyeva bhagavā soḷasapadāni katheti. Kasmā? Bhagavato hi jivhā mudukā dantāvaraṇaṃ suphusitaṃ vacanaṃ agalitaṃ bhavaṅgaparivāso lahuko. Tenāha “apariyādinnāyevassa, sāriputta, tathāgatassa dhammadesanā”ti.

Tattha dhammadasenā ti tantiṭhapanā. Dhammapadabyañjanan ti pāḷiyā padabyañjanaṃ, tassa tassa atthassa byañjanakaṃ akkharaṃ. Pañhapaṭibhānan ti pañhabyākaraṇaṃ. Iminā kiṃ dasseti? Tathāgato pubbe daharakāle akkharāni sampiṇḍetvā padaṃ vattuṃ sakkoti, padāni sampiṇḍetvā gāthaṃ vattuṃ sakkoti, catuakkharehi vā aṭṭhaakkharehi vā soḷasaakkharehi vā padehi yuttāya gāthāya atthaṃ vattuṃ sakkoti. Idāni pana mahallakakāle akkharāni sampiṇḍetvā padaṃ vā, padāni sampiṇḍetvā gāthaṃ vā, gāthāya atthaṃ vā vattuṃ na sakkotīti evaṃ natthi. Daharakāle ca mahallakakāle ca sabbametaṃ tathāgatassa apariyādinnamevāti imaṃ dasseti. Mañcakena cepi man ti idaṃ buddhabaladīpanatthameva parikappetvā āha. Dasabalaṃ pana mañcake āropetvā gāmanigamarājadhāniyo pariharaṇakālo nāma natthi. Tathāgatā hi pañcame āyukoṭṭhāse khaṇḍiccādīhi anabhibhūtā suvaṇṇavaṇṇasarīrassa vevaṇṇiye ananuppatte devamanussānaṃ piyamanāpakāleyeva parinibbāyanti.

162

Nāgasamālo ti tassa therassa nāmaṃ. Paṭhamabodhiyañhi vīsativassabbhantare upavānanāgitameghiyattherā viya ayampi bhagavato upaṭṭhāko ahosi. Bījayamāno ti mandamandena tālavaṇṭavātena bhagavato utusukhaṃ samuṭṭhāpayamāno. Etadavocā ti sakalasuttantaṃ sutvā bhagavato pubbacaritaṃ dukkarakārakaṃ āgamma pasanno etaṃ “acchariyaṃ bhante”tiādivacanaṃ avoca. Tattha accharaṃ paharituṃ yuttanti acchariyaṃ. Abhūtapubbaṃ bhūtanti abbhutaṃ. Ubhayenapi attano vimhayameva dīpeti. Ko nāmo ayaṃ bhante ti idaṃ bhaddako vatāyaṃ dhammapariyāyo, handassa bhagavantaṃ āyācitvā nāmaṃ gaṇhāpemīti adhippāyena āha. Ath’assa bhagavā nāmaṃ gaṇhanto tasmā tiha tvan tiādimāha. Tassattho, yasmā idaṃ suttaṃ sutvā tava lomāni haṭṭhāni, tasmā tiha tvaṃ, nāgasamāla, imaṃ dhammapariyāyaṃ “lomahaṃsana pariyāyo”tveva naṃ dhārehīti.

Saṃsārasuddhiādivaṇṇanā niṭṭhitā.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāsīhanādasuttavaṇṇanā niṭṭhitā.

3. Mahādukkhakkhandhasuttavaṇṇanā

163

Evaṃ me sutan ti mahādukkhakkhandhasuttaṃ. Tattha vinayapariyāyena tayo janā sambahulāti vuccanti, tato paraṃ saṅgho. Suttantapariyāyena tayo tayo eva, tato uddhaṃ sambahulāti vuccanti. Idha suttantapariyāyena sambahulāti veditabbā. Piṇḍāya pāvisiṃsū ti paviṭṭhā, te pana na tāva paviṭṭhā, pavisissāmāti nikkhantattā pana pavisiṃsūti vuttā. Yathā gāmaṃ gamissāmīti nikkhantapuriso taṃ gāmaṃ appattopi “kuhiṃ itthannāmo”ti vutte “gāmaṃ gato”ti vuccati, evaṃ. Paribbājakānaṃ ārāmo ti jetavanato avidūre aññatitthiyānaṃ paribbājakānaṃ ārāmo atthi, taṃ sandhāya evamāhaṃsu. Samaṇo, āvuso ti, āvuso, tumhākaṃ satthā samaṇo gotamo. Kāmānaṃ pariññan ti kāmānaṃ pahānaṃ samatikkamaṃ paññapeti. Rūpavedanāsupi eseva nayo.

Tattha titthiyā sakasamayaṃ jānantā kāmānaṃ pariññaṃ paññapeyyuṃ paṭhamajjhānaṃ vadamānā, rūpānaṃ pariññaṃ paññapeyyuṃ arūpabhavaṃ vadamānā, vedanānaṃ pariññaṃ paññapeyyuṃ asaññabhavaṃ vadamānā. Te pana “idaṃ nāma paṭhamajjhānaṃ ayaṃ rūpabhavo ayaṃ arūpabhavo”tipi na jānanti. Te paññapetuṃ asakkontāpi kevalaṃ “paññapema paññapemā”ti vadanti. Tathāgato kāmānaṃ pariññaṃ anāgāmimaggena paññapeti, rūpavedanānaṃ arahattamaggena. Te evaṃ mahante visese vijjamānepi idha no, āvuso, ko viveso tiādimāhaṃsu.

Tattha idhā ti imasmiṃ paññāpane. Dhammadesanāya vā dhammadesanan ti yad idaṃ samaṇassa vā gotamassa dhammadesanāya saddhiṃ amhākaṃ dhammadesanaṃ, amhākaṃ vā dhammadesanāya saddhiṃ samaṇassa gotamassa dhammadesanaṃ ārabbha nānākaraṇaṃ vuccetha, taṃ kinnāmāti vadanti. Dutiyapadepi eseva nayo. Iti vemajjhe bhinnasuvaṇṇaṃ viya sāsanena saddhiṃ attano laddhivacanamattena samadhuraṃ ṭhapayiṃsu. Neva abhinandiṃsū ti evametanti na sampaṭicchiṃsu. Nappaṭikkosiṃsū ti nayidaṃ evanti nappaṭisedhesuṃ. Kasmā? Te kira titthiyā nāma andhasadisā, jānitvā vā ajānitvā vā katheyyunti nābhinandiṃsu, pariññanti vacanena īsakaṃ sāsanagandho atthīti nappaṭikkosiṃsu. Janapadavāsino vā te sakasamayaparasamayesu na suṭṭhu kusalātipi ubhayaṃ nākaṃsu.

165

Na ceva sampāyissantī ti sampādetvā kathetuṃ na sakkhissanti. Uttariñca vighātan ti asampāyanato uttarimpi dukkhaṃ āpajjissanti. Sampādetvā kathetuṃ asakkontānaṃ nāma hi dukkhaṃ uppajjati. Yathā taṃ, bhikkhave, avisayasmin ti ettha yathā ti kāraṇavacanaṃ, tan ti nipātamattaṃ. Yasmā avisaye pañho pucchito hotīti attho. Sadevake ti saha devehi sadevake. Samārakā dīsupi eseva nayo. Evaṃ tīṇi ṭhānāni loke pakkhipitvā dve pajāyāti pañcahipi sattalokameva pariyādiyitvā etasmiṃ sadevakādibhede loke taṃ devaṃ vā manussaṃ vā na passāmīti dīpeti. Ito vā pana sutvā ti ito vā pana mama sāsanato sutvā atathāgatopi atathāgatasāvakopi ārādheyya paritoseyya. Aññathā ārādhanaṃ nāma natthīti dasseti.

166

Idāni attano tesaṃ pañhānaṃ veyyākaraṇena cittārādhanaṃ dassento ko ca, bhikkhave tiādimāha. Kāmaguṇā ti kāmayitabbaṭṭhena kāmā. Bandhanaṭṭhena guṇā. “Anujānāmi, bhikkhave, ahatānaṃ vatthānaṃ dviguṇaṃ saṅghāṭin” ti (mahāva. 348) ettha hi paṭalaṭṭho guṇaṭṭho. “Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahantī”ti (saṃ. ni. 1.4) ettha rāsaṭṭho guṇaṭṭho. “Sataguṇā dakkhiṇā pāṭikaṅkhitabbā”ti (ma. ni. 3.379) ettha ānisaṃsaṭṭho guṇaṭṭho. “Antaṃ antaguṇaṃ (khu. pā. 3 dvattiṃsākāre; dī. ni. 2.377) kayirā mālāguṇe bahū”ti (dha. pa. 53) ettha bandhanaṭṭho guṇaṭṭho. Idhāpi eseva adhippeto, tena vuttaṃ “bandhanaṭṭhena guṇā”ti. Cakkhuviññeyyā ti cakkhuviññāṇena passitabbā. Etenupāyena sotaviññeyyā dīsupi attho veditabbo. Iṭṭhā ti pariyiṭṭhā vā hontu mā vā, iṭṭhārammaṇabhūtāti attho. Kantā ti kamanīyā. Manāpā ti manavaḍḍhanakā. Piyarūpā ti piyajātikā. Kāmūpasaṃhitā ti ārammaṇaṃ katvā uppajjamānena kāmena upasaṃhitā. Rajanīyā ti rajjaniyā, rāguppattikāraṇabhūtāti attho.

167

Yadi muddāyā tiādīsu muddā ti aṅgulipabbesu saññaṃ ṭhapetvā hatthamuddā. Gaṇanā ti acchiddagaṇanā. Saṅkhānan ti piṇḍagaṇanā. Yāya khettaṃ oloketvā idha ettakā vīhī bhavissanti, rukkhaṃ oloketvā idha ettakāni phalāni bhavissanti, ākāsaṃ oloketvā ime ākāse sakuṇā ettakā nāma bhavissantīti jānanti.

Kasī ti kasikammaṃ. Vaṇijjā ti jaṅghavaṇijjathalavaṇijjādivaṇippatho. Gorakkhan ti attano vā paresaṃ vā gāvo rakkhitvā pañcagorasavikkayena jīvanakammaṃ. Issattho vuccati āvudhaṃ gahetvā upaṭṭhānakammaṃ. Rājaporisan ti āvudhena rājakammaṃ katvā upaṭṭhānaṃ. Sippaññataran ti gahitāvasesaṃ hatthiassasippādi. Sītassa purakkhato ti lakkhaṃ viya sarassa sītassa purato, sītena bādhīyamānoti attho. Uṇhepi eseva nayo. Ḍaṃsā dīsu ḍaṃsā ti piṅgalamakkhikā. Makasā ti sabbamakkhikā, sarīsapā ti ye keci saritvā gacchanti. Rissamāno ti ruppamāno, ghaṭṭiyamāno. Mīyamāno ti maramāno. Ayaṃ, bhikkhave ti, bhikkhave, ayaṃ muddādīhi jīvikakappanaṃ āgamma sītādipaccayo ābādho. Kāmānaṃ ādīnavo ti kāmesu upaddavo, upassaggoti attho. Sandiṭṭhiko ti paccakkho sāmaṃ passitabbo. Dukkhakkhandho ti dukkharāsi. Kāmahetū tiādīsu paccayaṭṭhena kāmā assa hetūti kāmahetu. Mūlaṭṭhena kāmā nidānamassāti kāmanidāno. Liṅgavipallāsena pana kāmanidānanti vutto. Kāraṇaṭṭhena kāmā adhikaraṇaṃ assāti kāmādhikaraṇo. Liṅgavipallāseneva pana kāmādhikaraṇanti vutto. Kāmānameva hetū ti idaṃ niyamavacanaṃ, kāmapaccayā uppajjatiyevāti attho.

Uṭṭhahato ti ājīvasamuṭṭhāpakavīriyena uṭṭhahantassa. Ghaṭato ti taṃ vīriyaṃ pubbenāparaṃ ghaṭentassa. Vāyamato ti vāyāmaṃ parakkamaṃ payogaṃ karontassa. Nābhinipphajjantī ti na nipphajjanti, hatthaṃ nābhiruhanti. Socatī ti citte uppannabalavasokena socati. Kilamatī ti kāye uppannadukkhena kilamati. Paridevatī ti vācāya paridevati. Urattāḷin ti uraṃ tāḷetvā. Kandatī ti rodati. Sammohaṃ āpajjatī ti visaññī viya sammūḷho hoti. Moghan ti tucchaṃ. Aphalo ti nipphalo. Ārakkhādhikaraṇan ti ārakkhakāraṇā. Kintī ti kena nu kho upāyena. Yampi me ti yampi mayhaṃ kasikammādīni katvā uppāditaṃ dhanaṃ ahosi. Tampi no natthī ti tampi amhākaṃ idāni natthi.

168

Puna caparaṃ, bhikkhave, kāmahetū tiādināpi kāraṇaṃ dassetvāva ādīnavaṃ dīpeti. Tattha kāmahetū ti kāmapaccayā rājānopi rājūhi vivadanti. Kāmanidānan ti bhāvanapuṃsakaṃ, kāme nidānaṃ katvā vivadantīti attho. Kāmādhikaraṇan tipi bhāvanapuṃsakameva, kāme adhikaraṇaṃ katvā vivadantīti attho. Kāmānameva hetū ti gāmanigamanagarasenāpatipurohitaṭṭhānantarādīnaṃ kāmānameva hetu vivadantīti attho. Upakkamantī ti paharanti. Asicamman ti asiñceva kheṭakaphalakādīni ca. Dhanukalāpaṃ sannayhitvā ti dhanuṃ gahetvā sarakalāpaṃ sannayhitvā. Ubhatobyūḷan ti ubhato rāsibhūtaṃ. Pakkhandantī ti pavisanti. Usūsū ti kaṇḍesu. Vijjotalantesū ti viparivattantesu. Te tatthā ti te tasmiṃ saṅgāme.

Addāvalepanā upakāriyo ti cettha manussā pākārapādaṃ assakhurasaṇṭhānena iṭṭhakāhi cinitvā upari sudhāya limpanti. Evaṃ katā pākārapādā upakāriyoti vuccanti. Tā tintena kalalena sittā addāvalepanā nāma honti. Pakkhandantī ti tāsaṃ heṭṭhā tikhiṇaayasūlādīhi vijjhīyamānāpi pākārassa picchilabhāvena ārohituṃ asakkontāpi upadhāvantiyeva. Chakaṇakāyā ti kuthitagomayena. Abhivaggenā ti satadantena. Taṃ aṭṭhadantākārena katvā “nagaradvāraṃ bhinditvā pavisissāmā”ti āgate uparidvāre ṭhitā tassa bandhanayottāni chinditvā tena abhivaggena omaddanti.

169

Sandhimpi chindantī ti gharasandhimpi chindanti. Nillopan ti gāme paharitvā mahāvilopaṃ karonti. Ekāgārikan ti paṇṇāsamattāpi saṭṭhimattāpi parivāretvā jīvaggāhaṃ gahetvā āharāpenti. Paripanthepi tiṭṭhantī ti panthadūhanakammaṃ karonti. Aḍḍhadaṇḍakehī ti muggarehi pahārasādhanatthaṃ vā catuhatthadaṇḍaṃ dvedhā chetvā gahitadaṇḍakehi. Bilaṅgathālikan ti kañjiyaukkhalikammakāraṇaṃ, taṃ karontā sīsakapālaṃ uppāṭetvā tattaṃ ayoguḷaṃ saṇḍāsena gahetvā tattha pakkhipanti, tena matthaluṅgaṃ pakkuthitvā upari uttarati. Saṅkhamuṇḍikan ti saṅkhamuṇḍakammakāraṇaṃ, taṃ karontā uttaroṭṭhaubhatokaṇṇacūḷikagaḷavāṭaparicchedena cammaṃ chinditvā sabbakese ekato gaṇṭhiṃ katvā daṇḍakena vallitvā uppāṭenti, saha kesehi cammaṃ uṭṭhahati. Tato sīsakaṭāhaṃ thūlasakkharāhi ghaṃsitvā dhovantā saṅkhavaṇṇaṃ karonti.

Rāhumukhan ti rāhumukhakammakāraṇaṃ, taṃ karontā saṅkunā mukhaṃ vivaritvā antomukhe dīpaṃ jālenti. Kaṇṇacūḷikāhi vā paṭṭhāya mukhaṃ nikhādanena khaṇanti. Lohitaṃ paggharitvā mukhaṃ pūreti. Jotimālikan ti sakalasarīraṃ telapilotikāya veṭhetvā ālimpanti. Hatthapajjotikan ti hatthe telapilotikāya veṭhetvā dīpaṃ viya jālenti. Erakavattikan ti erakavattakammakāraṇaṃ, taṃ karontā gīvato paṭṭhāya cammabaddhe kantitvā gopphake ṭhapenti. Atha naṃ yottehi bandhitvā kaḍḍhanti. So attano cammabaddhe akkamitvā akkamitvā patati. Cīrakavāsikan ti cīrakavāsikakammakāraṇaṃ, taṃ karontā tatheva cammabaddhe kantitvā kaṭiyaṃ ṭhapenti. Kaṭito paṭṭhāya kantitvā gopphakesu ṭhapenti. Uparimehi heṭṭhimasarīraṃ cīrakanivāsananivatthaṃ viya hoti. Eṇeyyakan ti eṇeyyakakammakāraṇaṃ. Taṃ karontā ubhosu kapparesu ca jāṇūsu ca ayavalayāni datvā ayasūlāni koṭṭenti. So catūhi ayasūlehi bhūmiyaṃ patiṭṭhahati. Atha naṃ parivāretvā aggiṃ karonti. “Eṇeyyako jotipariggaho yathā”ti āgataṭṭhānepi idameva vuttaṃ. Taṃ kālena kālaṃ sūlāni apanetvā catūhi aṭṭhikoṭīhiyeva ṭhapenti. Evarūpā kāraṇā nāma natthi.

Baḷisamaṃsikan ti ubhatomukhehi baḷisehi paharitvā cammamaṃsanhārūni uppāṭenti. Kahāpaṇikan ti sakalasarīraṃ tiṇhāhi vāsīhi koṭito paṭṭhāya kahāpaṇamattaṃ kahāpaṇamattaṃ pātentā koṭṭenti. Khārāpatacchikan ti sarīraṃ tattha tattha āvudhehi paharitvā kocchehi khāraṃ ghaṃsanti. Cammasaṃsanhārūni paggharitvā savanti. Aṭṭhikasaṅkhalikāva tiṭṭhati. Palighaparivattikan ti ekena passena nipajjāpetvā kaṇṇacchidde ayasūlaṃ koṭṭetvā pathaviyā ekābaddhaṃ karonti. Atha naṃ pāde gahetvā āvijjhanti. Palālapīṭhakan ti cheko kāraṇiko chavicammaṃ acchinditvā nisadapotehi aṭṭhīni bhinditvā kesesu gahetvā ukkhipanti. Maṃsarāsiyeva hoti, atha naṃ keseheva pariyonandhitvā gaṇhanti. Palālavaṭṭiṃ viya katvā pana veṭhenti. Sunakhehi pīti katipayāni divasāni āhāraṃ adatvā chātakehi sunakhehi khādāpenti. Te muhuttena aṭṭhisaṅkhalikameva karonti. Samparāyiko ti samparāye dutiyattabhāve vipākoti attho.

170

Chandarāgavinayo chandarāgappahānan ti nibbānaṃ. Nibbānañhi āgamma kāmesu chandarāgo vinīyati ceva pahīyati ca, tasmā nibbānaṃ chandarāgavinayo chandarāgappahānanti ca vuttaṃ. Sāmaṃ vā kāme parijānissantī ti sayaṃ vā te kāme tīhi pariññāhi parijānissanti. Tathattāyā ti tathabhāvāya. Yathāpaṭipanno ti yāya paṭipadāya paṭipanno.

171

Khattiyakaññā vā tiādi aparittena vipulena kusalena gahitapaṭisandhikaṃ vatthālaṅkārādīni labhanaṭṭhāne nibbattaṃ dassetuṃ vuttaṃ. Pannarasavassuddesikā ti pannarasavassavayā. Dutiyapadepi eseva nayo. Vayapadesaṃ kasmā gaṇhāti? Vaṇṇasampattidassanatthaṃ. Mātugāmassa hi duggatakule nibbattassāpi etasmiṃ kāle thokaṃ thokaṃ vaṇṇāyatanaṃ pasīdati. Purisānaṃ pana vīsativassakāle pañcavīsativassakāle pasannaṃ hoti. Nātidīghā tiādīhi chadosavirahitaṃ sarīrasampattiṃ dīpeti. Vaṇṇanibhā ti vaṇṇoyeva.

Jiṇṇan ti jarājiṇṇaṃ. Gopānasivaṅkan ti gopānasī viya vaṅkaṃ. Bhoggan ti bhaggaṃ, imināpissa vaṅkabhāvameva dīpeti. Daṇḍaparāyaṇan ti daṇḍapaṭisaraṇaṃ daṇḍadutiyaṃ. Pavedhamānan ti kampamānaṃ. Āturan ti jarāturaṃ. Khaṇḍadantan ti jiṇṇabhāvena khaṇḍitadantaṃ. Palitakesan ti paṇḍarakesaṃ. Vilūnan ti luñcitvā gahitakesaṃ viya khallāṭaṃ. Khalitasiran ti mahākhallāṭasīsaṃ. Valinan ti sañjātavaliṃ. Tilakāhatagattan ti setakāḷatilakehi vikiṇṇasarīraṃ. Ābādhikan ti byādhikaṃ. Dukkhitan ti dukkhapattaṃ.

Bāḷhagilānan ti adhimattagilānaṃ. Sivathikāya chaḍḍitan ti āmakasusāne pātitaṃ. Sesamettha satipaṭṭhāne vuttameva. Idhāpi nibbānaṃyeva chandarāgavinayo.

173

Neva tasmiṃ samaye attabyābādhāyā ti tasmiṃ samaye attanopi dukkhatthāya na ceteti. Abyābajjhaṃyevā ti niddukkhameva.

174

Yaṃ, bhikkhave, vedanā aniccā ti, bhikkhave, yasmā vedanā aniccā, tasmā ayaṃ aniccādiākārova vedanāya ādīnavoti attho, nissaraṇaṃ vuttappakāramevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahādukkhakkhandhasuttavaṇṇanā niṭṭhitā.

4. Cūḷadukkhakkhandhasuttavaṇṇanā

175

Evaṃ me sutan ti cūḷadukkhakkhandhasuttaṃ. Tattha sakkesū ti evaṃnāmake janapade. So hi janapado sakyānaṃ rājakumārānaṃ vasanaṭṭhānattā sakyātveva saṅkhyaṃ gato. Sakyānaṃ pana uppatti ambaṭṭhasutte āgatāva. Kapilavatthusmin ti evaṃnāmake nagare. Tañhi kapilassa isino nivāsaṭṭhāne katattā kapilavatthūti vuttaṃ, taṃ gocaragāmaṃ katvā. Nigrodhārāme ti nigrodho nāma sakko, so ñātisamāgamakāle kapilavatthuṃ āgate bhagavati attano ārāme vihāraṃ kāretvā bhagavato niyyātesi, tasmiṃ viharatīti attho. Mahānāmo ti anuruddhattherassa bhātā bhagavato cuḷapituputto. Suddhodano sukkodano sakkodano dhotodano amitodanoti ime pañca janā bhātaro. Amitā nāma devī tesaṃ bhaginī. Tissatthero tassā putto. Tathāgato ca nandatthero ca suddhodanassa puttā, mahānāmo ca anuruddhatthero ca sukkodanassa. Ānandatthero amitodanassa, so bhagavato kaniṭṭho. Mahānāmo mahallakataro sakadāgāmī ariyasāvako.

Dīgharattan ti mayhaṃ sakadāgāmiphaluppattito paṭṭhāya cirarattaṃ jānāmīti dasseti. Lobhadhammā ti lobhasaṅkhātā dhammā, nānappakārakaṃ lobhaṃyeva sandhāya vadati. Itaresupi dvīsu eseva nayo. Pariyādāya tiṭṭhantī ti khepetvā tiṭṭhanti. Idañhi pariyādānaṃ nāma “sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ sabbaṃ rathakāyaṃ sabbaṃ pattikāyaṃ pariyādiyitvā jīvantaṃyeva naṃ osajjeyyan” ti (saṃ. ni. 1.126) ettha gahaṇe āgataṃ. “Aniccasaññā, bhikkhave, bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyatī”ti (saṃ. ni. 3.102) ettha khepane. Idhāpi khepane adhippetaṃ. Tena vuttaṃ “pariyādiyitvāti khepetvā”ti.

Yena me ekadā lobhadhammāpī ti yena mayhaṃ ekekasmiṃ kāle lobhadhammāpi cittaṃ pariyādāya tiṭṭhantīti pucchati. Ayaṃ kira rājā “sakadāgāmimaggena lobhadosamohā niravasesā pahīyantī”ti saññī ahosi, ayaṃ “appahīnaṃ me atthī”tipi jānāti, appahīnakaṃ upādāya pahīnakampi puna pacchatovāvattatīti saññī hoti. Ariyasāvakassa evaṃ sandeho uppajjatīti? Āma uppajjati. Kasmā? Paṇṇattiyā akovidattā. “Ayaṃ kileso asukamaggavajjho”ti imissā paṇṇattiyā akovidassa hi ariyasāvakassapi evaṃ hoti. Kiṃ tassa paccavekkhaṇā natthīti? Atthi. Sā pana na sabbesaṃ paripuṇṇā hoti. Eko hi pahīnakilesameva paccavekkhati. Eko avasiṭṭhakilesameva, eko maggameva, eko phalameva, eko nibbānameva. Imāsu pana pañcasu paccavekkhaṇāsu ekaṃ vā dve vā no laddhuṃ na vaṭṭati. Iti yassa paccavekkhaṇā na paripuṇṇā, tassa maggavajjhakilesapaṇṇattiyaṃ akovidattā evaṃ hoti.

176

So eva kho te ti soyeva lobho doso moho ca tava santāne appahīno, tvaṃ pana pahīnasaññī ahosī ti dasseti. So ca hi te ti so tuyhaṃ lobhadosamohadhammo. Kāme ti duvidhe kāme. Na paribhuñjeyyāsī ti mayaṃ viya pabbajeyyāsīti dasseti.

177

Appassādā ti parittasukhā. Bahudukkhā ti diṭṭhadhammikasamparāyikadukkhamevettha bahukaṃ. Bahupāyāsā ti diṭṭhadhammikasamparāyiko upāyāsakilesoyevettha bahu. Ādīnavo ti diṭṭhadhammikasamparāyiko upaddavo. Ettha bhiyyo ti etesu kāmesu ayaṃ ādīnavoyeva bahu. Assādo pana himavantaṃ upanidhāya sāsapo viya appo, parittako. Iti cepi mahānāmā ti mahānāma evaṃ cepi ariyasāvakassa. Yathābhūtan ti yathāsabhāvaṃ. Sammā nayena kāraṇena paññāya suṭṭhu diṭṭhaṃ hotīti dasseti. Tattha paññāyā ti vipassanāpaññāya, heṭṭhāmaggadvayañāṇenāti attho. So cā ti so eva maggadvayena diṭṭhakāmādīnavo ariyasāvako. Pītisukhan ti iminā sappītikāni dve jhānāni dasseti. Aññaṃ vā tato santataran ti tato jhānadvayato santataraṃ aññaṃ uparijhānadvayañceva maggadvayañca. Neva tāva anāvaṭṭī kāmesu hotī ti atha kho so dve magge paṭivijjhitvā ṭhitopi ariyasāvako upari jhānānaṃ vā maggānaṃ vā anadhigatattā neva tāva kāmesu anāvaṭṭī hoti, anāvaṭṭino anābhogo na hoti. Āvaṭṭino sābhogoyeva hoti. Kasmā? Catūhi jhānehi vikkhambhanappahānassa, dvīhi maggehi samucchedappahānassa abhāvā.

Mayhampi kho ti na kevalaṃ tuyheva, atha kho mayhampi. Pubbeva sambodhā ti maggasambodhito paṭhamatarameva. Paññāya sudiṭṭhaṃ hotī ti ettha orodhanāṭakā pajahanapaññā adhippetā. Pītisukhaṃ nājjhagaman ti sappītikāni dve jhānāni na paṭilabhiṃ. Aññaṃ vā tato santataran ti idha upari jhānadvayaṃ ceva cattāro ca maggā adhippetā. Paccaññāsin ti paṭiaññāsiṃ.

179

Ekamidāhaṃ mahānāma samayan ti kasmā āraddhaṃ? Ayaṃ pāṭiyekko anusandhi. Heṭṭhā kāmānaṃ assādopi ādīnavopi kathito, nissaraṇaṃ na kathitaṃ, taṃ kathetuṃ ayaṃ desanā āraddhā. Kāmasukhallikānuyogo hi eko anto attakilamathānuyogo ekoti imehi antehi muttaṃ mama sāsananti upari phalasamāpattisīsena sakalasāsanaṃ dassetumpi ayaṃ desanā āraddhā.

Gijjhakūṭe pabbate ti tassa pabbatassa gijjhasadisaṃ kūṭaṃ atthi, tasmā gijjhakūṭo ti vuccati. Gijjhā vā tassa kūṭesu nivasantītipi gijjhakūṭoti vuccati. Isigilipasse ti isigilipabbatassa passe. Kāḷasilāyan ti kāḷavaṇṇe piṭṭhipāsāṇe. Ubbhaṭṭhakā hontī ti uddhaṃyeva ṭhitakā honti anisinnā. Opakkamikā ti ubbhaṭṭhakādinā attano upakkamena nibbattitā. Nigaṇṭho, āvuso ti aññaṃ kāraṇaṃ vattuṃ asakkontā nigaṇṭhassa upari pakkhipiṃsu. Sabbaññū sabbadassāvī ti so amhākaṃ satthā atītānāgatapaccuppannaṃ sabbaṃ jānāti passatīti dasseti. Aparisesaṃ ñāṇadassanaṃ paṭijānātī ti so amhākaṃ satthā aparisesaṃ dhammaṃ jānanto aparisesasaṅkhātaṃ ñāṇadassanaṃ paṭijānāti, paṭijānanto ca evaṃ paṭijānāti “carato ca me tiṭṭhato ca…pe… paccupaṭṭhitan” ti. Tattha satatan ti niccaṃ. Samitan ti tass’eva vevacanaṃ.

180

Kiṃ pana tumhe, āvuso, nigaṇṭhā jānātha ettakaṃ vā dukkhaṃ nijjiṇṇan ti idaṃ bhagavā puriso nāma yaṃ karoti, taṃ jānāti. Vīsatikahāpaṇe iṇaṃ gahetvā dasa datvā “dasa me dinnā dasa avasiṭṭhā”ti jānāti, tepi datvā “sabbaṃ dinnan” ti jānāti. Khettassa tatiyabhāgaṃ lāyitvā “eko bhāgo lāyito, dve avasiṭṭhā”ti jānāti. Puna ekaṃ lāyitvā “dve lāyitā, eko avasiṭṭho”ti jānāti. Tasmimpi lāyite “sabbaṃ niṭṭhitan” ti jānāti, evaṃ sabbakiccesu katañca akatañca jānāti, tumhehipi tathā ñātabbaṃ siyāti dasseti. Akusalānaṃ dhammānaṃ pahānan ti iminā akusalaṃ pahāya kusalaṃ bhāvetvā suddhantaṃ patto nigaṇṭho nāma tumhākaṃ sāsane atthīti pucchati.

Evaṃ sante ti tumhākaṃ evaṃ ajānanabhāve sati. Luddā ti luddācārā. Lohitapāṇino ti pāṇe jīvitā voropentā lohitena makkhitapāṇino. Pāṇaṃ hi hanantassapi yassa lohitena pāṇi na makkhiyati, sopi lohitapāṇītveva vuccati. Kurūrakammantā ti dāruṇakammā. Mātari pitari dhammikasamaṇabrāhmaṇādīsu ca katāparādhā. Māgavikādayo vā kakkhaḷakammā.

Na kho, āvuso, gotamā ti idaṃ nigaṇṭhā “ayaṃ amhākaṃ vāde dosaṃ deti, mayampissa dosaṃ āropemā”ti maññamānā ārabhiṃsu. Tassattho, “āvuso, gotama yathā tumhe paṇītacīvarāni dhārentā sālimaṃsodanaṃ bhuñjantā devavimānavaṇṇāya gandhakuṭiyā vasamānā sukhena sukhaṃ adhigacchatha, na evaṃ sukhena sukhaṃ adhigantabbaṃ. Yathā pana mayaṃ ukkuṭikappadhānādīhi nānappakāraṇaṃ dukkhaṃ anubhavāma, evaṃ dukkhena sukhaṃ adhigantabban” ti. Sukhena ca hāvuso ti idaṃ sace sukhena ca sukhaṃ adhigantabbaṃ siyā. Rājā adhigaccheyyāti dassanatthaṃ vuttaṃ. Tattha māgadho ti magadharaṭṭhassa issaro. Seniyo ti tassa nāmaṃ. Bimbī ti attabhāvassa nāmaṃ. So tassa sārabhūto dassanīyo pāsādiko attabhāvasamiddhiyā bimbisāro ti vuccati. Sukhavihāritaro ti idaṃ te nigaṇṭhā rañño tīsu pāsādesu tividhavayehi nāṭakehi saddhiṃ sampattianubhavanaṃ sandhāya vadanti. Addhā ti ekaṃsena. Sahasā appaṭisaṅkhā ti sāhasaṃ katvā, appaccavekkhitvāva yathā ratto rāgavasena duṭṭho dosavasena mūḷho mohavasena bhāsati, evam evaṃ vācā bhāsitāti dasseti.

Tattha paṭipucchissāmī ti tasmiṃ atthe pucchissāmi. Yathā vo khameyyā ti yathā tumhākaṃ rucceyya. Pahotī ti sakkoti.

Aniñjamāno ti acalamāno. Ekantasukhaṃ paṭisaṃvedī ti nirantarasukhaṃ paṭisaṃvedī. “Ahaṃ kho, āvuso, nigaṇṭhā pahomi…pe… ekantasukhaṃ paṭisaṃvedī”ti idaṃ attano phalasamāpattisukhaṃ dassento āha. Ettha ca kathāpatiṭṭhāpanatthaṃ rājavāre satta ādiṃ katvā pucchā katā. Satta rattindivāni nappahotīti hi vutte cha pañca cattārīti sukhaṃ pucchituṃ hoti. Suddhavāre pana sattāti vutte puna cha pañca cattārīti vuccamānaṃ anacchariyaṃ hoti, tasmā ekaṃ ādiṃ katvā desanā katā. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷadukkhakkhandhasuttavaṇṇanā niṭṭhitā.

5. Anumānasuttavaṇṇanā

181

Evaṃ me sutan ti anumānasuttaṃ. Tattha bhaggesū ti evaṃnāmake janapade, vacanattho pan’ettha vuttānusāreneva veditabbo. Susumāragire ti evaṃnāmake nagare. Tassa kira nagarassa vatthupariggahadivase avidūre udakarahade suṃsumāro saddamakāsi, giraṃ nicchāresi. Atha nagare niṭṭhite suṃsumāragiraṃ tvevassa nāmaṃ akaṃsu. Bhesakaḷāvane ti bhesakaḷānāmake vane. “Bhesagaḷāvane”tipi pāṭho. Migadāye ti taṃ vanaṃ migapakkhīnaṃ abhayadinnaṭṭhāne jātaṃ, tasmā migadāyo ti vuccati.

Pavāretī ti icchāpeti. Vadantū ti ovādānusāsanivasena vadantu, anusāsantūti attho. Vacanīyomhī ti ahaṃ tumhehi vattabbo, anusāsitabbo ovaditabboti attho. So ca hoti dubbaco ti so ca dukkhena vattabbo hoti, vutto na sahati. Dovacassakaraṇehī ti dubbacabhāvakārakehi upari āgatehi soḷasahi dhammehi. Appadakkhiṇaggāhī anusāsanin ti yo hi vuccamāno tumhe maṃ kasmā vadatha, ahaṃ attano kappiyākappiyaṃ sāvajjānavajjaṃ atthānatthaṃ jānāmīti vadati. Ayaṃ anusāsaniṃ padakkhiṇato na gaṇhāti, vāmato gaṇhāti, tasmā appadakkhiṇaggāhī ti vuccati.

Pāpikānaṃ icchānan ti lāmakānaṃ asantasambhavanapatthanānaṃ. Paṭippharatī ti paṭiviruddho, paccanīko hutvā tiṭṭhati, apasādetī ti kiṃ nu kho tuyhaṃ bālassa abyattassa bhaṇitena, tvampi nāma bhaṇitabbaṃ maññissasīti evaṃ ghaṭṭeti. Paccāropetī ti, tvampi khosi itthannāmaṃ āpattiṃ āpanno, taṃ tāva paṭikarohīti evaṃ paṭiāropeti.

Aññenaññaṃ paṭicaratī ti aññena kāraṇena vacanena vā aññaṃ kāraṇaṃ vacanaṃ vā paṭicchādeti. “Āpattiṃ āpannosī”ti vutte “ko āpanno, kiṃ āpanno, kismiṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā”ti vā vadati. “Evarūpaṃ kiñci tayā diṭṭhan” ti vutte “na suṇāmī”ti sotaṃ vā upaneti. Bahiddhā kathaṃ apanāmetī ti “itthannāmaṃ āpattiṃ āpannosī”ti puṭṭho “pāṭaliputtaṃ gatomhī”ti vatvā puna “na tava pāṭaliputtagamanaṃ pucchāma, āpattiṃ pucchāmā”ti vutte “tato rājagehaṃ gatomhī”ti, rājagehaṃ vā yāhi brāhmaṇagehaṃ vā, āpattiṃ āpannosīti. Tattha me sūkaramaṃsaṃ laddhantiādīni vadanto kathaṃ bahiddhā vikkhipati.

Apadāne ti attano cariyāya. Na sampāyatī ti, āvuso, tvaṃ kuhiṃ vasasi, kaṃ nissāya vasasīti vā, yaṃ tvaṃ vadesi “mayā esa āpattiṃ āpajjanno diṭṭho”ti. Tvaṃ tasmiṃ samaye kiṃ karosi, ayaṃ kiṃ karoti, kattha vā tvaṃ acchasi kattha vā ayantiādinā nayena cariyaṃ puṭṭho sampādetvā kathetuṃ na sakkoti.

183

Tatrāvuso ti, āvuso, tesu soḷasasu dhammesu. Attanāva attānaṃ evaṃ anuminitabban ti evaṃ attanāva attā anumetabbo tuletabbo tīretabbo.

184

Paccavekkhitabban ti paccavekkhitabbo. Ahorattānusikkhinā ti divāpi rattimpi sikkhantena, ratiñca divā ca kusalesu dhammesu sikkhantena pītipāmojjameva uppādetabbanti attho.

Acche vā udakapatte ti pasanne vā udakabhājane. Mukhanimittan ti mukhapaṭibimbaṃ. Rajan ti āgantukarajaṃ. Aṅgaṇan ti tattha jātakaṃ tilakaṃ vā piḷakaṃ vā. Sabbepime pāpake akusale dhamme pahīne ti iminā sabbappahānaṃ kathesi. Kathaṃ? Ettakā akusalā dhammā pabbajitassa nānucchavikāti paṭisaṅkhānaṃ uppādayato hi paṭisaṅkhānappahānaṃ kathitaṃ hoti. Sīlaṃ padaṭṭhānaṃ katvā kasiṇaparikammaṃ ārabhitvā aṭṭha samāpattiyo nibbattentassa vikkhambhanappahānaṃ kathitaṃ. Samāpattiṃ padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhentassa tadaṅgappahānaṃ kathitaṃ. Vipassanaṃ vaḍḍhetvā maggaṃ bhāventassa samucchedappahānaṃ kathitaṃ. Phale āgate paṭippassaddhippahānaṃ, nibbāne āgate nissaraṇappahānan ti evaṃ imasmiṃ sutte sabbappahānaṃ kathitaṃva hoti.

Idañhi suttaṃ bhikkhupātimokkhaṃ nāmāti porāṇā vadanti. Idaṃ divasassa tikkhattuṃ paccavekkhitabbaṃ. Pāto eva vasanaṭṭhānaṃ pavisitvā nisinnena “ime ettakā kilesā atthi nu kho mayhaṃ natthī”ti paccavekkhitabbā. Sace atthīti passati, tesaṃ pahānāya vāyamitabbaṃ. No ce passati, supabbajitosmīti attamanena bhavitabbaṃ. Bhattakiccaṃ katvā rattiṭṭhāne vā divāṭṭhāne vā nisīditvāpi paccavekkhitabbaṃ. Sāyaṃ vasanaṭṭhāne nisīditvāpi paccavekkhitabbaṃ. Tikkhattuṃ asakkontena dve vāre paccavekkhitabbaṃ. Dve vāre asakkontena pana avassaṃ ekavāraṃ paccavekkhitabbaṃ, appaccavekkhituṃ na vaṭṭatīti vadanti. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Anumānasuttavaṇṇanā niṭṭhitā.

6. Cetokhilasuttavaṇṇanā

185

Evaṃ me sutan ti cetokhilasuttaṃ. Tattha cetokhilā ti cittassa thaddhabhāvā kacavarabhāvā khāṇukabhāvā. Cetaso vinibandhā ti cittaṃ bandhitvā muṭṭhiyaṃ katvā viya gaṇhantīti cetaso vinibandhā. Vuddhin tiādīsu sīlena vuddhiṃ, maggena viruḷhiṃ, nibbānena vepullaṃ. Sīlasamādhīhi vā vuddhiṃ, vipassanāmaggehi viruḷhiṃ, phalanibbānehi vepullaṃ. Satthari kaṅkhatī ti satthu sarīre vā guṇe vā kaṅkhati. Sarīre kaṅkhamāno dvattiṃsavaralakkhaṇappaṭimaṇḍitaṃ nāma sarīraṃ atthi nu kho natthīti kaṅkhati, guṇe kaṅkhamāno atītānāgatapaccuppannajānanasamatthaṃ sabbaññutaññāṇaṃ atthi nu kho natthīti kaṅkhati. Vicikicchatī ti vicinanto kicchati, dukkhaṃ āpajjati, vinicchetuṃ na sakkoti. Nādhimuccatī ti evametanti adhimokkhaṃ na paṭilabhati. Na sampasīdatī ti guṇesu otaritvā nibbicikicchabhāvena pasīdituṃ, anāvilo bhavituṃ na sakkoti. Ātappāyā ti kilesasantāpakavīriyakaraṇatthāya. Anuyogāyā ti punappunaṃ yogāya. Sātaccāyā ti satatakiriyāya padhānāyā ti padahanatthāya. Ayaṃ paṭhamo cetokhilo ti ayaṃ satthari vicikicchāsaṅkhāto paṭhamo cittassa thaddhabhāvo, evametassa bhikkhuno appahīno hoti. Dhamme ti pariyattidhamme ca paṭivedhadhamme ca. Pariyattidhamme kaṅkhamāno, tepiṭakaṃ buddhavacanaṃ caturāsīti dhammakkhandhasahassānīti vadanti, atthi nu kho etaṃ natthīti kaṅkhati. Paṭivedhadhamme kaṅkhamāno vipassanānissando maggo nāma, magganissando phalaṃ nāma, sabbasaṅkhārapaṭinissaggo nibbānaṃ nāmāti vadanti. Taṃ atthi nu kho natthīti kaṅkhati. Saṅghe kaṅkhatī ti suppaṭipannotiādīnaṃ padānaṃ vasena evarūpaṃ paṭipadaṃ paṭipannā cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭhannaṃ puggalānaṃ samūhabhūto saṅgho nāma, so atthi nu kho natthīti kaṅkhati. Sikkhāya kaṅkhamāno adhisīlasikkhā nāma adhicittasikkhā nāma adhipaññāsikkhā nāmāti vadanti. Sā atthi nu kho natthīti kaṅkhati. Ayaṃ pañcamo ti ayaṃ sabrahmacārīsu kopasaṅkhāto pañcamo cittassa thaddhabhāvo kacavarabhāvo khāṇukabhāvo.

186

Vinibandhesu kāme ti vatthukāmepi kilesakāmepi. Kāye ti attano kāye. Rūpe ti bahiddhā rūpe. Yāvadatthan ti yattakaṃ icchati, tattakaṃ. Udarāvadehakan ti udarapūraṃ. Tañhi udaraṃ avadehanato udarāvadehakanti vuccati. Seyyasukhan ti mañcapīṭhasukhaṃ, utusukhaṃ vā. Passasukhan ti yathā samparivattakaṃ sayantassa dakkhiṇapassavāmapassānaṃ sukhaṃ hoti, evaṃ uppannasukhaṃ. Middhasukhan ti niddāsukhaṃ. Anuyutto ti yuttapayutto viharati.

Paṇidhāyā ti patthayitvā. Sīlenā tiādīsu sīlan ti catupārisuddhisīlaṃ. Vatan ti vatasamādānaṃ. Tapo ti tapacaraṇaṃ. Brahmacariyan ti methunavirati. Devo vā bhavissāmī ti mahesakkhadevo vā bhavissāmi. Devaññataro vā pi appesakkhadevesu vā aññataro.

189

Iddhipādesu chandaṃ nissāya pavatto samādhi chandasamādhi. Padhānabhūtā saṅkhārā padhānasaṅkhārā. Samannāgatan ti tehi dhammehi upetaṃ. Iddhiyā pādaṃ, iddhibhūtaṃ vā pādanti iddhipādaṃ. Sesesupi eseva nayo, ayamettha saṅkhepo. Vitthāro pana iddhipādavibhaṅge āgato yeva. Visuddhimagge pissa attho dīpito. Iti imehi catūhi iddhipādehi vikkhambhanappahānaṃ kathitaṃ. Ussoḷhīyeva pañcamī ti ettha ussoḷhī ti sabbattha kattabbavīriyaṃ dasseti. Ussoḷhīpannarasaṅgasamannāgato ti pañca cetokhilappahānāni pañca vinibandhappahānāni cattāro iddhipādā ussoḷhīti evaṃ ussoḷhiyā saddhiṃ pannarasahi aṅgehi samannāgato. Bhabbo ti anurūpo, anucchaviko. Abhinibbhidāyā ti ñāṇena kilesabhedāya. Sambodhāyā ti catumaggasambodhāya. Anuttarassā ti seṭṭhassa. Yogakkhemassā ti catūhi yogehi khemassa arahattassa. Adhigamāyā ti paṭilābhāya. Seyyathā ti opammatthe nipāto. ti sambhāvanatthe. Ubhayenapi seyyathāpi nāma, bhikkhaveti dasseti.

Kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā ti ettha pana kiñcāpi kukkuṭiyā vuttappakārato ūnādhikānipi aṇḍāni honti, vacanasiliṭṭhatāya pana evaṃ vuttaṃ. Evañhi loke siliṭṭhaṃ vacanaṃ hoti. Tānassū ti tāni assu, bhaveyyunti attho. Kukkuṭiyā sammā adhisayitānī ti tāya janettiyā kukkuṭiyā pakkhe pasāretvā tesaṃ upari sayantiyā sammā adhisayitāni. Sammā pariseditānī ti kālena kālaṃ utuṃ gāhāpentiyā suṭṭhu samantato seditāni usmīkatāni. Sammā paribhāvitānī ti kālena kālaṃ suṭṭhu samantato bhāvitāni, kukkuṭagandhaṃ gāhāpitānīti attho. Kiñcāpi tassā kukkuṭiyā ti tassā kukkuṭiyā imaṃ tividhakiriyākaraṇena appamādaṃ katvā kiñcāpi na evaṃ icchā uppajjeyya. Atha kho bhabbāva te ti atha kho te kukkuṭapotakā vuttanayena sotthinā abhinibbhijjituṃ bhabbāva. Te hi yasmā tāya kukkuṭiyā evaṃ tīhākārehi tāni aṇḍāni paripālīyamānāni na pūtīni honti. Yopi nesaṃ allasineho, sopi pariyādānaṃ gacchati, kapālaṃ tanukaṃ hoti, pādanakhasikhā ca mukhatuṇḍakañca kharaṃ hoti, sayaṃ paripākaṃ gacchati, kapālassa tanuttā bahi āloko anto paññāyati, tasmā “ciraṃ vata mayaṃ saṅkuṭitahatthapādā sambādhe sayimhā, ayañca bahi āloko dissati, ettha dāni no sukhavihāro bhavissatī”ti nikkhamitukāmā hutvā kapālaṃ pādena paharanti, gīvaṃ pasārenti, tato taṃ kapālaṃ dvedhā bhijjati. Atha te pakkhe vidhunantā taṅkhaṇānurūpaṃ viravantā nikkhamantiyeva, nikkhamitvā ca gāmakkhettaṃ upasobhayamānā vicaranti.

Evameva kho ti idaṃ opammasampaṭipādanaṃ. Taṃ evaṃ atthena saṃsandetvā veditabbaṃ – tassā kukkuṭiyā aṇḍesu tividhakiriyākaraṇaṃ viya hi imassa bhikkhuno ussoḷhīpannarasehi aṅgehi samannāgatabhāvo. Kukkuṭiyā tividhakiriyāsampādanena aṇḍānaṃ apūtibhāvo viya pannarasaṅgasamannāgatassa bhikkhuno tividhānupassanāsampādanena vipassanāñāṇassa aparihāni. Tassā tividhakiriyākaraṇena aṇḍānaṃ allasinehapariyādānaṃ viya tassa bhikkhuno tividhānupassanāsampādanena bhavattayānugatanikantisinehapariyādānaṃ. Aṇḍakalāpānaṃ tanubhāvo viya bhikkhuno avijjaṇḍakosassa tanubhāvo. Kukkuṭapotakānaṃ pādanakhamutuṇḍakānaṃ thaddhakharabhāvo viya bhikkhuno vipassanāñāṇassa tikkhakharavippasannasūrabhāvo. Kukkuṭapotakānaṃ pariṇāmakālo viya bhikkhuno vipassanāñāṇassa pariṇāmakālo vaḍḍhitakālo gabbhaggahaṇakālo. Kukkuṭapotakānaṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā pakkhe papphoṭetvā sotthinā abhinikkhamanakālo viya tassa bhikkhuno vipassanāñāṇagabbhaṃ gaṇhāpetvā vicarantassa tajjātikaṃ utusappāyaṃ vā bhojanasappāyaṃ vā puggalasappāyaṃ vā dhammassavanasappāyaṃ vā labhitvā ekāsane nisinnasseva vipassanaṃ vaḍḍhentassa anupubbādhigatena arahattamaggena avijjaṇḍakosaṃ padāletvā abhiññāpakkhe papphoṭetvā sotthinā arahattappattakālo veditabbo. Yathā pana kukkuṭapotakānaṃ pariṇatabhāvaṃ ñatvā mātāpi aṇḍakosaṃ bhindati, evaṃ tathārūpassa bhikkhuno ñāṇaparipākaṃ ñatvā satthāpi –

“Ucchinda sinehamattano, kumudaṃ sāradikaṃva pāṇinā;
Santimaggameva brūhaya, nibbānaṃ sugatena desitan” ti. (dha. pa. 285)

Ādinā nayena obhāsaṃ pharitvā gāthāya avijjaṇḍakosaṃ paharati, so gāthāpariyosāne avijjāṇḍakosaṃ bhinditvā arahattaṃ pāpuṇāti. Tato paṭṭhāya yathā te kukkuṭapotakā gāmakkhettaṃ upasobhayamānā tattha tattha vicaranti, evaṃ ayampi mahākhīṇāsavo nibbānarammaṇaṃ phalasamāpattiṃ appetvā saṅghārāmaṃ upasobhayamāno vicarati.

Iti imasmiṃ sutte cattāri pahānāni kathitāni. Kathaṃ? Cetokhilānañhi cetovinibandhānaṃ pahānena paṭisaṅkhānappapahānaṃ kathitaṃ, iddhipādehi vikkhambhanappahānaṃ kathita, magge āgate samucchedappahānaṃ kathitaṃ, phale āgate paṭippassaddhippahānaṃ kathitaṃ. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cetokhilasuttavaṇṇanā niṭṭhitā.

7. Vanapatthapariyāyasuttavaṇṇanā

190

Evaṃ me sutan ti vanapatthapariyāyaṃ. Tattha vanapatthapariyāyan ti vanapatthakāraṇaṃ, vanapatthadesanaṃ vā.

191

Vanapatthaṃ upanissāya viharatī ti manussūpacārātikkantaṃ vanasaṇḍasenāsanaṃ nissāya samaṇadhammaṃ karonto viharati. Anupaṭṭhitā tiādīsu pubbe anupaṭṭhitā sati taṃ upanissāya viharatopi na upaṭṭhāti, pubbe asamāhitaṃ cittaṃ na samādhiyati, pubbe aparikkhīṇā āsavā na parikkhayaṃ gacchanti, pubbe ananuppattaṃ anuttaraṃ yogakkhemasaṅkhātaṃ arahattañca na pāpuṇātīti attho. Jīvitaparikkhārā ti jīvitasambhārā. Samudānetabbā ti samāharitabbā. Kasirena samudāgacchantī ti dukkhena uppajjanti. Rattibhāgaṃ vā divasabhāgaṃ vā ti rattikoṭṭhāse vā divasakoṭṭhāse vā. Ettha ca rattibhāge paṭisañcikkhamānena ñatvā rattiṃyeva pakkamitabbaṃ, rattiṃ caṇḍavāḷādīnaṃ paribandhe sati aruṇuggamanaṃ āgametabbaṃ. Divasabhāge ñatvā divāva pakkamitabbaṃ, divā paribandhe sati sūriyatthaṅgamanaṃ āgametabbaṃ.

192

Saṅkhāpī ti evaṃ samaṇadhammassa anipphajjanabhāvaṃ jānitvā. Anantaravāre pana saṅkhāpīti evaṃ samaṇadhammassa nipphajjanabhāvaṃ jānitvā.

194

Yāvajīvan ti yāva jīvitaṃ pavattati, tāva vatthabbameva.

195

So puggalo ti padassa nānubandhitabboti iminā sambandho. Anāpucchā ti idha pana taṃ puggalaṃ anāpucchā pakkamitabbanti attho.

197

Saṅkhāpī ti evaṃ samaṇadhammassa anipphajjanabhāvaṃ ñatvā so puggalo nānubandhitabbo, taṃ āpucchā pakkamitabbaṃ.

198

Api panujjamānenāpī ti api nikkaḍḍhīyamānenāpi. Evarūpo hi puggalo sacepi dārukalāpasataṃ vā udakaghaṭasataṃ vā vālikambaṇasataṃ vā daṇḍaṃ āharāpeti, mā idha vasīti nikkaḍḍhāpeti vā, taṃ taṃ khamāpetvā yāvajīvaṃ vatthabbamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Vanapatthapariyāyasuttavaṇṇanā niṭṭhitā.

8. Madhupiṇḍikasuttavaṇṇanā

199

Evaṃ me sutan ti madhupiṇḍikasuttaṃ. Tattha mahāvanan ti himavantena saddhiṃ ekābaddhaṃ aropimaṃ jātivanaṃ, na yathā vesāliyaṃ ropitāropitamissakaṃ. Divāvihārāyā ti divā paṭisallānatthāya. Beluvalaṭṭhikāyā ti taruṇabeluvarukkhassa. Daṇḍapāṇī ti na jarādubbalatāya daṇḍahattho. Ayañ hi taruṇo paṭhamavaye ṭhito, daṇḍacittatāya pana suvaṇṇadaṇḍaṃ gahetvā vicarati, tasmā daṇḍapāṇī ti vutto. Jaṅghāvihāran ti jaṅghākilamathavinodanatthaṃ jaṅghācāraṃ. Anucaṅkamamāno anuvicaramāno ti ārāmadassana-vanadassana-pabbatadassanādīnaṃ atthāya ito cito ca vicaramāno. Adhiccanikkhamano kiresa kadāci deva nikkhamitvā evaṃ vicarati. Daṇḍamolubbhā ti daṇḍaṃ olumbhitvā gopālakadārako viya daṇḍaṃ purato ṭhapetvā daṇḍamatthake dve hatthe patiṭṭhāpetvā piṭṭhipāṇiṃ hanukena uppīḷetvā ekamantaṃ aṭṭhāsi.

200

Kiṃvādī ti kiṃdiṭṭhiko. Kimakkhāyī ti kiṃ katheti. Ayaṃ rājā bhagavantaṃ avanditvā paṭisanthāramattakameva katvā pañhaṃ pucchati. Tampi na aññātukāmatāya, acittīkārena pucchati. Kasmā? Devadattassa pakkhiko kiresa. Devadatto attano santikaṃ āgacchamāne tathāgate bhindati. So kira evaṃ vadeti “samaṇo gotamo amhākaṃ kulena saddhiṃ verī, na no kulassa vuddhiṃ icchati. Bhaginīpi me cakkavattiparibhogā, taṃ pahāya ‘nassatesā’ti nikkhamitvā pabbaji. Bhāgineyyopi me cakkavattibījanti ñatvā amhākaṃ kulassa vaḍḍhiyā atussanto ‘nassatetan’ti tampi daharakāleyeva pabbājesi. Ahaṃ pana tena vinā vattituṃ asakkonto anupabbajito. Evaṃ pabbajitampi maṃ pabbajitadivasato paṭṭhāya na ujukehi akkhīhi oloketi. Parisamajjhe bhāsantopi mahāpharasunā paharanto viya āpāyiko devadattotiādīni bhāsatī”ti. Evaṃ ayampi rājā devadattena bhinno, tasmā evamakāsi.

Atha bhagavā yathā ayaṃ rājā mayā pañhe pucchite na kathetīti vattuṃ na labhati, yathā ca bhāsitassa atthaṃ na jānāti, evamassa kathessāmīti tassānucchavikaṃ kathento yathāvādī kho tiādimāha.

Tattha na kenaci loke viggayha tiṭṭhatī ti loke kenaci saddhiṃ viggāhikakathaṃ na karoti na vivadati. Tathāgato hi lokena saddhiṃ na vivadati; loko pana tathāgatena saddhiṃ aniccanti vutte niccanti vadamāno, dukkhaṃ, anattā, asubhanti vutte subhanti vadamāno vivadati. Tenevāha “nāhaṃ, bhikkhave, lokena vivadāmi, lokova kho, bhikkhave, mayā vivadati, tathā na, bhikkhave, dhammavādī kenaci lokasmiṃ vivadati, adhammavādīva kho, bhikkhave, vivadatī”ti (saṃ. ni. 3.94). Yathā ti yena kāraṇena. Kāmehī ti vatthukāmehipi kilesakāmehipi. Taṃ brāhmaṇan ti taṃ khīṇāsavaṃ brāhmaṇaṃ. Akathaṃkathin ti nibbicikicchaṃ. Chinnakukkuccan ti vippaṭisārakukkuccassa ceva hatthapādakukkuccassa ca chinnattā chinnakukkuccaṃ. Bhavābhave ti punappunabbhave, hīnapaṇīte vā bhave, paṇīto hi bhavo vuddhippatto abhavoti vuccati. Saññā ti kilesasaññā. Kilesāyeva vā idha saññānāmena vuttā, tasmā yena kāraṇena kāmehi visaṃyuttaṃ viharantaṃ taṃ loke ninnāvādiṃ khīṇāsavabrāhmaṇaṃ kilesasaññā nānusenti, tañca kāraṇaṃ ahaṃ vadāmīti ayamettha attho. Iti bhagavā attano khīṇāsavabhāvaṃ dīpeti. Nillāḷetvā ti nīharitvā kīḷāpetvā. Tivisākhan ti tisākhaṃ. Nalāṭikan ti valibhaṅgaṃ nalāṭe tisso rājiyo dassento valibhaṅgaṃ vuṭṭhāpetvāti attho. Daṇḍamolubbhā ti daṇḍaṃ uppīḷetvā. “Daṇḍamālubbhā”tipi pāṭho, gahetvā pakkāmīti attho.

201

Aññataro ti nāmena apākaṭo eko bhikkhu. So kira anusandhikusalo, Bhagavatā yathā daṇḍapāṇī na jānāti, tathā mayā kathitanti vutte kinti nu kho Bhagavatā aviññeyyaṃ katvā pañho kathitoti anusandhiṃ gahetvā dasabalaṃ yācitvā imaṃ pañhaṃ bhikkhusaṅghassa pākaṭaṃ karissāmīti uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dasanakhasamujjalaṃ añjaliṃ paggayha kiṃvādī pana, bhante bhagavā tiādimāha.

Yatonidānan ti bhāvanapuṃsakaṃ etaṃ, yena kāraṇena yasmiṃ kāraṇe satīti attho. Papañcasaññāsaṅkhā ti ettha saṅkhā ti koṭṭhāso. Papañcasaññā ti taṇhāmānadiṭṭhipapañcasampayuttā saññā, saññānāmena vā papañcāyeva vuttā. Tasmā papañcakoṭṭhāsāti ayamettha attho. Samudācarantī ti pavattanti. Ettha ce natthi abhinanditabban ti yasmiṃ dvādasāyatanasaṅkhāte kāraṇe sati papañcasaññāsaṅkhā samudācaranti, ettha ekāyatanampi ce abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ natthīti attho. Tattha abhininditabban ti ahaṃ mamanti abhinanditabbaṃ. Abhivaditabban ti ahaṃ mamāti vattabbaṃ. Ajjhositabban ti ajjhositvā gilitvā pariniṭṭhapetvā gahetabbayuttaṃ. Etenettha taṇhādīnaṃyeva appavattiṃ katheti. Esevanto ti ayaṃ abhinandanādīnaṃ natthibhāvova rāgānusayādīnaṃ anto. Es’eva nayo sabbattha.

Daṇḍādānā dīsu pana yāya cetanāya daṇḍaṃ ādiyati, sā daṇḍādānaṃ. Yāya satthaṃ ādiyati parāmasati, sā satthādānaṃ. Matthakappattaṃ kalahaṃ. Nānāgāhamattaṃ viggahaṃ. Nānāvādamattaṃ vivādaṃ. Tuvaṃ tuvan ti evaṃ pavattaṃ tuvaṃ tuvaṃ. Piyasuññakaraṇaṃ pesuññaṃ. Ayathāsabhāvaṃ musāvādaṃ karoti, sā musāvādo ti veditabbā. Etthete ti ettha dvādasasu āyatanesu ete kilesā. Kilesā hi uppajjamānāpi dvādasāyatanāni nissāya uppajjanti, nirujjhamānāpi dvādasasu āyatanesuyeva nirujjhanti. Evaṃ yatthuppannā, tattheva niruddhā honti. Svāyamattho samudayasaccapañhena dīpetabbo –

“Sā kho pan’esā taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisatī”ti vatvā – “yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhu loke piyarūpaṃ sātarūpan” tiādinā (vibha. 203) nayena dvādasasuyeva āyatanesu tassā uppatti ca nirodho ca vutto. Yatheva ca taṇhā dvādasasu āyatanesu uppajjitvā nibbānaṃ āgamma niruddhāpi āyatanesu puna samudācārassa abhāvato āyatanesuyeva niruddhāti vuttā, evamimepi pāpakā akusalā dhammā āyatanesu nirujjhantīti veditabbā. Atha vā yvāyaṃ abhinandanādīnaṃ abhāvova rāgānusayādīnaṃ antoti vutto. Etthete rāgānusayādīnaṃ antoti laddhavohāre nibbāne pāpakā akusalā dhammā aparisesā nirujjhanti. Yañhi yattha natthi, taṃ tattha niruddhaṃ nāma hoti, svāyamattho nirodhapañhena dīpetabbo. Vuttañhetaṃ “dutiyaṃ jhānaṃ samāpannassa vitakkavicārā vacīsaṅkhārā paṭippassaddhā hontī”tiādi (paṭi. ma. 1.83).

202

Satthu ceva saṃvaṇṇito ti satthārā ca pasaṃsito. Viññūnan ti idampi karaṇatthe sāmivacanaṃ, paṇḍitehi sabrahmacārīhi ca sambhāvitoti attho. Pahotī ti sakkoti.

203

Atikkammeva mūlaṃ atikkamma khandhan ti sāro nāma mūle vā khandhe vā bhaveyya, tampi atikkamitvāti attho. Evaṃsampadan ti evaṃsampattikaṃ, īdisanti attho. Atisitvā ti atikkamitvā. Jānaṃ jānātī ti jānitabbameva jānāti. Passaṃ passatī ti passitabbameva passati. Yathā vā ekacco viparītaṃ gaṇhanto jānantopi na jānāti, passantopi na passati, na evaṃ bhagavā. Bhagavā pana jānanto jānātiyeva, passanto passatiyeva. Svāyaṃ dassanapariṇāyakaṭṭhena cakkhubhūto. Viditakaraṇaṭṭhena ñāṇabhūto. Aviparītasabhāvaṭṭhena pariyattidhammappavattanato vā hadayena cintetvā vācāya nicchāritadhammamayoti dhammabhūto. Seṭṭhaṭṭhena brahmabhūto. Atha vā cakkhu viya bhūtoti cakkhubhūto ti evametesu padesu attho veditabbo. Svāyaṃ dhammassa vattanato vattā. Pavattāpanato pavattā. Atthaṃ nīharitvā dassanasamatthatāya atthassa ninnetā. Amatādhigamāya paṭipattiṃ dadātīti amatassa dātā. Agaruṃ katvā ti punappunaṃ āyācāpentopi hi garuṃ karoti nāma, attano sāvakapāramīñāṇe ṭhatvā sinerūpādato vālukaṃ uddharamāno viya dubbiññeyyaṃ katvā kathentopi garuṃ karotiyeva nāma. Evaṃ akatvā amhe punappunaṃ ayācāpetvā suviññeyyampi no katvā kathehīti vuttaṃ hoti.

204

Yaṃ kho no āvuso ti ettha kiñcāpi “yaṃ kho vo”ti vattabbaṃ siyā, te pana bhikkhū attanā saddhiṃ saṅgaṇhanto “yaṃ kho no”ti āha. Yasmā vā uddesova tesaṃ uddiṭṭhova. Bhagavā pana therassāpi tesampi bhagavāva. Tasmā bhagavāti padaṃ sandhāyapi evamāha, yaṃ kho amhākaṃ bhagavā tumhākaṃ saṃkhittena uddesaṃ uddisitvāti attho.

Cakkhuñcāvuso tiādīsu ayamattho, āvuso, nissayabhāvena cakkhupasādañca ārammaṇabhāvena catusamuṭṭhānikarūpe ca paṭicca cakkhuviññāṇaṃ nāma uppajjati. Tiṇṇaṃ saṅgati phasso ti tesaṃ tiṇṇaṃ saṅgatiyā phasso nāma uppajjati. Taṃ phassaṃ paṭicca sahajātādivasena phassapaccayā vedanā uppajjati. Tāya vedanāya yaṃ ārammaṇaṃ vedeti, tadeva saññā sañjānāti, yaṃ saññā sañjānāti, tadeva ārammaṇaṃ vitakko vitakketi. Yaṃ vitakko vitakketi, tadevārammaṇaṃ papañco papañceti. Tatonidānan ti etehi cakkhurūpādīhi kāraṇehi. Purisaṃ papañcasaññāsaṅkhā samudācarantī ti taṃ apariññātakāraṇaṃ purisaṃ papañcakoṭṭhāsā abhibhavanti, tassa pavattantīti attho. Tattha phassavedanāsaññā cakkhuviññāṇena sahajātā honti. Vitakko cakkhuviññāṇānantarādīsu savitakkacittesu daṭṭhabbo. Papañcasaṅkhā javanena sahajātā honti. Yadi evaṃ kasmā atītānāgataggahaṇaṃ katanti? Tathā uppajjanato. Yatheva hi etarahi cakkhudvāriko papañco cakkhuñca rūpe ca phassavedanāsaññāvitakke ca paṭicca uppanno, evam evaṃ atītānāgatesupi cakkhuviññeyyesu rūpesu tassuppattiṃ dassento evamāha.

Sotañcāvuso tiādīsupi eseva nayo. Chaṭṭhadvāre pana manan ti bhavaṅgacittaṃ. Dhamme ti tebhūmakadhammārammaṇaṃ. Manoviññāṇan ti āvajjanaṃ vā javanaṃ vā. Āvajjane gahite phassavedanāsaññāvitakkā āvajjanasahajātā honti. Papañco javanasahajāto. Javane gahite sahāvajjanakaṃ bhavaṅga mano nāma hoti, tato phassādayo sabbepi javanena sahajātāva. Manodvāre pana yasmā atītādibhedaṃ sabbampi ārammaṇaṃ hoti, tasmā atītānāgatapaccuppannesū ti idaṃ yuttameva.

Idāni vaṭṭaṃ dassento so vatāvuso ti desanaṃ ārabhi. Phassapaññattiṃ paññapessatī ti phasso nāma eko dhammo uppajjatīti evaṃ phassapaññattiṃ paññapessati, dassessatīti attho. Esa nayo sabbattha. Evaṃ imasmiṃ sati idaṃ hotīti dvādasāyatanavasena sakalaṃ vaṭṭaṃ dassetvā idāni dvādasāyatanapaṭikkhepavasena vivaṭṭaṃ dassento so vatāvuso cakkhusmiṃ asatī ti desanaṃ ārabhi. Tattha vuttanayen’eva attho veditabbo.

Evaṃ pañhaṃ vissajjetvā idāni sāvakena pañho kathitoti mā nikkaṅkhā ahuvattha, ayaṃ bhagavā sabbaññutañāṇatulaṃ gahetvā nisinno, icchamānā tameva upasaṅkamitvā nikkaṅkhā hothāti uyyojento ākaṅkhamānā ca panā tiādimāha.

205

Imehi ākārehī ti imehi kāraṇehi papañcuppattiyā pāṭiyekkakāraṇehi ceva vaṭṭavivaṭṭakāraṇehi ca. Imehi padehī ti imehi akkharasampiṇḍanehi. Byañjanehī ti pāṭiyekkaakkharehi. Paṇḍito ti paṇḍiccena samannāgato. Catūhi vā kāraṇehi paṇḍito dhātukusalo āyatanakusalo paccayākārakusalo kāraṇākāraṇakusaloti. Mahāpañño ti mahante atthe mahante dhamme mahantā niruttiyo mahantāni paṭibhānāni pariggahaṇasamatthāya mahāpaññāya samannāgato. Yathā taṃ mahākaccānenā ti yathā mahākaccānena byākataṃ, taṃ sandhāya tan ti vuttaṃ. Yathā mahākaccānena byākataṃ, ahampi taṃ evam evaṃ byākareyyenti attho.

Madhupiṇḍikan ti mahantaṃ guḷapūvaṃ baddhasattuguḷakaṃ vā. Asecanakan ti asecitabbakaṃ. Sappiphāṇitamadhusakkarādīsu idaṃ nāmettha mandaṃ idaṃ bahukanti na vattabbaṃ samayojitarasaṃ. Cetaso ti cintakajātiko. Dabbajātiko ti paṇḍitasabhāvo. Ko nāmo ayan ti idaṃ thero atibhaddako ayaṃ dhammapariyāyo, dasabalassa sabbaññutaññāṇenevassa nāmaṃ gaṇhāpessāmīti cintetvā āha. Tasmā ti yasmā madhupiṇḍiko viya madhuro, tasmā madhupiṇḍikapariyāyotveva naṃ dhārehīti vadati. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Madhupiṇḍikasuttavaṇṇanā niṭṭhitā.

9. Dvedhāvitakkasuttavaṇṇanā

206

Me sutan ti dvedhāvitakkasuttaṃ. Tattha dvidhā katvā dvidhā katvā ti dve dve bhāge katvā. Kāmavitakko ti kāmapaṭisaṃyutto vitakko. Byāpādavitakko ti byāpādapaṭisaṃyutto vitakko. Vihiṃsāvitakko ti vihiṃsāpaṭisaṃyutto vitakko. Ekaṃ bhāgan ti ajjhattaṃ vā bahiddhā vā oḷāriko vā sukhumo vā sabbo pāyaṃ vitakko akusalapakkhikoyevāti tayopi kāmabyāpādavihiṃsāvitakke ekaṃ koṭṭhāsamakāsiṃ. Kāmehi nissaṭo nekkhammapaṭisaṃyutto vitakko nekkhammavitakko nāma, so yāva paṭhamajjhānā vaṭṭati. Abyāpādapaṭisaṃyutto vitakko abyāpādavitakko, so mettāpubbabhāgato paṭṭhāya yāva paṭhamajjhānā vaṭṭati. Avihiṃsāpaṭisaṃyutto vitakko avihiṃsāvitakko, so karuṇāpubbabhāgato paṭṭhāya yāva paṭhamajjhānā vaṭṭati. Dutiyaṃ bhāgan ti sabbopāyaṃ kusalapakkhikoyevāti dutiyaṃ koṭṭhāsamakāsiṃ. Iminā bodhisattassa vitakkaniggahaṇakālo kathito.

Bodhisattassa hi chabbassāni padhānaṃ padahantassa nekkhammavitakkādayo puñjapuñjā mahānadiyaṃ oghā viya pavattiṃsu. Satisammosena pana sahasā kāmavitakkādayo uppajjitvā kusalavāraṃ pacchinditvā sayaṃ akusalajavanavārā hutvā tiṭṭhanti. Tato bodhisatto cintesi – “mayhaṃ ime kāmavitakkādayo kusalavāraṃ pacchinditvā tiṭṭhanti, handāhaṃ ime vitakke dve bhāge katvā viharāmī”ti kāmavitakkādayo akusalapakkhikāti ekaṃ bhāgaṃ karoti nekkhammavitakkādayo kusalapakkhikāti ekaṃ. Atha puna cintesi – “akusalapakkhato āgataṃ vitakkaṃ mantena kaṇhasappaṃ uppīḷetvā gaṇhanto viya amittaṃ gīvāya akkamanto viya ca niggahessāmi, nāssa vaḍḍhituṃ dassāmi. Kusalapakkhato āgataṃ vitakkaṃ meghasamaye meghaṃ viya sukhette sālakalyāṇipotakaṃ viya ca sīghaṃ vaḍḍhessāmī”ti. So tathā katvā akusalavitakke niggaṇhi, kusalavitakke vaḍḍhesi. Evaṃ iminā bodhisattassa vitakkaniggahaṇanakālo kathitoti veditabbo.

207

Idāni yathāssa te vitakkā uppajjiṃsu, yathā ca ne niggahesi, taṃ dassento tassa mayhaṃ, bhikkhave tiādimāha. Tattha appamattassā ti satiyā avippavāse ṭhitassa. Ātāpino ti ātāpavīriyavantassa. Pahitattassā ti pesitacittassa. Uppajjati kāmavitakko ti bodhisattassa chabbassāni padhānaṃ padahato rajjasukhaṃ vā ārabbha, pāsāde vā nāṭakāni vā orodhe vā kiñcideva vā sampattiṃ ārabbha kāmavitakko nāma na uppannapubbo. Dukkarakārikāya panassa āhārūpacchedena adhimattakasimānaṃ pattassa etad ahosi – “na sakkā āhārūpacchedena visesaṃ nibbattetuṃ, yaṃ nūnāhaṃ oḷārikaṃ āhāraṃ āhāreyyan” ti. So uruvelaṃ piṇḍāya pāvisi. Manussā – “mahāpuriso pubbe āharitvā dinnampi na gaṇhi, addhāssa idāni manoratho matthakaṃ patto, tasmā sayameva āgato”ti paṇītapaṇītaṃ āhāraṃ upahariṃsu. Bodhisattassa attabhāvo nacirasseva pākatiko ahosi. Jarājiṇṇattabhāvo hi sappāyabhojanaṃ labhitvāpi pākatiko na hoti. Bodhisatto pana daharo. Tenassa sappāyabhojanaṃ bhuñjato attabhāvo na cirasseva pākatiko jāto, vippasannāni indriyāni, parisuddho chavivaṇṇo, samuggatatārāgaṇaṃ viya nabhaṃ paripuṇṇadvattiṃsamahāpurisalakkhaṇappaṭimaṇḍitasarīraṃ ahosi. So taṃ oloketvā “tāva kilanto nāma attabhāvo evaṃ paṭipākatiko jāto”ti cintetvā attano paññāmahantatāya evaṃ parittakampi vitakkaṃ gahetvā kāmavitakkoti akāsi.

Paṇṇasālāya purato nisinno camarapasadagavayarohitamigādike magagaṇe manuññasaddaravane moravanakukkuṭādike pakkhigaṇe nīluppalakumudakamalādisañchannāni pallalāni nānākusumasañchannaviṭapā vanarājiyo maṇikkhandhanimmalajalapavāhañca nadiṃ nerañjaraṃ passati. Tassa evaṃ hoti “sobhanā vatime migajātā pakkhigaṇā pallalāni vanarājiyo nadī nerañjarā”ti. So tampi evaṃ parittakaṃ vitakkaṃ gahetvā kāmavitakkamakāsi, tenāha “uppajjati kāmavitakko”ti.

Attabyābādhāyapī ti attadukkhāyapi. Esevanayo sabbattha. Kiṃ pana mahāsattassa ubhayadukkhāya saṃvattanakavitakko nāma atthīti? Natthi. Apariññāyaṃ ṭhitassa pana vitakko yāva ubhayabyābādhāya saṃvattatīti etāni tīṇi nāmāni labhati, tasmā evamāha. Paññānirodhiko ti anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na deti, lokiyapaññaṃ pana aṭṭhasamāpattipañcābhiññāvasena uppannampi samucchinditvā khipatīti paññānirodhiko. Vighātapakkhiko ti dukkhakoṭṭhāsiko. Asaṅkhataṃ nibbānaṃ nāma, taṃ paccakkhaṃ kātuṃ na detīti anibbānasaṃvattaniko. Abbhatthaṃ gacchatī ti khayaṃ natthibhāvaṃ gacchati. Udakapupphuḷako viya nirujjhati. Pajahamevā ti pajahimeva. Vinodamevā ti nīharimeva. Byantameva naṃ akāsin ti vigatantaṃ nissesaṃ parivaṭumaṃ paricchinnameva naṃ akāsiṃ.

208

Byāpādavitakko ti na bodhisattassa parūpaghātappaṭisaṃyutto nāma vitakko citte uppajjati, ath’assa ativassaaccuṇhaatisītādīni pana paṭicca cittavipariṇāmabhāvo hoti, taṃ sandhāya “byāpādavitakko”ti āha. Vihiṃsāvitakko ti na mahāsattassa paresaṃ dukkhuppādanappaṭisaṃyutto vitakko uppajjati, citte pana uddhatākāro anekaggatākāro hoti, taṃ gahetvā vihiṃsāvitakkamakāsi. Paṇṇasālādvāre nisinno hi sīhabyagghādike vāḷamige sūkarādayo khuddamige vihiṃsante passati. Atha bodhisatto imasmimpi nāma akutobhaye araññe imesaṃ tiracchānagatānaṃ paccatthikā uppajjanti, balavanto dubbale khādanti, balavantakhāditā vattantīti kāruññaṃ uppādeti. Aññepi biḷārādayo kukkuṭamūsikādīni khādante passati, gāmaṃ piṇḍāya paviṭṭho manusse rājakammikehi upaddute vadhabandhādīni anubhavante attano kasivaṇijjādīni kammāni katvā jīvituṃ na labhantīti kāruññaṃ uppādeti, taṃ sandhāya “uppajjati vihiṃsāvitakko”ti āha. Tathā tathā ti tena tena ākārena. Idaṃ vuttaṃ hoti – kāmavitakkādīsu yaṃ yaṃ vitakketi, yaṃ yaṃ vitakkaṃ pavatteti, tena tene cassākārena kāmavitakkādibhāvo cetaso na hi hotīti. Pahāsi nekkhammavitakkan ti nekkhammavitakkaṃ pajahati. Bahulamakāsī ti bahulaṃ karoti. Tassa taṃ kāmavitakkāya cittan ti tassa taṃ cittaṃ kāmavitakkatthāya. Yathā kāmavitakkasampayuttaṃ hoti, evam evaṃ namatīti attho. Sesapadesupi eseva nayo.

Idāni atthadīpikaṃ upamaṃ dassento seyyathāpī tiādimāha. Tattha kiṭṭhasambādhe ti sassasambādhe. Ākoṭeyyā ti ujukaṃ piṭṭhiyaṃ pahareyya. Paṭikoṭeyyā ti tiriyaṃ phāsukāsu pahareyya. Sannirundheyyā ti āvaritvā tiṭṭheyya. Sannivāreyyā ti ito cito ca gantuṃ na dadeyya. Tatonidānan ti tena kāraṇena, evaṃ arakkhitānaṃ gunnaṃ paresaṃ sassakhādanakāraṇenāti attho. Bālo hi gopāloko evaṃ gāvo arakkhamāno “ayaṃ amhākaṃ bhattavetanaṃ khādati, ujuṃ gāvo rakkhitumpi na sakkoti, kulehi saddhiṃ veraṃ gaṇhāpetī”ti gosāmikānampi santikā vadhādīni pāpuṇāti, kiṭṭhasāmikānampi. Paṇḍito pana imāni cattāri bhayāni sampassanto gāvo sādhukaṃ rakkhati, taṃ sandhāyetaṃ vuttaṃ. Ādīnavan ti upaddavaṃ. Okāran ti lāmakaṃ, khandhesu vā otāraṃ. Saṃkilesan ti kiliṭṭhabhāvaṃ. Nekkhamme ti nekkhammamhi. Ānisaṃsan ti visuddhipakkhaṃ. Vodānapakkhan ti idaṃ tass’eva vevacanaṃ, kusalānaṃ dhammānaṃ nekkhammamhi visuddhipakkhaṃ addasanti attho.

209

Nekkhamman ti ca kāmehi nissaṭaṃ sabbakusalaṃ, ekadhamme saṅgayhamāne nibbānameva. Tatridaṃ opammasaṃsandanaṃ – kiṭṭhasambādhaṃ viya hi rūpādiārammaṇaṃ, kūṭagāvo viya kūṭacittaṃ, paṇḍitagopālako viya bodhisatto, catubbidhabhayaṃ viya attaparūbhayabyābādhāya saṃvattanavitakko, paṇḍitagopālakassa catubbidhaṃ bhayaṃ disvā kiṭṭhasambādhe appamādena gorakkhaṇaṃ viya bodhisattassa chabbassāni padhānaṃ padahato attabyābādhādibhayaṃ disvā rūpādīsu ārammaṇesu yathā kāmavitakkādayo na uppajjanti, evaṃ cittarakkhaṇaṃ. Paññāvuddhiko tiādīsu anuppannāya lokiyalokuttarapaññāya uppādāya, uppannāya ca vuddhiyā saṃvattatīti paññāvuddhiko. Na dukkhakoṭṭhāsāya saṃvattatīti avighātapakkhiko. Nibbānadhātusacchikiriyāya saṃvattatīti nibbānasaṃvattaniko. Rattiṃ cepi naṃ, bhikkhave, anuvitakkeyyan ti sakalarattiṃ cepi taṃ vitakkaṃ pavatteyyaṃ. Tatonidānan ti taṃmūlakaṃ. Ohaññeyyā ti ugghātīyeyya, uddhaccāya saṃvatteyyāti attho. Ārā ti dūre. Samādhimhā ti upacārasamādhitopi appanāsamādhitopi. So kho ahaṃ, bhikkhave, ajjhattameva cittan ti so ahaṃ, bhikkhave, mā me cittaṃ samādhimhā dūre hotūti ajjhattameva cittaṃ saṇṭhapemi, gocarajjhatte ṭhapemīti attho. Sannisādemī ti tattheva ca naṃ sannisīdāpemi. Ekodiṃ karomī ti ekaggaṃ karomi. Samādahāmī ti sammā ādahāmi, suṭṭhu āropemīti attho. Mā me cittaṃ ūhaññī ti mā mayhaṃ cittaṃ ugghātīyittha, mā uddhaccāya saṃvattatūti attho.

210

Uppajjati abyāpādavitakko…pe… avihiṃsāvitakko ti ettha yo so imāya heṭṭhā vuttataruṇavipassanāya saddhiṃ uppannavitakko kāmapaccanīkaṭṭhena nekkhammavitakko ti vutto. Soyeva byāpādapaccanīkaṭṭhena abyāpādavitakko ti ca vihiṃsāpaccanīkaṭṭhena avihiṃsāvitakko ti ca vutto.

Ettāvatā bodhisattassa samāpattiṃ nissāya vipassanāpaṭṭhapanakālo kathito. Yassa hi samādhipi taruṇo, vipassanāpi. Tassa vipassanaṃ paṭṭhapetvā aticiraṃ nisinnassa kāyo kilamati, anto aggi viya uṭṭhahati, kacchehi sedā muccanti, matthakato usumavaṭṭi viya uṭṭhahati, cittaṃ haññati vihaññati vipphandati. So puna samāpattiṃ samāpajjitvā taṃ paridametvā mudukaṃ katvā samassāsetvā puna vipassanaṃ paṭṭhapeti. Tassa puna aticiraṃ nisinnassa tatheva hoti. So puna samāpattiṃ samāpajjitvā tatheva karoti. Vipassanāya hi bahūpakārā samāpatti.

Yathā yodhassa phalakakoṭṭhako nāma bahūpakāro hoti, so taṃ nissāya saṅgāmaṃ pavisati, tattha hatthīhipi assehipi yodhehipi saddhiṃ kammaṃ katvā āvudhesu vā khīṇesu bhuñjitukāmatādibhāve vā sati nivattitvā phalakakoṭṭhakaṃ pavisitvā āvudhānipi gaṇhāti, vissamatipi, bhuñjatipi, pānīyampi pivati, sannāhampi paṭisannayhati, taṃ taṃ katvā puna saṅgāmaṃ pavisati, tattha kammaṃ katvā puna uccārādipīḷito vā kenacideva vā karaṇīyena phalakakoṭṭhakaṃ pavisati. Tattha santhambhitvā puna saṅgāmaṃ pavisati, evaṃ yodhassa phalakakoṭṭhako viya vipassanāya bahūpakārā samāpatti.

Samāpattiyā pana saṅgāmanittharaṇakayodhassa phalakakoṭṭhakatopi vipassanā bahūpakāratarā. Kiñcāpi hi samāpattiṃ nissāya vipassanaṃ paṭṭhapeti, vipassanā pana thāmajātā samāpattimpi rakkhati. Thāmajātaṃ karoti.

Yathā hi thale nāvampi nāvāya bhaṇḍampi sakaṭabhāraṃ karonti. Udakaṃ patvā pana sakaṭampi sakaṭabhaṇḍampi yuttagoṇepi nāvābhāraṃ karonti. Nāvā tiriyaṃ sotaṃ chinditvā sotthinā supaṭṭanaṃ gacchati, evam evaṃ kiñcāpi samāpattiṃ nissāya vipassanaṃ paṭṭhapeti, vipassanā pana thāmajātā samāpattimpi rakkhati, thāmajātaṃ karoti. Thalaṃ patvā sakaṭaṃ viya hi samāpatti. Udakaṃ patvā nāvā viya vipassanā. Iti bodhisattassa ettāvatā samāpattiṃ nissāya vipassanāpaṭṭhapanakālo kathitoti veditabbo.

Yaññadevā tiādi kaṇhapakkhe vuttānusāreneva veditabbaṃ, idhāpi atthadīpikaṃ upamaṃ dassetuṃ seyyathāpī tiādimāha. Tattha gāmantasambhatesū ti gāmantaṃ āhaṭesu. Satikaraṇīyameva hotī ti etā gāvo ti satiuppādanamattameva kātabbaṃ hoti. Ito cito ca gantvā ākoṭanādikiccaṃ natthi. Ete dhammā ti ete samathavipassanā dhammāti satuppādanamattameva kātabbaṃ hoti. Iminā bodhisattassa samathavipassanānaṃ thāmajātakālo kathito. Tadā kirassa samāpattiṃ appanatthāya nisinnassa aṭṭha samāpattiyo ekāvajjanena āpāthaṃ āgacchanti, vipassanaṃ paṭṭhapetvā nisinno satta anupassanā ekappahāreneva āruḷho hoti.

215

Seyyathāpī ti idha kiṃ dasseti? Ayaṃ pāṭiyekko anusandhi, sattānañhi hitūpacāraṃ attano satthubhāvasampadañca dassento bhagavā imaṃ desanaṃ ārabhi. Tattha araññe ti aṭaviyaṃ. Pavane ti vanasaṇḍe. Atthato hi idaṃ dvayaṃ ekameva, paṭhamassa pana dutiyaṃ vevacanaṃ. Ayogakkhemakāmo ti catūhi yogehi khemaṃ nibbhayaṭṭhānaṃ anicchanto bhayameva icchanto. Sovatthiko ti suvatthibhāvāvaho. Pītigamanīyo ti tuṭṭhiṃ gamanīyo. “Pītagamanīyo”ti vā pāṭho. Pidaheyyā ti sākhādīhi thakeyya. Vivareyyā ti visadamukhaṃ katvā vivaṭaṃ kareyya. Kummaggan ti udakavanapabbatādīhi sanniruddhaṃ amaggaṃ. Odaheyya okacaran ti tesaṃ oke caramānaṃ viya ekaṃ dīpakamigaṃ ekasmiṃ ṭhāne ṭhapeyya. Okacārikan ti dīgharajjuyā bandhitaṃyeva migiṃ.

Migaluddako hi araññaṃ migānaṃ vasanaṭṭhānaṃ gantvā “idha vasanti, iminā maggena nikkhamanti, ettha caranti, ettha pivanti, iminā maggena pavisantī”ti sallakkhetvā maggaṃ pidhāya kummaggaṃ vivaritvā okacarañca okacārikañca ṭhapetvā sayaṃ paṭicchannaṭṭhāne sattiṃ gahetvā tiṭṭhati. Atha sāyanhasamaye migā akutobhaye araññe caritvā pānīyaṃ pivitvā migapotakehi saddhiṃ kīḷamānā vasanaṭṭhānasantikaṃ āgantvā okacarañca okacārikañca disvā “sahāyakā no āgatā bhavissantī”ti nirāsaṅkā pavisanti, te maggaṃ pihitaṃ disvā “nāyaṃ maggo, ayaṃ maggo bhavissatī”ti kummaggaṃ paṭipajjanti. Migaluddako na tāva kiñci karoti, paviṭṭhesu pana sabbapacchimaṃ saṇikaṃ paharati. So uttasati, tato sabbe uttasitvā “bhayaṃ uppannan” ti purato olokentā udakena vā vanena vā pabbatena vā sanniruddhaṃ maggaṃ disvā ubhohi passehi aṅgulisaṅkhalikaṃ viya gahanavanaṃ pavisituṃ asakkontā paviṭṭhamaggeneva nikkhamituṃ ārabhanti. Luddako tesaṃ nivattanabhāvaṃ ñatvā ādito paṭṭhāya tiṃsampi cattālīsampi mige ghāteti. Idaṃ sandhāya evañhi so, bhikkhave, mahāmigasaṅgho aparena samayena anayabyasanaṃ āpajjeyyā ti vuttaṃ.

“Nandīrāgassetaṃ adhivacanaṃ, avijjāyetaṃ adhivacanan” ti ettha yasmā ime sattā avijjāya aññāṇā hutvā nandīrāgena ābandhitvā rūpārammaṇādīni upanītā vaṭṭadukkhasattiyā ghātaṃ labhanti. Tasmā bhagavā okacaraṃ nandīrāgoti, okacārikaṃ avijjāti katvā dassesi.

Migaluddako hi ekadāpi tesaṃ sākhābhaṅgena sarīraṃ puñchitvā manussagandhaṃ apanetvā okacaraṃ ekasmiṃ ṭhāne ṭhapetvā okacārikaṃ saha rajjuyā vissajjetvā attānaṃ paṭicchādetvā sattiṃ ādāya okacarassa santike tiṭṭhati, okacārikā migagaṇassa caraṇaṭṭhānābhimukhī gacchati. Taṃ disvā migā sīsāni ukkhipitvā tiṭṭhanti, sāpi sīsaṃ ukkhipitvā tiṭṭhati, te “amhākaṃ samajātikā ayan” ti gocaraṃ gaṇhanti. Sāpi tiṇāni khādantī viya saṇikaṃ upagacchati. Āraññiko yūthapatimigo tassā vātaṃ labhitvā sakabhariyaṃ vissajjetvā tadabhimukho hoti.

Sattānañhi navanavameva piyaṃ hoti. Okacārikā āraññikassa migassa accāsannabhāvaṃ adatvā tadabhimukhīva pacchato paṭikkamitvā okacarassa santikaṃ gacchati, yattha yatthassā rajju laggati, tattha tattha khurena paharitvā moceti, āraññiko migo okacaraṃ disvā okacārikāya sammatto hutvā okacare usūyaṃ katvā piṭṭhiṃ nāmetvā sīsaṃ kampento tiṭṭhati, tasmiṃ khaṇe sattiṃ jivhāya lehantopi “kiṃ etan” ti na jānāti, okacaropi sacassa uparibhāgena taṃ migaṃ paharituṃ sukhaṃ hoti, piṭṭhiṃ nāmeti. Sacassa heṭṭhābhāgena paharituṃ sukhaṃ hoti, hadayaṃ unnāmeti. Atha luddako āraññikaṃ migaṃ sattiyā paharitvā tattheva ghātetvā maṃsaṃ ādāya gacchati. Evameva yathā so migo okacārikāya sammatto okacare usūyaṃ katvā sattiṃ jivhāya lehantopi kiñci na jānāti, tathā ime sattā avijjāya sammattā andhabhūtā kiñci ajānantā rūpādīsu nandīrāgaṃ upagamma vaṭṭadukkhasattiyā vadhaṃ labhantīti bhagavā okacaraṃ nandīrāgoti, okacārikaṃ avijjāti katvā dassesi.

Iti kho, bhikkhave, vivaṭo mayā khemo maggo ti iti kho, bhikkhave, mayā imesaṃ sattānaṃ hitacaraṇena sammāsambodhiṃ patvā ahaṃ buddhosmīti tuṇhībhūtena anisīditvā dhammacakkappavattanato paṭṭhāya dhammaṃ desentena vivaṭo khemo ariyo aṭṭhaṅgiko maggo, pihito kummaggo, aññātakoṇḍaññādīnaṃ bhabbapuggalānaṃ ūhato okacaro nandīrāgo dvedhā chetvā pātito, nāsitā okacārikā avijjā sabbena sabbaṃ samugghātitāti attano hitūpacāraṃ dassesi. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Dvedhāvitakkasuttavaṇṇanā niṭṭhitā.

10. Vitakkasaṇṭhānasuttavaṇṇanā

216

Evaṃ me sutan ti vitakkasaṇṭhānasuttaṃ. Tattha adhicittamanuyuttenā ti dasakusalakammapathavasena uppannaṃ cittaṃ cittameva, vipassanāpādakaaṭṭhasamāpatticittaṃ tato cittato adhikaṃ cittanti adhicittaṃ. Anuyuttenā ti taṃ adhicittaṃ anuyuttena, tattha yuttappayuttenāti attho.

Tatrāyaṃ bhikkhu purebhattaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto nisīdanaṃ ādāya asukasmiṃ rukkhamūle vā vanasaṇḍe vā pabbatapāde vā pabbhāre vā samaṇadhammaṃ karissāmīti nikkhamantopi, tattha gantvā hatthehi vā pādehi vā nisajjaṭṭhānato tiṇapaṇṇāni apanentopi adhicittaṃ anuyuttoyeva. Nisīditvā pana hatthapāde dhovitvā pallaṅkaṃ ābhujitvā mūlakammaṭṭhānaṃ gahetvā viharantopi adhicittaṃ anuyuttoyeva.

Nimittānī ti kāraṇāni. Kālena kālan ti samaye samaye. Na nu ca kammaṭṭhānaṃ nāma muhuttampi achaḍḍetvā nirantaraṃ manasikātabbaṃ, kasmā bhagavā “kālena kālan” ti āhāti. Pāḷiyañhi aṭṭhatiṃsa kammaṭṭhānāni vibhattāni, tesu bhikkhunā attano cittarucitaṃ kammaṭṭhānaṃ gahetvā nisinnena yāva kocideva upakkileso nuppajjati, tāva imesaṃ nimittānaṃ manasikārakiccaṃ natthi. Yadā pana uppajjati, tadā imāni gahetvā citte uppannaṃ abbudaṃ nīharitabbanti dassento evamāha.

Chandūpasaṃhitā ti chandasahagatā rāgasampayuttā. Imesaṃ pana tiṇṇaṃ vitakkānaṃ khettañca ārammaṇañca jānitabbaṃ. Tattha chandūpasañhitānaṃ aṭṭha lobhasahagatacittāni khettaṃ, dosūpasañhitānaṃ dve domanassasahagatāni, mohūpasañhitānaṃ dvādasapi akusalacittāni. Vicikicchāuddhaccasampayuttacittāni pana dve etesaṃ pāṭipuggalikaṃ khettaṃ. Sabbesampi sattā ceva saṅkhārā ca ārammaṇaṃ, iṭṭhāniṭṭhaasamapekkhitesu hi sattesu ca saṅkhāresu ca te uppajjanti. Aññampi nimittaṃ manasikātabbaṃ kusalūpasaṃhitan ti tato nimittato aññaṃ kusalanissitaṃ nimittaṃ manasikātabbaṃ. Tattha aññaṃ nimittaṃ nāma chandūpasañhite vitakke sattesu uppanne asubhabhāvanā aññaṃ nimittaṃ nāma. Saṅkhāresu uppanne aniccamanasikāro aññaṃ nimittaṃ nāma. Dosūpasañhite sattesu uppanne mettābhāvanā aññaṃ nimittaṃ nāma. Saṅkhāresu uppanne dhātumanasikāro aññaṃ nimittaṃ nāma. Mohūpasañhite yattha katthaci uppanne pañcadhammūpanissayo aññaṃ nimittaṃ nāma.

Imassa hatthā vā sobhanā pādā vātiādinā nayena hi sattesu lobhe uppanne asubhato upasaṃharitabbaṃ. Kimhi sārattosi? Kesesu sārattosi. Lomesu…pe… muttesu sārattosi. Ayaṃ attabhāvo nāma tīhi aṭṭhisatehi ussāpito, navahi nhārusatehi ābaddho, navahi maṃsapesisatehi anulitto, allacammena pariyonaddho, chavirāgena paṭicchanno, navahi vaṇamukhehi navanavutilomakūpasahassehi ca asuci paggharati, kuṇapapūrito, duggandho, jeguccho, paṭikūlo, dvattiṃsakuṇapasañcayo, natthettha sāraṃ vā varaṃ vāti evaṃ asubhato upasaṃharantassa sattesu uppanno lobho pahīyati, tenassa asubhato upasaṃharaṇaṃ aññaṃ nimittaṃ nāma hoti.

Pattacīvarādīsu saṅkhāresu lobhe uppanne dvīhākārehi saṅkhāramajjhattataṃ samuṭṭhāpetīti satipaṭṭhānavaṇṇanāyaṃ vuttanayena assāmikatāvakālikabhāvavasena manasikaroto so pahīyati. Tenassa aniccato manasikāro aññaṃ nimittaṃ nāma hoti. Sattesu dose uppanne pana āghātavinayakakacopamovādādīnaṃ vasena mettā bhāvetabbā, taṃ bhāvayato doso pahīyati, tenassa mettābhāvanā aññaṃ nimittaṃ nāma hoti. Khāṇukaṇṭakatiṇapaṇṇādīsu pana dose uppanne tvaṃ kassa kuppasi, kiṃ pathavīdhātuyā, udāhu āpodhātuyā, ko vā panāyaṃ kuppati nāma, kiṃ pathavīdhātu udāhu āpodhātūtiādinā nayena dhātumanasikāraṃ karontassa doso pahīyati. Tenassa dhātumanasikāro aññaṃ nimittaṃ nāma hoti.

Mohe pana yattha katthaci uppanne –

“Garūsaṃvāso uddeso, uddiṭṭhaparipucchanaṃ;
Kālena dhammassavanaṃ, ṭhānāṭṭhānavinicchayo;
Pañca dhammūpanissāya, mohadhātu pahīyatī”ti. –

Ime pañca dhammā upanissitabbā. Garuṃ upanissāya viharanto hi bhikkhu – “ācariyo gāmappavesanaṃ anāpucchantassa pattakāle vattaṃ akarontassa ghaṭasataudakāharaṇādidaṇḍakammaṃ karotī”ti yattappaṭiyatto hoti, ath’assa moho pahīyati. Uddesaṃ gaṇhantopi – “ācariyo uddesakāle uddesaṃ aggaṇhantassa asādhukaṃ sajjhāyantassa ca daṇḍakammaṃ karotī”ti yattappaṭiyatto hoti, evampissa moho pahīyati. Garubhāvanīye bhikkhū upasaṃkamitvā “idaṃ bhante kathaṃ imassa ko attho”ti paripucchanto kaṃkhaṃ vinodeti, evampissa moho pahīyati. Kālena dhammasavanaṭṭhānaṃ gantvā sakkaccaṃ dhammaṃ suṇantassāpi tesu tesu ṭhānesu attho pākaṭo hoti. Evam pissa moho pahīyati. Idamassa kāraṇaṃ, idaṃ na kāraṇanti ṭhānāṭṭhānavinicchaye cheko hoti, evampissa moho pahīyati. Tenassa pañcadhammūpanissayo aññaṃ nimittaṃ nāma hoti.

Api ca aṭṭhatiṃsāya ārammaṇesu yaṃkiñci bhāventassāpi ime vitakkā pahīyanti eva. Imāni pana nimittāni ujuvipaccanīkāni paṭipakkhabhūtāni. Imehi pahīnā rāgādayo suppahīnā honti. Yathā hi aggiṃ allakaṭṭhehipi paṃsūhipi sākhādīhipi pothetvā nibbāpentiyeva, udakaṃ pana aggissa ujuvipaccanīkaṃ, tena nibbuto sunibbuto hoti, evamimehi nimittehi pahīnā rāgādayo suppahīnā honti. Tasmā etāni kathitānīti veditabbāni.

Kusalūpasaṃhitan ti kusalanissitaṃ kusalassa paccayabhūtaṃ. Ajjhattamevā ti gocarajjhattaṃyeva. Palagaṇḍo ti vaḍḍhakī. Sukhumāya āṇiyā ti yaṃ āṇiṃ nīharitukāmo hoti, tato sukhumatarāya sāradāruāṇiyā. Oḷārikaṃ āṇin ti candaphalake vā sāraphalake vā ākoṭitaṃ visamāṇiṃ. Abhinihaneyyā ti muggarena ākoṭento haneyya. Abhinīhareyyā ti evaṃ abhinihananto phalakato nīhareyya. Abhinivaseyyā ti idāni bahu nikkhantāti ñatvā hatthena cāletvā nikkaḍḍheyya. Tattha phalakaṃ viya cittaṃ, phalake visamāṇī viya akusalavitakkā, sukhumāṇī viya aññaṃ asubhabhāvanādikusalanimittaṃ, sukhumāṇiyā oḷārikāṇinīharaṇaṃ viya asubhabhāvanādīhi kusalanimittehi tesaṃ vitakkānaṃ nīharaṇaṃ.

217

Ahikuṇapenā tiādi atijegucchapaṭikūlakuṇapadassanatthaṃ vuttaṃ. Kaṇṭhe āsattenā ti kenacideva paccatthikena ānetvā kaṇṭhe baddhena paṭimukkena. Aṭṭiyeyyā ti aṭṭo dukkhito bhaveyya. Harāyeyyā ti lajjeyya. Jiguccheyyā ti sañjātajiguccho bhaveyya.

Pahīyantī ti evaṃ imināpi kāraṇena ete akusalā dhammā sāvajjā dukkhavipākāti attano paññābalena upaparikkhato ahikuṇapādīni viya jigucchantassa pahīyanti. Yo pana attano paññābalena upaparikkhituṃ na sakkoti, tena ācariyaṃ vā upajjhāyaṃ vā aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ saṅghattheraṃ vā upasaṅkamitvā ghaṇḍiṃ paharitvā bhikkhusaṅghameva vā sannipātetvā ārocetabbaṃ, bahunañhi sannipāte bhavissateva eko paṇḍitamanusso, svāyaṃ evaṃ etesu ādīnavo daṭṭhabboti kathessati, kāyavicchindanīyakathādīhi vā pana te vitakke niggaṇhissatīti.

218

Asatiamanasikāro āpajjitabbo ti neva so vitakko saritabbo na manasikātabbo, aññavihitakena bhavitabbaṃ. Yathā hi rūpaṃ apassitukāmo puriso akkhīni nimīleyya, evameva mūlakammaṭṭhānaṃ gahetvā nisinnena bhikkhunā cittamhi vitakke uppanne aññavihitakena bhavitabbaṃ. Evamassa so vitakko pahīyati, tasmiṃ pahīne puna kammaṭṭhānaṃ gahetvā nisīditabbaṃ.

Sace na pahīyati, uggahito dhammakathāpabandho hoti, so mahāsaddena sajjhāyitabbo. Evam pi ce aññavihitakassa sato so na pahīyati. Thavikāya muṭṭhipotthako hoti, yattha ca buddhavaṇṇāpi dhammavaṇṇāpi likhitā honti, taṃ nīharitvā vācentena aññavihitakena bhavitabbaṃ. Evam pi ce na pahīyati, thavikato araṇisahitāni nīharitvā “ayaṃ uttarāraṇī ayaṃ adharāraṇī”ti āvajjentena aññavihitakena bhavitabbaṃ. Evam pi ce na pahīyati, sipāṭikaṃ nīharitvā “idaṃ ārakaṇṭakaṃ nāma, ayaṃ pipphalako nāma, idaṃ nakhacchedanaṃ nāma, ayaṃ sūci nāmā”ti parikkhāraṃ samannānentena aññavihitakena bhavitabbaṃ. Evam pi ce na pahīyati, sūciṃ gahetvā cīvare jiṇṇaṭṭhānaṃ sibbantena aññavihitakena bhavitabbaṃ. Evaṃ yāva na pahīyati, tāva taṃ taṃ kusalakammaṃ karontena aññavihitakena bhavitabbaṃ. Pahīne puna mūlakammaṭṭhānaṃ gahetvā nisīditabbaṃ, navakammaṃ pana na paṭṭhapetabbaṃ. Kasmā? Vitakke pacchinne kammaṭṭhānamanasikārassa okāso na hoti.

Porāṇakapaṇḍitā pana navakammaṃ katvāpi vitakkaṃ pacchindiṃsu. Tatridaṃ vatthu – tissasāmaṇerassa kira upajjhāyo tissamahāvihāre vasati. Tissasāmaṇero “bhante ukkaṇṭhitomhī”ti āha. Atha naṃ thero “imasmiṃ vihāre nhānaudakaṃ dullabhaṃ, maṃ gahetvā cittalapabbataṃ gacchāhī”ti āha. So tathā akāsi. Tattha naṃ thero āha “ayaṃ vihāro accantasaṅghiko, ekaṃ puggalikaṭṭhānaṃ karohī”ti. So sādhu bhanteti ādito paṭṭhāya saṃyuttanikāyaṃ pabbhārasodhanaṃ tejodhātukasiṇaparikammanti tīṇīpi ekato ārabhitvā kammaṭṭhānaṃ appanaṃ pāpesi, saṃyuttanikāyaṃ pariyosāpesi, leṇakammaṃ niṭṭhāpesi, sabbaṃ katvā upajjhāyassa saññaṃ adāsi. Upajjhāyo “dukkhena te sāmaṇera kataṃ, ajja tāva tvaṃyeva vasāhī”ti āha. So taṃ rattiṃ leṇe vasanto utusappāyaṃ labhitvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā tattheva parinibbāyi. Tassa dhātuyo gahetvā cetiyaṃ akaṃsu. Ajjāpi tissattheracetiyan ti paññāyati. Idaṃ pabbaṃ asatipabbaṃ nāma.

219

Imasmiṃ ṭhatvā vitakke niggaṇhituṃ asakkonto idha ṭhatvā niggaṇhissatīti vitakkamūlabhedaṃ pabbaṃ dassento puna tassa ce bhikkhave tiādimāha. Tattha vitakkasaṅkhārasaṇṭhānaṃ manasikātabban ti saṅkharotīti saṅkhāro, paccayo, kāraṇaṃ mūlanti attho. Santiṭṭhati etthāti saṇṭhānaṃ, vitakkasaṅkhārassa saṇṭhānaṃ vitakkasaṅkhārasaṇṭhānaṃ, taṃ manasikātabbanti. Idaṃ vuttaṃ hoti, ayaṃ vitakko kiṃ hetu kiṃ paccayā kiṃ kāraṇā uppannoti vitakkānaṃ mūlañca mūlamūlañca manasikātabbanti. Kiṃ nu kho ahaṃ sīghaṃ gacchāmī ti kena nu kho kāraṇena ahaṃ sīghaṃ gacchāmi? Yaṃnūnāhaṃ saṇikaṃ gaccheyyan ti kiṃ me iminā sīghagamanena, saṇikaṃ gacchissāmīti cintesi. So saṇikaṃ gaccheyyā ti so evaṃ cintetvā saṇikaṃ gaccheyya. Esa nayo sabbattha.

Tattha tassa purisassa sīghagamanakālo viya imassa bhikkhuno vitakkasamāruḷhakālo. Tassa saṇikagamanakālo viya imassa vitakkacārapacchedanakālo. Tassa ṭhitakālo viya imassa vitakkacāre pacchinne mūlakammaṭṭhānaṃ cittotaraṇakālo. Tassa nisinnakālo viya imassa vipassanaṃ vaḍḍhetvā arahattappattakālo. Tassa nipannakālo viya imassa nibbānārammaṇāya phalasamāpattiyā divasaṃ vītivattanakālo. Tattha ime vitakkā kiṃ hetukā kiṃ paccayāti vitakkānaṃ mūlamūlaṃ gacchantassa vitakkacāro sithilo hoti. Tasmiṃ sithilībhūte matthakaṃ gacchante vitakkā sabbaso nirujjhanti. Ayamattho duddubhajātakenapi dīpetabbo –

Sasakassa kira beluvarukkhamūle niddāyantassa beluvapakkaṃ vaṇṭato chijjitvā kaṇṇamūle patitaṃ. So tassa saddena “pathavī bhijjatī”ti saññāya uṭṭhahitvā vegena palāyi. Taṃ disvā purato aññepi catuppadā palāyiṃsu. Tadā bodhisatto sīho hoti. So cintesi – “ayaṃ pathavī nāma kappavināse bhijjati, antarā pathavībhedo nāma natthi, yaṃ nūnāhaṃ mūlamūlaṃ gantvā anuvijjeyyan” ti. So hatthināgato paṭṭhāya yāva sasakaṃ pucchi “tayā, tāta, pathavī bhijjamānā diṭṭhā”ti. Saso “āma devā”ti āha. Sīho “ehi, bho, dassehī”ti. Saso “na sakkomi sāmī”ti. “Ehi, re, mā bhāyī”ti saṇhamudukena gahetvā gato saso rukkhassa avidūre ṭhatvā –

“Duddubhāyati bhaddante, yasmiṃ dese vasāmahaṃ;
Ahampetaṃ na jānāmi, kimetaṃ duddubhāyatī”ti. (jā. 1.4.85)

Gāthamāha. Bodhisatto “tvaṃ ettheva tiṭṭhā”ti rukkhamūlaṃ gantvā sasakassa nipannaṭṭhānaṃ addasa, beluvapakkaṃ addasa, uddhaṃ oleketvā vaṇṭaṃ addasa, disvā “ayaṃ saso ettha nipanno, niddāyamāno imassa kaṇṇamūle patitassa saddena ‘pathavī bhijjatī’ti evaṃsaññī hutvā palāyī”ti ñatvā taṃ kāraṇaṃ sasaṃ pucchi. Saso “āma, devā”ti āha. Bodhisatto imaṃ gāthamāha –

“Beluva patitaṃ sutvā, duddubhanti saso javi;
Sasassa vacanaṃ sutvā, santattā migavāhinī”ti. (jā. 1.4.86);

Tato bodhisatto “mā bhāyathā”ti migagaṇe assāsesi. Evaṃ vitakkānaṃ mūlamūlaṃ gacchantassa vitakkā pahīyanti.

220

Imasmiṃ vitakkamūlabhedapabbe ṭhatvā vitakke niggaṇhituṃ asakkontena pana evaṃ niggaṇhitabbāti aparampi kāraṇaṃ dassento puna tassa ce, bhikkhave tiādimāha.

Dantebhidantamādhāyā ti heṭṭhādante uparidantaṃ ṭhapetvā. Cetasā cittan ti kusalacittena akusalacittaṃ abhiniggaṇhitabbaṃ. Balavā puriso ti yathā thāmasampanno mahābalo puriso dubbalaṃ purisaṃ sīse vā gale vā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya santattaṃ kilantaṃ mucchāparetaṃ viya kareyya, evameva bhikkhunā vitakkehi saddhiṃ paṭimallena hutvā “ke ca tumhe ko cāhan” ti abhibhavitvā – “kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu sarīre upasussatu maṃsalohitan” ti (a. ni. 2.5) evaṃ mahāvīriyaṃ paggayha vitakkā niggaṇhitabbāti dassento ima atthadīpikaṃ upamaṃ āhari.

221

Yato kho, bhikkhave ti idaṃ pariyādānabhājaniyaṃ nāma, taṃ uttānatthameva. Yathā pana satthācariyo tiroraṭṭhā āgataṃ rājaputtaṃ pañcāvudhasippaṃ uggaṇhāpetvā “gaccha, attano raṭṭhe rajjaṃ gaṇha. Sace te antarāmagge corā uṭṭhahanti, dhanunā kammaṃ katvā gaccha. Sace te dhanu nassati vā bhijjati vā sattiyā asinā”ti evaṃ pañcahipi āvudhehi kattabbaṃ dassetvā uyyojeti. So tathā katvā sakaraṭṭhaṃ gantvā rajjaṃ gahetvā rajjasiriṃ anubhoti. Evamevaṃ bhagavā adhicittamanuyuttaṃ bhikkhuṃ arahattagahaṇatthāya uyyojento – “sacassa antarā akusalavitakkā uppajjanti, aññanimittapabbe ṭhatvā te niggaṇhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇissati. Tattha asakkonto ādīnavapabbe ṭhatvā, tatrāpi asakkonto asatipabbe ṭhatvā, tatrāpi asakkonto vitakkamūlabhedapabbe ṭhatvā, tatrāpi asakkonto abhiniggaṇhanapabbe ṭhatvā vitakke niggaṇhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇissatī”ti imāni pañca pabbāni desesi.

Vasī vitakkapariyāyapathesū ti vitakkacārapathesu ciṇṇavasī paguṇavasīti vuccati. Yaṃ vitakkaṃ ākaṅkhissatī ti idaṃ assa vasībhāvākāradassanatthaṃ vuttaṃ. Ayañ hi pubbe yaṃ vitakkaṃ vitakketukāmo hoti, taṃ na vitakketi. Yaṃ na vitakketukāmo hoti, taṃ vitakketi. Idāni pana vasībhūtattā yaṃ vitakkaṃ vitakketukāmo hoti, taṃyeva vitakketi. Yaṃ na vitakketukāmo, na taṃ vitakketi. Tena vuttaṃ “yaṃ vitakkaṃ ākaṅkhissati, taṃ vitakkaṃ vitakkessati. Yaṃ vitakkaṃ nākaṅkhissati, na taṃ vitakkaṃ vitakkhessatī”ti. Acchecchi taṇhan tiādi sabbāsavasutte vuttamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Vitakkasaṇṭhānasuttavaṇṇanā niṭṭhitā.
Dutiyavaggavaṇṇanā niṭṭhitā.