Opammavaggo
1. Kakacūpamasuttavaṇṇanā
222
Evaṃ me sutan ti kakacūpamasuttaṃ. Tattha moḷiyaphagguno ti moḷī ti cūḷā vuccati. Yathāha –
“Chetvāna moḷiṃ varagandhavāsitaṃ,
Vehāyasaṃ ukkhipi sakyapuṅgavo;
Ratanacaṅkoṭavarena vāsavo,
Sahassanetto sirasā paṭiggahī”ti.
Sā tassa gihikāle mahatī ahosi, tenassa moḷiyaphagguno ti saṅkhā udapādi. Pabbajitampi naṃ teneva nāmena sañjānanti. Ativelan ti velaṃ atikkamitvā. Tattha kālavelā, sīmavelā, sīlavelāti tividhā velā. “Tāyaṃ velāyaṃ imaṃ udānaṃ udānesī”ti (dhammapade vaggānamuddānaṃ, gāthānamuddānaṃ; mahāva. 1-3) ayaṃ kālavelā nāma. “Ṭhitadhammo velaṃ nātivattatī”ti (cūḷava. 384; udā. 45; a. ni. 8.19) ayaṃ sīmavelā nāma. “Velāanatikkamo setughāto”ti (dha. sa. 299-301) ca, “velā cesā avītikkamanaṭṭhenā”ti ca, ayaṃ sīlavelā nāma. Taṃ tividhampi so atikkamiyeva. Bhikkhuniyo hi ovadituṃ kālo nāma atthi, so atthaṅgatepi sūriye ovadanto taṃ kālavelampi atikkami. Bhikkhunīnaṃ ovāde pamāṇaṃ nāma atthi sīmā mariyādā. So uttarichappañcavācāhi ovadanto taṃ sīmavelampi atikkami. Kathento pana davasahagataṃ katvā duṭṭhullāpattipahonakaṃ katheti, evaṃ sīlavelampi atikkami.
Saṃsaṭṭho ti missībhūto samānasukhadukkho hutvā. Sammukhā ti purato. Avaṇṇaṃ bhāsatī ti tā pana pacanakoṭṭanādīni karontiyo disvā natthi imāsaṃ anāpatti nāma, imā bhikkhuniyo anācārā dubbacā pagabbhāti aguṇaṃ katheti. Adhikaraṇampi karotī ti imesaṃ bhikkhūnaṃ imā bhikkhuniyo diṭṭhakālato paṭṭhāya akkhīni dayhanti, imasmiṃ vihāre pupphapūjā vā āsanadhovanaparibhaṇḍakaraṇādīni vā imāsaṃ vasena vattanti. Kuladhītaro etā lajjiniyo, tumhe imā idañcidañca vadatha, ayaṃ nāma tumhākaṃ āpatti hoti, vinayadharānaṃ santikaṃ āgantvā vinicchayaṃ me dethāti adhikaraṇaṃ ākaḍḍhati.
Moḷiyaphaggunassa avaṇṇaṃ bhāsatī ti natthi imassa bhikkhuno anāpatti nāma. Niccakālaṃ imassa pariveṇadvāraṃ asuññaṃ bhikkhunīhīti aguṇaṃ katheti. Adhikaraṇampi karontī ti imesaṃ bhikkhūnaṃ moḷiyaphaggunattherassa diṭṭhakālato paṭṭhāya akkhīni dayhanti. Imasmiṃ vihāre aññesaṃ vasanaṭṭhānaṃ oloketumpi na sakkā. Vihāraṃ āgatabhikkhuniyo ovādaṃ vā paṭisanthāraṃ vā uddesapadaṃ vā therameva nissāya labhanti, kulaputtako lajjī kukkuccako, evarūpaṃ nāma tumhe idañcidañca vadatha, etha vinayadharānaṃ santike vinicchayaṃ dethāti adhikaraṇaṃ ākaḍḍhanti.
So bhikkhu bhagavantaṃ etadavocā ti neva piyakamyatāya na bhedādhippāyena, atthakāmatāya avoca. Ekaṃ kirassa ahosi – “imassa bhikkhussa evaṃ saṃsaṭṭhassa viharato ayaso uppajjissati. So sāsanassāpi avaṇṇoyeva. Aññena pana kathito ayaṃ na oramissati, Bhagavatā dhammaṃ desetvā ovadito oramissatī”ti tassa atthakāmatāya bhagavantaṃ etaṃ, “āyasmā, bhante”tiādivacanaṃ avoca.
223
Āmantehī ti jānāpehi. Āmantetī ti pakkosati.
224
Saddhā ti saddhāya. Tasmā ti yasmā tvaṃ kulaputto ceva saddhāpabbajito ca, yasmā vā te etāhi saddhiṃ saṃsaṭṭhassa viharato ye tā akkosissanti vā, paharissanti vā, tesu domanassaṃ uppajjissati, saṃsagge pahīne nuppajjissati, tasmā. Tatrā ti tasmiṃ avaṇṇabhāsane. Gehasitā ti pañcakāmaguṇanissitā. Chandā ti taṇhāchandāpi paṭighachandāpi. Vipariṇatan ti rattampi cittaṃ vipariṇataṃ. Duṭṭhampi, mūḷhampi cittaṃ vipariṇataṃ. Idha pana taṇhāchandavasena rattampi vaṭṭati, paṭighachandavasena duṭṭhampi vaṭṭati. Hitānukampī ti hitena anukampamāno hitena pharamāno. Na dosantaro ti na dosacitto bhavissāmi.
225
Atha kho bhagavā ti kasmā ārabhi? Phaggunassa kira ettakaṃ ovādaṃ sutvāpi, “bhikkhunisaṃsaggato oramissāmi viramissāmī”ti cittampi na uppannaṃ, Bhagavatā pana saddhiṃ paṭāṇī viya paṭiviruddho aṭṭhāsi, ath’assa bhagavato yathā nāma jighacchitassa bhojane, pipāsitassa pānīye, sītena phuṭṭhassa uṇhe dukkhitassa sukhe patthanā uppajjati. Evameva imaṃ dubbacaṃ bhikkhuṃ disvā paṭhamabodhiyaṃ subbacā bhikkhū āpāthaṃ āgamiṃsu. Atha tesaṃ vaṇṇaṃ kathetukāmo hutvā imaṃ desanaṃ ārabhi.
Tattha ārādhayiṃsū ti gaṇhiṃsu pūrayiṃsu. Ekaṃ samayan ti ekasmiṃ samaye. Ekāsanabhojanan ti ekaṃ purebhattabhojanaṃ. Sūriyuggamanato hi yāva majjhanhikā sattakkhattuṃ bhuttabhojanampi idha ekāsanabhojananteva adhippetaṃ. Appābādhatan ti nirābādhataṃ. Appātaṅkatan ti niddukkhataṃ. Lahuṭṭhānan ti sarīrassa sallahukaṃ uṭṭhānaṃ. Balan ti kāyabalaṃ. Phāsuvihāran ti kāyassa sukhavihāraṃ. Iminā kiṃ kathitaṃ? Divā vikālabhojanaṃ pajahāpitakālo kathito. Bhaddālisutte pana rattiṃ vikālabhojanaṃ pajahāpitakālo kathito. Imāni hi dve bhojanāni bhagavā na ekappahārena pajahāpesi. Kasmā? Imāneva hi dve bhojanāni vaṭṭe sattānaṃ āciṇṇāni. Santi kulaputtā sukhumālā, te ekato dvepi bhojanāni pajahantā kilamanti. Tasmā ekato apajahāpetvā ekasmiṃ kāle divā vikālabhojanaṃ, ekasmiṃ rattiṃ vikālabhojananti visuṃ pajahāpesi. Tesu idha divā vikālabhojanaṃ pajahāpitakālo kathito. Tattha yasmā buddhā na bhayaṃ dassetvā tajjetvā pajahāpenti, ānisaṃsaṃ pana dassetvā pajahāpenti, evañhi sattā sukhena pajahanti. Tasmā ānisaṃsaṃ dassento ime pañca guṇe dassesi. Anusāsanī karaṇīyā ti punappunaṃ sāsane kattabbaṃ nāhosi. “Idaṃ karotha, idaṃ mā karothā”ti satuppādakaraṇīyamattameva ahosi. Tāvattakeneva te kattabbaṃ akaṃsu, pahātabbaṃ pajahiṃsu, paṭhamabodhiyaṃ, bhikkhave, subbacā bhikkhū ahesuṃ assavā ovādapaṭikarāti.
Idāni nesaṃ subbacabhāvadīpikaṃ upamaṃ āharanto seyyathāpī tiādimāha. Tattha subhūmiyan ti samabhūmiyaṃ. “Subhūmyaṃ sukhette vihatakhāṇuke bījāni patiṭṭhapeyyā”ti (dī. ni. 2.438) ettha pana maṇḍabhūmi subhūmīti āgatā. Catumahāpathe ti dvinnaṃ mahāmaggānaṃ vinivijjhitvā gataṭṭhāne. Ājaññaratho ti vinītaassaratho. Odhastapatodo ti yathā rathaṃ abhiruhitvā ṭhitena sakkā hoti gaṇhituṃ, evaṃ ālambanaṃ nissāya tiriyato ṭhapitapatodo. Yoggācariyo ti assācariyo. Sveva assadamme sāretīti assadammasārathi. Yenicchakan ti yena yena maggena icchati. Yadicchakan ti yaṃ yaṃ gatiṃ icchati. Sāreyyā ti ujukaṃ purato peseyya. Paccāsāreyyā ti paṭinivatteyya.
Evameva kho ti yathā hi so yoggācariyo yena yena maggena gamanaṃ icchati, taṃ taṃ assā āruḷhāva honti. Yāya yāya ca gatiyā icchati, sā sā gati gahitāva hoti. Rathaṃ pesetvā assā neva vāretabbā na vijjhitabbā honti. Kevalaṃ tesaṃ same bhūmibhāge khuresu nimittaṃ ṭhapetvā gamanameva passitabbaṃ hoti. Evaṃ mayhampi tesu bhikkhūsu punappunaṃ vattabbaṃ nāhosi. Idaṃ karotha idaṃ mā karothāti satuppādanamattameva kattabbaṃ hoti. Tehipi tāvadeva kattabbaṃ katameva hoti, akattabbaṃ jahitameva. Tasmā ti yasmā subbacā yuttayānapaṭibhāgā hutvā satuppādanamatteneva pajahiṃsu, tasmā tumhepi pajahathāti attho. Elaṇḍehī ti elaṇḍā kira sāladūsanā honti, tasmā evamāha. Visodheyyā ti elaṇḍe ceva aññā ca valliyo chinditvā bahi nīharaṇena sodheyya. Sujātā ti susaṇṭhitā. Sammā parihareyyā ti mariyādaṃ bandhitvā udakāsiñcanenapi kālenakālaṃ mūlamūle khaṇanenapi valligumbādicchedanenapi kipillapūṭakaharaṇenapi makkaṭakajālasukkhadaṇḍakaharaṇenapi sammā vaḍḍhetvā poseyya. Vuddhi ādīni vuttatthāneva.
226
Idāni akkhantiyā dosaṃ dassento bhūtapubban tiādimāha. Tattha vedehikā ti videharaṭṭhavāsikassa dhītā. Atha vā vedo ti paññā vuccati, vedena īhati iriyatīti vedehikā, paṇḍitāti attho. Gahapatānī ti gharasāminī. Kittisaddo ti kittighoso. Soratā ti soraccena samannāgatā. Nivātā ti nivātavutti. Upasantā ti nibbutā. Dakkhā ti bhattapacanasayanattharaṇadīpujjalanādikammesu chekā. Analasā ti uṭṭhāhikā, susaṃvihitakammantā ti suṭṭhu saṃvihitakammantā. Ekā analasā hoti, yaṃ yaṃ pana bhājanaṃ gaṇhāti, taṃ taṃ bhindati vā chiddaṃ vā karoti, ayaṃ na tādisāti dasseti.
Divā uṭṭhāsī ti pātova kattabbāni dhenuduhanādikammāni akatvā ussūre uṭṭhitā. He je kāḷī ti are kāḷi. Kiṃ je divā uṭṭhāsī ti kiṃ te kiñci aphāsukaṃ atthi, kiṃ divā uṭṭhāsīti? No vata re kiñcī ti are yadi te na kiñci aphāsukaṃ atthi, neva sīsaṃ rujjhati, na piṭṭhi, atha kasmā pāpi dāsi divā uṭṭhāsīti kupitā anattamanā bhākuṭimakāsi. Divātaraṃ uṭṭhāsī ti punadivase ussūrataraṃ uṭṭhāsi. Anattamanavācan ti are pāpi dāsi attano pamāṇaṃ na jānāsi; kiṃ aggiṃ sītoti maññasi, idāni taṃ sikkhāpessāmītiādīni vadamānā kupitavacanaṃ nicchāresi.
Paṭivisakānan ti sāmantagehavāsīnaṃ. Ujjhāpesī ti avajānāpesi. Caṇḍī ti asoratā kibbisā. Iti yattakā guṇā, tato diguṇā dosā uppajjiṃsu. Guṇā nāma saṇikaṃ saṇikaṃ āgacchanti; dosā ekadivaseneva patthaṭā honti. Soratasorato ti ativiya sorato, sotāpanno nu kho, sakadāgāmī anāgāmī arahā nu khoti vattabbataṃ āpajjati. Phusantī ti phusantā ghaṭṭentā āpāthaṃ āgacchanti.
Atha bhikkhu soratoti veditabbo ti atha adhivāsanakkhantiyaṃ ṭhito bhikkhu soratoti veditabbo. Yo cīvara…pe… parikkhārahetū ti yo etāni cīvarādīni paṇītapaṇītāni labhanto pādaparikammapiṭṭhiparikammādīni ekavacaneneva karoti. Alabhamāno ti yathā pubbe labhati, evaṃ alabhanto. Dhammaññeva sakkaronto ti dhammaṃyeva sakkāraṃ sukatakāraṃ karonto. Garuṃ karonto ti garubhāriyaṃ karonto. Mānento ti manena piyaṃ karonto. Pūjento ti paccayapūjāya pūjento. Apacāyamāno ti dhammaṃyeva apacāyamāno apacitiṃ nīcavuttiṃ dassento.
227
Evaṃ akkhantiyā dosaṃ dassetvā idāni ye adhivāsenti, te evaṃ adhivāsentīti pañca vacanapathe dassento pañcime, bhikkhave tiādimāha. Tattha kālenā ti yuttapattakālena. Bhūtenā ti satā vijjamānena. Saṇhenā ti sammaṭṭhena. Atthasañhitenā ti atthanissitena kāraṇanissitena. Akālenā tiādīni tesaṃyeva paṭipakkhavasena veditabbāni. Mettacittā ti uppannamettacittā hutvā. Dosantarā ti duṭṭhacittā, abbhantare uppannadosā hutvā. Tatrā ti tesu vacanapathesu. Pharitvā ti adhimuccitvā. Tadārammaṇañcā ti kathaṃ tadārammaṇaṃ sabbāvantaṃ lokaṃ karoti? Pañca vacanapathe gahetvā āgataṃ puggalaṃ mettacittassa ārammaṇaṃ katvā puna tass’eva mettacittassa avasesasatte ārammaṇaṃ karonto sabbāvantaṃ lokaṃ tadārammaṇaṃ karoti nāma. Tatrāyaṃ vacanattho. Tadārammaṇañcā ti tass’eva mettacittassa ārammaṇaṃ katvā. Sabbāvantan ti sabbasattavantaṃ. Lokan ti sattalokaṃ. Vipulenā ti anekasattārammaṇena. Mahaggatenā ti mahaggatabhūmikena. Appamāṇenā ti subhāvitena. Averenā ti niddosena. Abyābajjhenā ti niddukkhena. Pharitvā viharissāmā ti evarūpena mettāsahagatena cetasā tañca puggalaṃ sabbañca lokaṃ tassa cittassa ārammaṇaṃ katvā adhimuccitvā viharissāma.
228
Idāni tadatthadīpikaṃ upamaṃ āharanto seyyathāpī tiādimāha. Tattha apathavin ti nippathaviṃ karissāmīti attho. Tatra tatrā ti tasmiṃ tasmiṃ ṭhāne. Vikireyyā ti pacchiyā paṃsuṃ uddharitvā bījāni viya vikireyya. Oṭṭhubheyyā ti kheḷaṃ pāteyya. Apathaviṃ kareyyā ti evaṃ kāyena ca vācāya ca payogaṃ katvāpi sakkuṇeyya apathaviṃ kātunti? Gambhīrā ti bahalattena dviyojanasatasahassāni cattāri ca nahutāni gambhīrā. Appameyyā ti tiriyaṃ pana aparicchinnā. Evameva kho ti ettha idaṃ opammasaṃsandanaṃ – pathavī viya hi mettacittaṃ daṭṭhabbaṃ. Kudālapiṭakaṃ gahetvā āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo. Yathā so kudālapiṭakena mahāpathaviṃ apathaviṃ kātuṃ na sakkoti, evaṃ vo pañca vacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ kātuṃ na sakkhissatīti.
229
Dutiyaupamāyaṃ haliddin ti yaṃkiñci pītakavaṇṇaṃ. Nīlan ti kaṃsanīlaṃ vā palāsanīlaṃ vā. Arūpī ti arūpo. Nanu ca, dvinnaṃ kaṭṭhānaṃ vā dvinnaṃ rukkhānaṃ vā dvinnaṃ seyyānaṃ vā dvinnaṃ selānaṃ vā antaraṃ paricchinnākāsarūpanti āgataṃ, kasmā idha arūpī ti vuttoti? Sanidassanabhāvapaṭikkhepato. Tenevāha “anidassano”ti. Tasmiñhi rūpaṃ likhituṃ, rūpapātubhāvaṃ dassetuṃ na sakkā, tasmā “arūpī”ti vutto. Anidassano ti dassanassa cakkhuviññāṇassa anāpātho. Upamāsaṃsandane pan’ettha ākāso viya mettacittaṃ. Tulikapañcamā cattāro raṅgajātā viya pañca vacanapathā, tulikapañcame raṅge gahetvā āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo. Yathā so tulikapañcamehi raṅgehi ākāse rūpapātubhāvaṃ kātuṃ na sakkoti, evaṃ vo pañca vacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ katvā dosuppattiṃ dassetuṃ na sakkhissatīti.
230
Tatiyaupamāyaṃ ādittan ti pajjalitaṃ. Gambhīrā appameyyā ti imissā gaṅgāya gambhīraṭṭhānaṃ gāvutampi atthi, aḍḍhayojanampi, yojanampi. Puthulaṃ panassā evarūpaṃyeva, dīghato pana pañcayojanasatāni. Sā kathaṃ gambhīrā appameyyāti? Etena payogena parivattetvā uddhane udakaṃ viya tāpetuṃ asakkuṇeyyato. Ṭhitodakaṃ pana kenaci upāyena aṅgulamattaṃ vā aḍḍhaṅgulamattaṃ vā evaṃ tāpetuṃ sakkā bhaveyya, ayaṃ pana na sakkā, tasmā evaṃ vuttaṃ. Upamāsaṃsandane pan’ettha gaṅgā viya mettacittaṃ, tiṇukkaṃ ādāya āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo. Yathā so ādittāya tiṇukkāya gaṅgaṃ tāpetuṃ na sakkoti, evaṃ vo pañca vacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ kātuṃ na sakkhissatīti.
231
Catutthaupamāyaṃ biḷārabhastā ti biḷāracammapasibbakā. Sumadditā ti suṭṭhu madditā. Suparimadditā ti anto ca bahi ca samantato suparimadditā. Tūlinī ti simbalitūlalatātūlasamānā. Chinnasassarā ti chinnasassarasaddā. Chinnabhabbharā ti chinnabhabbharasaddā. Upamāsaṃsandane pan’ettha biḷārabhastā viya mettacittaṃ, kaṭṭhakaṭhalaṃ ādāya āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo. Yathā so kaṭṭhena vā kaṭhalena vā biḷārabhastaṃ sarasaraṃ bharabharaṃ saddaṃ kātuṃ na sakkoti, evaṃ vo pañca vacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ katvā dosānugatabhāvaṃ kātuṃ na sakkhissatīti.
232
Ocarakā ti avacarakā heṭṭhācarakā, nīcakammakārakāti attho. Yo mano padūseyyā ti yo bhikkhu vā bhikkhunī vā mano padūseyya, taṃ kakacena okantanaṃ nādhivāseyya. Na me so tena sāsanakaro ti so tena anadhivāsanena mayhaṃ ovādakaro na hoti. Āpatti pan’ettha natthi.
233
Aṇuṃ vā thūlaṃ vā ti appasāvajjaṃ vā mahāsāvajjaṃ vā. Yaṃ tumhe nādhivāseyyāthā ti yo tumhehi adhivāsetabbo na bhaveyyāti attho. No hetaṃ, bhante ti, bhante, anadhivāsetabbaṃ nāma vacanapathaṃ na passāmāti adhippāyo. Dīgharattaṃ hitāya sukhāyā ti iti bhagavā arahattena kūṭaṃ gaṇhanto yathānusandhinā desanaṃ niṭṭhapesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Kakacūpamasuttavaṇṇanā niṭṭhitā.
2. Alagaddūpamasuttavaṇṇanā
234
Evaṃ me sutan ti alagaddūpamasuttaṃ. Tattha gaddhe bādhayiṃsūti gaddhabādhino, gaddhabādhino pubbapurisā assāti gaddhabādhipubbo, tassa gaddhabādhipubbassa, gijjhaghātakakulappasutassāti attho. Saggamokkhānaṃ antarāyaṃ karontīti antarāyikā. Te kammakilesavipākaupavādaāṇāvītikkamavasena pañcavidhā. Tattha pañcānantariyadhammā kammantarāyikā nāma. Tathā bhikkhunīdūsakakammaṃ, taṃ pana mokkhasseva antarāyaṃ karoti, na saggassa. Niyatamicchādiṭṭhidhammā kilesantarāyikā nāma. Paṇḍakatiracchānagataubhatobyañjanakānaṃ paṭisandhidhammā vipākantarāyikā nāma. Ariyūpavādadhammā upavādantarāyikā nāma, te pana yāva ariye na khamāpenti, tāvadeva, na tato paraṃ. Sañcicca vītikkantā satta āpattikkhandhā āṇāvītikkamantarāyikā nāma. Tepi yāva bhikkhubhāvaṃ vā paṭijānāti, na vuṭṭhāti vā, na deseti vā, tāvadeva, na tato paraṃ.
Tatrāyaṃ bhikkhu bahussuto dhammakathiko sesantarāyike jānāti, vinaye pana akovidattā paṇṇattivītikkamantarāyike na jānāti, tasmā rahogato evaṃ cintesi – ime āgārikā pañca kāmaguṇe paribhuñjantā sotāpannāpi sakadāgāminopi anāgāminopi honti. Bhikkhūpi manāpikāni cakkhuviññeyyāni rūpāni passanti…pe… kāyaviññeyye phoṭṭhabbe phusanti, mudukāni attharaṇapāvuraṇādīni paribhuñjanti, etaṃ sabbaṃ vaṭṭati. Kasmā itthīnaṃyeva rūpasaddagandharasaphoṭṭhabbā na vaṭṭanti? Etepi vaṭṭantīti. Evaṃ rasena rasaṃ saṃsandetvā sacchandarāgaparibhogañca nicchandarāgaparibhogañca ekaṃ katvā thūlavākehi saddhiṃ atisukhumasuttaṃ upanento viya, sāsapena saddhiṃ sineruṃ upasaṃharanto viya, pāpakaṃ diṭṭhigataṃ uppādetvā, “kiṃ Bhagavatā mahāsamuddaṃ bandhantena viya mahatā ussāhena paṭhamapārājikaṃ paññattaṃ, natthi ettha doso”ti sabbaññutaññāṇena saddhiṃ paṭivirujjhanto vesārajjañāṇaṃ paṭibāhanto ariyamagge khāṇukaṇṭakādīni pakkhipanto methunadhamme doso natthīti jinassa āṇācakke pahāraṃ adāsi. Tenāha – “tathāhaṃ Bhagavatā dhammaṃ desitaṃ ājānāmī”tiādi.
Evaṃ byā kho ti evaṃ viya kho. Samanuyuñjantī tiādīsu kiṃ laddhiko tvaṃ, laddhiṃ vadehīti pucchamānā samanuyuñjanti nāma. Diṭṭhiṃ patiṭṭhāpentā samanuggāhanti nāma. Kena kāraṇena evaṃ vadasīti kāraṇaṃ pucchantā samanubhāsanti nāma. Aṭṭhikaṅkalūpamā tiādīsu (ma. ni. 2.42-48) aṭṭhikaṅkalūpamā appassādaṭṭhena. Maṃsapesūpamā bahusādhāraṇaṭṭhena. Tiṇukkūpamā anudahanaṭṭhena. Aṅgārakāsūpamā mahābhitāpanaṭṭhena. Supinakūpamā ittarapaccupaṭṭhānaṭṭhena. Yācitakūpamā tāvakālikaṭṭhena. Rukkhaphalūpamā sabbaṅgapaccaṅgapalibhañjanaṭṭhena. Asisūnūpamā adhikuṭṭanaṭṭhena. Sattisūlūpamā vinivijjhanaṭṭhena. Sappasirūpamā sāsaṅkasappaṭibhayaṭṭhena. Thāmasā ti diṭṭhithāmena. Parāmāsā ti diṭṭhiparāmāsena. Abhinivissa voharatī ti adhiṭṭhahitvā voharati dīpeti vā.
235
Yato kho te bhikkhū ti yadā te bhikkhū. Evaṃ byā kho ahaṃ, bhante, Bhagavatā ti idaṃ esa attano ajjhāsayena natthīti vattukāmopi bhagavato ānubhāvena sampaṭicchati, buddhānaṃ kira sammukhā dve kathā kathetuṃ samattho nāma natthi.
236
Kassa kho nāma tvaṃ moghapurisā ti tvaṃ moghapurisa kassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā mayā evaṃ dhammaṃ desitaṃ ājānāsi. Atha kho bhagavā bhikkhū āmantesī ti ayaṃ pāṭiyekko anusandhi. Ariṭṭho kira cintesi – “bhagavā maṃ moghapurisoti vadati, na kho pana moghapurisāti vuttamattakena maggaphalānaṃ upanissayo na hoti. Upasenampi hi vaṅgantaputtaṃ, ‘atilahuṃ kho tvaṃ, moghapurisa, bāhullāya āvatto’ti (mahāva. 75) bhagavā moghapurisavādena ovadi. Thero aparabhāge ghaṭento vāyamanto cha abhiññā sacchākāsi. Ahampi tathārūpaṃ vīriyaṃ paggaṇhitvā maggaphalāni nibbattessāmī”ti. Ath’assa bhagavā bandhanā pavuttassa paṇḍupalāsassa viya aviruḷhibhāvaṃ dassento imaṃ desanaṃ ārabhi.
Usmīkatopī ti, bhikkhave, tumhe kinti maññatha, ayaṃ ariṭṭho evaṃladdhiko sabbaññutaññāṇena paṭivirujjhitvā vesārajjañāṇaṃ paṭibāhitvā tathāgatassa āṇācakke pahāraṃ dadamāno api nu imasmiṃ dhammavinaye usmīkatopi? Yathā nibbutepi mahante aggikkhandhe khajjupanakamattāpi aggipapaṭikā hotiyeva, yaṃ nissāya puna mahāaggikkhandho bhaveyya. Kiṃ nu kho evaṃ imassa appamattikāpi ñāṇusmā atthi, yaṃ nissāya vāyamanto maggaphalāni nibbatteyyāti? No hetaṃ, bhante ti, bhante, evaṃladdhikassa kuto evarūpā ñāṇusmāti? Maggaphalānaṃ paccayasamatthāya ñāṇusmāya usmīkatabhāvaṃ paṭikkhipantā vadanti. Maṅkubhūto ti nittejabhūto. Pattakkhandho ti patitakkhandho. Appaṭibhāno ti kiñci paṭibhānaṃ apassanto bhinnapaṭibhāno evarūpampi nāma niyyānikasāsanaṃ labhitvā aviruḷhidhammo kiramhi samugghātitapaccayo jātoti attano abhabbataṃ paccavekkhanto pādaṅguṭṭhakena bhūmiṃ khaṇamāno nisīdi.
Paññāyissasi kho ti ayampi pāṭiyekko anusandhi. Ariṭṭho kira cintesi – “bhagavā mayhaṃ maggaphalānaṃ upanissayo pacchinnoti vadati, na kho pana buddhā saupanissayānaṃyeva dhammaṃ desenti, anupanissayānampi desenti, ahaṃ satthu santikā sugatovādaṃ labhitvā attano sampattūpagaṃ kusalaṃ karissāmī”ti. Ath’assa bhagavā ovādaṃ paṭipassambhento “paññāyissasī”tiādimāha. Tassattho, tvaṃyeva, moghapurisa, iminā pāpakena diṭṭhigatena nirayādīsu paññāyissasi, mama santikā tuyhaṃ sugatovādo nāma natthi, na me tayā attho, idhāhaṃ bhikkhū paṭipucchissāmīti.
237
Atha kho bhagavā ti ayampi pāṭiyekko anusandhi. Imasmiñhi ṭhāne bhagavā parisaṃ sodheti, ariṭṭhaṃ gaṇato nissāreti. Sace hi parisagatānaṃ kassaci evaṃ bhaveyya – “ayaṃ ariṭṭho Bhagavatā akathitaṃ kathetuṃ kiṃ sakkhissati, kacci nu kho parisamajjhe Bhagavatā kathāya samāraddhāya sahasā kathitan” ti. Evaṃ kathitaṃ pana na ariṭṭhova suṇāti, aññenapi sutaṃ bhavissati. Athāpissa siyā “yathā satthā ariṭṭhaṃ niggaṇhāti, mampi evaṃ niggaṇheyyāti sutvāpi tuṇhībhāvaṃ āpajjeyyā”ti. “Taṃ sabbaṃ na karissantī”ti. Mayāpi na kathitaṃ, aññena sutampi natthīti “tumhepime, bhikkhave”tiādinā parisāya laddhiṃ sodheti. Parisāya pana laddhisodhaneneva ariṭṭho gaṇato nissārito nāma hoti.
Idāni ariṭṭhassa laddhiṃ pakāsento so vata, bhikkhave tiādimāha. Tattha aññatreva kāmehī tiādīsu yo so, bhikkhave, bhikkhu “te paṭisevato nālaṃ antarāyāyā”ti evaṃladdhiko, so vata kilesakāmehi ceva kilesakāmasampayuttehi saññāvitakkehi ca aññatra, ete dhamme pahāya, vinā etehi dhammehi, vatthukāme paṭisevissati, methunasamācāraṃ samācarissatīti netaṃ ṭhānaṃ vijjati. Idaṃ kāraṇaṃ nāma natthi, aṭṭhānametaṃ anavakāsoti.
238
Evaṃ bhagavā ayaṃ ariṭṭho yathā nāma rajako sugandhānipi duggandhānipi jiṇṇānipi navānipi suddhānipi asuddhānipi vatthāni ekato bhaṇḍikaṃ karoti, evameva bhikkhūnaṃ nicchandarāgapaṇītacīvarādiparibhogañca anibaddhasīlānaṃ gahaṭṭhānaṃ antarāyakaraṃ sacchandarāgaparibhogañca nibaddhasīlānaṃ bhikkhūnaṃ āvaraṇakaraṃ sacchandarāgaparibhogañca sabbaṃ ekasadisaṃ karotīti ariṭṭhassa laddhiṃ pakāsetvā idāni duggahitāya pariyattiyā dosaṃ dassento idha, bhikkhave, ekacce tiādimāha. Tattha pariyāpuṇantī ti uggaṇhanti. Suttan tiādīsu ubhatovibhaṅganiddesakhandhakaparivārā, suttanipāte maṅgalasuttaratanasuttanālakasuātuvaṭṭakasuttāni, aññampi ca suttanāmakaṃ tathāgatavacanaṃ suttan ti veditabbaṃ. Sabbampi sagāthakaṃ suttaṃ geyyan ti veditabbaṃ, visesena saṃyuttake sakalopi sagāthāvaggo. Sakalaṃ abhidhammapiṭakaṃ, niggāthakaṃ suttaṃ, yañca aññampi aṭṭhahi aṅgehi asaṅgahitaṃ buddhavacanaṃ, taṃ veyyākaraṇan ti veditabbaṃ. Dhammapadaṃ, theragāthā, therigāthā, suttanipāte nosuttanāmikā suddhikagāthā ca gāthā ti veditabbā. Somanassañāṇamayikagāthāpaṭisaṃyuttā dveasītisuttantā udānan ti veditabbā. “Vuttañhetaṃ Bhagavatā” tiādinayappavattā (itivu. 1,2) dasuttarasatasuttantā itivuttakan ti veditabbā. Apaṇṇakajātakādīni paṇṇāsādhikāni pañcajātakasatāni jātakan ti veditabbāni. “Cattārome, bhikkhave, acchariyā abbhutā dhammā ānande”tiādinayappavattā (a. ni. 4.129) sabbepi acchariyaabbhutadhammappaṭisaṃyuttā suttantā abbhutadhamman ti veditabbā. Cūḷavedallamahāvedallasammādiṭṭhisakkapañhasaṅkhārabhājaniyamahāpuṇṇamasuttādayo sabbepi vedañca tuṭṭhiñca laddhā laddhā pucchitasuttantā vedallan ti veditabbā.
Atthaṃ na upaparikkhantī ti atthatthaṃ kāraṇatthaṃ na passanti na pariggaṇhanti. Anupaparikkhatan ti anupaparikkhantānaṃ. Na nijjhānaṃ khamantī ti na upaṭṭhahanti na āpāthaṃ āgacchanti, imasmiṃ ṭhāne sīlaṃ samādhi vipassanā maggo phalaṃ vaṭṭaṃ vivaṭṭaṃ kathitanti evaṃ jānituṃ na sakkā hontīti attho. Te upārambhānisaṃsā cevā ti te paresaṃ vāde dosāropanānisaṃsā hutvā pariyāpuṇantīti attho. Itivādappamokkhānisaṃsā cā ti evaṃ vādapamokkhānisaṃsā, parehi sakavāde dose āropite taṃ dosaṃ evaṃ mocessāmāti imināva kāraṇena pariyāpuṇantīti attho. Tañcassa atthaṃ nānubhontī ti yassa ca maggassa vā phalassa vā atthāya kulaputtā dhammaṃ pariyāpuṇanti, tañcassa dhammassa atthaṃ ete duggahitaggāhino nānubhonti. Api ca parassa vāde upārambhaṃ āropetuṃ attano vādaṃ mocetuṃ asakkontāpi tañca atthaṃ nānubhontiyeva.
239
Alagaddatthiko ti āsivisaatthiko. Gado ti hi visassa nāmaṃ, taṃ tassa alaṃ paripuṇṇaṃ atthīti alagaddo. Bhoge ti sarīre. Idha pana, bhikkhave, ekacce kulaputtā dhammaṃ pariyāpuṇantī ti nittharaṇapariyattivasena uggaṇhanti. Tisso hi pariyattiyo alagaddapariyatti nittharaṇapariyatti bhaṇḍāgārikapariyattīti.
Tattha yo buddhavacanaṃ uggahetvā evaṃ cīvarādīni vā labhissāmi, catuparisamajjhe vā maṃ jānissantīti lābhasakkārahetu pariyāpuṇāti, tassa sā pariyatti alagaddapariyatti nāma. Evaṃ pariyāpuṇato hi buddhavacanaṃ apariyāpuṇitvā niddokkamanaṃ varataraṃ.
Yo pana buddhavacanaṃ uggaṇhitvā sīlassa āgataṭṭhāne sīlaṃ pūretvā samādhissa āgataṭṭhāne samādhigabbhaṃ gaṇhāpetvā vipassanāya āgataṭṭhāne vipassanaṃ paṭṭhapetvā maggaphalānaṃ āgataṭṭhāne maggaṃ bhāvessāmi phalaṃ sacchikarissāmīti uggaṇhāti, tassa sā pariyatti nittharaṇapariyatti nāma hoti.
Khīṇāsavassa pana pariyatti bhaṇḍāgārikapariyatti nāma. Tassa hi apariññātaṃ appahīnaṃ abhāvitaṃ asacchikataṃ vā natthi. So hi pariññātakkhandho pahīnakileso bhāvitamaggo sacchikataphalo, tasmā buddhavacanaṃ pariyāpuṇanto tantidhārako paveṇipālako vaṃsānurakkhakova hutvā uggaṇhāti. Itissa sā pariyatti bhaṇḍāgārikapariyatti nāma hoti.
Yo pana puthujjano chātabhayādīsu ganthadharesu ekasmiṃ ṭhāne vasituṃ asakkontesu sayaṃ bhikkhācārena akilamamāno atimadhuraṃ buddhavacanaṃ mā nassatu, tantiṃ dhāressāmi, vaṃsaṃ ṭhapessāmi, paveṇiṃ pālessāmīti pariyāpuṇāti, tassa pariyatti bhaṇḍāgārikapariyatti hoti, na hotīti? Na hoti. Kasmā? Na attano ṭhāne ṭhatvā pariyāputattā. Puthujjanassa hi pariyatti nāma alagaddā vā hoti nittharaṇā vā, sattannaṃ sekkhānaṃ nittharaṇāva, khīṇāsavassa bhaṇḍāgārikapariyattiyeva. Imasmiṃ pana ṭhāne nittharaṇapariyatti adhippetā.
Nijjhānaṃ khamantī ti sīlādīnaṃ āgataṭṭhānesu idha sīlaṃ kathitaṃ, idha samādhi, idha vipassanā, idha maggo, idha phalaṃ, idha vaṭṭaṃ, idha vivaṭṭanti āpāthaṃ āgacchanti. Tañcassa atthaṃ anubhontī ti yesaṃ maggaphalānaṃ atthāya pariyāpuṇanti. Suggahitapariyattiṃ nissāya maggaṃ bhāvetvā phalaṃ sacchikarontā tañcassa dhammassa atthaṃ anubhavanti. Paravāde upārambhaṃ āropetuṃ sakkontāpi sakavāde āropitaṃ dosaṃ icchiticchitaṭṭhānaṃ gahetvā mocetuṃ sakkontāpi anubhontiyeva. Dīgharattaṃ hitāya sukhāya saṃvattantī ti sīlādīnaṃ āgataṭṭhāne sīlādīni pūrentānampi, paresaṃ vāde sahadhammena upārambhaṃ āropentānampi, sakavādato dosaṃ harantānampi, arahattaṃ patvā parisamajjhe dhammaṃ desetvā dhammadesanāya pasannehi upanīte cattāro paccaye paribhuñjantānampi dīgharattaṃ hitāya sukhāya saṃvattanti.
Evaṃ suggahite buddhavacane ānisaṃsaṃ dassetvā idāni tattheva niyojento tasmā tiha, bhikkhave tiādimāha. Tattha tasmā ti yasmā duggahitapariyatti duggahitaalagaddo viya dīgharattaṃ ahitāya dukkhāya saṃvattati, suggahitapariyatti suggahitaalagaddo viya dīgharattaṃ hitāya sukhāya saṃvattati, tasmāti attho. Tathā naṃ dhāreyyāthā ti tatheva naṃ dhāreyyātha, teneva atthena gaṇheyyātha. Ye vā panāssu viyattā bhikkhū ti ye vā pana aññe sāriputtamoggallānamahākassapamahākaccānādikā byattā paṇḍitā bhikkhū assu, te pucchitabbā. Ariṭṭhena viya pana mama sāsane na kalalaṃ vā kacavaraṃ vā pakkhipitabbaṃ.
240
Kullūpaman ti kullasadisaṃ. Nittharaṇatthāyā ti caturoghanittharaṇatthāya. Udakaṇṇavan ti yañhi udakaṃ gambhīraṃ na puthulaṃ. Puthulaṃ vā pana na gambhīraṃ, na taṃ aṇṇavoti vuccati. Yaṃ pana gambhīrañceva puthulañca, taṃ aṇṇavoti vuccati. Tasmā mahantaṃ udakaṇṇavan ti mahantaṃ puthulaṃ gambhīraṃ udakanti ayamettha attho. Sāsaṅkaṃ nāma yattha corānaṃ nivutthokāso dissati. Ṭhitokāso, nisinnokāso, nipannokāso dissati. Sappaṭibhayaṃ nāma yattha corehi manussā hatā dissanti, viluttā dissanti, ākoṭitā dissanti. Uttarasetū ti udakaṇṇavassa upari baddho setu. Kullaṃ bandhitvā ti kullo nāma taraṇatthāya kalāpaṃ katvā baddho. Pattharitvā baddhā pana padaracāṭiādayo uḷumpoti vuccanti. Uccāretvā ti ṭhapetvā. Kiccakārī ti pattakārī yuttakārī, patirūpakārīti attho. Dhammāpi vo pahātabbā ti ettha dhammā ti samathavipassanā. Bhagavā hi samathepi chandarāgaṃ pajahāpesi, vipassanāyapi. Samathe chandarāgaṃ kattha pajahāpesi? “Iti kho, udāyi, nevasaññānāsaññāyatanassapi pahānaṃ vadāmi, passasi no tvaṃ, udāyi, taṃ saṃyojanaṃ aṇuṃ vā thūlaṃ vā, yassāhaṃ no pahānaṃ vadāmī”ti (ma. ni. 2.156) ettha samathe chandarāgaṃ pajahāpesi. “Imaṃ ce tumhe, bhikkhave, diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ na allīyetha na kelāyetha na dhanāyethā”ti (ma. ni. 1.401) ettha vipassanāya chandarāgaṃ pajahāpesi. Idha pana ubhayattha pajahāpento “dhammāpi vo pahātabbā, pageva adhammā”ti āha.
Tatrāyaṃ adhippāyo – bhikkhave, ahaṃ evarūpesu santappaṇītesu dhammesu chandarāgappahānaṃ vadāmi, kiṃ pana imasmiṃ asaddhamme gāmadhamme vasaladhamme duṭṭhulle odakantike, yattha ayaṃ ariṭṭho moghapuriso niddosasaññī pañcasu kāmaguṇesu chandarāgaṃ nālaṃ antarāyāyāti vadati. Ariṭṭhena viya na tumhehi mayhaṃ sāsane kalalaṃ vā kacavaraṃ vā pakkhipitabbanti evaṃ bhagavā imināpi ovādena ariṭṭhaṃyeva niggaṇhāti.
241
Idāni yo pañcasu khandhesu tividhaggāhavasena ahaṃ mamanti gaṇhāti, so mayhaṃ sāsane ayaṃ ariṭṭho viya kalalaṃ kacavaraṃ pakkhipatīti dassento chayimāni, bhikkhave tiādimāha. Tattha diṭṭhiṭṭhānānī ti diṭṭhipi diṭṭhiṭṭhānaṃ, diṭṭhiyā ārammaṇampi diṭṭhiṭṭhānaṃ, diṭṭhiyā paccayopi. Rūpaṃ etaṃ mamā tiādīsu etaṃ mamā ti taṇhāggāho. Esohamasmī ti mānaggāho. Eso me attā ti diṭṭhiggāho. Evaṃ rūpārammaṇā taṇhāmānadiṭṭhiyo kathitā honti. Rūpaṃ pana attāti na vattabbaṃ. Vedanādīsupi eseva nayo. Diṭṭhaṃ rūpāyatanaṃ, sutaṃ saddāyatanaṃ, mutaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, tañhi patvā gahetabbato mutan ti vuttaṃ. Avasesāni sattāyatanāni viññātaṃ nāma. Pattan ti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitan ti pattaṃ vā appattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasā ti cittena anusañcaritaṃ. Lokasmiñhi pariyesitvā pattampi atthi, pariyesitvā nopattampi. Apariyesitvā pattampi atthi, apariyesitvā nopattampi. Tattha pariyesitvā pattaṃ pattaṃ nāma. Pariyesitvā nopattaṃ pariyesitaṃ nāma. Apariyesitvā pattañca, apariyesitvā nopattañca manasānuvicaritaṃ nāma.
Atha vā pariyesitvā pattampi apariyesitvā pattampi pattaṭṭhena pattaṃ nāma. Pariyesitvā nopattaṃ pariyesitaṃ nāma. Apariyesitvā nopattaṃ manasānuvicaritaṃ nāma. Sabbaṃ vā etaṃ manasā anuvicaritattā manasānuvicaritaṃ nāma. Iminā viññāṇārammaṇā taṇhāmānadiṭṭhiyo kathitā, desanāvilāsena heṭṭhā diṭṭhādiārammaṇavasena viññāṇaṃ dassitaṃ. Yampi taṃ diṭṭhiṭṭhānan ti yampi etaṃ so lokotiādinā nayena pavattaṃ diṭṭhiṭṭhānaṃ.
So loko so attā ti yā esā “rūpaṃ attato samanupassatī”tiādinā nayena pavattā diṭṭhi loko ca attā cāti gaṇhāti, taṃ sandhāya vuttaṃ. So pecca bhavissāmī ti so ahaṃ paralokaṃ gantvā nicco bhavissāmi, dhuvo sassato avipariṇāmadhammo bhavissāmi, sinerumahāpathavīmahāsamuddādīhi sassatīhi samaṃ tatheva ṭhassāmi. Tampi etaṃ mamā ti tampi dassanaṃ etaṃ mama, esohamasmi, eso me attāti samanupassati. Iminā diṭṭhārammaṇā taṇhāmānadiṭṭhiyo kathitā. Vipassanāya paṭivipassanākāle viya pacchimadiṭṭhiyā purimadiṭṭhiggahaṇakāle evaṃ hoti.
Sukkapakkhe rūpaṃ netaṃ mamā ti rūpe taṇhāmānadiṭṭhiggāhā paṭikkhittā. Vedanādīsupi eseva nayo. Samanupassatī ti imassa pana padassa taṇhāsamanupassanā mānasamanupassanā diṭṭhisamanupassanā ñāṇasamanupassanāti catasso samanupassanāti attho. Tā kaṇhapakkhe tissannaṃ samanupassanānaṃ, sukkapakkhe ñāṇasamanupassanāya vasena veditabbā. Asati na paritassatī ti avijjamāne bhayaparitassanāya taṇhāparitassanāya vā na paritassati. Iminā bhagavā ajjhattakkhandhavināse aparitassamānaṃ khīṇāsavaṃ dassento desanaṃ matthakaṃ pāpesi.
242
Evaṃ vutte aññataro bhikkhū ti evaṃ Bhagavatā vutte aññataro anusandhikusalo bhikkhu – “Bhagavatā ajjhattakkhandhavināse aparitassantaṃ khīṇāsavaṃ dassetvā desanā niṭṭhāpitā, ajjhattaṃ aparitassante kho pana sati ajjhattaṃ paritassakena bahiddhā parikkhāravināse paritassakena aparitassakena cāpi bhavitabbaṃ. Iti imehi catūhi kāraṇehi ayaṃ pañho pucchitabbo”ti cintetvā ekaṃsaṃ cīvaraṃ katvā añjaliṃ paggayha bhagavantaṃ etadavoca. Bahiddhā asatī ti bahiddhā parikkhāravināse. Ahu vata me ti ahosi vata me bhaddakaṃ yānaṃ vāhanaṃ hiraññaṃ suvaṇṇanti attho. Taṃ vata me natthī ti taṃ vata idāni mayhaṃ natthi, rājūhi vā corehi vā haṭaṃ, agginā vā daḍḍhaṃ, udakena vā vuḷhaṃ, paribhogena vā jiṇṇaṃ. Siyā vata me ti bhaveyya vata mayhaṃ yānaṃ vāhanaṃ hiraññaṃ suvaṇṇaṃ sāli vīhi yavo godhumo. Taṃ vatāhaṃ na labhāmī ti tamahaṃ alabhamāno tadanucchavikaṃ kammaṃ akatvā nisinnattā idāni na labhāmīti socati, ayaṃ agāriyasocanā, anagāriyassa pattacīvarādīnaṃ vasena veditabbā.
Aparitassanāvāre na evaṃ hotī ti yehi kilesehi evaṃ bhaveyya, tesaṃ pahīnattā na evaṃ hoti. Diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānan ti diṭṭhīnañca diṭṭhiṭṭhānānañca diṭṭhādhiṭṭhānānañca diṭṭhipariyuṭṭhānānañca abhinivesānusayānañca. Sabbasaṅkhārasamathāyā ti nibbānatthāya. Nibbānañhi āgamma sabbasaṅkhārāiñjitāni, sabbasaṅkhāracalanāni sabbasaṅkhāravipphanditāni sammanti vūpasammanti, tasmā taṃ, “sabbasaṅkhārasamatho”ti vuccati. Tadeva ca āgamma khandhūpadhi kilesūpadhi abhisaṅkhārūpadhi, pañcakāmaguṇūpadhīti ime upadhayo paṭinissajjiyanti, taṇhā khīyati virajjati nirujjhati, tasmā taṃ, “sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho”ti vuccati. Nibbānāyā ti ayaṃ panassa sarūpaniddeso, iti sabbeheva imehi padehi nibbānassa sacchikiriyatthāya dhammaṃ desentassāti ayamattho dīpito. Tassevaṃ hotī ti tassa diṭṭhigatikassa ucchijjissāmi nāmassu, vinassissāmi nāmassu, nāssu nāma bhavissāmī ti evaṃ hoti. Diṭṭhigatikassa hi tilakkhaṇaṃ āropetvā suññatāpaṭisaṃyuttaṃ katvā desiyamānaṃ dhammaṃ suṇantassa tāso uppajjati. Vuttañhetaṃ – “tāso heso, bhikkhave, asutavato puthujjanassa no cassaṃ, no ca me siyā”ti (saṃ. ni. 3.55).
243
Ettāvatā bahiddhāparikkhāravināse tassanakassa ca notassanakassa ca ajjhattakkhandhavināse tassanakassa ca notassanakassa cāti imesaṃ vasena catukkoṭikā suññatā kathitā. Idāni bahiddhā parikkhāraṃ pariggahaṃ nāma katvā, vīsativatthukaṃ sakkāyadiṭṭhiṃ attavādupādānaṃ nāma katvā, sakkāyadiṭṭhipamukhā dvāsaṭṭhi diṭṭhiyo diṭṭhinissayaṃ nāma katvā tikoṭikaṃ suññataṃ dassetuṃ taṃ, bhikkhave, pariggahan tiādimāha. Tattha pariggahan ti bahiddhā parikkhāraṃ. Pariggaṇheyyāthā ti yathā viññū manusso pariggaṇheyya. Ahampi kho taṃ, bhikkhave ti, bhikkhave, tumhepi na passatha, ahampi na passāmi, iti evarūpo pariggaho natthīti dasseti. Evaṃ sabbattha attho veditabbo.
244
Evaṃ tikoṭikaṃ suññataṃ dassetvā idāni ajjhattakkhandhe attāti bahiddhā parikkhāre attaniyanti katvā dvikoṭikaṃ dassento attani vā, bhikkhave, satī tiādimāha. Tattha ayaṃ saṅkhepattho, bhikkhave, attani vā sati idaṃ me parikkhārajātaṃ attaniyanti assa, attaniyeva vā parikkhāre sati ayaṃ me attā imassa parikkhārassa sāmīti, evaṃ ahanti. Sati mamāti, mamāti sati ahanti yuttaṃ bhaveyya. Saccato ti bhūtato, thetato ti tathato thirato vā.
Idāni ime pañcakkhandhe aniccaṃ dukkhaṃ anattāti evaṃ tiparivaṭṭavasena aggaṇhanto ayaṃ ariṭṭho viya mayhaṃ sāsane kalalaṃ kacavaraṃ pakkhipatīti dassento taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā tiādimāha. Tattha aniccaṃ, bhante ti, bhante, yasmā hutvā na hoti, tasmā aniccaṃ. Uppādavayavattito vipariṇāmatāvakālikaniccapaṭikkhepaṭṭhena vāti catūhi kāraṇehi aniccaṃ. Dukkhaṃ, bhante ti, bhante, paṭipīḷanākārena dukkhaṃ, santāpadukkhamadukkhavatthukasukhapaṭikkhepaṭṭhena vāti catūhi kāraṇehi dukkhaṃ. Vipariṇāmadhamman ti bhavasaṅkantiupagamanasabhāvaṃ pakatibhāvavijahanasabhāvaṃ. Kallaṃ nu taṃ samanupassituṃ etaṃ mama, esohamasmi, eso me attā ti yuttaṃ nu kho taṃ imesaṃ tiṇṇaṃ taṇhāmānadiṭṭhiggāhānaṃ vasena ahaṃ mamāti evaṃ gahetuṃ. No hetaṃ, bhante ti iminā te bhikkhū avasavattanākārena rūpaṃ, bhante, anattāti paṭijānanti. Suññaassāmikaanissaraattapaṭikkhepaṭṭhena vāti catūhi kāraṇehi anattā.
Bhagavā hi katthaci aniccavasena anattattaṃ dasseti, katthaci dukkhavasena, katthaci ubhayavasena. “Cakkhu attāti yo vadeyya, taṃ na upapajjati, cakkhussa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, attā me uppajjati ca veti cāti icc-assa evamāgataṃ hoti, tasmā taṃ na upapajjati cakkhu attāti yo vadeyya, iti cakkhu anattā”ti (ma. ni. 3.422) imasmiñhi chachakkasutte aniccavasena anattataṃ dasseti. “Rūpañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya, labbhetha ca rūpe ‘evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’ti. Yasmā ca kho, bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati, na ca labbhati rūpe ‘evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’”ti (mahāva. 20; saṃ. ni. 3.59) imasmiṃ anattalakkhaṇasutte dukkhavasena anattataṃ dasseti. “Rūpaṃ, bhikkhave, aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabban” ti (saṃ. ni. 3.76) imasmiṃ arahattasutte ubhayavasena anattataṃ dasseti. Kasmā? Aniccaṃ dukkhañca pākaṭaṃ. Anattāti na pākaṭaṃ.
Paribhogabhājanādīsu hi bhinnesu aho aniccanti vadanti, aho anattāti vattā nāma natthi. Sarīre gaṇḍapiḷakādīsu vā uṭṭhitāsu kaṇṭakena vā viddhā aho dukkhanti vadanti, aho anattāti pana vattā nāma natthi. Kasmā? Idañhi anattalakkhaṇaṃ nāma avibhūtaṃ duddasaṃ duppaññāpanaṃ. Tena taṃ bhagavā aniccavasena vā dukkhavasena vā ubhayavasena vā dasseti. Tayidaṃ imasmimpi teparivaṭṭe aniccadukkhavaseneva dassitaṃ. Vedanādīsupi eseva nayo.
Tasmā tiha, bhikkhave ti, bhikkhave, yasmā etarahi aññadāpi rūpaṃ aniccaṃ dukkhaṃ anattā, tasmāti attho. Yaṃkiñci rūpan tiādīni visuddhimagge khandhaniddese vitthāritāneva.
245
Nibbindatī ti ukkaṇṭhati. Ettha ca nibbidā ti vuṭṭhānagāminīvipassanā adhippetā. Vuṭṭhānagāminīvipassanāya hi bahūni nāmāni. Esā hi katthaci saññagganti vuttā. Katthaci dhammaṭṭhitiñāṇanti. Katthaci pārisuddhipadhāniyaṅganti. Katthaci paṭipadāñāṇadassanavisuddhīti. Katthaci tammayatāpariyādānanti. Katthaci tīhi nāmehi. Katthaci dvīhīti.
Tattha poṭṭhapādasutte tāva “saññā kho, poṭṭhapāda, paṭhamaṃ uppajjati, pacchā ñāṇan” ti (dī. ni. 1.416) evaṃ saññaggan ti vuttā. Susimasutte “pubbe kho, susima, dhammaṭṭhitiñāṇaṃ, pacchā nibbāne ñāṇan” ti (saṃ. ni. 2.70) evaṃ dhammaṭṭhitiñāṇan ti vuttā. Dasuttarasutte “paṭipadāñāṇadassanavisuddhipadhāniyaṅgan” ti (dī. ni. 3.359) evaṃ pārisuddhipadāniyaṅgan ti vuttā. Rathavinīte “kiṃ nu kho, āvuso, paṭipadāñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī”ti (ma. ni. 1.257) evaṃ paṭipadāñāṇadassanavisuddhī ti vuttā. Saḷāyatanavibhaṅge “atammayataṃ, bhikkhave, nissāya atammayataṃ āgamma yāyaṃ upekkhā nānattā nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā, taṃ nissāya taṃ āgamma evametissā pahānaṃ hoti, evametissā samatikkamo hotī”ti (dī. ni. 3.310) evaṃ tammayatāpariyādānan ti vuttā. Paṭisambhidāmagge “yā ca muñcitukamyatā, yā ca paṭisaṅkhānupassanā, yā ca saṅkhārupekkhā, ime dhammā ekatthā byañjanameva nānan” ti (paṭi. ma. 1.54) evaṃ tīhi nāmehi vuttā. Paṭṭhāne “anulomaṃ gotrabhussa anantarapaccayena paccayo, anulomaṃ vodānassa anantarapaccayena paccayo”ti (paṭṭhā. 1.1.417) evaṃ dvīhi nāmehi vuttā. Imasmiṃ pana alagaddasutte nibbindatīti nibbidānāmena āgatā.
Nibbidā virajjatī ti ettha virāgo ti maggo virāgā vimuccatī ti ettha virāgena maggena vimuccatīti phalaṃ kathitaṃ. Vimuttasmiṃ vimuttamiti ñāṇaṃ hotī ti idha paccavekkhaṇā kathitā.
Evaṃ vimuttacittaṃ mahākhīṇāsavaṃ dassetvā idāni tassa yathābhūtehi pañcahi kāraṇehi nāmaṃ gaṇhanto ayaṃ vuccati, bhikkhave tiādimāha. Avijjā ti vaṭṭamūlikā avijjā. Ayañ hi durukkhipanaṭṭhena paligho ti vuccati. Tenesa tassa ukkhittattā ukkhittapaligho ti vutto. Tālāvatthukatā ti sīsacchinnatālo viya katā, samūlaṃ vā tālaṃ uddharitvā tālassa vatthu viya katā, yathā tasmiṃ vatthusmiṃ puna so tālo na paññāyati, evaṃ puna apaññattibhāvaṃ nītāti attho. Ponobbhaviko ti punabbhavadāyako. Jātisaṃsāro tiādīsu jāyanavasena ceva saṃsaraṇavasena ca evaṃ laddhanāmānaṃ punabbhavakhandhānaṃ paccayo kammābhisaṅkhāro. So hi punappunaṃ uppattikaraṇavasena parikkhipitvā ṭhitattā parikkhā ti vuccati, tenesa tassā saṃkiṇṇattā vikiṇṇattā saṃkiṇṇaparikkho ti vutto. Taṇhā ti vaṭṭamūlikā taṇhā. Ayañ hi gambhīrānugataṭṭhena esikā ti vuccati. Tenesa tassā abbūḷhattā luñcitvā chaḍḍitattā abbūḷhesiko ti vutto. Orambhāgiyānī ti oraṃ bhajanakāni kāmabhave upapattipaccayāni. Etāni hi kavāṭaṃ viya nagaradvāraṃ cittaṃ pidahitvā ṭhitattā aggaḷā ti vuccanti. Tenesa tesaṃ nirākatattā bhinnattā niraggaḷo ti vutto. Ariyo ti nikkileso parisuddho. Pannaddhajo ti patitamānaddhajo. Pannabhāro ti khandhabhārakilesabhāraabhisaṅkhārabhārapañcakāmaguṇabhārā pannā orohitā assāti pannabhāro. Api ca idha mānabhārasseva oropitattā pannabhāroti adhippeto. Visaṃyutto ti catūhi yogehi sabbakilesehi ca visaṃyutto. Idha pana mānasaṃyogeneva visaṃyuttattā visaṃyuttoti adhippeto. Asmimāno ti rūpe asmīti māno, vedanāya… saññāya… saṅkhāresu… viññāṇe asmīti māno.
Ettāvatā Bhagavatā maggena kilese khepetvā nirodhasayanavaragatassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā viharato khīṇāsavassa kālo dassito. Yathā hi dve nagarāni ekaṃ coranagaraṃ, ekaṃ khemanagaraṃ. Atha ekassa mahāyodhassa evaṃ bhaveyya – “yāvimaṃ coranagaraṃ tiṭṭhati, tāva khemanagaraṃ bhayato na muccati, coranagaraṃ anagaraṃ karissāmī”ti sannāhaṃ katvā khaggaṃ gahetvā coranagaraṃ upasaṅkamitvā nagaradvāre ussāpite esikatthambhe khaggena chinditvā sadvārabāhakaṃ kavāṭaṃ chinditvā palighaṃ ukkhipitvā pākāraṃ bhindanto parikkhaṃ saṃkiritvā nagarasobhanatthāya ussite dhaje pātetvā nagaraṃ agginā jhāpetvā khemanagaraṃ pavisitvā pāsādaṃ abhiruyha ñātigaṇaparivuto surasabhojanaṃ bhuñjeyya, evaṃ coranagaraṃ viya sakkāyo, khemanagaraṃ viya nibbānaṃ, mahāyodho viya yogāvacaro. Tassevaṃ hoti, “yāva sakkāyavaṭṭaṃ vattati, tāva dvattiṃsakammakāraṇaaṭṭhanavutirogapañcavīsatimahābhayehi parimuccanaṃ natthī”ti. So mahāyodho viya sannāhaṃ sīlasannāhaṃ katvā, paññākhaggaṃ gahetvā khaggena esikatthambhe viya arahattamaggena taṇhesikaṃ luñcitvā, so yodho sadvārabāhakaṃ nagarakavāṭaṃ viya pañcorambhāgiyasaṃyojanaggaḷaṃ ugghāṭetvā, so yodho palighaṃ viya, avijjāpalighaṃ ukkhipitvā, so yodho pākāraṃ bhindanto parikkhaṃ viya kammābhisaṅkhāraṃ bhindanto jātisaṃsāraparikkhaṃ saṃkiritvā, so yodho nagarasobhanatthāya ussāpite dhaje viya mānaddhaje pātetvā sakkāyanagaraṃ jhāpetvā, so yodho khemanagare uparipāsāde surasabhojanaṃ viya kilesanibbānaṃ nagaraṃ pavisitvā amatanirodhārammaṇaṃ phalasamāpattisukhaṃ anubhavamāno kālaṃ vītināmeti.
246
Idāni evaṃ vimuttacittassa khīṇāsavassa parehi anadhigamanīyaviññāṇataṃ dassento evaṃ vimuttacittaṃ kho tiādimāha. Tattha anvesan ti anvesantā gavesantā. Idaṃ nissitan ti idaṃ nāma nissitaṃ. Tathāgatassā ti ettha sattopi tathāgato ti adhippeto, uttamapuggalo khīṇāsavopi. Ananuvijjo ti asaṃvijjamāno vā avindeyyo vā. Tathāgatoti hi satte gahite asaṃvijjamānoti attho vaṭṭati, khīṇāsave gahite avindeyyoti attho vaṭṭati.
Tattha purimanaye ayamadhippāyo – bhikkhave, ahaṃ diṭṭheva dhamme dharamānakaṃyeva khīṇāsavaṃ tathāgato satto puggaloti na paññapemi. Appaṭisandhikaṃ pana parinibbutaṃ khīṇāsavaṃ sattoti vā puggaloti vā kiṃ paññapessāmi? Ananuvijjo tathāgato. Na hi paramatthato satto nāma koci atthi, tassa avijjamānassa idaṃ nissitaṃ viññāṇanti anvesantāpi kiṃ adhigacchissanti? Kathaṃ paṭilabhissantīti attho. Dutiyanaye ayamadhippāyo – bhikkhave, ahaṃ diṭṭheva dhamme dharamānakaṃyeva khīṇāsavaṃ viññāṇavasena indādīhi avindiyaṃ vadāmi. Na hi saindā devā sabrahmakā sapajāpatikā anvesantāpi khīṇāsavassa vipassanācittaṃ vā maggacittaṃ vā phalacittaṃ vā, idaṃ nāma ārammaṇaṃ nissāya vattatīti jānituṃ sakkonti. Te appaṭisandhikassa parinibbutassa kiṃ jānissantīti?
Asatā ti asantena. Tucchā ti tucchakena. Musā ti musāvādena. Abhūtenā ti yaṃ natthi, tena. Abbhācikkhantī ti abhiācikkhanti, abhibhavitvā vadanti. Venayiko ti vinayati vināsetīti vinayo, so eva venayiko, sattavināsakoti adhippāyo. Yathā cāhaṃ na, bhikkhave ti, bhikkhave, yena vākārena ahaṃ na sattavināsako. Yathā cāhaṃ na vadāmī ti yena vā kāraṇena ahaṃ sattavināsaṃ na paññapemi. Idaṃ vuttaṃ hoti – yathāhaṃ na sattavināsako, yathā ca na sattavināsaṃ paññapemi, tathā maṃ te bhonto samaṇabrāhmaṇā “venayiko samaṇo gotamo”ti vadantā sattavināsako samaṇo gotamoti ca, “sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapetī”ti vadantā sattavināsaṃ paññapetīti ca asatā tucchā musā abhūtena abbhācikkhantīti.
Pubbe cā ti pubbe mahābodhimaṇḍamhiyeva ca. Etarahi cā ti etarahi dhammadesanāyañca. Dukkhañceva paññapemi, dukkhassa ca nirodhan ti dhammacakkaṃ appavattetvā bodhimaṇḍe viharantopi dhammacakkappavattanato paṭṭhāya dhammaṃ desentopi catusaccameva paññapemīti attho. Ettha hi dukkhaggahaṇena tassa mūlabhūto samudayo, nirodhaggahaṇena taṃsampāpako maggo gahitova hotīti veditabbo. Tatra ce ti tasmiṃ catusaccappakāsane. Pare ti saccāni ājānituṃ paṭivijjhituṃ asamatthapuggalā. Akkosantī ti dasahi akkosavatthūhi akkosanti. Paribhāsantī ti vācāya paribhāsanti. Rosenti vihesentī ti rosessāma vihesessāmāti adhippāyena ghaṭṭenti dukkhāpenti. Tatrā ti tesu akkosādīsu, tesu vā parapuggalesu. Āghāto ti kopo. Appaccayo ti domanassaṃ. Anabhiraddhī ti atuṭṭhi.
Tatra ce ti catusaccappakāsaneyeva. Pare ti catusaccappakāsanaṃ ājānituṃ paṭivijjhituṃ samatthapuggalā. Ānando ti ānandapīti. Uppilāvitattan ti uppilāpanapīti. Tatra ce ti catusaccappakāsanamhiyeva. Tatrā ti sakkārādīsu. Yaṃ kho idaṃ pubbe pariññātan ti idaṃ khandhapañcakaṃ pubbe bodhimaṇḍe tīhi pariññāhi pariññātaṃ. Tatthame ti tasmiṃ khandhapañcake ime. Kiṃ vuttaṃ hoti? Tatrāpi tathāgatassa ime sakkārā mayi karīyantīti vā ahaṃ ete anubhavāmīti vā na hoti. Pubbe pariññātakkhandhapañcakaṃyeva ete sakkāre anubhotīti ettakameva hotīti. Tasmā ti yasmā saccāni paṭivijjhituṃ asamatthā tathāgatampi akkosanti, tasmā. Sesaṃ vuttanayen’eva veditabbaṃ.
247
Tasmā tiha, bhikkhave, yaṃ na tumhākan ti yasmā attaniyepi chandarāgappahānaṃ dīgharattaṃ hitāya sukhāya saṃvattati, tasmā yaṃ na tumhākaṃ, taṃ pajahathāti attho. Yathāpaccayaṃ vā kareyyā ti yathā yathā iccheyya tathā tathā kareyya. Na hi no etaṃ, bhante, attā vā ti, bhante, etaṃ tiṇakaṭṭhasākhāpalāsaṃ amhākaṃ neva attā na amhākaṃ rūpaṃ na viññāṇanti vadanti. Attaniyaṃ vā ti amhākaṃ cīvarādiparikkhāropi na hotīti attho. Evameva kho, bhikkhave, yaṃ na tumhākaṃ taṃ pajahathā ti bhagavā, khandhapañcakaṃyeva na tumhākanti dassetvā pajahāpeti, tañca kho na uppāṭetvā, luñcitvā vā. Chandarāgavinayena panetaṃ pajahāpeti.
248
Evaṃ svākkhāto ti ettha tiparivaṭṭato paṭṭhāya yāva imaṃ ṭhānaṃ āharitumpi vaṭṭati, paṭilomena pemamattakena saggaparāyaṇato paṭṭhāya yāva imaṃ ṭhānaṃ āharitumpi vaṭṭati. Svākkhāto ti sukathito. Sukathitattā eva uttāno vivaṭo pakāsito. Chinnapilotiko ti pilotikā vuccati chinnaṃ bhinnaṃ tattha tattha sibbitaṃ gaṇṭhikataṃ jiṇṇaṃ vatthaṃ, taṃ yassa natthi, aṭṭhahatthaṃ vā navahatthaṃ vā ahatasāṭakaṃ nivattho, so chinnapilotiko nāma. Ayampi dhammo tādiso, na hettha kohaññādivasena chinnabhinnasibbitagaṇṭhikatabhāvo atthi. Api ca kacavaro pilotikoti vuccati. Imasmiñca sāsane samaṇakacavaraṃ nāma patiṭṭhātuṃ na labhati. Tenevāha –
“Kāraṇḍavaṃ niddhamatha, kasambuñcāpakassatha;
Tato palāpe vāhetha, assamaṇe samaṇamānine.
Niddhamitvāna pāpicche, pāpaācāragocare;
Suddhā suddhehi saṃvāsaṃ, kappayavho patissatā;
Tato samaggā nipakā, dukkhassantaṃ karissathā”ti. (su. ni. 283-285);
Iti samaṇakacavarassa chinnattāpi ayaṃ dhammo chinnapilotiko nāma hoti. Vaṭṭaṃ tesa ṃ natthi paññāpanāyā ti tesaṃ vaṭṭaṃ apaññattibhāvaṃ gataṃ nippaññattikaṃ jātaṃ. Evarūpo mahākhīṇāsavo evaṃ svākkhāte sāsaneyeva uppajjati. Yathā ca khīṇāsavo, evaṃ anāgāmiādayopi.
Tattha dhammānusārino saddhānusārino ti ime dve sotāpattimaggaṭṭhā honti. Yathāha – “katamo ca puggalo dhammānusārī? Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo dhammānusārī. Sotāpattiphalasacchikiriyāya paṭipanno puggalo dhammānusārī, phale ṭhito diṭṭhippatto. Katamo ca puggalo saddhānusārī? Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo saddhānusārī. Sotāpattiphalasacchikiriyāya paṭipanno puggalo saddhānusārī, phale ṭhito saddhāvimutto”ti (pu. pa. 30). Yesaṃ mayi saddhāmattaṃ pemamattan ti iminā yesaṃ añño ariyadhammo natthi, tathāgate pana saddhāmattaṃ pemamattameva hoti. Te vipassakapuggalā adhippetā. Vipassakabhikkhūnañhi evaṃ vipassanaṃ paṭṭhapetvā nisinnānaṃ dasabale ekā saddhā ekaṃ pemaṃ uppajjati. Tāya saddhāya tena pemena hatthe gahetvā sagge ṭhapitā viya honti, niyatagatikā kira ete. Porāṇakattherā pana evarūpaṃ bhikkhuṃ cūḷasotāpannoti vadanti. Sesaṃ sabbattha uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Alagaddūpamasuttavaṇṇanā niṭṭhitā.
3. Vammikasuttavaṇṇanā
249
Evaṃ me sutan ti vammikasuttaṃ. Tattha āyasmā ti piyavacanametaṃ. Kumārakassapo ti tassa nāmaṃ. Kumārakāle pabbajitattā pana Bhagavatā, “kassapaṃ pakkosatha, idaṃ phalaṃ vā khādanīyaṃ vā kassapassa dethā”ti vutte, katarassa kassapassāti kumārakassapassāti evaṃ gahitanāmattā tato paṭṭhāya vuḍḍhakālepi “kumārakassapo” tveva vuccati. Api ca raññā posāvanikaputtattāpi taṃ “kumārakassapo”ti sañjāniṃsu. Ayaṃ panassa pubbayogato paṭṭhāya āvibhāvakathā –
Thero kira padumuttarassa bhagavato kāle seṭṭhiputto ahosi. Athekadivasaṃ bhagavantaṃ citrakathiṃ ekaṃ attano sāvakaṃ ṭhānantare ṭhapentaṃ disvā bhagavato sattāhaṃ dānaṃ datvā, “ahampi bhagavā anāgate ekassa buddhassa ayaṃ thero viya citrakathī sāvako bhaveyyan” ti patthanaṃ katvā puññāni karonto kassapassa bhagavato sāsane pabbajitvā visesaṃ nibbattetuṃ nāsakkhi.
Tadā kira parinibbutassa bhagavato sāsane osakkante pañca bhikkhū nisseṇiṃ bandhitvā pabbataṃ abhiruyha samaṇadhammaṃ akaṃsu. Saṅghatthero tatiyadivase arahattaṃ patto. Anuthero catutthadivase anāgāmī ahosi. Itare tayo visesaṃ nibbattetuṃ asakkontā devaloke nibbattiṃsu. Tesaṃ ekaṃ buddhantaraṃ devesu ca manussesu ca sampattiṃ anubhontānaṃ eko takkasilāyaṃ rājakule nibbattitvā pukkusāti nāma rājā hutvā bhagavantaṃ uddissa pabbajitvā rājagahaṃ gacchanto kumbhakārasālāyaṃ bhagavato dhammadesanaṃ sutvā anāgāmiphalaṃ patto. Eko ekasmiṃ samuddapaṭṭane kulaghare nibbattitvā nāvaṃ āruyha bhinnanāvo dārucīrāni nivāsetvā lābhasampattiṃ patto, “ahaṃ arahā”ti cittaṃ uppādetvā, “na tvaṃ arahā, gaccha satthāraṃ pañhaṃ pucchā”ti atthakāmāya devatāya codito tathā katvā arahattaphalaṃ patto.
Eko rājagahe ekissā kuladārikāya kucchimhi uppanno. Sā ca paṭhamaṃ mātāpitaro yācitvā pabbajjaṃ alabhamānā kulagharaṃ gatā gabbhasaṇṭhitampi ajānantī sāmikaṃ ārādhetvā tena anuññātā bhikkhunīsu pabbajitā. Tassā gabbhininimittaṃ disvā bhikkhuniyo devadattaṃ pucchiṃsu, so “assamaṇī”ti āha. Dasabalaṃ pucchiṃsu, satthā upālittheraṃ paṭicchāpesi. Thero sāvatthinagaravāsīni kulāni visākhañca upāsikaṃ pakkosāpetvā sodhento, – “pure laddho gabbho, pabbajjā arogā”ti āha. Satthā “suvinicchitaṃ adhikaraṇan” ti therassa sādhukāraṃ adāsi. Sā bhikkhunī suvaṇṇabimbasadisaṃ puttaṃ vijāyi, taṃ gahetvā rājā pasenadi kosalo posāpesi. “Kassapo”ti cassa nāmaṃ katvā aparabhāge alaṅkaritvā satthu santikaṃ netvā pabbājesi. Iti rañño posāvanikaputtattāpi taṃ “kumārakassapo”ti sañjāniṃsūti.
Andhavane ti evaṃnāmake vane. Taṃ kira vanaṃ dvinnaṃ buddhānaṃ kāle avijahitanāmaṃ andhavanaṃtveva paññāyati. Tatrāyaṃ paññattivibhāvanā – appāyukabuddhānañhi sarīradhātu na ekagghanā hoti. Adhiṭṭhānānubhāvena vippakiriyati. Teneva amhākampi bhagavā, – “ahaṃ na ciraṭṭhitiko, appakehi sattehi ahaṃ diṭṭho, yehi na diṭṭho, teva bahutarā, te me dhātuyo ādāya tattha tattha pūjentā saggaparāyaṇā bhavissantī”ti parinibbānakāle, “attano sarīraṃ vippakiriyatū”ti adhiṭṭhāsi. Dīghāyukabuddhānaṃ pana suvaṇṇakkhandho viya ekagghanaṃ dhātusarīraṃ tiṭṭhati.
Kassapassāpi bhagavato tatheva aṭṭhāsi. Tato mahājanā sannipatitvā, “dhātuyo ekagghanā na sakkā viyojetuṃ, kiṃ karissāmā”ti sammantayitvā ekagghanameva cetiyaṃ karissāma, kittakaṃ pana hotu tanti āhaṃsu. Eke sattayojaniyanti āhaṃsu. Etaṃ atimahantaṃ, anāgate jaggituṃ na sakkā, chayojanaṃ hotu, pañcayojanaṃ… catuyojanaṃ… tiyojanaṃ… dviyojanaṃ… ekayojanaṃ hotūti sanniṭṭhānaṃ katvā iṭṭhakā kīdisā hontūti bāhirante iṭṭhakā rattasuvaṇṇamayā ekagghanā satasahassagghanikā hontu, abbhantarimante paññāsasahassagghanikā. Haritālamanosilāhi mattikākiccaṃ kayiratu, telena udakakiccanti niṭṭhaṃ gantvā cattāri mukhāni catudhā vibhajiṃsu. Rājā ekaṃ mukhaṃ gaṇhi, rājaputto pathavindarakumāro ekaṃ, amaccānaṃ jeṭṭhako hutvā senāpati ekaṃ, janapadānaṃ jeṭṭhako hutvā seṭṭhi ekaṃ.
Tattha dhanasampannatāya rājāpi suvaṇṇaṃ nīharāpetvā attanā gahitamukhe kammaṃ ārabhi, uparājāpi, senāpatipi. Seṭṭhinā gahitamukhe pana kammaṃ olīyati. Tato yasorato nāma eko upāsako tepiṭako bhāṇako anāgāmī ariyasāvako, so kammaṃ olīyatīti ñatvā pañca sakaṭasatāni yojāpetvā janapadaṃ gantvā “kassapasammāsambuddho vīsativassasahassāni ṭhatvā parinibbuto. Tassa yojanikaṃ ratanacetiyaṃ kayirati, yo yaṃ dātuṃ ussahati suvaṇṇaṃ vā hiraññaṃ vā sattaratanaṃ vā haritālaṃ vā manosilaṃ vā, so taṃ detū”ti samādapesi. Manussā attano attano thāmena hiraññasuvaṇṇādīni adaṃsu. Asakkontā telataṇḍulādīni dentiyeva. Upāsako telataṇḍulādīni kammakārānaṃ bhattavetanatthaṃ pahiṇāti, avasesehi suvaṇṇaṃ cetāpetvā pahiṇāti, evaṃ sakalajambudīpaṃ acari.
Cetiye kammaṃ niṭṭhitanti cetiyaṭṭhānato paṇṇaṃ pahiṇiṃsu – “niṭṭhitaṃ kammaṃ ācariyo āgantvā cetiyaṃ vandatū”ti. Sopi paṇṇaṃ pahiṇi – “mayā sakalajambudīpo samādapito, yaṃ atthi, taṃ gahetvā kammaṃ niṭṭhāpentū”ti. Dvepi paṇṇāni antarāmagge samāgamiṃsu. Ācariyassa paṇṇato pana cetiyaṭṭhānato paṇṇaṃ paṭhamataraṃ ācariyassa hatthaṃ agamāsi. So paṇṇaṃ vācetvā cetiyaṃ vandissāmīti ekakova nikkhami. Antarāmagge aṭaviyaṃ pañca corasatāni uṭṭhahiṃsu. Tatrekacce taṃ disvā iminā sakalajambudīpato hiraññasuvaṇṇaṃ sampiṇḍitaṃ, nidhikumbhī no pavaṭṭamānā āgatāti avasesānaṃ ārocetvā taṃ aggahesuṃ. Kasmā tātā, maṃ gaṇhathāti? Tayā sakalajambudīpato sabbaṃ hiraññasuvaṇṇaṃ sampiṇḍitaṃ, amhākampi thokaṃ thokaṃ dehīti. Kiṃ tumhe na jānātha, kassapo bhagavā parinibbuto, tassa yojanikaṃ ratanacetiyaṃ kayirati, tadatthāya mayā samādapitaṃ, no attano atthāya. Taṃ taṃ laddhaladdhaṭṭhānato tattheva pesitaṃ, mayhaṃ pana nivatthasāṭakamattaṃ ṭhapetvā aññaṃ vittaṃ kākaṇikampi natthīti.
Eke, “evametaṃ vissajetha ācariyan” ti āhaṃsu. Eke, “ayaṃ rājapūjito amaccapūjito, amhesu kañcideva nagaravīthiyaṃ disvā rājarājamahāmattādīnaṃ ārocetvā anayavyasanaṃ pāpuṇāpeyyā”ti āhaṃsu. Upāsako, “tātā, nāhaṃ evaṃ karissāmī”ti āha. Tañca kho tesu kāruññena, na attano jīvitanikantiyā. Atha tesu gahetabbo vissajjetabboti vivadantesu gahetabboti laddhikā eva bahutarā hutvā jīvitā voropayiṃsu.
Tesaṃ balavaguṇe ariyasāvake aparādhena nibbutadīpasikhā viya akkhīni antaradhāyiṃsu. Te, “kahaṃ bho cakkhu, kahaṃ bho cakkhū”ti vippalapantā ekacce ñātakehi gehaṃ nītā. Ekacce noñātakā anāthāti tattheva aṭaviyaṃ rukkhamūle paṇṇasālāyaṃ vasiṃsu. Aṭaviṃ āgatamanussā kāruññena tesaṃ taṇḍulaṃ vā puṭabhattaṃ vā paribbayaṃ vā denti. Dārupaṇṇādīnaṃ atthāya gantvā āgatā manussā kuhiṃ gatatthāti vutte andhavanaṃ gatamhāti vadanti. Evaṃ dvinnampi buddhānaṃ kāle taṃ vanaṃ andhavanaṃtveva paññāyati. Kassapabuddhakāle panetaṃ chaḍḍitajanapade aṭavi ahosi. Amhākaṃ bhagavato kāle sāvatthiyā avidūre jetavanassa piṭṭhibhāge pavivekakāmānaṃ kulaputtānaṃ vasanaṭṭhānaṃ padhānagharaṃ ahosi, tattha āyasmā kumārakassapo tena samayena sekhapaṭipadaṃ pūrayamāno viharati. Tena vuttaṃ “andhavane viharatī”ti.
Aññatarā devatā ti nāmagottavasena apākaṭā ekā devatāti attho. “Abhijānāti no, bhante, bhagavā ahuñātaññatarassa mahesakkhassa saṃkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā”ti (ma. ni. 1.365) ettha pana abhiññāto sakkopi devarājā aññataroti vutto. Devatā ti ca idaṃ devānampi devadhītānampi sādhāraṇavacanaṃ. Imasmiṃ panatthe devo adhippeto. Abhikkantāya rattiyā ti ettha abhikkantasaddo khayasundarābhirūpaabbhanumodanādīsu dissati. Tattha – “abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho, uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkhan” ti evamādīsu (a. ni. 8.20) khaye dissati. “Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā”ti (a. ni. 4.100) evamādīsu sundare.
“Ko me vandati pādāni, iddhiyā yasasā jalaṃ;
Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā”ti. (vi. va. 857) –
Evamādīsu abhirūpe. “Abhikkantaṃ, bho gotamā”ti evamādīsu (pārā. 15) abbhanumodane. Idha pana khaye. Tena abhikkantāya rattiyā ti parikkhīṇāya rattiyāti vuttaṃ hoti. Tatthāyaṃ devaputto majjhimayāmasamanantare āgatoti veditabbo. Abhikkantavaṇṇā ti idha abhikkantasaddo abhirūpe. Vaṇṇasaddo pana chavi-thuti-kulavaggakāraṇa-saṇṭhānapamāṇarūpāyatanādīsu dissati. Tattha, “suvaṇṇavaṇṇosi bhagavā”ti evamādīsu chaviyā. “Kadā saññūḷhā pana te gahapati samaṇassa gotamassa vaṇṇā”ti (ma. ni. 2.77) evamādīsu thutiyaṃ. “Cattārome, bho gotama, vaṇṇā”ti evamādīsu (dī. ni. 3.115) kulavagge. “Atha kena nu vaṇṇena, gandhathenoti vuccatī”ti evamādīsu (saṃ. ni. 1.234) kāraṇe. “Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā”ti evamādīsu (saṃ. ni. 1.138) saṇṭhāne. “Tayo pattassa vaṇṇā”ti evamādīsu (pārā. 602) pamāṇe. “Vaṇṇo gandho raso ojā”ti evamādīsu rūpāyatane. So idha chaviyaṃ daṭṭhabbo. Tena abhikkantavaṇṇā ti abhirūpachaviiṭṭhavaṇṇā, manāpavaṇṇāti vuttaṃ hoti. Devatā hi manussalokaṃ āgacchamānā pakativaṇṇaṃ pakatiiddhiṃ pajahitvā oḷārikaṃ attabhāvaṃ katvā atirekavaṇṇaṃ atirekaiddhiṃ māpetvā naṭasamajjādīni gacchantā manussā viya abhisaṅkhatena kāyena āgacchanti. Ayampi devaputto tatheva āgato. Tena vuttaṃ “abhikkantavaṇṇā”ti.
Kevalakappan ti ettha kevalasaddo anavasesa-yebhūyya-abyāmissānatirekadaḷhattha-visaṃyogādianekattho. Tathā hissa, “kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyan” ti (pārā. 1) evamādīsu anavasesattamattho. “Kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya upasaṅkamissantī”ti evamādīsu yebhuyyatā. “Kevalassa dukkhakkhandhassa samudayo hotī”ti (vibha. 225) evamādīsu abyāmissatā. “Kevalaṃ saddhāmattakaṃ nūna ayamāyasmā”ti (mahāva. 244) evamādīsu anatirekatā. “Āyasmato anuruddhassa bāhiyo nāma saddhivihāriko kevalakappaṃ saṅghabhedāya ṭhito”ti (a. ni. 4.243) evamādīsu daḷhatthatā. “Kevalī vusitavā uttamapurisoti vuccatī”ti (saṃ. ni. 3.57) evamādīsu visaṃyogo. Idha panassa anavasesattamatthoti adhippeto.
Kappasaddo panāyaṃ abhisaddahana-vohāra-kāla-paññatti- chedana-vikappa-lesa-samantabhāvādi-anekattho. Tathā hissa, “okappaniyametaṃ bhoto gotamassa, yathā taṃ arahato sammāsambuddhassā”ti (ma. ni. 1.387) evamādīsu abhisaddahanamattho. “Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitun” ti (cūḷava. 250) evamādīsu vohāro. “Yena sudaṃ niccakappaṃ viharāmī”ti evamādīsu (ma. ni. 1.387) kālo. “Iccāyasmā kappo”ti (saṃ. ni. 3.124) evamādīsu paññatti. “Alaṅkatā kappitakesamassū”ti (saṃ. ni. 4.365) evamādīsu chedanaṃ. “Kappati dvaṅgulakappo”ti (cūḷava. 446) evamādīsu vikappo. “Atthi kappo nipajjitun” ti (a. ni. 8.80) evamādīsu leso. “Kevalakappaṃ veḷuvanaṃ obhāsetvā”ti (saṃ. ni. 1.94) evamādīsu samantabhāvo. Idha panassa samantabhāvo attho adhippeto. Tasmā kevalakappaṃ andhavanan ti ettha anavasesaṃ samantato andhavananti evamattho daṭṭhabbo.
Obhāsetvā ti vatthālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā, candimā viya ca sūriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho. Ekamantaṃ aṭṭhāsī ti ekasmiṃ ante, ekasmiṃ okāse aṭṭhāsi. Etadavocā ti etaṃ “bhikkhu bhikkhū”tiādivacanamavoca. Kasmā panāyaṃ avanditvā samaṇavohāreneva kathetīti? Samaṇasaññāsamudācāreneva. Evaṃ kirassa ahosi – “ayaṃ antarā kāmāvacare vasi. Ahaṃ pana asmi tato kālato paṭṭhāya brahmacārī”ti samaṇasaññāvassa samudācarati, tasmā avanditvā samaṇavohāreneva katheti. Pubbasahāyo kireso devaputto therassa. Kuto paṭṭhāyāti? Kassapasammāsambuddhakālato paṭṭhāya. Yo hi pubbayoge āgatesu pañcasu sahāyesu anuthero catutthadivase anāgāmī ahosī ti vutto, ayaṃ so. Tadā kira tesu saṅghattherassa arahatteneva saddhiṃ abhiññā āgamiṃsu. So, “mayhaṃ kiccaṃ matthakaṃ pattan” ti vehāsaṃ uppatitvā anotattadahe mukhaṃ dhovitvā uttarakuruto piṇḍapātaṃ ādāya āgantvā, “imaṃ, āvuso, piṇḍapātaṃ bhuñjitvā appamattā samaṇadhammaṃ karothā”ti āha. Itare āhaṃsu – “na, āvuso, amhākaṃ evaṃ katikā atthi – ‘yo paṭhamaṃ visesaṃ nibbattetvā piṇḍapātaṃ āharati, tenābhataṃ bhuñjitvā sesehi samaṇadhammo kātabbo’ti. Tumhe attano upanissayena kiccaṃ matthakaṃ pāpayittha. Mayampi sace no upanissayo bhavissati, kiccaṃ matthakaṃ pāpessāma. Papañco esa amhākaṃ, gacchatha tumhe”ti. So yathāphāsukaṃ gantvā āyupariyosāne parinibbāyi.
Punadivase anuthero anāgāmiphalaṃ sacchakāsi, tassa abhiññāyo āgamiṃsu. Sopi tatheva piṇḍapātaṃ āharitvā tehi paṭikkhitto yathāphāsukaṃ gantvā āyupariyosāne suddhāvāse nibbatti. So suddhāvāse ṭhatvā te sahāye olokento, eko tadāva parinibbuto, eko adhunā bhagavato santike ariyabhūmiṃ patto, eko lābhasakkāraṃ nissāya, “ahaṃ arahā”ti cittaṃ uppādetvā suppārakapaṭṭane vasatīti disvā taṃ upasaṅkamitvā, “na tvaṃ arahā, na arahattamaggaṃ paṭipanno, gaccha bhagavantaṃ upasaṅkamitvā dhammaṃ suṇāhī”ti uyyojesi. Sopi antaraghare bhagavantaṃ ovādaṃ yācitvā, “tasmā tiha te bāhiya evaṃ sikkhitabbaṃ diṭṭhe diṭṭhamattaṃ hotū”ti (udā. 10) Bhagavatā saṃkhittena ovadito ariyabhūmiṃ sampāpuṇi.
Tato añño eko atthi, so kuhinti olokento andhavane sekkhapaṭipadaṃ pūrayamāno viharatīti disvā cintesi – “sahāyakassa santike gamissāmīti, gacchantena pana tucchahatthena agantvā kiñci paṇṇākāraṃ gahetvā gantuṃ vaṭṭati, sahāyo kho pana me nirāmiso pabbatamatthake vasanto mayā ākāse ṭhatvā dinnaṃ piṇḍapātampi aparibhuñjitvā samaṇadhammaṃ akāsi, idāni āmisapaṇṇākāraṃ kiṃ gaṇhissati? Dhammapaṇṇākāraṃ gahetvā gamissāmī”ti brahmaloke ṭhitova ratanāvaḷiṃ ganthento viya pannarasa pañhe vibhajitvā taṃ dhammapaṇṇākāraṃ ādāya āgantvā sahāyassa avidūre ṭhatvā attano samaṇasaññāsamudācāravasena taṃ anabhivādetvāva, “bhikkhu bhikkhū”ti ālapitvā ayaṃ vammiko tiādimāha. Tattha turitālapanavasena bhikkhu bhikkhūti āmeḍitaṃ veditabbaṃ. Yathā vā ekaneva tilakena nalāṭaṃ na sobhati, taṃ parivāretvā aññesupi dinnesu phullitamaṇḍitaṃ viya sobhati, evaṃ ekeneva padena vacanaṃ na sobhati, parivārikapadena saddhiṃ phullitamaṇḍitaṃ viya sobhatīti taṃ parivārikapadavasena vacanaṃ phullitamaṇḍitaṃ viya karontopi evamāha.
Ayaṃ vammiko ti purato ṭhito vammiko nāma natthi, desanāvasena pana purato ṭhitaṃ dassento viya ayan ti āha. Laṅgin ti satthaṃ ādāya khaṇanto palighaṃ addasa. Ukkhipa laṅgiṃ abhikkhaṇa sumedhā ti tāta, paṇḍita, laṅgī nāma rattiṃ dhūmāyati divā pajjalati. Ukkhipeta paraṃ parato khaṇāti. Evaṃ sabbapadesu attho daṭṭhabbo. Uddhumāyikan ti maṇḍūkaṃ. Caṅkavāran ti khāraparissāvanaṃ. Kumman ti kacchapaṃ. Asisūnan ti maṃsacchedakaṃ asiñceva adhikuṭṭanañca. Maṃsapesin ti nisadapotappamāṇaṃ allamaṃsapiṇḍaṃ. Nāgan ti sumanapupphakalāpasadisaṃ mahāphaṇaṃ tividhasovatthikaparikkhittaṃ ahināgaṃ addasa. Mā nāgaṃ ghaṭṭesī ti daṇḍakakoṭiyā vā vallikoṭiyā vā paṃsucuṇṇaṃ vā pana khipamāno mā nāgaṃ ghaṭṭayi. Namo karohi nāgassā ti uparivātato apagamma suddhavatthaṃ nivāsetvā nāgassa namakkāraṃ karohi. Nāgena adhisayitaṃ dhanaṃ nāma yāva sattamā kulaparivaṭṭā khādato na khīyati, nāgo te adhisayitaṃ dhanaṃ dassati, tasmā namo karohi nāgassāti. Ito vā pana sutvā ti yathā dukkhakkhandhe itoti sāsane nissakaṃ, na tathā idha. Idha pana devaputte nissakkaṃ, tasmā ito vā panā ti mama vā pana santikā sutvāti ayamettha attho.
251
Cātummahābhūtikassā ti catumahābhūtamayassa. Kāyassetaṃ adhivacanan ti sarīrassa nāmaṃ. Yatheva hi bāhirako vammiko, vamatīti vantakoti vantussayoti vantasinehasambandhoti catūhi kāraṇehi vammiko ti vuccati. So hi ahimaṅgusaundūragharagoḷikādayo nānappakāre pāṇake vamatīti vammiko. Upacikāhi vantakoti vammiko. Upacikāhi vamitvā mukhatuṇḍakena ukkhittapaṃsucuṇṇena kaṭippamāṇenapi porisappamāṇenapi ussitoti vammiko. Upacikāhi vantakheḷasinehena ābaddhatāya sattasattāhaṃ deve vassantepi na vippakiriyati, nidāghepi tato paṃsumuṭṭhiṃ gahetvā tasmiṃ muṭṭhinā pīḷiyamāne sineho nikkhamati, evaṃ vantasinehena sambaddhoti vammiko. Evamayaṃ kāyopi, “akkhimhā akkhigūthako”tiādinā nayena nānappakārakaṃ asucikalimalaṃ vamatīti vammiko. Buddhapaccekabuddhakhīṇāsavā imasmiṃ attabhāve nikantipariyādānena attabhāvaṃ chaḍḍetvā gatāti ariyehi vantakotipi vammiko. Yehi cāyaṃ tīhi aṭṭhisatehi ussito nhārusambaddho maṃsāvalepano allacammapariyonaddho chavirañjito satte vañceti, taṃ sabbaṃ ariyehi vantamevāti vantussayotipi vammiko. “Taṇhā janeti purisaṃ, cittamassa vidhāvatī”ti (saṃ. ni. 1.55) evaṃ taṇhāya janitattā ariyehi vanteneva taṇhāsinehena sambaddho ayanti vantasinehena sambaddhotipi vammiko. Yathā ca vammikassa anto nānappakārā pāṇakā tattheva jāyanti, uccārapassāvaṃ karonti, gilānā sayanti, matā patanti. Iti so tesaṃ sūtigharaṃ vaccakuṭi gilānasālā susānañca hoti. Evaṃ khattiyamahāsālādīnampi kāyo ayaṃ gopitarakkhito maṇḍitappasādhito mahānubhāvānaṃ kāyoti acintetvā chavinissitā pāṇā cammanissitā pāṇā maṃsanissitā pāṇā nhārunissitā pāṇā aṭṭhinissitā pāṇā aṭṭhimiñjanissitā pāṇāti evaṃ kulagaṇanāya asītimattāni kimikulasahassāni antokāyasmiṃyeva jāyanti, uccārapassāvaṃ karonti, gelaññena āturitāni sayanti, matāni patanti, iti ayampi tesaṃ pāṇānaṃ sūtigharaṃ vaccakuṭi gilānasālā susānañca hotīti “vammiko” tveva saṅkhaṃ gato. Tenāha bhagavā – “vammikoti kho, bhikkhu, imassa cātumahābhūtikassa kāyassetaṃ adhivacanan” ti.
Mātāpettikasambhavassā ti mātito ca pitito ca nibbattena mātāpettikena sukkasoṇitena sambhūtassa. Odanakummāsūpacayassā ti odanena ceva kummāsena ca upacitassa vaḍḍhitassa. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassā ti ettha ayaṃ kāyo hutvā abhāvaṭṭhena aniccadhammo. Duggandhavighātatthāya tanuvilepanena ucchādanadhammo. Aṅgapaccaṅgābādhavinodanatthāya khuddakasambāhanena parimaddanadhammo. Daharakāle vā ūrūsu sayāpetvā gabbhavāsena dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgānaṃ saṇṭhānasampādanatthaṃ añchanapīḷanādivasena parimaddanadhammo. Evaṃ pariharatopi ca bhedanaviddhaṃsanadhammo bhijjati ceva vikirati ca, evaṃ sabhāvoti attho. Tattha mātāpettikasambhavaodanakummāsūpacayaucchādanaparimaddanapadehi samudayo kathito, aniccabhedaviddhaṃsanapadehi atthaṅgamo. Evaṃ sattahipi padehi cātumahābhūtikassa kāyassa uccāvacabhāvo vaḍḍhiparihāni samudayatthaṅgamo kathitoti veditabbo.
Divā kammante ti divā kattabbakammante. Dhūmāyanā ti ettha ayaṃ dhūmasaddo kodhe taṇhāya vitakke pañcasu kāmaguṇesu dhammadesanāya pakatidhūmeti imesu atthesu vattati. “Kodho dhūmo bhasmanimosavajjan” ti (saṃ. ni. 1.165) ettha hi kodhe vattati. “Icchādhūmāyitā sattā”ti ettha taṇhāya. “Tena kho pana samayena aññataro bhikkhu bhagavato avidūre dhūmāyanto nisinno hotī”ti ettha vitakke.
“Paṅko ca kāmā palipo ca kāmā,
Bhayañca metaṃ timūlaṃ pavuttaṃ;
Rajo ca dhūmo ca mayā pakāsitā;
Hitvā tuvaṃ pabbaja brahmadattā”ti. (jā. 1.6.14) –
Ettha pañcakāmaguṇesu. “Dhūmaṃ kattā hotī”ti (ma. ni. 1.349) ettha dhammadesanāya. “Dhajo rathassa paññāṇaṃ, dhūmo paññāṇamaggino”ti (saṃ. ni. 1.72) ettha pakatidhūme. Idha panāyaṃ vitakke adhippeto. Tenāha “ayaṃ rattiṃ dhūmāyanā”ti.
Tathāgatassetaṃ adhivacanan ti tathāgato hi sattannaṃ dhammānaṃ bāhitattā brāhmaṇo nāma. Yathāha – “sattannaṃ kho, bhikkhu, dhammānaṃ bāhitattā brāhmaṇo. Katamesaṃ sattannaṃ? Rāgo bāhito hoti, doso… moho… māno… sakkāyadiṭṭhi… vicikicchā… sīlabbataparāmāso bāhito hoti. Imesaṃ bhikkhu sattannaṃ dhammānaṃ bāhitattā brāhmaṇo”ti (cūḷani. mettagūmāṇavapucchāniddesa 28). Sumedho ti sundarapañño. Sekkhassā ti ettha sikkhatīti sekkho. Yathāha – “sikkhatīti kho, bhikkhu, tasmā sekkhoti vuccati. Kiñca sikkhati? Adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhatī”ti (a. ni. 3.86).
Paññāya adhivacanan ti lokiyalokuttarāya paññāya etaṃ adhivacanaṃ, na āvudhasatthassa. Vīriyārambhassā ti kāyikacetasikavīriyassa. Taṃ paññāgatikameva hoti. Lokiyāya paññāya lokiyaṃ, lokuttarāya paññāya lokuttaraṃ. Ettha panāyaṃ atthadīpanā –
Eko kira jānapado brāhmaṇo pātova māṇavakehi saddhiṃ gāmato nikkhamma divasaṃ araññe mante vācetvā sāyaṃ gāmaṃ āgacchati. Antarāmagge ca eko vammiko atthi. So rattiṃ dhūmāyati, divā pajjalati. Brāhmaṇo antevāsiṃ sumedhaṃ māṇavaṃ āha – “tāta, ayaṃ vammiko rattiṃ dhūmāyati, divā pajjalati, vikāramassa passissāma, bhinditvā naṃ cattāro koṭṭhāse katvā khipāhī”ti. So sādhūti kudālaṃ gahetvā samehi pādehi pathaviyaṃ patiṭṭhāya tathā akāsi. Tatra ācariyabrāhmaṇo viya bhagavā. Sumedhamāṇavako viya sekkho bhikkhu. Vammiko viya kāyo. “Tāta, ayaṃ vammiko rattiṃ dhūmāyati, divā pajjalati, vikāramassa passissāma, bhinditvā naṃ cattāro koṭṭhāse katvā khipāhī”ti brāhmaṇena vuttakālo viya, “bhikkhu cātumahābhūtikaṃ kāyaṃ cattāro koṭṭhāse katvā pariggaṇhāhī”ti Bhagavatā vuttakālo. Tassa sādhūti kudālaṃ gahetvā tathākaraṇaṃ viya sekkhassa bhikkhuno, “yo vīsatiyā koṭṭhāsesu thaddhabhāvo, ayaṃ pathavīdhātu. Yo dvādasasu koṭṭhāsesu ābandhanabhāvo, ayaṃ āpodhātu. Yo catūsu koṭṭhāsesu paripācanabhāvo, ayaṃ tejodhātu. Yo chasu koṭṭhāsesu vitthambhanabhāvo, ayaṃ vāyodhātū”ti evaṃ catudhātuvavatthānavasena kāyapariggaho veditabbo.
Laṅgīti kho, bhikkhū ti kasmā bhagavā avijjaṃ laṅgīti katvā dassesīti? Yathā hi nagarassa dvāraṃ pidhāya palighe yojite mahājanassa gamanaṃ pacchijjati, ye nagarassa anto, te antoyeva honti. Ye bahi, te bahiyeva. Evameva yassa ñāṇamukhe avijjālaṅgī patati, tassa nibbānasampāpakaṃ ñāṇagamanaṃ pacchijjati, tasmā avijjaṃ laṅgīti katvā dassesi. Pajaha avijjan ti ettha kammaṭṭhānauggahaparipucchāvasena avijjāpahānaṃ kathitaṃ.
Uddhumāyikāti kho, bhikkhū ti ettha uddhumāyikamaṇḍūko nāma no mahanto, nakhapiṭṭhippamāṇo hoti, purāṇapaṇṇantare vā gacchantare vā valliantare vā vasati. So daṇḍakoṭiyā vā vallikoṭiyā vā paṃsucuṇṇakena vā ghaṭṭito āyamitvā mahanto parimaṇḍalo beluvapakkappamāṇo hutvā cattāro pāde ākāsagate katvā pacchinnagamano hutvā amittavasaṃ yāti, kākakulalādibhattameva hoti. Evameva ayaṃ kodho paṭhamaṃ uppajjanto cittāvilamattakova hoti. Tasmiṃ khaṇe aniggahito vaḍḍhitvā mukhavikulanaṃ pāpeti. Tadā aniggahito hanusañcopanaṃ pāpeti. Tadā aniggahito pharusavācānicchāraṇaṃ pāpeti. Tadā aniggahito disāvilokanaṃ pāpeti. Tadā aniggahito ākaḍḍhanaparikaḍḍhanaṃ pāpeti. Tadā aniggahito pāṇinā leḍḍudaṇḍasatthaparāmasanaṃ pāpeti. Tadā aniggahito daṇḍasatthābhinipātaṃ pāpeti. Tadā aniggahito paraghātanampi attaghātanampi pāpeti. Vuttampi hetaṃ – “yato ayaṃ kodho paraṃ ghātetvā attānaṃ ghāteti, ettāvatāyaṃ kodho paramussadagato hoti paramavepullappatto”ti. Tattha yathā uddhumāyikāya catūsu pādesu ākāsagatesu gamanaṃ pacchijjati, uddhumāyikā amittavasaṃ gantvā kākādibhattaṃ hoti, evameva kodhasamaṅgīpuggalo kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti, amittavasaṃ yāti, sabbesaṃ mārānaṃ yathākāmakaraṇīyo hoti. Tenāha bhagavā – “uddhumāyikāti kho, bhikkhu, kodhūpāyāsassetaṃ adhivacanan” ti. Tattha balavappatto kodhova kodhūpāyāso. Pajaha kodhūpāyāsan ti ettha paṭisaṅkhānappahānaṃ kathitaṃ.
Dvidhāpatho ti ettha, yathā puriso sadhano sabhogo kantāraddhānamaggappaṭipanno dvedhāpathaṃ patvā, “iminā nu kho gantabbaṃ, iminā gantabban” ti nicchetuṃ asakkonto tattheva tiṭṭhati, atha naṃ corā uṭṭhahitvā anayabyasanaṃ pāpenti, evameva kho mūlakammaṭṭhānaṃ gahetvā nisinno bhikkhu buddhādīsu kaṅkhāya uppannāya kammaṭṭhānaṃ vaḍḍhetuṃ na sakkoti, atha naṃ kilesamārādayo sabbe mārā anayabyasanaṃ pāpenti, iti vicikicchā dvedhāpathasamā hoti. Tenāha bhagavā – “dvidhāpathoti kho, bhikkhu, vicikicchāyetaṃ adhivacanan” ti. Pajaha vicikicchan ti ettha kammaṭṭhānauggahaparipucchāvasena vicikicchāpahānaṃ kathitaṃ.
Caṅgavāran ti ettha, yathā rajakehi khāraparissāvanamhi udake pakkhitte eko udakaghaṭo dvepi dasapi vīsatipi ghaṭasatampi paggharatiyeva, pasaṭamattampi udakaṃ na tiṭṭhati, evameva nīvaraṇasamaṅgino puggalassa abbhantare kusaladhammo na tiṭṭhati. Tenāha bhagavā – “caṅgavāranti kho, bhikkhu, pañcannetaṃ nīvaraṇānaṃ adhivacanan” ti. Pajaha pañcanīvaraṇe ti ettha vikkhambhanatadaṅgavasena nīvaraṇappahānaṃ kathitaṃ.
Kummo ti ettha, yathā kacchapassa cattāro pādā sīsanti pañceva aṅgāni honti, evameva sabbepi saṅkhatā dhammā gayhamānā pañceva khandhā bhavanti. Tenāha bhagavā – “kummoti kho, bhikkhu, pañcannetaṃ upādānakkhandhānaṃ adhivacanan” ti. Pajaha pañcupādānakkhandhe ti ettha pañcasu khandhesu chandarāgappahānaṃ kathitaṃ.
Asisūnā ti ettha, yathā sūnāya upari maṃsaṃ ṭhapetvā asinā koṭṭenti, evamime sattā vatthukāmatthāya kilesakāmehi ghātayamānā vatthukāmānaṃ upari katvā kilesakāmehi kantitā koṭṭitā ca honti. Tenāha bhagavā – “asisūnāti kho, bhikkhu, pañcannetaṃ kāmaguṇānaṃ adhivacanan” ti. Pajaha pañca kāmaguṇe ti ettha pañcasu kāmaguṇesu chandarāgappahānaṃ kathitaṃ.
Maṃsapesīti kho, bhikkhū ti ettha ayaṃ maṃsapesi nāma bahujanapatthitā khattiyādayo manussāpi naṃ patthenti kākādayo tiracchānāpi. Ime hi sattā avijjāya sammattā nandirāgaṃ upagamma vaṭṭaṃ vaḍḍhenti. Yathā vā maṃsapesi ṭhapitaṭhapitaṭṭhāne laggati, evamime sattā nandirāgabaddhā vaṭṭe lagganti, dukkhaṃ patvāpi na ukkaṇṭhanti, iti nandirāgo maṃsapesisadiso hoti. Tenāha bhagavā – “maṃsapesīti kho, bhikkhu, nandirāgassetaṃ adhivacanan” ti. Pajaha nandīrāgan ti ettha catutthamaggena nandīrāgappahānaṃ kathitaṃ.
Nāgoti kho, bhikkhu, khīṇāsavassetaṃ bhikkhuno adhivacanan ti ettha yenatthena khīṇāsavo nāgoti vuccati, so anaṅgaṇasutte (ma. ni. aṭṭha. 1.63) pakāsito eva. Namo karohi nāgassā ti khīṇāsavassa buddhanāgassa, “buddho so bhagavā bodhāya dhammaṃ deseti, danto so bhagavā damathāya dhammaṃ deseti, santo so bhagavā samathāya dhammaṃ deseti, tiṇṇo so bhagavā taraṇāya dhammaṃ deseti, parinibbuto so bhagavā parinibbānāya dhammaṃ desetī”ti (ma. ni. 1.361) evaṃ namakkāraṃ karohīti ayamettha attho. Iti idaṃ suttaṃ therassa kammaṭṭhānaṃ ahosi. Theropi idameva suttaṃ kammaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ patto. Ayametassa attho ti ayaṃ etassa pañhassa attho. Iti bhagavā ratanarāsimhi maṇikūṭaṃ gaṇhanto viya yathānusandhināva desanaṃ niṭṭhapesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Vammikasuttavaṇṇanā niṭṭhitā.
4. Rathavinītasuttavaṇṇanā
252
Evaṃ me sutan ti rathavinītasuttaṃ. Tattha rājagahe ti evaṃnāmake nagare, tañhi mandhātumahāgovindādīhi pariggahitattā rājagahan ti vuccati. Aññepettha pakāre vaṇṇayanti. Kiṃ tehi? Nāmametaṃ tassa nagarassa. Taṃ panetaṃ buddhakāle ca cakkavattikāle ca nagaraṃ hoti, sesakāle suññaṃ hoti yakkhapariggahitaṃ, tesaṃ vasantavanaṃ hutvā tiṭṭhati. Veḷuvane kalandakanivāpe ti veḷuvanan ti tassa uyyānassa nāmaṃ, taṃ kira veḷūhi parikkhittaṃ ahosi aṭṭhārasahatthena ca pākārena, gopuraṭṭālakayuttaṃ nīlobhāsaṃ manoramaṃ, tena veḷuvanan ti vuccati. Kalandakānañcettha nivāpaṃ adaṃsu, tena kalandakanivāpo ti vuccati.
Pubbe kira aññataro rājā tattha uyyānakīḷanatthaṃ āgato surāmadena matto divāseyyaṃ upagato supi. Parijanopissa, “sutto rājā”ti pupphaphalādīhi palobhiyamāno ito cito ca pakkāmi, atha surāgandhena aññatarasmā susirarukkhā kaṇhasappo nikkhamitvā raññābhimukho āgacchati. Taṃ disvā rukkhadevatā, “rañño jīvitaṃ dammī”ti kāḷakavesena āgantvā kaṇṇamūle saddamakāsi. Rājā paṭibujjhi, kaṇhasappo nivatto. So taṃ disvā, “imāya mama jīvitaṃ dinnan” ti kāḷakānaṃ tattha nivāpaṃ paṭṭhapesi, abhayaghosanañca ghosāpesi. Tasmā taṃ tato pabhuti kalandakanivāpan ti saṅkhyaṃ gataṃ. Kalandakā ti kāḷakānaṃ nāmaṃ.
Jātibhūmikā ti jātibhūmivāsino. Tattha jātibhūmī ti jātaṭṭhānaṃ. Taṃ kho panetaṃ neva kosalamahārājādīnaṃ na caṅkībrāhamaṇādīnaṃ na sakkasuyāmasantusitādīnaṃ na asītimahāsāvakādīnaṃ na aññesaṃ sattānaṃ jātaṭṭhānaṃ “jātibhūmī”ti vuccati. Yassa pana jātadivase dasasahassilokadhātu ekaddhajamālāvippakiṇṇakusumavāsacuṇṇagandhasugandhā sabbapāliphullamiva nandanavanaṃ virocamānā paduminipaṇṇe udakabindu viya akampittha, jaccandhādīnañca rūpadassanādīni anekāni pāṭihāriyāni pavattiṃsu, tassa sabbaññubodhisattassa jātaṭṭhānasākiyajanapado kapilavatthāhāro, sā “jātibhūmī”ti vuccati.
Dhammagarubhāvavaṇṇanā
Vassaṃvuṭṭhā ti temāsaṃ vassaṃvuṭṭhā pavāritapavāraṇā hutvā. Bhagavā etadavocā ti “kacci, bhikkhave, khamanīyan” tiādīhi vacanehi āgantukapaṭisanthāraṃ katvā etaṃ, “ko nu kho, bhikkhave”tiādivacanamavoca. Te kira bhikkhu, – “kacci, bhikkhave, khamanīyaṃ kacci yāpanīyaṃ, kaccittha appakilamathena addhānaṃ āgatā, na ca piṇḍakena kilamittha, kuto ca tumhe, bhikkhave, āgacchathā”ti paṭisanthāravasena pucchitā – “bhagavā sākiyajanapade kapilavatthāhārato jātibhūmito āgacchāmā”ti āhaṃsu. Atha bhagavā neva suddhodanamahārājassa, na sakkodanassa, na sukkodanassa, na dhotodanassa, na amitodanassa, na amittāya deviyā, na mahāpajāpatiyā, na sakalassa sākiyamaṇḍalassa ārogyaṃ pucchi. Atha kho attanā ca dasakathāvatthulābhiṃ parañca tattha samādapetāraṃ paṭipattisampannaṃ bhikkhuṃ pucchanto idaṃ – “ko nu kho, bhikkhave”tiādivacanaṃ avoca.
Kasmā pana bhagavā suddhodanādīnaṃ ārogyaṃ apucchitvā evarūpaṃ bhikkhumeva pucchati? Piyatāya. Buddhānañhi paṭipannakā bhikkhū bhikkhuniyo upāsakā upāsikāyo ca piyā honti manāpā. Kiṃ kāraṇā? Dhammagarutāya. Dhammagaruno hi tathāgatā, so ca nesaṃ dhammagarubhāvo, “dukkhaṃ kho agāravo viharati, appatisso”ti (a. ni. 4.21) iminā ajapālanigrodhamūle uppannajjhāsayena veditabbo. Dhammagarutāyeva hi bhagavā mahākassapattherassa abhinikkhamanadivase paccuggamanaṃ karonto tigāvutaṃ maggaṃ agamāsi. Atirekatiyojanasataṃ maggaṃ gantvā gaṅgātīre dhammaṃ desetvā mahākappinaṃ saparisaṃ arahatte patiṭṭhapesi. Ekasmiṃ pacchābhatte pañcacattālīsayojanaṃ maggaṃ gantvā kumbhakārassa nivesane tiyāmarattiṃ dhammakathaṃ katvā pukkusātikulaputtaṃ anāgāmiphale patiṭṭhapesi. Vīsayojanasataṃ gantvā vanavāsisāmaṇerassa anuggahaṃ akāsi. Saṭṭhiyojanamaggaṃ gantvā khadiravaniyattherassa dhammaṃ desesi. Anuruddhatthero pācīnavaṃsadāye nisinno mahāpurisavitakkaṃ vitakketīti ñatvā tattha ākāsena gantvā therassa purato oruyha sādhukāramadāsi. Koṭikaṇṇasoṇattherassa ekagandhakuṭiyaṃ senāsanaṃ paññapāpetvā paccūsakāle dhammadesanaṃ ajjhesitvā sarabhaññapariyosāne sādhukāramadāsi. Tigāvutaṃ maggaṃ gantvā tiṇṇaṃ kulaputtānaṃ vasanaṭṭhāne gosiṅgasālavane sāmaggirasānisaṃsaṃ kathesi. Kassapopi bhagavā – “anāgāmiphale patiṭṭhito ariyasāvako ayan” ti vissāsaṃ uppādetvā ghaṭikārassa kumbhakārassa nivesanaṃ gantvā sahatthā āmisaṃ gahetvā paribhuñji.
Amhākaṃyeva bhagavā upakaṭṭhāya vassūpanāyikāya jetavanato bhikkhusaṅghaparivuto cārikaṃ nikkhami. Kosalamahārājaanāthapiṇḍikādayo nivattetuṃ nāsakkhiṃsu. Anāthapiṇḍiko gharaṃ āgantvā domanassappatto nisīdi. Atha naṃ puṇṇā nāma dāsī domanassappattosi sāmīti āha. “Āma je, satthāraṃ nivattetuṃ nāsakkhiṃ, atha me imaṃ temāsaṃ dhammaṃ vā sotuṃ, yathādhippāyaṃ vā dānaṃ dātuṃ na labhissāmī”ti cintā uppannāti. Ahampi sāmi satthāraṃ nivattessāmīti. Sace nivattetuṃ sakkosi, bhujissāyeva tvanti. Sā gantvā dasabalassa pādamūle nipajjitvā “nivattatha bhagavā”ti āha. Puṇṇe tvaṃ parapaṭibaddhajīvikā kiṃ me karissasīti. Bhagavā mayhaṃ deyyadhammo natthīti tumhepi jānātha, tumhākaṃ nivattanapaccayā panāhaṃ tīsu saraṇesu pañcasu sīlesu patiṭṭhahissāmīti. Bhagavā sādhu sādhu puṇṇeti sādhukāraṃ katvā nivattetvā jetavanameva paviṭṭho. Ayaṃ kathā pākaṭā ahosi. Seṭṭhi sutvā puṇṇāya kira bhagavā nivattitoti taṃ bhujissaṃ katvā dhītuṭṭhāne ṭhapesi. Sā pabbajjaṃ yācitvā pabbaji, pabbajitvā vipassanaṃ ārabhi. Athassā satthā āraddhavipassakabhāvaṃ ñatvā imaṃ obhāsagāthaṃ vissajjesi –
“Puṇṇe pūresi saddhammaṃ, cando pannaraso yathā;
Paripuṇṇāya paññāya, dukkhassantaṃ karissasī”ti. (therīgā. 3);
Gāthāpariyosāne arahattaṃ patvā abhiññātā sāvikā ahosī ti. Evaṃ dhammagaruno tathāgatā.
Nandakatthere upaṭṭhānasālāyaṃ dhammaṃ desentepi bhagavā anahātova gantvā tiyāmarattiṃ ṭhitakova dhammakathaṃ sutvā desanāpariyosāne sādhukāramadāsi. Thero āgantvā vanditvā, “kāya velāya, bhante, āgatatthā”ti pucchi. Tayā suttante āraddhamatteti. Dukkaraṃ karittha, bhante, buddhasukhumālā tumheti. Sace tvaṃ, nanda, kappaṃ desetuṃ sakkuṇeyyāsi, kappamattampāhaṃ ṭhitakova suṇeyyanti bhagavā avoca. Evaṃ dhammagaruno tathāgatā. Tesaṃ dhammagarutāya paṭipannakā piyā honti, tasmā paṭipannake pucchi. Paṭipannako ca nāma attahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, no attahitāya ca paṭipanno no parahitāya ca, attahitāya ca paṭipanno parahitāya cāti catubbidho hoti.
Tattha yo sayaṃ dasannaṃ kathāvatthūnaṃ lābhī hoti, paraṃ tattha na ovadati na anusāsati āyasmā bākulo viya. Ayaṃ attahitāya paṭipanno nāma no parahitāya paṭipanno, evarūpaṃ bhikkhuṃ bhagavā na pucchati. Kasmā? Na mayhaṃ sāsanassa vaḍḍhipakkhe ṭhitoti.
Yo pana dasannaṃ kathāvatthūnaṃ alābhī, paraṃ tehi ovadati tena katavattasādiyanatthaṃ upanando sakyaputto viya, ayaṃ parahitāya paṭipanno nāma no attahitāya, evarūpampi na pucchati. Kasmā? Assa taṇhā mahāpacchi viya appahīnāti.
Yo attanāpi dasannaṃ kathāvatthūnaṃ alābhī, parampi tehi na ovadati, lāḷudāyī viya, ayaṃ neva attahitāya paṭipanno na parahitāya, evarūpampi na pucchati. Kasmā? Assa anto kilesā pharasuchejjā viya mahantāti.
Yo pana sayaṃ dasannaṃ kathāvatthūnaṃ lābhī, parampi tehi ovadati, ayaṃ attahitāya ceva parahitāya ca paṭipanno nāma sāriputtamoggallānamahākassapādayo asītimahātherā viya, evarūpaṃ bhikkhuṃ pucchati. Kasmā? Mayhaṃ sāsanassa vuḍḍhipakkhe ṭhitoti. Idhāpi evarūpameva pucchanto – “ko nu kho, bhikkhave”tiādimāha.
Evaṃ Bhagavatā puṭṭhānaṃ pana tesaṃ bhikkhūnaṃ bhagavā attano jātibhūmiyaṃ ubhayahitāya paṭipannaṃ dasakathāvatthulābhiṃ bhikkhuṃ pucchati, ko nu kho tattha evarūpoti na aññamaññaṃ cintanā vā samantanā vā ahosi. Kasmā? Āyasmā hi mantāṇiputto tasmiṃ janapade ākāsamajjhe ṭhito cando viya sūriyo viya ca pākaṭo paññāto. Tasmā te bhikkhū meghasaddaṃ sutvā ekajjhaṃ sannipatitamoraghaṭā viya ghanasajjhāyaṃ kātuṃ, āraddhabhikkhū viya ca attano ācariyaṃ puṇṇattheraṃ bhagavato ārocentā therassa ca guṇaṃ bhāsituṃ appahontehi mukhehi ekappahāreneva puṇṇo nāma, bhante, āyasmā tiādimāhaṃsu. Tattha puṇṇo ti tassa therassa nāmaṃ. Mantāṇiyā pana so putto, tasmā mantāṇiputto ti vuccati. Sambhāvito ti guṇasambhāvanāya sambhāvito.
Appicchatādivaṇṇanā
Appiccho ti icchāvirahito niiccho nittaṇho. Ettha hi byañjanaṃ sāvasesaṃ viya, attho pana niravaseso. Na hi tassa anto aṇumattāpi pāpikā icchā nāma atthi. Khīṇāsavo hesa sabbaso pahīnataṇho. Apicettha atricchatā pāpicchatā mahicchatā appicchatāti ayaṃ bhedo veditabbo.
Tattha sakalābhe atittassa paralābhe patthanā atricchatā nāma. Tāya samannāgatassa ekabhājena pakkapūvopi attano patte patito na supakko viya khuddako viya ca khāyati. Sveva parassa patte pakkhitto supakko viya mahanto viya ca khāyati. Asantaguṇasambhāvanatā pana paṭiggahaṇe ca amattaññutā pāpicchatā nāma, sā, “idhekacco assaddho samāno saddhoti maṃ jano jānātū”tiādinā nayena abhidhamme āgatāyeva, tāya samannāgato puggalo kohaññe patiṭṭhāti. Santaguṇasambhāvanā pana paṭiggahaṇe ca amattaññutā mahicchatā nāma. Sāpi, “idhekacco saddho samāno saddhoti maṃ jano jānātūti icchati, sīlavā samāno sīlavāti maṃ jano jānātū”ti (vibha. 851) iminā nayena āgatāyeva, tāya samannāgato puggalo dussantappayo hoti, vijātamātāpissa cittaṃ gahetuṃ na sakkoti. Tenetaṃ vuccati –
“Aggikkhandho samuddo ca, mahiccho cāpi puggalo;
Sakaṭena paccayaṃ detu, tayopete atappayā”ti.
Santaguṇanigūhanatā pana paṭiggahaṇe ca mattaññutā appicchatā nāma, tāya samannāgato puggalo attani vijjamānampi guṇaṃ paṭicchādetukāmatāya, “saddho samāno saddhoti maṃ jano jānātūti na icchati. Sīlavā, pavivitto, bahussuto, āraddhavīriyo, samādhisampanno, paññavā, khīṇāsavo samāno khīṇāsavoti maṃ jano jānātū”ti na icchati, seyyathāpi majjhantikatthero.
Thero kira mahākhīṇāsavo ahosi, pattacīvaraṃ panassa pādamattameva agghati, so asokassa dhammarañño vihāramahadivase saṅghatthero ahosi. Ath’assa atilūkhabhāvaṃ disvā manussā, “bhante, thokaṃ bahi hothā”ti āhaṃsu. Thero, “mādise khīṇāsave rañño saṅgahaṃ akaronte añño ko karissatī”ti pathaviyaṃ nimujjitvā saṅghattherassa ukkhittapiṇḍaṃ gaṇhantoyeva ummujji. Evaṃ khīṇāsavo samāno, “khīṇāsavoti maṃ jano jānātū”ti na icchati. Evaṃ appiccho pana bhikkhu anuppannaṃ lābhaṃ uppādeti, uppannaṃ lābhaṃ thāvaraṃ karoti, dāyakānaṃ cittaṃ ārādheti, yathā yathā hi so attano appicchatāya appaṃ gaṇhāti, tathā tathā tassa vatte pasannā manussā bahū denti.
Aparopi catubbidho appiccho – paccayaappiccho dhutaṅgaappiccho pariyattiappiccho adhigamaappicchoti. Tattha catūsu paccayesu appiccho paccayaappiccho nāma, so dāyakassa vasaṃ jānāti, deyyadhammassa vasaṃ jānāti, attano thāmaṃ jānāti. Yadi hi deyyadhammo bahu hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇeneva gaṇhāti.
Dhutaṅgasamādānassa attani atthibhāvaṃ najānāpetukāmo dhutaṅgaappiccho nāma. Tassa vibhāvanatthaṃ imāni vatthūni – sosānikamahāsumanatthero kira saṭṭhi vassāni susāne vasi, añño ekabhikkhupi na aññāsi, tenevāha –
“Susāne saṭṭhi vassāni, abbokiṇṇaṃ vasāmahaṃ;
Dutiyo maṃ na jāneyya, aho sosānikuttamo”ti.
Cetiyapabbate dvebhātiyattherā vasiṃsu. Tesu kaniṭṭho upaṭṭhākena pesitā ucchukhaṇḍikā gahetvā jeṭṭhassa santikaṃ agamāsi. Paribhogaṃ, bhante, karothāti. Therassa ca bhattakiccaṃ katvā mukhaṃ vikkhālanakālo ahosi. So alaṃ, āvusoti āha. Kacci, bhante, ekāsanikatthāti. Āharāvuso, ucchukhaṇḍikāti paññāsa vassāni ekāsaniko samānopi dhutaṅgaṃ nigūhamāno paribhogaṃ katvā mukhaṃ vikkhāletvā puna dhutaṅgaṃ adhiṭṭhāya gato.
Yo pana sāketakatissatthero viya bahussutabhāvaṃ jānāpetuṃ na icchati, ayaṃ pariyattiappiccho nāma. Thero kira khaṇo natthīti uddesaparipucchāsu okāsaṃ akaronto maraṇakkhayaṃ, bhante, labhissathāti codito gaṇaṃ vissajjetvā kaṇikāravālikasamuddavihāraṃ gato. Tattha antovassaṃ theranavamajjhimānaṃ upakāro hutvā mahāpavāraṇāya uposathadivase dhammakathāya janataṃ khobhetvā gato.
Yo pana sotāpannādīsu aññataro hutvā sotāpannādibhāvaṃ jānāpetuṃ na icchati, ayaṃ adhigamaappiccho nāma, tayo kulaputtā viya ghaṭikārakumbhakāro viya ca.
Āyasmā pana puṇṇo atricchataṃ pāpicchataṃ mahicchatañca pahāya sabbaso icchāpaṭipakkhabhūtāya alobhasaṅkhātāya parisuddhāya appicchatāya samannāgatattā appiccho nāma ahosi. Bhikkhūnampi, “āvuso, atricchatā pāpicchatā mahicchatāti ime dhammā pahātabbā”ti tesu ādīnavaṃ dassetvā evarūpaṃ appicchataṃ samādāya vattitabbanti appicchakathaṃ kathesi. Tena vuttaṃ “attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā”ti.
Dvādasavidhasantosavaṇṇanā
Idāni attanā ca santuṭṭho tiādīsu visesatthameva dīpayissāma. Yojanā pana vuttanayen’eva veditabbā. Santuṭṭho ti itarītarapaccayasantosena samannāgato. So panesa santoso dvādasavidho hoti. Seyyathidaṃ, cīvare yathālābhasantoso yathābalasantoso yathasāruppasantosoti tividho, evaṃ piṇḍapātādīsu. Tassāyaṃ pabhedasaṃvaṇṇanā.
Idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā. So teneva yāpeti aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa cīvare yathālābhasantoso. Atha yo pakatidubbalo vā hoti ābādhajarābhibhūto vā, garucīvaraṃ pārupanto kilamati, so sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti, ayamassa cīvare yathābalasantoso. Aparo paṇītapaccayalābhī hoti, so paṭṭacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ bahūni vā pana cīvarāni labhitvā idaṃ therānaṃ cirapabbajitānaṃ idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ idaṃ appalābhānaṃ hotūti datvā tesaṃ purāṇacīvaraṃ vā saṅkārakūṭādito vā nantakāni uccinitvā tehi saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti, ayamassa cīvare yathāsāruppasantoso.
Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa piṇḍapāte yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ labhati, yenassa paribhuttena aphāsu hoti, so sabhāgassa bhikkhuno taṃ datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati, so taṃ cīvaraṃ viya cirapabbajitabahussutaappalābhigilānānaṃ datvā tesaṃ vā sesakaṃ piṇḍāya vā caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti, ayamassa piṇḍapāte yathāsāruppasantoso.
Idha pana bhikkhu senāsanaṃ labhati manāpaṃ vā amanāpaṃ vā, so tena neva somanassaṃ na paṭighaṃ uppādeti, antamaso tiṇasanthārakenāpi yathāladdheneva tussati, ayamassa senāsane yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasantopi santuṭṭhova hoti, ayamassa senāsane yathābalasantoso. Aparo mahāpuñño leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati, so tāni cīvarādīni viya cirapabbajitabahussutaappalābhigilānānaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti, ayamassa senāsane yathāsāruppasantoso. Yopi, “uttamasenāsanaṃ nāma pamādaṭṭhānaṃ, tattha nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa puna paṭibujjhato pāpavitakkā pātubhavantī”ti paṭisañcikkhitvā tādisaṃ senāsanaṃ pattampi na sampaṭicchati, so taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu vasantopi santuṭṭhova hoti, ayampissa senāsane yathāsāruppasantoso.
Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so yaṃ labhati, teneva santussati, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa gilānapaccaye yathālābhasantoso. Yo pana telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telaṃ gahetvā aññadeva vā pariyesitvā tehi bhesajjaṃ karontopi santuṭṭhova hoti, ayamassa gilānapaccaye yathābalasantoso. Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati, so taṃ cīvaraṃ viya cirapabbajitabahussutaappalābhigilānānaṃ datvā tesaṃ ābhatakena yena kenaci yāpentopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharītakaṃ ṭhapetvā ekasmiṃ catumadhuraṃ, “gaṇha, bhante, yadicchasī”ti vuccamāno sacassa tesu aññatarenapi rogo vūpasammati, atha muttaharītakaṃ nāma buddhādīhi vaṇṇitanti catumadhuraṃ paṭikkhipitvā muttaharītakeneva bhesajjaṃ karonto paramasantuṭṭhova hoti, ayamassa gilānapaccaye yathāsāruppasantoso.
Imesaṃ pana paccekaṃ paccayesu tiṇṇaṃ tiṇṇaṃ santosānaṃ yathāsāruppasantosova aggo. Āyasmā puṇṇo ekekasmiṃ paccaye imehi tīhi santosehi santuṭṭho ahosi. Santuṭṭhikathañcā ti bhikkhūnampi ca imaṃ santuṭṭhikathaṃ kattāva ahosi.
Tividhapavivekavaṇṇanā
Pavivitto ti kāyapaviveko cittapaviveko upadhipavivekoti imehi tīhi pavivekehi samannāgato. Tattha eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko caṅkamamadhiṭṭhāti, eko carati, eko viharatīti ayaṃ kāyapaviveko nāma. Aṭṭha samāpattiyo pana cittapaviveko nāma. Nibbānaṃ upadhipaviveko nāma. Vuttampi hetaṃ – “kāyapaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ. Cittapaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ. Upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatānan” ti (mahāni. 57). Pavivekakathan ti bhikkhūnampi ca imaṃ pavivekakathaṃ kattā.
Pañcavidhasaṃsaggavaṇṇanā
Asaṃsaṭṭho ti pañcavidhena saṃsaggena virahito. Savanasaṃsaggo dassanasaṃsaggo samullapanasaṃsaggo sambhogasaṃsaggo kāyasaṃsaggoti pañcavidho saṃsaggo. Tesu idha bhikkhu suṇāti, “asukasmiṃ gāme vā nigame vā itthī vā kumārikā vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā”ti. So taṃ sutvā saṃsīdati visīdati na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhādubbalyaṃ anāvikatvā hīnāyāvattatīti evaṃ parehi vā kathīyamānaṃ rūpādisampattiṃ attanā vā hasitalapitagītasaddaṃ suṇantassa sotaviññāṇavīthivasena uppanno rāgo savanasaṃsaggo nāma. So anitthigandhapaccekabodhisattassa ca pañcaggaḷaleṇavāsītissadaharassa ca vasena veditabbo –
Daharo kira ākāsena gacchanto girigāmavāsikammāradhītāya pañcahi kumārīhi saddhiṃ padumasaraṃ gantvā nhatvā padumāni ca pilandhitvā madhurassarena gāyantiyā saddaṃ sutvā kāmarāgena viddho visesā parihāyitvā anayabyasanaṃ pāpuṇi. Idha bhikkhu na heva kho suṇāti, apica kho sāmaṃ passati itthiṃ vā kumāriṃ vā abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ. So taṃ disvā saṃsīdati visīdati na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhādubbalyaṃ anāvikatvā hīnāyāvattatīti evaṃ visabhāgarūpaṃ olokentassa pana cakkhuviññāṇavīthivasena uppannarāgo dassanasaṃsaggo nāma. So evaṃ veditabbo –
Eko kira daharo kāladīghavāpidvāravihāraṃ uddesatthāya gato. Ācariyo tassa antarāyaṃ disvā okāsaṃ na karoti. So punappunnaṃ anubandhati. Ācariyo sace antogāme na carissasi. Dassāmi te uddesanti āha. So sādhūti sampaṭicchitvā uddese niṭṭhite ācariyaṃ vanditvā gacchanto ācariyo me imasmiṃ gāme carituṃ na deti, kiṃ nu kho kāraṇanti cīvaraṃ pārupitvā gāmaṃ pāvisi, ekā kuladhītā pītakavatthaṃ nivāsetvā gehe ṭhitā daharaṃ disvā sañjātarāgā uḷuṅkena yāguṃ āharitvā tassa patte pakkhipitvā nivattitvā mañcake nipajji. Atha naṃ mātāpitaro kiṃ ammāti pucchiṃsu, dvārena gataṃ daharaṃ labhamānā jīvissāmi, alabhamānā marissāmīti. Mātāpitaro vegena gantvā gāmadvāre daharaṃ patvā vanditvā, “nivattatha, bhante, bhikkhaṃ gaṇhāhī”ti āhaṃsu. Daharo alaṃ gacchāmīti. Te, “idaṃ nāma, bhante, kāraṇan” ti yācitvā – “amhākaṃ, bhante, gehe ettakaṃ nāma dhanaṃ atthi, ekāyeva no dhītā, tvaṃ no jeṭṭhaputtaṭṭhāne ṭhassasi, sukhena sakkā jīvitun” ti āhaṃsu. Daharo, “na mayhaṃ iminā palibodhena attho”ti anādiyitvāva pakkanto.
Mātāpitaro gantvā, “amma, nāsakkhimhā daharaṃ nivattetuṃ, yaṃ aññaṃ sāmikaṃ icchasi, taṃ labhissasi, uṭṭhehi khāda ca piva cā”ti āhaṃsu. Sā anicchantī sattāhaṃ nirāhārā hutvā kālamakāsi. Mātāpitaro tassā sarīrakiccaṃ katvā taṃ pītakavatthaṃ dhuravihāre bhikkhusaṅghassa adaṃsu, bhikkhū vatthaṃ khaṇḍākhaṇḍaṃ katvā bhājayiṃsu. Eko mahallako attano koṭṭhāsaṃ gahetvā kalyāṇīvihāraṃ āgato. Sopi daharo cetiyaṃ vandissāmīti tattheva gantvā divāṭṭhāne nisīdi. Mahallako taṃ vatthakhaṇḍaṃ gahetvā, “iminā me parissāvanaṃ vicārethā”ti daharaṃ avoca. Daharo mahāthera “kuhiṃ laddhan” ti āha. So sabbaṃ pavattiṃ kathesi. So taṃ sutvāva, “evarūpāya nāma saddhiṃ saṃvāsaṃ nālatthan” ti rāgagginā daḍḍho tattheva kālamakāsi.
Aññamaññaṃ ālāpasallāpavasena uppannarāgo pana samullapanasaṃsaggo nāma. Bhikkhuno bhikkhuniyā santakaṃ, bhikkhuniyā vā bhikkhussa santakaṃ gahetvā paribhogakaraṇavasena uppannarāgo sambhogasaṃsaggo nāma. So evaṃ veditabbo – maricavaṭṭivihāramahe kira bhikkhūnaṃ satasahassaṃ bhikkhunīnaṃ navutisahassāni eva ahesuṃ. Eko sāmaṇero uṇhayāguṃ gahetvā gacchanto sakiṃ cīvarakaṇṇe ṭhapesi, sakiṃ bhūmiyaṃ. Ekā sāmaṇerī disvā ettha pattaṃ ṭhapetvā yāhīti thālakaṃ adāsi. Te aparabhāge ekasmiṃ bhaye uppanne parasamuddaṃ agamaṃsu. Tesu bhikkhunī puretaraṃ agamāsi. Sā, “eko kira sīhaḷabhikkhu āgato”ti sutvā therassa santikaṃ gantvā paṭisanthāraṃ katvā nisinnā, – “bhante, maricavaṭṭivihāramahakāle tumhe kativassā”ti pucchi. Tadāhaṃ sattavassikasāmaṇero. Tvaṃ pana kativassāti? Ahaṃ sattavassikasāmaṇerīyeva ekassa sāmaṇerassa uṇhayāguṃ gahetvā gacchantassa pattaṭhapanatthaṃ thālakamadāsinti. Thero, “ahaṃ so”ti vatvā thālakaṃ nīharitvā dassesi. Te ettakeneva saṃsaggena brahmacariyaṃ sandhāretuṃ asakkontā dvepi saṭṭhivassakāle vibbhamiṃsu.
Hatthagāhādivasena pana uppannarāgo kāyasaṃsaggo nāma. Tatridaṃ vatthu – mahācetiyaṅgaṇe kira daharabhikkhū sajjhāyaṃ gaṇhanti. Tesaṃ piṭṭhipasse daharabhikkhuniyo dhammaṃ suṇanti. Tatreko daharo hatthaṃ pasārento ekissā daharabhikkhuniyā kāyaṃ chupi. Sā taṃ hatthaṃ gahetvā attano urasmiṃ ṭhapesi, ettakena saṃsaggena dvepi vibbhamitvā gihibhāvaṃ pattā.
Gāhagāhakādivaṇṇanā
Imesu pana pañcasu saṃsaggesu bhikkhuno bhikkhūhi saddhiṃ savanadassanasamullapanasambhogakāyaparāmāsā niccampi hontiyeva, bhikkhunīhi saddhiṃ ṭhapetvā kāyasaṃsaggaṃ sesā kālena kālaṃ honti; tathā upāsakaupāsikāhi saddhiṃ sabbepi kālena kālaṃ honti. Tesu hi kilesuppattito cittaṃ rakkhitabbaṃ. Eko hi bhikkhu gāhagāhako hoti, eko gāhamuttako, eko muttagāhako, eko muttamuttako.
Tattha yaṃ bhikkhuṃ manussāpi āmisena upalāpetvā gahaṇavasena upasaṅkamanti, bhikkhupi pupphaphalādīhi upalāpetvā gahaṇavasena upasaṅkamati, ayaṃ gāhagāhako nāma. Yaṃ pana manussā vuttanayena upasaṅkamanti, bhikkhu dakkhiṇeyyavasena upasaṅkamati, ayaṃ gāhamuttako nāma. Yassa manussā dakkhiṇeyyavasena cattāro paccaye denti, bhikkhu pupphaphalādīhi upalāpetvā gahaṇavasena upasaṅkamati, ayaṃ muttagāhako nāma. Yassa manussāpi dakkhiṇeyyavasena cattāro paccaye denti, bhikkhupi cūḷapiṇḍapātiyatissatthero viya dakkhiṇeyyavasena paribhuñjati, ayaṃ muttamuttako nāma.
Theraṃ kira ekā upāsikā dvādasa vassāni upaṭṭhahi. Ekadivasaṃ tasmiṃ gāme aggi uṭṭhahitvā gehāni jhāpesi. Aññesaṃ kulūpakabhikkhū āgantvā – “kiṃ upāsike, api kiñci bhaṇḍakaṃ arogaṃ kātuṃ asakkhitthā”ti paṭisanthāraṃ akaṃsu. Manussā, “amhākaṃ mātu kulūpakatthero bhuñjanavelāyameva āgamissatī”ti āhaṃsu. Theropi punadivase bhikkhācāravelaṃ sallakkhetvāva āgato. Upāsikā koṭṭhacchāyāya nisīdāpetvā bhikkhaṃ sampādetvā adāsi. There bhattakiccaṃ katvā pakkante manussā āhaṃsu – “amhākaṃ mātu kulūpakatthero bhuñjanavelāyameva āgato”ti. Upāsikā, “tumhākaṃ kulūpakā tumhākaṃyeva anucchavikā, mayhaṃ thero mayheva anucchaviko”ti āha. Āyasmā pana mantāṇiputto imehi pañcahi saṃsaggehi catūhipi parisāhi saddhiṃ asaṃsaṭṭho gāhamuttako ceva muttamuttako ca ahosi. Yathā ca sayaṃ asaṃsaṭṭho, evaṃ bhikkhūnampi taṃ asaṃsaggakathaṃ kattā ahosi.
Āraddhavīriyo ti paggahitavīriyo, paripuṇṇakāyikacetasikavīriyoti attho. Yo hi bhikkhu gamane uppannakilesaṃ ṭhānaṃ pāpuṇituṃ na deti, ṭhāne uppannakilesaṃ nisajjaṃ, nisajjāya uppannakilesaṃ sayanaṃ pāpuṇituṃ na deti, mantena kaṇhasappaṃ uppīḷetvā gaṇhanto viya, amittaṃ gīvāya akkamanto viya ca vicarati, ayaṃ āraddhavīriyo nāma. Thero ca tādiso ahosi. Bhikkhūnampi tatheva vīriyārambhakathaṃ kattā ahosi.
Sīlasampanno tiādīsu sīlan ti catupārisuddhisīlaṃ. Samādhī ti vipassanāpādakā aṭṭha samāpattiyo. Paññā ti lokiyalokuttarañāṇaṃ. Vimuttī ti ariyaphalaṃ. Vimuttiñāṇadassanan ti ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ. Thero sayampi sīlādīhi sampanno ahosi bhikkhūnampi sīlādikathaṃ kattā. Svāyaṃ dasahi kathāvatthūhi ovadatīti ovādako. Yathā pana eko ovadatiyeva, sukhumaṃ atthaṃ parivattetvā jānāpetuṃ na sakkoti. Na evaṃ thero. Thero pana tāni dasa kathāvatthūni viññāpetīti viññāpako. Eko viññāpetuṃ sakkoti, kāraṇaṃ dassetuṃ na sakkoti. Thero kāraṇampi sandassetīti sandassako. Eko vijjamānaṃ kāraṇaṃ dasseti, gāhetuṃ pana na sakkoti. Thero gāhetumpi sakkotīti samādapako. Evaṃ samādapetvā pana tesu kathāvatthūsu ussāhajananavasena bhikkhū samuttejetīti samuttejako. Ussāhajāte vaṇṇaṃ vatvā sampahaṃsetīti sampahaṃsako.
Pañcalābhavaṇṇanā
253
Suladdhalābhā ti aññesampi manussattabhāvapabbajjādiguṇalābhā nāma honti. Āyasmato pana puṇṇassa suladdhalābhā ete, yassa satthu sammukhā evaṃ vaṇṇo abbhuggatoti attho. Api ca apaṇḍitehi vaṇṇakathanaṃ nāma na tathā lābho, paṇḍitehi vaṇṇakathanaṃ pana lābho. Gihī hi vā vaṇṇakathanaṃ na tathā lābho, gihī hi “vaṇṇaṃ kathessāmī”ti, “amhākaṃ ayyo saṇho sakhilo sukhasambhāso, vihāraṃ āgatānaṃ yāgubhattaphāṇitādīhi saṅgahaṃ karotī”ti kathento avaṇṇameva katheti. “Avaṇṇaṃ kathessāmī”ti “ayaṃ thero mandamando viya abalabalo viya bhākuṭikabhākuṭiko viya natthi iminā saddhiṃ vissāso”ti kathento vaṇṇameva katheti. Sabrahmacārīhipi satthu parammukhā vaṇṇakathanaṃ na tathā lābho, satthu sammukhā pana atilābhoti imam pi atthavasaṃ paṭicca “suladdhalābhā”ti āha. Anumassa anumassā ti dasa kathāvatthūni anupavisitvā anupavisitvā. Tañca satthā abbhanumodatī ti tañcassa vaṇṇaṃ evametaṃ appiccho ca so bhikkhu santuṭṭho ca so bhikkhūti anumodati. Iti viññūhi vaṇṇabhāsanaṃ eko lābho, sabrahmacārīhi eko, satthu sammukhā eko, anumassa anumassa eko, satthārā abbhanumodanaṃ ekoti ime pañca lābhe sandhāya “suladdhalābhā”ti āha. Kadācī ti kismiñcideva kāle. Karahacī ti tass’eva vevacanaṃ. Appeva nāma siyā kocideva kathāsallāpo ti api nāma koci kathāsamudācāropi bhaveyya. Therena kira āyasmā puṇṇo neva diṭṭhapubbo, nassa dhammakathā sutapubbā. Iti so tassa dassanampi dhammakathampi patthayamāno evamāha.
Cārikādivaṇṇanā
254
Yathābhirantan ti yathāajjhāsayaṃ viharitvā. Buddhānañhi ekasmiṃ ṭhāne vasantānaṃ chāyūdakādivipattiṃ vā apphāsukasenāsanaṃ vā, manussānaṃ assaddhādibhāvaṃ vā āgamma anabhirati nāma natthi. Tesaṃ sampattiyā “idha phāsu viharāmā”ti abhiramitvā ciravihāropi natthi. Yattha pana tathāgate viharante sattā saraṇesu vā patiṭṭhahanti, sīlāni vā samādiyanti, pabbajanti vā, tato sotāpattimaggādīnaṃ vā pana tesaṃ upanissayo hoti. Tattha buddhā satte tāsu sampattīsu patiṭṭhāpanaajjhāsayena vasanti; tāsaṃ abhāve pakkamanti. Tena vuttaṃ – “yathāajjhāsayaṃ viharitvā”ti. Cārikaṃ caramāno ti addhānagamanaṃ gacchanto. Cārikā ca nāmesā bhagavato duvidhā hoti turitacārikā ca, aturitacārikā ca.
Tattha dūrepi bodhaneyyapuggalaṃ disvā tassa bodhanatthāya sahasā gamanaṃ turitacārikā nāma. Sā mahākassapapaccuggamanādīsu daṭṭhabbā. Bhagavā hi mahākassapaṃ paccuggacchanto muhuttena tigāvutaṃ maggaṃ agamāsi, āḷavakassatthāya tiṃsayojanaṃ, tathā aṅgulimālassa. Pukkusātissa pana pañcacattālīsayojanaṃ, mahākappinassa vīsayojanasataṃ, khadiravaniyassatthāya satta yojanasatāni agamāsi; dhammasenāpatino saddhivihārikassa vanavāsītissasāmaṇerassa tigāvutādhikaṃ vīsayojanasataṃ.
Ekadivasaṃ kira thero, “tissasāmaṇerassa santikaṃ, bhante, gacchāmī”ti āha. Bhagavā, “ahampi gamissāmī”ti vatvā āyasmantaṃ ānandaṃ āmantesi – “ānanda, vīsatisahassānaṃ chaḷabhiññānaṃ ārocehi – ‘bhagavā vanavāsītissasāmaṇerassa santikaṃ gamissatī’”ti. Tato dutiyadivase vīsatisahassakhīṇāsavaparivuto ākāse uppatitvā vīsayojanasatamatthake tassa gocaragāmadvāre otaritvā cīvaraṃ pārupi. Kammantaṃ gacchamānā manussā disvā, “satthā, bho, āgato, mā kammantaṃ agamitthā”ti vatvā āsanāni paññapetvā yāguṃ datvā pānavattaṃ karontā, “kuhiṃ, bhante, bhagavā gacchatī”ti daharabhikkhū pucchiṃsu. Upāsakā, na bhagavā aññattha gacchati, idh’eva tissasāmaṇerassa dassanatthāya āgatoti. Te “amhākaṃ kira kulūpakattherassa dassanatthāya satthā āgato, no vata no thero oramattako”ti somanassajātā ahesuṃ.
Atha bhagavato bhattakiccapariyosāne sāmaṇero gāmaṃ piṇḍāya caritvā “upāsakā mahā bhikkhusaṅgho”ti pucchi. Ath’assa te, “satthā, bhante, āgato”ti ārocesuṃ, so bhagavantaṃ upasaṅkamitvā piṇḍapātena āpucchi. Satthā tassa pattaṃ hatthena gahetvā, “alaṃ, tissa, niṭṭhitaṃ bhattakiccan” ti āha. Tato upajjhāyaṃ āpucchitvā attano pattāsane nisīditvā bhattakiccamakāsi. Ath’assa bhattakiccapariyosāne satthā maṅgalaṃ vatvā nikkhamitvā gāmadvāre ṭhatvā, “kataro te, tissa, vasanaṭṭhānaṃ gamanamaggo”ti āha. “Ayaṃ bhagavā”ti. Maggaṃ desayamāno purato yāhi tissāti. Bhagavā kira sadevakassa lokassa maggadesako samānopi “sakalatigāvute magge sāmaṇeraṃ daṭṭhuṃ lacchāmī”ti taṃ maggadesakamakāsi.
So attano vasanaṭṭhānaṃ gantvā bhagavato vattamakāsi. Atha naṃ bhagavā, “kataro te, tissa, caṅkamo”ti pucchitvā tattha gantvā sāmaṇerassa nisīdanapāsāṇe nisīditvā, “tissa, imasmiṃ ṭhāne sukhaṃ vasasī”ti pucchi. So āha – “āma, bhante, imasmiṃ me ṭhāne vasantassa sīhabyagghahatthimigamorādīnaṃ saddaṃ suṇato araññasaññā uppajjati, tāya sukhaṃ vasāmī”ti. Atha naṃ bhagavā, “tissa, bhikkhusaṅghaṃ sannipātehi, buddhadāyajjaṃ te dassāmī”ti vatvā sannipatite bhikkhusaṅghe upasampādetvā attano vasanaṭṭhānameva agamāsīti. Ayaṃ turitacārikā nāma.
Yaṃ pana gāmanigamapaṭipāṭiyā devasikaṃ yojanaḍḍhayojanavasena piṇḍapātacariyādīhi lokaṃ anuggaṇhantassa gamanaṃ, ayaṃ aturitacārikā nāma. Imaṃ pana cārikaṃ caranto bhagavā mahāmaṇḍalaṃ majjhimamaṇḍalaṃ antimamaṇḍalanti imesaṃ tiṇṇaṃ maṇḍalānaṃ aññatarasmiṃ carati. Tattha mahāmaṇḍalaṃ navayojanasatikaṃ, majjhimamaṇḍalaṃ chayojanasatikaṃ, antimamaṇḍalaṃ tiyojanasatikaṃ. Yadā mahāmaṇḍale cārikaṃ caritukāmo hoti, mahāpavāraṇāya pavāretvā pāṭipadadivase mahābhikkhusaṅghaparivāro nikkhamati. Samantā yojanasataṃ ekakolāhalaṃ ahosi, purimaṃ purimaṃ āgatā nimantetuṃ labhanti; itaresu dvīsu maṇḍalesu sakkāro mahāmaṇḍale osarati. Tatra bhagavā tesu tesu gāmanigamesu ekāhaṃ dvīhaṃ vasanto mahājanaṃ āmisapaṭiggahena anuggaṇhanto dhammadānena cassa vivaṭṭūpanissitaṃ kusalaṃ vaḍḍhento navahi māsehi cārikaṃ pariyosāpeti.
Sace pana antovasse bhikkhūnaṃ samathavipassanā taruṇā hoti, mahāpavāraṇāya apavāretvā pavāraṇāsaṅgahaṃ datvā kattikapuṇṇamāya pavāretvā migasirassa paṭhamadivase mahābhikkhusaṅghaparivāro nikkhamitvā majjhimamaṇḍalaṃ osarati. Aññenapi kāraṇena majjhimamaṇḍale cārikaṃ caritukāmo catumāsaṃ vasitvāva nikkhamati. Vuttanayen’eva itaresu dvīsu maṇḍalesu sakkāro majjhimamaṇḍale osarati. Bhagavā purimanayen’eva lokaṃ anuggaṇhanto aṭṭhahi māsehi cārikaṃ pariyosāpeti.
Sace pana catumāsaṃ vuṭṭhavassassāpi bhagavato veneyyasattā aparipakkindriyā honti, tesaṃ indriyaparipākaṃ āgamayamāno aparampi ekaṃ māsaṃ vā dviticatumāsaṃ vā tattheva vasitvā mahābhikkhusaṅghaparivāro nikkhamati. Vuttanayen’eva itaresu dvīsu maṇḍalesu sakkāro antomaṇḍale osarati. Bhagavā purimanayen’eva lokaṃ anuggaṇhanto sattahi vā chahi vā pañcahi vā catūhi vā māsehi cārikaṃ pariyosāpeti. Iti imesu tīsu maṇḍalesu yattha katthaci cārikaṃ caranto na cīvarādihetu carati. Atha kho ye duggatā bālā jiṇṇā byādhitā, te kadā tathāgataṃ āgantvā passissanti? Mayi pana cārikaṃ carante mahājano tathāgatadassanaṃ labhissati, tattha keci cittāni pasādessanti, keci mālādīhi pūjessanti, keci kaṭacchubhikkhaṃ dassanti, keci micchādassanaṃ pahāya sammādiṭṭhikā bhavissanti, taṃ tesaṃ bhavissati dīgharattaṃ hitāya sukhāyāti evaṃ lokānukampāya cārikaṃ carati.
Api ca catūhi kāraṇehi buddhā bhagavanto cārikaṃ caranti – jaṅghāvihāravasena sarīraphāsukatthāya, atthuppattikālaṃ abhikaṅkhanatthāya, bhikhūnaṃ sikkhāpadaṃ paññāpanatthāya, tattha tattha paripākagatindriye bodhaneyyasatte bodhanatthāyāti. Aparehipi catūhi kāraṇehi buddhā bhagavanto cārikaṃ caranti – buddhaṃ saraṇaṃ gacchissantīti vā, dhammaṃ saraṇaṃ gacchissantīti vā, saṅghaṃ saraṇaṃ gacchissantīti vā, mahatā dhammavassena catasso parisā santappessāmīti vāti. Aparehi pañcahi kāraṇehi buddhā bhagavanto cārikaṃ caranti – pāṇātipātā viramissantīti vā, adinnādānā… kāmesumicchācārā… musāvādā… surāmerayamajjapamādaṭṭhānā viramissantīti vāti. Aparehi aṭṭhahi kāraṇehi buddhā bhagavanto cārikaṃ caranti – paṭhamajjhānaṃ paṭilabhissantīti vā, dutiyaṃ…pe… nevasaññānāsaññāyatanasamāpattiṃ paṭilabhissantīti vāti. Aparehi aṭṭhahi kāraṇehi buddhā bhagavanto cārikaṃ caranti – sotāpattimaggaṃ adhigamissantīti vā, sotāpattiphalaṃ…pe… arahattaphalaṃ sacchikarissantīti vāti. Ayaṃ aturitacārikā, sā idha adhippetā. Sā pan’esā duvidhā hoti nibaddhacārikā, anibaddhacārikā ca. Tattha yaṃ ekasseva bodhaneyyasattassa atthāya gacchati, ayaṃ nibaddhacārikā nāma. Yaṃ pana gāmanigamanagarapaṭipāṭivasena carati, ayaṃ anibaddhacārikā nāma. Esā idha adhippetā.
Senāsanaṃ saṃsāmetvā ti senāsanaṃ paṭisāmetvā. Taṃ pana paṭisāmento thero na cūḷapattamahāpatta-cūḷathālakamahāthālaka-paṭṭuṇṇacīvara-dukūlacīvarādīnaṃ bhaṇḍikaṃ katvā sappitelādīnaṃ vā pana ghaṭe pūrāpetvā gabbhe nidahitvā dvāraṃ pidhāya kuñcikamuddikādīni yojāpesi. “Sace na hoti bhikkhu vā sāmaṇero vā ārāmiko vā upāsako vā, catūsu pāsāṇesu mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā cīvaravaṃse vā cīvararajjuyā vā upari puñjaṃ katvā dvāravātapānaṃ thaketvā pakkamitabban” ti (cūḷava. 361) vacanato pana nevāsikaṃ bhikkhuṃ āpucchanamattakeneva paṭisāmesi.
Yena sāvatthi tena cārikaṃ pakkāmī ti satthu dassanakāmo hutvā yena disābhāgena sāvatthi tena pakkāmi. Pakkamanto ca na suddhodanamahārājassa ārocāpetvā sappitelamadhuphāṇitādīni gāhāpetvā pakkanto. Yūthaṃ pahāya nikkhanto pana mattahatthī viya, asahāyakicco sīho viya, pattacīvaramattaṃ ādāya ekakova pakkāmi. Kasmā panesa pañcasatehi attano antevāsikehi saddhiṃ rājagahaṃ agantvā idāni nikkhantoti? Rājagahaṃ kapilavatthuto dūraṃ saṭṭhiyojanāni, sāvatthi pana pañcadasa. Satthā rājagahato pañcacattālīsayojanaṃ āgantvā sāvatthiyaṃ viharati, idāni āsanno jātoti sutvā nikkhamīti akāraṇametaṃ. Buddhānaṃ santikaṃ gacchanto hi esa yojanasahassampi gaccheyya, tadā pana kāyaviveko na sakkā laddhunti. Bahūhi saddhiṃ gamanakāle hi ekasmiṃ gacchāmāti vadante eko idh’eva vasāmāti vadati. Ekasmiṃ vasāmāti vadante eko gacchāmāti vadati. Tasmā icchiticchitakkhaṇe samāpattiṃ appetvā nisīdituṃ vā phāsukasenāsane kāyavivekaṃ laddhuṃ vā na sakkā hoti, ekakassa pana taṃ sabbaṃ sulabhaṃ hotīti tadā agantvā idāni pakkāmi.
Cārikaṃ caramāno ti ettha kiñcāpi ayaṃ cārikā nāma mahājanasaṅgahatthaṃ buddhānaṃyeva labbhati, buddhe upādāya pana ruḷhīsaddena sāvakānampi vuccati kilañjādīhi kataṃ bījanampi tālavaṇṭaṃ viya. Yena bhagavā ti sāvatthiyā avidūre ekasmiṃ gāmake piṇḍāya caritvā katabhattakicco jetavanaṃ pavisitvā sāriputtattherassa vā mahāmoggallānattherassa vā vasanaṭṭhānaṃ gantvā pāde dhovitvā makkhetvā pānīyaṃ vā pānakaṃ vā pivitvā thokaṃ vissamitvā satthāraṃ passissāmīti cittampi anuppādetvā ujukaṃ gandhakuṭipariveṇameva agamāsi. Therassa hi satthāraṃ daṭṭhukāmassa aññena bhikkhunā kiccaṃ natthi. Tasmā rāhulaṃ vā ānandaṃ vā gahetvā okāsaṃ kāretvā satthāraṃ passissāmīti evampi cittaṃ na uppādesi.
Thero hi sayameva buddhasāsane vallabho rañño saṅgāmavijayamahāyodho viya. Yathā hi tādisassa yodhassa rājānaṃ daṭṭhukāmassa aññaṃ sevitvā dassanakammaṃ nāma natthi; vallabhatāya sayameva passati. Evaṃ theropi buddhasāsane vallabho, tassa aññaṃ sevitvā satthudassanakiccaṃ natthīti pāde dhovitvā pādapuñchanamhi puñchitvā yena bhagavā tenupasaṅkami. Bhagavāpi “paccūsakāleyeva mantāṇiputto āgamissatī”ti addasa. Tasmā gandhakuṭiṃ pavisitvā sūcighaṭikaṃ adatvāva darathaṃ paṭippassambhetvā uṭṭhāya nisīdi. Thero kavāṭaṃ paṇāmetvā gandhakuṭiṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Dhammiyā kathāyā ti bhagavā dhammiṃ kathaṃ kathento cūḷagosiṅgasutte (ma. ni. 1.325 ādayo) tiṇṇaṃ kulaputtānaṃ sāmaggirasānisaṃsaṃ kathesi; sekkhasutte (ma. ni. 2.22 ādayo) āvasathānisaṃsaṃ, ghaṭikārasutte (ma. ni. 2.282 ādayo) satipaṭilābhikaṃ pubbenivāsappaṭisaṃyuttakathaṃ; raṭṭhapālasutte (ma. ni. 2.304) cattāro dhammuddese, selasutte (ma. ni. 2.396 ādayo) pānakānisaṃsakathaṃ, upakkilesasutte (ma. ni. 3.236 ādayo) bhaguttherassa dhammakathaṃ kathento ekībhāve ānisaṃsaṃ kathesi. Imasmiṃ pana rathavinīte āyasmato puṇṇassa kathento dasakathāvatthunissayaṃ anantanayaṃ nāma dassesi puṇṇa, ayampi appicchakathāyeva santosakathāyevāti. Paṭisambhidāpattassa sāvakassa velante ṭhatvā mahāsamudde hatthappasāraṇaṃ viya ahosi.
Yena andhavanan ti tadā kira pacchābhatte jetavanaṃ ākiṇṇaṃ hoti, bahū khattiyabrāhmaṇādayo jetavanaṃ osaranti; rañño cakkavattissa khandhāvāraṭṭhānaṃ viya hoti, na sakkā pavivekaṃ labhituṃ. Andhavanaṃ pana padhānagharasadisaṃ pavivittaṃ, tasmā yenandhavanaṃ tenupasaṅkami. Kasmā pana mahāthere na addasa? Evaṃ kirassa ahosi – “sāyanhasamaye āgantvā mahāthere disvā puna dasabalaṃ passissāmi, evaṃ mahātherānaṃ ekaṃ upaṭṭhānaṃ bhavissati, satthu dve bhavissanti, tato satthāraṃ vanditvā mama vasanaṭṭhānameva gamissāmī”ti.
Sattavisuddhipañhavaṇṇanā
256
Abhiṇhaṃ kittayamāno ahosī ti punappunaṃ vaṇṇaṃ kittayamāno vihāsi. Thero kira tato paṭṭhāya divase divase saṅghamajjhe “puṇṇo kira nāma mantāṇiputto catūhi parisāhi saddhiṃ asaṃsaṭṭho, so dasabalassa dassanatthāya āgamissati; kacci nu kho maṃ adisvāva gamissatī”ti theranavamajjhimānaṃ satikaraṇatthaṃ āyasmato puṇṇassa guṇaṃ bhāsati. Evaṃ kirassa ahosi – “mahallakabhikkhū nāma na sabbakālaṃ antovihāre honti; guṇakathāya panassa kathitāya yo ca naṃ bhikkhuṃ passissati; so āgantvā ārocessatī”ti. Athāyaṃ therasseva saddhivihāriko taṃ āyasmantaṃ mantāṇiputtaṃ pattacīvaramādāya gandhakuṭiṃ pavisantaṃ addasa. Kathaṃ pana naṃ esa aññāsīti? Puṇṇa, puṇṇāti vatvā kathentassa bhagavato dhammakathāya aññāsi – “ayaṃ so thero, yassa me upajjhāyo abhiṇhaṃ kittayamāno hotī”ti. Iti so āgantvā therassa ārocesi. Nisīdanaṃ ādāyā ti nisīdanaṃ nāma sadasaṃ vuccati avāyimaṃ. Thero pana cammakhaṇḍaṃ gahetvā agamāsi. Piṭṭhito piṭṭhito ti pacchato pacchato. Sīsānulokī ti yo unnataṭṭhāne piṭṭhiṃ passanto ninnaṭṭhāne sīsaṃ passanto gacchati, ayampi sīsānulokīti vuccati. Tādiso hutvā anubandhi. Thero hi kiñcāpi saṃyatapadasaddatāya accāsanno hutvā gacchantopi padasaddena na bādhati, “nāyaṃ sammodanakālo”ti ñatvā pana na accāsanno, andhavanaṃ nāma mahantaṃ, ekasmiṃ ṭhāne nilīnaṃ apassantena, āvuso puṇṇa, puṇṇāti aphāsukasaddo kātabbo hotīti nisinnaṭṭhānajānanatthaṃ nātidūre hutvā sīsānulokī agamāsi. Divāvihāraṃ nisīdī ti divāvihāratthāya nisīdi.
Tattha āyasmāpi puṇṇo udiccabrāhmaṇajacco, sāriputtattheropi. Puṇṇattheropi suvaṇṇavaṇṇo, sāriputtattheropi. Puṇṇattheropi arahattaphalasamāpattisamāpanno, sāriputtattheropi. Puṇṇattheropi kappasatasahassaṃ abhinīhārasampanno, sāriputtattheropi kappasatasahassādhikaṃ ekamasaṅkhyeyyaṃ. Puṇṇattheropi paṭisambhidāpatto mahākhīṇāsavo, sāriputtattheropi. Iti ekaṃ kanakaguhaṃ paviṭṭhā dve sīhā viya, ekaṃ vijambhanabhūmiṃ otiṇṇā dve byagghā viya, ekaṃ supupphitasālavanaṃ paviṭṭhā dve chaddantanāgarājāno viya, ekaṃ simbalivanaṃ paviṭṭhā dve supaṇṇarājāno viya, ekaṃ naravāhanayānaṃ abhiruḷhā dve vessavaṇā viya, ekaṃ paṇḍukambalasilaṃ abhinisinnā dve sakkā viya, ekavimānabbhantaragatā dve hāritamahābrahmāno viya ca te dvepi brāhmaṇajaccā dvepi suvaṇṇavaṇṇā dvepi samāpattilābhino dvepi abhinīhārasampannā dvepi paṭisambhidāpattā mahākhīṇāsavā ekaṃ vanasaṇḍaṃ anupaviṭṭhā taṃ vanaṭṭhānaṃ sobhayiṃsu.
Bhagavati no, āvuso, brahmacariyaṃ vussatī ti, āvuso, kiṃ amhākaṃ bhagavato santike āyasmatā brahmacariyaṃ vussatīti? Idaṃ āyasmā sāriputto tassa bhagavati brahmacariyavāsaṃ jānantopi kathāsamuṭṭhāpanatthaṃ pucchi. Purimakathāya hi appatiṭṭhitāya pacchimakathā na jāyati, tasmā evaṃ pucchi. Thero anujānanto “evamāvuso”ti āha. Ath’assa pañhavissajjanaṃ sotukāmo āyasmā sāriputto “kiṃ nu kho āvuso sīlavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī”ti paṭipāṭiyā satta visuddhiyo pucchi. Tāsaṃ vitthārakathā visuddhimagge vuttā. Āyasmā pana puṇṇo yasmā catupārisuddhisīlādīsu ṭhitassāpi brahmacariyavāso matthakaṃ na pāpuṇāti, tasmā, “no hidaṃ, āvuso”ti sabbaṃ paṭikkhipi.
Kimatthaṃ carahāvuso ti yadi sīlavisuddhiādīnaṃ atthāya brahmacariyaṃ na vussati, atha kimatthaṃ vussatīti pucchi. Anupādāparinibbānatthaṃ kho, āvuso ti ettha anupādāparinibbānaṃ nāma appaccayaparinibbānaṃ. Dvedhā upādānāni gahaṇūpādānañca paccayūpādānañca. Gahaṇūpādānaṃ nāma kāmupādānādikaṃ catubbidhaṃ, paccayūpādānaṃ nāma avijjāpaccayā saṅkhārāti evaṃ vuttapaccayā. Tattha gahaṇūpādānavādino ācariyā anupādāparinibbānanti catūsu upādānesu aññatarenāpi kañci dhammaṃ aggahetvā pavattaṃ arahattaphalaṃ anupādāparinibbānanti kathenti. Tañhi na ca upādānasampayuttaṃ hutvā kañci dhammaṃ upādiyati, kilesānañca parinibbutante jātattā parinibbānanti vuccati. Paccayūpādānavādino pana anupādāparinibbānanti appaccayaparinibbānaṃ. Paccayavasena anuppannaṃ asaṅkhataṃ amatadhātumeva anupādāparinibbānanti kathenti. Ayaṃ anto, ayaṃ koṭi, ayaṃ niṭṭhā. Appaccayaparinibbānaṃ pattassa hi brahmacariyavāso matthakaṃ patto nāma hoti, tasmā thero “anupādāparinibbānatthan” ti āha. Atha naṃ anuyuñjanto āyasmā sāriputto “kiṃ nu kho, āvuso, sīlavisuddhi anupādāparinibbānan” ti puna pucchaṃ ārabhi.
258
Theropi sabbaparivattesu tatheva paṭikkhipitvā pariyosāne dosaṃ dassento sīlavisuddhiṃ ce, āvuso tiādimāha. Tattha paññapeyyā ti yadi paññapeyya. Saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyyā ti saṅgahaṇadhammameva niggahaṇadhammaṃ sappaccayadhammameva appaccayadhammaṃ saṅkhatadhammameva asaṅkhatadhammanti paññapeyyāti attho. Ñāṇadassanavisuddhiyaṃ pana sappaccayadhammameva appaccayadhammaṃ saṅkhatadhammameva asaṅkhatadhammanti paññapeyyāti ayameva attho gahetabbo. Puthujjano hi, āvuso ti ettha vaṭṭānugato lokiyabālaputhujjano daṭṭhabbo. So hi catupārisuddhisīlamattassāpi abhāvato sabbaso aññatra imehi dhammehi. Tena hī ti yena kāraṇena ekacce paṇḍitā upamāya atthaṃ jānanti, tena kāraṇena upamaṃ te karissāmīti attho.
Sattarathavinītavaṇṇanā
259
Satta rathavinītānī ti vinītaassājāniyayutte satta rathe. Yāvadeva, cittavisuddhatthā ti, āvuso, ayaṃ sīlavisuddhi nāma, yāvadeva, cittavisuddhatthā. Cittavisuddhatthā ti nissakkavacanametaṃ. Ayaṃ pan’ettha attho, yāvadeva, cittavisuddhisaṅkhātā atthā, tāva ayaṃ sīlavisuddhi nāma icchitabbā. Yā pana ayaṃ cittavisuddhi, esā sīlavisuddhiyā attho, ayaṃ koṭi, idaṃ pariyosānaṃ, cittavisuddhiyaṃ ṭhitassa hi sīlavisuddhikiccaṃ kataṃ nāma hotīti. Esa nayo sabbapadesu.
Idaṃ pan’ettha opammasaṃsandanaṃ – rājā pasenadi kosalo viya hi jarāmaraṇabhīruko yogāvacaro daṭṭhabbo. Sāvatthinagaraṃ viya sakkāyanagaraṃ, sāketanagaraṃ viya nibbānanagaraṃ, rañño sākete vaḍḍhiāvahassa sīghaṃ gantvā pāpuṇitabbassa accāyikassa kiccassa uppādakālo viya yogino anabhisametānaṃ catunnaṃ ariyasaccānaṃ abhisamayakiccassa uppādakālo. Satta rathavinītāni viya satta visuddhiyo, paṭhamaṃ rathavinītaṃ āruḷhakālo viya sīlavisuddhiyaṃ ṭhitakālo, paṭhamarathavinītādīhi dutiyādīni āruḷhakālo viya sīlavisuddhiādīhi cittavisuddhiādīsu ṭhitakālo. Sattamena rathavinītena sākete antepuradvāre oruyha uparipāsāde ñātimittagaṇaparivutassa surasabhojanaparibhogakālo viya yogino ñāṇadassanavisuddhiyā sabbakilese khepetvā dhammavarapāsādaṃ āruyha paropaṇṇāsakusaladhammaparivārassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā nirodhasayane nisinnassa lokuttarasukhānubhavanakālo daṭṭhabbo.
Iti āyasmantaṃ puṇṇaṃ dasakathāvatthulābhiṃ dhammasenāpatisāriputtatthero satta visuddhiyo pucchi. Āyasmā puṇṇo dasa kathāvatthūni vissajjesi. Evaṃ pucchanto pana dhammasenāpati kiṃ jānitvā pucchi, udāhu ajānitvā? Titthakusalo vā pana hutvā visayasmiṃ pucchi, udāhu atitthakusalo hutvā avisayasmiṃ? Puṇṇattheropi ca kiṃ jānitvā vissajjesi, udāhu ajānitvā? Titthakusalo vā pana hutvā visayasmiṃ vissajjesi, udāhu atitthakusalo hutvā avisayeti? Jānitvā titthakusalo hutvā visaye pucchīti hi vadamāno dhammasenāpatiṃyeva vadeyya. Jānitvā titthakusalo hutvā visaye vissajjesīti vadamāno puṇṇattheraṃyeva vadeyya. Yañhi visuddhīsu saṃkhittaṃ, taṃ kathāvatthūsu vitthiṇṇaṃ. Yaṃ kathāvatthūsu saṃkhittaṃ, taṃ visuddhīsu vitthiṇṇaṃ. Tadaminā nayena veditabbaṃ.
Visuddhīsu hi ekā sīlavisuddhi cattāri kathāvatthūni hutvā āgatā appicchakathā santuṭṭhikathā asaṃsaggakathā, sīlakathāti. Ekā cittavisuddhi tīṇi kathāvatthūni hutvā āgatā – pavivekakathā, vīriyārambhakathā, samādhikathāti, evaṃ tāva yaṃ visuddhīsu saṃkhittaṃ, taṃ kathāvatthūsu vitthiṇṇaṃ. Kathāvatthūsu pana ekā paññākathā pañca visuddhiyo hutvā āgatā – diṭṭhivisuddhi, kaṅkhāvitaraṇavisuddhi, maggāmaggañāṇadassanavisuddhi, paṭipadāñāṇadassanavisuddhi, ñāṇadassanavisuddhīti, evaṃ yaṃ kathāvatthūsu saṃkhittaṃ, taṃ visuddhīsu vitthiṇṇaṃ. Tasmā sāriputtatthero satta visuddhiyo pucchanto na aññaṃ pucchi, dasa kathāvatthūniyeva pucchi. Puṇṇattheropi satta visuddhiyo vissajjento na aññaṃ vissajjesi, dasa kathāvatthūniyeva vissajjesīti. Iti ubhopete jānitvā titthakusalā hutvā visayeva pañhaṃ pucchiṃsu ceva vissajjesuṃ cāti veditabbo.
260
Ko nāmo āyasmā ti na thero tassa nāmaṃ na jānāti. Jānantoyeva pana sammodituṃ labhissāmīti pucchi. Kathañca panāyasmantan ti idaṃ pana thero sammodamāno āha. Mantāṇiputto ti mantāṇiyā brāhmaṇiyā putto. Yathā tan ti ettha tan ti nipātamattaṃ, yathā sutavatā sāvakena byākātabbā, evameva byākatāti ayamettha saṅkhepattho. Anumassa anumassā ti dasa kathāvatthūni ogāhetvā anupavisitvā. Celaṇḍupakenā ti ettha celaṃ vuccati vatthaṃ, aṇḍupakaṃ cumbaṭakaṃ. Vatthacumbaṭakaṃ sīse katvā āyasmantaṃ tattha nisīdāpetvā pariharantāpi sabrahmacārī dassanāya labheyyuṃ, evaṃ laddhadassanampi tesaṃ lābhāyevāti aṭṭhānaparikappena abhiṇhadassanassa upāyaṃ dassesi. Evaṃ apariharantena hi pañhaṃ vā pucchitukāmena dhammaṃ vā sotukāmena “thero kattha ṭhito kattha nisinno”ti pariyesantena caritabbaṃ hoti. Evaṃ pariharantā pana icchiticchitakkhaṇeyeva sīsato oropetvā mahārahe āsane nisīdāpetvā sakkā honti pañhaṃ vā pucchituṃ dhammaṃ vā sotuṃ. Iti aṭṭhānaparikappena abhiṇhadassanassa upāyaṃ dassesi.
Sāriputtoti ca pana man ti sāriyā brāhmaṇiyā puttoti ca pana evaṃ maṃ sabrahmacārī jānanti. Satthukappenā ti satthusadisena. Iti ekapadeneva āyasmā puṇṇo sāriputtattheraṃ candamaṇḍalaṃ āhacca ṭhapento viya ukkhipi. Therassa hi imasmiṃ ṭhāne ekantadhammakathikabhāvo pākaṭo ahosi. Amaccañhi purohitaṃ mahantoti vadamāno rājasadisoti vadeyya, goṇaṃ hatthippamāṇoti, vāpiṃ samuddappamāṇoti, ālokaṃ candimasūriyālokappamāṇoti, ito paraṃ etesaṃ mahantabhāvakathā nāma natthi. Sāvakampi mahāti vadanto satthupaṭibhāgoti vadeyya, ito paraṃ tassa mahantabhāvakathā nāma natthi. Iccāyasmā puṇṇo ekapadeneva theraṃ candamaṇḍalaṃ āhacca ṭhapento viya ukkhipi.
Ettakampi no nappaṭibhāseyyā ti paṭisambhidāpattassa appaṭibhānaṃ nāma natthi. Yā panāyaṃ upamā āhaṭā, taṃ na āhareyyāma, atthameva katheyyāma. Upamā hi ajānantānaṃ āharīyatīti ayamettha adhippāyo. Aṭṭhakathāyaṃ pana idampi paṭikkhipitvā upamā nāma buddhānampi santike āharīyati, theraṃ panesa apacāyamāno evamāhāti.
Anumassa anumassa pucchitā ti dasa kathāvatthūni ogāhetvā ogāhetvā pucchitā. Kiṃ pana pañhassa pucchanaṃ bhāriyaṃ, udāhu vissajjananti? Uggahetvā pucchanaṃ no bhāriyaṃ, vissajjanaṃ pana bhāriyaṃ. Sahetukaṃ vā sakāraṇaṃ katvā pucchanampi vissajjanampi bhāriyameva. Samanumodiṃsū ti samacittā hutvā anumodiṃsu. Iti yathānusandhināva desanā niṭṭhitāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Rathavinītasuttavaṇṇanā niṭṭhitā.
5. Nivāpasuttavaṇṇanā
261
Evaṃ me sutan ti nivāpasuttaṃ. Tattha nevāpiko ti yo migānaṃ gahaṇatthāya araññe tiṇabījāni vapati “idaṃ tiṇaṃ khādituṃ āgate mige sukhaṃ gaṇhissāmī”ti. Nivāpan ti vappaṃ. Nivuttan ti vapitaṃ. Migajātā ti migaghaṭā. Anupakhajjā ti anupavisitvā. Mucchitā ti taṇhāmucchanāya mucchitā, taṇhāya hadayaṃ pavisitvā mucchanākāraṃ pāpitāti attho. Madaṃ āpajjissantī ti mānamadaṃ āpajjissanti. Pamādan ti vissaṭṭhasatibhāvaṃ. Yathākāmakaraṇīyā bhavissantī ti yathā icchissāma, tathā kātabbā bhavissanti. Imasmiṃ nivāpe ti imasmiṃ nivāpaṭṭhāne. Ekaṃ kira nivāpatiṇaṃ nāma atthi nidāghabhaddakaṃ, taṃ yathā yathā nidāgho hoti, tathā tathā nīvāravanaṃ viya meghamālā viya ca ekagghanaṃ hoti, taṃ luddakā ekasmiṃ udakaphāsukaṭṭhāne kasitvā vapitvā vatiṃ katvā dvāraṃ yojetvā rakkhanti. Atha yadā mahānidāghe sabbatiṇāni sukkhāni honti, jivhātemanamattampi udakaṃ dullabhaṃ hoti, tadā migajātā sukkhatiṇāni ceva purāṇapaṇṇāni ca khādantā kampamānā viya vicarantā nivāpatiṇassa gandhaṃ ghāyitvā vadhabandhanādīni agaṇayitvā vatiṃ ajjhottharantā pavisanti. Tesañhi nivāpatiṇaṃ ativiya piyaṃ hoti manāpaṃ. Nevāpiko te disvā dve tīṇi divasāni pamatto viya hoti, dvāraṃ vivaritvā tiṭṭhati. Antonivāpaṭṭhāne tahiṃ tahiṃ udakaāvāṭakāpi honti, migā vivaṭadvārena pavisitvā khāditamattakaṃ pivitamattakameva katvā pakkamanti, punadivase kiñci na karontīti kaṇṇe cālayamānā khāditvā pivitvā ataramānā gacchanti, punadivase koci kiñci kattā natthīti yāvadatthaṃ khāditvā pivitvā maṇḍalagumbaṃ pavisitvā nipajjanti. Luddakā tesaṃ pamattabhāvaṃ jānitvā dvāraṃ pidhāya samparivāretvā koṭito paṭṭhāya koṭṭetvā gacchanti, evaṃ te tasmiṃ nivāpe nevāpikassa yathākāmakaraṇīyā bhavanti.
262
Tatra, bhikkhave ti, bhikkhave, tesu migajātesu. Paṭhamā migajātā ti, migajātā paṭhamadutiyā nāma natthi. Bhagavā pana āgatapaṭipāṭivasena kappetvā paṭhamā, dutiyā, tatiyā, catutthāti nāmaṃ āropetvā dassesi. Iddhānubhāvā ti yathākāmaṃ kattabbabhāvato; vasībhāvoyeva hi ettha iddhīti ca ānubhāvoti ca adhippeto.
263
Bhayabhogā ti bhayena bhogato. Balavīriyan ti aparāparaṃ sañcaraṇavāyodhātu, sā parihāyīti attho.
264
Upanissāya āsayaṃ kappeyyāmā ti anto nipajjitvā khādantānampi bhayameva, bāhirato āgantvā khādantānampi bhayameva, mayaṃ pana amuṃ nivāpaṭṭhānaṃ nissāya ekamante āsayaṃ kappeyyāmāti cintayiṃsu. Upanissāya āsayaṃ kappayiṃsū ti luddakā nāma na sabbakālaṃ appamattā honti. Mayaṃ tattha tattha maṇḍalagumbesu ceva vatipādesu ca nipajjitvā etesu mukhadhovanatthaṃ vā āhārakiccakaraṇatthaṃ vā pakkantesu nivāpavatthuṃ pavisitvā khāditamattaṃ katvā amhākaṃ vasanaṭṭhānaṃ pavisissāmāti nivāpavatthuṃ upanissāya gahanesu gumbavatipādādīsu āsayaṃ kappayiṃsu. Bhuñjiṃsū ti vuttanayena luddakānaṃ pamādakālaṃ ñatvā sīghaṃ sīghaṃ pavisitvā bhuñjiṃsu. Ketabino ti sikkhitakerāṭikā. Iddhimantā ti iddhimanto viya. Parajanā ti yakkhā. Ime na migajātāti. Āgatiṃ vā gatiṃ vā ti iminā nāma ṭhānena āgacchanti, amutra gacchantīti idaṃ nesaṃ na jānāma. Daṇḍavākarāhī ti daṇḍavākarajālehi. Samantā sappadesaṃ anuparivāresun ti atimāyāvino ete, na dūraṃ gamissanti, santikeyeva nipannā bhavissantīti nivāpakkhettassa samantā sappadesaṃ mahantaṃ okāsaṃ anuparivāresuṃ. Addasaṃsū ti evaṃ parivāretvā vākarajālaṃ samantato cāletvā olokentā addasaṃsu. Yattha te ti yasmiṃ ṭhāne te gāhaṃ agamaṃsu, taṃ ṭhānaṃ addasaṃsūti attho.
265
Yaṃnūna mayaṃ yattha agatī ti te kira evaṃ cintayiṃsu – “anto nipajjitvā anto khādantānampi bhayameva, bāhirato āgantvā khādantānampi santike vasitvā khādantānampi bhayameva, tepi hi vākarajālena parikkhipitvā gahitāyevā”ti, tena tesaṃ etad ahosi – “yaṃnūna mayaṃ yattha nevāpikassa ca nevāpikaparisāya ca agati avisayo, tattha tattha seyyaṃ kappeyyāmā”ti. Aññe ghaṭṭessantī ti tato tato dūrataravāsino aññe ghaṭṭessanti. Te ghaṭṭitā aññe ti tepi ghaṭṭitā aññe tato dūrataravāsino ghaṭṭessanti. Evaṃ imaṃ nivāpaṃ nivuttaṃ sabbaso migajātā parimuccissantī ti evaṃ imaṃ amhehi nivuttaṃ nivāpaṃ sabbe migaghaṭā migasaṅghā vissajjessanti pariccajissanti. Ajjhupekkheyyāmā ti tesaṃ gahaṇe abyāvaṭā bhaveyyāmāti; yathā tathā āgacchantesu hi taruṇapotako vā mahallako vā dubbalo vā yūthaparihīno vā sakkā honti laddhuṃ, anāgacchantesu kiñci natthi. Ajjhupekkhiṃsu kho, bhikkhave ti evaṃ cintetvā abyāvaṭāva ahesuṃ.
267
Amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisānī ti ettha nivāpoti vā lokāmisānīti vā vaṭṭāmisabhūtānaṃ pañcannaṃ kāmaguṇānametaṃ adhivacanaṃ. Māro na ca bījāni viya kāmaguṇe vapento āhiṇḍati, kāmaguṇagiddhānaṃ pana upari vasaṃ vatteti, tasmā kāmaguṇā mārassa nivāpā nāma honti. Tena vuttaṃ – “amuṃ nivāpaṃ nivuttaṃ mārassā”ti. Na parimucciṃsu mārassa iddhānubhāvā ti mārassa vasaṃ gatā ahesuṃ, yathākāmakaraṇīyā. Ayaṃ saputtabhariyapabbajjāya āgataupamā.
268
Cetovimutti parihāyī ti ettha cetovimutti nāma araññe vasissāmāti uppannaajjhāsayo; so parihāyīti attho. Tathūpame ahaṃ ime dutiye ti ayaṃ brāhmaṇadhammikapabbajjāya upamā. Brāhmaṇā hi aṭṭhacattālīsavassāni komārabrahmacariyaṃ caritvā vaṭṭupacchedabhayena paveṇiṃ ghaṭayissāmāti dhanaṃ pariyesitvā bhariyaṃ gahetvā agāramajjhe vasantā ekasmiṃ putte jāte “amhākaṃ putto jāto vaṭṭaṃ na ucchinnaṃ paveṇi ghaṭitā”ti puna nikkhamitvā pabbajanti vā tameva vā sa’kalattavāsaṃ vasanti.
269
Evañhi te, bhikkhave, tatiyāpi samaṇabrāhmaṇā na parimucciṃsū ti purimā viya tepi mārassa iddhānubhāvā na mucciṃsu; yathākāmakaraṇīyāva ahesuṃ. Kiṃ pana te akaṃsūti? Gāmanigamarājadhāniyo osaritvā tesu tesu ārāmauyyānaṭṭhānesu assamaṃ māpetvā nivasantā kuladārake hatthiassarathasippādīni nānappakārāni sippāni sikkhāpesuṃ. Iti te vākarajālena tatiyā migajātā viya mārassa pāpimato diṭṭhijālena parikkhipitvā yathākāmakaraṇīyā ahesuṃ.
270
Tathūpame ahaṃ ime catutthe ti ayaṃ imassa sāsanassa upamā āhaṭā.
271
Andhamakāsi māran ti na mārassa akkhīni bhindi. Vipassanāpādakajjhānaṃ samāpannassa pana bhikkhuno imaṃ nāma ārammaṇaṃ nissāya cittaṃ vattatīti māro passituṃ na sakkoti. Tena vuttaṃ – “andhamakāsi māran” ti. Apadaṃ vadhitvā māracakkhun ti teneva pariyāyena yathā mārassa cakkhu apadaṃ hoti nippadaṃ, appatiṭṭhaṃ, nirārammaṇaṃ, evaṃ vadhitvāti attho. Adassanaṃ gato pāpimato ti teneva pariyāyena mārassa pāpimato adassanaṃ gato. Na hi so attano maṃsacakkhunā tassa vipassanāpādakajjhānaṃ samāpannassa bhikkhuno ñāṇasarīraṃ daṭṭhuṃ sakkoti. Paññāya cassa disvā āsavā parikkhīṇā hontī ti maggapaññāya cattāri ariyasaccāni disvā cattāro āsavā parikkhīṇā honti. Tiṇṇo loke visattikan ti loke sattavisattabhāvena visattikāti evaṃ saṅkhaṃ gataṃ. Atha vā “visattikāti kenaṭṭhena visattikā? Visatāti visattikā visaṭāti visattikā, vipulāti visattikā, visālāti visattikā, visamāti visattikā, visakkatīti visattikā, visaṃ haratīti visattikā, visaṃvādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti visattikā, visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe”ti (mahāni. 3; cūḷani. mettagūmāṇavapucchāniddesa 22, khaggavisāṇasuttaniddesa 124) visattikā. Evaṃ visattikāti saṅkhaṃ gataṃ taṇhaṃ tiṇṇo nittiṇṇo uttiṇṇo. Tena vuccati – “tiṇṇo loke visattikan” ti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Nivāpasuttavaṇṇanā niṭṭhitā.
6. Pāsarāsisuttavaṇṇanā
272
Evaṃ me sutan ti pāsarāsisuttaṃ. Tattha sādhu mayaṃ, āvuso ti āyācantā bhaṇanti. Ete kira pañcasatā bhikkhū janapadavāsino “dasabalaṃ passissāmā”ti sāvatthiṃ anuppattā. Satthudassanaṃ pana etehi laddhaṃ, dhammiṃ kathaṃ na tāva suṇanti. Te satthugāravena “amhākaṃ, bhante, dhammakathaṃ kathethā”ti vattuṃ na sakkonti. Buddhā hi garū honti, ekacāriko sīho migarājā viya, pabhinnakuñjaro viya, phaṇakataāsīviso viya, mahāaggikkhandho viya ca durāsadā vuttampi c’etaṃ –
“Āsīviso yathā ghoro, migarājāva kesarī;
Nāgova kuñjaro dantī, evaṃ buddhā durāsadā”ti.
Evaṃ durāsadaṃ satthāraṃ te bhikkhū sayaṃ yācituṃ asakkontā āyasmantaṃ ānandaṃ yācamānā “sādhu mayaṃ, āvuso”ti āhaṃsu.
Appeva nāmā ti api nāma labheyyātha. Kasmā pana thero te bhikkhū “rammakassa brāhmaṇassa assamaṃ upasaṅkameyyāthā”ti āha? Pākaṭakiriyatāya. Dasabalassa hi kiriyā therassa pākaṭā hoti; jānāti thero, “ajja satthā jetavane vasitvā pubbārāme divāvihāraṃ karissati; ajja pubbārāme vasitvā jetavane divāvihāraṃ karissati; ajja ekakova piṇḍāya pavisissati; ajja bhikkhusaṅghaparivuto imasmiṃ kāle janapadacārikaṃ nikkhamissatī”ti. Kiṃ panassa evaṃ jānanatthaṃ cetopariyañāṇaṃ atthīti? Natthi. Anumānabuddhiyā pana katakiriyāya nayaggāhena jānāti. Yañhi divasaṃ bhagavā jetavane vasitvā pubbārāme divāvihāraṃ kātukāmo hoti, tadā senāsanaparikkhārabhaṇḍānaṃ paṭisāmanākāraṃ dasseti, thero sammajjanisaṅkārachaḍḍanakādīni paṭisāmeti. Pubbārāme vasitvā jetavanaṃ divāvihārāya āgamanakālepi eseva nayo.
Yadā pana ekako piṇḍāya pavisitukāmo hoti, tadā pātova sarīrapaṭijagganaṃ katvā gandhakuṭiṃ pavisitvā dvāraṃ pidhāya phalasamāpattiṃ appetvā nisīdati. Thero “ajja bhagavā bodhaneyyabandhavaṃ disvā nisinno”ti tāya saññāya ñatvā “ajja, āvuso, bhagavā ekako pavisitukāmo, tumhe bhikkhācārasajjā hothā”ti bhikkhūnaṃ saññaṃ deti. Yadā pana bhikkhusaṅghaparivāro pavisitukāmo hoti, tadā gandhakuṭidvāraṃ upaḍḍhapidahitaṃ katvā phalasamāpattiṃ appetvā nisīdati, thero tāya saññāya ñatvā pattacīvaraggahaṇatthāya bhikkhūnaṃ saññaṃ deti. Yadā janapadacārikaṃ nikkhamitukāmo hoti, tadā ekaṃ dve ālope atirekaṃ bhuñjati, sabbakālaṃ caṅkamanañcāruyha aparāparaṃ caṅkamati, thero tāya saññāya ñatvā “bhagavā, āvuso, janapadacārikaṃ caritukāmo, tumhākaṃ kattabbaṃ karothā”ti bhikkhūnaṃ saññaṃ deti.
Bhagavā paṭhamabodhiyaṃ vīsati vassāni anibaddhavāso ahosi, pacchā pañcavīsati vassāni abbokiṇṇaṃ sāvatthiṃyeva upanissāya vasanto ekadivase dve ṭhānāni paribhuñjati. Jetavane rattiṃ vasitvā punadivase bhikkhusaṅghaparivuto dakkhiṇadvārena sāvatthiṃ piṇḍāya pavisitvā pācīnadvārena nikkhamitvā pubbārāme divāvihāraṃ karoti. Pubbārāme rattiṃ vasitvā punadivase pācīnadvārena sāvatthiṃ piṇḍāya pavisitvā dakkhiṇadvārena nikkhamitvā jetavane divāvihāraṃ karoti. Kasmā? Dvinnaṃ kulānaṃ anukampāya. Manussattabhāve ṭhitena hi anāthapiṇḍikena viya aññena kenaci, mātugāmattabhāve ṭhitāya ca visākhāya viya aññāya itthiyā tathāgataṃ uddissa dhanapariccāgo kato nāma natthi, tasmā bhagavā tesaṃ anukampāya ekadivase imāni dve ṭhānāni paribhuñjati. Tasmiṃ pana divase jetavane vasi, tasmā thero – “ajja bhagavā sāvatthiyaṃ piṇḍāya caritvā sāyanhakāle gattāni parisiñcanatthāya pubbakoṭṭhakaṃ gamissati; athāhaṃ gattāni parisiñcitvā ṭhitaṃ bhagavantaṃ yācitvā rammakassa brāhmaṇassa assamaṃ gahetvā gamissāmi. Evamime bhikkhū bhagavato sammukhā labhissanti dhammakathaṃ savanāyā”ti cintetvā te bhikkhū evamāha.
Migāramātupāsādo ti visākhāya pāsādo. Sā hi migārena seṭṭhinā mātuṭṭhāne ṭhapitattā migāramātā ti vuccati. Paṭisallānā vuṭṭhito ti tasmiṃ kira pāsāde dvinnaṃ mahāsāvakānaṃ sirigabbhānaṃ majjhe bhagavato sirigabbho ahosi. Thero dvāraṃ vivaritvā antogabbhaṃ sammajjitvā mālākacavaraṃ nīharitvā mañcapīṭhaṃ paññapetvā satthu saññaṃ adāsi. Satthā sirigabbhaṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ upagamma darathaṃ paṭippassambhetvā uṭṭhāya phalasamāpattiṃ appetvā nisīditvā sāyanhasamaye tato vuṭṭhāsi. Taṃ sandhāya vuttaṃ “paṭisallānā vuṭṭhito”ti.
Parisiñcitun ti yo hi cuṇṇamattikādīhi gattāni ubbaṭṭento mallakamuṭṭhādīhi vā ghaṃsanto nhāyati, so nhāyatī ti vuccati. Yo tathā akatvā pakatiyāva nhāyati, so parisiñcatī ti vuccati. Bhagavatopi sarīre tathā haritabbaṃ rajojallaṃ nāma na upalimpati, utuggahaṇatthaṃ pana bhagavā kevalaṃ udakaṃ otarati. Tenāha – “gattāni parisiñcitun” ti. Pubbakoṭṭhako ti pācīnakoṭṭhako.
Sāvatthiyaṃ kira vihāro kadāci mahā hoti kadāci khuddako. Tathā hi so vipassissa bhagavato kāle yojaniko ahosi, sikhissa tigāvuto, vessabhussa aḍḍhayojaniko, kakusandhassa gāvutappamāṇo, koṇāgamanassa aḍḍhagāvutappamāṇo, kassapassa vīsatiusabhappamāṇo, amhākaṃ bhagavato kāle aṭṭhakarīsappamāṇo jāto. Tampi nagaraṃ tassa vihārassa kadāci pācīnato hoti, kadāci dakkhiṇato, kadāci pacchimato, kadāci uttarato. Jetavane gandhakuṭiyaṃ pana catunnaṃ mañcapādānaṃ patiṭṭhitaṭṭhānaṃ acalameva.
Cattāri hi acalacetiyaṭṭhānāni nāma mahābodhipallaṅkaṭṭhānaṃ Isipatane dhammacakkappavattanaṭṭhānaṃ saṅkassanagaradvāre devorohaṇakāle sopānassa patiṭṭhaṭṭhānaṃ mañcapādaṭṭhānanti. Ayaṃ pana pubbakoṭṭhako kassapadasabalassa vīsatiusabhavihārakāle pācīnadvāre koṭṭhako ahosi. So idānipi pubbakoṭṭhakotveva paññāyati. Kassapadasabalassa kāle aciravatī nagaraṃ parikkhipitvā sandamānā pubbakoṭṭhakaṃ patvā udakena bhinditvā mahantaṃ udakarahadaṃ māpesi samatitthaṃ anupubbagambhīraṃ. Tattha ekaṃ rañño nhānatitthaṃ, ekaṃ nāgarānaṃ, ekaṃ bhikkhusaṅghassa, ekaṃ buddhānanti evaṃ pāṭiyekkāni nhānatitthāni honti ramaṇīyāni vippakiṇṇarajatapaṭṭasadisavālikāni. Iti bhagavā āyasmatā ānandena saddhiṃ yena ayaṃ evarūpo pubbakoṭṭhako tenupasaṅkami gattāni parisiñcituṃ. Athāyasmā ānando udakasāṭikaṃ upanesi. Bhagavā rattadupaṭṭaṃ apanetvā udakasāṭikaṃ nivāsesi. Thero dupaṭṭena saddhiṃ mahācīvaraṃ attano hatthagatamakāsi. Bhagavā udakaṃ otari. Sahotaraṇenevassa udake macchakacchapā sabbe suvaṇṇavaṇṇā ahesuṃ. Yantanālikāhi suvaṇṇarasadhārānisiñcamānakālo viya suvaṇṇapaṭapasāraṇakālo viya ca ahosi. Atha bhagavato nhānavattaṃ dassetvā nhatvā paccuttiṇṇassa thero rattadupaṭṭaṃ upanesi. Bhagavā taṃ nivāsetvā vijjulatāsadisaṃ kāyabandhanaṃ bandhitvā mahācīvaraṃ antantena saṃharitvā padumagabbhasadisaṃ katvā upanītaṃ dvīsu kaṇṇesu gahetvā aṭṭhāsi. Tena vuttaṃ – “pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsī”ti.
Evaṃ ṭhitassa pana bhagavato sarīraṃ vikasitakamaluppalasaraṃ sabbapāliphullaṃ pāricchattakaṃ tārāmarīcivikasitaṃ ca gaganatalaṃ siriyā avahasamānaṃ viya virocittha. Byāmappabhāparikkhepavilāsinī cassa dvattiṃsavaralakkhaṇamālā ganthetvā ṭhapitā dvattiṃsacandamālā viya, dvattiṃsasūriyamālā viya, paṭipāṭiyā ṭhapitā dvattiṃsacakkavatti dvattiṃsadevarājā dvattiṃsamahābrahmāno viya ca ativiya virocittha, vaṇṇabhūmināmesā. Evarūpesu ṭhānesu buddhānaṃ sarīravaṇṇaṃ vā guṇavaṇṇaṃ vā cuṇṇiyapadehi vā gāthāhi vā atthañca upamāyo ca kāraṇāni ca āharitvā paṭibalena dhammakathikena pūretvā kathetuṃ vaṭṭatīti evarūpesu ṭhānesu dhammakathikassa thāmo veditabbo.
273
Gattāni pubbāpayamāno ti pakatibhāvaṃ gamayamāno nirudakāni kurumāno, sukkhāpayamānoti attho. Sodakena gattena cīvaraṃ pārupantassa hi cīvare kaṇṇikā uṭṭhahanti, parikkhārabhaṇḍaṃ dussati. Buddhānaṃ pana sarīre rajojallaṃ na upalimpati; padumapatte pakkhittaudakabindu viya udakaṃ vinivattetvā gacchati, evaṃ santepi sikkhāgāravatāya bhagavā, “pabbajitavattaṃ nāmetan” ti mahācīvaraṃ ubhosu kaṇṇesu gahetvā purato kāyaṃ paṭicchādetvā aṭṭhāsi. Tasmiṃ khaṇe thero cintesi – “bhagavā mahācīvaraṃ pārupitvā migāramātupāsādaṃ ārabbha gamanābhihārato paṭṭhāya dunnivattiyo bhavissati; buddhānañhi adhippāyakopanaṃ nāma ekacārikasīhassa gahaṇatthaṃ hatthappasāraṇaṃ viya; pabhinnavaravāraṇassa soṇḍāya parāmasanaṃ viya; uggatejassa āsīvisassa gīvāya gahaṇaṃ viya ca bhāriyaṃ hoti. Idh’eva rammakassa brāhmaṇassa assamassa vaṇṇaṃ kathetvā tattha gamanatthāya bhagavantaṃ yācissāmī”ti. So tathā akāsi. Tena vuttaṃ – “atha kho āyasmā ānando…pe… anukampaṃ upādāyā”ti.
Tattha anukampaṃ upādāyā ti bhagavato sammukhā dhammiṃ kathaṃ sossāmāti taṃ assamaṃ gatānaṃ pañcannaṃ bhikkhusatānaṃ anukampaṃ paṭicca, tesu kāruññaṃ katvāti attho. Dhammiyā kathāyā ti dasasu pāramitāsu aññatarāya pāramiyā ceva mahābhinikkhamanassa ca vaṇṇaṃ kathayamānā sannisinnā honti. Āgamayamāno ti olokayamāno. Ahaṃ buddhoti sahasā appavisitvā yāva sā kathā niṭṭhāti, tāva aṭṭhāsīti attho. Aggaḷaṃ ākoṭesī ti agganakhena kavāṭe saññaṃ adāsi. Vivariṃsū ti sotaṃ odahitvāva nisinnattā taṅkhaṇaṃyeva āgantvā vivariṃsu.
Paññatte āsane ti buddhakāle kira yattha yattha ekopi bhikkhu viharati, sabbattha buddhāsanaṃ paññattameva hoti. Kasmā? Bhagavā kira attano santike kammaṭṭhānaṃ gahetvā phāsukaṭṭhāne viharante manasi karoti “asuko mayhaṃ santike kammaṭṭhānaṃ gahetvā gato, sakkhissati nu kho visesaṃ nibbattetuṃ no vā”ti. Atha naṃ passati kammaṭṭhānaṃ vissajjetvā akusalavitakke vitakkayamānaṃ, tato “kathañ hi nāma mādisassa satthu santike kammaṭṭhānaṃ gahetvā viharantaṃ imaṃ kulaputtaṃ akusalavitakkā abhibhavitvā anamatagge vaṭṭadukkhe saṃsāressantī”ti tassa anuggahatthaṃ tattheva attānaṃ dassetvā taṃ kulaputtaṃ ovaditvā ākāsaṃ uppatitvā puna attano vasanaṭṭhānameva gacchati. Athevaṃ ovadiyamānā te bhikkhū cintayiṃsu – “satthā amhākaṃ manaṃ jānitvā āgantvā amhākaṃ samīpe ṭhitaṃyeva attānaṃ dasseti; tasmiṃ khaṇe, ‘bhante, idha nisīdatha, idha nisīdathā’ti āsanapariyesanaṃ nāma bhāro”ti. Te āsanaṃ paññapetvāva viharanti. Yassa pīṭhaṃ atthi, so taṃ paññapeti. Yassa natthi, so mañcaṃ vā phalakaṃ vā kaṭṭhaṃ vā pāsāṇaṃ vā vālikapuñjaṃ vā paññapeti. Taṃ alabhamānā purāṇapaṇṇānipi saṅkaḍḍhitvā tattha paṃsukūlaṃ pattharitvā ṭhapenti. Idha pana pakatipaññattameva āsanaṃ ahosi, taṃ sandhāya vuttaṃ – “paññatte āsane nisīdī”ti.
Kāya nutthā ti katamāya nu kathāya sannisinnā bhavathāti attho. “Kāya netthā”tipi pāḷi, tassā katamāya nu etthāti attho. “Kāya notthā”tipi pāḷi, tassāpi purimoyeva attho. Antarā kathā ti kammaṭṭhānamanasikārauddesaparipucchādīnaṃ antarā aññā ekā kathā. Vippakatā ti mama āgamanapaccayā apariniṭṭhitā sikhaṃ appattā. Atha bhagavā anuppatto ti atha etasmiṃ kāle bhagavā āgato. Dhammī vā kathā ti dasakathāvatthunissitā vā dhammī kathā. Ariyo vā tuṇhībhāvo ti ettha pana dutiyajjhānampi ariyo tuṇhībhāvo mūlakammaṭṭhānampi. Tasmā taṃ jhānaṃ appetvā nisinnopi, mūlakammaṭṭhānaṃ gahetvā nisinnopi bhikkhu ariyena tuṇhībhāvena nisinnoti veditabbo.
274
Dvemā, bhikkhave, pariyesanā ti ko anusandhi? Te bhikkhū sammukhā dhammiṃ kathaṃ sossāmāti therassa bhāraṃ akaṃsu, thero tesaṃ assamagamanamakāsi. Te tattha nisīditvā atiracchānakathikā hutvā dhammiyā kathāya nisīdiṃsu. Atha bhagavā “ayaṃ tumhākaṃ pariyesanā ariyapariyesanā nāmā”ti dassetuṃ imaṃ desanaṃ ārabhi. Tattha katamā ca, bhikkhave, anariyapariyesanā ti ettha yathā maggakusalo puriso paṭhamaṃ vajjetabbaṃ apāyamaggaṃ dassento “vāmaṃ muñcitvā dakkhiṇaṃ gaṇhā”ti vadati. Evaṃ bhagavā desanākusalatāya paṭhamaṃ vajjetabbaṃ anariyapariyesanaṃ ācikkhitvā pacchā itaraṃ ācikkhissāmīti uddesānukkamaṃ bhinditvā evamāha. Jātidhammo ti jāyanasabhāvo. Jarādhammo ti jīraṇasabhāvo. Byādhidhammo ti byādhisabhāvo. Maraṇadhammo ti maraṇasabhāvo. Sokadhammo ti socanakasabhāvo. Saṃkilesadhammo ti saṃkilissanasabhāvo.
Puttabhariyan ti puttā ca bhariyā ca. Esa nayo sabbattha. Jātarūparajatan ti ettha pana jātarūpan ti suvaṇṇaṃ. Rajatan ti yaṃkiñci vohārūpagaṃ lohamāsakādi. Jātidhammā hete, bhikkhave, upadhayo ti ete pañcakāmaguṇūpadhayo nāma honti, te sabbepi jātidhammāti dasseti. Byādhidhammavārādīsu jātarūparajataṃ na gahitaṃ, na hetassa sīsarogādayo byādhayo nāma honti, na sattānaṃ viya cutisaṅkhātaṃ maraṇaṃ, na soko uppajjati. Ayādīhi pana saṃkilesehi saṃkilissatīti saṃkilesadhammavāre gahitaṃ. Tathā utusamuṭṭhānattā jātidhammavāre. Malaṃ gahetvā jīraṇato jarādhammavāre ca.
275
Ayaṃ, bhikkhave, ariyā pariyesanā ti, bhikkhave, ayaṃ niddosatāyapi ariyehi pariyesitabbatāyapi ariyapariyesanāti veditabbā.
276
Ahampi sudaṃ, bhikkhave ti kasmā ārabhi? Mūlato paṭṭhāya mahābhinikkhamanaṃ dassetuṃ. Evaṃ kirassa ahosi – “bhikkhave, ahampi pubbe anariyapariyesanaṃ pariyesiṃ. Svāhaṃ taṃ pahāya ariyapariyesanaṃ pariyesitvā sabbaññutaṃ patto. Pañcavaggiyāpi anariyapariyesanaṃ pariyesiṃsu. Te taṃ pahāya ariyapariyesanaṃ pariyesitvā khīṇāsavabhūmiṃ pattā. Tumhepi mama ceva pañcavaggiyānañca maggaṃ āruḷhā. Ariyapariyesanā tumhākaṃ pariyesanā”ti mūlato paṭṭhāya attano mahābhinikkhamanaṃ dassetuṃ imaṃ desanaṃ ārabhi.
277
Tattha daharova samāno ti taruṇova samāno. Susukāḷakeso ti suṭṭhu kāḷakeso, añjanavaṇṇakesova hutvāti attho. Bhadrenā ti bhaddakena. Paṭhamena vayasā ti tiṇṇaṃ vayānaṃ paṭhamavayena. Akāmakānan ti anicchamānānaṃ, anādaratthe sāmivacanaṃ. Assūni mukhe etesanti assumukhā; tesaṃ assumukhānaṃ, assukilinnamukhānanti attho. Rudantānan ti kanditvā rodamānānaṃ. Kiṃ kusalagavesī ti kiṃ kusalanti gavesamāno. Anuttaraṃ santivarapadan ti uttamaṃ santisaṅkhātaṃ varapadaṃ, nibbānaṃ pariyesamānoti attho. Yena āḷāro kālāmo ti ettha āḷāro ti tassa nāmaṃ, dīghapiṅgalo kireso. Tenassa āḷāro ti nāmaṃ ahosi. Kālāmo ti gottaṃ. Viharatāyasmā ti viharatu āyasmā. Yattha viññū puriso ti yasmiṃ dhamme paṇḍito puriso. Sakaṃ ācariyakan ti attano ācariyasamayaṃ. Upasampajja vihareyyā ti paṭilabhitvā vihareyya. Ettāvatā tena okāso kato hoti. Taṃ dhamman ti taṃ tesaṃ samayaṃ tantiṃ. Pariyāpuṇin ti sutvāva uggaṇhiṃ.
Oṭṭhapahatamattenā ti tena vuttassa paṭiggahaṇatthaṃ oṭṭhapaharaṇamattena; aparāparaṃ katvā oṭṭhasañcaraṇamattakenāti attho. Lapitalāpanamattenā ti tena lapitassa paṭilāpanamattakena. Ñāṇavādan ti jānāmīti vādaṃ. Theravādan ti thirabhāvavādaṃ, thero ahametthāti etaṃ vacanaṃ. Ahañceva aññe cā ti na kevalaṃ ahaṃ, aññepi bahū evaṃ vadanti. Kevalaṃ saddhāmattakenā ti paññāya asacchikatvā suddhena saddhāmattakeneva. Bodhisatto kira vācāya dhammaṃ uggaṇhantoyeva, “na kālāmassa vācāya pariyattimattameva asmiṃ dhamme, addhā esa sattannaṃ samāpattīnaṃ lābhī”ti aññāsi, tenassa etad ahosi.
Ākiñcaññāyatanaṃ pavedesī ti ākiñcaññāyatanapariyosānā satta samāpattiyo maṃ jānāpesi. Saddhā ti imāsaṃ sattannaṃ samāpattīnaṃ nibbattanatthāya saddhā. Vīriyā dīsupi eseva nayo. Padaheyyan ti payogaṃ kareyyaṃ. Nacirasseva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsin ti bodhisatto kira vīriyaṃ paggahetvā katipāhaññeva satta suvaṇṇanisseṇiyo pasārento viya satta samāpattiyo nibbattesi; tasmā evamāha.
Lābhā no, āvuso ti anusūyako kiresa kālāmo. Tasmā “ayaṃ adhunāgato, kinti katvā imaṃ dhammaṃ nibbattesī”ti usūyaṃ akatvā pasanno pasādaṃ pavedento evamāha. Ubhova santā imaṃ gaṇaṃ pariharāmā ti “mahā ayaṃ gaṇo, dvepi janā pariharāmā”ti vatvā gaṇassa saññaṃ adāsi, “ahampi sattannaṃ samāpattīnaṃ lābhī, mahāpurisopi sattannameva, ettakā janā mahāpurisassa santike parikammaṃ uggaṇhatha, ettakā mayhan” ti majjhe bhinditvā adāsi. Uḷārāyā ti uttamāya. Pūjāyā ti kālāmassa kira upaṭṭhākā itthiyopi purisāpi gandhamālādīni gahetvā āgacchanti. Kālāmo – “gacchatha, mahāpurisaṃ pūjethā”ti vadati. Te taṃ pūjetvā yaṃ avasiṭṭhaṃ hoti, tena kālāmaṃ pūjenti. Mahagghāni mañcapīṭhāni āharanti; tānipi mahāpurisassa dāpetvā yadi avasiṭṭhaṃ hoti, attanā gaṇhāti. Gatagataṭṭhāne varasenāsanaṃ bodhisattassa jaggāpetvā sesakaṃ attanā gaṇhāti. Evaṃ uḷārāya pūjāya pūjesi. Nāyaṃ dhammo nibbidāyā tiādīsu ayaṃ sattasamāpattidhammo neva vaṭṭe nibbindanatthāya, na virajjanatthāya, na rāgādinirodhatthāya, na upasamatthāya, na abhiññeyyadhammaṃ abhijānanatthāya, na catumaggasambodhāya, na nibbānasacchikiriyāya saṃvattatīti attho.
Yāvadeva ākiñcaññāyatanūpapattiyā ti yāva saṭṭhikappasahassāyuparimāṇe ākiñcaññāyatanabhave upapatti, tāvadeva saṃvattati, na tato uddhaṃ. Evamayaṃ punarāvattanadhammoyeva; yañca ṭhānaṃ pāpeti, taṃ jātijarāmaraṇehi aparimuttameva maccupāsaparikkhittamevāti. Tato paṭṭhāya ca pana mahāsatto yathā nāma chātajjhattapuriso manuññabhojanaṃ labhitvā sampiyāyamānopi bhuñjitvā pittavasena vā semhavasena vā makkhikāvasena vā chaḍḍetvā puna ekaṃ piṇḍampi bhuñjissāmīti manaṃ na uppādeti; evameva imā satta samāpattiyo mahantena ussāhena nibbattetvāpi, tāsu imaṃ punarāvattikādibhedaṃ ādīnavaṃ disvā, puna imaṃ dhammaṃ āvajjissāmi vā samāpajjissāmi vā adhiṭṭhahissāmi vā vuṭṭhahissāmi vā paccavekkhissāmi vāti cittameva na uppādesi. Analaṅkaritvā ti alaṃ iminā, alaṃ imināti punappunaṃ alaṅkaritvā. Nibbijjā ti nibbinditvā. Apakkamin ti agamāsiṃ.
278
Na kho rāmo imaṃ dhamman ti idhāpi bodhisatto taṃ dhammaṃ uggaṇhantoyeva aññāsi – “nāyaṃ aṭṭhasamāpattidhammo udakassa vācāya uggahitamattova, addhā panesa aṭṭhasamāpattilābhī”ti. Tenassa etad ahosi – “na kho rāmo…pe… jānaṃ passaṃ vihāsī”ti. Sesamettha purimavāre vuttanayen’eva veditabbaṃ.
279
Yena uruvelā senānigamo ti ettha uruvelā ti mahāvelā, mahāvālikarāsīti attho. Atha vā urū ti vālikā vuccati; velā ti mariyādā, velātikkamanahetu āhaṭā uru uruvelā ti evamettha attho daṭṭhabbo. Atīte kira anuppanne buddhe dasasahassā kulaputtā tāpasapabbajjaṃ pabbajitvā tasmiṃ padese viharantā ekadivasaṃ sannipatitvā katikavattaṃ akaṃsu – “kāyakammavacīkammāni nāma paresampi pākaṭāni honti, manokammaṃ pana apākaṭaṃ. Tasmā yo kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, tassa añño codako nāma natthi; so attanāva attānaṃ codetvā pattapuṭena vālikaṃ āharitvā imasmiṃ ṭhāne ākiratu, idamassa daṇḍakamman” ti. Tato paṭṭhāya yo tādisaṃ vitakkaṃ vitakketi, so tattha pattapuṭena vālikaṃ ākirati, evaṃ tattha anukkamena mahāvālikarāsi jāto. Tato taṃ pacchimā janatā parikkhipitvā cetiyaṭṭhānamakāsi; taṃ sandhāya vuttaṃ – “uruvelā ti mahāvelā, mahāvālikarāsīti attho”ti. Tameva sandhāya vuttaṃ – “atha vā urū ti vālikā vuccati, velā ti mariyādā. Velātikkamanahetu āhaṭā uru uruvelāti evamettha attho daṭṭhabbo”ti.
Senānigamo ti senāya nigamo. Paṭhamakappikānaṃ kira tasmiṃ ṭhāne senāniveso ahosi; tasmā so padeso senānigamo ti vuccati. “Senāni-gāmo”tipi pāṭho. Senānī nāma sujātāya pitā, tassa gāmoti attho. Tadavasarin ti tattha osariṃ. Ramaṇīyaṃ bhūmibhāgan ti supupphitanānappakārajalajathalajapupphavicittaṃ manorammaṃ bhūmibhāgaṃ. Pāsādikañca vanasaṇḍan ti morapiñchakalāpasadisaṃ pasādajananavanasaṇḍañca addasaṃ. Nadiñca sandantin ti sandamānañca maṇikkhandhasadisaṃ vimalanīlasītalasalilaṃ nerañjaraṃ nadiṃ addasaṃ. Setakan ti parisuddhaṃ nikkaddamaṃ. Supatitthan ti anupubbagambhīrehi sundarehi titthehi upetaṃ. Ramaṇīyan ti rajatapaṭṭasadisaṃ vippakiṇṇavālikaṃ pahūtamacchakacchapaṃ abhirāmadassanaṃ. Samantā ca gocaragāman ti tassa padesassa samantā avidūre gamanāgamanasampannaṃ sampattapabbajitānaṃ sulabhapiṇḍaṃ gocaragāmañca addasaṃ. Alaṃ vatā ti samatthaṃ vata. Tattheva nisīdin ti bodhipallaṅke nisajjaṃ sandhāyāha. Uparisuttasmiñhi tatthevā ti dukkarakārikaṭṭhānaṃ adhippetaṃ, idha pana bodhipallaṅko. Tenāha – “tattheva nisīdin” ti. Alamidaṃ padhānāyā ti idaṃ ṭhānaṃ padhānatthāya samatthanti evaṃ cintetvā nisīdinti attho.
280
Ajjhagaman ti adhigacchiṃ paṭilabhiṃ. Ñāṇañca pana me dassanan ti sabbadhammadassanasamatthañca me sabbaññutaññāṇaṃ udapādi. Akuppā me vimuttī ti mayhaṃ arahattaphalavimutti akuppatāya ca akuppārammaṇatāya ca akuppā, sā hi rāgādīhi na kuppatīti akuppatāyapi akuppā, akuppaṃ nibbānamassārammaṇantipi akuppā. Ayamantimā jātī ti ayaṃ sabbapacchimā jāti. Natthi dāni punabbhavo ti idāni me puna paṭisandhi nāma natthīti evaṃ paccavekkhaṇañāṇampi me uppannanti dasseti.
281
Adhigato ti paṭividdho. Dhammo ti catusaccadhammo. Gambhīro ti uttānabhāvapaṭikkhepavacanametaṃ. Duddaso ti gambhīrattāva duddaso dukkhena daṭṭhabbo, na sakkā sukhena daṭṭhuṃ. Duddasattāva duranubodho, dukkhena avabujjhitabbo, na sakkā sukhena avabujjhituṃ. Santo ti nibbuto. Paṇīto ti atappako. Idaṃ dvayaṃ lokuttarameva sandhāya vuttaṃ. Atakkāvacaro ti takkena avacaritabbo ogāhitabbo na hoti, ñāṇeneva avacaritabbo. Nipuṇo ti saṇho. Paṇḍitavedanīyo ti sammāpaṭipadaṃ paṭipannehi paṇḍitehi veditabbo. Ālayarāmā ti sattā pañcasu kāmaguṇesu allīyanti. Tasmā te ālayā ti vuccanti. Aṭṭhasatataṇhāvicaritāni ālayanti, tasmā ālayāti vuccanti. Tehi ālayehi ramantīti ālayarāmā. Ālayesu ratāti ālayaratā. Ālayesu suṭṭhu muditāti ālayasammuditā. Yatheva hi susajjitaṃ pupphaphalabharitarukkhādisampannaṃ uyyānaṃ paviṭṭho rājā tāya tāya sampattiyā ramati, sammudito āmoditapamodito hoti, na ukkaṇṭhati, sāyampi nikkhamituṃ na icchati; evamimehipi kāmālayataṇhālayehi sattā ramanti, saṃsāravaṭṭe sammuditā anukkaṇṭhitā vasanti. Tena nesaṃ bhagavā duvidhampi ālayaṃ uyyānabhūmiṃ viya dassento “ālayarāmā”tiādimāha.
Yadidan ti nipāto, tassa ṭhānaṃ sandhāya “yaṃ idan” ti, paṭiccasamuppādaṃ sandhāya “yo ayan” ti evamattho daṭṭhabbo. Idappaccayatāpaṭiccasamuppādo ti imesaṃ paccayā idappaccayā; idappaccayā eva idappaccayatā; idappaccayatā ca sā paṭiccasamuppādo cāti idappaccayatāpaṭiccasamuppādo. Saṅkhārādipaccayānametaṃ adhivacanaṃ. Sabbasaṅkhārasamatho tiādi sabbaṃ nibbānameva. Yasmā hi taṃ āgamma sabbasaṅkhāravipphanditāni sammanti vūpasammanti, tasmā sabbasaṅkhārasamatho ti vuccati. Yasmā ca taṃ āgamma sabbe upadhayo paṭinissaṭṭhā honti, sabbā taṇhā khīyanti, sabbe kilesarāgā virajjanti, sabbaṃ dukkhaṃ nirujjhati; tasmā sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho ti vuccati. Sā pan’esā taṇhā bhavena bhavaṃ, phalena vā saddhiṃ kammaṃ vinati saṃsibbatīti katvā vānan ti vuccati, tato nikkhantaṃ vānatoti nibbānaṃ. So mamassa kilamatho ti yā ajānantānaṃ desanā nāma, so mama kilamatho assa, sā mama vihesā assāti attho. Kāyakilamatho ceva kāyavihesā ca assāti vuttaṃ hoti. Citte pana ubhayampetaṃ buddhānaṃ natthi. Apissū ti anubrūhanatthe nipāto, so “na kevalaṃ etad ahosi, imāpi gāthā paṭibhaṃsū”ti dīpeti. Man ti mama. Anacchariyā ti anuacchariyā. Paṭibhaṃsū ti paṭibhānasaṅkhātassa ñāṇassa gocarā ahesuṃ; parivitakkayitabbataṃ pāpuṇiṃsu.
Kicchenā ti dukkhena, na dukkhāya paṭipadāya. Buddhānañhi cattāropi maggā sukhappaṭipadāva honti. Pāramīpūraṇakāle pana sarāgasadosasamohasseva sato āgatāgatānaṃ yācakānaṃ, alaṅkatappaṭiyattaṃ sīsaṃ kantitvā, galalohitaṃ nīharitvā, suañjitāni akkhīni uppāṭetvā, kulavaṃsappadīpaṃ puttaṃ manāpacāriniṃ bhariyanti evamādīni dentassa, aññāni ca khantivādisadisesu attabhāvesu chejjabhejjādīni pāpuṇantassa āgamaniyapaṭipadaṃ sandhāyetaṃ vuttaṃ. Halan ti ettha ha- kāro nipātamatto, alan ti attho. Pakāsitun ti desituṃ, evaṃ kicchena adhigatassa dhammassa alaṃ desituṃ, pariyattaṃ desituṃ, ko attho desitenāti vuttaṃ hoti. Rāgadosaparetehī ti rāgadosapariphuṭṭhehi rāgadosānugatehi vā.
Paṭisotagāmin ti niccādīnaṃ paṭisotaṃ aniccaṃ dukkhamanattā asubhanti evaṃ gataṃ catusaccadhammaṃ. Rāgarattā ti kāmarāgena bhavarāgena diṭṭhirāgena ca rattā. Na dakkhantī ti aniccaṃ dukkhamanattā asubhanti iminā sabhāvena na passissanti, te apassante ko sakkhissati evaṃ gāhāpetuṃ. Tamokhandhena āvuṭā ti avijjārāsinā ajjhotthatā.
282
Appossukkatāyā ti nirussukkabhāvena, adesetukāmatāyāti attho. Kasmā panassa evaṃ cittaṃ nami, nanu esa mutto mocessāmi, tiṇṇo tāressāmi.
“Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;
Sabbaññutaṃ pāpuṇitvā, tārayissaṃ sadevakan” ti. (bu. vaṃ. 2.56) –
Patthanaṃ katvā pāramiyo pūretvā sabbaññutaṃ pattoti. Saccametaṃ, tadevaṃ paccavekkhaṇānubhāvena panassa evaṃ cittaṃ nami. Tassa hi sabbaññutaṃ patvā sattānaṃ kilesagahanataṃ, dhammassa ca gambhīrataṃ paccavekkhantassa sattānaṃ kilesagahanatā ca dhammagambhīratā ca sabbākārena pākaṭā jātā. Ath’assa “ime sattā kañjikapuṇṇā lābu viya, takkabharitā cāṭi viya, vasātelapītapilotikā viya, añjanamakkhitahattho viya ca kilesabharitā atisaṃkiliṭṭhā rāgarattā dosaduṭṭhā mohamūḷhā, te kiṃ nāma paṭivijjhissantī”ti cintayato kilesagahanapaccavekkhaṇānubhāvenāpi evaṃ cittaṃ nami.
“Ayañca dhammo pathavīsandhārakaudakakkhandho viya gambhīro, pabbatena paṭicchādetvā ṭhapito sāsapo viya duddaso, satadhā bhinnassa vālassa koṭiyā koṭipaṭipādanaṃ viya duranubodho. Nanu mayā hi imaṃ dhammaṃ paṭivijjhituṃ vāyamantena adinnaṃ dānaṃ nāma natthi, arakkhitaṃ sīlaṃ nāma natthi, aparipūritā kāci pāramī nāma natthi? Tassa me nirussāhaṃ viya mārabalaṃ vidhamantassāpi pathavī na kampittha, paṭhamayāme pubbenivāsaṃ anussarantassāpi na kampittha, majjhimayāme dibbacakkhuṃ sodhentassāpi na kampittha, pacchimayāme pana paṭiccasamuppādaṃ paṭivijjhantasseva me dasasahassilokadhātu kampittha. Iti mādisenāpi tikkhañāṇena kicchenevāyaṃ dhammo paṭividdho, taṃ lokiyamahājanā kathaṃ paṭivijjhissantī”ti dhammagambhīratāpaccavekkhaṇānubhāvenāpi evaṃ cittaṃ namīti veditabbaṃ.
Api ca brahmunā yācite desetukāmatāyapissa evaṃ cittaṃ nami. Jānāti hi bhagavā – “mama appossukkatāya citte namamāne maṃ mahābrahmā dhammadesanaṃ yācissati, ime ca sattā brahmagarukā, te ‘satthā kira dhammaṃ na desetukāmo ahosi, atha naṃ mahābrahmā yācitvā desāpesi, santo vata, bho, dhammo paṇīto vata, bho, dhammo’ti maññamānā sussūsissantī”ti. Idampissa kāraṇaṃ paṭicca appossukkatāya cittaṃ nami, no dhammadesanāyāti veditabbaṃ.
Sahampatissā ti so kira kassapassa bhagavato sāsane sahako nāma thero paṭhamajjhānaṃ nibbattetvā paṭhamajjhānabhūmiyaṃ kappāyukabrahmā hutvā nibbatto. Tatra naṃ sahampatibrahmāti paṭisañjānanti, taṃ sandhāyāha – “brahmuno sahampatissā”ti. Nassati vata, bho ti so kira imaṃ saddaṃ tathā nicchāresi, yathā dasasahassilokadhātubrahmāno sutvā sabbe sannipatiṃsu. Yatra hi nāmā ti yasmiṃ nāma loke. Purato pāturahosī ti tehi dasahi brahmasahassehi saddhiṃ pāturahosi. Apparajakkhajātikā ti paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesaṃ, evaṃsabhāvāti apparajakkhajātikā. Assavanatā ti assavanatāya. Bhavissantī ti purimabuddhesu dasapuññakiriyavasena katādhikārā paripākagatapadumāni viya sūriyarasmisamphassaṃ, dhammadesanaṃyeva ākaṅkhamānā catuppadikagāthāvasāne ariyabhūmiṃ okkamanārahā na eko, na dve, anekasatasahassā dhammassa aññātāro bhavissantīti dasseti.
Pāturahosī ti pātubhavi. Samalehi cintito ti samalehi chahi satthārehi cintito. Te hi puretaraṃ uppajjitvā sakalajambudīpe kaṇṭake pattharamānā viya, visaṃ siñcamānā viya ca samalaṃ micchādiṭṭhidhammaṃ desayiṃsu. Apāpuretan ti vivara etaṃ. Amatassa dvāran ti amatassa nibbānassa dvārabhūtaṃ ariyamaggaṃ. Suṇantu dhammaṃ vimalenānubuddhan ti ime sattā rāgādimalānaṃ abhāvato vimalena sammāsambuddhena anubuddhaṃ catusaccadhammaṃ suṇantu tāva bhagavāti yācati.
Sele yathā pabbatamuddhaniṭṭhito ti selamaye ekagghane pabbatamuddhani yathā ṭhitova. Na hi tassa ṭhitassa dassanatthaṃ gīvukkhipanapasāraṇādikiccaṃ atthi. Tathūpaman ti tappaṭibhāgaṃ selapabbatūpamaṃ. Ayaṃ pan’ettha saṅkhepattho – yathā selapabbatamuddhani ṭhitova cakkhumā puriso samantato janataṃ passeyya, tathā tvampi, sumedha, sundarapañña-sabbaññutaññāṇena samantacakkhu bhagavā dhammamayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtaṃ janataṃ avekkhassu upadhāraya upaparikkha. Ayaṃ pan’ettha adhippāyo – yathā hi pabbatapāde samantā mahantaṃ khettaṃ katvā tattha kedārapāḷīsu kuṭikāyo katvā rattiṃ aggiṃ jāleyyuṃ. Caturaṅgasamannāgatañca andhakāraṃ assa, atha tassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmiṃ olokayato neva khettaṃ, na kedārapāḷiyo, na kuṭiyo, na tattha sayitamanussā paññāyeyyuṃ. Kuṭikāsu pana aggijālāmattakameva paññāyeyya. Evaṃ dhammapāsādaṃ āruyha sattanikāyaṃ olokayato tathāgatassa, ye te akatakalyāṇā sattā, te ekavihāre dakkhiṇajāṇupasse nisinnāpi buddhacakkhussa āpāthaṃ nāgacchanti, rattiṃ khittā sarā viya honti. Ye pana katakalyāṇā veneyyapuggalā, te evassa dūrepi ṭhitā āpāthaṃ āgacchanti, so aggi viya himavantapabbato viya ca. Vuttampi c’etaṃ –
“Dūre santo pakāsenti, himavantova pabbato;
Asantettha na dissanti, rattiṃ khittā yathā sarā”ti. (dha. pa. 304);
Uṭṭhehī ti bhagavato dhammadesanatthaṃ cārikacaraṇaṃ yācanto bhaṇati. Vīrā tiādīsu bhagavā vīriyavantatāya vīro. Devaputtamaccukilesamārānaṃ vijitattā vijitasaṅgāmo. Jātikantārādinittharaṇatthāya veneyyasatthavāhanasamatthatāya satthavāho. Kāmacchandaiṇassa abhāvato aṇaṇo ti veditabbo.
283
Ajjhesanan ti yācanaṃ. Buddhacakkhunā ti indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesañhi dvinnaṃ ñāṇānaṃ buddhacakkhūti nāmaṃ, sabbaññutaññāṇassa samantacakkhūti, tiṇṇaṃ maggañāṇānaṃ dhammacakkhūti. Apparajakkhe tiādīsu yesaṃ vuttanayen’eva paññācakkhumhi rāgādirajaṃ appaṃ, te apparajakkhā. Yesaṃ taṃ mahantaṃ, te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā. Yesaṃ tāni mudūni, te mudindriyā. Yesaṃ teyeva saddhādayo ākārā sundarā, te svākārā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Ye paralokañceva vajjañca bhayato passanti, te paralokavajjabhayadassāvino nāma.
Ayaṃ pan’ettha pāḷi – “saddho puggalo apparajakkho, assaddho puggalo mahārajakkho. Āraddhavīriyo…, kusito…, upaṭṭhitassati…, muṭṭhassati…, samāhito…, asamāhito…, paññavā…, duppañño puggalo mahārajakkho. Tathā saddho puggalo tikkhindriyo…pe… paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī. Loko ti khandhaloko, āyatanaloko, dhātuloko, sampattibhavaloko, sampattisambhavaloko, vipattibhavaloko, vipattisambhavaloko, eko loko sabbe sattā āhāraṭṭhitikā. Dve lokā – nāmañca rūpañca. Tayo lokā – tisso vedanā. Cattāro lokā – cattāro āhārā. Pañca lokā – pañcupādānakkhandhā. Cha lokā – cha ajjhattikāni āyatanāni. Satta lokā – satta viññāṇaṭṭhitiyo. Aṭṭha lokā – aṭṭha lokadhammā. Nava lokā – nava sattāvāsā. Dasa lokā – dasāyatanāni. Dvādasa lokā – dvādasāyatanāni. Aṭṭhārasa lokā – aṭṭhārassa dhātuyo. Vajjanti sabbe kilesā vajjā, sabbe duccaritā vajjā, sabbe abhisaṅkhārā vajjā, sabbe bhavagāmikammā vajjā. Iti imasmiñca loke imasmiñca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake. Imehi paññāsāya ākārehi imāni pañcindriyāni jānāti passati aññāsi paṭivijjhi. Idaṃ tathāgatassa indriyaparopariyatte ñāṇan” ti (paṭi. ma. 1.112).
Uppaliniyan ti uppalavane. Itaresupi eseva nayo. Antonimuggaposīnī ti yāni anto nimuggāneva posiyanti. Udakaṃ accuggamma ṭhitānī ti udakaṃ atikkamitvā ṭhitāni. Tattha yāni accuggamma ṭhitāni, tāni sūriyarasmisamphassaṃ āgamayamānāni ṭhitāni ajja pupphanakāni. Yāni samodakaṃ ṭhitāni, tāni sve pupphanakāni. Yāni udakānuggatāni antonimuggaposīni, tāni tatiyadivase pupphanakāni. Udakā pana anuggatāni aññānipi sarogauppalādīni nāma atthi, yāni neva pupphissanti, macchakacchapabhakkhāneva bhavissanti. Tāni pāḷiṃ nāruḷhāni. Āharitvā pana dīpetabbānīti dīpitāni.
Yatheva hi tāni catubbidhāni pupphāni, evameva ugghaṭitaññū vipañcitaññū neyyo padaparamoti cattāro puggalā. Tattha “yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṃkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipañcitaññū. Yassa puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo” (pu. pa. 151). Tattha bhagavā uppalavanādisadisaṃ dasasahassilokadhātuṃ olokento “ajja pupphanakāni viya ugghaṭitaññū, sve pupphanakāni viya vipañcitaññū, tatiyadivase pupphanakāni viya neyyo, macchakacchapabhakkhāni pupphāni viya padaparamo”ti addasa. Passanto ca “ettakā apparajakkhā, ettakā mahārajakkhā, tatrāpi ettakā ugghaṭitaññū”ti evaṃ sabbākāratova addasa.
Tattha tiṇṇaṃ puggalānaṃ imasmiṃyeva attabhāve bhagavato dhammadesanā atthaṃ sādheti. Padaparamānaṃ anāgate vāsanatthāya hoti. Atha bhagavā imesaṃ catunnaṃ puggalānaṃ atthāvahaṃ dhammadesanaṃ viditvā desetukamyataṃ uppādetvā puna sabbepi tīsu bhavesu satte bhabbābhabbavasena dve koṭṭhāse akāsi. Ye sandhāya vuttaṃ – “katame te sattā abhabbā, ye te sattā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā. Katame te sattā bhabbā? Ye te sattā na kammāvaraṇena…pe… ime te sattā bhabbā”ti (vibha. 827; paṭi. ma. 1.115). Tattha sabbepi abhabbapuggale pahāya bhabbapuggaleyeva ñāṇena pariggahetvā “ettakā rāgacaritā, ettakā dosamohacaritā vitakkasaddhābuddhicaritā”ti cha koṭṭhāse akāsi; evaṃ katvā dhammaṃ desissāmīti cintesi.
Paccabhāsin ti patiabhāsiṃ. Apārutā ti vivaṭā. Amatassa dvārā ti ariyamaggo. So hi amatasaṅkhātassa nibbānassa dvāraṃ, so mayā vivaritvā ṭhapitoti dasseti. Pamuñcantu saddhan ti sabbe attano saddhaṃ pamuñcantu, vissajjentu. Pacchimapadadvaye ayamattho, ahañhi attano paguṇaṃ suppavattitampi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā na bhāsiṃ. Idāni pana sabbo jano saddhābhājanaṃ upanetu, pūressāmi nesaṃ saṅkappanti.
284
Tassa mayhaṃ, bhikkhave, etadahosī ti etaṃ ahosi – kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyan ti ayaṃ dhammadesanāpaṭisaṃyutto vitakko udapādīti attho. Kadā panesa udapādīti? Buddhabhūtassa aṭṭhame sattāhe.
Tatrāyaṃ anupubbikathā – bodhisatto kira mahābhinikkhamanadivase vivaṭaṃ itthāgāraṃ disvā saṃviggahadayo, “kaṇḍakaṃ āharā”ti channaṃ āmantetvā channasahāyo assarājapiṭṭhigato nagarato nikkhamitvā kaṇḍakanivattanacetiyaṭṭhānaṃ nāma dassetvā tīṇi rajjāni atikkamma anomānadītīre pabbajitvā anupubbena cārikaṃ caramāno rājagahe piṇḍāya caritvā paṇḍavapabbate nisinno magadhissarena raññā nāmagottaṃ pucchitvā, “imaṃ rajjaṃ sampaṭicchāhī”ti vutto, “alaṃ mahārāja, na mayhaṃ rajjena attho, ahaṃ rajjaṃ pahāya lokahitatthāya padhānaṃ anuyuñjitvā loke vivaṭacchado bhavissāmīti nikkhanto”ti vatvā, “tena hi buddho hutvā paṭhamaṃ mayhaṃ vijitaṃ osareyyāsī”ti paṭiññaṃ gahito kālāmañca udakañca upasaṅkamitvā tesaṃ dhammadesanāya sāraṃ avindanto tato pakkamitvā uruveḷāya chabbassāni dukkarakārikaṃ karontopi amataṃ paṭivijjhituṃ asakkonto oḷārikāhārapaṭisevanena kāyaṃ santappesi.
Tadā ca uruvelagāme sujātā nāma kuṭumbiyadhītā ekasmiṃ nigrodharukkhe patthanamakāsi – “sacāhaṃ samānajātikaṃ kulagharaṃ gantvā paṭhamagabbhe puttaṃ labhissāmi, balikammaṃ karissāmī”ti. Tassā sā patthanā samijjhi. Sā visākhapuṇṇamadivase pātova balikammaṃ karissāmīti rattiyā paccūsasamaye eva pāyasaṃ paṭiyādesi. Tasmiṃ pāyase paccamāne mahantamahantā pupphuḷā uṭṭhahitvā dakkhiṇāvaṭṭā hutvā sañcaranti. Ekaphusitampi bahi na gacchati. Mahābrahmā chattaṃ dhāresi. Cattāro lokapālā khaggahatthā ārakkhaṃ gaṇhiṃsu. Sakko alātāni samānento aggiṃ jālesi. Devatā catūsu dīpesu ojaṃ saṃharitvā tattha pakkhipiṃsu. Bodhisatto bhikkhācārakālaṃ āgamayamāno pātova gantvā rukkhamūle nisīdi. Rukkhamūle sodhanatthāya gatā dhātī āgantvā sujātāya ārocesi – “devatā rukkhamūle nisinnā”ti. Sujātā, sabbaṃ pasādhanaṃ pasādhetvā satasahassagghanike suvaṇṇathāle pāyasaṃ vaḍḍhetvā aparāya suvaṇṇapātiyā pidahitvā ukkhipitvā gatā mahāpurisaṃ disvā saheva pātiyā hatthe ṭhapetvā vanditvā “yathā mayhaṃ manoratho nipphanno, evaṃ tumhākampi nipphajjatū”ti vatvā pakkāmi.
Bodhisatto nerañjarāya tīraṃ gantvā suvaṇṇathālaṃ tīre ṭhapetvā nhatvā paccuttaritvā ekūnapaṇṇāsapiṇḍe karonto pāyasaṃ paribhuñjitvā “sacāhaṃ ajja buddho bhavāmi, thālaṃ paṭisotaṃ gacchatū”ti khipi. Thālaṃ paṭisotaṃ gantvā thokaṃ ṭhatvā kālanāgarājassa bhavanaṃ pavisitvā tiṇṇaṃ buddhānaṃ thālāni ukkhipitvā aṭṭhāsi.
Mahāsatto vanasaṇḍe divāvihāraṃ katvā sāyanhasamaye sottiyena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā bodhimaṇḍaṃ āruyha dakkhiṇadisābhāge aṭṭhāsi. So padeso paduminipatte udakabindu viya akampittha. Mahāsatto, “ayaṃ mama guṇaṃ dhāretuṃ na sakkotī”ti pacchimadisābhāgaṃ agamāsi, sopi tatheva akampittha. Uttaradisābhāgaṃ agamāsi, sopi tatheva akampittha. Puratthimadisābhāgaṃ agamāsi, tattha pallaṅkappamāṇaṃ ṭhānaṃ sunikhātaindakhilo viya niccalamahosi. Mahāsatto “idaṃ ṭhānaṃ sabbabuddhānaṃ kilesabhañjanaviddhaṃsanaṭṭhānan” ti tāni tiṇāni agge gahetvā cālesi. Tāni cittakārena tūlikaggena paricchinnāni viya ahesuṃ. Bodhisatto, “bodhiṃ appatvā imaṃ pallaṅkaṃ na bhindissāmī”ti caturaṅgavīriyaṃ adhiṭṭhahitvā pallaṅkaṃ ābhujitvā nisīdi.
Taṅkhaṇaññeva māro bāhusahassaṃ māpetvā diyaḍḍhayojanasatikaṃ girimekhalaṃ nāma hatthiṃ āruyha navayojanaṃ mārabalaṃ gahetvā addhakkhikena olokayamāno pabbato viya ajjhottharanto upasaṅkami. Mahāsatto, “mayhaṃ dasa pāramiyo pūrentassa añño samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā sakkhi natthi, vessantarattabhāve pana mayhaṃ sattasu vāresu mahāpathavī sakkhi ahosi; idānipi me ayameva acetanā kaṭṭhakaliṅgarūpamā mahāpathavī sakkhī”ti hatthaṃ pasāreti. Mahāpathavī tāvadeva ayadaṇḍena pahataṃ kaṃsathālaṃ viya ravasataṃ ravasahassaṃ muñcamānā viravitvā parivattamānā mārabalaṃ cakkavāḷamukhavaṭṭiyaṃ muñcanamakāsi. Mahāsatto sūriye dharamāneyeva mārabalaṃ vidhamitvā paṭhamayāme pubbenivāsañāṇaṃ, majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā vaṭṭavivaṭṭaṃ sammasitvā aruṇodaye buddho hutvā, “mayā anekakappakoṭisatasahassaṃ addhānaṃ imassa pallaṅkassa atthāya vāyāmo kato”ti sattāhaṃ ekapallaṅkena nisīdi. Athekaccānaṃ devatānaṃ, “kiṃ nu kho aññepi buddhattakarā dhammā atthī”ti kaṅkhā udapādi.
Atha bhagavā aṭṭhame divase samāpattito vuṭṭhāya devatānaṃ kaṅkhaṃ ñatvā kaṅkhāvidhamanatthaṃ ākāse uppatitvā yamakapāṭihāriyaṃ dassetvā tāsaṃ kaṅkhaṃ vidhamitvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā cattāri asaṅkhyeyyāni kappasatasahassañca pūritānaṃ pāramīnaṃ phalādhigamaṭṭhānaṃ pallaṅkañceva bodhirukkhañca animisehi akkhīhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ.
Atha pallaṅkassa ca ṭhitaṭṭhānassa ca antarā puratthimapacchimato āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ. Tato pacchimadisābhāge devatā ratanagharaṃ māpayiṃsu, tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato cettha anantanayasamantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ. Evaṃ bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami, tatrāpi dhammaṃ vicinantoyeva vimuttisukhañca paṭisaṃvedento nisīdi, dhammaṃ vicinanto cettha evaṃ abhidhamme nayamaggaṃ sammasi – paṭhamaṃ dhammasaṅgaṇīpakaraṇaṃ nāma, tato vibhaṅgapakaraṇaṃ, dhātukathāpakaraṇaṃ, puggalapaññattipakaraṇaṃ, kathāvatthu nāma pakaraṇaṃ, yamakaṃ nāma pakaraṇaṃ, tato mahāpakaraṇaṃ paṭṭhānaṃ nāmāti.
Tatthassa saṇhasukhumapaṭṭhānamhi citte otiṇṇe pīti uppajji; pītiyā uppannāya lohitaṃ pasīdi, lohite pasanne chavi pasīdi. Chaviyā pasannāya puratthimakāyato kūṭāgārādippamāṇā rasmiyo uṭṭhahitvā ākāse pakkhandachaddantanāgakulaṃ viya pācīnadisāya anantāni cakkavāḷāni pakkhandā, pacchimakāyato uṭṭhahitvā pacchimadisāya, dakkhiṇaṃsakūṭato uṭṭhahitvā dakkhiṇadisāya, vāmaṃsakūṭato uṭṭhahitvā uttaradisāya anantāni cakkavāḷāni pakkhandā, pādatalehi pavāḷaṅkuravaṇṇā rasmiyo nikkhamitvā mahāpathaviṃ vinivijjhitvā udakaṃ dvidhā bhinditvā vātakkhandhaṃ padāletvā ajaṭākāsaṃ pakkhandā, sīsato samparivattiyamānaṃ maṇidāmaṃ viya nīlavaṇṇā rasmivaṭṭi uṭṭhahitvā cha devaloke vinivijjhitvā nava brahmaloke vehapphale pañca suddhāvāse ca vinivijjhitvā cattāro āruppe atikkamma ajaṭākāsaṃ pakkhandā. Tasmiṃ divase aparimāṇesu cakkavāḷesu aparimāṇā sattā sabbe suvaṇṇavaṇṇāva ahesuṃ. Taṃ divasañca pana bhagavato sarīrā nikkhantā yāvajjadivasāpi tā rasmiyo anantā lokadhātuyo gacchantiyeva.
Evaṃ bhagavā ajapālanigrodhe sattāhaṃ vītināmetvā tato aparaṃ sattāhaṃ mucalinde nisīdi, nisinnamattasseva cassa sakalaṃ cakkavāḷagabbhaṃ pūrento mahāakālamegho udapādi. Evarūpo kira mahāmegho dvīsuyeva kālesu vassati cakkavattimhi vā uppanne buddhe vā. Idha buddhakāle udapādi. Tasmiṃ pana uppanne mucalindo nāgarājā cintesi – “ayaṃ megho satthari mayhaṃ bhavanaṃ paviṭṭhamatteva uppanno, vāsāgāramassa laddhuṃ vaṭṭatī”ti. So sattaratanamayaṃ pāsādaṃ nimminituṃ sakkontopi evaṃ kate mayhaṃ mahapphalaṃ na bhavissati, dasabalassa kāyaveyyāvaccaṃ karissāmīti mahantaṃ attabhāvaṃ katvā satthāraṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ dhāresi. Parikkhepassa anto okāso heṭṭhā lohapāsādappamāṇo ahosi. Icchiticchitena iriyāpathena satthā viharissatīti nāgarājassa ajjhāsayo ahosi. Tasmā evaṃ mahantaṃ okāsaṃ parikkhipi. Majjhe ratanapallaṅko paññatto hoti, upari suvaṇṇatārakavicittaṃ samosaritagandhadāmakusumadāmacelavitānaṃ ahosi. Catūsu koṇesu gandhatelena dīpā jalitā, catūsu disāsu vivaritvā candanakaraṇḍakā ṭhapitā. Evaṃ bhagavā taṃ sattāhaṃ tattha vītināmetvā tato aparaṃ sattāhaṃ rājāyatane nisīdi.
Aṭṭhame sattāhe sakkena devānamindena ābhataṃ dantakaṭṭhañca osadhaharītakañca khāditvā mukhaṃ dhovitvā catūhi lokapālehi upanīte paccagghe selamaye patte tapussabhallikānaṃ piṇḍapātaṃ paribhuñjitvā puna paccāgantvā ajapālanigrodhe nisinnassa sabbabuddhānaṃ āciṇṇo ayaṃ vitakko udapādi.
Tattha paṇḍito ti paṇḍiccena samannāgato. Viyatto ti veyyattiyena samannāgato. Medhāvī ti ṭhānuppattiyā paññāya samannāgato. Apparajakkhajātiko ti samāpattiyā vikkhambhitattā nikkilesajātiko visuddhasatto. Ājānissatī ti sallakkhessati paṭivijjhissati. Ñāṇañca pana me ti mayhampi sabbaññutaññāṇaṃ uppajji. Bhagavā kira devatāya kathiteneva niṭṭhaṃ agantvā sayampi sabbaññutaññāṇena olokento ito sattamadivasamatthake kālaṃ katvā ākiñcaññāyatane nibbattoti addasa. Taṃ sandhāyāha – “ñāṇañca pana me dassanaṃ udapādī”ti. Mahājāniyo ti sattadivasabbhantare pattabbamaggaphalato parihīnattā mahatī jāni assāti mahājāniyo. Akkhaṇe nibbattattā gantvā desiyamānaṃ dhammampissa sotuṃ sotappasādo natthi, idha dhammadesanaṭṭhānaṃ āgamanapādāpi natthi, evaṃ mahājāniyo jātoti dasseti. Abhidosakālaṅkato ti aḍḍharatte kālaṅkato. Ñāṇañca pana me ti mayhampi sabbaññutaññāṇaṃ udapādi. Idhāpi kira bhagavā devatāya vacanena sanniṭṭhānaṃ akatvā sabbaññutaññāṇena olokento “hiyyo aḍḍharatte kālaṅkatvā udako rāmaputto nevasaññānāsaññāyatane nibbatto”ti addasa. Tasmā evamāha. Sesaṃ purimanayasadisameva. Bahukārā ti bahūpakārā. Padhānapahitattaṃ upaṭṭhahiṃsū ti padhānatthāya pesitattabhāvaṃ vasanaṭṭhāne pariveṇasammajjanena pattacīvaraṃ gahetvā anubandhanena mukhodakadantakaṭṭhadānādinā ca upaṭṭhahiṃsu. Ke pana te pañcavaggiyā nāma? Yete –
Rāmo dhajo lakkhaṇo jotimanti,
Yañño subhojo suyāmo sudatto;
Ete tadā aṭṭha ahesuṃ brāhmaṇā,
Chaḷaṅgavā mantaṃ viyākariṃsūti.
Bodhisattassa jātakāle supinapaṭiggāhakā ceva lakkhaṇapaṭiggāhakā ca aṭṭha brāhmaṇā. Tesu tayo dvedhā byākariṃsu – “imehi lakkhaṇehi samannāgato agāraṃ ajjhāvasamāno rājā hoti cakkavattī, pabbajamāno buddho”ti. Pañca brāhmaṇā ekaṃsabyākaraṇā ahesuṃ – “imehi lakkhaṇehi samannāgato agāre na tiṭṭhati, buddhova hotī”ti. Tesu purimā tayo yathāmantapadaṃ gatā, ime pana pañca mantapadaṃ atikkantā. Te attanā laddhaṃ puṇṇapattaṃ ñātakānaṃ vissajjetvā “ayaṃ mahāpuriso agāraṃ na ajjhāvasissati, ekantena buddho bhavissatī”ti nibbitakkā bodhisattaṃ uddissa samaṇapabbajjaṃ pabbajitā. Tesaṃ puttātipi vadanti. Taṃ aṭṭhakathāya paṭikkhittaṃ.
Ete kira daharakāleyeva bahū mante jāniṃsu, tasmā te brāhmaṇā ācariyaṭṭhāne ṭhapayiṃsu. Te pacchā amhehi puttadārajaṭaṃ chaḍḍetvā na sakkā bhavissati pabbajitunti daharakāleyeva pabbajitvā ramaṇīyāni senāsanāni paribhuñjantā vicariṃsu. Kālena kālaṃ pana “kiṃ, bho, mahāpuriso mahābhinikkhamanaṃ nikkhanto”ti pucchanti. Manussā, “kuhiṃ tumhe mahāpurisaṃ passissatha, tīsu pāsādesu tividhanāṭakamajjhe devo viya sampattiṃ anubhotī”ti vadanti. Te sutvā, “na tāva mahāpurisassa ñāṇaṃ paripākaṃ gacchatī”ti appossukkā vihariṃsuyeva. Kasmā pan’ettha bhagavā, “bahukārā kho ime pañcavaggiyā”ti āha? Kiṃ upakārakānaṃyeva esa dhammaṃ deseti, anupakārakānaṃ na desetīti? No na deseti. Paricayavasena hesa āḷārañceva kālāmaṃ udakañca rāmaputtaṃ olokesi. Etasmiṃ pana buddhakkhette ṭhapetvā aññāsikoṇḍaññaṃ paṭhamaṃ dhammaṃ sacchikātuṃ samattho nāma natthi. Kasmā? Tathāvidhaupanissayattā.
Pubbe kira puññakaraṇakāle dve bhātaro ahesuṃ. Te ekatova sassaṃ akaṃsu. Tattha jeṭṭhakassa “ekasmiṃ sasse navavāre aggasassadānaṃ mayā dātabban” ti ahosi. So vappakāle bījaggaṃ nāma datvā gabbhakāle kaniṭṭhena saddhiṃ mantesi – “gabbhakāle gabbhaṃ phāletvā dassāmā”ti. Kaniṭṭho “taruṇasassaṃ nāsetukāmosī”ti āha. Jeṭṭho kaniṭṭhassa ananuvattanabhāvaṃ ñatvā khettaṃ vibhajitvā attano koṭṭhāsato gabbhaṃ phāletvā khīraṃ nīharitvā sappiphāṇitehi yojetvā adāsi, puthukakāle puthukaṃ kāretvā adāsi, lāyane lāyanaggaṃ veṇikaraṇe veṇaggaṃ kalāpādīsu kalāpaggaṃ khaḷaggaṃ bhaṇḍaggaṃ koṭṭhagganti evaṃ ekasasse navavāre aggadānaṃ adāsi. Kaniṭṭho panassa uddharitvā adāsi, tesu jeṭṭho aññāsikoṇḍaññatthero jāto, kaniṭṭho subhaddaparibbājako. Iti ekasmiṃ sasse navannaṃ aggadānānaṃ dinnattā ṭhapetvā theraṃ añño paṭhamaṃ dhammaṃ sacchikātuṃ samattho nāma natthi. “Bahukārā kho ime pañcavaggiyā”ti idaṃ pana upakārānussaraṇamattakeneva vuttaṃ.
Isipatane migadāye ti tasmiṃ kira padese anuppanne buddhe paccekasambuddhā gandhamādanapabbate sattāhaṃ nirodhasamāpattiyā vītināmetvā nirodhā vuṭṭhāya nāgalatādantakaṭṭhaṃ khāditvā anotattadahe mukhaṃ dhovitvā pattacīvaramādāya ākāsena āgantvā nipatanti. Tattha cīvaraṃ pārupitvā nagare piṇḍāya caritvā katabhattakiccā gamanakālepi tatoyeva uppatitvā gacchanti. Iti isayo ettha nipatanti uppatanti cāti taṃ ṭhānaṃ Isipatanan ti saṅkhaṃ gataṃ. Migānaṃ pana abhayatthāya dinnattā migadāyo ti vuccati. Tena vuttaṃ “Isipatane migadāye”ti.
285
Antarā ca gayaṃ antarā ca bodhin ti gayāya ca bodhissa ca vivare tigāvutantare ṭhāne. Bodhimaṇḍato hi gayā tīṇi gāvutāni. Bārāṇasī aṭṭhārasa yojanāni. Upako bodhimaṇḍassa ca gayāya ca antare bhagavantaṃ addasa. Antarāsaddena pana yuttattā upayogavacanaṃ kataṃ. Īdisesu ca ṭhānesu akkharacintakā “antarā gāmañca nadiñca yātī”ti evaṃ ekameva antarāsaddaṃ payujjanti. So dutiyapadenapi yojetabbo hoti. Ayojiyamāne upayogavacanaṃ na pāpuṇāti. Idha pana yojetvā eva vuttoti. Addhānamaggapaṭipannan ti addhānasaṅkhātaṃ maggaṃ paṭipannaṃ, dīghamaggapaṭipannanti attho. Addhānamaggagamanasamayassa hi vibhaṅge “addhayojanaṃ gacchissāmīti bhuñjitabban” tiādivacanato (pāci. 218) addhayojanampi addhānamaggo hoti. Bodhimaṇḍato pana gayā tigāvutaṃ.
Sabbābhibhū ti sabbaṃ tebhūmakadhammaṃ abhibhavitvā ṭhito. Sabbavidū ti sabbaṃ catubhūmakadhammaṃ avediṃ aññāsiṃ. Sabbesu dhammesu anupalitto ti sabbesu tebhūmakadhammesu kilesalepanena anupalitto. Sabbaṃ jaho ti sabbaṃ tebhūmakadhammaṃ jahitvā ṭhito. Taṇhākkhaye vimutto ti taṇhākkhaye nibbāne ārammaṇato vimutto. Sayaṃ abhiññāyā ti sabbaṃ catubhūmakadhammaṃ attanāva jānitvā. Kamuddiseyyan ti kaṃ aññaṃ “ayaṃ me ācariyo”ti uddiseyyaṃ.
Na me ācariyo atthī ti lokuttaradhamme mayhaṃ ācariyo nāma natthi. Natthi me paṭipuggalo ti mayhaṃ paṭibhāgapuggalo nāma natthi. Sammāsambuddho ti sahetunā nayena cattāri saccāni sayaṃ buddho. Sītibhūto ti sabbakilesagginibbāpanena sītibhūto. Kilesānaṃyeva nibbutattā nibbuto. Kāsinaṃ puran ti kāsiraṭṭhe nagaraṃ. Āhañchaṃ amatadundubhin ti dhammacakkapaṭilābhāya amatabheriṃ paharissāmīti gacchāmi. Arahasi anantajino ti anantajinoti bhavituṃ yutto. Hupeyya pāvuso ti, āvuso, evampi nāma bhaveyya. Pakkāmī ti vaṅkahārajanapadaṃ nāma agamāsi.
Tatthekaṃ migaluddakagāmakaṃ nissāya vāsaṃ kappesi. Jeṭṭhakaluddako taṃ upaṭṭhāsi. Tasmiñca janapade caṇḍā makkhikā honti. Atha naṃ ekāya cāṭiyā vasāpesuṃ, migaluddako dūre migavaṃ gacchanto “amhākaṃ arahante mā pamajjī”ti chāvaṃ nāma dhītaraṃ āṇāpetvā agamāsi saddhiṃ puttabhātukehi. Sā cassa dhītā dassanīyā hoti koṭṭhāsasampannā. Dutiyadivase upako gharaṃ āgato taṃ dārikaṃ sabbaṃ upacāraṃ katvā parivisituṃ upagataṃ disvā rāgena abhibhūto bhuñjitumpi asakkonto bhājanena bhattaṃ ādāya vasanaṭṭhānaṃ gantvā bhattaṃ ekamante nikkhipitvā sace chāvaṃ labhāmi, jīvāmi, no ce, marāmīti nirāhāro sayi. Sattame divase māgaviko āgantvā dhītaraṃ upakassa pavattiṃ pucchi. Sā “ekadivasameva āgantvā puna nāgatapubbo”ti āha. Māgaviko āgataveseneva naṃ upasaṅkamitvā pucchissāmīti taṃkhaṇaṃyeva gantvā “kiṃ, bhante, apphāsukan” ti pāde parāmasanto pucchi. Upako nitthunanto parivattatiyeva. So “vadatha bhante, yaṃ mayā sakkā kātuṃ, taṃ sabbaṃ karissāmī”ti āha. Upako, “sace chāvaṃ labhāmi, jīvāmi, no ce, idh’eva maraṇaṃ seyyo”ti āha. Jānāsi pana, bhante, kiñci sippanti. Na jānāmīti. Na, bhante, kiñci sippaṃ ajānantena sakkā gharāvāsaṃ adhiṭṭhātunti.
So āha – “nāhaṃ kiñci sippaṃ jānāmi, apica tumhākaṃ maṃsahārako bhavissāmi, maṃsañca vikkīṇissāmī”ti. Māgaviko, “amhākampi etadeva ruccatī”ti uttarasāṭakaṃ datvā gharaṃ ānetvā dhītaraṃ adāsi. Tesaṃ saṃvāsamanvāya putto vijāyi. Subhaddo tissa nāmaṃ akaṃsu. Chāvā tassa rodanakāle “maṃsahārakassa putta, migaluddakassa putta mā rodī”tiādīni vadamānā puttatosanagītena upakaṃ uppaṇḍesi. Bhadde tvaṃ maṃ anāthoti maññasi. Atthi me anantajino nāma sahāyo. Tassāhaṃ santike gamissāmīti āha. Chāvā evamayaṃ aṭṭīyatīti ñatvā punappunaṃ katheti. So ekadivasaṃ anārocetvāva majjhimadesābhimukho pakkāmi.
Bhagavā ca tena samayena sāvatthiyaṃ viharati jetavane mahāvihāre. Atha kho bhagavā paṭikacceva bhikkhū āṇāpesi – “yo, bhikkhave, ‘anantajino’ti pucchamāno āgacchati, tassa maṃ dasseyyāthā”ti. Upakopi kho “kuhiṃ anantajino vasatī”ti pucchanto anupubbena sāvatthiṃ āgantvā vihāramajjhe ṭhatvā kuhiṃ anantajinoti pucchi. Taṃ bhikkhū bhagavato santikaṃ nayiṃsu. So bhagavantaṃ disvā – “sañjānātha maṃ bhagavā”ti āha. Āma, upaka, sañjānāmi, kuhiṃ pana tvaṃ vasitthāti. Vaṅkahārajanapade, bhanteti. Upaka, mahallakosi jāto pabbajituṃ sakkhissasīti. Pabbajissāmi, bhanteti. Bhagavā pabbājetvā tassa kammaṭṭhānaṃ adāsi. So kammaṭṭhāne kammaṃ karonto anāgāmiphale patiṭṭhāya kālaṃ katvā avihesu nibbatto. Nibbattakkhaṇeyeva arahattaṃ pāpuṇīti. Avihesu nibbattamattā hi satta janā arahattaṃ pāpuṇiṃsu, tesaṃ so aññataro.
Vuttañhetaṃ –
“Avihaṃ upapannāse, vimuttā satta bhikkhavo;
Rāgadosa parikkhīṇā, tiṇṇā loke visattikaṃ.
Upako palagaṇḍo ca, pukkusāti ca te tayo;
Bhaddiyo khaṇḍadevo ca, bahuraggi ca saṅgiyo;
Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upajjhagun” ti. (saṃ. ni. 1.105);
286
Saṇṭhapesun ti katikaṃ akaṃsu. Bāhulliko ti cīvarabāhullādīnaṃ atthāya paṭipanno. Padhānavibbhanto ti padhānato vibbhanto bhaṭṭho parihīno. Āvatto bāhullāyā ti cīvarādīnaṃ bahulabhāvatthāya āvatto. Api ca kho āsanaṃ ṭhapetabban ti apica kho panassa uccakule nibbattassa āsanamattaṃ ṭhapetabbanti vadiṃsu. Nāsakkhiṃsū ti buddhānubhāvena buddhatejasā abhibhūtā attano katikāya ṭhātuṃ nāsakkhiṃsu. Nāmena ca āvusovādena ca samudācarantī ti gotamāti, āvusoti ca vadanti. Āvuso gotama, mayaṃ uruvelāyaṃ padhānakāle tuyhaṃ pattacīvaraṃ gahetvā vicarimhā, mukhodakaṃ dantakaṭṭhaṃ adamhā, vutthapariveṇaṃ sammajjimhā, pacchā ko te vattappaṭipattimakāsi, kacci amhesu pakkantesu na cintayitthāti evarūpiṃ kathaṃ kathentīti attho. Iriyāyā ti dukkarairiyāya. Paṭipadāyā ti dukkarapaṭipattiyā. Dukkarakārikāyā ti pasatapasata-muggayūsādiāharakaraṇādinā dukkarakaraṇena. Abhijānātha me no ti abhijānātha nu mama. Evarūpaṃ pabhāvitametan ti etaṃ evarūpaṃ vākyabhedanti attho. Api nu ahaṃ uruvelāya padhāne tumhākaṃ saṅgaṇhanatthaṃ anukkaṇṭhanatthaṃ rattiṃ vā divā vā āgantvā, – “āvuso, mā vitakkayittha, mayhaṃ obhāso vā nimittaṃ vā paññāyatī”ti evarūpaṃ kañci vacanabhedaṃ akāsinti adhippāyo. Te ekapadeneva satiṃ labhitvā uppannagāravā, “handa addhā esa buddho jāto”ti saddahitvā no hetaṃ, bhante ti āhaṃsu. Asakkhiṃ kho ahaṃ, bhikkhave, pañcavaggiye bhikkhū saññāpetun ti ahaṃ, bhikkhave, pañcavaggiye bhikkhū buddho ahanti jānāpetuṃ asakkhiṃ. Tadā pana bhagavā uposathadivaseyeva āgacchi. Attano buddhabhāvaṃ jānāpetvā koṇḍaññattheraṃ kāyasakkhiṃ katvā dhammacakkappavattanasuttaṃ kathesi. Suttapariyosāne thero aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Sūriye dharamāneyeva desanā niṭṭhāsi. Bhagavā tattheva vassaṃ upagacchi.
Dvepi sudaṃ, bhikkhave, bhikkhū ovadāmī tiādi pāṭipadadivasato paṭṭhāya piṇḍapātatthāyapi gāmaṃ appavisanadīpanatthaṃ vuttaṃ. Tesañhi bhikkhūnaṃ kammaṭṭhānesu uppannamalavisodhanatthaṃ bhagavā antovihāreyeva ahosi. Uppanne uppanne kammaṭṭhānamale tepi bhikkhū bhagavato santikaṃ gantvā pucchanti. Bhagavāpi tesaṃ nisinnaṭṭhānaṃ gantvā malaṃ vinodeti. Atha nesaṃ Bhagavatā evaṃ nīhaṭabhattena ovadiyamānānaṃ vappatthero pāṭipadadivase sotāpanno ahosi. Bhaddiyatthero dutiyāyaṃ, mahānāmatthero tatiyāyaṃ, assajitthero catutthiyaṃ. Pakkhassa pana pañcamiyaṃ sabbeva te ekato sannipātetvā anattalakkhaṇasuttaṃ kathesi, suttapariyosāne sabbepi arahattaphale patiṭṭhahiṃsu. Tenāha – “atha kho, bhikkhave, pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā…pe… anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu…pe… natthi dāni punabbhavo”ti. Ettakaṃ kathāmaggaṃ bhagavā yaṃ pubbe avaca – “tumhepi mamañceva pañcavaggiyānañca maggaṃ āruḷhā, ariyapariyesanā tumhākaṃ pariyesanā”ti imaṃ ekameva anusandhiṃ dassento āhari.
287
Idāni yasmā na agāriyānaṃyeva pañcakāmaguṇapariyesanā hoti, anagāriyānampi cattāro paccaye appaccavekkhitvā paribhuñjantānaṃ pañcakāmaguṇavasena anariyapariyesanā hoti, tasmā taṃ dassetuṃ pañcime, bhikkhave, kāmaguṇā tiādimāha. Tattha navarattesu pattacīvarādīsu cakkhuviññeyyā rūpātiādayo cattāro kāmaguṇā labbhanti. Raso pan’ettha paribhogaraso hoti. Manuññe piṇḍapāte bhesajje ca pañcapi labbhanti. Senāsanamhi cīvare viya cattāro. Raso pana etthāpi paribhogarasova. Ye hi keci, bhikkhave ti kasmā ārabhi? Evaṃ pañca kāmaguṇe dassetvā idāni ye evaṃ vadeyyuṃ, “pabbajitakālato paṭṭhāya anariyapariyesanā nāma kuto, ariyapariyesanāva pabbajitānan” ti, tesaṃ paṭisedhanatthāya “pabbajitānampi catūsu paccayesu appaccavekkhaṇaparibhogo anariyapariyesanā evā”ti dassetuṃ imaṃ desanaṃ ārabhi. Tattha gadhitā ti taṇhāgedhena gadhitā. Mucchitā ti taṇhāmucchāya mucchitā. Ajjhopannā ti taṇhāya ajjhogāḷhā. Anādīnavadassāvino ti ādīnavaṃ apassantā. Anissaraṇapaññā ti nissaraṇaṃ vuccati paccavekkhaṇañāṇaṃ. Te tena virahitā.
Idāni tassatthassa sādhakaṃ upamaṃ dassento seyyathāpi, bhikkhave tiādimāha. Tatrevaṃ opammasaṃsandanaṃ veditabbaṃ – āraññakamago viya hi samaṇabrāhmaṇā, luddakena araññe ṭhapitapāso viya cattāro paccayā, tassa luddassa pāsarāsiṃ ajjhottharitvā sayanakālo viya tesaṃ cattāro paccaye appaccavekkhitvā paribhogakālo. Luddake āgacchante magassa yena kāmaṃ agamanakālo viya samaṇabrāhmaṇānaṃ mārassa yathākāmakaraṇīyakālo, māravasaṃ upagatabhāvoti attho. Magassa pana abaddhassa pāsarāsiṃ adhisayitakālo viya samaṇabrāhmaṇānaṃ catūsu paccayesu paccavekkhaṇaparibhogo, luddake āgacchante magassa yena kāmaṃ gamanaṃ viya samaṇabrāhmaṇānaṃ māravasaṃ anupagamanaṃ veditabbaṃ. Vissattho ti nibbhayo nirāsaṅko. Sesaṃ sabbattha uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Pāsarāsisuttavaṇṇanā niṭṭhitā.
Ariyapariyesanātipi etasseva nāmaṃ.
7. Cūḷahatthipadopamasuttavaṇṇanā
288
Evaṃ me sutan ti cūḷahatthipadopamasuttaṃ. Tattha sabbasetena vaḷavābhirathenā ti, “setā sudaṃ assā yuttā honti setālaṅkārā. Seto ratho setālaṅkāro setaparivāro, setā rasmiyo, setā patodalaṭṭhi, setaṃ chattaṃ, setaṃ uṇhīsaṃ, setāni vatthāni, setā upāhanā, setāya sudaṃ vālabījaniyā bījiyatī”ti (saṃ. ni. 5.4) evaṃ vuttena sakalasetena catūhi vaḷavāhi yuttarathena.
Ratho ca nāmeso duvidho hoti – yodharatho, alaṅkārarathoti. Tattha yodharatho caturassasaṇṭhāno hoti nātimahā, dvinnaṃ tiṇṇaṃ vā janānaṃ gahaṇasamattho. Alaṅkāraratho mahā hoti, dīghato dīgho, puthulato puthulo. Tattha chattaggāhako vālabījaniggāhako tālavaṇṭaggāhakoti evaṃ aṭṭha vā dasa vā sukhena ṭhātuṃ vā nisīdituṃ vā nipajjituṃ vā sakkonti, ayampi alaṅkārarathoyeva. So sabbo sacakkapañjarakubbaro rajataparikkhitto ahosi. Vaḷavā pakatiyā setavaṇṇāva. Pasādhanampi tādisaṃ rajatamayaṃ ahosi. Rasmiyopi rajatapanāḷi suparikkhittā. Patodalaṭṭhipi rajataparikkhittā. Brāhmaṇopi setavatthaṃ nivāsetvā setaṃyeva uttarāsaṅgamakāsi, setavilepanaṃ vilimpi, setamālaṃ pilandhi, dasasu aṅgulīsu aṅgulimuddikā, kaṇṇesu kuṇḍalānīti evamādialaṅkāropissa rajatamayova ahosi. Parivārabrāhmaṇāpissa dasasahassamattā tatheva setavatthavilepanamālālaṅkārā ahesuṃ. Tena vuttaṃ “sabbasetena vaḷavābhirathenā”ti.
Sāvatthiyā niyyātī ti so kira channaṃ channaṃ māsānaṃ ekavāraṃ nagaraṃ padakkhiṇaṃ karoti. Ito ettakehi divasehi nagaraṃ padakkhiṇaṃ karissatīti puretarameva ghosanā karīyati; taṃ sutvā ye nagarato na pakkantā, te na pakkamanti. Ye pakkantā, tepi, “puññavato sirisampattiṃ passissāmā”ti āgacchanti. Yaṃ divasaṃ brāhmaṇo nagaraṃ anuvicarati, tadā pātova nagaravīthiyo sammajjitvā vālikaṃ okiritvā lājapañcamehi pupphehi abhippakiritvā puṇṇaghaṭe ṭhapetvā kadaliyo ca dhaje ca ussāpetvā sakalanagaraṃ dhūpitavāsitaṃ karonti. Brāhmaṇo pātova sīsaṃ nhāyitvā purebhattaṃ bhuñjitvā vuttanayen’eva setavatthādīhi attānaṃ alaṅkaritvā pāsādā oruyha rathaṃ abhiruhati. Atha naṃ te brāhmaṇā sabbasetavatthavilepanamālālaṅkārā setacchattāni gahetvā parivārenti; tato mahājanassa sannipātanatthaṃ paṭhamaṃyeva taruṇadārakānaṃ phalāphalāni vikiritvā tadanantaraṃ māsakarūpāni; tadanantaraṃ kahāpaṇe vikiranti; mahājanā sannipatanti. Ukkuṭṭhiyo ceva celukkhepā ca pavattanti. Atha brāhmaṇo maṅgalikasovatthikādīsu maṅgalāni ceva suvatthiyo ca karontesu mahāsampattiyā nagaraṃ anuvicarati. Puññavantā manussā ekabhūmakādipāsāde āruyha sukapattasadisāni vātapānakavāṭāni vivaritvā olokenti. Brāhmaṇopi attano yasasirisampattiyā nagaraṃ ajjhottharanto viya dakkhiṇadvārābhimukho hoti. Tena vuttaṃ “sāvatthiyā niyyātī”ti.
Divā divassā ti divasassa divā, majjhanhakāleti attho. Pilotikaṃ paribbājakan ti pilotikā ti evaṃ itthiliṅgavohāravasena laddhanāmaṃ paribbājakaṃ. So kira paribbājako daharo paṭhamavaye ṭhito suvaṇṇavaṇṇo buddhupaṭṭhāko, pātova tathāgatassa ceva mahātherānañca upaṭṭhānaṃ katvā tidaṇḍakuṇḍikādiparikkhāraṃ ādāya jetavanā nikkhamitvā nagarābhimukho pāyāsi. Taṃ esa dūratova āgacchantaṃ addasa. Etadavocā ti anukkamena santikaṃ āgataṃ sañjānitvā etaṃ, “handa kuto nu bhavaṃ vacchāyano āgacchatī”ti gottaṃ kittento vacanaṃ avoca. Paṇḍito maññe ti bhavaṃ vacchāyano samaṇaṃ gotamaṃ paṇḍitoti maññati, udāhu noti ayamettha attho.
Ko cāhaṃ, bho ti, bho, samaṇassa gotamassa paññāveyyattiyaṃ jānane ahaṃ ko nāma? Ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmī ti kuto cāhaṃ samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi, kena kāraṇena jānissāmīti? Evaṃ sabbathāpi attano ajānanabhāvaṃ dīpeti. Sopi nūnassa tādisovā ti yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyya, sopi nūna dasa pāramiyo pūretvā sabbaññutaṃ patto tādiso buddhoyeva bhaveyya. Sineruṃ vā himavantaṃ vā pathaviṃ vā ākāsaṃ vā pametukāmena tappamāṇova daṇḍo vā rajju vā laddhuṃ vaṭṭati. Samaṇassa gotamassa paññaṃ jānantenapi tassa ñāṇasadisameva sabbaññutaññāṇaṃ laddhuṃ vaṭṭatīti dīpeti. Ādaravasena pan’ettha āmeḍitaṃ kataṃ. Uḷārāyā ti uttarāya seṭṭhāya. Ko cāhaṃ, bho ti, bho, ahaṃ samaṇassa gotamassa pasaṃsane ko nāma? Ko ca samaṇaṃ gotamaṃ pasaṃsissāmī ti kena kāraṇena pasaṃsissāmi? Pasatthapasattho ti sabbaguṇānaṃ uttaritarehi sabbalokapasatthehi attano guṇeheva pasattho, na tassa aññehi pasaṃsanakiccaṃ atthi. Yathā hi campakapupphaṃ vā nīluppalaṃ vā padumaṃ vā lohitacandanaṃ vā attano vaṇṇagandhasiriyāva pāsādikañceva sugandhañca, na tassa āgantukehi vaṇṇagandhehi thomanakiccaṃ atthi. Yathā ca maṇiratanaṃ vā candamaṇḍalaṃ vā attano ālokeneva obhāsati, na tassa aññena obhāsanakiccaṃ atthi. Evaṃ samaṇo gotamo sabbalokapasatthehi attano guṇeheva pasattho thomito sabbalokassa seṭṭhataṃ pāpito, na tassa aññena pasaṃsanakiccaṃ atthi. Pasatthehi vā pasatthotipi pasatthapasattho.
Ke pasatthā nāma? Rājā pasenadi kosalo kāsikosalavāsikehi pasattho, bimbisāro aṅgamagadhavāsīhi. Vesālikā licchavī vajjiraṭṭhavāsīhi pasatthā. Pāveyyakā mallā, kosinārakā mallā, aññepi te te khattiyā tehi tehi jānapadehi pasatthā. Caṅkīādayo brāhmaṇā brāhmaṇagaṇehi, anāthapiṇḍikādayo upāsakā anekasatehi upāsakagaṇehi, visākhādayo upāsikā anekasatāhi upāsikāhi, sakuludāyiādayo paribbājakā anekehi paribbājakasatehi, uppalavaṇṇātheriādikā mahāsāvikā anekehi bhikkhunisatehi, sāriputtattherādayo mahāsāvakā anekasatehi bhikkhūhi, sakkādayo devā anekasahassehi devehi, mahābrahmādayo brahmāno anekasahassehi brahmehi pasatthā. Te sabbepi dasabalaṃ thomenti vaṇṇenti, pasaṃsantīti bhagavā “pasatthapasattho”ti vuccati.
Atthavasan ti atthānisaṃsaṃ. Ath’assa paribbājako attano pasādakāraṇaṃ ācikkhanto seyyathāpi, bho, kusalo nāgavaniko tiādimāha. Tattha nāgavaniko ti nāgavanavāsiko anuggahitasippo puriso. Parato pana uggahitasippo puriso nāgavanikoti āgato. Cattāri padānī ti cattāri ñāṇapadāni ñāṇavalañjāni, ñāṇena akkantaṭṭhānānīti attho.
289
Khattiyapaṇḍite tiādīsu paṇḍite ti paṇḍiccena samannāgate. Nipuṇe ti saṇhe sukhumabuddhino, sukhumaatthantarapaṭivijjhanasamatthe. Kataparappavāde ti viññātaparappavāde ceva parehi saddhiṃ katavādaparicaye ca. Vālavedhirūpe ti vālavedhidhanuggahasadise. Te bhindantā maññe carantī ti vālavedhi viya vālaṃ sukhumānipi paresaṃ diṭṭhigatāni attano paññāgatena bhindantā viya carantīti attho. Pañhaṃ abhisaṅkharontī ti dupadampi tipadampi catuppadampi pañhaṃ karonti. Vādaṃ āropessāmā ti dosaṃ āropessāma. Na ceva samaṇaṃ gotamaṃ pañhaṃ pucchantī ti; kasmā na pucchanti? Bhagavā kira parisamajjhe dhammaṃ desento parisāya ajjhāsayaṃ oloketi, tato passati – “ime khattiyapaṇḍitā guḷhaṃ rahassaṃ pañhaṃ ovaṭṭikasāraṃ katvā āgatā”ti. So tehi apuṭṭhoyeva evarūpe pañhe pucchāya ettakā dosā, vissajjane ettakā, atthe pade akkhare ettakāti ime pañhe pucchanto evaṃ puccheyya, vissajjento evaṃ vissajjeyyāti, iti ovaṭṭikasāraṃ katvā ānīte pañhe dhammakathāya antare pakkhipitvā viddhaṃseti. Khattiyapaṇḍitā “seyyo vata no, ye mayaṃ ime pañhe na pucchimhā, sace hi mayaṃ puccheyyāma, appatiṭṭheva no katvā samaṇo gotamo khipeyyā”ti attamanā bhavanti.
Api ca buddhā nāma dhammaṃ desentā parisaṃ mettāya pharanti, mettāpharaṇena dasabale mahājanassa cittaṃ pasīdati, buddhā ca nāma rūpaggappattā honti dassanasampannā madhurassarā mudujivhā suphusitadantāvaraṇā amatena hadayaṃ siñcantā viya dhammaṃ kathenti. Tatra nesaṃ mettāpharaṇena pasannacittānaṃ evaṃ hoti – “evarūpaṃ advejjhakathaṃ amoghakathaṃ niyyānikakathaṃ kathentena Bhagavatā saddhiṃ na sakkhissāma paccanīkaggāhaṃ gaṇhitun” ti attano pasannabhāveneva na pucchanti.
Aññadatthū ti ekaṃsena. Sāvakā sampajjantī ti saraṇagamanavasena sāvakā honti. Tadanuttaran ti taṃ anuttaraṃ. Brahmacariyapariyosānan ti maggabrahmacariyassa pariyosānabhūtaṃ arahattaphalaṃ, tadatthāya hi te pabbajanti. Manaṃ vata, bho, anassāmā ti, bho, sace mayaṃ na upasaṅkameyyāma, iminā thokena anupasaṅkamanamattena apayirupāsanamatteneva naṭṭhā bhaveyyāma. Upasaṅkamanamattakena panamhā na naṭṭhāti attho. Dutiyapadaṃ purimasseva vevacanaṃ. Assamaṇāva samānā tiādīsu pāpānaṃ asamitattā assamaṇāva. Abāhitattā ca pana abrāhmaṇāva. Kilesārīnaṃ ahatattā anarahanto yeva samānāti attho.
290
Udānaṃ udānesī ti udāhāraṃ udāhari. Yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ avasekoti vuccati, yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati. Evameva yaṃ pītimayaṃ vacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahi nikkhamati, taṃ udānan ti vuccati. Evarūpaṃ pītimayaṃ vacanaṃ nicchāresīti attho. Hatthipadopamo ti hatthipadaṃ upamā assa dhammassāti hatthipadopamo. So na ettāvatā vitthārena paripūro hotīti dasseti. Nāgavaniko ti uggahitahatthisippo hatthivanacāriko. Atha kasmā idha kusaloti na vuttoti? Parato “yo hoti kusalo”ti vibhāgadassanato. Yo hi koci pavisati, yo pana kusalo hoti, so neva tāva niṭṭhaṃ gacchati. Tasmā idha kusaloti avatvā parato vutto.
291
Vāmanikā ti rassā āyāmatopi na dīghā mahākucchihatthiniyo. Uccā ca nisevitan ti sattaṭṭharatanubbedhe vaṭarukkhādīnaṃ khandhappadese ghaṃsitaṭṭhānaṃ. Uccā kāḷārikā ti uccā ca yaṭṭhisadisapādā hutvā, kāḷārikā ca dantānaṃ kaḷāratāya. Tāsaṃ kira eko danto unnato hoti, eko onato. Ubhopi ca viraḷā honti, na āsannā. Uccā ca dantehi ārañjitānī ti sattaṭṭharatanubbedhe vaṭarukkhādīnaṃ khandhappadese pharasunā pahataṭṭhānaṃ viya dāṭṭhāhi chinnaṭṭhānaṃ. Uccā kaṇerukā nāmā ti uccā ca yaṭṭhisadisadīghapādā hutvā, kaṇerukā ca dantānaṃ kaṇerutāya, tā kira makuḷadāṭhā honti. Tasmā kaṇerukāti vuccanti. So niṭṭhaṃ gacchatī ti so nāgavaniko yassa vatāhaṃ nāgassa anupadaṃ āgato, ayameva so, na añño. Yañhi ahaṃ paṭhamaṃ padaṃ disvā vāmanikānaṃ padaṃ idaṃ bhavissatīti niṭṭhaṃ na gato, yampi tato orabhāge disvā kāḷārikānaṃ bhavissati, kaṇerukānaṃ bhavissatīti niṭṭhaṃ na gato, sabbaṃ taṃ imasseva mahāhatthino padanti mahāhatthiṃ disvāva niṭṭhaṃ gacchati.
Evameva kho ti ettha idaṃ opammasaṃsandanaṃ – nāgavanaṃ viya hi ādito paṭṭhāya yāva nīvaraṇappahānā dhammadesanā veditabbā. Kusalo nāgavaniko viya yogāvacaro; mahānāgo viya sammāsambuddho; mahantaṃ hatthipadaṃ viya jhānābhiññā. Nāgavanikassa tattha tattha hatthipadaṃ disvāpi vāmanikānaṃ padaṃ bhavissati, kāḷārikānaṃ kaṇerukānaṃ padaṃ bhavissatīti aniṭṭhaṅgatabhāvo viya yogino, imā jhānābhiññā nāma bāhirakaparibbājakānampi santīti aniṭṭhaṅgatabhāvo. Nāgavanikassa, tattha tattha mayā diṭṭhaṃ padaṃ imasseva mahāhatthino, na aññassāti mahāhatthiṃ disvā niṭṭhaṅgamanaṃ viya ariyasāvakassa arahattaṃ patvāva niṭṭhaṅgamanaṃ. Idañca pana opammasaṃsandanaṃ matthake ṭhatvāpi kātuṃ vaṭṭati. Imasmimpi ṭhāne vaṭṭatiyeva. Anukkamāgataṃ pana pāḷipadaṃ gahetvā idh’eva kataṃ. Tattha idhā ti desāpadese nipāto. Svāyaṃ katthaci lokaṃ upādāya vuccati. Yathāha – “idha tathāgato loke uppajjatī”ti (dī. ni. 1.279). Katthaci sāsanaṃ. Yathāha – “idh’eva, bhikkhave, samaṇo, idha dutiyo samaṇo”ti (a. ni. 4.241). Katthaci okāsaṃ. Yathāha –
“Idh’eva tiṭṭhamānassa, devabhūtassa me sato;
Punarāyu ca me laddho, evaṃ jānāhi mārisā”ti. (dī. ni. 2.369; dī. ni. aṭṭha. 1.190);
Katthaci padapūraṇamattameva. Yathāha – “idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito”ti (ma. ni. 1.30). Idha pana lokaṃ upādāya vuttoti veditabbo. Idaṃ vuttaṃ hoti “brāhmaṇa imasmiṃ loke tathāgato uppajjati arahaṃ…pe… buddho bhagavā”ti.
Tattha tathāgata saddo mūlapariyāye, arahantiādayo visuddhimagge vitthāritā. Loke uppajjatī ti ettha pana loko ti okāsaloko sattaloko saṅkhāralokoti tividho. Idha pana sattaloko adhippeto. Sattaloke uppajjamānopi ca tathāgato na devaloke, na brahmaloke, manussalokeyeva uppajjati. Manussalokepi na aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe. Tatrāpi na sabbaṭṭhānesu, “puratthimāya disāya gajaṅgalaṃ nāma nigamo. Tassāparena mahāsālo, tato parā paccantimā janapadā, orato majjhe. Puratthimadakkhiṇāya disāya sallavatī nāma nadī, tato parā paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato parā paccantimā janapadā, orato majjhe. Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato parā paccantimā janapadā, orato majjhe. Uttarāya disāya usiraddhajo nāma pabbato, tato parā paccantimā janapadā, orato majjhe”ti (mahāva. 259) evaṃ paricchinne āyāmato tiyojanasate vitthārato aḍḍhateyyayojanasate parikkhepato navayojanasate majjhimapadese uppajjati. Na kevalañca tathāgatova, paccekabuddhā aggasāvakā asīti mahātherā buddhamātā buddhapitā cakkavattī rājā aññe ca sārappattā brāhmaṇagahapatikā ettheva uppajjanti. Tattha tathāgato sujātāya dinnamadhupāyasabhojanato paṭṭhāya yāva arahattamaggo, tāva uppajjati nāma. Arahattaphale uppanno nāma. Mahābhinikkhamanato vā yāva arahattamaggo. Tusitabhavanato vā yāva arahattamaggo. Dīpaṅkarapādamūlato vā yāva arahattamaggo, tāva uppajjati nāma. Arahattaphale uppanno nāma. Idha sabbapaṭhamaṃ uppannabhāvaṃ sandhāya uppajjatīti vuttaṃ, tathāgato loke uppanno hotīti ayañhettha attho.
So imaṃ lokan ti so bhagavā imaṃ lokaṃ, idāni vattabbaṃ nidasseti. Sadevakan ti saha devehi sadevakaṃ. Evaṃ saha mārena samārakaṃ. Saha brahmunā sabrahmakaṃ. Saha samaṇabrāhmaṇehi sassamaṇabrāhmaṇiṃ. Pajātattā pajā, taṃ pajaṃ. Saha devamanussehi sadevamanussaṃ. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ veditabbaṃ. Samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ. Sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ. Sassamaṇabrāhmaṇivacanena sāsanassa paccatthipaccāmittasamaṇabrāhmaṇaggahaṇaṃ samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca. Pajāvacanena sattalokaggahaṇaṃ. Sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha tīhi padehi okāsalokena saddhiṃ sattaloko, dvīhi pajāvasena sattalokova gahitoti veditabbo.
Aparo nayo – sadevakaggahaṇena arūpāvacaradevaloko gahito. Samārakaggahaṇena chakāmāvacaradevaloko. Sabrahmakaggahaṇena rūpī brahmaloko. Sassamaṇabrāhmaṇādiggahaṇena catuparisavasena sammutidevehi vā saha manussaloko avasesasabbasattaloko vā.
Apicettha sadevakavacanena ukkaṭṭhaparicchedato sabbassa lokassa sacchikatabhāvamāha. Tato yesaṃ ahosi – “māro mahānubhāvo chakāmāvacarissaro vasavattī. Kiṃ sopi etena sacchikato”ti? Tesaṃ vimatiṃ vidhamanto samārakan ti āha. Yesaṃ pana ahosi – “brahmā mahānubhāvo, ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati, dvīhi…pe… dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati, anuttarañca jhānasamāpattisukhaṃ paṭisaṃvedeti. Kiṃ sopi sacchikato”ti? Tesaṃ vimatiṃ vidhamanto sabrahmakan ti āha. Tato ye cintesuṃ – “puthū samaṇabrāhmaṇā sāsanassa paccatthikā, kiṃ tepi sacchikatā”ti? Tesaṃ vimatiṃ vidhamanto sassamaṇabrāhmaṇiṃ pajan ti āha. Evaṃ ukkaṭṭhukkaṭṭhānaṃ sacchikatabhāvaṃ pakāsetvā atha sammutideve avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesasattalokassa sacchikatabhāvaṃ pakāsento sadevamanussan ti āha. Ayam ettha bhāvānukkamo. Porāṇā panāhu – sadevakan ti devatāhi saddhiṃ avasesalokaṃ. Samārakan ti mārena saddhiṃ avasesalokaṃ. Sabrahmakan ti brahmehi saddhiṃ avasesalokaṃ. Evaṃ sabbepi tibhavūpage satte tīhākārehi tīsu padesu pakkhipetvā puna dvīhi padehi pariyādiyanto “sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussan” ti āha. Evaṃ pañcahi padehi tena tenākārena tedhātukameva pariyādinnanti.
Sayaṃ abhiññā sacchikatvā pavedetī ti sayan ti sāmaṃ aparaneyyo hutvā. Abhiññā ti abhiññāya, adhikena ñāṇena ñatvāti attho. Sacchikatvā ti paccakkhaṃ katvā. Etena anumānādipaṭikkhepo kato hoti. Pavedetī ti bodheti viññāpeti pakāseti. So dhammaṃ deseti ādikalyāṇaṃ…pe… pariyosānakalyāṇan ti so bhagavā sattesu kāruññataṃ paṭicca hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ deseti. Tañca kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti. Ādimhipi kalyāṇaṃ bhaddakaṃ anavajjameva katvā deseti. Majjhepi… pariyosānepi kalyāṇaṃ bhaddakaṃ anavajjameva katvā desetīti vuttaṃ hoti.
Tattha atthi desanāya ādimajjhapariyosānaṃ, atthi sāsanassa. Desanāya tāva catuppadikāyapi gāthāya paṭhamapādo ādi nāma, tato dve majjhaṃ nāma, ante eko pariyosānaṃ nāma. Ekānusandhikassa suttassa nidānamādi, idamavocāti pariyosānaṃ, ubhinnaṃ antarā majjhaṃ. Anekānusandhikassa suttassa paṭhamānusandhi ādi, ante anusandhi pariyosānaṃ, majjhe eko vā dve vā bahū vā majjhameva. Sāsanassa pana sīlasamādhivipassanā ādi nāma. Vuttampi c’etaṃ – “ko cādi kusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ, diṭṭhi ca ujukā”ti (saṃ. ni. 5.369). “Atthi, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā”ti evaṃ vutto pana ariyamaggo majjhaṃ nāma, phalañceva nibbānañca pariyosānaṃ nāma. “Etadatthamidaṃ, brāhmaṇa, brahmacariyametaṃ sāraṃ, etaṃ pariyosānan” ti (ma. ni. 1.324) hi ettha phalaṃ pariyosānanti vuttaṃ. “Nibbānogadhañhi, āvuso visākha, brahmacariyaṃ vussati nibbānaparāyaṇaṃ nibbānapariyosānan” ti (ma. ni. 1.466) ettha nibbānaṃ pariyosānanti vuttaṃ. Idha desanāya ādimajjhapariyosānaṃ adhippetaṃ. Bhagavā hi dhammaṃ desento ādimhi sīlaṃ dassetvā majjhe maggaṃ pariyosāne nibbānaṃ dasseti. Tena vuttaṃ – “so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇan” ti. Tasmā aññopi dhammakathiko dhammaṃ kathento –
“Ādimhi sīlaṃ dasseyya, majjhe maggaṃ vibhāvaye;
Pariyosānamhi nibbānaṃ, esā kathikasaṇṭhitī”ti. (dī. ni. aṭṭha. 1.190);
Sātthaṃ sabyañjanan ti yassa hi yāgubhattaitthipurisādivaṇṇanā nissitā desanā hoti, na so sātthaṃ deseti. Bhagavā pana tathārūpaṃ desanaṃ pahāya catusatipaṭṭhānādinissitaṃ desanaṃ deseti. Tasmā “sātthaṃ desetī”ti vuccati. Yassa pana desanā ekabyañjanādiyuttā vā sabbaniroṭṭhabyañjanā vā sabbavissaṭṭhasabbaniggahītabyañjanā vā, tassa damiḷakirāsavarādimilakkhūnaṃ bhāsā viya byañjanapāripūriyā abhāvato abyañjanā nāma desanā hoti. Bhagavā pana –
“Sithilaṃ dhanitañca dīgharassaṃ, garukaṃ lahukañca niggahītaṃ;
Sambandhaṃ vavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo”ti. (dī. ni. aṭṭha. 1.190) –
Evaṃ vuttaṃ dasavidhaṃ byañjanaṃ amakkhetvā paripuṇṇabyañjanameva katvā dhammaṃ deseti. Tasmā “sabyañjanaṃ dhammaṃ desetī”ti vuccati.
Kevalaparipuṇṇan ti ettha kevalan ti sakalādhivacanaṃ. Paripuṇṇan ti anūnādhikavacanaṃ. Idaṃ vuttaṃ hoti – “sakalaparipuṇṇameva deseti, ekadesanāpi aparipuṇṇā natthī”ti. Parisuddhan ti nirupakkilesaṃ. Yo hi idaṃ dhammadesanaṃ nissāya lābhaṃ vā sakkāraṃ vā labhissāmīti deseti, tassa aparisuddhā desanā hoti. Bhagavā pana lokāmisanirapekkho hitapharaṇena mettābhāvanāya muduhadayo ullumpanasabhāvasaṇṭhitena cittena deseti. Tasmā “parisuddhaṃ dhammaṃ desetī”ti vuccati. Brahmacariyaṃ pakāsetī ti ettha brahmacariyan ti sikkhattayasaṅgahaṃ sakalasāsanaṃ. Tasmā brahmacariyaṃ pakāsetīti so dhammaṃ deseti ādikalyāṇaṃ…pe… parisuddhaṃ, evaṃ desento ca sikkhattayasaṅgahitaṃ sakalasāsanaṃ brahmacariyaṃ pakāsetīti evamettha attho daṭṭhabbo. Brahmacariyan ti seṭṭhaṭṭhena brahmabhūtaṃ cariyaṃ. Brahmabhūtānaṃ vā buddhādīnaṃ cariyanti vuttaṃ hoti.
Taṃ dhamman ti taṃ vuttappakārasampadaṃ dhammaṃ. Suṇāti gahapati vā ti kasmā paṭhamaṃ gahapatiṃ niddisatīti? Nihatamānattā ussannattā ca. Yebhuyyena hi khattiyakulato pabbajitā jātiṃ nissāya mānaṃ karonti. Brāhmaṇakulā pabbajitā mante nissāya mānaṃ karonti. Hīnajaccakulā pabbajitā attano vijātitāya patiṭṭhātuṃ na sakkonti. Gahapatidārakā pana kacchehi sedaṃ muñcantehi piṭṭhiyā loṇaṃ pupphamānāya bhūmiṃ kasitvā nihatamānadappā honti. Te pabbajitvā mānaṃ vā dappaṃ vā akatvā yathābalaṃ buddhavacanaṃ uggahetvā vipassanāya kammaṃ karontā sakkonti arahatte patiṭṭhātuṃ. Itarehi ca kulehi nikkhamitvā pabbajitā nāma na bahukā, gahapatikāva bahukā, iti nihatamānattā ussannattā ca paṭhamaṃ gahapatiṃ niddisatīti.
Aññatarasmiṃ vā ti itaresaṃ vā kulānaṃ aññatarasmiṃ. Paccājāto ti patijāto. Tathāgate saddhaṃ paṭilabhatī ti parisuddhaṃ dhammaṃ sutvā dhammassāmimhi tathāgate “sammāsambuddho vata bhagavā”ti saddhaṃ paṭilabhati. Iti paṭisañcikkhatī ti evaṃ paccavekkhati. Sambādho gharāvāso ti sacepi saṭṭhihatthe ghare yojanasatantarepi vā dve jāyampatikā vasanti, tathāpi nesaṃ sakiñcanasapalibodhaṭṭhena gharāvāso sambādhoyeva. Rajopatho ti rāgarajādīnaṃ uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ. Āgamanapathotipi vaṭṭati. Alagganaṭṭhena abbhokāso viyāti abbhokāso. Pabbajito hi kūṭāgāraratanapāsādadevavimānādīsu pihitadvāravātapānesu paṭicchannesu vasantopi neva laggati na sajjati na bajjhati. Tena vuttaṃ – “abbhokāso pabbajjā”ti. Api ca sambādho gharāvāso kusalakiriyāya okāsābhāvato. Rajopatho asaṃvutasaṅkāraṭṭhānaṃ viya rajānaṃ kilesarajānaṃ sannipātaṭṭhānato. Abbhokāso pabbajjā kusalakiriyāya yathāsukhaṃ okāsasabbhāvato.
Nayidaṃ sukaraṃ…pe… pabbajeyyan ti ettha ayaṃ saṅkhepakathā – yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ. Ekadivasampi ca kilesamalena amalinaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitaṃ likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ, idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… carituṃ. Yaṃnūnāhaṃ kese ca massuñca ohāretvā kāsāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā paridahitvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyyanti. Ettha ca yasmā agārassa hitaṃ kasivāṇijjādikammaṃ agāriyan ti vuccati, tañca pabbajjāya natthi. Tasmā pabbajjā anagāriyāti ñātabbā, taṃ anagāriyaṃ. Pabbajeyyan ti paṭipajjeyyaṃ. Appaṃ vā ti sahassato heṭṭhā bhogakkhandho appo nāma hoti, sahassato paṭṭhāya mahā. Ābandhanaṭṭhena ñāti eva parivaṭṭo ñātiparivaṭṭo. So vīsatiyā heṭṭhā appo hoti, vīsatiyā paṭṭhāya mahā.
292
Bhikkhūnaṃ sikkhāsājīvasamāpanno ti yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā, tañca, yattha cete saha jīvanti ekajīvikā sabhāgavuttino honti, taṃ Bhagavatā paññattasikkhāpadasaṅkhātaṃ sājīvañca tattha sikkhanabhāvena samāpannoti bhikkhūnaṃ sikkhāsājīvasamāpanno. Samāpanno ti sikkhaṃ paripūrento, sājīvañca avītikkamanto hutvā tadubhayaṃ upagatoti attho. Pāṇātipātaṃ pahāyā tiādīsu pāṇātipātādikathā heṭṭhā vitthāritā eva. Pahāyā ti imaṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā. Paṭivirato hotī ti pahīnakālato paṭṭhāya tato dussīlyato orato viratova hoti. Nihitadaṇḍo nihitasattho ti parūpaghātatthāya daṇḍaṃ vā satthaṃ vā ādāya avattanato nikkhittadaṇḍo ceva nikkhittasattho cāti attho. Ettha ca ṭhapetvā daṇḍaṃ sabbampi avasesaṃ upakaraṇaṃ sattānaṃ vihiṃsanabhāvato satthanti veditabbaṃ. Yaṃ pana bhikkhū kattaradaṇḍaṃ vā dantakaṭṭhavāsiṃ vā pipphalakaṃ vā gahetvā vicaranti, na taṃ parūpaghātatthāya. Tasmā nihitadaṇḍo nihitasatthotveva saṅkhaṃ gacchati. Lajjī ti pāpajigucchanalakkhaṇāya lajjāya samannāgato. Dayāpanno ti dayaṃ mettacittataṃ āpanno. Sabbapāṇabhūtahitānukampī ti sabbe pāṇabhūte hitena anukampako. Tāya dayāpannatāya sabbesaṃ pāṇabhūtānaṃ hitacittakoti attho. Viharatī ti iriyati pāleti.
Dinnameva ādiyatīti dinnādāyī. Cittenapi dinnameva paṭikaṅkhatīti dinnapāṭikaṅkhī. Thenetīti theno. Na thenena athenena. Athenattāyeva sucibhūtena. Attanā ti attabhāvena, athenaṃ sucibhūtaṃ attabhāvaṃ katvā viharatīti vuttaṃ hoti.
Abrahmacariyan ti aseṭṭhacariyaṃ. Brahmaṃ seṭṭhaṃ ācāraṃ caratīti brahmacārī. Ārācārī ti abrahmacariyato dūracārī. Methunā ti rāgapariyuṭṭhānavasena sadisattā methunakāti laddhavohārehi paṭisevitabbato methunāti saṅkhaṃ gatā asaddhammā. Gāmadhammā ti gāmavāsīnaṃ dhammā.
Saccaṃ vadatīti saccavādī. Saccena saccaṃ sandahati ghaṭetīti saccasandho, na antarantarā musā vadatīti attho. Yo hi puriso kadāci musā vadati, kadāci saccaṃ, tassa musāvādena antaritattā saccaṃ saccena na ghaṭīyati. Tasmā na so saccasandho, ayaṃ pana na tādiso, jīvitahetupi musāvādaṃ avatvā saccena saccaṃ sandahatiyevāti saccasandho. Theto ti thiro, thirakathoti attho. Eko hi puggalo haliddirāgo viya, thusarāsimhi nikhātakhāṇu viya, assapiṭṭhe ṭhapitakumbhaṇḍamiva ca na thirakatho hoti. Eko pāsāṇalekhā viya indakhilo viya ca thirakatho hoti; asinā sīse chijjantepi dve kathā na katheti; ayaṃ vuccati theto. Paccayiko ti pattiyāyitabbako, saddhāyikoti attho. Ekacco hi puggalo na paccayiko hoti, “idaṃ kena vuttaṃ, asukenā”ti vutte “mā tassa vacanaṃ saddahathā”ti vattabbataṃ āpajjati. Eko paccayiko hoti, “idaṃ kena vuttaṃ, asukenā”ti vutte, “yadi tena vuttaṃ, idameva pamāṇaṃ, idāni upaparikkhitabbaṃ natthi, evameva idan” ti vattabbataṃ āpajjati, ayaṃ vuccati paccayiko. Avisaṃvādako lokassā ti tāya saccavāditāya lokaṃ na visaṃvādetīti attho.
Imesaṃ bhedāyā ti yesaṃ ito sutvāti vuttānaṃ santike sutaṃ, tesaṃ bhedāya. Bhinnānaṃ vā sandhātā ti dvinnampi mittānaṃ vā samānupajjhāyakādīnaṃ vā kenacideva kāraṇena bhinnānaṃ ekamekaṃ upasaṅkamitvā “tumhākaṃ īdise kule jātānaṃ evaṃ bahussutānaṃ idaṃ na yuttan” tiādīni vatvā sandhānaṃ kattā. Anuppadātā ti sandhānānuppadātā, dve jane samagge disvā, “tumhākaṃ evarūpe kule jātānaṃ evarūpehi guṇehi samannāgatānaṃ anucchavikametan” tiādīni vatvā daḷhīkammaṃ kattāti attho. Samaggo ārāmo assāti samaggārāmo. Yattha samaggā natthi, tattha vasitumpi na icchatīti attho. “Samaggarāmo”tipi pāḷi, ayamevettha attho. Samaggarato ti samaggesu rato, te pahāya aññatra gantumpi na icchatīti attho. Samagge disvāpi sutvāpi nandatīti samagganandī. Samaggakaraṇiṃ vācaṃ bhāsitā ti yā vācā satte samaggeyeva karoti, taṃ sāmaggiguṇaparidīpakameva vācaṃ bhāsati, na itaranti.
Nelā ti elaṃ vuccati doso, nāssā elanti nelā, niddosāti attho. “Nelaṅgo setapacchādo”ti ettha vuttanelaṃ viya. Kaṇṇasukhā ti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati, apaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī, pure saṃvaddhanārī viya sukumārātipi porī, purassa esātipi porī, nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti, pitimattaṃ pitāti, mātimattaṃ mātāti, bhātimattaṃ bhātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Kantabhāveneva bahuno janassa manāpā cittavuddhikarāti bahujanamanāpā.
Kālena vadatīti kālavādī, vattabbayuttakālaṃ sallakkhetvā vadatīti attho. Bhūtaṃ tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikatthasannissitameva katvā vadatīti atthavādī. Navalokuttaradhammasannissitaṃ katvā vadatīti dhammavādī. Saṃvaravinayapahānavinayasannissitaṃ katvā vadatīti vinayavādī. Nidhānaṃ vuccati ṭhapanokāso, nidhānamassā atthīti nidhānavatī, hadaye nidhātabba yuttavācaṃ bhāsitāti attho. Kālenā ti evarūpiṃ bhāsamānopi ca “ahaṃ nidhānavatiṃ vācaṃ bhāsissāmī”ti na akālena bhāsati, yuttakālaṃ pana avekkhitvā bhāsatīti attho. Sāpadesan ti saupamaṃ, sakāraṇanti attho. Pariyantavatin ti paricchedaṃ dassetvā yathāssā paricchedo paññāyati, evaṃ bhāsatīti attho. Atthasaṃhitan ti anekehipi nayehi vibhajantena pariyādātuṃ asakkuṇeyyatāya atthasampannaṃ, yaṃ vā so atthavādī atthaṃ vadati, tena atthena saṃhitattā atthasaṃhitaṃ vācaṃ bhāsati, na aññaṃ nikkhipitvā aññaṃ bhāsatīti vuttaṃ hoti.
293
Bījagāmabhūtagāmasamārambhā ti mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījanti pañcavidhassa bījagāmassa ceva yassa kassaci nīlatiṇarukkhādikassa bhūtagāmassa ca samārambhā, chedanabhedanapacanādibhāvena vikopanā paṭiviratoti attho. Ekabhattiko ti pātarāsabhattaṃ sāyamāsabhattanti dve bhattāni. Tesu pātarāsabhattaṃ antomajjhanhikena paricchinnaṃ, itaraṃ majjhanhikato uddhaṃ antoaruṇena. Tasmā antomajjhanhike dasakkhattuṃ bhuñjamānopi ekabhattikova hoti, taṃ sandhāya vuttaṃ “ekabhattiko”ti. Rattiyā bhojanaṃ ratti, tato uparatoti rattūparato. Atikkante majjhanhike yāva sūriyatthaṃgamanā bhojanaṃ vikālabhojanaṃ nāma. Tato viratattā virato vikālabhojanā. Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassananti visūkadassanaṃ. Attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca, antamaso mayūranaccanādivasenāpi pavattānaṃ naccādīnaṃ visūkabhūtā dassanā cāti naccagītavāditavisūkadassanā. Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ na bhikkhunīnaṃ vaṭṭanti. Mālā dīsu mālā ti yaṃkiñci pupphaṃ. Gandhan ti yaṃkiñci gandhajātaṃ. Vilepanan ti chavirāgakaraṇaṃ. Tattha piḷandhanto dhāreti nāma. Ūnaṭṭhānaṃ pūrento maṇḍeti nāma. Gandhavasena chavirāgavasena ca sādiyanto vibhūseti nāma. Ṭhānaṃ vuccati kāraṇaṃ. Tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, tato paṭiviratoti attho.
Uccāsayanaṃ vuccati pamāṇātikkantaṃ. Mahāsayanaṃ akappiyattharaṇaṃ. Tato paṭiviratoti attho. Jātarūpan ti suvaṇṇaṃ. Rajatan ti kahāpaṇo lohamāsako jatumāsako dārumāsakoti ye vohāraṃ gacchanti, tassa ubhayassapi paṭiggahaṇā paṭivirato, neva naṃ uggaṇhāti, na uggaṇhāpeti, na upanikkhittaṃ sādiyatīti attho. Āmakadhaññapaṭiggahaṇā ti sālivīhiyavagodhūmakaṅguvarakakudrūsakasaṅkhātassa sattavidhassāpi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva, āmasanampi bhikkhūnaṃ na vaṭṭatiyeva. Āmakamaṃsapaṭiggahaṇā ti ettha aññatra odissa anuññātā āmakamaṃsamacchānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no āmasanaṃ.
Itthikumārikapaṭiggahaṇā ti ettha itthī ti purisantaragatā, itarā kumārikā nāma. Tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva. Dāsidāsapaṭiggahaṇā ti ettha dāsidāsavaseneva tesaṃ paṭiggahaṇaṃ na vaṭṭati, “kappiyakārakaṃ dammi, ārāmikaṃ dammī”ti evaṃ vutte pana vaṭṭati. Ajeḷakā dīsu khettavatthupariyosānesu kappiyākappiyanayo vinayavasena upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayampi ruhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpitaḷākādīnipi saṅgahitāneva. Dūteyyaṃ vuccati dūtakammaṃ, gihīnaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ. Pahiṇagamanaṃ vuccati gharā gharaṃ pesitassa khuddakagamanaṃ. Anuyogo nāma tadubhayakaraṇaṃ, tasmā dūteyyapahiṇagamanānaṃ anuyogāti evamettha attho veditabbo.
Kayavikkayā ti kayā ca vikkayā ca. Tulākūṭā dīsu kūṭan ti vañcanaṃ. Tattha tulākūṭaṃ tāva rūpakūṭaṃ aṅgakūṭaṃ gahaṇakūṭaṃ paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā sarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge. Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? Ekaṃ suvaṇṇapātiṃ katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karoti, tato janapadaṃ gantvā kiñcideva addhakulaṃ pavisitvā, “suvaṇṇabhājanāni kiṇathā”ti vatvā agghe pucchite samagghataraṃ dātukāmā honti. Tato tehi “kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo”ti vutte – “vīmaṃsitvā gaṇhathā”ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbā pātiyo datvā gacchati.
Mānakūṭaṃ nāma hadayabhedasikhābhedarajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhā chiddena mānena, “saṇikaṃ āsiñcā”ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhāti; dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena pūretvā sikhaṃ chindanto deti. Rajjubhedo khettavatthuminanakāle labbhati. Lañjaṃ alabhantā hi khettaṃ amahantampi mahantaṃ katvā minanti.
Ukkoṭanā dīsu ukkoṭanan ti sāmike assāmike kātuṃ lañjaggahaṇaṃ. Vañcanan ti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthu – eko kira luddako migañca migapotakañca gahetvā āgacchati. Tameko dhutto, “kiṃ, bho, migo agghati, kiṃ migapotako”ti āha. “Migo dve kahāpaṇe migapotako ekan” ti ca vutte kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto, “na me, bho, migapotakena attho, migaṃ me dehī”ti āha. Tena hi “dve kahāpaṇe dehī”ti. So āha – “nanu te, bho, mayā paṭhamaṃ eko kahāpaṇo dinno”ti. Āma dinnoti. “Imampi migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo ayañca kahāpaṇagghanako migapotakoti dve kahāpaṇā bhavissantī”ti. So kāraṇaṃ vadatīti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti.
Nikatī ti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti, amaṇiṃ maṇinti, asuvaṇṇaṃ suvaṇṇanti katvā paṭirūpakena vañcanaṃ. Sāciyogo ti kuṭilayogo, etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ, tasmā ukkoṭanasāciyogo vañcanasāciyogo nikatisāciyogoti evamettha attho daṭṭhabbo. Keci aññaṃ dassetvā aññassa parivattanaṃ sāciyogoti vadanti. Taṃ pana vañcaneneva saṅgahitaṃ. Chedanādīsu chedanan ti hatthacchedanādi. Vadho ti māraṇaṃ. Bandho ti rajjubandhanādīhi bandhanaṃ. Viparāmoso ti himaviparāmoso gumbaviparāmosoti duvidho. Yaṃ himapātasamaye himena paṭicchannā hutvā maggapaṭipannaṃ janaṃ musanti, ayaṃ himaviparāmoso. Yaṃ gumbādīhi paṭicchannā musanti, ayaṃ gumbaviparāmoso. Ālopo vuccati gāmanigamādīnaṃ vilopakaraṇaṃ. Sahasākāro ti sāhasikakiriyā, gehaṃ pavisitvā manussānaṃ ure satthaṃ ṭhapetvā icchitabhaṇḍaggahaṇaṃ. Evametasmā chedana…pe… sahasākārā paṭivirato hoti.
294
So santuṭṭho hotī ti svāyaṃ bhikkhu heṭṭhā vuttena catūsu paccayesu dvādasavidhena itarītarapaccayasantosena samannāgato hoti. Iminā pana dvādasavidhena itarītarapaccayasantosena samannāgatassa bhikkhuno aṭṭha parikkhārā vaṭṭanti tīṇi cīvarāni patto dantakaṭṭhacchedanavāsi ekā sūci kāyabandhanaṃ parissāvananti. Vuttampi c’etaṃ –
“Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;
Parissāvanena aṭṭhete, yuttayogassa bhikkhuno”ti.
Te sabbepi kāyaparihārikāpi honti kucchiparihārikāpi. Kathaṃ? Ticīvaraṃ tāva nivāsetvā pārupitvā ca vicaraṇakāle kāyaṃ pariharati posetīti kāyaparihārikaṃ hoti, cīvarakaṇṇena udakaṃ parissāvetvā pivanakāle khāditabbaphalāphalaggahaṇakāle ca kucchiṃ pariharati posetīti kucchiparihārikaṃ hoti. Pattopi tena udakaṃ uddharitvā nahānakāle kuṭiparibhaṇḍakaraṇakāle ca kāyaparihāriko hoti, āhāraṃ gahetvā bhuñjanakāle kucchiparihāriko hoti. Vāsipi tāya dantakaṭṭhacchedanakāle mañcapīṭhānaṃ aṅgapādacīvarakuṭidaṇḍakasajjanakāle ca kāyaparihārikā hoti, ucchucchedananāḷikerāditacchanakāle kucchiparihārikā. Sūcipi cīvarasibbanakāle kāyaparihārikā hoti, pūvaṃ vā phalaṃ vā vijjhitvā khādanakāle kucchiparihārikā. Kāyabandhanaṃ bandhitvā vicaraṇakāle kāyaparihārikaṃ, ucchuādīni bandhitvā gahaṇakāle kucchiparihārikaṃ. Parissāvanaṃ tena udakaṃ parissāvetvā nahānakāle, senāsanaparibhaṇḍakaraṇakāle ca kāyaparihārikaṃ, pānīyaparissāvanakāle teneva tilataṇḍulaputhukādīni gahetvā khādanakāle ca kucchiparihārikaṃ. Ayaṃ tāva aṭṭhaparikkhārikassa parikkhāramattā.
Navaparikkhārikassa pana seyyaṃ pavisantassa tatraṭṭhakapaccattharaṇaṃ vā kuñcikā vā vaṭṭati. Dasaparikkhārikassa nisīdanaṃ vā cammakhaṇḍaṃ vā vaṭṭati. Ekādasaparikkhārikassa kattarayaṭṭhi vā telanāḷikā vā vaṭṭati. Dvādasaparikkhārikassa chattaṃ vā upāhanā vā vaṭṭati. Etesu ca aṭṭhaparikkhārikova santuṭṭho, itare asantuṭṭhā, mahicchā mahābhārāti na vattabbā. Etepi hi appicchāva santuṭṭhāva subharāva sallahukavuttinova. Bhagavā pana nayimaṃ suttaṃ tesaṃ vasena kathesi, aṭṭhaparikkhārikassa vasena kathesi. So hi khuddakavāsiñca sūciñca parissāvane pakkhipitvā pattassa anto ṭhapetvā pattaṃ aṃsakūṭe laggetvā ticīvaraṃ kāyapaṭibaddhaṃ katvā yenicchakaṃ sukhaṃ pakkamati. Paṭinivattetvā gahetabbaṃ nāmassa na hoti, iti imassa bhikkhuno sallahukavuttitaṃ dassento bhagavā, santuṭṭho hoti kāyaparihārikena cīvarenā tiādimāha.
Tattha kāyaparihārikenā ti kāyapariharaṇamattakena. Kucchiparihārikenā ti kucchipariharaṇamattakena. Samādāyeva pakkamatī ti taṃ aṭṭhaparikkhāramattakaṃ sabbaṃ gahetvā kāyapaṭibaddhaṃ katvāva gacchati, “mama vihāro pariveṇaṃ upaṭṭhāko”tissa saṅgo vā baddho vā na hoti, so jiyā mutto saro viya, yūthā apakkanto mattahatthī viya icchiticchitaṃ senāsanaṃ vanasaṇḍaṃ rukkhamūlaṃ vanapabbhāraṃ paribhuñjanto ekova tiṭṭhati, ekova nisīdati, sabbiriyāpathesu ekova adutiyo.
“Cātuddiso appaṭigho ca hoti,
Santussamāno itarītarena;
Parissayānaṃ sahitā achambhī,
Eko care khaggavisāṇakappo”ti. (su. ni. 42);
Evaṃ vaṇṇitaṃ khaggavisāṇakappataṃ āpajjati.
Idāni tamatthaṃ upamāya sādhento seyyathāpī tiādimāha. Tattha pakkhī sakuṇo ti pakkhayutto sakuṇo. Ḍetī ti uppatati. Ayaṃ pan’ettha saṅkhepattho – sakuṇā nāma “asukasmiṃ padese rukkho paripakkaphalo”ti ñatvā nānādisāhi āgantvā nakhapakkhatuṇḍādīhi tassa phalāni vijjhantā vidhunantā khādanti. “Idaṃ ajjatanāya idaṃ svātanāya bhavissatī”ti nesaṃ na hoti. Phale pana khīṇe neva rukkhassa ārakkhaṃ ṭhapenti, na tattha pattaṃ vā nakhaṃ vā tuṇḍaṃ vā ṭhapenti, atha kho tasmiṃ rukkhe anapekkho hutvā yo yaṃ disābhāgaṃ icchati, so tena sapattabhārova – uppatitvā gacchati. Evameva ayaṃ bhikkhu nissaṅgo nirapekkhoyeva pakkamati. Tena vuttaṃ “samādāyeva pakkamatī”ti. Ariyenā ti niddosena. Ajjhattan ti sake attabhāve. Anavajjasukhan ti niddosasukhaṃ.
295
So cakkhunā rūpaṃ disvā ti so iminā ariyena sīlakkhandhena samannāgato bhikkhu cakkhuviññāṇena rūpaṃ passitvāti attho. Sesapadesu yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttaṃ. Abyāsekasukhan ti kilesehi anavasittasukhaṃ, avikiṇṇasukhantipi vuttaṃ. Indriyasaṃvarasukhañhi diṭṭhādīsu diṭṭhamattādivasena pavattatāya avikiṇṇaṃ hoti. So abhikkante paṭikkante ti so manacchaṭṭhānaṃ indriyānaṃ saṃvarena samannāgato bhikkhu imesu abhikkantapaṭikkantādīsu sattasu ṭhānesu satisampajaññavasena sampajānakārī hoti. Tattha yaṃ vattabbaṃ siyā, taṃ satipaṭṭhāne vuttameva.
296
So iminā cā tiādinā kiṃ dasseti? Araññavāsassa paccayasampattiṃ dasseti. Yassa hi ime cattāro paccayā natthi, tassa araññavāso na ijjhati, tiracchānagatehi vā vanacarakehi vā saddhiṃ vattabbataṃ āpajjati, araññe adhivatthā devatā, “kiṃ evarūpassa pāpabhikkhuno araññavāsenā”ti bheravasaddaṃ sāventi, hatthehi sīsaṃ paharitvā palāyanākāraṃ karonti. “Asuko bhikkhu araññaṃ pavisitvā idañcidañca pāpakammaṃ akāsī”ti ayaso pattharati. Yassa panete cattāro paccayā atthi, tassa araññavāso ijjhati, so hi attano sīlaṃ paccavekkhanto kiñci kāḷakaṃ vā tilakaṃ vā apassanto pītiṃ uppādetvā taṃ khayato vayato sammasanto ariyabhūmiṃ okkamati, araññe adhivatthā devatā attamanā vaṇṇaṃ bhāsanti, itissa udake pakkhittatelabindu viya yaso vitthāriko hoti.
Tattha vivittan ti suññaṃ appasaddaṃ, appanigghosanti attho. Etadeva hi sandhāya vibhaṅge, “vivittanti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi, tena taṃ vivittan” ti (vibha. 526) vuttaṃ. Seti ceva āsati ca etthāti senāsanaṃ, mañcapīṭhādīnametaṃ adhivacanaṃ. Tenāha – “senāsananti mañcopi senāsanaṃ, pīṭhampi bhisipi bimbohanampi, vihāropi aḍḍhayogopi, pāsādopi, hammiyampi, guhāpi, aṭṭopi, māḷopi, leṇampi, veḷugumbopi, rukkhamūlampi, maṇḍapopi senāsanaṃ, yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ senāsanan” ti. Api ca “vihāro aḍḍhayogo pāsādo hammiyaṃ guhā”ti idaṃ vihārasenāsanaṃ nāma. “Mañco pīṭhaṃ, bhisi bimbohanan” ti idaṃ mañcapīṭhasenāsanaṃ nāma. “Cimilikā, cammakhaṇḍo, tiṇasanthāro, paṇṇasanthāro”ti idaṃ santhatasenāsanaṃ nāma. “Yattha vā pana bhikkhū paṭikkamantī”ti idaṃ okāsasenāsanaṃ nāmāti evaṃ catubbidhaṃ senāsanaṃ hoti, taṃ sabbampi senāsanaggahaṇena gahitameva. Imassa pana sakuṇasadisassa cātuddisassa bhikkhuno anucchavikaṃ dassento araññaṃ rukkhamūlan tiādimāha.
Tattha araññan ti “nikkhamitvā bahi indakhīlā, sabbametaṃ araññan” ti idaṃ bhikkhunīnaṃ vasena āgataṃ araññaṃ. “Āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchiman” ti (pārā. 654) idaṃ pana imassa bhikkhuno anurūpaṃ, tassa lakkhaṇaṃ visuddhimagge dhutaṅganiddese vuttaṃ. Rukkhamūlan ti yaṃkiñci sandacchāyaṃ vivittaṃ rakkhamūlaṃ. Pabbatan ti selaṃ. Tattha hi udakasoṇḍīsu udakakiccaṃ katvā sītāya rukkhacchāyāya nisinnassa nānādisāsu khāyamānāsu sītena vātena vījiyamānassa cittaṃ ekaggaṃ hoti. Kandaran ti kaṃ vuccati udakaṃ, tena dāritaṃ, udakena bhinnaṃ pabbatappadesaṃ, yaṃ nadītumbantipi nadīkuñjantipi vadanti. Tattha hi rajatapaṭṭasadisā vālikā honti, matthake maṇivitānaṃ viya vanagahanaṃ, maṇikkhandhasadisaṃ udakaṃ sandati. Evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni sītāni katvā vālikaṃ ussāpetvā paṃsukūlacīvaraṃ paññāpetvā nisinnassa samaṇadhammaṃ karoto cittaṃ ekaggaṃ hoti. Giriguhan ti dvinnaṃ pabbatānaṃ antarā, ekasmiṃyeva vā umaṅgasadisaṃ mahāvivaraṃ. Susānalakkhaṇaṃ visuddhimagge vuttaṃ. Vanapatthan ti atikkamitvā manussānaṃ upacāraṭṭhānaṃ, yattha na kasanti na vapanti. Tenevāha – “vanapatthanti dūrānametaṃ senāsanānaṃ adhivacanan” tiādi (vibha. 531). Abbhokāsan ti acchannaṃ, ākaṅkhamāno pan’ettha cīvarakuṭiṃ katvā vasati. Palālapuñjan ti palālarāsiṃ. Mahāpalālapuñjato hi palālaṃ nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti, gacchagumbādīnampi upari palālaṃ pakkhipitvā heṭṭhā nisinnā samaṇadhammaṃ karonti, taṃ sandhāyetaṃ vuttaṃ.
Pacchābhattan ti bhattassa pacchato. Piṇḍapātapaṭikkanto ti piṇḍapātapariyesanato paṭikkanto. Pallaṅkan ti samantato ūrubaddhāsanaṃ. Ābhujitvā ti bandhitvā. Ujuṃ kāyaṃ paṇidhāyā ti uparimaṃ sarīraṃ ujukaṃ ṭhapetvā aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Evañhi nisinnassa cammamaṃsanahārūni na paṇamanti. Ath’assa yā tesaṃ paṇamanapaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā na uppajjanti. Tāsu anuppajjamānāsu cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ na paripatati, vuddhiṃ phātiṃ upagacchati. Parimukhaṃ satiṃ upaṭṭhapetvā ti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā, mukhasamīpe vā katvāti attho. Teneva vibhaṅge vuttaṃ – “ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā nāsikagge vā mukhanimitte vā, tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā”ti (vibha. 537). Atha vā “parī ti pariggahaṭṭho, mukhan ti niyyānattho, satī ti upaṭṭhānattho, tena vuccati parimukhaṃ satin” ti (paṭi. ma. 1.164) evaṃ paṭisambhidāyaṃ vuttanayenapettha attho daṭṭhabbo. Tatrāyaṃ saṅkhepo “pariggahitaniyyānasatiṃ katvā”ti.
Abhijjhaṃ loke ti ettha lujjanapalujjanaṭṭhena pañcupādānakkhandhā loko, tasmā pañcasu upādānakkhandhesu rāgaṃ pahāya kāmacchandaṃ vikkhambhetvāti ayamettha attho. Vigatābhijjhenā ti vikkhambhanavasena pahīnattā vigatābhijjhena, na cakkhuviññāṇasadisenāti attho. Abhijjhāya cittaṃ parisodhetī ti abhijjhāto cittaṃ parimoceti. Yathā naṃ sā muñcati ceva, muñcitvā ca na puna gaṇhāti, evaṃ karotīti attho. Byāpādapadosaṃ pahāyā tiādīsupi eseva nayo. Byāpajjati iminā cittaṃ pūtikammāsādayo viya purimapakatiṃ pajahatīti byāpādo. Vikārāpattiyā padussati, paraṃ vā padūseti vināsetīti padoso. Ubhayametaṃ kodhassevādhivacanaṃ. Thinaṃ cittagelaññaṃ. Middhaṃ cetasikagelaññaṃ. Thinañca middhañca thinamiddhaṃ. Ālokasaññī ti rattimpi divā diṭṭhaālokasañjānanasamatthatāya vigatanīvaraṇāya parisuddhāya saññāya samannāgato. Sato sampajāno ti satiyā ca ñāṇena ca samannāgato. Idaṃ ubhayaṃ ālokasaññāya upakārattā vuttaṃ. Uddhaccañca kukkuccañca uddhaccakukkuccaṃ. Tiṇṇavicikiccho ti vicikicchaṃ taritvā atikkamitvā ṭhito. “Kathamidaṃ kathamidan” ti evaṃ nappavattatīti akathaṃkathī. Kusalesu dhammesū ti anavajjesu dhammesu. “Ime nu kho kusalā, kathamime kusalā”ti evaṃ na vicikicchati na kaṅkhatīti attho. Ayam ettha saṅkhepo, imesu pana nīvaraṇesu vacanatthalakkhaṇādibhedato yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttaṃ.
297
Paññāya dubbalīkaraṇe ti ime pañca nīvaraṇā uppajjamānā anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na denti, uppannā api aṭṭha samāpattiyo pañca vā abhiññā ucchinditvā pātenti; tasmā “paññāya dubbalīkaraṇā”ti vuccanti. Tathāgatapadaṃ itipī ti idampi tathāgatassa ñāṇapadaṃ ñāṇavaḷañjaṃ ñāṇena akkantaṭṭhānanti vuccati. Tathāgatanisevitan ti tathāgatassa ñāṇaphāsukāya nighaṃsitaṭṭhānaṃ. Tathāgatārañjitan ti tathāgatassa ñāṇadāṭhāya ārañjitaṭṭhānaṃ.
299
Yathābhūtaṃ pajānātī ti yathāsabhāvaṃ pajānāti. Natveva tāva ariyasāvako niṭṭhaṃ gato hotī ti imā jhānābhiññā bāhirakehipi sādhāraṇāti na tāva niṭṭhaṃ gato hoti. Maggakkhaṇepi apariyositakiccatāya na tāva niṭṭhaṃ gato hoti. Api ca kho niṭṭhaṃ gacchatī ti apica kho pana maggakkhaṇe mahāhatthiṃ passanto nāgavaniko viya sammāsambuddho bhagavāti iminā ākārena tīsu ratanesu niṭṭhaṃ gacchati. Niṭṭhaṃ gato hotī ti evaṃ maggakkhaṇe niṭṭhaṃ gacchanto arahattaphalakkhaṇe pariyositasabbakiccatāya sabbākārena tīsu ratanesu niṭṭhaṃ gato hoti. Sesaṃ uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷahatthipadopamasuttavaṇṇanā niṭṭhitā.
8. Mahāhatthipadopamasuttavaṇṇanā
300
Evaṃ me sutan ti mahāhatthipadopamasuttaṃ. Tattha jaṅgalānan ti pathavītalacārīnaṃ. Pāṇānan ti sapādakapāṇānaṃ. Padajātānī ti padāni. Samodhānaṃ gacchantī ti odhānaṃ pakkhepaṃ gacchanti. Aggamakkhāyatī ti seṭṭhaṃ akkhāyati. Yadidaṃ mahantattenā ti mahantabhāvena aggaṃ akkhāyati, na guṇavasenāti attho. Ye keci kusalā dhammā ti ye keci lokiyā vā lokuttarā vā kusalā dhammā. Saṅgahaṃ gacchantī ti ettha catubbidho saṅgaho – sajātisaṅgaho, sañjātisaṅgaho, kiriyasaṅgaho, gaṇanasaṅgahoti. Tattha “sabbe khattiyā āgacchantu sabbe brāhmaṇā”ti evaṃ samānajātivasena saṅgaho sajātisaṅgaho nāma. “Sabbe kosalakā sabbe māgadhakā”ti evaṃ sañjātidesavasena saṅgaho sañjātisaṅgaho nāma. “Sabbe rathikā sabbe dhanuggahā”ti evaṃ kiriyavasena saṅgaho kiriyasaṅgaho nāma. “Cakkhāyatanaṃ katamakkhandhagaṇanaṃ gacchatīti? Cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati. Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe cakkhāyatanaṃ rūpakkhandhena saṅgahitan” ti (kathā. 471), ayaṃ gaṇanasaṅgaho nāma. Imasmimpi ṭhāne ayameva adhippeto.
Nanu ca “catunnaṃ ariyasaccānaṃ kati kusalā kati akusalā kati abyākatāti pañhassa vissajjane samudayasaccaṃ akusalaṃ, maggasaccaṃ kusalaṃ, nirodhasaccaṃ abyākataṃ, dukkhasaccaṃ siyā kusalaṃ, siyā akusalaṃ, siyā abyākatan” ti (vibha. 216-217) āgatattā catubhūmakampi kusalaṃ diyaḍḍhameva saccaṃ bhajati. Atha kasmā mahāthero catūsu ariyasaccesu gaṇanaṃ gacchatīti āhāti? Saccānaṃ antogadhattā. Yathā hi “sādhikamidaṃ, bhikkhave, diyaḍḍhasikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati, yattha attakāmā kulaputtā sikkhanti. Tisso imā, bhikkhave, sikkhā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā”ti (a. ni. 3.88) ettha sādhikamidaṃ diyaḍḍhasikkhāpadasataṃ ekā adhisīlasikkhāva hoti, taṃ sikkhantopi tisso sikkhā sikkhatīti dassito, sikkhānaṃ antogadhattā. Yathā ca ekassa hatthipadassa catūsu koṭṭhāsesu ekasmiṃ koṭṭhāse otiṇṇānipi dvīsu tīsu catūsu koṭṭhāsesu otiṇṇānipi siṅgālasasamigādīnaṃ pādāni hatthipade samodhānaṃ gatāneva honti. Hatthipadato amuccitvā tass’eva antogadhattā. Evameva ekasmimpi dvīsupi tīsupi catūsupi saccesu gaṇanaṃ gatā dhammā catūsu saccesu gaṇanaṃ gatāva honti; saccānaṃ antogadhattāti diyaḍḍhasaccagaṇanaṃ gatepi kusaladhamme “sabbe te catūsu ariyasaccesu saṅgahaṃ gacchantī”ti āha. “Dukkhe ariyasacce”tiādīsu uddesapadesu ceva jātipi dukkhātiādīsu niddesapadesu ca yaṃ vattabbaṃ, taṃ visuddhimagge vuttameva. Kevalaṃ pan’ettha desanānukkamova veditabbo.
301
Yathā hi cheko vilīvakāro sujātaṃ veḷuṃ labhitvā catudhā chetvā tato tayo koṭṭhāse ṭhapetvā ekaṃ gaṇhitvā pañcadhā bhindeyya, tatopi cattāro ṭhapetvā ekaṃ gaṇhitvā phālento pañca pesiyo kareyya, tato catasso ṭhapetvā ekaṃ gaṇhitvā kucchibhāgaṃ piṭṭhibhāganti dvidhā phāletvā piṭṭhibhāgaṃ ṭhapetvā kucchibhāgaṃ ādāya tato samuggabījanitālavaṇṭādinānappakāraṃ veḷuvikatiṃ kareyya, so piṭṭhibhāgañca itarā ca catasso pesiyo itare ca cattāro koṭṭhāse itare ca tayo koṭṭhāse kammāya na upanessatīti na vattabbo. Ekappahārena pana upanetuṃ na sakkā, anupubbena upanessati. Evameva ayaṃ mahātheropi vilīvakāro sujātaṃ veḷuṃ labhitvā cattāro koṭṭhāse viya, imaṃ mahantaṃ suttantaṃ ārabhitvā catuariyasaccavasena mātikaṃ ṭhapesi. Vilīvakārassa tayo koṭṭhāse ṭhapetvā ekaṃ gahetvā tassa pañcadhā karaṇaṃ viya therassa tīṇi ariyasaccāni ṭhapetvā ekaṃ dukkhasaccaṃ gahetvā bhājentassa khandhavasena pañcadhā karaṇaṃ. Tato yathā so vilīvakāro cattāro koṭṭhāse ṭhapetvā ekaṃ bhāgaṃ gahetvā pañcadhā phālesi, evaṃ thero cattāro arūpakkhandhe ṭhapetvā rūpakkhandhaṃ vibhajanto cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpan ti pañcadhā akāsi. Tato yathā so vilīvakāro catasso pesiyo ṭhapetvā ekaṃ gahetvā kucchibhāgaṃ piṭṭhibhāganti dvidhā phālesi, evaṃ thero upādāya rūpañca tisso ca dhātuyo ṭhapetvā ekaṃ pathavīdhātuṃ vibhajanto ajjhattikabāhiravasena dvidhā dassesi. Yathā so vilīvakāro piṭṭhibhāgaṃ ṭhapetvā kucchibhāgaṃ ādāya nānappakāraṃ vilīvavikatiṃ akāsi, evaṃ thero bāhiraṃ pathavīdhātuṃ ṭhapetvā ajjhattikaṃ pathavīdhātuṃ vīsatiyā ākārehi vibhajitvā dassetuṃ katamā cāvuso, ajjhattikā pathavīdhātū tiādimāha.
Yathā pana vilīvakāro piṭṭhibhāgañca itarā ca cattasso pesiyo itare ca cattāro koṭṭhāse itare ca tayo koṭṭhāse anupubbena kammāya upanessati, na hi sakkā ekappahārena upanetuṃ, evaṃ theropi bāhirañca pathavīdhātuṃ itarā ca tisso dhātuyo upādārūpañca itare ca cattāro arūpino khandhe itarāni ca tīṇi ariyasaccāni anupubbena vibhajitvā dassessati, na hi sakkā ekappahārena dassetuṃ. Api ca rājaputtūpamāyapi ayaṃ kamo vibhāvetabbo –
Eko kira mahārājā, tassa parosahassaṃ puttā. So tesaṃ piḷandhanaparikkhāraṃ catūsu peḷāsu ṭhapetvā jeṭṭhaputtassa appesi – “idaṃ te, tāta, bhātikānaṃ piḷandhanabhaṇḍaṃ tathārūpe chaṇe sampatte piḷandhanaṃ no dehīti yācantānaṃ dadeyyāsī”ti. So “sādhu devā”ti sāragabbhe paṭisāmesi, tathārūpe chaṇadivase rājaputtā rañño santikaṃ gantvā “piḷandhanaṃ no, tāta, detha, nakkhattaṃ kīḷissāmā”ti āhaṃsu. Tātā, jeṭṭhabhātikassa vo hatthe mayā piḷandhanaṃ ṭhapitaṃ, taṃ āharāpetvā piḷandhathāti. Te sādhūti paṭissuṇitvā tassa santikaṃ gantvā, “tumhākaṃ kira no hatthe piḷandhanabhaṇḍaṃ, taṃ dethā”ti āhaṃsu. So evaṃ karissāmīti gabbhaṃ vivaritvā, catasso peḷāyo nīharitvā tisso ṭhapetvā ekaṃ vivaritvā, tato pañca samugge nīharitvā cattāro ṭhapetvā ekaṃ vivaritvā, tato pañcasu karaṇḍesu nīharitesu cattāro ṭhapetvā ekaṃ vivaritvā pidhānaṃ passe ṭhapetvā tato hatthūpagapādūpagādīni nānappakārāni piḷandhanāni nīharitvā adāsi. So kiñcāpi itarehi catūhi karaṇḍehi itarehi catūhi samuggehi itarāhi tīhi peḷāhi na tāva bhājetvā deti, anupubbena pana dassati, na hi sakkā ekappahārena dātuṃ.
Tattha mahārājā viya bhagavā daṭṭhabbo. Vuttampi c’etaṃ – “rājāhamasmi selāti bhagavā, dhammarājā anuttaro”ti (su. ni. 559). Jeṭṭhaputto viya sāriputtatthero, vuttampi c’etaṃ – “yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya, ‘bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo, no āmisadāyādo’ti sāriputtameva taṃ sammā vadamāno vadeyya, bhagavato putto…pe… no āmisadāyādo”ti (ma. ni. 3.97). Parosahassarājaputtā viya bhikkhusaṅgho daṭṭhabbo. Vuttampi c’etaṃ –
“Parosahassaṃ bhikkhūnaṃ, sugataṃ payirupāsati;
Desentaṃ virajaṃ dhammaṃ, nibbānaṃ akutobhayan” ti. (saṃ. ni. 1.216);
Rañño tesaṃ puttānaṃ piḷandhanaṃ catūsu peḷāsu pakkhipitvā jeṭṭhaputtassa hatthe ṭhapitakālo viya bhagavato dhammasenāpatissa hatthe catusaccappakāsanāya ṭhapitakālo, tenevāha – “sāriputto, bhikkhave, pahoti cattāri ariyasaccāni vitthārena ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātun” ti (ma. ni. 3.371). Tathārūpe khaṇe tesaṃ rājaputtānaṃ taṃ rājānaṃ upasaṅkamitvā piḷandhanaṃ yācanakālo viya bhikkhusaṅghassa vassūpanāyikasamaye āgantvā dhammadesanāya yācitakālo. Upakaṭṭhāya kira vassūpanāyikāya idaṃ suttaṃ desitaṃ. Rañño, “tātā, jeṭṭhabhātikassa vo hatthe mayā piḷandhanaṃ ṭhapitaṃ taṃ āharāpetvā piḷandhathā”ti vuttakālo viya sambuddhenāpi, “sevetha, bhikkhave, sāriputtamoggallāne, bhajatha, bhikkhave, sāriputtamoggallāne. Paṇḍitā bhikkhū anuggāhakā sabrahmacārīnan” ti evaṃ dhammasenāpatino santike bhikkhūnaṃ pesitakālo.
Rājaputtehi rañño kathaṃ sutvā jeṭṭhabhātikassa santikaṃ gantvā piḷandhanaṃ yācitakālo viya bhikkhūhi satthukathaṃ sutvā dhammasenāpatiṃ upasaṅkamma dhammadesanaṃ āyācitakālo. Jeṭṭhabhātikassa gabbhaṃ vivaritvā catasso peḷāyo nīharitvā ṭhapanaṃ viya dhammasenāpatissa imaṃ suttantaṃ ārabhitvā catunnaṃ ariyasaccānaṃ vasena mātikāya ṭhapanaṃ. Tisso peḷāyo ṭhapetvā ekaṃ vivaritvā tato pañcasamugganīharaṇaṃ viya tīṇi ariyasaccāni ṭhapetvā dukkhaṃ ariyasaccaṃ vibhajantassa pañcakkhandhadassanaṃ. Cattāro samugge ṭhapetvā ekaṃ vivaritvā tato pañcakaraṇḍanīharaṇaṃ viya cattāro arūpakkhandhe ṭhapetvā ekaṃ rūpakkhandhaṃ vibhajantassa catumahābhūtaupādārūpavasena pañcakoṭṭhāsadassanaṃ.
302
Cattāro karaṇḍe ṭhapetvā ekaṃ vivaritvā pidhānaṃ passe ṭhapetvā hatthūpagapādūpagādipiḷandhanadānaṃ viya tīṇi mahābhūtāni upādārūpañca ṭhapetvā ekaṃ pathavīdhātuṃ vibhajantassa bāhiraṃ tāva pidhānaṃ viya ṭhapetvā ajjhattikāya pathavīdhātuyā nānāsabhāvato vīsatiyā ākārehi dassanatthaṃ “katamā cāvuso ajjhattikā pathavīdhātū”tiādivacanaṃ.
Tassa pana rājaputtassa tehi catūhi karaṇḍehi catūhi samuggehi tīhi ca peḷāhi pacchā anupubbena nīharitvā piḷandhanadānaṃ viya therassāpi itaresañca tiṇṇaṃ mahābhūtānaṃ upādārūpānañca catunnaṃ arūpakkhandhānañca tiṇṇaṃ ariyasaccānañca pacchā anupubbena bhājetvā dassanaṃ veditabbaṃ. Yaṃ panetaṃ “katamā cāvuso, ajjhattikā pathavīdhātū”tiādi vuttaṃ. Tattha ajjhattaṃ paccattan ti ubhayampetaṃ niyakādhivacanameva. Kakkhaḷan ti thaddhaṃ. Kharigatan ti pharusaṃ. Upādinnan ti na kammasamuṭṭhānameva, avisesena pana sarīraṭṭhakassetaṃ gahaṇaṃ. Sarīraṭṭhakañhi upādinnaṃ vā hotu, anupādinnaṃ vā, ādinnagahitaparāmaṭṭhavasena sabbaṃ upādinnameva nāma. Seyyathidaṃ – kesā lomā…pe… udariyaṃ karīsanti idaṃ dhātukammaṭṭhānikassa kulaputtassa ajjhattikapathavīdhātuvasena tāva kammaṭṭhānaṃ vibhattaṃ. Ettha pana manasikāraṃ ārabhitvā vipassanaṃ vaḍḍhetvā arahattaṃ gahetukāmena yaṃ kātabbaṃ, taṃ sabbaṃ visuddhimagge vitthāritameva. Matthaluṅgaṃ pana na idha pāḷiāruḷhaṃ. Tampi āharitvā, visuddhimagge vuttanayen’eva vaṇṇasaṇṭhānādivasena vavatthapetvā, “ayampi acetanā abyākatā suññā thaddhā pathavīdhātu evā”ti manasi kātabbaṃ. Yaṃ vā panaññampī ti idaṃ itaresu tīsu koṭṭhāsesu anugatāya pathavīdhātuyā gahaṇatthaṃ vuttaṃ. Yā ceva kho pana ajjhattikā pathavīdhātū ti yā ca ayaṃ vuttappakārā ajjhattikā pathavīdhātu. Yā ca bāhirā ti yā ca vibhaṅge, “ayo lohaṃ tipu sīsan” tiādinā (vibha. 173) nayena āgatā bāhirā pathavīdhātu.
Ettāvatā therena ajjhattikā pathavīdhātu nānāsabhāvato vīsatiyā ākārehi vitthārena dassitā, bāhirā saṅkhepena. Kasmā? Yasmiñhi ṭhāne sattānaṃ ālayo nikanti patthanā pariyuṭṭhānaṃ gahaṇaṃ parāmāso balavā hoti, tattha tesaṃ ālayādīnaṃ uddharaṇatthaṃ buddhā vā buddhasāvakā vā vitthārakathaṃ kathenti. Yattha pana na balavā, tattha kattabbakiccābhāvato saṅkhepena kathenti. Yathā hi kassako khettaṃ kasamāno yattha mūlasantānakānaṃ balavatāya naṅgalaṃ laggati, tattha goṇe ṭhapetvā paṃsuṃ viyūhitvā mūlasantānakāni chetvā chetvā uddharanto bahuṃ vāyāmaṃ karoti. Yattha tāni natthi, tattha balavaṃ payogaṃ katvā goṇe piṭṭhiyaṃ paharamāno kasatiyeva, evaṃsampadamidaṃ veditabbaṃ.
Pathavīdhāturevesā ti duvidhāpesā thaddhaṭṭhena kakkhaḷaṭṭhena pharusaṭṭhena ekalakkhaṇā pathavīdhātuyeva, āvusoti ajjhattikaṃ bāhirāya saddhiṃ yojetvā dasseti. Yasmā bāhirāya pathavīdhātuyā acetanābhāvo pākaṭo, na ajjhattikāya, tasmā sā bāhirāya saddhiṃ ekasadisā acetanāyevāti gaṇhantassa sukhapariggaho hoti. Yathā kiṃ? Yathā dantena goṇena saddhiṃ yojito adanto katipāhameva visūkāyati vipphandati, atha na cirasseva damathaṃ upeti. Evaṃ ajjhattikāpi bāhirāya saddhiṃ ekasadisāti gaṇhantassa katipāhameva acetanābhāvo na upaṭṭhāti, atha na cirenevassā acetanābhāvo pākaṭo hoti. Taṃ netaṃ mamā ti taṃ ubhayampi na etaṃ mama, na esohamasmi, na eso me attāti evaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yathābhūtan ti yathāsabhāvaṃ, tañhi aniccādisabhāvaṃ, tasmā aniccaṃ dukkhamanattāti evaṃ daṭṭhabbanti attho.
Hoti kho so, āvuso ti kasmā ārabhi? Bāhiraāpodhātuvasena bāhirāya pathavīdhātuyā vināsaṃ dassetvā tato visesatarena upādinnāya sarīraṭṭhakapathavīdhātuyā vināsadassanatthaṃ. Pakuppatī ti āposaṃvaṭṭavasena vaḍḍhamānā kuppati. Antarahitā tasmiṃ samaye bāhirā pathavīdhātu hotī ti tasmiṃ samaye koṭisatasahassacakkavāḷe khārodakena vilīyamānā udakānugatā hutvā sabbā pabbatādivasena saṇṭhitā pathavīdhātu antarahitā hoti. Vilīyitvā udakameva hoti. Tāva mahallikāyā ti tāva mahantāya.
Duve satasahassāni, cattāri nahutāni ca;
Ettakaṃ bahalattena, saṅkhātāyaṃ vasundharāti. –
Evaṃ bahalatteneva mahantāya, vitthārato pana koṭisatasahassacakkavāḷappamāṇāya. Aniccatā ti hutvā abhāvatā. Khayadhammatā ti khayaṃ gamanasabhāvatā. Vayadhammatā ti vayaṃ gamanasabhāvatā. Vipariṇāmadhammatā ti pakativijahanasabhāvatā, iti sabbehipi imehi padehi aniccalakkhaṇameva vuttaṃ. Yaṃ pana aniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, taṃ anattāti tīṇipi lakkhaṇāni āgatāneva honti. Mattaṭṭhakassā ti parittaṭṭhitikassa, tattha dvīhākārehi imassa kāyassa parittaṭṭhititā veditabbā ṭhitiparittatāya ca sarasaparittatāya ca. Ayañ hi atīte cittakkhaṇe jīvittha, na jīvati, na jīvissati. Anāgate cittakkhaṇe jīvissati, na jīvati, na jīvittha. Paccuppanne cittakkhaṇe jīvati, na jīvittha, na jīvissatīti vuccati.
“Jīvitaṃ attabhāvo ca, sukhadukkhā ca kevalā;
Ekacittasamāyuttā, lahu so vattate khaṇo”ti. –
Idaṃ etasseva parittaṭṭhitidassanatthaṃ vuttaṃ. Evaṃ ṭhitiparittatāya parittaṭṭhititā veditabbā.
Assāsapassāsūpanibaddhādibhāvena panassa sarasaparittatā veditabbā. Sattānañhi assāsūpanibaddhaṃ jīvitaṃ, passāsūpanibaddhaṃ jīvitaṃ, assāsapassāsūpanibaddhaṃ jīvitaṃ, mahābhūtūpanibaddhaṃ jīvitaṃ, kabaḷīkārāhārūpanibaddhaṃ jīvitaṃ, viññāṇūpanibaddhaṃ jīvitanti visuddhimagge vitthāritaṃ.
Taṇhupādinnassā ti taṇhāya ādinnagahitaparāmaṭṭhassa ahanti vā mamanti vā asmīti vā. Atha khvāssa notevettha hotī ti atha kho assa bhikkhuno evaṃ tīṇi lakkhaṇāni āropetvā passantassa ettha ajjhattikāya pathavīdhātuyā ahanti vātiādi tividho taṇhāmānadiṭṭhiggāho noteva hoti, na hotiyevāti attho. Yathā ca āpodhātuvasena, evaṃ tejodhātuvāyodhātuvasenapi bāhirāya pathavīdhātuyā antaradhānaṃ hoti. Idha pana ekaṃ yeva āgataṃ. Itarānipi atthato veditabbāni.
Tañce, āvuso ti idha tassa dhātukammaṭṭhānikassa bhikkhuno sotadvāre pariggahaṃ paṭṭhapento balaṃ dasseti. Akkosantī ti dasahi akkosavatthūhi akkosanti. Paribhāsantī ti tayā idañcidañca kataṃ, evañca evañca taṃ karissāmāti vācāya paribhāsanti. Rosentī ti ghaṭṭenti. Vihesentī ti dukkhāpenti, sabbaṃ vācāya ghaṭṭanameva vuttaṃ. So evan ti so dhātukammaṭṭhāniko evaṃ sampajānāti. Uppannā kho me ayan ti sampativattamānuppannabhāvena ca samudācāruppannabhāvena ca uppannā. Sotasamphassajā ti upanissayavasena sotasamphassato jātā sotadvārajavanavedanā, phasso anicco ti sotasamphasso hutvā abhāvaṭṭhena aniccoti passati. Vedanādayopi sotasamphassasampayuttāva veditabbā. Dhātārammaṇamevā ti dhātusaṅkhātameva ārammaṇaṃ. Pakkhandatī ti otarati. Pasīdatī ti tasmiṃ ārammaṇe pasīdati, bhummavacanameva vā etaṃ. Byañjanasandhivasena “dhātārammaṇamevā”ti vuttaṃ, dhātārammaṇeyevāti ayamettha attho. Adhimuccatī ti dhātuvasena evanti adhimokkhaṃ labhati, na rajjati, na dussati. Ayañ hi sotadvāramhi ārammaṇe āpāthagate mūlapariññāāgantukatāvakālikavasena pariggahaṃ karoti, tassa vitthārakathā satipaṭṭhāne satisampajaññapabbe vuttā. Sā pana tattha cakkhudvāravasena vuttā, idha sotadvāravasena veditabbā.
Evaṃ katapariggahassa hi dhātukammaṭṭhānikassa balavavipassakassa sacepi cakkhudvārādīsu ārammaṇe āpāthagate ayoniso āvajjanaṃ uppajjati, voṭṭhabbanaṃ patvā ekaṃ dve vāre āsevanaṃ labhitvā cittaṃ bhavaṅgameva otarati, na rāgādivasena uppajjati, ayaṃ koṭippatto tikkhavipassako. Aparassa rāgādivasena ekaṃ vāraṃ javanaṃ javati, javanapariyosāne pana rāgādivasena evaṃ me javanaṃ javitanti āvajjato ārammaṇaṃ pariggahitameva hoti, puna vāraṃ tathā na javati. Aparassa ekavāraṃ evaṃ āvajjato puna dutiyavāraṃ rāgādivasena javanaṃ javatiyeva, dutiyavārāvasāne pana evaṃ me javanaṃ javitanti āvajjato ārammaṇaṃ pariggahitameva hoti, tatiyavāre tathā na uppajjati. Ettha pana paṭhamo atitikkho, tatiyo atimando, dutiyassa pana vasena imasmiṃ sutte, laṭukikopame, indriyabhāvane ca ayamattho veditabbo.
Evaṃ sotadvāre pariggahitavasena dhātukammaṭṭhānikassa balaṃ dassetvā idāni kāyadvāre dīpento tañce, āvuso tiādimāha. Aniṭṭhārammaṇañhi patvā dvīsu vāresu kilamati sotadvāre ca kāyadvāre ca. Tasmā yathā nāma khettassāmī puriso kudālaṃ gahetvā khettaṃ anusañcaranto yattha vā tattha vā mattikapiṇḍaṃ adatvā dubbalaṭṭhānesuyeva kudālena bhūmiṃ bhinditvā satiṇamattikapiṇḍaṃ deti. Evameva mahāthero anāgate sikkhākāmā padhānakammikā kulaputtā imesu dvāresu saṃvaraṃ paṭṭhapetvā khippameva jātijarāmaraṇassa antaṃ karissantīti imesuyeva dvīsu dvāresu gāḷhaṃ katvā saṃvaraṃ desento imaṃ desanaṃ ārabhi.
Tattha samudācarantī ti upakkamanti. Pāṇisamphassenā ti pāṇippahārena, itaresupi eseva nayo. Tathābhūto ti tathāsabhāvo. Yathābhūtasmin ti yathāsabhāve. Kamantī ti pavattanti. Evaṃ buddhaṃ anussarato tiādīsu itipi so bhagavātiādinā nayena anussarantopi buddhaṃ anussarati, vuttaṃ kho panetaṃ Bhagavatā ti? anussarantopi anussaratiyeva. Svākkhāto Bhagavatā dhammotiādinā nayena anussarantopi dhammaṃ anussarati, kakacūpamovādaṃ anussarantopi anussaratiyeva. Suppaṭipannotiādinā nayena anussarantopi saṅghaṃ anussarati, kakacokantanaṃ adhivāsayamānassa bhikkhuno guṇaṃ anussaramānopi anussaratiyeva.
Upekkhā kusalanissitā na saṇṭhātī ti idha vipassanupekkhā adhippetā. Upekkhā kusalanissitā saṇṭhātī ti idha chaḷaṅgupekkhā, sā pan’esā kiñcāpi khīṇāsavassa iṭṭhāniṭṭhesu ārammaṇesu arajjanādivasena pavattati, ayaṃ pana bhikkhu vīriyabalena bhāvanāsiddhiyā attano vipassanaṃ khīṇāsavassa chaḷaṅgupekkhāṭhāne ṭhapetīti vipassanāva chaḷaṅgupekkhā nāma jātā.
303
Āpodhātuniddese āpogatan ti sabbaāpesu gataṃ allayūsabhāvalakkhaṇaṃ. Pittaṃ semhan tiādīsu pana yaṃ vattabbaṃ, taṃ sabbaṃ saddhiṃ bhāvanānayena visuddhimagge vuttaṃ. Pakuppatī ti oghavasena vaḍḍhati, samuddato vā udakaṃ uttarati, ayamassa pākatiko pakopo, āposaṃvaṭṭakāle pana koṭisatasahassacakkavāḷaṃ udakapūrameva hoti. Ogacchantī ti heṭṭhā gacchanti, uddhane āropitaudakaṃ viya khayaṃ vināsaṃ pāpuṇanti. Sesaṃ purimanayen’eva veditabbaṃ.
304
Tejodhātuniddese tejogatan ti sabbatejesu gataṃ uṇhattalakkhaṇaṃ. Tejo eva vā tejobhāvaṃ gatanti tejogataṃ. Purime āpogatepi pacchime vāyogatepi eseva nayo. Yena cā ti yena tejogatena. Tasmiṃ kuppite ayaṃ kāyo santappati, ekāhikajarādibhāvena usumajāto hoti. Yena ca jīrīyatī ti yena ayaṃ kāyo jīrati, indriyavekallattaṃ balaparikkhayaṃ valipalitādibhāvañca pāpuṇāti. Yena ca pariḍayhatī ti yena kuppitena ayaṃ kāyo dayhati, so ca puggalo dayhāmi dayhāmīti kandanto satadhotasappigosītacandanādilepañca tālavaṇṭavātañca paccāsīsati. Yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatī ti yena taṃ asitaṃ vā odanādi, pītaṃ vā pānakādi, khāyitaṃ vā piṭṭhakhajjakādi, sāyitaṃ vā ambapakkamadhuphāṇitādi sammā paripākaṃ gacchati, rasādibhāvena vivekaṃ gacchatīti attho. Ayam ettha saṅkhepo. Vitthārato pana yaṃ vattabbaṃ siyā, taṃ sabbaṃ saddhiṃ bhāvanānayena visuddhimagge vuttaṃ.
Haritantan ti haritameva. Allatiṇādiṃ āgamma nibbāyatīti attho. Panthantan ti mahāmaggameva. Selantan ti pabbataṃ. Udakantan ti udakaṃ. Ramaṇīyaṃ vā bhūmibhāgan ti tiṇagumbādirahitaṃ, vivittaṃ abbhokāsaṃ bhūmibhāgaṃ. Anāhārā ti nirāhārā nirupādānā, ayampi pakatiyāva tejovikāro vutto, tejosaṃvaṭṭakāle pana koṭisatasahassacakkavāḷaṃ jhāpetvā chārikāmattampi na tiṭṭhati. Nhārudaddulenā ti cammanillekhanena. Aggiṃ gavesantī ti evarūpaṃ sukhumaṃ upādānaṃ gahetvā aggiṃ pariyesanti, yaṃ appamattakampi usumaṃ labhitvā pajjalati, sesamidhāpi purimanayen’eva veditabbaṃ.
305
Vāyodhātuniddese uddhaṅgamā vātā ti uggārahikkārādipavattakā uddhaṃ ārohanavātā. Adhogamā vātā ti uccārapassāvādinīharaṇakā adho orohanavātā. Kucchisayā vātā ti antānaṃ bahivātā. Koṭṭhāsayā vātā ti antānaṃ antovātā. Aṅgamaṅgānusārino ti dhamanījālānusārena sakalasarīre aṅgamaṅgāni anusaṭā samiñjanapasāraṇādinibbattakavātā. Assāso ti antopavisananāsikavāto. Passāso ti bahinikkhamananāsikavāto. Ayam ettha saṅkhepo. Vitthārato pana yaṃ vattabbaṃ siyā, taṃ sabbaṃ saddhiṃ bhāvanānayena visuddhimagge vuttaṃ.
Gāmampi vahatī ti sakalagāmampi cuṇṇavicuṇṇaṃ kurumānā ādāya gacchati, nigamādīsupi eseva nayo. Idha vāyosaṃvaṭṭakāle koṭisatasahassacakkavāḷaviddhaṃsanavasena vāyodhātuvikāro dassito. Vidhūpanenā ti aggibījanakena. Ossavane ti chadanagge, tena hi udakaṃ savati, tasmā taṃ “ossavanan” ti vuccati. Sesamidhāpi purimanayen’eva yojetabbaṃ.
306
Seyyathāpi, āvuso ti idha kiṃ dasseti? Heṭṭhā kathitānaṃ mahābhūtānaṃ nissattabhāvaṃ. Kaṭṭhan ti dabbasambhāraṃ. Vallin ti ābandhanavalliṃ. Tiṇan ti chadanatiṇaṃ. Mattikan ti anulepamattikaṃ. Ākāso parivārito ti etāni kaṭṭhādīni anto ca bahi ca parivāretvā ākāso ṭhitoti attho. Agāraṃtveva saṅkhaṃ gacchatī ti agāran ti paṇṇattimattaṃ hoti. Kaṭṭhādīsu pana visuṃ visuṃ rāsikatesu kaṭṭharāsivallirāsītveva vuccati. Evameva kho ti evameva aṭṭhiādīni anto ca bahi ca parivāretvā ṭhito ākāso, tāneva aṭṭhiādīni paṭicca rūpaṃtveva saṅkhaṃ gacchati, sarīranti vohāraṃ gacchati. Yathā kaṭṭhādīni paṭicca gehanti saṅkhaṃ gataṃ agāraṃ khattiyagehaṃ brāhmaṇagehanti vuccati, evamidampi khattiyasarīraṃ brāhmaṇasarīranti vuccati, na hettha koci satto vā jīvo vā vijjati.
Ajjhattikañceva, āvuso, cakkhū ti idaṃ kasmā āraddhaṃ? Heṭṭhā upādārūpaṃ cattāro ca arūpino khandhā tīṇi ca ariyasaccāni na kathitāni, idāni tāni kathetuṃ ayaṃ desanā āraddhāti. Tattha cakkhuṃ aparibhinnan ti cakkhupasāde niruddhepi upahatepi pittasemhalohitehi palibuddhepi cakkhu cakkhuviññāṇassa paccayo bhavituṃ na sakkoti, paribhinnameva hoti, cakkhuviññāṇassa pana paccayo bhavituṃ samatthaṃ aparibhinnaṃ nāma. Bāhirā ca rūpā ti bāhirā catusamuṭṭhānikarūpā. Tajjo samannāhāro ti taṃ cakkhuñca rūpe ca paṭicca bhavaṅgaṃ āvaṭṭetvā uppajjanamanasikāro, bhavaṅgāvaṭṭanasamatthaṃ cakkhudvāre kiriyamanodhātucittanti attho. Taṃ rūpānaṃ anāpāthagatattāpi aññāvihitassapi na hoti, tajjassā ti tadanurūpassa. Viññāṇabhāgassā ti viññāṇakoṭṭhāsassa.
Yaṃ tathābhūtassā tiādīsu dvāravasena cattāri saccāni dasseti. Tattha tathābhūtassā ti cakkhuviññāṇena sahabhūtassa, cakkhuviññāṇasamaṅginoti attho. Rūpan ti cakkhuviññāṇassa na rūpajanakattā cakkhuviññāṇakkhaṇe tisamuṭṭhānarūpaṃ, tadanantaracittakkhaṇe catusamuṭṭhānampi labbhati. Saṅgahaṃ gacchatī ti gaṇanaṃ gacchati. Vedanādayo cakkhuviññāṇasampayuttāva. Viññāṇampi cakkhuviññāṇameva. Ettha ca saṅkhārāti cetanāva vuttā. Saṅgaho ti ekato saṅgaho. Sannipāto ti samāgamo. Samavāyo ti rāsi. Yo paṭiccasamuppādaṃ passatī ti yo paccaye passati. So dhammaṃ passatī ti so paṭiccasamuppannadhamme passati, chando tiādi sabbaṃ taṇhāvevacanameva, taṇhā hi chandakaraṇavasena chando. Ālayakaraṇavasena ālayo. Anunayakaraṇavasena anunayo. Ajjhogāhitvā gilitvā gahanavasena ajjhosānan ti vuccati. Chandarāgavinayo chandarāgappahānan ti nibbānasseva vevacanaṃ, iti tīṇi saccāni pāḷiyaṃ āgatāneva maggasaccaṃ āharitvā gahetabbaṃ, yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati samādhi bhāvanāpaṭivedho, ayaṃ maggoti. Bahukataṃ hotī ti ettāvatāpi bahuṃ bhagavato sāsanaṃ kataṃ hoti, ajjhattikañceva, āvuso, sotan tiādivāresupi eseva nayo.
Manodvāre pana ajjhattiko mano nāma bhavaṅgacittaṃ. Taṃ niruddhampi āvajjanacittassa paccayo bhavituṃ asamatthaṃ mandathāmagatameva pavattamānampi paribhinnaṃ nāma hoti. Āvajjanassa pana paccayo bhavituṃ samatthaṃ aparibhinnaṃ nāma. Bāhirā ca dhammā ti dhammārammaṇaṃ. Neva tāva tajjassā ti idaṃ bhavaṅgasamayeneva kathitaṃ. Dutiyavāro paguṇajjhānapaccavekkhaṇena vā, paguṇakammaṭṭhānamanasikārena vā, paguṇabuddhavacanasajjhāyakaraṇādinā vā, aññavihitakaṃ sandhāya vutto. Imasmiṃ vāre rūpan ti catusamuṭṭhānampi labbhati. Manoviññāṇañhi rūpaṃ samuṭṭhāpeti, vedanādayo manoviññāṇasampayuttā, viññāṇaṃ manoviññāṇameva. Saṅkhārā pan’ettha phassacetanāvaseneva gahitā. Sesaṃ vuttanayen’eva veditabbaṃ. Iti mahāthero heṭṭhā ekadesameva sammasanto āgantvā imasmiṃ ṭhāne ṭhatvā heṭṭhā parihīnadesanaṃ sabbaṃ taṃtaṃdvāravasena bhājetvā dassento yathānusandhināva suttantaṃ niṭṭhapesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāhatthipadopamasuttavaṇṇanā niṭṭhitā.
9. Mahāsāropamasuttavaṇṇanā
307
Evaṃ me sutan ti mahāsāropamasuttaṃ. Tattha acirapakkante ti saṅghaṃ bhinditvā ruhiruppādakammaṃ katvā nacirapakkante saliṅgeneva pāṭiyekke jāte.
Idha, bhikkhave, ekacco kulaputto ti kiñcāpi asukakulaputtoti na niyāmito, devadattaṃyeva pana sandhāya idaṃ vuttanti veditabbaṃ. So hi asambhinnāya mahāsammatapaveṇiyā okkākavaṃse jātattā jātikulaputto. Otiṇṇo ti yassa jāti anto anupaviṭṭhā, so jātiyā otiṇṇo nāma. Jarādīsupi eseva nayo. Lābhasakkārādī supi lābho ti cattāro paccayā. Sakkāro ti tesaṃyeva sukatabhāvo. Siloko ti vaṇṇabhaṇanaṃ. Abhinibbattetī ti uppādeti. Apaññātā ti dvinnaṃ janānaṃ ṭhitaṭṭhāne na paññāyanti, ghāsacchādanamattampi na labhanti. Appesakkhā ti appaparivārā, purato vā pacchato vā gacchantaṃ na labhanti.
Sārena sārakaraṇīyan ti rukkhasārena kattabbaṃ akkhacakkayuganaṅgalādikaṃ yaṃkiñci. Sākhāpalāsaṃ aggahesi brahmacariyassā ti maggaphalasārassa sāsanabrahmacariyassa cattāro paccayā sākhāpalāsaṃ nāma, taṃ aggahesi. Tena ca vosānaṃ āpādī ti teneva ca alamettāvatā sāro me pattoti vosānaṃ āpanno.
310
Ñāṇadassanaṃ ārādhetī ti devadatto pañcābhiñño, dibbacakkhu ca pañcannaṃ abhiññānaṃ matthake ṭhitaṃ, taṃ imasmiṃ sutte “ñāṇadassanan” ti vuttaṃ. Ajānaṃ apassaṃ viharantī ti kiñci sukhumaṃ rūpaṃ ajānantā antamaso paṃsupisācakampi apassantā viharanti.
311
Asamayavimokkhaṃ ārādhetī ti, “katamo asamayavimokkho? Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni, nibbānañca, ayaṃ asamayavimokkho”ti (paṭi. ma. 1.213) evaṃ vutte navalokuttaradhamme ārādheti sampādeti paṭilabhati. Lokiyasamāpattiyo hi appitappitakkhaṇeyeva paccanīkadhammehi vimuccanti, tasmā, “katamo samayavimokkho? Cattāri ca jhānāni catasso ca arūpāvacarasamāpattiyo, ayaṃ samayavimokkho”ti evaṃ samayavimokkhoti vuttā. Lokuttaradhammā pana kālena kālaṃ vimuccanti, sakiṃ vimuttāni hi maggaphalāni vimuttāneva honti. Nibbānaṃ sabbakilesehi accantaṃ vimuttamevāti ime nava dhammā asamayavimokkhoti vuttā.
Akuppā cetovimuttī ti arahattaphalavimutti. Ayamattho etassāti etadatthaṃ, arahattaphalatthamidaṃ brahmacariyaṃ. Ayaṃ etassa atthoti vuttaṃ hoti. Etaṃ sāran ti etaṃ arahattaphalaṃ brahmacariyassa sāraṃ. Etaṃ pariyosānan ti etaṃ arahattaphalaṃ brahmacariyassa pariyosānaṃ, esā koṭi, na ito paraṃ pattabbaṃ atthīti yathānusandhināva desanaṃ niṭṭhapesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāsāropamasuttavaṇṇanā niṭṭhitā.
10. Cūḷasāropamasuttavaṇṇanā
312
Evaṃ me sutan ti cūḷasāropamasuttaṃ. Tattha piṅgalakoccho ti so brāhmaṇo piṅgaladhātuko. Koccho ti panassa nāmaṃ, tasmā “piṅgalakoccho”ti vuccati. Saṅghino tiādīsu pabbajitasamūhasaṅkhāto saṅgho etesaṃ atthīti saṅghino. Sveva gaṇo etesaṃ atthīti gaṇino. Ācārasikkhāpanavasena tassa gaṇassa ācariyāti gaṇācariyā. Ñātā ti paññātā pākaṭā. “Appicchā santuṭṭhā, appicchatāya vatthampi na nivāsentī”tiādinā nayena samuggato yaso etesaṃ atthīti yasassino. Titthakarā ti laddhikarā. Sādhusammatā ti ime sādhu sundarā sappurisāti evaṃ sammatā. Bahujanassā ti assutavato andhabālaputhujjanassa. Idāni te dassento seyyathidaṃ pūraṇo tiādimāha. Tattha pūraṇo ti tassa satthupaṭiññassa nāmaṃ. Kassapo ti gottaṃ. So kira aññatarassa kulassa ekūnadāsasataṃ pūrayamāno jāto, tenassa “pūraṇo”ti nāmaṃ akaṃsu. Maṅgaladāsattā cassa “dukkaṭan” ti vattā natthi, akataṃ vā na katanti. “So kimahamettha vasāmī”ti palāyi. Ath’assa corā vatthāni acchindiṃsu. So paṇṇena vā tiṇena vā paṭicchādetumpi ajānanto jātarūpeneva ekaṃ gāmaṃ pāvisi. Manussā taṃ disvā, “ayaṃ samaṇo arahā appiccho, natthi iminā sadiso”ti pūvabhattādīni gahetvā upasaṅkamanti. So “mayhaṃ sāṭakaṃ anivatthabhāvena idaṃ uppannan” ti tato paṭṭhāya sāṭakaṃ labhitvāpi na nivāsesi, tadeva pabbajjaṃ aggahesi. Tassa santike aññepi pañcasatā manussā pabbajiṃsu, taṃ sandhāyāha “pūraṇo kassapo”ti.
Makkhalī ti tassa nāmaṃ. Gosālāya jātattā gosālo ti dutiyaṃ nāmaṃ. Taṃ kira sakaddamāya bhūmiyā telaghaṭaṃ gahetvā gacchantaṃ, “tāta, mā khalī”ti sāmiko āha. So pamādena khalitvā patitvā sāmikassa bhayena palāyituṃ āraddho. Sāmiko upadhāvitvā sāṭakakaṇṇe aggahesi. Sopi sāṭakaṃ chaḍḍetvā acelako hutvā palāyi, sesaṃ pūraṇasadisameva.
Ajito ti tassa nāmaṃ. Kesakambalaṃ dhāretīti kesakambalo. Iti nāmadvayaṃ saṃsanditvā “ajito kesakambalo”ti vuccati. Tattha kesakambalo nāma manussakesehi katakambalo, tato paṭikiṭṭhataraṃ vatthaṃ nāma natthi. Yathāha – “seyyathāpi, bhikkhave, yāni kānici tantāvutānaṃ vatthānaṃ, kesakambalo tesaṃ paṭikiṭṭho akkhāyati, kesakambalo, bhikkhave, sīte sīto uṇhe uṇho dubbaṇṇo duggandho dukkhasamphasso”ti (a. ni. 3.138).
Pakudho ti tassa nāmaṃ. Kaccāyano ti gottaṃ. Iti nāmagottaṃ saṃsanditvā, “pakudho kaccāyano”ti vuccati. Sītudakapaṭikkhittako esa, vaccaṃ katvāpi udakakiccaṃ na karoti, uṇhodakaṃ vā kañjiyaṃ vā labhitvā karoti, nadiṃ vā maggodakaṃ vā atikkamma, “sīlaṃ me bhinnan” ti vālikathūpaṃ katvā sīlaṃ adhiṭṭhāya gacchati, evarūpo nissirikaladdhiko esa.
Sañjayo ti tassa nāmaṃ. Belaṭṭhassa puttoti belaṭṭhaputto. Amhākaṃ gaṇṭhanakileso palibujjhanakileso natthi, kilesagaṇṭharahitā mayanti evaṃ vāditāya laddhanāmavasena nigaṇṭho. Nāṭassa puttoti nāṭaputto. Abbhaññaṃsū ti yathā tesaṃ paṭiññā, tatheva jāniṃsu. Idaṃ vuttaṃ hoti – sace nesaṃ sā paṭiññā niyyānikā sabbe abbhaññaṃsu. No ce, na abbhaññaṃsu. Tasmā kiṃ tesaṃ paṭiññā niyyānikā na niyyānikāti, ayametassa pañhassa attho. Atha bhagavā nesaṃ aniyyānikabhāvakathanena atthābhāvato alanti paṭikkhipitvā upamāya atthaṃ pavedento dhammameva desetuṃ, dhammaṃ, te brāhmaṇa, desessāmī ti āha.
320
Tattha sacchikiriyāyā ti sacchikaraṇatthaṃ. Na chandaṃ janetī ti kattukamyatāchandaṃ na janayati. Na vāyamatī ti vāyāmaṃ parakkamaṃ na karoti. Olīnavuttiko ca hotī ti līnajjhāsayo hoti. Sāthaliko ti sithilaggāhī, sāsanaṃ sithilaṃ katvā gaṇhāti, daḷhaṃ na gaṇhāti.
323
Idha, brāhmaṇa bhikkhu, vivicceva kāmehī ti kathaṃ ime paṭhamajjhānādidhammā ñāṇadassanena uttaritarā jātāti? Nirodhapādakattā. Heṭṭhā paṭhamajjhānādidhammā hi vipassanāpādakā, idha nirodhapādakā, tasmā uttaritarā jātāti veditabbā. Iti bhagavā idampi suttaṃ yathānusandhināva niṭṭhapesi. Desanāvasāne brāhmaṇo saraṇesu patiṭṭhitoti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷasāropamasuttavaṇṇanā niṭṭhitā.
Tatiyavaggavaṇṇanā niṭṭhitā.