Mahāyamakavaggo


1. Cūḷagosiṅgasuttavaṇṇanā

325

Evaṃ me sutan ti cūḷagosiṅgasuttaṃ. Tattha nātike viharatī ti nātikā nāma ekaṃ taḷākaṃ nissāya dvinnaṃ cūḷapitimahāpitiputtānaṃ dve gāmā, tesu ekasmiṃ gāme. Giñjakāvasathe ti iṭṭhakāmaye āvasathe. Ekasmiṃ kira samaye bhagavā mahājanasaṅgahaṃ karonto vajjiraṭṭhe cārikaṃ caramāno nātikaṃ anuppatto. Nātikavāsino manussā bhagavato mahādānaṃ datvā dhammakathaṃ sutvā pasannahadayā, “satthu vasanaṭṭhānaṃ karissāmā”ti mantetvā iṭṭhakāheva bhittisopānatthambhe vāḷarūpādīni dassento pāsādaṃ katvā sudhāya limpitvā mālākammalatākammādīni niṭṭhāpetvā bhummattharaṇamañcapīṭhādīni paññapetvā satthu niyyātesuṃ. Aparāparaṃ pan’ettha manussā bhikkhusaṅghassa rattiṭṭhānadivāṭṭhānamaṇḍapacaṅkamādīni kārayiṃsu. Iti so vihāro mahā ahosi. Taṃ sandhāya vuttaṃ “giñjakāvasathe”ti.

Gosiṅgasālavanadāye ti tattha ekassa jeṭṭhakarukkhassa khandhato gosiṅgasaṇṭhānaṃ hutvā viṭapaṃ uṭṭhahi, taṃ rukkhaṃ upādāya sabbampi taṃ vanaṃ gosiṅgasālavanan ti saṅkhaṃ gataṃ. Dāyo ti avisesena araññassetaṃ nāmaṃ. Tasmā gosiṅgasālavanadāye ti gosiṅgasālavanaaraññeti attho. Viharantī ti sāmaggirasaṃ anubhavamānā viharanti. Imesañhi kulaputtānaṃ uparipaṇṇāsake puthujjanakālo kathito, idha khīṇāsavakālo. Tadā hi te laddhassādā laddhapatiṭṭhā adhigatapaṭisambhidā khīṇāsavā hutvā sāmaggirasaṃ anubhavamānā tattha vihariṃsu. Taṃ sandhāyetaṃ vuttaṃ.

Yena gosiṅgasālavanadāyo tenupasaṅkamī ti dhammasenāpatimahāmoggallānattheresu vā asītimahāsāvakesu vā, antamaso dhammabhaṇḍāgārikaānandattherampi kañci anāmantetvā sayameva pattacīvaraṃ ādāya anīkā nissaṭo hatthī viya, yūthā nissaṭo kāḷasīho viya, vātacchinno valāhako viya ekakova upasaṅkami. Kasmā pan’ettha bhagavā sayaṃ agamāsīti? Tayo kulaputtā sāmaggirasaṃ anubhavantā viharanti, tesaṃ paggaṇhanato, pacchimajanataṃ anukampanato dhammagarubhāvato ca. Evaṃ kirassa ahosi – “ahaṃ ime kulaputte paggaṇhitvā ukkaṃsitvā paṭisanthāraṃ katvā dhammaṃ nesaṃ desessāmī”ti. Evaṃ tāva paggaṇhanato agamāsi. Aparampissa ahosi – “anāgate kulaputtā sammāsambuddho samaggavāsaṃ vasantānaṃ santikaṃ sayaṃ gantvā paṭisanthāraṃ katvā dhammaṃ kathetvā tayo kulaputte paggaṇhi, ko nāma samaggavāsaṃ na vaseyyāti samaggavāsaṃ vasitabbaṃ maññamānā khippameva dukkhassantaṃ karissantī”ti. Evaṃ pacchimajanataṃ anukampanatopi agamāsi. Buddhā ca nāma dhammagaruno honti, so ca nesaṃ dhammagarubhāvo rathavinīte āvikatova. Iti imasmā dhammagarubhāvatopi dhammaṃ paggaṇhissāmīti agamāsi.

Dāyapālo ti araññapālo. So taṃ araññaṃ yathā icchiticchitappadesena manussā pavisitvā tattha pupphaṃ vā phalaṃ vā niyyāsaṃ vā dabbasambhāraṃ vā na haranti, evaṃ vatiyā parikkhittassa tassa araññassa yojite dvāre nisīditvā taṃ araññaṃ rakkhati, pāleti. Tasmā “dāyapālo”ti vutto. Attakāmarūpā ti attano hitaṃ kāmayamānasabhāvā hutvā viharanti. Yo hi imasmiṃ sāsane pabbajitvāpi vejjakammadūtakammapahiṇagamanādīnaṃ vasena ekavīsatianesanāhi jīvikaṃ kappeti, ayaṃ na attakāmarūpo nāma. Yo pana imasmiṃ sāsane pabbajitvā ekavīsatianesanaṃ pahāya catupārisuddhisīle patiṭṭhāya buddhavacanaṃ uggaṇhitvā sappāyadhutaṅgaṃ adhiṭṭhāya aṭṭhatiṃsāya ārammaṇesu cittaruciyaṃ kammaṭṭhānaṃ gahetvā gāmantaṃ pahāya araññaṃ pavisitvā samāpattiyo nibbattetvā vipassanāya kammaṃ kurumāno viharati, ayaṃ attakāmo nāma. Tepi tayo kulaputtā evarūpā ahesuṃ. Tena vuttaṃ – “attakāmarūpā viharantī”ti.

Mā tesaṃ aphāsumakāsī ti tesaṃ mā aphāsukaṃ akāsīti bhagavantaṃ vāresi. Evaṃ kirassa ahosi – “ime kulaputtā samaggā viharanti, ekaccassa ca gataṭṭhāne bhaṇḍanakalahavivādā vattanti, tikhiṇasiṅgo caṇḍagoṇo viya ovijjhanto vicarati, athekamaggena dvinnaṃ gamanaṃ na hoti, kadāci ayampi evaṃ karonto imesaṃ kulaputtānaṃ samaggavāsaṃ bhindeyya. Pāsādiko ca panesa suvaṇṇavaṇṇo surasagiddho maññe, gatakālato paṭṭhāya paṇītadāyakānaṃ attano upaṭṭhākānañca vaṇṇakathanādīhi imesaṃ kulaputtānaṃ appamādavihāraṃ bhindeyya. Vasanaṭṭhānāni cāpi etesaṃ kulaputtānaṃ nibaddhāni paricchinnāni tisso ca paṇṇasālā tayo caṅkamā tīṇi divāṭṭhānāni tīṇi mañcapīṭhāni. Ayaṃ pana samaṇo mahākāyo vuḍḍhataro maññe bhavissati. So akāle ime kulaputte senāsanā vuṭṭhāpessati. Evaṃ sabbathāpi etesaṃ aphāsu bhavissatī”ti. Taṃ anicchanto, “mā tesaṃ aphāsukamakāsī”ti bhagavantaṃ vāresi.

Kiṃ panesa jānanto vāresi, ajānantoti? Ajānanto. Kiñcāpi hi tathāgatassa paṭisandhiggahaṇato paṭṭhāya dasasahassacakkavāḷakampanādīni pāṭihāriyāni pavattiṃsu, araññavāsino pana dubbalamanussā sakammappasutā tāni sallakkhetuṃ na sakkonti. Sammāsambuddho ca nāma yadā anekabhikkhusahassaparivāro byāmappabhāya asītianubyañjanehi dvattiṃsamahāpurisalakkhaṇasiriyā ca buddhānubhāvaṃ dassento vicarati, tadā ko esoti apucchitvāva jānitabbo hoti. Tadā pana bhagavā sabbampi taṃ buddhānubhāvaṃ cīvaragabbhena paṭicchādetvā valāhakagabbhena paṭicchanno puṇṇacando viya sayameva pattacīvaramādāya aññātakavesena agamāsi. Iti naṃ ajānantova dāyapālo nivāresi.

Etadavocā ti thero kira mā samaṇāti dāyapālassa kathaṃ sutvāva cintesi – “mayaṃ tayo janā idha viharāma, aññe pabbajitā nāma natthi, ayañca dāyapālo pabbajitena viya saddhiṃ katheti, ko nu kho bhavissatī”ti divāṭṭhānato vuṭṭhāya dvāre ṭhatvā maggaṃ olokento bhagavantaṃ addasa. Bhagavāpi therassa saha dassaneneva sarīrobhāsaṃ muñci, asītianubyañjanavirājitā byāmappabhā pasāritasuvaṇṇapaṭo viya virocittha. Thero, “ayaṃ dāyapālo phaṇakataṃ āsivisaṃ gīvāya gahetuṃ hatthaṃ pasārento viya loke aggapuggalena saddhiṃ kathentova na jānāti, aññatarabhikkhunā viya saddhiṃ kathetī”ti nivārento etaṃ, “mā, āvuso dāyapālā”tiādivacanaṃ avoca.

Tenupasaṅkamī ti kasmā bhagavato paccuggamanaṃ akatvā upasaṅkami? Evaṃ kirassa ahosi – “mayaṃ tayo janā samaggavāsaṃ vasāma, sacāhaṃ ekakova paccuggamanaṃ karissāmi, samaggavāso nāma na bhavissatī”ti piyamitte gahetvāva paccuggamanaṃ karissāmi. Yathā ca bhagavā mayhaṃ piyo, evaṃ sahāyānampi me piyoti, tehi saddhiṃ paccuggamanaṃ kātukāmo sayaṃ akatvāva upasaṅkami. Keci pana tesaṃ therānaṃ paṇṇasāladvāre caṅkamanakoṭiyā bhagavato āgamanamaggo hoti, tasmā thero tesaṃ saññaṃ dadamānova gatoti. Abhikkamathā ti ito āgacchatha. Pāde pakkhālesī ti vikasitapadumasannibhehi jālahatthehi maṇivaṇṇaṃ udakaṃ gahetvā suvaṇṇavaṇṇesu piṭṭhipādesu udakamabhisiñcitvā pādena pādaṃ ghaṃsanto pakkhālesi. Buddhānaṃ kāye rajojallaṃ nāma na upalimpati, kasmā pakkhālesīti? Sarīrassa utuggahaṇatthaṃ, tesañca cittasampahaṃsanatthaṃ. Amhehi abhihaṭena udakena bhagavā pāde pakkhālesi, paribhogaṃ akāsīti tesaṃ bhikkhūnaṃ balavasomanassavasena cittaṃ pīṇitaṃ hoti, tasmā pakkhālesi. Āyasmantaṃ anuruddhaṃ bhagavā etadavocā ti so kira tesaṃ vuḍḍhataro.

326

Tassa saṅgahe kate sesānaṃ katova hotīti theraññeva etaṃ kacci vo anuruddhā tiādivacanaṃ avoca. Tattha kaccī ti pucchanatthe nipāto. Vo ti sāmivacanaṃ. Idaṃ vuttaṃ hoti – kacci anuruddhā tumhākaṃ khamanīyaṃ, iriyāpatho vo khamati? Kacci yāpanīyaṃ, kacci vo jīvitaṃ yāpeti ghaṭiyati? Kacci piṇḍakena na kilamatha, kacci tumhākaṃ sulabhapiṇḍaṃ, sampatte vo disvā manussā uḷuṅkayāguṃ vā kaṭacchubhikkhaṃ vā dātabbaṃ maññantīti bhikkhācāravattaṃ pucchati. Kasmā? Paccayena akilamantena hi sakkā samaṇadhammo kātuṃ, vattameva vā etaṃ pabbajitānaṃ. Atha tena paṭivacane dinne, “anuruddhā, tumhe rājapabbajitā mahāpuññā, manussā tumhākaṃ araññe vasantānaṃ adatvā kassa aññassa dātabbaṃ maññissanti, tumhe pana etaṃ bhuñjitvā kiṃ nu kho migapotakā viya aññamaññaṃ saṅghaṭṭentā viharatha, udāhu sāmaggibhāvo vo atthī”ti sāmaggirasaṃ pucchanto, kacci pana vo, anuruddhā, samaggā tiādimāha.

Tattha khīrodakībhūtā ti yathā khīrañca udakañca aññamaññaṃ saṃsandati, visuṃ na hoti, ekattaṃ viya upeti, kacci evaṃ sāmaggivasena ekattūpagatacittuppādā viharathāti pucchati. Piyacakkhūhī ti mettacittaṃ paccupaṭṭhapetvā olokanacakkhūni piyacakkhūni nāma. Kacci tathārūpehi cakkhūhi aññamaññaṃ sampassantā viharathāti pucchati. Tagghā ti ekaṃsatthe nipāto. Ekaṃsena mayaṃ, bhanteti vuttaṃ hoti. Yathā kathaṃ panā ti ettha yathā ti nipātamattaṃ. Kathan ti kāraṇapucchā. Kathaṃ pana tumhe evaṃ viharatha, kena kāraṇena viharatha, taṃ me kāraṇaṃ brūthāti vuttaṃ hoti. Mettaṃ kāyakamman ti mettacittavasena pavattaṃ kāyakammaṃ. Āvi ceva raho cā ti sammukhā ceva parammukhā ca. Itaresupi eseva nayo.

Tattha sammukhā kāyavacīkammāni sahavāse labbhanti, itarāni vippavāse. Manokammaṃ sabbattha labbhati. Yañhi sahavasantesu ekena mañcapīṭhaṃ vā dārubhaṇḍaṃ vā mattikābhaṇḍaṃ vā bahi dunnikkhittaṃ hoti, taṃ disvā kenidaṃ vaḷañjitanti avaññaṃ akatvā attanā dunnikkhittaṃ viya gahetvā paṭisāmentassa paṭijaggitabbayuttaṃ vā pana ṭhānaṃ paṭijaggantassa sammukhā mettaṃ kāyakammaṃ nāma hoti. Ekasmiṃ pakkante tena dunnikkhittaṃ senāsanaparikkhāraṃ tatheva nikkhipantassa paṭijaggitabbayuttaṭṭhānaṃ vā pana paṭijaggantassa parammukhā mettaṃ kāyakammaṃ nāma hoti. Sahavasantassa pana tehi saddhiṃ madhuraṃ sammodanīyaṃ kathaṃ paṭisanthārakathaṃ sāraṇīyakathaṃ dhammīkathaṃ sarabhaññaṃ sākacchaṃ pañhapucchanaṃ pañhavissajjananti evamādikaraṇe sammukhā mettaṃ vacīkammaṃ nāma hoti. Theresu pana pakkantesu mayhaṃ piyasahāyo nandiyatthero kimilatthero evaṃ sīlasampanno, evaṃ ācārasampannotiādiguṇakathanaṃ parammukhā mettaṃ vacīkammaṃ nāma hoti. Mayhaṃ piyamitto nandiyatthero kimilatthero avero hotu, abyāpajjo sukhī hotūti evaṃ samannāharato pana sammukhāpi parammukhāpi mettaṃ manokammaṃ hotiyeva.

Nānā hi kho no, bhante, kāyā ti kāyañhi piṭṭhaṃ viya mattikā viya ca omadditvā ekato kātuṃ na sakkā. Ekañca pana maññe cittan ti cittaṃ pana no hitaṭṭhena nirantaraṭṭhena aviggahaṭṭhena samaggaṭṭhena ekamevāti dasseti. Kathaṃ panetaṃ sakaṃ cittaṃ nikkhipitvā itaresaṃ cittavasena vattiṃsūti? Ekassa patte malaṃ uṭṭhahati, ekassa cīvaraṃ kiliṭṭhaṃ hoti, ekassa paribhaṇḍakammaṃ hoti. Tattha yassa patte malaṃ uṭṭhitaṃ, tena mamāvuso, patte malaṃ uṭṭhitaṃ pacituṃ vaṭṭatīti vutte itare mayhaṃ cīvaraṃ kiliṭṭhaṃ dhovitabbaṃ, mayhaṃ paribhaṇḍaṃ kātabbanti avatvā araññaṃ pavisitvā dārūni āharitvā chinditvā pattakaṭāhe paribhaṇḍaṃ katvā tato paraṃ cīvaraṃ vā dhovanti, paribhaṇḍaṃ vā karonti. Mamāvuso, cīvaraṃ kiliṭṭhaṃ dhovituṃ vaṭṭati, mama paṇṇasālā uklāpā paribhaṇḍaṃ kātuṃ vaṭṭatīti paṭhamataraṃ ārocitepi eseva nayo.

327

Sādhu sādhu, anuruddhā ti bhagavā heṭṭhā na ca mayaṃ, bhante, piṇḍakena kilamimhāti vutte na sādhukāramadāsi. Kasmā? Ayañ hi kabaḷīkāro āhāro nāma imesaṃ sattānaṃ apāyalokepi devamanussalokepi āciṇṇasamāciṇṇova. Ayaṃ pana lokasannivāso yebhuyyena vivādapakkhando, apāyaloke devamanussalokepi ime sattā paṭiviruddhā eva, etesaṃ sāmaggikālo dullabho, kadācideva hotīti samaggavāsassa dullabhattā idha bhagavā sādhukāramadāsi. Idāni tesaṃ appamādalakkhaṇaṃ pucchanto kacci pana vo, anuruddhā tiādimāha. Tattha vo ti nipātamattaṃ paccattavacanaṃ vā, kacci tumheti attho. Amhākan ti amhesu tīsu janesu. Piṇḍāya paṭikkamatī ti gāme piṇḍāya caritvā paccāgacchati. Avakkārapātin ti atirekapiṇḍapātaṃ apanetvā ṭhapanatthāya ekaṃ samuggapātiṃ dhovitvā ṭhapeti.

Yo pacchā ti te kira therā na ekatova bhikkhācāraṃ pavisanti, phalasamāpattiratā hete. Pātova sarīrappaṭijagganaṃ katvā vattappaṭipattiṃ pūretvā senāsanaṃ pavisitvā kālaparicchedaṃ katvā phalasamāpattiṃ appetvā nisīdanti. Tesu yo paṭhamataraṃ nisinno attano kālaparicchedavasena paṭhamataraṃ uṭṭhāti; so piṇḍāya caritvā paṭinivatto bhattakiccaṭṭhānaṃ āgantvā jānāti – “dve bhikkhū pacchā, ahaṃ paṭhamataraṃ āgato”ti. Atha pattaṃ pidahitvā āsanapaññāpanādīni katvā yadi patte paṭivisamattameva hoti, nisīditvā bhuñjati. Yadi atirekaṃ hoti, avakkārapātiyaṃ pakkhipitvā pātiṃ pidhāya bhuñjati. Katabhattakicco pattaṃ dhovitvā vodakaṃ katvā thavikāya osāpetvā pattacīvaraṃ gahetvā attano vasanaṭṭhānaṃ pavisati. Dutiyopi āgantvāva jānāti – “eko paṭhamaṃ āgato, eko pacchato”ti. So sace patte bhattaṃ pamāṇameva hoti, bhuñjati. Sace mandaṃ, avakkārapātito gahetvā bhuñjati. Sace atirekaṃ hoti, avakkārapātiyaṃ pakkhipitvā pamāṇameva bhuñjitvā purimatthero viya vasanaṭṭhānaṃ pavisati. Tatiyopi āgantvāva jānāti – “dve paṭhamaṃ āgatā, ahaṃ pacchato”ti. Sopi dutiyatthero viya bhuñjitvā katabhattakicco pattaṃ dhovitvā vodakaṃ katvā thavikāya osāpetvā āsanāni ukkhipitvā paṭisāmeti; pānīyaghaṭe vā paribhojanīyaghaṭe vā avasesaṃ udakaṃ chaḍḍetvā ghaṭe nikujjitvā avakkārapātiyaṃ sace avasesabhattaṃ hoti, taṃ vuttanayena jahitvā pātiṃ dhovitvā paṭisāmeti; bhattaggaṃ sammajjati. Tato kacavaraṃ chaḍḍetvā sammajjaniṃ ukkhipitvā upacikāhi muttaṭṭhāne ṭhapetvā pattacīvaramādāya vasanaṭṭhānaṃ pavisati. Idaṃ therānaṃ bahivihāre araññe bhattakiccakaraṇaṭṭhāne bhojanasālāyaṃ vattaṃ. Idaṃ sandhāya, “yo pacchā”tiādi vuttaṃ.

Yo passatī tiādi pana nesaṃ antovihāre vattanti veditabbaṃ. Tattha vaccaghaṭan ti ācamanakumbhiṃ. Rittan ti rittakaṃ. Tucchan ti tass’eva vevacanaṃ. Avisayhan ti ukkhipituṃ asakkuṇeyyaṃ, atibhāriyaṃ. Hatthavikārenā ti hatthasaññāya. Te kira pānīyaghaṭādīsu yaṃkiñci tucchakaṃ gahetvā pokkharaṇiṃ gantvā anto ca bahi ca dhovitvā udakaṃ parissāvetvā tīre ṭhapetvā aññaṃ bhikkhuṃ hatthavikārena āmantenti, odissa vā anodissa vā saddaṃ na karonti. Kasmā odissa saddaṃ na karonti? Taṃ bhikkhuṃ saddo bādheyyāti. Kasmā anodissa saddaṃ na karonti? Anodissa sadde dinne, “ahaṃ pure, ahaṃ pure”ti dvepi nikkhameyyuṃ, tato dvīhi kattabbakamme tatiyassa kammacchedo bhaveyya. Saṃyatapadasaddo pana hutvā aparassa bhikkhuno divāṭṭhānasantikaṃ gantvā tena diṭṭhabhāvaṃ ñatvā hatthasaññaṃ karoti, tāya saññāya itaro āgacchati, tato dve janā hatthena hatthaṃ saṃsibbantā dvīsu hatthesu ṭhapetvā upaṭṭhapenti. Taṃ sandhāyāha – “hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhapemā”ti.

Pañcāhikaṃ kho panā ti cātuddase pannarase aṭṭhamiyanti idaṃ tāva pakatidhammassavanameva, taṃ akhaṇḍaṃ katvā pañcame pañcame divase dve therā nātivikāle nhāyitvā anuruddhattherassa vasanaṭṭhānaṃ gacchanti. Tattha tayopi nisīditvā tiṇṇaṃ piṭakānaṃ aññatarasmiṃ aññamaññaṃ pañhaṃ pucchanti, aññamaññaṃ vissajjenti, tesaṃ evaṃ karontānaṃyeva aruṇaṃ uggacchati. Taṃ sandhāyetaṃ vuttaṃ. Ettāvatā therena Bhagavatā appamādalakkhaṇaṃ pucchitena pamādaṭṭhānesuyeva appamādalakkhaṇaṃ vissajjitaṃ hoti. Aññesañhi bhikkhūnaṃ bhikkhācāraṃ pavisanakālo, nikkhamanakālo, nivāsanaparivattanaṃ, cīvarapārupanaṃ, antogāme piṇḍāya caraṇaṃ dhammakathanaṃ, anumodanaṃ, gāmato nikkhamitvā bhattakiccakaraṇaṃ, pattadhovanaṃ, pattaosāpanaṃ, pattacīvarapaṭisāmananti papañcakaraṇaṭṭhānāni etāni. Tasmā thero amhākaṃ ettakaṃ ṭhānaṃ muñcitvā pamādakālo nāma natthīti dassento pamādaṭṭhānesuyeva appamādalakkhaṇaṃ vissajjesi.

328

Ath’assa bhagavā sādhukāraṃ datvā paṭhamajjhānaṃ pucchanto puna atthi pana vo tiādimāha. Tattha uttari manussadhammā ti manussadhammato uttari. Alamariyañāṇadassanaviseso ti ariyabhāvakaraṇasamattho ñāṇaviseso. Kiñhi no siyā, bhante ti kasmā, bhante, nādhigato bhavissati, adhigatoyevāti. Yāva devā ti yāva eva.

329

Evaṃ paṭhamajjhānādhigame byākate dutiyajjhānādīni pucchanto etassa pana vo tiādimāha. Tattha samatikkamāyā ti samatikkamatthāya. Paṭippassaddhiyā ti paṭippassaddhatthāya. Sesaṃ sabbattha vuttanayen’eva veditabbaṃ. Pacchimapañhe pana lokuttarañāṇadassanavasena adhigataṃ nirodhasamāpattiṃ pucchanto alamariyañāṇadassanaviseso ti āha. Theropi pucchānurūpeneva byākāsi. Tattha yasmā vedayitasukhato avedayitasukhaṃ santataraṃ paṇītataraṃ hoti, tasmā aññaṃ phāsuvihāraṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassāmā ti āha.

330

Dhammiyā kathāyā ti sāmaggirasānisaṃsappaṭisaṃyuttāya dhammiyā kathāya. Sabbepi te catūsu saccesu pariniṭṭhitakiccā, tena tesaṃ paṭivedhatthāya kiñci kathetabbaṃ natthi. Sāmaggirasena pana ayañca ayañca ānisaṃsoti sāmaggirasānisaṃsameva nesaṃ bhagavā kathesi. Bhagavantaṃ anusaṃyāyitvā ti anugantvā. Te kira bhagavato pattacīvaraṃ gahetvā thokaṃ agamaṃsu, atha bhagavā vihārassa pariveṇapariyantaṃ gatakāle, “āharatha me pattacīvaraṃ, tumhe idh’eva tiṭṭhathā”ti pakkāmi. Tato paṭinivattitvā ti tato ṭhitaṭṭhānato nivattitvā. Kiṃ nu kho mayaṃ āyasmato ti bhagavantaṃ nissāya pabbajjādīni adhigantvāpi attano guṇakathāya aṭṭiyamānā adhigamappicchatāya āhaṃsu. Imāsañca imāsañcā ti paṭhamajjhānādīnaṃ lokiyalokuttarānaṃ. Cetasā ceto paricca vidito ti ajja me āyasmanto lokiyasamāpattiyā vītināmesuṃ, ajja lokuttarāyāti evaṃ cittena cittaṃ paricchinditvā viditaṃ. Devatāpi me ti, bhante anuruddha, ajja ayyo nandiyatthero, ajja ayyo kimilatthero imāya ca imāya ca samāpattiyā vītināmesīti evamārocesunti attho. Pañhābhipuṭṭhenā ti tampi mayā sayaṃ viditanti vā devatāhi ārocitanti vā ettakeneva mukhaṃ me sajjanti kathaṃ samuṭṭhāpetvā apuṭṭheneva me na kathitaṃ. Bhagavatā pana pañhābhipuṭṭhena pañhaṃ abhipucchitena satā byākataṃ, tatra me kiṃ na rocathāti āha.

331

Dīgho ti “maṇi māṇivaro dīgho, atho serīsako sahā”ti (dī. ni. 3.293) evaṃ āgato aṭṭhavīsatiyā yakkhasenāpatīnaṃ abbhantaro eko devarājā. Parajano ti tass’eva yakkhassa nāmaṃ. Yena bhagavā tenupasaṅkamī ti so kira vessavaṇena pesito etaṃ ṭhānaṃ gacchanto bhagavantaṃ sayaṃ pattacīvaraṃ gahetvā giñjakāvasathato gosiṅgasālavanassa antare disvā bhagavā attanā pattacīvaraṃ gahetvā gosiṅgasālavane tiṇṇaṃ kulaputtānaṃ santikaṃ gacchati. Ajja mahatī dhammadesanā bhavissati. Mayāpi tassā desanāya bhāginā bhavitabbanti adissamānena kāyena satthu padānupadiko gantvā avidūre ṭhatvā dhammaṃ sutvā satthari gacchantepi na gato, – “ime therā kiṃ karissantī”ti dassanatthaṃ pana tattheva ṭhito. Atha te dve there anuruddhattheraṃ paliveṭhente disvā, – “ime therā bhagavantaṃ nissāya pabbajjādayo sabbaguṇe adhigantvāpi bhagavatova maccharāyanti, na sahanti, ativiya nilīyanti paṭicchādenti, na dāni tesaṃ paṭicchādetuṃ dassāmi, pathavito yāva brahmalokā etesaṃ guṇe pakāsessāmī”ti cintetvā yena bhagavā tenupasaṅkami.

Lābhā vata, bhante ti ye, bhante, vajjiraṭṭhavāsino bhagavantañca ime ca tayo kulaputte passituṃ labhanti, vandituṃ labhanti, deyyadhammaṃ dātuṃ labhanti, dhammaṃ sotuṃ labhanti, tesaṃ lābhā, bhante, vajjīnanti attho. Saddaṃ sutvā ti so kira attano yakkhānubhāvena mahantaṃ saddaṃ katvā sakalaṃ vajjiraṭṭhaṃ ajjhottharanto taṃ vācaṃ nicchāresi. Tena cassa tesu rukkhapabbatādīsu adhivatthā bhummā devatā saddaṃ assosuṃ. Taṃ sandhāya vuttaṃ – “saddaṃ sutvā”ti. Anussāvesun ti mahantaṃ saddaṃ sutvā sāvesuṃ. Esa nayo sabbattha. Yāva brahmalokā ti yāva akaniṭṭhabrahmalokā. Tañcepi kulan ti, “amhākaṃ kulato nikkhamitvā ime kulaputtā pabbajitā evaṃ sīlavanto guṇavanto ācārasampannā kalyāṇadhammā”ti evaṃ tañcepi kulaṃ ete tayo kulaputte pasannacittaṃ anussareyyāti evaṃ sabbattha attho daṭṭhabbo. Iti bhagavā yathānusandhināva desanaṃ niṭṭhapesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷagosiṅgasuttavaṇṇanā niṭṭhitā.

2. Mahāgosiṅgasuttavaṇṇanā

332

Evaṃ me sutan ti mahāgosiṅgasuttaṃ. Tattha gosiṅgasālavanadāye ti idaṃ vasanaṭṭhānadassanatthaṃ vuttaṃ. Aññesu hi suttesu, “sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme”ti evaṃ paṭhamaṃ gocaragāmaṃ dassetvā pacchā vasanaṭṭhānaṃ dasseti. Imasmiṃ pana mahāgosiṅgasutte bhagavato gocaragāmo anibandho, kocideva gocaragāmo bhavissati. Tasmā vasanaṭṭhānameva paridīpitaṃ. Araññanidānakaṃ nāmetaṃ suttanti. Sambahulehī ti bahukehi. Abhiññātehi abhiññātehī ti sabbattha vissutehi pākaṭehi. Therehi sāvakehi saddhin ti pātimokkhasaṃvarādīhi thirakārakeheva dhammehi samannāgatattā therehi, savanante jātattā sāvakehi saddhiṃ ekato. Idāni te there sarūpato dassento, āyasmatā ca sāriputtenā tiādimāha. Tatthāyasmā sāriputto attano sīlādīhi guṇehi buddhasāsane abhiññāto. Cakkhumantānaṃ gaganamajjhe ṭhito sūriyo viya cando viya, samuddatīre ṭhitānaṃ sāgaro viya ca pākaṭo paññāto. Na kevalañcassa imasmiṃ sutte āgataguṇavaseneva mahantatā veditabbā, ito aññesaṃ dhammadāyādasuttaṃ anaṅgaṇasuttaṃ sammādiṭṭhisuttaṃ sīhanādasuttaṃ rathavinītaṃ mahāhatthipadopamaṃ mahāvedallaṃ cātumasuttaṃ dīghanakhaṃ anupadasuttaṃ sevitabbāsevitabbasuttaṃ saccavibhaṅgasuttaṃ piṇḍapātapārisuddhi sampasādanīyaṃ saṅgītisuttaṃ dasuttarasuttaṃ pavāraṇāsuttaṃ (saṃ. ni. 1.215 ādayo) susimasuttaṃ therapañhasuttaṃ mahāniddeso paṭisambhidāmaggo therasīhanādasuttaṃ abhinikkhamanaṃ etadagganti imesampi suttānaṃ vasena therassa mahantatā veditabbā. Etadaggasmiñhi, “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yad idaṃ sāriputto”ti (a. ni. 1.188-189) vuttaṃ.

Mahāmoggallāno pi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa anumānasuttaṃ, cūḷataṇhāsaṅkhayasuttaṃ māratajjaniyasuttaṃ pāsādakampanaṃ sakalaṃ iddhipādasaṃyuttaṃ nandopanandadamanaṃ yamakapāṭihāriyakāle devalokagamanaṃ vimānavatthu petavatthu therassa abhinikkhamanaṃ etadagganti imesampi vasena mahantabhāvo veditabbo. Etadaggasmiñhi, “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yad idaṃ mahāmoggallāno”ti (a. ni. 1.190) vuttaṃ.

Mahākassapo pi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa cīvaraparivattanasuttaṃ jiṇṇacīvarasuttaṃ (saṃ. ni. 2.154 ādayo) candopamaṃ sakalaṃ kassapasaṃyuttaṃ mahāariyavaṃsasuttaṃ therassa abhinikkhamanaṃ etadagganti imesampi vasena mahantabhāvo veditabbo. Etadaggasmiñhi, “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yad idaṃ mahākassapo”ti (a. ni. 1.191) vuttaṃ.

Anuruddhatthero pi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa cūḷagosiṅgasuttaṃ naḷakapānasuttaṃ anuttariyasuttaṃ upakkilesasuttaṃ anuruddhasaṃyuttaṃ mahāpurisavitakkasuttaṃ therassa abhinikkhamanaṃ etadagganti imesampi vasena mahantabhāvo veditabbo. Etadaggasmiñhi, “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dibbacakkhukānaṃ yad idaṃ anuruddho”ti (a. ni. 1.192) vuttaṃ.

Āyasmatā ca revatenā ti ettha pana dve revatā khadiravaniyarevato ca kaṅkhārevato ca. Tattha khadiravaniyarevato dhammasenāpatittherassa kaniṭṭhabhātiko, na so idha adhippeto. “Akappiyo guḷo, akappiyā muggā”ti (mahāva. 272) evaṃ kaṅkhābahulo pana thero idha revatoti adhippeto. Sopi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa abhinikkhamanenapi etadaggenapi mahantabhāvo veditabbo. Etadaggasmiñhi, “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ jhāyīnaṃ yad idaṃ kaṅkhārevato”ti (a. ni. 1.204) vuttaṃ.

Ānandatthero pi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa sekkhasuttaṃ bāhitikasuttaṃ āneñjasappāyaṃ gopakamoggallānaṃ bahudhātukaṃ cūḷasuññataṃ mahāsuññataṃ acchariyabbhutasuttaṃ bhaddekarattaṃ mahānidānaṃ mahāparinibbānaṃ subhasuttaṃ cūḷaniyalokadhātusuttaṃ abhinikkhamanaṃ etadagganti imesampi vasena mahantabhāvo veditabbo. Etadaggasmiñhi, “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yad idaṃ ānando”ti (a. ni. 1.219-223) vuttaṃ.

Aññehi ca abhiññātehi abhiññātehī ti na kevalañca eteheva, aññehi ca mahāguṇatāya pākaṭehi abhiññātehi bahūhi therehi sāvakehi saddhiṃ bhagavā gosiṅgasālavanadāye viharatīti attho. Āyasmā hi sāriputto sayaṃ mahāpañño aññepi bahū mahāpaññe bhikkhū gahetvā tadā dasabalaṃ parivāretvā vihāsi. Āyasmā mahāmoggallāno sayaṃ iddhimā, āyasmā mahākassapo sayaṃ dhutavādo, āyasmā anuruddho sayaṃ dibbacakkhuko, āyasmā revato sayaṃ jhānābhirato, āyasmā ānando sayaṃ bahussuto aññepi bahū bahussute bhikkhū gahetvā tadā dasabalaṃ parivāretvā vihāsi, evaṃ tadā ete ca aññe ca abhiññātā mahātherā tiṃsasahassamattā bhikkhū dasabalaṃ parivāretvā vihariṃsūti veditabbā.

Paṭisallānā vuṭṭhito ti phalasamāpattivivekato vuṭṭhito. Yenāyasmā mahākassapo tenupasaṅkamī ti thero kira paṭisallānā vuṭṭhito pacchimalokadhātuṃ olokento vanante kīḷantassa mattakhattiyassa kaṇṇato patamānaṃ kuṇḍalaṃ viya, saṃharitvā samugge pakkhipamānaṃ rattakambalaṃ viya, maṇināgadantato patamānaṃ satasahassagghanikaṃ suvaṇṇapātiṃ viya ca atthaṃ gacchamānaṃ paripuṇṇapaṇṇāsayojanaṃ sūriyamaṇḍalaṃ addasa. Tadanantaraṃ pācīnalokadhātuṃ olokento nemiyaṃ gahetvā parivattayamānaṃ rajatacakkaṃ viya, rajatakūṭato nikkhamantaṃ khīradhārāmaṇḍaṃ viya, sapakkhe papphoṭetvā gaganatale pakkhandamānaṃ setahaṃsaṃ viya ca meghavaṇṇāya samuddakucchito uggantvā pācīnacakkavāḷapabbatamatthake sasalakkhaṇappaṭimaṇḍitaṃ ekūnapaṇṇāsayojanaṃ candamaṇḍalaṃ addasa. Tato sālavanaṃ olokesi. Tasmiñhi samaye sālarukkhā mūlato paṭṭhāya yāva aggā sabbapāliphullā dukūlapārutā viya, muttākalāpavinaddhā viya ca virociṃsu. Bhūmitalaṃ pupphasantharapūjāya paṭimaṇḍitaṃ viya, tattha tattha nipatantena pupphareṇunā lākhārasena siñcamānaṃ viya ca ahosi. Bhamaramadhukaragaṇā kusumareṇumadamattā upagāyamānā viya vanantaresu vicaranti. Tadā ca uposathadivasova hoti. Atha thero, “kāya nu kho ajja ratiyā vītināmessāmī”ti cintesi, ariyasāvakā ca nāma piyadhammassavanā honti. Ath’assa etad ahosi – “ajja mayhaṃ jeṭṭhabhātikassa dhammasenāpatittherassa santikaṃ gantvā dhammaratiyā vītināmessāmī”ti. Gacchanto pana ekakova agantvā “mayhaṃ piyasahāyaṃ mahākassapattheraṃ gahetvā gamissāmī”ti nisinnaṭṭhānato vuṭṭhāya cammakhaṇḍaṃ papphoṭetvā yenāyasmā mahākassapo tenupasaṅkami.

Evamāvusoti kho āyasmā mahākassapo ti theropi yasmā piyadhammassavanova ariyasāvako, tasmā tassa vacanaṃ sutvā gacchāvuso, tvaṃ, mayhaṃ sīsaṃ vā rujjati piṭṭhi vāti kiñci lesāpadesaṃ akatvā tuṭṭhahadayova, “evamāvuso”tiādimāha. Paṭissutvā ca nisinnaṭṭhānato vuṭṭhāya cammakhaṇḍaṃ papphoṭetvā mahāmoggallānaṃ anubandhi. Tasmiṃ samaye dve mahātherā paṭipāṭiyā ṭhitāni dve candamaṇḍalāni viya, dve sūriyamaṇḍalāni viya, dve chaddantanāgarājāno viya, dve sīhā viya, dve byagghā viya ca virociṃsu. Anuruddhattheropi tasmiṃ samaye divāṭṭhāne nisinno dve mahāthere sāriputtattherassa santikaṃ gacchante disvā pacchimalokadhātuṃ olokento sūriyaṃ vanantaṃ pavisantaṃ viya, pācīnalokadhātuṃ olokento candaṃ vanantato uggacchantaṃ viya, sālavanaṃ olokento sabbapāliphullameva sālavanañca disvā ajja uposathadivaso, ime ca me jeṭṭhabhātikā dhammasenāpatissa santikaṃ gacchanti, mahantena dhammassavanena bhavitabbaṃ, ahampi dhammassavanassa bhāgī bhavissāmīti nisinnaṭṭhānato vuṭṭhāya cammakhaṇḍaṃ papphoṭetvā mahātherānaṃ padānupadiko hutvā nikkhami. Tena vuttaṃ – “atha kho āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca anuruddho yenāyasmā sāriputto tenupasaṅkamiṃsū”ti. Upasaṅkamiṃsū ti. Paṭipāṭiyā ṭhitā tayo candā viya, sūriyā viya, sīhā viya ca virocamānā upasaṅkamiṃsu.

333

Evaṃ upasaṅkamante pana te mahāthere āyasmā ānando attano divāṭṭhāne nisinnoyeva disvā, “ajja mahantaṃ dhammassavanaṃ bhavissati, mayāpi tassa bhāginā bhavitabbaṃ, na kho pana ekakova gamissāmi, mayhaṃ piyasahāyampi revatattheraṃ gahetvā gamissāmī”ti sabbaṃ mahāmoggallānassa mahākassapassa anuruddhassa upasaṅkamane vuttanayen’eva vitthārato veditabbaṃ. Iti te dve janā paṭipāṭiyā ṭhitā dve candā viya, sūriyā viya, sīhā viya ca virocamānā upasaṅkamiṃsu. Tena vuttaṃ – “addasā kho āyasmā sāriputto”tiādi. Disvāna āyasmantaṃ ānandaṃ etadavocā ti dūratova disvā anukkamena kathāupacāraṃ sampattametaṃ, “etu kho āyasmā”tiādivacanaṃ avoca. Ramaṇīyaṃ, āvuso ti ettha duvidhaṃ rāmaṇeyyakaṃ vanarāmaṇeyyakaṃ puggalarāmaṇeyyakañca. Tattha vanaṃ nāma nāgasalaḷasālacampakādīhi sañchannaṃ hoti bahalacchāyaṃ pupphaphalūpagaṃ vividharukkhaṃ udakasampannaṃ gāmato nissaṭaṃ, idaṃ vanarāmaṇeyyakaṃ nāma. Yaṃ sandhāya vuttaṃ –

“Ramaṇīyāni araññāni, yattha na ramatī jano;
Vītarāgā ramissanti, na te kāmagavesino”ti. (dha. pa. 99);

Vanaṃ pana sacepi ujjaṅgale hoti nirudakaṃ viralacchāyaṃ kaṇṭakasamākiṇṇaṃ, buddhādayopettha ariyā viharanti, idaṃ puggalarāmaṇeyyakaṃ nāma. Yaṃ sandhāya vuttaṃ –

“Gāme vā yadi vāraññe, ninne vā yadi vā thale;
Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakan” ti. (dha. pa. 98);

Idha pana taṃ duvidhampi labbhati. Tadā hi gosiṅgasālavanaṃ sabbapāliphullaṃ hoti kusumagandhasugandhaṃ, sadevake cettha loke aggapuggalo sammāsambuddho tiṃsasahassamattehi abhiññātabhikkhūhi saddhiṃ viharati. Taṃ sandhāya vuttaṃ – “ramaṇīyaṃ, āvuso ānanda, gosiṅgasālavanan” ti.

Dosinā ti dosāpagatā, abbhaṃ mahikā dhūmo rajo rāhūti imehi pañcahi upakkilesehi virahitāti vuttaṃ hoti. Sabbapāliphullā ti sabbattha pāliphullā, mūlato paṭṭhāya yāva aggā apupphitaṭṭhānaṃ nāma natthi. Dibbā maññe gandhā sampavantī ti dibbā mandārapupphakoviḷārapāricchattakacandanacuṇṇagandhā viya samantā pavāyanti, sakkasuyāsantusitanimmānaratiparanimmitamahābrahmānaṃ otiṇṇaṭṭhānaṃ viya vāyantīti vuttaṃ hoti.

Kathaṃrūpena, āvuso ānandā ti ānandatthero tesaṃ pañcannaṃ therānaṃ saṅghanavakova. Kasmā thero taṃyeva paṭhamaṃ pucchatīti? Mamāyitattā. Te hi dve therā aññamaññaṃ mamāyiṃsu. Sāriputtatthero, “mayā kattabbaṃ satthu upaṭṭhānaṃ karotī”ti ānandattheraṃ mamāyi. Ānandatthero bhagavato sāvakānaṃ aggoti sāriputtattheraṃ mamāyi, kuladārake pabbājetvā sāriputtattherassa santike upajjhaṃ gaṇhāpesi. Sāriputtattheropi tatheva akāsi. Evaṃ ekamekena attano pattacīvaraṃ datvā pabbājetvā upajjhaṃ gaṇhāpitāni pañca bhikkhusatāni ahesuṃ. Āyasmā ānando paṇītāni cīvarādīnipi labhitvā therasseva deti.

Eko kira brāhmaṇo cintesi – “buddharatanassa ca saṅgharatanassa ca pūjā paññāyati, kathaṃ nu kho dhammaratanaṃ pūjitaṃ nāma hotī”ti? So bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchi. Bhagavā āha – “sacesi, brāhmaṇa, dhammaratanaṃ pūjitukāmo, ekaṃ bahussutaṃ pūjehī”ti bahussutaṃ, bhante, ācikkhathāti bhikkhusaṅghaṃ pucchati. So bhikkhusaṅghaṃ upasaṅkamitvā bahussutaṃ, bhante, ācikkhathāti āha. Ānandatthero brāhmaṇāti. Brāhmaṇo theraṃ sahassagghanikena cīvarena pūjesi. Thero taṃ gahetvā bhagavato santikaṃ agamāsi. Bhagavā “kuto, ānanda, laddhan” ti āha. Ekena, bhante, brāhmaṇena dinnaṃ, idaṃ panāhaṃ āyasmato sāriputtassa dātukāmoti. Dehi, ānandāti. Cārikaṃ pakkanto, bhanteti. Āgatakāle dehīti. Sikkhāpadaṃ, bhante, paññattanti. Kadā pana sāriputto āgamissatīti? Dasāhamattena, bhanteti. “Anujānāmi, ānanda, dasāhaparamaṃ atirekacīvaraṃ nikkhipitun” ti (pārā. 461; mahāva. 347) sikkhāpadaṃ paññapesi. Sāriputtattheropi tatheva yaṃkiñci manāpaṃ labhati, taṃ ānandattherassa deti. Evaṃ te therā aññamaññaṃ mamāyiṃsu, iti mamāyitattā paṭhamaṃ pucchi.

Api ca anumatipucchā nāmesā khuddakato paṭṭhāya pucchitabbā hoti. Tasmā thero cintesi – “ahaṃ paṭhamaṃ ānandaṃ pucchissāmi, ānando attano paṭibhānaṃ byākarissati. Tato revataṃ, anuruddhaṃ, mahākassapaṃ, mahāmoggallānaṃ pucchissāmi. Mahāmoggallāno attano paṭibhānaṃ byākarissati. Tato pañcapi therā maṃ pucchissanti, ahampi attano paṭibhānaṃ byākarissāmī”ti. Ettāvatāpi ayaṃ dhammadesanā sikhāppattā vepullappattā na bhavissati, atha mayaṃ sabbepi dasabalaṃ upasaṅkamitvā pucchissāma, satthā sabbaññutaññāṇena byākarissati. Ettāvatā ayaṃ dhammadesanā sikhāppattā vepullappattā bhavissati. Yathā hi janapadamhi uppanno aṭṭo gāmabhojakaṃ pāpuṇāti, tasmiṃ nicchituṃ asakkonte janapadabhojakaṃ pāpuṇāti, tasmiṃ asakkonte mahāvinicchayaamaccaṃ, tasmiṃ asakkonte senāpatiṃ, tasmiṃ asakkonte uparājaṃ, tasmiṃ vinicchituṃ asakkonte rājānaṃ pāpuṇāti, raññā vinicchitakālato paṭṭhāya aṭṭo aparāparaṃ na sañcarati, rājavacaneneva chijjati. Evamevaṃ ahañhi paṭhamaṃ ānandaṃ pucchissāmi…pe… atha mayaṃ sabbepi dasabalaṃ upasaṅkamitvā pucchissāma, satthā sabbaññutaññāṇena byākarissati. Ettāvatā ayaṃ dhammadesanā sikhāppattā vepullappattā bhavissati. Evaṃ anumatipucchaṃ pucchanto thero paṭhamaṃ ānandattheraṃ pucchi.

Bahussuto hotī ti bahu assa sutaṃ hoti, navaṅgaṃ satthusāsanaṃ pāḷianusandhipubbāparavasena uggahitaṃ hotīti attho. Sutadharo ti sutassa ādhārabhūto. Yassa hi ito gahitaṃ ito palāyati, chiddaghaṭe udakaṃ viya na tiṭṭhati, parisamajjhe ekaṃ suttaṃ vā jātakaṃ vā kathetuṃ vā vācetuṃ vā na sakkoti, ayaṃ na sutadharo nāma. Yassa pana uggahitaṃ buddhavacanaṃ uggahitakālasadisameva hoti, dasapi vīsatipi vassāni sajjhāyaṃ akarontassa na nassati, ayaṃ sutadharo nāma. Sutasannicayo ti sutassa sannicayabhūto. Yathā hi sutaṃ hadayamañjūsāya sannicitaṃ silāyaṃ lekhā viya, suvaṇṇaghaṭe pakkhittasīhavasā viya ca ajjhosāya tiṭṭhati, ayaṃ sutasannicayo nāma. Dhātā ti ṭhitā paguṇā. Ekaccassa hi uggahitaṃ buddhavacanaṃ dhātaṃ paguṇaṃ niccalitaṃ na hoti, asukasuttaṃ vā jātakaṃ vā kathehīti vutte sajjhāyitvā saṃsanditvā samanuggāhitvā jānissāmīti vadati. Ekaccassa dhātaṃ paguṇaṃ bhavaṅgasotasadisaṃ hoti, asukasuttaṃ vā jātakaṃ vā kathehīti vutte uddharitvā tameva katheti. Taṃ sandhāya vuttaṃ “dhātā”ti.

Vacasā paricitā ti suttadasaka-vaggadasaka-paṇṇāsadasakānaṃ vasena vācāya sajjhāyitā. Manasānupekkhitā ti cittena anupekkhitā, yassa vācāya sajjhāyitaṃ buddhavacanaṃ manasā cintentassa tattha tattha pākaṭaṃ hoti. Mahādīpaṃ jāletvā ṭhitassa rūpagataṃ viya paññāyati. Taṃ sandhāya vuttaṃ – “vacasā paricitā manasānupekkhitā”ti. Diṭṭhiyā suppaṭividdhā ti atthato ca kāraṇato ca paññāya suppaṭividdhā. Parimaṇḍalehi padabyañjanehī ti ettha padameva atthassa byañjanato padabyañjanaṃ, taṃ akkharapāripūriṃ katvā dasavidhabyañjanabuddhiyo aparihāpetvā vuttaṃ parimaṇḍalaṃ nāma hoti, evarūpehi padabyañjanehīti attho. Api ca yo bhikkhu parisati dhammaṃ desento suttaṃ vā jātakaṃ vā nikkhapitvā aññaṃ upārambhakaraṃ suttaṃ āharati, tassa upamaṃ katheti, tadatthaṃ ohāreti, evamidaṃ gahetvā ettha khipanto ekapasseneva pariharanto kālaṃ ñatvā vuṭṭhahati. Nikkhittasuttaṃ pana nikkhattamattameva hoti, tassa kathā aparimaṇḍalā nāma hoti. Yo pana suttaṃ vā jātakaṃ vā nikkhipitvā bahi ekapadampi agantvā pāḷiyā anusandhiñca pubbāparañca amakkhento ācariyehi dinnanaye ṭhatvā tulikāya paricchindanto viya, gambhīramātikāya udakaṃ pesento viya, padaṃ koṭṭento sindhavājānīyo viya gacchati, tassa kathā parimaṇḍalā nāma hoti. Evarūpiṃ kathaṃ sandhāya – “parimaṇḍalehi padabyañjanehī”ti vuttaṃ.

Anuppabandhehī ti ettha yo bhikkhu dhammaṃ kathento suttaṃ vā jātakaṃ vā ārabhitvā āraddhakālato paṭṭhāya turitaturito araṇiṃ manthento viya, uṇhakhādanīyaṃ khādanto viya, pāḷiyā anusandhipubbāparesu gahitaṃ gahitameva aggahitaṃ aggahitameva ca katvā purāṇapaṇṇantaresu caramānaṃ godhaṃ uṭṭhapento viya tattha tattha paharanto osāpento ohāya gacchati. Yopi dhammaṃ kathento kālena sīghaṃ kālena dandhaṃ kālena mahāsaddaṃ kālena khuddakasaddaṃ karoti. Yathā petaggi kālena jalati, kālena nibbāyati, evameva idha petaggidhammakathiko nāma hoti, parisāya uṭṭhātukāmāya punappunaṃ ārabhati. Yopi kathento tattha tattha vitthāyati, nitthunanto kandanto viya katheti, imesaṃ sabbesampi kathā appabandhā nāma hoti. Yo pana suttaṃ ārabhitvā ācariyehi dinnanaye ṭhito acchinnadhāraṃ katvā nadīsotaṃ viya pavatteti, ākāsagaṅgato bhassamānaṃ udakaṃ viya nirantaraṃ kathaṃ pavatteti, tassa kathā anuppabandhā hoti. Taṃ sandhāya vuttaṃ “anuppabandhehī”ti. Anusayasamugghātāyā ti sattannaṃ anusayānaṃ samugghātatthāya. Evarūpenā ti evarūpena bahussutena bhikkhunā tathārūpeneva bhikkhusatena bhikkhusahassena vā saṅghāṭikaṇṇena vā saṅghāṭikaṇṇaṃ, pallaṅkena vā pallaṅkaṃ āhacca nisinnena gosiṅgasālavanaṃ sobheyya. Iminā nayena sabbavāresu attho veditabbo.

334

Paṭisallānaṃ assa ārāmoti paṭisallānārāmo. Paṭisallāne ratoti paṭisallānarato.

335

Sahassaṃ lokānan ti sahassaṃ lokadhātūnaṃ. Ettakañhi therassa dhuvasevanaṃ āvajjanapaṭibaddhaṃ, ākaṅkhamāno pana thero anekānipi cakkavāḷasahassāni voloketiyeva. Uparipāsādavaragato ti sattabhūmakassa vā navabhūmakassa vā pāsādavarassa upari gato. Sahassaṃ nemimaṇḍalānaṃ volokeyyā ti pāsādapariveṇe nābhiyā patiṭṭhitānaṃ nemivaṭṭiyā nemivaṭṭiṃ āhacca ṭhitānaṃ nemimaṇḍalānaṃ sahassaṃ vātapānaṃ vivaritvā olokeyya, tassa nābhiyopi pākaṭā honti, arāpi arantarānipi nemiyopi. Evameva kho, āvuso ti, āvuso, evaṃ ayampi dibbacakkhuko bhikkhu dibbena cakkhunā atikkantamānusakena sahassaṃ lokānaṃ voloketi. Tassa pāsāde ṭhitapurisassa cakkanābhiyo viya cakkavāḷasahasse sinerusahassaṃ pākaṭaṃ hoti. Arā viya dīpā pākaṭā honti. Arantarāni viya dīpaṭṭhitamanussā pākaṭā honti. Nemiyo viya cakkavāḷapabbatā pākaṭā honti.

336

Āraññiko ti samādiṇṇaaraññadhutaṅgo. Sesapadesupi eseva nayo.

337

No ca saṃsādentī ti na osādenti. Sahetukañhi sakāraṇaṃ katvā pañhaṃ pucchituṃ vissajjitumpi asakkonto saṃsādeti nāma. Evaṃ na karontīti attho. Pavattinī hotī ti nadīsotodakaṃ viya pavattati.

338

Yāya vihārasamāpattiyā ti yāya lokiyāya vihārasamāpattiyā, yāya lokuttarāya vihārasamāpattiyā.

339

Sādhu sādhu sāriputtā ti ayaṃ sādhukāro ānandattherassa dinno. Sāriputtattherena pana saddhiṃ bhagavā ālapati. Esa nayo sabbattha. Yathā taṃ ānandovā ti yathā ānandova sammā byākaraṇamāno byākareyya, evaṃ byākataṃ ānandena attano anucchavikameva, ajjhāsayānurūpameva byākatanti attho. Ānandatthero hi attanāpi bahussuto, ajjhāsayopissa evaṃ hoti – “aho vata sāsane sabrahmacārī bahussutā bhaveyyun” ti. Kasmā? Bahussutassa hi kappiyākappiyaṃ sāvajjānavajjaṃ, garukalahukaṃ satekicchātekicchaṃ pākaṭaṃ hoti. Bahussuto uggahitabuddhavacanaṃ āvajjitvā imasmiṃ ṭhāne sīlaṃ kathitaṃ, imasmiṃ samādhi, imasmiṃ vipassanā, imasmiṃ maggaphalanibbānānīti sīlassa āgataṭṭhāne sīlaṃ pūretvā, samādhissa āgataṭṭhāne samādhiṃ pūretvā vipassanāya āgataṭṭhāne vipassanāgabbhaṃ gaṇhāpetvā maggaṃ bhāvetvā phalaṃ sacchikaroti. Tasmā therassa evaṃ ajjhāsayo hoti – “aho vata sabrahmacārī ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye uggahetvā āvajjantā sīlādīnaṃ āgataṭṭhānesu sīlādīni paripūretvā anukkamena maggaphalanibbānāni sacchikareyyun” ti. Sesavāresupi eseva nayo.

340

Āyasmā hi revato jhānajjhāsayo jhānābhirato, tasmāssa evaṃ hoti – “aho vata sabrahmacārī ekikā nisīditvā kasiṇaparikammaṃ katvā aṭṭha samāpattiyo nibbattetvā jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyun” ti. Tasmā evaṃ byākāsi.

341

Āyasmā anuruddho dibbacakkhuko, tassa evaṃ hoti – “aho vata sabrahmacārī ālokaṃ vaḍḍhetvā dibbena cakkhunā anekesu cakkavāḷasahassesu cavamāne ca upapajjamāne ca satte disvā vaṭṭabhayena cittaṃ saṃvejetvā vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyun” ti. Tasmā evaṃ byākāsi.

342

Āyasmā mahākassapo dhutavādo, tassa evaṃ hoti – “aho vata sabrahmacārī dhutavādā hutvā dhutaṅgānubhāvena paccayataṇhaṃ milāpetvā aparepi nānappakāre kilese dhunitvā vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyun” ti. Tasmā evaṃ byākāsi.

343

Āyasmā mahāmoggallāno samādhipāramiyā matthakaṃ patto, sukhumaṃ pana cittantaraṃ khandhantaraṃ dhātvantaraṃ āyatanantaraṃ jhānokkantikaṃ ārammaṇokkantikaṃ aṅgavavatthānaṃ ārammaṇavavatthānaṃ aṅgasaṅkanti ārammaṇasaṅkanti ekatovaḍḍhanaṃ ubhatovaḍḍhananti ābhidhammikadhammakathikasseva pākaṭaṃ. Anābhidhammiko hi dhammaṃ kathento – “ayaṃ sakavādo ayaṃ paravādo”ti na jānāti. Sakavādaṃ dīpessāmīti paravādaṃ dīpeti, paravādaṃ dīpessāmīti sakavādaṃ dīpeti, dhammantaraṃ visaṃvādeti. Ābhidhammiko sakavādaṃ sakavādaniyāmeneva, paravādaṃ paravādaniyāmeneva dīpeti, dhammantaraṃ na visaṃvādeti. Tasmā therassa evaṃ hoti – “aho vata sabrahmacārī ābhidhammikā hutvā sukhumesu ṭhānesu ñāṇaṃ otāretvā vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyun” ti. Tasmā evaṃ byākāsi.

344

Āyasmā sāriputto paññāpāramiyā matthakaṃ patto, paññavāyeva ca cittaṃ attano vase vattetuṃ sakkoti, na duppañño. Duppañño hi uppannassa cittassa vase vattetvā ito cito ca vipphanditvāpi katipāheneva gihibhāvaṃ patvā anayabyasanaṃ pāpuṇāti. Tasmā therassa evaṃ hoti – “aho vata sabrahmacārī acittavasikā hutvā cittaṃ attano vase vattetvā sabbānassa visevitavipphanditāni bhañjitvā īsakampi bahi nikkhamituṃ adentā vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyun” ti. Tasmā evaṃ byākāsi.

345

Sabbesaṃ vo, sāriputta, subhāsitaṃ pariyāyenā ti sāriputta, yasmā saṅghārāmassa nāma bahussutabhikkhūhipi sobhanakāraṇaṃ atthi, jhānābhiratehipi, dibbacakkhukehipi, dhutavādehipi, ābhidhammikehipi, acittavasikehipi sobhanakāraṇaṃ atthi. Tasmā sabbesaṃ vo subhāsitaṃ pariyāyena, tena tena kāraṇena subhāsitameva, no dubbhāsitaṃ. Api ca mamapi suṇāthā ti apica mamapi vacanaṃ suṇātha. Na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmī ti na tāva ahaṃ imaṃ caturaṅgavīriyaṃ adhiṭṭhāya ābhujitaṃ pallaṅkaṃ bhindissāmi, na mocessāmīti attho. Idaṃ kira bhagavā paripākagate ñāṇe rajjasiriṃ pahāya katābhinikkhamano anupubbena bodhimaṇḍaṃ āruyha caturaṅgavīriyaṃ adhiṭṭhāya aparājitapallaṅkaṃ ābhujitvā daḷhasamādāno hutvā nisinno tiṇṇaṃ mārānaṃ matthakaṃ bhinditvā paccūsasamaye dasasahassilokadhātuṃ unnādento sabbaññutaññāṇaṃ paṭivijjhi, taṃ attano mahābodhipallaṅkaṃ sandhāya evamāha. Api ca pacchimaṃ janataṃ anukampamānopi paṭipattisāraṃ puthujjanakalyāṇakaṃ dassento evamāha. Passati hi bhagavā – “anāgate evaṃ ajjhāsayā kulaputtā iti paṭisañcikkhissanti, ‘bhagavā mahāgosiṅgasuttaṃ kathento idha, sāriputta, bhikkhu pacchābhattaṃ…pe… evarūpena kho, sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyāti āha, mayaṃ bhagavato ajjhāsayaṃ gaṇhissāmā’ti pacchābhattaṃ piṇḍapātapaṭikkantā caturaṅgavīriyaṃ adhiṭṭhāya daḷhasamādānā hutvā ‘arahattaṃ appatvā imaṃ pallaṅkaṃ na bhindissāmā’ti samaṇadhammaṃ kātabbaṃ maññissanti, te evaṃ paṭipannā katipāheneva jātijarāmaraṇassa antaṃ karissantī”ti, imaṃ pacchimaṃ janataṃ anukampamāno paṭipattisāraṃ puthujjanakalyāṇakaṃ dassento evamāha. Evarūpena kho, sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā ti, sāriputta, evarūpena bhikkhunā nippariyāyeneva gosiṅgasālavanaṃ sobheyyāti yathānusandhināva desanaṃ niṭṭhapesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāgosiṅgasuttavaṇṇanā niṭṭhitā.

3. Mahāgopālakasuttavaṇṇanā

346

Evaṃ me sutan ti mahāgopālakasuttaṃ. Tattha tisso kathā ekanāḷikā, caturassā, nisinnavattikāti. Tattha pāḷiṃ vatvā ekekapadassa atthakathanaṃ ekanāḷikā nāma. Apaṇḍitaṃ gopālakaṃ dassetvā, apaṇḍitaṃ bhikkhuṃ dassetvā, paṇḍitaṃ gopālakaṃ dassetvā, paṇḍitaṃ bhikkhuṃ dassetvāti catukkaṃ bandhitvā kathanaṃ caturassā nāma. Apaṇḍitaṃ gopālakaṃ dassetvā pariyosānagamanaṃ, apaṇḍitaṃ bhikkhuṃ dassetvā pariyosānagamanaṃ, paṇḍitaṃ gopālakaṃ dassetvā pariyosānagamanaṃ, paṇḍitaṃ bhikkhuṃ dassetvā pariyosānagamananti ayaṃ nisinnavattikā nāma. Ayaṃ idha sabbācariyānaṃ āciṇṇā.

Ekādasahi, bhikkhave, aṅgehī ti ekādasahi aguṇakoṭṭhāsehi. Gogaṇan ti gomaṇḍalaṃ. Pariharitun ti pariggahetvā vicarituṃ. Phātiṃ kātun ti vaḍḍhiṃ āpādetuṃ. Idhā ti imasmiṃ loke. Na rūpaññū hotī ti gaṇanato vā vaṇṇato vā rūpaṃ na jānāti. Gaṇanato na jānāti nāma attano gunnaṃ sataṃ vā sahassaṃ vāti saṅkhyaṃ na jānāti. So gāvīsu haṭāsu vā palātāsu vā gogaṇaṃ gaṇetvā, ajja ettikā na dissantīti dve tīṇi gāmantarāni vā aṭaviṃ vā vicaranto na pariyesati, aññesaṃ gāvīsu attano gogaṇaṃ paviṭṭhāsupi gogaṇaṃ gaṇetvā, “imā ettikā gāvo na amhākan” ti yaṭṭhiyā pothetvā na nīharati, tassa naṭṭhā gāviyo naṭṭhāva honti. Paragāviyo gahetvā vicarantaṃ gosāmikā disvā, “ayaṃ ettakaṃ kālaṃ amhākaṃ dhenuṃ gaṇhātī”ti tajjetvā attano gāviyo gahetvā gacchanti. Tassa gogaṇopi parihāyati, pañcagorasaparibhogatopi paribāhiro hoti. Vaṇṇato na jānāti nāma – “ettikā gāvo setā, ettikā rattā, ettikā kāḷā, ettikā kabarā ettikā nīlā”ti na jānāti, so gāvīsu haṭāsu vā…pe… pañcagorasaparibhogatopi paribāhiro hoti.

Na lakkhaṇakusalo hotī ti gāvīnaṃ sarīre kataṃ dhanusattisūlādibhedaṃ lakkhaṇaṃ na jānāti, so gāvīsu haṭāsu vā palātāsu vā ajja asukalakkhaṇā ca asukalakkhaṇā ca gāvo na dissanti…pe… pañcagorasaparibhogatopi paribāhiro hoti.

Na āsāṭikaṃ hāretā ti gunnaṃ khāṇukaṇṭakādīhi pahaṭaṭṭhānesu vaṇo hoti. Tattha nīlamakkhikā aṇḍakāni pātenti, tesaṃ āsāṭikāti nāma. Tāni daṇḍena apanetvā bhesajjaṃ dātabbaṃ hoti. Bālo gopālako tathā na karoti, tena vuttaṃ – “na āsāṭikaṃ hāretā hotī”ti. Tassa gunnaṃ vaṇā vaḍḍhanti, gambhīrā honti, pāṇakā kucchiṃ pavisanti, gāvo gelaññābhibhūtā neva yāvadatthaṃ tiṇāni khādituṃ, na pānīyaṃ pātuṃ sakkonti. Tattha gunnaṃ khīraṃ chijjati, goṇānaṃ javo hāyati, ubhayesaṃ jīvitantarāyo hoti. Evamassa gogaṇopi parihāyati, pañcagorasatopi paribāhiro hoti.

Na vaṇaṃ paṭicchādetā hotī ti gunnaṃ vuttanayen’eva sañjāto vaṇo bhesajjaṃ datvā vākena vā cīrakena vā bandhitvā paṭicchādetabbo hoti. Bālo gopālako tathā na karoti, ath’assa gunnaṃ vaṇehi yūsā paggharanti, tā aññamaññaṃ nighaṃsenti, tena aññesampi vaṇā jāyanti. Evaṃ gāvo gelaññābhibhūtā neva yāvadatthaṃ tiṇāni khādituṃ…pe… paribāhiro hoti.

Na dhūmaṃ kattā hotī ti antovasse ḍaṃsamakasādīnaṃ ussannakāle gogaṇe vajaṃ paviṭṭhe tattha tattha dhūmo kātabbo hoti, apaṇḍito gopālako taṃ na karoti. Gogaṇo sabbarattiṃ ḍaṃsādīhi upadduto niddaṃ alabhitvā punadivase araññe tattha tattha rukkhamūlādīsu nipajjitvā niddāyati, neva yāvadatthaṃ tiṇāni khādituṃ…pe… pañcagorasaparibhogatopi paribāhiro hoti.

Na titthaṃ jānātī ti titthaṃ samanti vā visamanti vā sagāhanti vā niggāhanti vā na jānāti, so atitthena gāviyo otāreti. Tāsaṃ visamatitthe pāsāṇādīni akkamantīnaṃ pādā bhijjanti, sagāhaṃ gambhīraṃ titthaṃ otiṇṇā kumbhīlādayo gāhā gaṇhanti. Ajja ettikā gāvo naṭṭhā, ajja ettikāti vattabbataṃ āpajjati. Evamassa gogaṇopi parihāyati, pañcagorasatopi paribāhiro hoti.

Na pītaṃ jānātī ti pītampi apītampi na jānāti. Gopālakena hi “imāya gāviyā pītaṃ, imāya na pītaṃ, imāya pānīyatitthe okāso laddho, imāya na laddho”ti evaṃ pītāpītaṃ jānitabbaṃ hoti. Ayaṃ pana divasabhāgaṃ araññe gogaṇaṃ rakkhitvā pānīyaṃ pāyessāmīti nadiṃ vā taḷākaṃ vā gahetvā gacchati. Tattha mahāusabhā ca anuusabhā ca balavagāviyo ca dubbalāni ceva mahallakāni ca gorūpāni siṅgehi vā phāsukāhi vā paharitvā attano okāsaṃ katvā ūruppamāṇaṃ udakaṃ pavisitvā yathākāmaṃ pivanti. Avasesā okāsaṃ alabhamānā tīre ṭhatvā kalalamissakaṃ udakaṃ pivanti, apītā eva vā honti. Atha ne gopālako piṭṭhiyaṃ paharitvā puna araññaṃ paveseti, tattha apītagāviyo pipāsāya sukkhamānā yāvadatthaṃ tiṇāni khādituṃ na sakkonti, tattha gunnaṃ khīraṃ chijjati, goṇānaṃ javo hāyati…pe… paribāhiro hoti.

Na vīthiṃ jānātī ti “ayaṃ maggo samo khemo, ayaṃ visamo sāsaṅko sappaṭibhayo”ti na jānāti. So samaṃ khemaṃ maggaṃ vajjetvā gogaṇaṃ itaraṃ maggaṃ paṭipādeti, tattha gāvo sīhabyagghādīnaṃ gandhena coraparissayena vā abhibhūtā bhantamigasappaṭibhāgā gīvaṃ ukkhipitvā tiṭṭhanti, neva yāvadatthaṃ tiṇāni khādanti, na pānīyaṃ pivanti, tattha gunnaṃ khīraṃ chijjati…pe… paribāhiro hoti.

Na gocarakusalo hotī ti gopālakena hi gocarakusalena bhavitabbaṃ, pañcāhikavāro vā sattāhikavāro vā jānitabbo, ekadisāya gogaṇaṃ cāretvā punadivase tattha na cāretabbo. Mahatā hi gogaṇena ciṇṇaṭṭhānaṃ bheritalaṃ viya suddhaṃ hoti nittiṇaṃ, udakampi āluḷīyati. Tasmā pañcame vā sattame vā divase puna tattha cāretuṃ vaṭṭati, ettakena hi tiṇampi paṭiviruhati, udakampi pasīdati. Ayaṃ pana imaṃ pañcāhikavāraṃ vā sattāhikavāraṃ vā na jānāti, divase divase rakkhitaṭṭhāneyeva rakkhati. Ath’assa gogaṇo haritatiṇaṃ na labhati, sukkhatiṇaṃ khādanto kalalamissakaṃ udakaṃ pivati, tattha gunnaṃ khīraṃ chijjati…pe… paribāhiro hoti.

Anavasesadohī ca hotī ti paṇḍitagopālakena yāva vacchakassa maṃsalohitaṃ saṇṭhāti, tāva ekaṃ dve thane ṭhapetvā sāvasesadohinā bhavitabbaṃ. Ayaṃ vacchakassa kiñci anavasesetvā duhati, khīrapako vaccho khīrapipāsāya sukkhati, saṇṭhātuṃ asakkonto kampamāno mātu purato patitvā kālaṅkaroti. Mātā puttakaṃ disvā, “mayhaṃ puttako attano mātukhīraṃ pātumpi na labhatī”ti puttasokena na yāvadatthaṃ tiṇāni khādituṃ, na pānīyaṃ pātuṃ sakkoti, thanesu khīraṃ chijjati. Evamassa gogaṇopi parihāyati, pañcagorasatopi paribāhiro hoti.

Gunnaṃ pituṭṭhānaṃ karontīti gopitaro. Gāvo pariṇayanti yathāruciṃ gahetvā gacchantīti gopariṇāyakā. Na atirekapūjāyā ti paṇḍito hi gopālako evarūpe usabhe atirekapūjāya pūjeti, paṇītaṃ gobhattaṃ deti, gandhapañcaṅgulikehi maṇḍeti, mālaṃ pilandheti, siṅge suvaṇṇarajatakosake ca dhāreti, rattiṃ dīpaṃ jāletvā celavitānassa heṭṭhā sayāpeti. Ayaṃ pana tato ekasakkārampi na karoti, usabhā atirekapūjaṃ alabhamānā gogaṇaṃ na rakkhanti, parissayaṃ na vārenti. Evamassa gogaṇo parihāyati, pañcagorasato paribāhiro hoti.

347

Idhā ti imasmiṃ sāsane. Na rūpaññū hotī ti, “cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpan” ti evaṃ vuttarūpaṃ dvīhākārehi na jānāti gaṇanato vā samuṭṭhānato vā. Gaṇanato na jānāti nāma, “cakkhāyatanaṃ, sota-ghāna-jivhā-kāyāyatanaṃ, rūpa-sadda-gandha-rasa-phoṭṭhabbāyatanaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, kāyaviññatti, vacīviññatti, ākāsadhātu, āpodhātu, rūpassa lahutā, mudutā, kammaññatā, upacayo, santati, jaratā, rūpassa aniccatā, kabaḷīkāro āhāro”ti evaṃ pāḷiyaṃ āgatā pañcavīsati rūpakoṭṭhāsāti na jānāti. Seyyathāpi so gopālako gaṇanato gunnaṃ rūpaṃ na jānāti, tathūpamo ayaṃ bhikkhu. So gaṇanato rūpaṃ ajānanto rūpaṃ pariggahetvā arūpaṃ vavatthapetvā rūpārūpaṃ pariggahetvā paccayaṃ sallakkhetvā lakkhaṇaṃ āropetvā kammaṭṭhānaṃ matthakaṃ pāpetuṃ na sakkoti. So yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ imasmiṃ sāsane sīlasamādhivipassanāmaggaphalanibbānehi na vaḍḍhati, yathā ca so gopālako pañcahi gorasehi paribāhiro hoti, evaṃ asekkhena sīlakkhandhena, asekkhena samādhi, paññā, vimutti, vimuttiñāṇadassanakkhandhenāti pañcahi dhammakkhandhehi paribāhiro hoti.

Samuṭṭhānato na jānāti nāma, “ettakaṃ rūpaṃ ekasamuṭṭhānaṃ, ettakaṃ dvisamuṭṭhānaṃ, ettakaṃ tisamuṭṭhānaṃ, ettakaṃ catusamuṭṭhānaṃ, ettakaṃ na kutocisamuṭṭhātī”ti na jānāti. Seyyathāpi so gopālako vaṇṇato gunnaṃ rūpaṃ na jānāti, tathūpamo ayaṃ bhikkhu. So samuṭṭhānato rūpaṃ ajānanto rūpaṃ pariggahetvā arūpaṃ vavatthapetvā…pe… paribāhiro hoti.

Na lakkhaṇakusalo hotī ti kammalakkhaṇo bālo, kammalakkhaṇo paṇḍitoti evaṃ vuttaṃ kusalākusalaṃ kammaṃ paṇḍitabālalakkhaṇanti na jānāti. So evaṃ ajānanto bāle vajjetvā paṇḍite na sevati, bāle vajjetvā paṇḍite asevanto kappiyākappiyaṃ kusalākusalaṃ sāvajjānavajjaṃ garukalahukaṃ satekicchaatekicchaṃ kāraṇākāraṇaṃ na jānāti; taṃ ajānanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. So yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ imasmiṃ sāsane yathāvuttehi sīlādīhi na vaḍḍhati, gopālako viya ca pañcahi gorasehi pañcahi dhammakkhandhehi paribāhiro hoti.

Na āsāṭikaṃ hāretā hotī ti uppannaṃ kāmavitakkanti evaṃ vutte kāmavitakkādike na vinodeti, so imaṃ akusalavitakkaṃ āsāṭikaṃ ahāretvā vitakkavasiko hutvā vicaranto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti, so yathā tassa gopālakassa…pe… paribāhiro hoti.

Na vaṇaṃ paṭicchādetā hotī ti cakkhunā rūpaṃ disvā nimittaggāhī hotītiādinā nayena sabbārammaṇesu nimittaṃ gaṇhanto yathā so gopālako vaṇaṃ na paṭicchādeti, evaṃ saṃvaraṃ na sampādeti. So vivaṭadvāro vicaranto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

Na dhūmaṃ kattā hotī ti so gopālako dhūmaṃ viya dhammadesanādhūmaṃ na karoti, dhammakathaṃ vā sarabhaññaṃ vā upanisinnakathaṃ vā anumodanaṃ vā na karoti. Tato naṃ manussā bahussuto guṇavāti na jānanti, te guṇāguṇaṃ ajānantā catūhi paccayehi saṅgahaṃ na karonti. So paccayehi kilamamāno buddhavacanaṃ sajjhāyaṃ kātuṃ vattapaṭipattiṃ pūretuṃ kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

Na titthaṃ jānātī ti titthabhūte bahussutabhikkhū na upasaṅkamati, upasaṅkamanto, “idaṃ, bhante, byañjanaṃ kathaṃ ropetabbaṃ, imassa bhāsitassa ko attho, imasmiṃ ṭhāne pāḷi kiṃ vadeti, imasmiṃ ṭhāne attho kiṃ dīpetī”ti evaṃ na paripucchati na paripañhati, na jānāpetīti attho. Tassa te evaṃ aparipucchato avivaṭañceva na vivaranti, bhājetvā na dassenti, anuttānīkatañca na uttānīkaronti, apākaṭaṃ na pākaṭaṃ karonti. Anekavihitesu ca kaṅkhāṭhāniyesu dhammesū ti anekavidhāsu kaṅkhāsu ekaṃ kaṅkhampi na paṭivinodenti. Kaṅkhā eva hi kaṅkhāṭhāniyā dhammā nāma. Tattha ekaṃ kaṅkhampi na nīharantīti attho. So evaṃ bahussutatitthaṃ anupasaṅkamitvā sakaṅkho kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. Yathā ca so gopālako titthaṃ na jānāti, evaṃ ayampi bhikkhu dhammatitthaṃ na jānāti, ajānanto avisaye pañhaṃ pucchati, abhidhammikaṃ upasaṅkamitvā kappiyākappiyaṃ pucchati, vinayadharaṃ upasaṅkamitvā rūpārūpaparicchedaṃ pucchati. Te avisaye puṭṭhā kathetuṃ na sakkonti, so attanā sakaṅkho kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

Na pītaṃ jānātī ti yathā so gopālako pītāpītaṃ na jānāti, evaṃ dhammūpasañhitaṃ pāmojjaṃ na jānāti na labhati, savanamayaṃ puññakiriyavatthuṃ nissāya ānisaṃsaṃ na vindati, dhammassavanaggaṃ gantvā sakkaccaṃ na suṇāti, nisinno niddāyati, kathaṃ katheti, aññavihitako hoti, so sakkaccaṃ dhammaṃ asuṇanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

Na vīthiṃ jānātī ti so gopālako maggāmaggaṃ viya, – “ayaṃ lokiyo ayaṃ lokuttaro”ti ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ na pajānāti. Ajānanto lokiyamagge abhinivisitvā lokuttaraṃ nibbattetuṃ na sakkoti…pe… paribāhiro hoti.

Na gocarakusalo hotī ti so gopālako pañcāhikavāre sattāhikavāre viya cattāro satipaṭṭhāne, “ime lokiyā ime lokuttarā”ti yathābhūtaṃ na pajānāti. Ajānanto sukhumaṭṭhānesu attano ñāṇaṃ carāpetvā lokiyasatipaṭṭhāne abhinivisitvā lokuttaraṃ nibbattetuṃ na sakkoti…pe… paribāhiro hoti.

Anavasesadohī ca hotī ti paṭiggahaṇe mattaṃ ajānanto anavasesaṃ duhati. Niddesavāre panassa abhihaṭṭhuṃ pavārentī ti abhiharitvā pavārenti. Ettha dve abhihārā vācābhihāro ca paccayābhihāro ca. Vācābhihāro nāma manussā bhikkhussa santikaṃ gantvā, “vadeyyātha, bhante, yenattho”ti pavārenti. Paccayābhihāro nāma vatthādīni vā telaphāṇitādīni vā gahetvā bhikkhussa santikaṃ gantvā, “gaṇhatha, bhante, yāvatakena attho”ti vadanti. Tatra bhikkhu mattaṃ na jānātī ti bhikkhu tesu paccayesu pamāṇaṃ na jānāti, – “dāyakassa vaso veditabbo, deyyadhammassa vaso veditabbo, attano thāmo veditabbo”ti rathavinīte vuttanayena pamāṇayuttaṃ aggahetvā yaṃ āharanti, taṃ sabbaṃ gaṇhātīti attho. Manussā vippaṭisārino na puna abhiharitvā pavārenti. So paccayehi kilamanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

Te na atirekapūjāya pūjetā hotī ti so gopālako mahāusabhe viya te there bhikkhū imāya āvi ceva raho ca mettāya kāyakammādikāya atirekapūjāya na pūjeti. Tato therā, – “ime amhesu garucittīkāraṃ na karontī”ti navake bhikkhū dvīhi saṅgahehi na saṅgaṇhanti, na āmisasaṅgahena cīvarena vā pattena vā pattapariyāpannena vā vasanaṭṭhānena vā. Kilamante milāyantepi nappaṭijagganti. Pāḷiṃ vā aṭṭhakathaṃ vā dhammakathābandhaṃ vā guyhaganthaṃ vā na sikkhāpenti. Navakā therānaṃ santikā sabbaso ime dve saṅgahe alabhamānā imasmiṃ sāsane patiṭṭhātuṃ na sakkonti. Yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ sīlādīni na vaḍḍhanti. Yathā ca so gopālako pañcahi gorasehi paribāhiro hoti, evaṃ pañcahi dhammakkhandhehi paribāhirā honti. Sukkapakkho kaṇhapakkhe vuttavipallāsavasena yojetvā veditabboti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāgopālakasuttavaṇṇanā niṭṭhitā.

4. Cūḷagopālakasuttavaṇṇanā

350

Evaṃ me sutan ti cūḷagopālakasuttaṃ. Tattha ukkacelāyan ti evaṃnāmake nagare. Tasmiṃ kira māpiyamāne rattiṃ gaṅgāsotato maccho thalaṃ patto. Manussā celāni telapātiyaṃ temetvā ukkā katvā macchaṃ gaṇhiṃsu. Nagare niṭṭhite tassa nāmaṃ karonte amhehi nagaraṭṭhānassa gahitadivase celukkāhi maccho gahitoti ukkacelā-tvevassa nāmaṃ akaṃsu. Bhikkhū āmantesī ti yasmiṃ ṭhāne nisinnassa sabbā gaṅgā pākaṭā hutvā paññāyati, tādise vālikussade gaṅgātitthe sāyanhasamaye mahābhikkhusaṅghaparivuto nisīditvā mahāgaṅgaṃ paripuṇṇaṃ sandamānaṃ olokento, – “atthi nu kho imaṃ gaṅgaṃ nissāya koci pubbe vaḍḍhiparihāniṃ patto”ti āvajjitvā, pubbe ekaṃ bālagopālakaṃ nissāya anekasatasahassā gogaṇā imissā gaṅgāya āvaṭṭe patitvā samuddameva paviṭṭhā, aparaṃ pana paṇḍitagopālakaṃ nissāya anekasatasahassagogaṇassa sotthi jātā vaḍḍhi jātā ārogyaṃ jātanti addasa. Disvā imaṃ kāraṇaṃ nissāya bhikkhūnaṃ dhammaṃ desessāmīti cintetvā bhikkhū āmantesi.

Māgadhako ti magadharaṭṭhavāsī. Duppaññajātiko ti nippaññasabhāvo dandho mahājaḷo. Asamavekkhitvā ti asallakkhetvā anupadhāretvā. Patāresī ti tāretuṃ ārabhi. Uttaraṃ tīraṃ suvidehānan ti gaṅgāya orime tīre magadharaṭṭhaṃ, pārime tīre videharaṭṭhaṃ, gāvo magadharaṭṭhato videharaṭṭhaṃ netvā rakkhissāmīti uttaraṃ tīraṃ patāresi. Taṃ sandhāya vuttaṃ – “uttaraṃ tīraṃ suvidehānan” ti. Āmaṇḍalikaṃ karitvā ti maṇḍalikaṃ katvā. Anayabyasanaṃ āpajjiṃsū ti avaḍḍhiṃ vināsaṃ pāpuṇiṃsu, mahāsamuddameva pavisiṃsu. Tena hi gopālakena gāvo otārentena gaṅgāya orimatīre samatitthañca visamatitthañca oloketabbaṃ assa, majjhe gaṅgāya gunnaṃ vissamaṭṭhānatthaṃ dve tīṇi vālikatthalāni sallakkhetabbāni assu. Tathā pārimatīre tīṇi cattāri titthāni, imasmā titthā bhaṭṭhā imaṃ titthaṃ gaṇhissanti, imasmā bhaṭṭhā imanti. Ayaṃ pana bālagopālako orimatīre gunnaṃ otaraṇatitthaṃ samaṃ vā visamaṃ vā anoloketvāva majjhe gaṅgāya gunnaṃ vissamaṭṭhānatthaṃ dve tīṇi vālikatthalānipi asallakkhetvāva paratīre cattāri pañca uttaraṇatitthāni asamavekkhitvāva atittheneva gāvo otāresi. Ath’assa mahāusabho javanasampannatāya ceva thāmasampannatāya ca tiriyaṃ gaṅgāya sotaṃ chetvā pārimaṃ tīraṃ patvā chinnataṭañceva kaṇṭakagumbagahanañca disvā, “dubbiniviṭṭhametan” ti ñatvā dhuragga-patiṭṭhānokāsampi alabhitvā paṭinivatti. Gāvo mahāusabho nivatto mayampi nivattissāmāti nivattā. Mahato gogaṇassa nivattaṭṭhāne udakaṃ chijjitvā majjhe gaṅgāya āvaṭṭaṃ uṭṭhapesi. Gogaṇo āvaṭṭaṃ pavisitvā samuddameva patto. Ekopi goṇo arogo nāma nāhosi. Tenāha – “tattheva anayabyasanaṃ āpajjiṃsū”ti.

Akusalā imassa lokassā ti idha loke khandhadhātāyatanesu akusalā achekā, paralokepi eseva nayo. Māradheyyaṃ vuccati tebhūmakadhammā. Amāradheyyaṃ nava lokuttaradhammā. Maccudheyya mpi tebhūmakadhammāva. Amaccudheyyaṃ nava lokuttaradhammā. Tattha akusalā achekā. Vacanatthato pana mārassa dheyyaṃ māradheyyaṃ. Dheyyan ti ṭhānaṃ vatthu nivāso gocaro. Maccudheyye pi eseva nayo. Tesan ti tesaṃ evarūpānaṃ samaṇabrāhmaṇānaṃ, iminā cha satthāro dassitāti veditabbā.

351

Evaṃ kaṇhapakkhaṃ niṭṭhapetvā sukkapakkhaṃ dassento bhūtapubbaṃ, bhikkhave tiādimāha. Tattha balavagāvo ti dantagoṇe ceva dhenuyo ca. Dammagāvo ti dametabbagoṇe ceva avijātagāvo ca. Vacchatare ti vacchabhāvaṃ taritvā ṭhite balavavacche. Vacchake ti dhenupake taruṇavacchake. Kisābalake ti appamaṃsalohite mandathāme. Tāvadeva jātako ti taṃdivase jātako. Mātugoravakena vuyhamāno ti mātā purato purato huṃhunti goravaṃ katvā saññaṃ dadamānā urena udakaṃ chindamānā gacchati, vacchako tāya goravasaññāya dhenuyā vā urena chinnodakena gacchamāno “mātugoravakena vuyhamāno”ti vuccati.

352

Mārassa sotaṃ chetvā ti arahattamaggena mārassa taṇhāsotaṃ chetvā. Pāraṃ gatā ti mahāusabhā nadīpāraṃ viya saṃsārapāraṃ nibbānaṃ gatā. Pāraṃ agamaṃsū ti mahāusabhānaṃ pāraṅgatakkhaṇe gaṅgāya sotassa tayo koṭṭhāse atikkamma ṭhitā mahāusabhe pāraṃ patte disvā tesaṃ gatamaggaṃ paṭipajjitvā pāraṃ agamaṃsu. Pāraṃ gamissantī ti catumaggavajjhānaṃ kilesānaṃ tayo koṭṭhāse khepetvā ṭhitā idāni arahattamaggena avasesaṃ taṇhāsotaṃ chetvā balavagāvo viya nadīpāraṃ saṃsārapāraṃ nibbānaṃ gamissantīti. Iminā nayena sabbavāresu attho veditabbo. Dhammānusārino, saddhānusārino ti ime dve paṭhamamaggasamaṅgino.

Jānatā ti sabbadhamme jānantena buddhena. Suppakāsito ti sukathito. Vivaṭan ti vivaritaṃ. Amatadvāran ti ariyamaggo. Nibbānapattiyā ti tadatthāya vivaṭaṃ. Vinaḷīkatan ti vigatamānanaḷaṃ kataṃ. Khemaṃ patthethā ti kattukamyatāchandena arahattaṃ patthetha, kattukāmā nibbattetukāmā hothāti attho. “Patta’tthā”tipi pāṭho. Evarūpaṃ satthāraṃ labhitvā tumhe pattāyeva nāmāti attho. Sesaṃ sabbattha uttānameva. Bhagavā pana yathānusandhināva desanaṃ niṭṭhapesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷagopālakasuttavaṇṇanā niṭṭhitā.

5. Cūḷasaccakasuttavaṇṇanā

353

Evaṃ me sutan ti cūḷasaccakasuttaṃ. Tattha mahāvane kūṭāgārasālāyan ti mahāvanaṃ nāma sayaṃjātaṃ aropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana mahāvanaṃ himavantena saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca ṭhitaṃ. Idaṃ tādisaṃ na hoti. Saparicchedaṃ mahantaṃ vananti mahāvanaṃ. Kūṭāgārasālā pana mahāvanaṃ nissāya kate ārāme kūṭāgāraṃ antokatvā haṃsavaṭṭakacchannena katā sabbākārasampannā buddhassa bhagavato gandhakuṭi veditabbā.

Saccako nigaṇṭhaputto ti pubbe kira eko nigaṇṭho ca nigaṇṭhī ca pañca pañca vādasatāni uggahetvā, vādaṃ āropessāmāti jambudīpe vicarantā vesāliyaṃ samāgatā. Licchavirājāno disvā, – “tvaṃ ko, tvaṃ kā”ti pucchiṃsu. Nigaṇṭho – “ahaṃ vādaṃ āropessāmīti jambudīpe vicarāmī”ti āha. Nigaṇṭhīpi tathā āha. Licchavino, “idh’eva aññamaññaṃ vādaṃ āropethā”ti āhaṃsu. Nigaṇṭhī attanā uggahitāni pañcavādasatāni pucchi, nigaṇṭho kathesi. Nigaṇṭhena pucchitepi nigaṇṭhī kathesiyeva. Ekassapi na jayo, na parājayo, ubho samasamāva ahesuṃ. Licchavino, – “tumhe ubhopi samasamā āhiṇḍitvā kiṃ karissatha, idh’eva vasathā”ti gehaṃ datvā baliṃ paṭṭhapesuṃ. Tesaṃ saṃvāsamanvāya catasso dhītaro jātā, – ekā saccā nāma, ekā lolā nāma, ekā paṭācārā nāma, ekā ācāravatī nāma. Tāpi paṇḍitāva ahesuṃ, mātāpitūhi uggahitāni pañca pañca vādasatāni uggahesuṃ. Tā vayapattā mātāpitaro avocuṃ – “amhākaṃ ammā kule dārikā nāma hiraññasuvaṇṇādīni datvā kulagharaṃ pesitapubbā nāma natthi. Yo pana agāriko tāsaṃ vādaṃ maddituṃ sakkoti, tassa pādaparicārikā honti. Yo pabbajito tāsaṃ maddituṃ sakkoti, tassa santike pabbajanti. Tumhe kiṃ karissathā”ti? Mayampi evameva karissāmāti. Catassopi paribbājikavesaṃ gahetvā, “ayaṃ jambudīpo nāma jambuyā paññāyatī”ti jambusākhaṃ gahetvā cārikaṃ pakkamiṃsu. Yaṃ gāmaṃ pāpuṇanti, tassa dvāre paṃsupuñje vā vālikapuñje vā jambudhajaṃ ṭhapetvā, – “yo vādaṃ āropetuṃ sakkoti, so imaṃ maddatū”ti vatvā gāmaṃ pavisanti. Evaṃ gāmena gāmaṃ vicarantiyo sāvatthiṃ pāpuṇitvā tatheva gāmadvāre jambudhajaṃ ṭhapetvā sampattamanussānaṃ ārocetvā antonagaraṃ paviṭṭhā.

Tena samayena bhagavā sāvatthiṃ nissāya jetavane viharati. Athāyasmā sāriputto gilāne pucchanto ajaggitaṭṭhānaṃ jagganto attano kiccamahantatāya aññehi bhikkhūhi divātaraṃ gāmaṃ piṇḍāya pavisanto gāmadvāre jambudhajaṃ disvā, – “kimidan” ti dārake pucchi. Te tamatthaṃ ārocesuṃ. Tena hi maddathāti. Na sakkoma, bhante, bhāyāmāti. “Kumārā mā bhāyatha, ‘kena amhākaṃ jambudhajo maddāpito’ti vutte, buddhasāvakena sāriputtattherena maddāpito, vādaṃ āropetukāmā jetavane therassa santikaṃ gacchathāti vadeyyāthā”ti āha. Te therassa vacanaṃ sutvā jambudhajaṃ madditvā chaḍḍesuṃ. Thero piṇḍāya caritvā vihāraṃ gato. Paribbājikāpi gāmato nikkhamitvā, “amhākaṃ dhajo kena maddāpito”ti pucchiṃsu. Dārakā tamatthaṃ ārocesuṃ. Paribbājikā puna gāmaṃ pavisitvā ekekaṃ vīthiṃ gahetvā, – “buddhasāvako kira sāriputto nāma amhehi saddhiṃ vādaṃ karissati, sotukāmā nikkhamathā”ti ārocesuṃ. Mahājano nikkhami, tena saddhiṃ paribbājikā jetavanaṃ agamiṃsu.

Thero – “amhākaṃ vasanaṭṭhāne mātugāmassa āgamanaṃ nāma aphāsukan” ti vihāramajjhe nisīdi. Paribbājikāyo gantvā theraṃ pucchiṃsu – “tumhehi amhākaṃ dhajo maddāpito”ti? Āma, mayā maddāpitoti. Mayaṃ tumhehi saddhiṃ vādaṃ karissāmāti. Sādhu karotha, kassa pucchā kassa vissajjanaṃ hotūti? Pucchā nāma amhākaṃ pattā, tumhe pana mātugāmā nāma paṭhamaṃ pucchathāti āha. Tā catassopi catūsu disāsu ṭhatvā mātāpitūnaṃ santike uggahitaṃ vādasahassaṃ pucchiṃsu. Thero khaggena kumudanāḷaṃ chindanto viya pucchitaṃ pucchitaṃ nijjaṭaṃ niggaṇṭhiṃ katvā kathesi, kathetvā puna pucchathāti āha. Ettakameva, bhante, mayaṃ jānāmāti. Thero āha – “tumhehi vādasahassaṃ pucchitaṃ mayā kathitaṃ, ahaṃ pana ekaṃ yeva pañhaṃ pucchissāmi, taṃ tumhe kathethā”ti. Tā therassa visayaṃ disvā, “pucchatha, bhante, byākarissāmā”ti vattuṃ nāsakkhiṃsu. “Vada, bhante, jānamānā byākarissāmā”ti puna āhaṃsu.

Thero ayaṃ pana kulaputte pabbājetvā paṭhamaṃ sikkhāpetabbapañhoti vatvā, – “ekaṃ nāma kin” ti pucchi. Tā neva antaṃ, na koṭiṃ addasaṃsu. Thero kathethāti āha. Na passāma, bhanteti. Tumhehi vādasahassaṃ pucchitaṃ mayā kathitaṃ, mayhaṃ tumhe ekaṃ pañhampi kathetuṃ na sakkotha, evaṃ sante kassa jayo kassa parājayoti? Tumhākaṃ, bhante, jayo, amhākaṃ parājayoti. Idāni kiṃ karissathāti? Tā mātāpitūhi vuttavacanaṃ ārocetvā, “tumhākaṃ santike pabbajissāmā”ti āhaṃsu. Tumhe mātugāmā nāma amhākaṃ santike pabbajituṃ na vaṭṭati, amhākaṃ pana sāsanaṃ gahetvā bhikkhuniupassayaṃ gantvā pabbajathāti. Tā sādhūti therassa sāsanaṃ gahetvā bhikkhunisaṅghassa santikaṃ gantvā pabbajiṃsu. Pabbajitā ca pana appamattā ātāpiniyo hutvā nacirasseva arahattaṃ pāpuṇiṃsu.

Ayaṃ saccako tāsaṃ catunnampi kaniṭṭhabhātiko. Tāhi catūhipi uttaritarapañño, mātāpitūnampi santikā vādasahassaṃ, tato bahutarañca bāhirasamayaṃ uggahetvā katthaci agantvā rājadārake sippaṃ sikkhāpento tattheva vesāliyaṃ vasati, paññāya atipūritattā kucchi me bhijjeyyāti bhīto ayapaṭṭena kucchiṃ parikkhipitvā carati, imaṃ sandhāya vuttaṃ “saccako nigaṇṭhaputto”ti.

Bhassappavādako ti bhassaṃ vuccati kathāmaggo, taṃ pavadati kathetīti bhassappavādako. Paṇḍitavādo ti ahaṃ paṇḍitoti evaṃ vādo. Sādhusammato bahujanassā ti yaṃ yaṃ nakkhattacārena ādisati, taṃ taṃ yebhuyyena tatheva hoti, tasmā ayaṃ sādhuladdhiko bhaddakoti evaṃ sammato mahājanassa. Vādena vādaṃ samāraddho ti kathāmaggena dosaṃ āropito. Āyasmā assajī ti sāriputtattherassa ācariyo assajitthero. Jaṅghāvihāraṃ anucaṅkamamāno ti tato tato licchavirājagehato taṃ taṃ gehaṃ gamanatthāya anucaṅkamamāno. Yenāyasmā assaji tenupasaṅkamī ti kasmā upasaṅkami? Samayajānanatthaṃ.

Evaṃ kirassa ahosi – “ahaṃ ‘samaṇassa gotamassa vādaṃ āropessāmī’ti āhiṇḍāmi, ‘samayaṃ panassa na jānāmī’ti na āropesiṃ. Parassa hi samayaṃ ñatvā āropito vādo svāropito nāma hoti. Ayaṃ pana samaṇassa gotamassa sāvako paññāyati assajitthero; so attano satthu samaye kovido, etāhaṃ pucchitvā kathaṃ patiṭṭhāpetvā samaṇassa gotamassa vādaṃ āropessāmī”ti. Tasmā upasaṅkami. Vinetī ti kathaṃ vineti, kathaṃ sikkhāpetīti pucchati. Thero pana yasmā dukkhanti vutte upārambhassa okāso hoti, maggaphalānipi pariyāyena dukkhanti āgatāni, ayañca dukkhanti vutte theraṃ puccheyya – “bho assaji, kimatthaṃ tumhe pabbajitā”ti. Tato “maggaphalatthāyā”ti vutte, – “nayidaṃ, bho assaji, tumhākaṃ sāsanaṃ nāma, mahāāghātanaṃ nāmetaṃ, nirayussado nāmesa, natthi tumhākaṃ sukhāsā, uṭṭhāyuṭṭhāya dukkhameva jirāpentā āhiṇḍathā”ti dosaṃ āropeyya, tasmā paravādissa pariyāyakathaṃ kātuṃ na vaṭṭati. Yathā esa appatiṭṭho hoti, evamassa nippariyāyakathaṃ kathessāmīti cintetvā, “rūpaṃ, bhikkhave, aniccan” ti imaṃ aniccānattavaseneva kathaṃ katheti. Dussutan ti sotuṃ ayuttaṃ.

354

Santhāgāre ti rājakulānaṃ atthānusāsanasanthāgārasālāyaṃ. Yena te licchavī tenupasaṅkamī ti evaṃ kirassa ahosi – “ahaṃ pubbe samayaṃ ajānanabhāvena samaṇassa gotamassa vādaṃ na āropesiṃ, idāni panassa mahāsāvakena kathitaṃ samayaṃ jānāmi, ime ca mama antevāsikā pañcasatā licchavī sannipatitā. Etehi saddhiṃ gantvā samaṇassa gotamassa vādaṃ āropessāmī”ti tasmā upasaṅkami. Ñātaññatarenā ti ñātesu abhiññātesu pañcavaggiyattheresu aññatarena. Patiṭṭhitan ti yathā tena patiṭṭhitaṃ. Sace evaṃ patiṭṭhissati, atha pana aññadeva vakkhati, tatra mayā kiṃ sakkā kātunti idāneva piṭṭhiṃ parivattento āha. Ākaḍḍheyyā ti attano abhimukhaṃ kaḍḍheyya. Parikaḍḍheyyā ti purato paṭipaṇāmeyya. Samparikaḍḍheyyā ti kālena ākaḍḍheyya, kālena parikaḍḍheyya. Soṇḍikākilañjan ti surāghare piṭṭhakilañjaṃ. Soṇḍikādhutto ti surādhutto. Vālaṃ kaṇṇe gahetvā ti surāparissāvanatthavikaṃ dhovitukāmo kasaṭanidhunanatthaṃ ubhosu kaṇṇesu gahetvā. Odhuneyyā ti adhomukhaṃ katvā dhuneyya. Niddhuneyyā ti uddhaṃmukhaṃ katvā dhuneyya. Nipphoṭeyyā ti punappunaṃ papphoṭeyya. Sāṇadhovikaṃ nāmā ti ettha manussā sāṇasāṭakakaraṇatthaṃ sāṇavāke gahetvā muṭṭhiṃ muṭṭhiṃ bandhitvā udake pakkhipanti. Te tatiyadivase suṭṭhu kilinnā honti. Atha manussā ambilayāgusurādīni ādāya tattha gantvā sāṇamuṭṭhiṃ gahetvā, dakkhiṇato vāmato sammukhā cāti tīsu phalakesu sakiṃ dakkhiṇaphalake, sakiṃ vāmaphalake, sakiṃ sammukhaphalake paharantā ambilayāgusurādīni bhuñjantā pivantā khādantā dhovanti. Mahantā kīḷā hoti. Rañño nāgo taṃ kīḷaṃ disvā gambhīraṃ udakaṃ anupavisitvā soṇḍāya udakaṃ gahetvā sakiṃ kumbhe sakiṃ piṭṭhiyaṃ sakiṃ ubhosu passesu sakiṃ antarasatthiyaṃ pakkhipanto kīḷittha. Tadupādāya taṃ kīḷitajātaṃ sāṇadhovikaṃ nāma vuccati, taṃ sandhāya vuttaṃ – “sāṇadhovikaṃ nāma kīḷitajātaṃ kīḷatī”ti. Kiṃ so bhavamāno saccako nigaṇṭhaputto, yo bhagavato vādaṃ āropessatī ti yo saccako nigaṇṭhaputto bhagavato vādaṃ āropessati, so kiṃ bhavamāno kiṃ yakkho bhavamāno udāhu indo, udāhu brahmā bhavamāno bhagavato vādaṃ āropessati? Na hi sakkā pakatimanussena bhagavato vādaṃ āropetunti ayamettha adhippāyo.

355

Tena kho pana samayenā ti yasmiṃ samaye saccako ārāmaṃ pāvisi, tasmiṃ. Kismiṃ pana samaye pāvisīti? Mahāmajjhanhikasamaye. Kasmā pana tasmiṃ samaye caṅkamantīti? Paṇītabhojanapaccayassa thinamiddhassa vinodanatthaṃ. Divāpadhānikā vā te. Tādisānañhi pacchābhattaṃ caṅkamitvā nhatvā sarīraṃ utuṃ gaṇhāpetvā nisajja samaṇadhammaṃ karontānaṃ cittaṃ ekaggaṃ hoti. Yena te bhikkhū ti so kira kuhiṃ samaṇo gotamoti pariveṇato pariveṇaṃ gantvā pucchitvā pavisissāmīti vilokento araññe hatthī viya caṅkame caṅkamamāne paṃsukūlikabhikkhū disvā tesaṃ santikaṃ agamāsi. Taṃ sandhāya, “yena te bhikkhū”tiādi vuttaṃ. Kahaṃ nu kho, bho ti katarasmiṃ āvāse vā maṇḍape vāti attho. Esa, aggivessana, bhagavā ti tadā kira bhagavā paccūsakāle mahākaruṇā samāpattiṃ samāpajjitvā dasasahassacakkavāḷe sabbaññutaññāṇajālaṃ pattharitvā bodhaneyyasattaṃ olokento addasa – “sve saccako nigaṇṭhaputto mahatiṃ licchaviparisaṃ gahetvā mama vādaṃ āropetukāmo āgamissatī”ti. Tasmā pātova sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivāro vesāliyaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto mahāparisāya nisīdituṃ sukhaṭṭhāne nisīdissāmīti gandhakuṭiṃ apavisitvā mahāvane aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Te bhikkhū bhagavato vattaṃ dassetvā āgatā, saccakena puṭṭhā dūre nisinnaṃ bhagavantaṃ dassentā, “esa aggivessana bhagavā”ti āhaṃsu.

Mahatiyā licchaviparisāya saddhin ti heṭṭhā pañcamattehi licchavisatehi parivutoti vuttaṃ. Te etassa antevāsikāyeva, antovesāliyaṃ pana saccako pañcamattāni licchavirājasatāni gahetvā, “vādatthiko bhagavantaṃ upasaṅkamanto”ti sutvā dvinnaṃ paṇḍitānaṃ kathāsallāpaṃ sossāmāti yebhuyyena manussā nikkhantā, evaṃ sā parisā mahatī aparicchinnagaṇanā ahosi. Taṃ sandhāyetaṃ vuttaṃ. Añjaliṃ paṇāmetvā ti ete ubhatopakkhikā, te evaṃ cintesuṃ – “sace no micchādiṭṭhikā codessanti, ‘kasmā tumhe samaṇaṃ gotamaṃ vanditthā’ti, tesaṃ, ‘kiṃ añjalimattakaraṇenapi vanditaṃ hotī’ti vakkhāma. Sace no sammādiṭṭhikā codessanti, ‘kasmā bhagavantaṃ na vanditthā’ti, ‘kiṃ sīsena bhūmiṃ paharanteneva vanditaṃ hoti, nanu añjalikammampi vandanā evā’ti vakkhāmā”ti. Nāma gottan ti, bho gotama, ahaṃ asukassa putto datto nāma mitto nāma idha āgatoti vadantā nāmaṃ sāventi nāma. Bho gotama, ahaṃ vāsiṭṭho nāma kaccāno nāma idha āgatoti vadantā gottaṃ sāventi nāma. Ete kira daliddā jiṇṇakulaputtā parisamajjhe nāmagottavasena pākaṭā bhavissāmāti evaṃ akaṃsu. Ye pana tuṇhībhūtā nisīdiṃsu, te kerāṭikā ceva andhabālā ca. Tattha kerāṭikā, “ekaṃ dve kathāsallāpe karonto vissāsiko hoti, atha vissāse sati ekaṃ dve bhikkhā adātuṃ na yuttan” ti tato attānaṃ mocentā tuṇhī nisīdanti. Andhabālā aññāṇatāyeva avakkhittamattikāpiṇḍo viya yattha katthaci tuṇhībhūtā nisīdanti.

356

Kiñcideva desan ti kañci okāsaṃ kiñci kāraṇaṃ, ath’assa bhagavā pañhapucchane ussāhaṃ janento āha – puccha, aggivessana, yadākaṅkhasī ti. Tassattho – “puccha yadi ākaṅkhasi, na me pañhavissajjane bhāro atthi”. Atha vā “puccha yaṃ ākaṅkhasi, sabbaṃ te vissajjessāmī”ti sabbaññupavāraṇaṃ pavāresi asādhāraṇaṃ paccekabuddhaaggasāvamahāsāvakehi. Te hi yadākaṅkhasīti na vadanti, sutvā vedissāmāti vadanti. Buddhā pana “pucchāvuso, yadākaṅkhasī”ti (saṃ. ni. 1.237) vā, “puccha, mahārāja, yadākaṅkhasī”ti (dī. ni. 1.162) vā,

“Puccha vāsava maṃ pañhaṃ, yaṃ kiñci manasicchasi;
Tassa tass’eva pañhassa, ahaṃ antaṃ karomi te” iti. (dī. ni. 2.356) vā,

“Tena hi tvaṃ, bhikkhu, sake āsane nisīditvā puccha yadākaṅkhasī”ti (ma. ni. 3.85) vā,

“Bāvarissa ca tuyhaṃ vā, sabbesaṃ sabbasaṃsayaṃ;
Katāvakāsā pucchavho, yaṃ kiñci manasicchathā”ti. (su. ni. 1036) vā,

“Puccha maṃ sabhiya pañhaṃ, yaṃ kiñci manasicchasi;
Tassa tass’eva pañhassa, ahaṃ antaṃ karomi te” iti. (su. ni. 517) vā –

Tesaṃ tesaṃ yakkhanarindadevasamaṇabrāhmaṇaparibbājakānaṃ sabbaññupavāraṇaṃ pavārenti. Anacchariyañcetaṃ, yaṃ bhagavā buddhabhūmiṃ patvā etaṃ pavāraṇaṃ pavāreyya. Yo bodhisattabhūmiyaṃ padesañāṇepi ṭhito

“Koṇḍañña pañhāni viyākarohi,
Yācanti taṃ isayo sādhurūpā;
Koṇḍañña eso manujesu dhammo,
Yaṃ vuddhamāgacchati esa bhāro”ti. (jā. 2.17.60)

Evaṃ sakkādīnaṃ atthāya isīhi yācito

“Katāvakāsā pucchantu bhonto,
Yaṃ kiñci pañhaṃ manasābhipatthitaṃ;
Ahañhi taṃ taṃ vo viyākarissaṃ,
Ñatvā sayaṃ lokamimaṃ parañcā”ti. (jā. 2.17.61);

Evaṃ sarabhaṅgakāle, sambhavajātake ca sakalajambudīpaṃ tikkhattuṃ vicaritvā pañhānaṃ antakaraṃ adisvā suciratena brāhmaṇena pañhaṃ puṭṭho okāse kārite, jātiyā sattavasso rathikāyaṃ paṃsuṃ kīḷanto pallaṅkaṃ ābhujitvā antaravīthiyaṃ nisinnova –

“Taggha te ahamakkhissaṃ, yathāpi kusalo tathā;
Rājā ca kho taṃ jānāti, yadi kāhati vā na vā”ti. (jā. 1.16.172)

Sabbaññupavāraṇaṃ pavāresi.

Evaṃ Bhagavatā sabbaññupavāraṇāya pavāritāya attamano pañhaṃ pucchanto, “kathaṃ pana, bho gotamā”tiādimāha.

Ath’assa bhagavā, “passatha, bho, aññaṃ sāvakena kathitaṃ, aññaṃ satthā katheti, nanu mayā paṭikacceva vuttaṃ, ‘sace tathā patiṭṭhissati, yathāssa sāvakena patiṭṭhitaṃ, evāhaṃ vādaṃ āropessāmī’ti. Ayaṃ pana aññameva katheti, tattha kiṃ mayā sakkā kātun” ti evaṃ nigaṇṭhassa vacanokāso mā hotūti heṭṭhā assajittherena kathitaniyāmeneva kathento, evaṃ kho ahaṃ, aggivessanā tiādimāha. Upamā maṃ, bho gotama, paṭibhātī ti, bho gotama, mayhaṃ ekā upamā upaṭṭhāti, āharāmi taṃ upamanti vadati. Paṭibhātu taṃ, aggivessanā ti upaṭṭhātu te, aggivessana, āhara taṃ upamaṃ visatthoti bhagavā avoca. Balakaraṇīyā ti bāhubalena kattabbā kasivāṇijjādikā kammantā. Rūpattāyaṃ purisapuggalo ti rūpaṃ attā assāti rūpattā, rūpaṃ attāti gahetvā ṭhitapuggalaṃ dīpeti. Rūpe patiṭṭhāyā ti tasmiṃ attāti gahitarūpe patiṭṭhahitvā. Puññaṃ vā apuññaṃ vā pasavatī ti kusalaṃ vā akusalaṃ vā paṭilabhati. Vedanattādīsupi eseva nayo. Iminā kiṃ dīpeti? Ime pañcakkhandhā imesaṃ sattānaṃ pathavī viya patiṭṭhā, te imesu pañcasu khandhesu patiṭṭhāya kusalākusalakammaṃ nāma āyūhanti. Tumhe evarūpaṃ vijjamānameva attānaṃ paṭisedhento pañcakkhandhā anattāti dīpethāti ativiya sakāraṇaṃ katvā upamaṃ āhari. Iminā ca nigaṇṭhena āhaṭaopammaṃ niyatameva, sabbaññubuddhato añño tassa kathaṃ chinditvā vāde dosaṃ dātuṃ samattho nāma natthi. Duvidhā hi puggalā buddhaveneyyā ca sāvakaveneyyā ca. Sāvakaveneyye sāvakāpi vinenti buddhāpi. Buddhaveneyye pana sāvakā vinetuṃ na sakkonti, buddhāva vinenti. Ayampi nigaṇṭho buddhaveneyyo, tasmā etassa vādaṃ chinditvā añño dosaṃ dātuṃ samattho nāma natthi. Tenassa bhagavā sayameva vāde dosadassanatthaṃ nanu tvaṃ, aggivessanā tiādimāha.

Atha nigaṇṭho cintesi – “ativiya samaṇo gotamo mama vādaṃ patiṭṭhapeti, sace upari koci doso bhavissati, mamaṃ ekakaṃyeva niggaṇhissati. Handāhaṃ imaṃ vādaṃ mahājanassāpi matthake pakkhipāmī”ti, tasmā evamāha – ahampi, bho gotama, evaṃ vadāmi rūpaṃ me attā…pe… viññāṇaṃ me attāti, ayañca mahatī janatā ti. Bhagavā pana nigaṇṭhato sataguṇenapi sahassaguṇenapi satasahassaguṇenapi vādīvarataro, tasmā cintesi – “ayaṃ nigaṇṭho attānaṃ mocetvā mahājanassa matthake vādaṃ pakkhipati, nāssa attānaṃ mocetuṃ dassāmi, mahājanato nivattetvā ekakaṃyeva naṃ niggaṇhissāmī”ti. Atha naṃ kiñhi te, aggivessanā tiādimāha. Tassattho – nāyaṃ janatā mama vādaṃ āropetuṃ āgatā, tvaṃyeva sakalaṃ vesāliṃ saṃvaṭṭitvā mama vādaṃ āropetuṃ āgato, tasmā tvaṃ sakameva vādaṃ niveṭhehi, mā mahājanassa matthake pakkhipasīti. So paṭijānanto ahañhi, bho gotamā tiādimāha.

357

Iti bhagavā nigaṇṭhassa vādaṃ patiṭṭhapetvā, tena hi, aggivessanā ti pucchaṃ ārabhi. Tattha tena hī ti kāraṇatthe nipāto. Yasmā tvaṃ pañcakkhandhe attato paṭijānāsi, tasmāti attho. Sakasmiṃ vijite ti attano raṭṭhe. Ghātetāyaṃ vā ghātetun ti ghātārahaṃ ghātetabbayuttakaṃ ghātetuṃ. Jāpetāyaṃ vā jāpetun ti dhanajānirahaṃ jāpetabbayuttaṃ jāpetuṃ jiṇṇadhanaṃ kātuṃ. Pabbājetāyaṃ vā pabbājetun ti sakaraṭṭhato pabbājanārahaṃ pabbājetuṃ, nīharituṃ. Vattituñca arahatī ti vattati ceva vattituñca arahati. Vattituṃ yuttoti dīpeti. Iti nigaṇṭho attano vādabhedanatthaṃ āhaṭakāraṇameva attano māraṇatthāya āvudhaṃ tikhiṇaṃ karonto viya visesetvā dīpeti, yathā taṃ bālo. Evaṃ me rūpaṃ hotū ti mama rūpaṃ evaṃvidhaṃ hotu, pāsādikaṃ abhirūpaṃ alaṅkatappaṭiyattaṃ suvaṇṇatoraṇaṃ viya susajjitacittapaṭo viya ca manāpadassananti. Evaṃ me rūpaṃ mā ahosī ti mama rūpaṃ evaṃvidhaṃ mā hotu, dubbaṇṇaṃ dussaṇṭhitaṃ valitapalitaṃ tilakasamākiṇṇanti.

Tuṇhī ahosī ti nigaṇṭho imasmiṃ ṭhāne viraddhabhāvaṃ ñatvā, “samaṇo gotamo mama vādaṃ bhindanatthāya kāraṇaṃ āhari, ahaṃ bālatāya tameva visesetvā dīpesiṃ, idāni naṭṭhomhi, sace vattatīti vakkhāmi, ime rājāno uṭṭhahitvā, ‘aggivessana, tvaṃ mama rūpe vaso vattatīti vadasi, yadi te rūpe vaso vattati, kasmā tvaṃ yathā ime licchavirājāno tāvatiṃsadevasadisehi attabhāvehi virocanti abhirūpā pāsādikā, evaṃ na virocasī’ti. Sace na vattatīti vakkhāmi, samaṇo gotamo uṭṭhahitvā, ‘aggivessana, tvaṃ pubbe vattati me rūpasmiṃ vasoti vatvā idāni paṭikkhipasī’ti vādaṃ āropessati. Iti vattatīti vuttepi eko doso, na vattatīti vuttepi eko doso”ti tuṇhī ahosi. Dutiyampi bhagavā pucchi, dutiyampi tuṇhī ahosi. Yasmā pana yāvatatiyaṃ Bhagavatā pucchite abyākarontassa sattadhā muddhā phalati, buddhā ca nāma sattānaṃyeva atthāya kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramīnaṃ pūritattā sattesu balavaanuddayā honti. Tasmā yāvatatiyaṃ apucchitvā atha kho bhagavā saccakaṃ nigaṇṭhaputtaṃ etadavoca – etaṃ “byākarohī dānī”tiādivacanaṃ avoca.

Tattha sahadhammikan ti sahetukaṃ sakāraṇaṃ. Vajiraṃ pāṇimhi assāti vajirapāṇi. Yakkho ti na yo vā so vā yakkho, sakko devarājāti veditabbo. Ādittan ti aggivaṇṇaṃ. Sampajjalitan ti suṭṭhu pajjalitaṃ. Sajotibhūtan ti samantato jotibhūtaṃ, ekaggijālabhūtanti attho. Ṭhito hotī ti mahantaṃ sīsaṃ, kandalamakulasadisā dāṭhā, bhayānakāni akkhināsādīnīti evaṃ virūparūpaṃ māpetvā ṭhito. Kasmā panesa āgatoti? Diṭṭhivissajjāpanatthaṃ. Apica, “ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyun” ti evaṃ dhammadesanāya appossukkabhāvaṃ āpanne bhagavati sakko mahābrahmunā saddhiṃ āgantvā, “bhagavā dhammaṃ desetha, tumhākaṃ āṇāya avattamāne mayaṃ vattāpessāma, tumhākaṃ dhammacakkaṃ hotu, amhākaṃ āṇācakkan” ti paṭiññamakāsi. Tasmā “ajja saccakaṃ tāsetvā pañhaṃ vissajjāpessāmī”ti āgato.

Bhagavā ceva passati, saccako ca nigaṇṭhaputto ti yadi hi taṃ aññepi passeyyuṃ. Taṃ kāraṇaṃ agaru assa, “samaṇo gotamo saccakaṃ attano vāde anotarantaṃ ñatvā yakkhaṃ āvāhetvā dassesi, tato saccako bhayena kathesī”ti vadeyyuṃ. Tasmā bhagavā ceva passati saccako ca. Tassa taṃ disvāva sakalasarīrato sedā mucciṃsu, antokucchi viparivattamānā mahāravaṃ ravi. So “aññepi nu kho passantī”ti olokento kassaci lomahaṃsamattampi na addasa. Tato – “idaṃ bhayaṃ mameva uppannaṃ. Sacāhaṃ yakkhoti vakkhāmi, ‘kiṃ tuyhameva akkhīni atthi, tvameva yakkhaṃ passasi, paṭhamaṃ yakkhaṃ adisvā samaṇena gotamena vādasaṅghāṭe khittova yakkhaṃ passasī’ti vadeyyun” ti cintetvā – “na dāni me idha aññaṃ paṭisaraṇaṃ atthi, aññatra samaṇā gotamā”ti maññamāno, atha kho saccako nigaṇṭhaputto…pe… bhagavantaṃ etadavoca. Tāṇaṃ gavesī ti tāṇanti gavesamāno. Leṇaṃ gavesī ti leṇanti gavesamāno. Saraṇaṃ gavesī ti saraṇanti gavesamāno. Ettha ca tāyati rakkhatīti tāṇaṃ. Nilīyanti etthāti leṇaṃ. Saratīti saraṇaṃ, bhayaṃ hiṃsati viddhaṃsetīti attho.

358

Manasi karitvā ti manamhi katvā paccavekkhitvā upadhāretvā. Evaṃ me vedanā hotū ti kusalāva hotu, sukhāva hotu. Evaṃ me saññā hotū ti kusalāva hotu, sukhāva hotu, somanassasampayuttāva hotūti. Saṅkhāraviññāṇesupi eseva nayo. Mā ahosī ti ettha pana vuttavipariyāyena attho veditabbo. Kallaṃ nū ti yuttaṃ nu. Samanupassitun ti “etaṃ mama esohamasmi eso me attā”ti evaṃ taṇhāmānadiṭṭhivasena passituṃ. No hidaṃ, bho gotamā ti na yuttametaṃ, bho gotama. Iti bhagavā yathā nāma cheko ahituṇḍiko sappadaṭṭhavisaṃ teneva sappena puna ḍaṃsāpetvā ubbāheyya, evaṃ tassaṃyeva parisati saccakaṃ nigaṇṭhaputtaṃ teneva mukhena pañcakkhandhā aniccā dukkhā anattāti vadāpesi. Dukkhaṃ allīno ti imaṃ pañcakkhandhadukkhaṃ taṇhādiṭṭhīhi allīno. Upagato ajjhosito tipi taṇhādiṭṭhivaseneva veditabbo. Dukkhaṃ etaṃ mamā tiādīsu pañcakkhandhadukkhaṃ taṇhāmānadiṭṭhivasena samanupassatīti attho. Parijāneyyā ti aniccaṃ dukkhaṃ anattāti tīraṇapariññāya parito jāneyya. Parikkhepetvā ti khayaṃ vayaṃ anuppādaṃ upanetvā.

359

Navan ti taruṇaṃ. Akukkukajātan ti pupphaggahaṇakāle anto aṅguṭṭhappamāṇo eko ghanadaṇḍako nibbattati, tena virahitanti attho. Ritto ti suñño antosāravirahito. Rittattāva tuccho. Aparaddho ti parājito. Bhāsitā kho pana te ti idaṃ bhagavā tassa mukharabhāvaṃ pakāsetvā niggaṇhanto āha. So kira pubbe pūraṇādayo cha satthāro upasaṅkamitvā pañhaṃ pucchati. Te vissajjetuṃ na sakkonti. Atha nesaṃ parisamajjhe mahantaṃ vippakāraṃ āropetvā uṭṭhāya jayaṃ pavedento gacchati. So sammāsambuddhampi tatheva viheṭhessāmīti saññāya upasaṅkamitvā –

“Ambho ko nāma yaṃ rukkho, sinnapatto sakaṇṭako;
Yattha ekappahārena, uttamaṅgaṃ vibhijjitan” ti.

Ayaṃ khadiraṃ āhacca asārakarukkhaparicito mudutuṇḍasakuṇo viya sabbaññutaññāṇasāraṃ āhacca ñāṇatuṇḍabhedaṃ patto sabbaññutaññāṇassa thaddhabhāvaṃ aññāsi. Tadassa parisamajjhe pakāsento bhāsitā kho pana te tiādimāha. Natthi etarahī ti upādinnakasarīre sedo nāma natthīti na vattabbaṃ, etarahi pana natthīti vadati. Suvaṇṇavaṇṇaṃ kāyaṃ vivarī ti na sabbaṃ kāyaṃ vivari. Buddhā nāma gaṇṭhikaṃ paṭimuñcitvā paṭicchannasarīrā parisati dhammaṃ desenti. Atha bhagavā galavāṭakasammukhaṭṭhāne cīvaraṃ gahetvā caturaṅgulamattaṃ otāresi. Otāritamatte pana tasmiṃ suvaṇṇavaṇṇā rasmiyo puñjapuñjā hutvā suvaṇṇaghaṭato rattasuvaṇṇarasadhārā viya, rattavaṇṇavalāhakato vijjulatā viya ca nikkhamitvā suvaṇṇamurajasadisaṃ mahākhandhaṃ uttamasiraṃ padakkhiṇaṃ kurumānā ākāse pakkhandiṃsu. Kasmā pana bhagavā evamakāsīti? Mahājanassa kaṅkhāvinodanatthaṃ. Mahājano hi samaṇo gotamo mayhaṃ sedo natthīti vadati, saccakassa tāva nigaṇṭhaputtassa yantāruḷhassa viya sedā paggharanti. Samaṇo pana gotamo ghanadupaṭṭacīvaraṃ pārupitvā nisinno, anto sedassa atthitā vā natthitā vā kathaṃ sakkā ñātunti kaṅkhaṃ kareyya, tassa kaṅkhāvinodanatthaṃ evamakāsi. Maṅkubhūto ti nittejabhūto. Pattakkhandho ti patitakkhandho. Appaṭibhāno ti uttari appassanto. Nisīdī ti pādaṅguṭṭhakena bhūmiṃ kasamāno nisīdi.

360

Dummukho ti na virūpamukho, abhirūpo hi so pāsādiko. Nāmaṃ panassa etaṃ. Abhabbo taṃ pokkharaṇiṃ puna otaritun ti sabbesaṃ aḷānaṃ bhaggattā pacchinnagamano otarituṃ abhabbo, tattheva kākakulalādīnaṃ bhattaṃ hotīti dasseti. Visūkāyikānī ti diṭṭhivisūkāni. Visevitānī ti diṭṭhisañcaritāni. Vipphanditānī ti diṭṭhivipphanditāni. Yadidaṃ vādādhippāyo ti ettha yadidan ti nipātamattaṃ; vādādhippāyo hutvā vādaṃ āropessāmīti ajjhāsayena upasaṅkamituṃ abhabbo; dhammassavanāya pana upasaṅkameyyāti dasseti. Dummukhaṃ licchaviputtaṃ etadavocā ti kasmā avoca? Dummukhassa kirassa upamāharaṇakāle sesa licchavikumārāpi cintesuṃ – “iminā nigaṇṭhena amhākaṃ sippuggahaṇaṭṭhāne ciraṃ avamāno kato, ayaṃ dāni amittassa piṭṭhiṃ passituṃ kālo. Mayampi ekekaṃ upamaṃ āharitvā pāṇippahārena patitaṃ muggarena pothento viya tathā naṃ karissāma, yathā na puna parisamajjhe sīsaṃ ukkhipituṃ sakkhissatī”ti, te opammāni karitvā dummukhassa kathāpariyosānaṃ āgamayamānā nisīdiṃsu. Saccako tesaṃ adhippāyaṃ ñatvā, ime sabbeva gīvaṃ ukkhipitvā oṭṭhehi calamānehi ṭhitā; sace paccekā upamā harituṃ labhissanti, puna mayā parisamajjhe sīsaṃ ukkhipituṃ na sakkā bhavissati, handāhaṃ dummukhaṃ apasādetvā yathā aññassa okāso na hoti, evaṃ kathāvāraṃ pacchinditvā samaṇaṃ gotamaṃ pañhaṃ pucchissāmīti tasmā etadavoca. Tattha āgamehī ti tiṭṭha, mā puna bhaṇāhīti attho.

361

Tiṭṭhatesā, bho gotamā ti, bho gotama, esā amhākañceva aññesañca puthusamaṇabrāhmaṇānaṃ vācā tiṭṭhatu. Vilāpaṃ vilapitaṃ maññe ti etañhi vacanaṃ vilapitaṃ viya hoti, vippalapitamattaṃ hotīti attho. Atha vā tiṭṭhatesā ti ettha kathāti āharitvā vattabbā. Vācāvilāpaṃ vilapitaṃ maññe ti ettha panidaṃ vācānicchāraṇaṃ vilapitamattaṃ maññe hotīti attho.

Idāni pañhaṃ pucchanto kittāvatā tiādimāha. Tattha vesārajjapatto ti ñāṇapatto. Aparappaccayo ti aparappattiyo. Ath’assa bhagavā pañhaṃ vissajjento idha, aggivessanā tiādimāha, taṃ uttānatthameva. Yasmā pan’ettha passatīti vuttattā sekkhabhūmi dassitā. Tasmā uttari asekkhabhūmiṃ pucchanto dutiyaṃ pañhaṃ pucchi, tampissa bhagavā byākāsi. Tattha dassanānuttariyenā tiādīsu dassanānuttariyan ti lokiyalokuttarā paññā. Paṭipadānuttariyan ti lokiyalokuttarā paṭipadā. Vimuttānuttariyan ti lokiyalokuttarā vimutti. Suddhalokuttarameva vā gahetvā dassanānuttariyan ti arahattamaggasammādiṭṭhi. Paṭipadānuttariyan ti sesāni maggaṅgāni. Vimuttānuttariyan ti aggaphalavimutti. Khīṇāsavassa vā nibbānadassanaṃ dassanānuttariyaṃ nāma. Maggaṅgāni paṭipadānuttariyaṃ. Aggaphalaṃ vimuttānuttariyan ti veditabbaṃ. Buddho so bhagavā ti so bhagavā sayampi cattāri saccāni buddho. Bodhāyā ti paresampi catusaccabodhāya dhammaṃ deseti. Danto tiādīsu danto ti nibbisevano. Damathāyā ti nibbisevanatthāya. Santo ti sabbakilesavūpasamena santo. Samathāyā ti kilesavūpasamāya. Tiṇṇo ti caturoghatiṇṇo. Taraṇāyā ti caturoghataraṇāya. Parinibbuto ti kilesaparinibbānena parinibbuto. Parinibbānāyā ti kilesaparinibbānatthāya.

362

Dhaṃsī ti guṇadhaṃsakā. Pagabbā ti vācāpāgabbiyena samannāgatā. Āsādetabban ti ghaṭṭetabbaṃ. Āsajjā ti ghaṭṭetvā. Natveva bhavantaṃ gotaman ti bhavantaṃ gotamaṃ āsajja kassaci attano vādaṃ anupahataṃ sakalaṃ ādāya pakkamituṃ thāmo natthīti dasseti. Na hi bhagavā hatthiādayo viya kassaci jīvitantarāyaṃ karoti. Ayaṃ pana nigaṇṭho imā tisso upamā na bhagavato ukkaṃsanatthaṃ āhari, attukkaṃsanatthameva āhari. Yathā hi rājā kañci paccatthikaṃ ghātetvā evaṃ nāma sūro evaṃ thāmasampanno puriso bhavissatīti paccatthikaṃ thomentopi attānameva thometi. Evameva sopi siyā hi, bho gotama, hatthiṃ pabhinnan tiādīhi bhagavantaṃ ukkaṃsentopi mayameva sūrā mayaṃ paṇḍitā mayaṃ bahussutāyeva evaṃ pabhinnahatthiṃ viya, jalitaaggikkhandhaṃ viya, phaṇakataāsīvisaṃ viya ca vādatthikā sammāsambuddhaṃ upasaṅkamimhāti attānaṃyeva ukkaṃseti. Evaṃ attānaṃ ukkaṃsetvā bhagavantaṃ nimantayamāno adhivāsetu me tiādimāha. Tattha adhivāsetū ti sampaṭicchatu. Svātanāyā ti yaṃ me tumhesu kāraṃ karoto sve bhavissati puññañca pītipāmojjañca, tadatthāya. Adhivāsesi bhagavā tuṇhībhāvenā ti bhagavā kāyaṅgaṃ vā vācaṅgaṃ vā acopetvā abbhantareyeva khantiṃ dhārento tuṇhībhāvena adhivāsesi. Saccakassa anuggahakaraṇatthaṃ manasāva sampaṭicchīti vuttaṃ hoti.

363

Yamassa patirūpaṃ maññeyyāthā ti te kira licchavī tassa pañcathālipākasatāni niccabhattaṃ āharanti. Tadeva sandhāya esa sve tumhe yaṃ assa samaṇassa gotamassa patirūpaṃ kappiyanti maññeyyātha, taṃ āhareyyātha; samaṇassa hi gotamassa tumhe paricārakā kappiyākappiyaṃ yuttāyuttaṃ jānāthāti vadati. Bhattābhihāraṃ abhihariṃsū ti abhiharitabbaṃ bhattaṃ abhihariṃsu. Paṇītenā ti uttamena. Sahatthā ti sahatthena. Santappetvā ti suṭṭhu tappetvā, paripuṇṇaṃ suhitaṃ yāvadatthaṃ katvā. Sampavāretvā ti suṭṭhu pavāretvā, alaṃ alanti hatthasaññāya paṭikkhipāpetvā. Bhuttāvin ti bhuttavantaṃ. Onītapattapāṇin ti pattato onītapāṇiṃ, apanītahatthanti vuttaṃ hoti. “Onittapattapāṇin” tipi pāṭho, tassattho, onittaṃ nānābhūtaṃ pattaṃ pāṇito assāti onittapattapāṇī. Taṃ onittapattapāṇiṃ, hatthe ca pattañca dhovitvā ekamante pattaṃ nikkhipitvā nisinnanti attho. Ekamantaṃ nisīdī ti bhagavantaṃ evaṃbhūtaṃ ñatvā ekasmiṃ okāse nisīdīti attho. Puññañcā ti yaṃ imasmiṃ dāne puññaṃ, āyatiṃ vipākakkhandhāti attho. Puññamahī ti vipākakkhandhānaṃyeva parivāro. Taṃ dāyakānaṃ sukhāya hotū ti taṃ imesaṃ licchavīnaṃ sukhatthāya hotu. Idaṃ kira so ahaṃ pabbajito nāma, pabbajitena ca na yuttaṃ attano dānaṃ niyyātetunti tesaṃ niyyātento evamāha. Atha bhagavā yasmā licchavīhi saccakassa dinnaṃ, na bhagavato. Saccakena pana bhagavato dinnaṃ, tasmā tamatthaṃ dīpento yaṃ kho, aggivessanā tiādimāha. Iti bhagavā nigaṇṭhassa matena vināyeva attano dinnaṃ dakkhiṇaṃ nigaṇṭhassa niyyātesi, sā cassa anāgate vāsanā bhavissatīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷasaccakasuttavaṇṇanā niṭṭhitā.

6. Mahāsaccakasuttavaṇṇanā

364

Evaṃ me sutan ti mahāsaccakasuttaṃ. Tattha ekaṃ samayan ti ca tena kho pana samayenā ti ca pubbaṇhasamayan ti ca tīhi padehi ekova samayo vutto. Bhikkhūnañhi vattapaṭipattiṃ katvā mukhaṃ dhovitvā pattacīvaramādāya cetiyaṃ vanditvā kataraṃ gāmaṃ pavisissāmāti vitakkamāḷake ṭhitakālo nāma hoti. Bhagavā evarūpe samaye rattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā paṃsukūlacīvaraṃ ekaṃsaṃ pārupitvā gandhakuṭito nikkhamma bhikkhusaṅghaparivuto gandhakuṭipamukhe aṭṭhāsi. Taṃ sandhāya, – “ekaṃ samayanti ca tena kho pana samayenāti ca pubbaṇhasamayan” ti ca vuttaṃ. Pavisitukāmo ti piṇḍāya pavisissāmīti evaṃ katasanniṭṭhāno. Tenupasaṅkamī ti kasmā upasaṅkamīti? Vādāropanajjhāsayena. Evaṃ kirassa ahosi – “pubbepāhaṃ apaṇḍitatāya sakalaṃ vesāliparisaṃ gahetvā samaṇassa gotamassa santikaṃ gantvā parisamajjhe maṅku jāto. Idāni tathā akatvā ekakova gantvā vādaṃ āropessāmi. Yadi samaṇaṃ gotamaṃ parājetuṃ sakkhissāmi, attano laddhiṃ dīpetvā jayaṃ karissāmi. Yadi samaṇassa gotamassa jayo bhavissati, andhakāre naccaṃ viya na koci jānissatī”ti niddāpañhaṃ nāma gahetvā iminā vādajjhāsayena upasaṅkami.

Anukampaṃ upādāyā ti saccakassa nigaṇṭhaputtassa anukampaṃ paṭicca. Therassa kirassa evaṃ ahosi – “bhagavati muhuttaṃ nisinne buddhadassanaṃ dhammassavanañca labhissati. Tadassa dīgharattaṃ hitāya sukhāya saṃvattissatī”ti. Tasmā bhagavantaṃ yācitvā paṃsukūlacīvaraṃ catugguṇaṃ paññapetvā nisīdatu bhagavā ti āha. “Kāraṇaṃ ānando vadatī”ti sallakkhetvā nisīdi bhagavā paññatte āsane. Bhagavantaṃ etadavocā ti yaṃ pana pañhaṃ ovaṭṭikasāraṃ katvā ādāya āgato taṃ ṭhapetvā passena tāva pariharanto etaṃ santi, bho gotamā tiādivacanaṃ avoca.

365

Phusanti hi te, bho gotamā ti te samaṇabrāhmaṇā sarīre uppannaṃ sārīrikaṃ dukkhaṃ vedanaṃ phusanti labhanti, anubhavantīti attho. Ūrukkhambho ti khambhakataūrubhāvo, ūruthaddhatāti attho. Vimhayatthavasena pan’ettha bhavissatī ti anāgatavacanaṃ kataṃ. Kāyanvayaṃ hotī ti kāyānugataṃ hoti kāyassa vasavatti. Kāyabhāvanā ti pana vipassanā vuccati, tāya cittavikkhepaṃ pāpuṇanto nāma natthi, iti nigaṇṭho asantaṃ abhūtaṃ yaṃ natthi, tadevāha. Cittabhāvanā tipi samatho vuccati, samādhiyuttassa ca puggalassa ūrukkhambhādayo nāma natthi, iti nigaṇṭho idaṃ abhūtameva āha. Aṭṭhakathāyaṃ pana vuttaṃ – “yatheva ‘bhūtapubbanti vatvā ūrukkhambhopi nāma bhavissatī’tiādīni vadato anāgatarūpaṃ na sameti, tathā atthopi na sameti, asantaṃ abhūtaṃ yaṃ natthi, taṃ kathetī”ti.

No kāyabhāvanan ti pañcātapatappanādiṃ attakilamathānuyogaṃ sandhāyāha. Ayañ hi tesaṃ kāyabhāvanā nāma. Kiṃ pana so disvā evamāha? So kira divādivassa vihāraṃ āgacchati, tasmiṃ kho pana samaye bhikkhū pattacīvaraṃ paṭisāmetvā attano attano rattiṭṭhānadivāṭṭhānesu paṭisallānaṃ upagacchanti. So te paṭisallīne disvā cittabhāvanāmattaṃ ete anuyuñjanti, kāyabhāvanā panetesaṃ natthīti maññamāno evamāha.

366

Atha naṃ bhagavā anuyuñjanto kinti pana te, aggivessana, kāyabhāvanā sutā ti āha. So taṃ vitthārento seyyathidaṃ, nando vaccho tiādimāha. Tattha nando ti tassa nāmaṃ. Vaccho ti gottaṃ. Kiso ti nāmaṃ. Saṃkicco ti gottaṃ. Makkhaligosālo heṭṭhā āgatova. Ete ti ete tayo janā, te kira kiliṭṭhatapānaṃ matthakapattā ahesuṃ. Uḷārāni uḷārānī ti paṇītāni paṇītāni. Gāhenti nāmā ti balaṃ gaṇhāpenti nāma. Brūhentī ti vaḍḍhenti. Medentī ti jātamedaṃ karonti. Purimaṃ pahāyā ti purimaṃ dukkarakāraṃ pahāya. Pacchā upacinantī ti pacchā uḷārakhādanīyādīhi santappenti, vaḍḍhenti. Ācayāpacayo hotī ti vaḍḍhi ca avaḍḍhi ca hoti, iti imassa kāyassa kālena vaḍḍhi, kālena parihānīti vaḍḍhiparihānimattameva paññāyati, kāyabhāvanā pana na paññāyatīti dīpetvā cittabhāvanaṃ pucchanto, “kinti pana te, aggivessana, cittabhāvanā sutā”ti āha. Na sampāyāsī ti sampādetvā kathetuṃ nāsakkhi, yathā taṃ bālaputhujjano.

367

Kuto pana tvan ti yo tvaṃ evaṃ oḷārikaṃ dubbalaṃ kāyabhāvanaṃ na jānāsi? So tvaṃ kuto saṇhaṃ sukhumaṃ cittabhāvanaṃ jānissasīti. Imasmiṃ pana ṭhāne codanālayatthero, “abuddhavacanaṃ nāmetaṃ padan” ti bījaniṃ ṭhapetvā pakkamituṃ ārabhi. Atha naṃ mahāsīvatthero āha – “dissati, bhikkhave, imassa cātumahābhūtikassa kāyassa ācayopi apacayopi ādānampi nikkhepanampī”ti (saṃ. ni. 2.62). Taṃ sutvā sallakkhesi – “oḷārikaṃ kāyaṃ pariggaṇhantassa uppannavipassanā oḷārikāti vattuṃ vaṭṭatī”ti.

368

Sukhasārāgī ti sukhasārāgena samannāgato. Sukhāya vedanāya nirodhā uppajjati dukkhā vedanā ti na anantarāva uppajjati, sukhadukkhānañhi anantarapaccayatā paṭṭhāne (paṭṭhā. 1.2.45-46) paṭisiddhā. Yasmā pana sukhe aniruddhe dukkhaṃ nuppajjati, tasmā idha evaṃ vuttaṃ. Pariyādāya tiṭṭhatī ti khepetvā gaṇhitvā tiṭṭhati. Ubhatopakkhan ti sukhaṃ ekaṃ pakkhaṃ dukkhaṃ ekaṃ pakkhanti evaṃ ubhatopakkhaṃ hutvā.

369

Uppannāpi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā kāyassa. Uppannāpi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā cittassā ti ettha kāyabhāvanā vipassanā, cittabhāvanā samādhi. Vipassanā ca sukhassa paccanīkā, dukkhassa āsannā. Samādhi dukkhassa paccanīko, sukhassa āsanno. Kathaṃ? Vipassanaṃ paṭṭhapetvā nisinnassa hi addhāne gacchante gacchante tattha tattha aggiuṭṭhānaṃ viya hoti, kacchehi sedā muccanti, matthakato usumavaṭṭiuṭṭhānaṃ viya hotīti cittaṃ haññati vihaññati vipphandati. Evaṃ tāva vipassanā sukhassa paccanīkā, dukkhassa āsannā. Uppanne pana kāyike vā cetasike vā dukkhe taṃ dukkhaṃ vikkhambhetvā samāpattiṃ samāpannassa samāpattikkhaṇe dukkhaṃ dūrāpagataṃ hoti, anappakaṃ sukhaṃ okkamati. Evaṃ samādhi dukkhassa paccanīko, sukhassa āsanno. Yathā vipassanā sukhassa paccanīkā, dukkhassa āsannā, na tathā samādhi. Yathā samādhi dukkhassa paccanīko, sukhassa āsanno, na ca tathā vipassanāti. Tena vuttaṃ – “uppannāpi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā kāyassa. Uppannāpi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā cittassā”ti.

370

Āsajja upanīyā ti guṇe ghaṭṭetvā ceva upanetvā ca. Taṃ vata me ti taṃ vata mama cittaṃ.

371

Kiñhi no siyā, aggivessanā ti, aggivessana, kiṃ na bhavissati, bhavissateva, mā evaṃ saññī hohi, uppajjiyeva me sukhāpi dukkhāpi vedanā, uppannāya panassā ahaṃ cittaṃ pariyādāya ṭhātuṃ na demi. Idānissa tamatthaṃ pakāsetuṃ upari pasādāvahaṃ dhammadesanaṃ desetukāmo mūlato paṭṭhāya mahābhinikkhamanaṃ ārabhi. Tattha idha me, aggivessana, pubbeva sambodhā…pe… tattheva nisīdiṃ, alamidaṃ padhānāyā ti idaṃ sabbaṃ heṭṭhā pāsarāsisutte vuttanayen’eva veditabbaṃ. Ayaṃ pana viseso, tattha bodhipallaṅke nisajjā, idha dukkarakārikā.

374

Allakaṭṭhan ti allaṃ udumbarakaṭṭhaṃ. Sasnehan ti sakhīraṃ. Kāmehī ti vatthukāmehi. Avūpakaṭṭhā ti anapagatā. Kāmacchando tiādīsu kilesakāmova chandakaraṇavasena chando. Sinehakaraṇavasena sneho. Mucchākaraṇavasena mucchā. Pipāsākaraṇavasena pipāsā. Anudahanavasena pariḷāho ti veditabbo. Opakkamikā ti upakkamanibbattā. Ñāṇāya dassanāya anuttarāya sambodhāyā ti sabbaṃ lokuttaramaggavevacanameva.

Idaṃ pan’ettha opammasaṃsandanaṃ – allaṃ sakhīraṃ udumbarakaṭṭhaṃ viya hi kilesakāmena vatthukāmato anissaṭapuggalā. Udake pakkhittabhāvo viya kilesakāmena tintatā; manthanenāpi aggino anabhinibbattanaṃ viya kilesakāmena vatthukāmato anissaṭānaṃ opakkamikāhi vedanāhi lokuttaramaggassa anadhigamo. Amanthanenāpi aggino anabhinibbattanaṃ viya tesaṃ puggalānaṃ vināpi opakkamikāhi vedanāhi lokuttaramaggassa anadhigamo. Dutiyaupamāpi imināva nayena veditabbā. Ayaṃ pana viseso, purimā saputtabhariyapabbajjāya upamā; pacchimā brāhmaṇadhammikapabbajjāya.

376

Tatiyaupamāya koḷāpan ti chinnasinehaṃ nirāpaṃ. Thale nikkhittan ti pabbatathale vā bhūmithale vā nikkhittaṃ. Etthāpi idaṃ opammasaṃsandanaṃ – sukkhakoḷāpakaṭṭhaṃ viya hi kilesakāmena vatthukāmato nissaṭapuggalā, ārakā udakā thale nikkhittabhāvo viya kilesakāmena atintatā. Manthanenāpi aggino abhinibbattanaṃ viya kilesakāmena vatthukāmato nissaṭānaṃ abbhokāsikanesajjikādivasena opakkamikāhipi vedanāhi lokuttaramaggassa adhigamo. Aññassa rukkhassa sukkhasākhāya saddhiṃ ghaṃsanamatteneva aggino abhinibbattanaṃ viya vināpi opakkamikāhi vedanāhi sukhāyeva paṭipadāya lokuttaramaggassa adhigamoti. Ayaṃ upamā Bhagavatā attano atthāya āhaṭā.

377

Idāni attano dukkarakārikaṃ dassento, tassa mayhan tiādimāha. Kiṃ pana bhagavā dukkaraṃ akatvā buddho bhavituṃ na samatthoti? Katvāpi akatvāpi samatthova. Atha kasmā akāsīti? Sadevakassa lokassa attano parakkamaṃ dassessāmi. So ca maṃ vīriyanimmathanaguṇo hāsessatīti. Pāsāde nisinnoyeva hi paveṇiāgataṃ rajjaṃ labhitvāpi khattiyo na tathāpamudito hoti, yathā balakāyaṃ gahetvā saṅgāme dve tayo sampahāre datvā amittamathanaṃ katvā pattarajjo. Evaṃ pattarajjassa hi rajjasiriṃ anubhavantassa parisaṃ oloketvā attano parakkamaṃ anussaritvā, “asukaṭṭhāne asukakammaṃ katvā asukañca asukañca amittaṃ evaṃ vijjhitvā evaṃ paharitvā imaṃ rajjasiriṃ pattosmī”ti cintayato balavasomanassaṃ uppajjati. Evamevaṃ bhagavāpi sadevakassa lokassa parakkamaṃ dassessāmi, so hi maṃ parakkamo ativiya hāsessati, somanassaṃ uppādessatīti dukkaramakāsi.

Api ca pacchimaṃ janataṃ anukampamānopi akāsiyeva, pacchimā hi janatā sammāsambuddho kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvāpi padhānaṃ padahitvāva sabbaññutaññāṇaṃ patto, kimaṅgaṃ pana mayanti padhānavīriyaṃ kattabbaṃ maññissati; evaṃ sante khippameva jātijarāmaraṇassa antaṃ karissatīti pacchimaṃ janataṃ anukampamāno akāsiyeva.

Dantebhidantamādhāyā ti heṭṭhādante uparidantaṃ ṭhapetvā. Cetasā cittan ti kusalacittena akusalacittaṃ. Abhiniggaṇheyyan ti niggaṇheyyaṃ. Abhinippīḷeyyan ti nippīḷeyyaṃ. Abhisantāpeyyan ti tāpetvā vīriyanimmathanaṃ kareyyaṃ. Sāraddho ti sadaratho. Padhānābhitunnassā ti padhānena abhitunnassa, viddhassa satoti attho.

378

Appāṇakan ti nirassāsakaṃ. Kammāragaggariyā ti kammārassa gaggaranāḷiyā. Sīsavedanā hontī ti kutoci nikkhamituṃ alabhamānehi vātehi samuṭṭhāpitā balavatiyo sīsavedanā honti. Sīsaveṭhaṃ dadeyyā ti sīsaveṭhanaṃ dadeyya. Devatā ti bodhisattassa caṅkamanakoṭiyaṃ paṇṇasālapariveṇasāmantā ca adhivatthā devatā.

Tadā kira bodhisattassa adhimatte kāyadāhe uppanne mucchā udapādi. So caṅkameva nisinno hutvā papati. Taṃ disvā devatā evamāhaṃsu – “vihārotveva so arahato”ti, “arahanto nāma evarūpā honti matakasadisā”ti laddhiyā vadanti. Tattha yā devatā “kālaṅkato”ti āhaṃsu, tā gantvā suddhodanamahārājassa ārocesuṃ – “tumhākaṃ putto kālaṅkato”ti. Mama putto buddho hutvā kālaṅkato, no ahutvāti? Buddho bhavituṃ nāsakkhi, padhānabhūmiyaṃyeva patitvā kālaṅkatoti. Nāhaṃ saddahāmi, mama puttassa bodhiṃ apatvā kālaṅkiriyā nāma natthīti.

Aparabhāge sammāsambuddhassa dhammacakkaṃ pavattetvā anupubbena rājagahaṃ gantvā kapilavatthuṃ anuppattassa suddhodanamahārājā pattaṃ gahetvā pāsādaṃ āropetvā yāgukhajjakaṃ datvā antarābhattasamaye etamatthaṃ ārocesi – tumhākaṃ bhagavā padhānakaraṇakāle devatā āgantvā, “putto te, mahārāja, kālaṅkato”ti āhaṃsūti. Kiṃ saddahasi mahārājāti? Na bhagavā saddahinti. Idāni, mahārāja, supinappaṭiggahaṇato paṭṭhāya acchariyāni passanto kiṃ saddahissasi? Ahampi buddho jāto, tvampi buddhapitā jāto, pubbe pana mayhaṃ aparipakke ñāṇe bodhicariyaṃ carantassa dhammapālakumārakālepi sippaṃ uggahetuṃ gatassa, “tumhākaṃ putto dhammapālakumāro kālaṅkato, idamassa aṭṭhī”ti eḷakaṭṭhiṃ āharitvā dassesuṃ, tadāpi tumhe, “mama puttassa antarāmaraṇaṃ nāma natthi, nāhaṃ saddahāmī”ti avocuttha, mahārājāti imissā aṭṭhuppattiyā bhagavā mahādhammapālajātakaṃ kathesi.

379

Mā kho tvaṃ mārisā ti sampiyāyamānā āhaṃsu. Devatānaṃ kirāyaṃ piyamanāpavohāro, yad idaṃ mārisāti. Ajajjitan ti abhojanaṃ. Halanti vadāmī ti alanti vadāmi, alaṃ iminā evaṃ mā karittha, yāpessāmahanti evaṃ paṭisedhemīti attho.

380-1

Maṅguracchavī ti maṅguramacchacchavi. Etāva paraman ti tāsampi vedanānametaṃyeva paramaṃ, uttamaṃ pamāṇaṃ. Pitu sakkassa kammante…pe… paṭhamaṃ jhānaṃ upasampajja viharitā ti rañño kira vappamaṅgaladivaso nāma hoti, tadā anekappakāraṃ khādanīyaṃ bhojanīyaṃ paṭiyādenti. Nagaravīthiyo sodhāpetvā puṇṇaghaṭe ṭhapāpetvā dhajapaṭākādayo ussāpetvā sakalanagaraṃ devavimānaṃ viya alaṅkaronti. Sabbe dāsakammakarādayo ahatavatthanivatthā gandhamālādipaṭimaṇḍitā rājakule sannipatanti. Rañño kammante naṅgalasatasahassaṃ yojīyati. Tasmiṃ pana divase ekena ūnaṃ aṭṭhasataṃ yojenti. Sabbanaṅgalāni saddhiṃ balibaddarasmiyottehi jāṇussoṇissa ratho viya rajataparikkhittāni honti. Rañño ālambananaṅgalaṃ rattasuvaṇṇaparikkhittaṃ hoti. Balibaddānaṃ siṅgānipi rasmipatodāpi suvaṇṇaparikkhittā honti. Rājā mahāparivārena nikkhamanto puttaṃ gahetvā agamāsi.

Kammantaṭṭhāne eko jamburukkho bahalapattapalāso sandacchāyo ahosi. Tassa heṭṭhā kumārassa sayanaṃ paññapetvā upari suvaṇṇatārakakhacitaṃ vitānaṃ bandhāpetvā sāṇipākārena parikkhipāpetvā ārakkhaṃ ṭhapetvā rājā sabbālaṅkāraṃ alaṅkaritvā amaccagaṇaparivuto naṅgalakaraṇaṭṭhānaṃ agamāsi. Tattha rājā suvaṇṇanaṅgalaṃ gaṇhāti. Amaccā ekenūnaaṭṭhasatarajatanaṅgalāni gahetvā ito cito ca kasanti. Rājā pana orato pāraṃ gacchati, pārato vā oraṃ gacchati. Etasmiṃ ṭhāne mahāsampatti hoti, bodhisattaṃ parivāretvā nisinnā dhātiyo rañño sampattiṃ passissāmāti antosāṇito bahi nikkhantā. Bodhisatto ito cito ca olokento kañci adisvā vegena uṭṭhāya pallaṅkaṃ ābhujitvā ānāpāne pariggahetvā paṭhamajjhānaṃ nibbattesi. Dhātiyo khajjabhojjantare vicaramānā thokaṃ cirāyiṃsu, sesarukkhānaṃ chāyā nivattā, tassa pana rukkhassa parimaṇḍalā hutvā aṭṭhāsi. Dhātiyo ayyaputto ekakoti vegena sāṇiṃ ukkhipitvā anto pavisamānā bodhisattaṃ sayane pallaṅkena nisinnaṃ tañca pāṭihāriyaṃ disvā gantvā rañño ārocayiṃsu – “kumāro deva, evaṃ nisinno aññesaṃ rukkhānaṃ chāyā nivattā, jamburukkhassa parimaṇḍalā ṭhitā”ti. Rājā vegenāgantvā pāṭihāriyaṃ disvā, “idaṃ te, tāta, dutiyaṃ vandanan” ti puttaṃ vandi. Idametaṃ sandhāya vuttaṃ – “pitu sakkassa kammante…pe… paṭhamajjhānaṃ upasampajja viharitā”ti. Siyā nu kho eso maggo bodhāyā ti bhaveyya nu kho etaṃ ānāpānassatipaṭhamajjhānaṃ bujjhanatthāya maggoti. Satānusāriviññāṇan ti nayidaṃ bodhāya maggo bhavissati, ānāpānassatipaṭhamajjhānaṃ pana bhavissatīti evaṃ ekaṃ dve vāre uppannasatiyā anantaraṃ uppannaviññāṇaṃ satānusāriviññāṇaṃ nāma. Yaṃ taṃ sukhan ti yaṃ taṃ ānāpānassatipaṭhamajjhānasukhaṃ.

382

Paccupaṭṭhitā hontī ti paṇṇasālapariveṇasammajjanādivattakaraṇena upaṭṭhitā honti. Bāhulliko ti paccayabāhulliko. Āvatto bāhullāyā ti rasagiddho hutvā paṇītapiṇḍapātādīnaṃ atthāya āvatto. Nibbijja pakkamiṃsū ti ukkaṇṭhitvā dhammaniyāmeneva pakkantā bodhisattassa sambodhiṃ pattakāle kāyavivekassa okāsadānatthaṃ dhammatāya gatā. Gacchantā ca aññaṭṭhānaṃ agantvā bārāṇasimeva agamaṃsu. Bodhisatto tesu gatesu addhamāsaṃ kāyavivekaṃ labhitvā bodhimaṇḍe aparājitapallaṅke nisīditvā sabbaññutaññāṇaṃ paṭivijjhi.

383

Vivicceva kāmehī tiādi bhayabherave vuttanayen’eva veditabbaṃ.

387

Abhijānāmi kho panāhan ti ayaṃ pāṭiyekko anusandhi. Nigaṇṭho kira cintesi – “ahaṃ samaṇaṃ gotamaṃ ekaṃ pañhaṃ pucchiṃ. Samaṇo gotamo ‘aparāpi maṃ, aggivessana, aparāpi maṃ, aggivessanā’ti pariyosānaṃ adassento kathetiyeva. Kupito nu kho”ti? Atha bhagavā, aggivessana, tathāgate anekasatāya parisāya dhammaṃ desente kupito samaṇo gotamoti ekopi vattā natthi, paresaṃ bodhanatthāya paṭivijjhanatthāya eva tathāgato dhammaṃ desetīti dassento imaṃ dhammadesanaṃ ārabhi. Tattha ārabbhā ti sandhāya. Yāvadevā ti payojanavidhi paricchedaniyamanaṃ. Idaṃ vuttaṃ hoti – paresaṃ viññāpanameva tathāgatassa dhammadesanāya payojanaṃ, tasmā na ekasseva deseti, yattakā viññātāro atthi, sabbesaṃ desetīti. Tasmiṃyeva purimasmin ti iminā kiṃ dassetīti? Saccako kira cintesi – “samaṇo gotamo abhirūpo pāsādiko suphusitaṃ dantāvaraṇaṃ, jivhā mudukā, madhuraṃ vākkaraṇaṃ, parisaṃ rañjento maññe vicarati, anto panassa cittekaggatā natthī”ti. Atha bhagavā, aggivessana, na tathāgato parisaṃ rañjento vicarati, cakkavāḷapariyantāyapi parisāya tathāgato dhammaṃ deseti, asallīno anupalitto ettakaṃ ekavihārī, suññataphalasamāpattiṃ anuyuttoti dassetuṃ evamāha.

Ajjhattamevā ti gocarajjhattameva. Sannisādemī ti sannisīdāpemi, tathāgato hi yasmiṃ khaṇe parisā sādhukāraṃ deti, tasmiṃ khaṇe pubbābhogena paricchinditvā phalasamāpattiṃ samāpajjati, sādhukārasaddassa nigghose avicchinneyeva samāpattito vuṭṭhāya ṭhitaṭṭhānato paṭṭhāya dhammaṃ deseti, buddhānañhi bhavaṅgaparivāso lahuko hotīti assāsavāre passāsavāre samāpattiṃ samāpajjanti. Yena sudaṃ niccakappan ti yena suññena phalasamādhinā niccakālaṃ viharāmi, tasmiṃ samādhinimitte cittaṃ saṇṭhapemi samādahāmīti dasseti.

Okappaniyametan ti saddahaniyametaṃ. Evaṃ bhagavato ekaggacittataṃ sampaṭicchitvā idāni attano ovaṭṭikasāraṃ katvā ānītapañhaṃ pucchanto abhijānāti kho pana bhavaṃ gotamo divā supitā ti āha. Yathā hi sunakho nāma asambhinnakhīrapakkapāyasaṃ sappinā yojetvā udarapūraṃ bhojitopi gūthaṃ disvā akhāditvā gantuṃ na sakkā, akhādamāno ghāyitvāpi gacchati, aghāyitvāva gatassa kirassa sīsaṃ rujjati; evam evaṃ imassapi satthā asambhinnakhīrapakkapāyasasadisaṃ abhinikkhamanato paṭṭhāya yāva āsavakkhayā pasādanīyaṃ dhammadesanaṃ deseti. Etassa pana evarūpaṃ dhammadesanaṃ sutvā satthari pasādamattampi na uppannaṃ, tasmā ovaṭṭikasāraṃ katvā ānītapañhaṃ apucchitvā gantuṃ asakkonto evamāha. Tattha yasmā thinamiddhaṃ sabbakhīṇāsavānaṃ arahattamaggeneva pahīyati, kāyadaratho pana upādinnakepi hoti anupādinnakepi. Tathā hi kamaluppalādīni ekasmiṃ kāle vikasanti, ekasmiṃ makulāni honti, sāyaṃ kesañci rukkhānampi pattāni patilīyanti, pāto vipphārikāni honti. Evaṃ upādinnakassa kāyassa darathoyeva darathavasena bhavaṅgasotañca idha niddāti adhippetaṃ, taṃ khīṇāsavānampi hoti. Taṃ sandhāya, “abhijānāmahan” tiādimāha. Sammohavihārasmiṃ vadantī ti sammohavihāroti vadanti.

389

Āsajja āsajjā ti ghaṭṭetvā ghaṭṭetvā. Upanītehī ti upanetvā kathitehi. Vacanappathehī ti vacanehi. Abhinanditvā anumoditvā ti alanti cittena sampaṭicchanto abhinanditvā vācāyapi pasaṃsanto anumoditvā. Bhagavatā imassa nigaṇṭhassa dve suttāni kathitāni. Purimasuttaṃ eko bhāṇavāro, idaṃ diyaḍḍho, iti aḍḍhatiye bhāṇavāre sutvāpi ayaṃ nigaṇṭho neva abhisamayaṃ patto, na pabbajito, na saraṇesu patiṭṭhito. Kasmā etassa bhagavā dhammaṃ desesīti? Anāgate vāsanatthāya. Passati hi bhagavā, “imassa idāni upanissayo natthi, mayhaṃ pana parinibbānato samadhikānaṃ dvinnaṃ vassasatānaṃ accayena tambapaṇṇidīpe sāsanaṃ patiṭṭhahissati. Tatrāyaṃ kulaghare nibbattitvā sampatte kāle pabbajitvā tīṇi piṭakāni uggahetvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā kāḷabuddharakkhito nāma mahākhīṇāsavo bhavissatī”ti. Idaṃ disvā anāgate vāsanatthāya dhammaṃ desesi.

Sopi tattheva tambapaṇṇidīpamhi sāsane patiṭṭhite devalokato cavitvā dakkhiṇagirivihārassa bhikkhācāragāme ekasmiṃ amaccakule nibbatto pabbajjāsamatthayobbane pabbajitvā tepiṭakaṃ buddhavacanaṃ uggahetvā gaṇaṃ pariharanto mahābhikkhusaṅghaparivuto upajjhāyaṃ passituṃ agamāsi. Ath’assa upajjhāyo saddhivihārikaṃ codessāmīti tepiṭakaṃ buddhavacanaṃ uggahetvā āgatena tena saddhiṃ mukhaṃ datvā kathāmattampi na akāsi. So paccūsasamaye vuṭṭhāya therassa santikaṃ gantvā, – “tumhe, bhante, mayi ganthakammaṃ katvā tumhākaṃ santikaṃ āgate mukhaṃ datvā kathāmattampi na karittha, ko mayhaṃ doso”ti pucchi. Thero āha – “tvaṃ, āvuso, buddharakkhita ettakeneva ‘pabbajjākiccaṃ me matthakaṃ pattan’ti saññaṃ karosī”ti. Kiṃ karomi, bhanteti? Gaṇaṃ vinodetvā tvaṃ papañcaṃ chinditvā cetiyapabbatavihāraṃ gantvā samaṇadhammaṃ karohīti. So upajjhāyassa ovāde ṭhatvā saha paṭisambhidāhi arahattaṃ patvā puññavā rājapūjito hutvā mahābhikkhusaṅghaparivāro cetiyapabbatavihāre vasi.

Tasmiñhi kāle tissamahārājā uposathakammaṃ karonto cetiyapabbate rājaleṇe vasati. So therassa upaṭṭhākabhikkhuno saññaṃ adāsi – “yadā mayhaṃ ayyo pañhaṃ vissajjeti, dhammaṃ vā katheti, tadā me saññaṃ dadeyyāthā”ti. Theropi ekasmiṃ dhammassavanadivase bhikkhusaṅghaparivāro kaṇṭakacetiyaṅgaṇaṃ āruyha cetiyaṃ vanditvā kāḷatimbarurukkhamūle aṭṭhāsi. Atha naṃ eko piṇḍapātikatthero kāḷakārāmasuttante pañhaṃ pucchi. Thero nanu, āvuso, ajja dhammassavanadivasoti āha. Āma, bhante, dhammassavanadivasoti. Tena hi pīṭhakaṃ ānetha, idh’eva nisinnā dhammassavanaṃ karissāmāti. Ath’assa rukkhamūle āsanaṃ paññapetvā adaṃsu. Thero pubbagāthā vatvā kāḷakārāmasuttaṃ ārabhi. Sopissa upaṭṭhākadaharo rañño saññaṃ dāpesi. Rājā pubbagāthāsu aniṭṭhitāsuyeva pāpuṇi. Patvā ca aññātakaveseneva parisante ṭhatvā tiyāmarattiṃ ṭhitakova dhammaṃ sutvā therassa, idamavoca bhagavāti vacanakāle sādhukāraṃ adāsi. Thero ñatvā, kadā āgatosi, mahārājāti pucchi. Pubbagāthā osāraṇakāleyeva, bhanteti. Dukkaraṃ te mahārāja, katanti. Nayidaṃ, bhante, dukkaraṃ, yadi pana me ayyassa dhammakathaṃ āraddhakālato paṭṭhāya ekapadepi aññavihitabhāvo ahosi, tambapaṇṇidīpassa patodayaṭṭhinitudanamattepi ṭhāne sāmibhāvo nāma me mā hotūti sapathamakāsi.

Tasmiṃ pana sutte buddhaguṇā paridīpitā, tasmā rājā pucchi – “ettakāva, bhante, buddhaguṇā, udāhu aññepi atthī”ti. Mayā kathitato, mahārāja, akathitameva bahu appamāṇanti. Upamaṃ, bhante, karothāti. Yathā, mahārāja, karīsasahassamatte sālikkhette ekasālisīsato avasesasālīyeva bahū, evaṃ mayā kathitaguṇā appā, avasesā bahūti. Aparampi, bhante, upamaṃ karothāti. Yathā, mahārāja, mahāgaṅgāya oghapuṇṇāya sūcipāsaṃ sammukhaṃ kareyya, sūcipāsena gataudakaṃ appaṃ, sesaṃ bahu, evameva mayā kathitaguṇā appā, avasesā bahūti. Aparampi, bhante, upamaṃ karothāti. Idha, mahārāja, cātakasakuṇā nāma ākāse kīḷantā vicaranti. Khuddakā sā sakuṇajāti, kiṃ nu kho tassa sakuṇassa ākāse pakkhapasāraṇaṭṭhānaṃ bahu, avaseso ākāso appoti? Kiṃ, bhante, vadatha, appo tassa pakkhapasāraṇokāso, avasesova bahūti. Evameva, mahārāja, appakā mayā buddhaguṇā kathitā, avasesā bahū anantā appameyyāti. Sukathitaṃ, bhante, anantā buddhaguṇā ananteneva ākāsena upamitā. Pasannā mayaṃ ayyassa, anucchavikaṃ pana kātuṃ na sakkoma. Ayaṃ me duggatapaṇṇākāro imasmiṃ tambapaṇṇidīpe imaṃ tiyojanasatikaṃ rajjaṃ ayyassa demāti. Tumhehi, mahārāja, attano pasannākāro kato, mayaṃ pana amhākaṃ dinnaṃ rajjaṃ tumhākaṃyeva dema, dhammena samena rajjaṃ kārehi mahārājāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāsaccakasuttavaṇṇanā niṭṭhitā.

7. Cūḷataṇhāsaṅkhayasuttavaṇṇanā

390

Evaṃ me sutan ti cūḷataṇhāsaṅkhayasuttaṃ. Tattha pubbārāme migāramātupāsāde ti pubbārāmasaṅkhāte vihāre migāramātuyā pāsāde. Tatrāyaṃ anupubbīkathāatīte satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusaṅghassa satasahassaṃ dānaṃ datvā bhagavato pādamūle nipajjitvā, “anāgate tumhādisassa buddhassa aggupaṭṭhāyikā homī”ti patthanamakāsi. Sā kappasatasahassaṃ devesu ceva manussesu ca saṃsaritvā amhākaṃ bhagavato kāle bhaddiyanagare meṇḍakaseṭṭhiputtassa dhanañjayassa seṭṭhino gahe sumanadeviyā kucchimhi paṭisandhiṃ gaṇhi. Jātakāle cassā visākhā ti nāmaṃ akaṃsu. Sā yadā bhagavā bhaddiyanagaraṃ agamāsi, tadā pañcahi dārikāsatehi saddhiṃ bhagavato paccuggamanaṃ katvā paṭhamadassanamhiyeva sotāpannā ahosi. Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa puṇṇavaḍḍhanakumārassa gehaṃ gatā, tattha naṃ migāraseṭṭhi mātiṭṭhāne ṭhapesi, tasmā migāramātā ti vuccati.

Patikulaṃ gacchantiyā cassā pitā mahālatāpiḷandhanaṃ nāma kārāpesi. Tasmiṃ piḷandhane catasso vajiranāḷiyo upayogaṃ agamaṃsu, muttānaṃ ekādasa nāḷiyo, pavāḷānaṃ dvāvīsati nāḷiyo, maṇīnaṃ tettiṃsa nāḷiyo, iti etehi ca aññehi ca sattavaṇṇehi ratanehi niṭṭhānaṃ agamāsi. Taṃ sīse paṭimukkaṃ yāva pādapiṭṭhiyā bhassati, pañcannaṃ hatthīnaṃ balaṃ dhārayamānāva naṃ itthī dhāretuṃ sakkoti. Sā aparabhāge dasabalassa aggupaṭṭhāyikā hutvā taṃ pasādhanaṃ vissajjetvā navahi koṭīhi bhagavato vihāraṃ kārayamānā karīsamatte bhūmibhāge pāsādaṃ kāresi. Tassa uparibhūmiyaṃ pañca gabbhasatāni honti, heṭṭhābhūmiyaṃ pañcāti gabbhasahassappaṭimaṇḍito ahosi. Sā “suddhapāsādova na sobhatī”ti taṃ parivāretvā pañca dvikūṭagehasatāni, pañca cūḷapāsādasatāni, pañca dīghasālasatāni ca kārāpesi. Vihāramaho catūhi māsehi niṭṭhānaṃ agamāsi.

Mātugāmattabhāve ṭhitāya visākhāya viya aññissā buddhasāsane dhanapariccāgo nāma natthi, purisattabhāve ṭhitassa ca anāthapiṇḍikassa viya aññassa buddhasāsane dhanapariccāgo nāma natthi. So hi catupaññāsakoṭiyo vissajjetvā sāvatthiyā dakkhiṇabhāge anurādhapurassa mahāvihārasadise ṭhāne jetavanamahāvihāraṃ nāma kāresi. Visākhā, sāvatthiyā pācīnabhāge uttamadevīvihārasadise ṭhāne pubbārāmaṃ nāma kāresi. Bhagavā imesaṃ dvinnaṃ kulānaṃ anukampāya sāvatthiṃ nissāya viharanto imesu dvīsu vihāresu nibaddhavāsaṃ vasi. Ekaṃ antovassaṃ jetavane vasati, ekaṃ pubbārāme, etasmiṃ pana samaye bhagavā pubbārāme viharati. Tena vuttaṃ – “pubbārāme migāramātupāsāde”ti.

Kittāvatā nu kho, bhante ti kittakena nu kho, bhante. Saṃkhittena taṇhāsaṅkhayavimutto hotī ti taṇhāsaṅkhaye nibbāne taṃ ārammaṇaṃ katvā vimuttacittatāya taṇhāsaṅkhayavimutto nāma saṃkhittena kittāvatā hoti? Yāya paṭipattiyā taṇhāsaṅkhayavimutto hoti, taṃ me khīṇāsavassa bhikkhuno pubbabhāgappaṭipadaṃ saṃkhittena desethāti pucchati. Accantaniṭṭho ti khayavayasaṅkhātaṃ antaṃ atītāti accantā. Accantā niṭṭhā assāti accantaniṭṭho, ekantaniṭṭho satataniṭṭhoti attho. Accantaṃ yogakkhemīti accantayogakkhemī, niccayogakkhemīti attho. Accantaṃ brahmacārīti accantabrahmacārī, niccabrahmacārīti attho. Accantaṃ pariyosānamassāti purimanayen’eva accantapariyosāno. Seṭṭho devamanussānan ti devānañca manussānañca seṭṭho uttamo. Evarūpo bhikkhu kittāvatā hoti, khippametassa saṅkhepeneva paṭipattiṃ kathethāti bhagavantaṃ yācati. Kasmā panesa evaṃ vegāyatīti? Kīḷaṃ anubhavitukāmatāya.

Ayaṃ kira uyyānakīḷaṃ āṇāpetvā catūhi mahārājūhi catūsu disāsu ārakkhaṃ gāhāpetvā dvīsu devalokesu devasaṅghena parivuto aḍḍhatiyāhi nāṭakakoṭīhi saddhiṃ erāvaṇaṃ āruyha uyyānadvāre ṭhito imaṃ pañhaṃ sallakkhesi – “kittakena nu kho taṇhāsaṅkhayavimuttassa khīṇāsavassa saṅkhepato āgamaniyapubbabhāgapaṭipadā hotī”ti. Ath’assa etad ahosi – “ayaṃ pañho ativiya sassiriko, sacāhaṃ imaṃ pañhaṃ anuggaṇhitvāva uyyānaṃ pavisissāmi, chadvārikehi ārammaṇehi nimmathito na puna imaṃ pañhaṃ sallakkhessāmi, tiṭṭhatu tāva uyyānakīḷā, satthu santikaṃ gantvā imaṃ pañhaṃ pucchitvā uggahitapañho uyyāne kīḷissāmī”ti hatthikkhandhe antarahito bhagavato santike pāturahosi. Tepi cattāro mahārājāno ārakkhaṃ gahetvā ṭhitaṭṭhāneyeva ṭhitā, paricārikadevasaṅghāpi nāṭakānipi erāvaṇopi nāgarājā tattheva uyyānadvāre aṭṭhāsi, evamesa kīḷaṃ anubhavitukāmatāya vegāyanto evamāha.

Sabbe dhammā nālaṃ abhinivesāyā ti ettha sabbe dhammā nāma pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo. Te sabbepi taṇhādiṭṭhivasena abhinivesāya nālaṃ na pariyattā na samatthā na yuttā, kasmā? Gahitākārena atiṭṭhanato. Te hi niccāti gahitāpi aniccāva sampajjanti, sukhāti gahitāpi dukkhāva sampajjanti, attāti gahitāpi anattāva sampajjanti, tasmā nālaṃ abhinivesāya. Abhijānātī ti aniccaṃ dukkhaṃ anattāti ñātapariññāya abhijānāti. Parijānātī ti tatheva tīraṇapariññāya parijānāti. Yaṃkiñci vedanan ti antamaso pañcaviññāṇasampayuttampi yaṃkiñci appamattakampi vedanaṃ anubhavati. Iminā bhagavā sakkassa devānamindassa vedanāvasena nibbattetvā arūpapariggahaṃ dasseti. Sace pana vedanākammaṭṭhānaṃ heṭṭhā na kathitaṃ bhaveyya, imasmiṃ ṭhāne kathetabbaṃ siyā. Heṭṭhā pana kathitaṃ, tasmā satipaṭṭhāne vuttanayen’eva veditabbaṃ. Aniccānupassī ti ettha aniccaṃ veditabbaṃ, aniccānupassanā veditabbā, aniccānupassī veditabbo. Tattha aniccan ti pañcakkhandhā, te hi uppādavayaṭṭhena aniccā. Aniccānupassanā ti pañcakkhandhānaṃ khayato vayato dassanañāṇaṃ. Aniccānupassī ti tena ñāṇena samannāgato puggalo. Tasmā “aniccānupassī viharatī”ti aniccato anupassanto viharatīti ayamettha attho.

Virāgānupassī ti ettha dve virāgā khayavirāgo ca accantavirāgo ca. Tattha saṅkhārānaṃ khayavayato anupassanāpi, accantavirāgaṃ nibbānaṃ virāgato dassanamaggañāṇampi virāgānupassanā. Tadubhayasamāṅgīpuggalo virāgānupassī nāma, taṃ sandhāya vuttaṃ “virāgānupassī”ti, virāgato anupassantoti attho. Nirodhānupassi mhipi eseva nayo, nirodhopi hi khayanirodho ca accantanirodho cāti duvidhoyeva. Paṭinissaggānupassī ti ettha paṭinissaggo vuccati vossaggo, so ca pariccāgavossaggo pakkhandanavossaggoti duvidho hoti. Tattha pariccāgavossaggo ti vipassanā, sā hi tadaṅgavasena kilese ca khandhe ca vossajjati. Pakkhandanavossaggo ti maggo, so hi nibbānaṃ ārammaṇaṃ ārammaṇato pakkhandati. Dvīhipi vā kāraṇehi vossaggoyeva, samucchedavasena khandhānaṃ kilesānañca vossajjanato, nibbānañca pakkhandanato. Tasmā kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhe nibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggoti ubhayampetaṃ magge sameti. Tadubhayasamaṅgīpuggalo imāya paṭinissaggānupassanāya samannāgatattā paṭinissaggānupassī nāma hoti. Taṃ sandhāya vuttaṃ “paṭinissaggānupassī”ti. Na kiñci loke upādiyatī ti kiñci ekampi saṅkhāragataṃ taṇhāvasena na upādiyati na gaṇhāti na parāmasati. Anupādiyaṃ na paritassatī ti aggaṇhanto taṇhāparitassanāya na paritassati. Paccattaññeva parinibbāyatī ti sayameva kilesaparinibbānena parinibbāyati. Khīṇā jātī tiādinā panassa paccavekkhaṇāva dassitā. Iti bhagavā sakkassa devānamindassa saṃkhittena khīṇāsavassa pubbabhāgappaṭipadaṃ pucchito sallahukaṃ katvā saṃkhitteneva khippaṃ kathesi.

391

Avidūre nisinno hotī ti anantare kūṭāgāre nisinno hoti. Abhisameccā ti ñāṇena abhisamāgantvā, jānitvāti attho. Idaṃ vuttaṃ hoti – kiṃ nu kho esa jānitvā anumodi, udāhu ajānitvā vāti. Kasmā panassa evamahosī ti? Thero kira na bhagavato pañhavissajjanasaddaṃ assosi, sakkassa pana devarañño, “evametaṃ bhagavā evametaṃ sugatā”ti anumodanasaddaṃ assosi. Sakko kira devarājā mahatā saddena anumodi. Atha kasmā na bhagavato saddaṃ assosīti? Yathāparisaviññāpakattā. Buddhānañhi dhammaṃ kathentānaṃ ekābaddhāya cakkavāḷapariyantāyapi parisāya saddo suyyati, pariyantaṃ pana muñcitvā aṅgulimattampi bahiddhā na niccharati. Kasmā? Evarūpā madhurakathā mā niratthakā agamāsīti. Tadā bhagavā migāramātupāsāde sattaratanamaye kūṭāgāre sirigabbhamhi nisinno hoti, tassa dakkhiṇapasse sāriputtattherassa vasanakūṭāgāraṃ, vāmapasse mahāmoggallānassa, antare chiddavivarokāso natthi, tasmā thero na bhagavato saddaṃ assosi, sakkasseva assosīti.

Pañcahi tūriyasatehī ti pañcaṅgikānaṃ tūriyānaṃ pañcahi satehi. Pañcaṅgikaṃ tūriyaṃ nāma ātataṃ vitataṃ ātatavitataṃ susiraṃ ghananti imehi pañcahi aṅgehi samannāgataṃ. Tattha ātataṃ nāma cammapariyonaddhesu bheriādīsu ekatalatūriyaṃ. Vitataṃ nāma ubhayatalaṃ. Ātatavitataṃ nāma tantibaddhapaṇavādi. Susiraṃ vaṃsādi. Ghanaṃ sammādi. Samappito ti upagato. Samaṅgībhūto ti tass’eva vevacanaṃ. Paricāretī ti taṃ sampattiṃ anubhavanto tato tato indriyāni cāreti. Idaṃ vuttaṃ hoti – parivāretvā vajjamānehi pañcahi tūriyasatehi samannāgato hutvā dibbasampattiṃ anubhavatī. Paṭipaṇāmetvā ti apanetvā, nissaddāni kārāpetvāti attho. Yatheva hi idāni saddhā rājāno garubhāvaniyaṃ bhikkhuṃ disvā – “asuko nāma ayyo āgacchati, mā, tātā, gāyatha, mā vādetha, mā naccathā”ti nāṭakāni paṭivinenti, sakkopi theraṃ disvā evamakāsi. Cirassaṃ kho, mārisa moggallāna, imaṃ pariyāyamakāsī ti evarūpaṃ loke pakatiyā piyasamudāhāravacanaṃ hoti, lokiyā hi cirassaṃ āgatampi anāgatapubbampi manāpajātiyaṃ āgataṃ disvā, – “kuto bhavaṃ āgato, cirassaṃ bhavaṃ āgato, kathaṃ te idhāgamanamaggo ñāto maggamūḷhosī”tiādīni vadanti. Ayaṃ pana āgatapubbattāyeva evamāha. Thero hi kālena kālaṃ devacārikaṃ gacchatiyeva. Tattha pariyāyamakāsī ti vāramakāsi. Yadidaṃ idhāgamanāyā ti yo ayaṃ idhāgamanāya vāro, taṃ, bhante, cirassamakāsīti vuttaṃ hoti. Idamāsanaṃ paññattan ti yojanikaṃ maṇipallaṅkaṃ paññapāpetvā evamāha.

392

Bahukiccā bahukaraṇīyā ti ettha yesaṃ bahūni kiccāni, te bahukiccā. Bahukaraṇīyā ti tass’eva vevacanaṃ. Appeva sakena karaṇīyenā ti sakaraṇīyameva appaṃ mandaṃ, na bahu, devānaṃ karaṇīyaṃ pana bahu, pathavito paṭṭhāya hi kapparukkhamātugāmādīnaṃ atthāya aṭṭā sakkassa santike chijjanti, tasmā niyamento āha – apica devānaṃyeva tāvatiṃsānaṃ karaṇīyenā ti. Devānañhi dhītā ca puttā ca aṅke nibbattanti, pādaparicārikā itthiyo sayane nibbattanti, tāsaṃ maṇḍanapasādhanakārikā devadhītā sayanaṃ parivāretvā nibbattanti, veyyāvaccakarā antovimāne nibbattanti, etesaṃ atthāya aṭṭakaraṇaṃ natthi. Ye pana sīmantare nibbattanti, te “mama santakā tava santakā”ti nicchetuṃ asakkontā aṭṭaṃ karonti, sakkaṃ devarājānaṃ pucchanti, so yassa vimānaṃ āsannataraṃ, tassa santakoti vadati. Sace dvepi samaṭṭhāne honti, yassa vimānaṃ olokento ṭhito, tassa santakoti vadati. Sace ekampi na oloketi, taṃ ubhinnaṃ kalahupacchedanatthaṃ attano santakaṃ karoti. Taṃ sandhāya, “devānaṃyeva tāvatiṃsānaṃ karaṇīyenā”ti āha. Apicassa evarūpaṃ kīḷākiccampi karaṇīyameva.

Yaṃ no khippameva antaradhāyatī ti yaṃ amhākaṃ sīghameva andhakāre rūpagataṃ viya na dissati. Iminā – “ahaṃ, bhante, taṃ pañhavissajjanaṃ na sallakkhemī”ti dīpeti. Thero – “kasmā nu kho ayaṃ yakkho asallakkhaṇabhāvaṃ dīpeti, passena pariharatī”ti āvajjanto – “devā nāma mahāmūḷhā honti. Chadvārikehi ārammaṇehi nimmathīyamānā attano bhuttābhuttabhāvampi pītāpītabhāvampi na jānanti, idha katamettha pamussantī”ti aññāsi. Keci panāhu – “thero etassa garu bhāvaniyo, tasmā ‘idāneva loke aggapuggalassa santike pañhaṃ uggahetvā āgato, idāneva nāṭakānaṃ antaraṃ paviṭṭhoti evaṃ maṃ thero tajjeyyā’ti bhayena evamāhā”ti. Etaṃ pana kohaññaṃ nāma hoti, na ariyasāvakassa evarūpaṃ kohaññaṃ nāma hoti, tasmā mūḷhabhāveneva na sallakkhesīti veditabbaṃ. Upari kasmā sallakkhesīti? Thero tassa somanassasaṃvegaṃ janayitvā tamaṃ nīhari, tasmā sallakkhesīti.

Idāni sakko pubbe attano evaṃ bhūtakāraṇaṃ therassa ārocetuṃ bhūtapubban tiādimāha. Tattha samupabyūḷho ti sannipatito rāsibhūto. Asurā parājiniṃsū ti asurā parājayaṃ pāpuṇiṃsu. Kadā panete parājitāti? Sakkassa nibbattakāle. Sakko kira anantare attabhāve magadharaṭṭhe macalagāme magho nāma māṇavo ahosi, paṇḍito byatto, bodhisattacariyā viyassa cariyā ahosi. So tettiṃsa purise gahetvā kalyāṇamakāsi. Ekadivasaṃ attanova paññāya upaparikkhitvā gāmamajjhe mahājanassa sannipatitaṭṭhāne kacavaraṃ ubhayato apabbahitvā taṃ ṭhānaṃ atiramaṇīyamakāsi, puna tattheva maṇḍapaṃ kāresi, puna gacchante kāle sālaṃ kāresi. Gāmato ca nikkhamitvā gāvutampi aḍḍhayojanampi tigāvutampi yojanampi vicaritvā tehi sahāyehi saddhiṃ visamaṃ samaṃ akāsi. Te sabbepi ekacchandā tattha tattha setuyuttaṭṭhānesu setuṃ, maṇḍapasālāpokkharaṇīmālāgaccharopanādīnaṃ yuttaṭṭhānesu maṇḍapādīni karontā bahuṃ puññamakaṃsu. Magho satta vatapadāni pūretvā kāyassa bhedā saddhiṃ sahāyehi tāvatiṃsabhavane nibbatti.

Tasmiṃ kāle asuragaṇā tāvatiṃsadevaloke paṭivasanti. Sabbe te devānaṃ samānāyukā samānavaṇṇā ca honti, te sakkaṃ saparisaṃ disvā adhunā nibbattā navakadevaputtā āgatāti mahāpānaṃ sajjayiṃsu. Sakko devaputtānaṃ saññaṃ adāsi – “amhehi kusalaṃ karontehi na parehi saddhiṃ sādhāraṇaṃ kataṃ, tumhe gaṇḍapānaṃ mā pivittha pītamattameva karothā”ti. Te tathā akaṃsu. Bālaasurā gaṇḍapānaṃ pivitvā mattā niddaṃ okkamiṃsu. Sakko devānaṃ saññaṃ datvā te pādesu gāhāpetvā sinerupāde khipāpesi, sinerussa heṭṭhimatale asurabhavanaṃ nāma atthi, tāvatiṃsadevalokappamāṇameva. Tattha asurā vasanti. Tesampi cittapāṭali nāma rukkho atthi. Te tassa pupphanakāle jānanti – “nāyaṃ tāvatiṃsā, sakkena vañcitā mayan” ti. Te gaṇhatha nanti vatvā sineruṃ pariharamānā deve vuṭṭhe vammikapādato vammikamakkhikā viya abhiruhiṃsu. Tattha kālena devā jinanti, kālena asurā. Yadā devānaṃ jayo hoti, asure yāva samuddapiṭṭhā anubandhanti. Yadā asurānaṃ jayo hoti, deve yāva vedikapādā anubandhanti. Tasmiṃ pana saṅgāme devānaṃ jayo ahosi, devā asure yāva samuddapiṭṭhā anubandhiṃsu. Sakko asure palāpetvā pañcasu ṭhānesu ārakkhaṃ ṭhapesi. Evaṃ ārakkhaṃ datvā vedikapāde vajirahatthā indapaṭimāyo ṭhapesi. Asurā kālena kālaṃ uṭṭhahitvā tā paṭimāyo disvā, “sakko appamatto tiṭṭhatī”ti tatova nivattanti. Tato paṭinivattitvā ti vijitaṭṭhānato nivattitvā. Paricārikāyo ti mālāgandhādikammakārikāyo.

393

Vessavaṇo ca mahārājā ti so kira sakkassa vallabho, balavavissāsiko, tasmā sakkena saddhiṃ agamāsi. Purakkhatvā ti purato katvā. Pavisiṃsū ti pavisitvā pana upaḍḍhapihitāni dvārāni katvā olokayamānā aṭṭhaṃsu. Idampi, mārisa moggallāna, passa vejayantassa pāsādassa rāmaṇeyyakan ti, mārisa moggallāna, idampi vejayantassa pāsādassa rāmaṇeyyakaṃ passa, suvaṇṇatthambhe passa, rajatatthambhe maṇitthambhe pavāḷatthambhe lohitaṅgatthambhe masāragallatthambhe muttatthambhe sattaratanatthambhe, tesaṃyeva suvaṇṇādimaye ghaṭake vāḷarūpakāni ca passāti evaṃ thambhapantiyo ādiṃ katvā rāmaṇeyyakaṃ dassento evamāha. Yathā taṃ pubbekatapuññassā ti yathā pubbe katapuññassa upabhogaṭṭhānena sobhitabbaṃ, evam evaṃ sobhatīti attho. Atibāḷhaṃ kho ayaṃ yakkho pamatto viharatī ti attano pāsāde nāṭakaparivārena sampattiyā vasena ativiya matto.

Iddhābhisaṅkhāraṃ abhisaṅkhāsī ti iddhimakāsi. Āpokasiṇaṃ samāpajjitvā pāsādapatiṭṭhitokāsaṃ udakaṃ hotūti iddhiṃ adhiṭṭhāya pāsādakaṇṇike pādaṅguṭṭhakena pahari. So pāsādo yathā nāma udakapiṭṭhe ṭhapitapattaṃ mukhavaṭṭiyaṃ aṅguliyā pahaṭaṃ aparāparaṃ kampati calati na santiṭṭhati. Evamevaṃ saṃkampi sampakampi sampavedhi, thambhapiṭṭhasaṅghāṭakaṇṇikagopānasiādīni karakarāti saddaṃ muñcantāni patituṃ viya āraddhāni. Tena vuttaṃ – “saṅkampesi sampakampesi sampavedhesī”ti. Acchariyabbhutacittajātā ti aho acchariyaṃ, aho abbhutanti evaṃ sañjātaacchariyaabbhutā ceva sañjātatuṭṭhino ca ahesuṃ uppannabalavasomanassā. Saṃviggan ti ubbiggaṃ. Lomahaṭṭhajātan ti jātalomahaṃsaṃ, kañcanabhittiyaṃ ṭhapitamaṇināgadantehi viya uddhaggehi lomehi ākiṇṇasarīranti attho. Lomahaṃso ca nāmesa somanassenapi hoti domanassenapi, idha pana somanassena jāto. Thero hi sakkassa somanassavegena saṃvejetuṃ taṃ pāṭihāriyamakāsi. Tasmā somanassavegena saṃviggalomahaṭṭhaṃ viditvāti attho.

394

Idhāhaṃ, mārisā ti idānissa yasmā therena somanassasaṃvegaṃ janayitvā tamaṃ vinoditaṃ, tasmā sallakkhetvā evamāha. Eso nu te, mārisa, so bhagavā satthā ti, mārisa, tvaṃ kuhiṃ gatosīti vutte mayhaṃ satthu santikanti vadesi, imasmiṃ devaloke ekapādakena viya tiṭṭhasi, yaṃ tvaṃ evaṃ vadesi, eso nu te, mārisa, so bhagavā satthāti pucchiṃsu. Sabrahmacārī me eso ti ettha kiñcāpi thero anagāriyo abhinīhārasampanno aggasāvako, sakko agāriyo, maggabrahmacariyavasena panete sabrahmacārino honti, tasmā evamāha. Aho nūna te so bhagavā satthā ti sabrahmacārī tāva te evaṃmahiddhiko, so pana te bhagavā satthā aho nūna mahiddhikoti satthu iddhipāṭihāriyadassane jātābhilāpā hutvā evamāhaṃsu.

395

Ñātaññatarassā ti paññātaññatarassa, sakko hi paññātānaṃ aññataro. Sesaṃ sabbattha pākaṭameva, desanaṃ pana bhagavā yathānusandhināva niṭṭhāpesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷataṇhāsaṅkhayasuttavaṇṇanā niṭṭhitā.

8. Mahātaṇhāsaṅkhayasuttavaṇṇanā

396

Evaṃ me sutan ti mahātaṇhāsaṅkhayasuttaṃ. Tattha diṭṭhigatan ti alagaddūpamasutte laddhimattaṃ diṭṭhigatanti vuttaṃ, idha sassatadiṭṭhi. So ca bhikkhu bahussuto, ayaṃ appassuto, jātakabhāṇako bhagavantaṃ jātakaṃ kathetvā, “ahaṃ, bhikkhave, tena samayena vessantaro ahosiṃ, mahosadho, vidhurapaṇḍito, senakapaṇḍito, mahājanako rājā ahosin” ti samodhānentaṃ suṇāti. Ath’assa etad ahosi – “ime rūpavedanāsaññāsaṅkhārā tattha tattheva nirujjhanti, viññāṇaṃ pana idhalokato paralokaṃ, paralokato imaṃ lokaṃ sandhāvati saṃsaratī”ti sassatadassanaṃ uppannaṃ. Tenāha – “tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññan” ti.

Sammāsambuddhena pana, “viññāṇaṃ paccayasambhavaṃ, sati paccaye uppajjati, vinā paccayaṃ natthi viññāṇassa sambhavo”ti vuttaṃ. Tasmā ayaṃ bhikkhu buddhena akathitaṃ katheti, jinacakke pahāraṃ deti, vesārajjañāṇaṃ paṭibāhati, sotukāmaṃ janaṃ visaṃvādeti, ariyapathe tiriyaṃ nipatitvā mahājanassa ahitāya dukkhāya paṭipanno. Yathā nāma rañño rajje mahācoro uppajjamāno mahājanassa ahitāya dukkhāya uppajjati, evaṃ jinasāsane coro hutvā mahājanassa ahitāya dukkhāya uppannoti veditabbo. Sambahulā bhikkhū ti janapadavāsino piṇḍapātikabhikkhū. Tenupasaṅkamiṃsū ti ayaṃ parisaṃ labhitvā sāsanampi antaradhāpeyya, yāva pakkhaṃ na labhati, tāvadeva naṃ diṭṭhigatā vivecemāti sutasutaṭṭhānatoyeva aṭṭhatvā anisīditvā upasaṅkamiṃsu.

398

Katamaṃ taṃ sāti viññāṇan ti sāti yaṃ tvaṃ viññāṇaṃ sandhāya vadesi, katamaṃ taṃ viññāṇanti? Yvāyaṃ, bhante, vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedetī ti, bhante, yo ayaṃ vadati vedayati, yo cāyaṃ tahiṃ tahiṃ kusalākusalakammānaṃ vipākaṃ paccanubhoti. Idaṃ, bhante, viññāṇaṃ, yamahaṃ sandhāya vademīti. Kassa nu kho nāmā ti kassa khattiyassa vā brāhmaṇassa vā vessasuddagahaṭṭhapabbajitadevamanussānaṃ vā aññatarassa.

399

Atha kho bhagavā bhikkhū āmantesī ti kasmā āmantesi? Sātissa kira evaṃ ahosi – “satthā maṃ ‘moghapuriso’ti vadati, na ca moghapurisoti vuttamatteneva maggaphalānaṃ upanissayo na hoti. Upasenampi hi vaṅgantaputtaṃ, ‘atilahuṃ kho tvaṃ moghapurisa bāhullāya āvatto’ti (mahāva. 75) bhagavā moghapurisavādena ovadi. Thero aparabhāge ghaṭento vāyamanto cha abhiññā sacchākāsi. Ahampi tathārūpaṃ vīriyaṃ paggaṇhitvā maggaphalāni nibbattessāmī”ti. Ath’assa bhagavā chinnapaccayo ayaṃ sāsane aviruḷhadhammoti dassento bhikkhū āmantesi. Usmīkato tiādi heṭṭhā vuttādhippāyameva. Atha kho bhagavā ti ayampi pāṭiyekko anusandhi. Sātissa kira etad ahosi – “bhagavā mayhaṃ maggaphalānaṃ upanissayo natthīti vadati, kiṃ sakkā upanissaye asati kātuṃ? Na hi tathāgatā saupanissayasseva dhammaṃ desenti, yassa kassaci desentiyeva. Ahaṃ buddhassa santikā sugatovādaṃ labhitvā saggasampattūpagaṃ kusalaṃ karissāmī”ti. Ath’assa bhagavā, “nāhaṃ, moghapurisa, tuyhaṃ ovādaṃ vā anusāsaniṃ vā demī”ti sugatovādaṃ paṭippassambhento imaṃ desanaṃ ārabhi. Tassattho heṭṭhā vuttanayen’eva veditabbo. Idāni parisāya laddhiṃ sodhento, “idhāhaṃ bhikkhū paṭipucchissāmī”tiādimāha. Taṃ sabbampi heṭṭhā vuttanayen’eva veditabbaṃ.

400

Idāni viññāṇassa sappaccayabhāvaṃ dassetuṃ yaṃ yadeva, bhikkhave tiādimāha. Tattha manañca paṭicca dhamme cā ti sahāvajjanena bhavaṅgamanañca tebhūmakadhamme ca paṭicca. Kaṭṭhañca paṭiccā tiādi opammanidassanatthaṃ vuttaṃ. Tena kiṃ dīpeti? Dvārasaṅkantiyā abhāvaṃ. Yathā hi kaṭṭhaṃ paṭicca jalamāno aggi upādānapaccaye satiyeva jalati, tasmiṃ asati paccayavekallena tattheva vūpasammati, na sakalikādīni saṅkamitvā sakalikaggītiādisaṅkhyaṃ gacchati, evameva cakkhuñca paṭicca rūpe ca uppannaṃ viññāṇaṃ tasmiṃ dvāre cakkhurūpaālokamanasikārasaṅkhāte paccayamhi satiyeva uppajjati, tasmiṃ asati paccayavekallena tattheva nirujjhati, na sotādīni saṅkamitvā sotaviññāṇantiādisaṅkhyaṃ gacchati. Esa nayo sabbavāresu. Iti bhagavā nāhaṃ viññāṇappavatte dvārasaṅkantimattampi vadāmi, ayaṃ pana sāti moghapuriso bhavasaṅkantiṃ vadatīti sātiṃ niggahesi.

401

Evaṃ viññāṇassa sappaccayabhāvaṃ dassetvā idāni pana pañcannampi khandhānaṃ sappaccayabhāvaṃ dassento, bhūtamidan tiādimāha. Tattha bhūtamidan ti idaṃ khandhapañcakaṃ jātaṃ bhūtaṃ nibbattaṃ, tumhepi taṃ bhūtamidanti, bhikkhave, passathāti. Tadāhārasambhavan ti taṃ panetaṃ khandhapañcakaṃ āhārasambhavaṃ paccayasambhavaṃ, sati paccaye uppajjati evaṃ passathāti pucchati. Tadāhāranirodhā ti tassa paccayassa nirodhā. Bhūtamidaṃ nossū ti bhūtaṃ nu kho idaṃ, na nu kho bhūtanti. Tadāhārasambhavaṃ nossū ti taṃ bhūtaṃ khandhapañcakaṃ paccayasambhavaṃ nu kho, na nu khoti. Tadāhāranirodhā ti tassa paccayassa nirodhā. Nirodhadhammaṃ nossū ti taṃ dhammaṃ nirodhadhammaṃ nu kho, na nu khoti. Sammappaññāya passato ti idaṃ khandhapañcakaṃ jātaṃ bhūtaṃ nibbattanti yāthāvasarasalakkhaṇato vipassanāpaññāya sammā passantassa. Paññāya sudiṭṭhan ti vuttanayen’eva vipassanāpaññāya suṭṭhu diṭṭhaṃ. Evaṃ ye ye taṃ pucchaṃ sallakkhesuṃ, tesaṃ tesaṃ paṭiññaṃ gaṇhanto pañcannaṃ khandhānaṃ sappaccayabhāvaṃ dasseti.

Idāni yāya paññāya tehi taṃ sappaccayaṃ sanirodhaṃ khandhapañcakaṃ sudiṭṭhaṃ, tattha nittaṇhabhāvaṃ pucchanto imaṃ ce tumhe tiādimāha. Tattha diṭṭhin ti vipassanāsammādiṭṭhiṃ. Sabhāvadassanena parisuddhaṃ. Paccayadassanena pariyodātaṃ. Allīyethā ti taṇhādiṭṭhīhi allīyitvā vihareyyātha. Kelāyethā ti taṇhādiṭṭhīhi kīḷamānā vihareyyātha. Dhanāyethā ti dhanaṃ viya icchantā gedhaṃ āpajjeyyātha. Mamāyethā ti taṇhādiṭṭhīhi mamattaṃ uppādeyyātha. Nittharaṇatthāya no gahaṇatthāyā ti yo so mayā caturoghanittharaṇatthāya kullūpamo dhammo desito, no nikantivasena gahaṇatthāya. Api nu taṃ tumhe ājāneyyāthāti. Vipariyāyena sukkapakkho veditabbo.

402

Idāni tesaṃ khandhānaṃ paccayaṃ dassento, cattārome, bhikkhave, āhārā tiādimāha, tampi vuttatthameva. Yathā pana eko imaṃ jānāsīti vutto, “na kevalaṃ imaṃ, mātarampissa jānāmi, mātu mātarampī”ti evaṃ paveṇivasena jānanto suṭṭhu jānāti nāma. Evamevaṃ bhagavā na kevalaṃ khandhamattameva jānāti, khandhānaṃ paccayampi tesampi paccayānaṃ paccayanti evaṃ sabbapaccayaparamparaṃ jānāti. So taṃ, buddhabalaṃ dīpento idāni paccayaparamparaṃ dassetuṃ, ime ca, bhikkhave, cattāro āhārā tiādimāha. Taṃ vuttatthameva. Iti kho, bhikkhave, avijjāpaccayā saṅkhārā…pe… dukkhakkhandhassa samudayo hotī ti ettha pana paṭiccasamuppādakathā vitthāretabbā bhaveyya, sā visuddhimagge vitthāritāva.

404

Imasmiṃ sati idaṃ hotī ti imasmiṃ avijjādike paccaye sati idaṃ saṅkhārādikaṃ phalaṃ hoti. Imassuppādā idaṃ uppajjatī ti imassa avijjādikassa paccayassa uppādā idaṃ saṅkhārādikaṃ phalaṃ uppajjati, tenevāha – “yad idaṃ avijjāpaccayā saṅkhārā…pe… samudayo hotī”ti. Evaṃ vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassento, avijjāya tveva asesavirāganirodhā tiādimāha. Tattha avijjāya tvevā ti avijjāya eva tu. Asesavirāganirodhā ti virāgasaṅkhātena maggena asesanirodhā anuppādanirodhā. Saṅkhāranirodho ti saṅkhārānaṃ anuppādanirodho hoti, evaṃ niruddhānaṃ pana saṅkhārānaṃ nirodhā viññāṇanirodho hoti, viññāṇādīnañca nirodhā nāmarūpādīni niruddhāniyeva hontīti dassetuṃ saṅkhāranirodhā viññāṇanirodho tiādiṃ vatvā evametassa kevalassa dukkhakkhandhassa nirodho hotī ti vuttaṃ. Tattha kevalassā ti sakalassa, suddhassa vā, sattavirahitassāti attho. Dukkhakkhandhassā ti dukkharāsissa. Nirodho hotī ti anuppādo hoti.

406

Imasmiṃ asatī tiādi vuttapaṭipakkhanayena veditabbaṃ.

407

Evaṃ vaṭṭavivaṭṭaṃ kathetvā idāni imaṃ dvādasaṅgapaccayavaṭṭaṃ saha vipassanāya maggena jānantassa yā paṭidhāvanā pahīyati, tassā abhāvaṃ pucchanto api nu tumhe, bhikkhave tiādimāha. Tattha evaṃ jānantā ti evaṃ sahavipassanāya maggena jānantā. Evaṃ passantā ti tass’eva vevacanaṃ. Pubbantan ti purimakoṭṭhāsaṃ, atītakhandhadhātuāyatanānīti attho. Paṭidhāveyyāthā ti taṇhādiṭṭhivasena paṭidhāveyyātha. Sesaṃ sabbāsavasutte vitthāritameva.

Idāni nesaṃ tattha niccalabhāvaṃ pucchanto, api nu tumhe, bhikkhave, evaṃ jānantā evaṃ passantā evaṃ vadeyyātha, satthā no garū tiādimāha. Tattha garū ti bhāriko akāmā anuvattitabbo. Samaṇo ti buddhasamaṇo. Aññaṃ satthāraṃ uddiseyyāthā ti ayaṃ satthā amhākaṃ kiccaṃ sādhetuṃ na sakkotīti api nu evaṃsaññino hutvā aññaṃ bāhirakaṃ satthāraṃ uddiseyyātha. Puthusamaṇabrāhmaṇānan ti evaṃsaññino hutvā puthūnaṃ titthiyasamaṇānaṃ ceva brāhmaṇānañca. Vatakotūhalamaṅgalānī ti vatasamādānāni ca diṭṭhikutūhalāni ca diṭṭhasutamutamaṅgalāni ca. Tāni sārato paccāgaccheyyāthā ti etāni sāranti evaṃsaññino hutvā paṭiāgaccheyyātha. Evaṃ nissaṭṭhāni ca puna gaṇheyyāthāti attho. Sāmaṃ ñātan ti sayaṃ ñāṇena ñātaṃ. Sāmaṃ diṭṭhan ti sayaṃ paññācakkhunā diṭṭhaṃ. Sāmaṃ viditan ti sayaṃ vibhāvitaṃ pākaṭaṃ kataṃ. Upanītā kho me tumhe ti mayā, bhikkhave, tumhe iminā sandiṭṭhikādisabhāvena dhammena nibbānaṃ upanītā, pāpitāti attho. Sandiṭṭhiko tiādīnamattho visuddhimagge vitthārito. Idametaṃ paṭicca vuttan ti etaṃ vacanamidaṃ tumhehi sāmaṃ ñātādibhāvaṃ paṭicca vuttaṃ.

408

Tiṇṇaṃ kho pana, bhikkhave ti kasmā ārabhi? Nanu heṭṭhā vaṭṭavivaṭṭavasena desanā matthakaṃ pāpitāti? Āma pāpitā. Ayaṃ pana pāṭiekko anusandhi, “ayañhi lokasannivāso paṭisandhisammūḷho, tassa sammohaṭṭhānaṃ viddhaṃsetvā pākaṭaṃ karissāmī”ti imaṃ desanaṃ ārabhi. Api ca vaṭṭamūlaṃ avijjā, vivaṭṭamūlaṃ buddhuppādo, iti vaṭṭamūlaṃ avijjaṃ vivaṭṭamūlañca buddhuppādaṃ dassetvāpi, “puna ekavāraṃ vaṭṭavivaṭṭavasena desanaṃ matthakaṃ pāpessāmī”ti imaṃ desanaṃ ārabhi. Tattha sannipātā ti samodhānena piṇḍabhāvena. Gabbhassā ti gabbhe nibbattanakasattassa. Avakkanti hotī ti nibbatti hoti. Katthaci hi gabbho ti mātukucchi vutto. Yathāha –

“Yamekarattiṃ paṭhamaṃ, gabbhe vasati māṇavo;
Abbhuṭṭhitova so yāti, sa gacchaṃ na nivattatī”ti. (jā. 1.15.363);

Katthaci gabbhe nibbattanasatto. Yathāha – “yathā kho, panānanda, aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyantī”ti (ma. ni. 3.205). Idha satto adhippeto, taṃ sandhāya vuttaṃ “gabbhassa avakkanti hotī”ti.

Idhā ti imasmiṃ sattaloke. Mātā ca utunī hotī ti idaṃ utusamayaṃ sandhāya vuttaṃ. Mātugāmassa kira yasmiṃ okāse dārako nibbattati, tattha mahatī lohitapīḷakā saṇṭhahitvā bhijjitvā paggharati, vatthu suddhaṃ hoti, suddhe vatthumhi mātāpitūsu ekavāraṃ sannipatitesu yāva satta divasāni khettameva hoti. Tasmiṃ samaye hatthaggāhaveṇiggāhādinā aṅgaparāmasanenapi dārako nibbattatiyeva. Gandhabbo ti tatrūpagasatto. Paccupaṭṭhito hotī ti na mātāpitūnaṃ sannipātaṃ olokayamāno samīpe ṭhito paccupaṭṭhito nāma hoti. Kammayantayantito pana eko satto tasmiṃ okāse nibbattanako hotīti ayamettha adhippāyo. Saṃsayenā ti “arogo nu kho bhavissāmi ahaṃ vā, putto vā me”ti evaṃ mahantena jīvitasaṃsayena. Lohitañhetaṃ, bhikkhave ti tadā kira mātulohitaṃ taṃ ṭhānaṃ sampattaṃ puttasinehena paṇḍaraṃ hoti. Tasmā evamāha. Vaṅkakan ti gāmadārakānaṃ kīḷanakaṃ khuddakanaṅgalaṃ. Ghaṭikā vuccati dīghadaṇḍena rassadaṇḍakaṃ paharaṇakīḷā. Mokkhacikan ti samparivattakakīḷā, ākāse vā daṇḍakaṃ gahetvā bhūmiyaṃ vā sīsaṃ ṭhapetvā heṭṭhupariyabhāvena parivattanakīḷananti vuttaṃ hoti. Ciṅgulakaṃ vuccati tālapaṇṇādīhi kataṃ vātappahārena paribbhamanacakkaṃ. Pattāḷhakaṃ vuccati paṇṇanāḷikā, tāya vālikādīni minantā kīḷanti. Rathakan ti khuddakarathaṃ. Dhanukampi khuddakadhanumeva.

409

Sārajjatī ti rāgaṃ uppādeti. Byāpajjatī ti byāpādaṃ uppādeti. Anupaṭṭhitakāyasatī ti kāye sati kāyasati, taṃ anupaṭṭhapetvāti attho. Parittacetaso ti akusalacitto. Yatthassa te pāpakā ti yassaṃ phalasamāpattiyaṃ ete nirujjhanti, taṃ na jānāti nādhigacchatīti attho. Anurodhavirodhan ti rāgañceva dosañca. Abhinandatī ti taṇhāvasena abhinandati, taṇhāvaseneva aho sukhantiādīni vadanto abhivadati. Ajjhosāya tiṭṭhatī ti taṇhāajjhosānagahaṇena gilitvā pariniṭṭhapetvā gaṇhāti. Sukhaṃ vā adukkhamasukhaṃ vā abhinandatu, dukkhaṃ kathaṃ abhinandatīti? “Ahaṃ dukkhito mama dukkhan” ti gaṇhanto abhinandati nāma. Uppajjati nandī ti taṇhā uppajjati. Tadupādānan ti sāva taṇhā gahaṇaṭṭhena upādānaṃ nāma. Tassa upādānapaccayā bhavo…pe… samudayo hotīti, idañhi Bhagavatā puna ekavāraṃ dvisandhi tisaṅkhepaṃ paccayākāravaṭṭaṃ dassitaṃ.

410-4

Idāni vivaṭṭaṃ dassetuṃ idha, bhikkhave, tathāgato loke uppajjatī tiādimāha. Tattha appamāṇacetaso ti appamāṇaṃ lokuttaraṃ ceto assāti appamāṇacetaso, maggacittasamaṅgīti attho. Imaṃ kho me tumhe, bhikkhave, saṃkhittena taṇhāsaṅkhayavimuttiṃ dhārethā ti, bhikkhave, imaṃ saṃkhittena desitaṃ mayhaṃ, taṇhāsaṅkhayavimuttidesanaṃ tumhe niccakālaṃ dhāreyyātha mā pamajjeyyātha. Desanā hi ettha vimuttipaṭilābhahetuto vimuttī ti vuttā. Mahātaṇhājālataṇhāsaṅghāṭapaṭimukkan ti taṇhāva saṃsibbitaṭṭhena mahātaṇhājālaṃ, saṅghaṭitaṭṭhena saṅghāṭanti vuccati; iti imasmiṃ mahātaṇhājāle taṇhāsaṅghāṭe ca imaṃ sātiṃ bhikkhuṃ kevaṭṭaputtaṃ paṭimukkaṃ dhāretha. Anupaviṭṭho antogadhoti naṃ dhārethāti attho. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahātaṇhāsaṅkhayasuttavaṇṇanā niṭṭhitā.

9. Mahāassapurasuttavaṇṇanā

415

Evaṃ me sutan ti mahāassapurasuttaṃ. Tattha aṅgesū ti aṅgā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena “aṅgā”ti vuccati, tasmiṃ aṅgesu janapade. Assapuraṃ nāma aṅgānaṃ nigamo ti assapuran ti nagaranāmena laddhavohāro aṅgānaṃ janapadassa eko nigamo, taṃ gocaragāmaṃ katvā viharatīti attho. Bhagavā etadavocā ti etaṃ “samaṇā samaṇāti vo, bhikkhave, jano sañjānātī”tiādivacanamavoca.

Kasmā pana evaṃ avocāti. Tasmiṃ kira nigame manussā saddhā pasannā buddhamāmakā dhammamāmakā saṅghamāmakā, tadahupabbajitasāmaṇerampi vassasatikattherasadisaṃ katvā pasaṃsanti; pubbaṇhasamayaṃ bhikkhusaṅghaṃ piṇḍāya pavisantaṃ disvā bījanaṅgalādīni gahetvā khettaṃ gacchantāpi, pharasuādīni gahetvā araññaṃ pavisantāpi tāni upakaraṇāni nikkhipitvā bhikkhusaṅghassa nisīdanaṭṭhānaṃ āsanasālaṃ vā maṇḍapaṃ vā rukkhamūlaṃ vā sammajjitvā āsanāni paññapetvā arajapānīyaṃ paccupaṭṭhāpetvā bhikkhusaṅghaṃ nisīdāpetvā yāgukhajjakādīni datvā katabhattakiccaṃ bhikkhusaṅghaṃ uyyojetvā tato tāni upakaraṇāni ādāya khettaṃ vā araññaṃ vā gantvā attano kammāni karonti, kammantaṭṭhānepi nesaṃ aññā kathā nāma natthi. Cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭha puggalā ariyasaṅgho nāma; te “evarūpena sīlena, evarūpena ācārena, evarūpāya paṭipattiyā samannāgatā lajjino pesalā uḷāraguṇā”ti bhikkhusaṅghasseva vaṇṇaṃ kathenti. Kammantaṭṭhānato āgantvā bhuttasāyamāsā gharadvāre nisinnāpi, sayanigharaṃ pavisitvā nisinnāpi bhikkhusaṅghasseva vaṇṇaṃ kathenti. Bhagavā tesaṃ manussānaṃ nipaccakāraṃ disvā bhikkhusaṅghaṃ piṇḍapātāpacāyane niyojetvā etadavoca.

Ye dhammā samaṇakaraṇā ca brāhmaṇakaraṇā cā ti ye dhammā samādāya paripūritā samitapāpasamaṇañca bāhitapāpabrāhmaṇañca karontīti attho. “Tīṇimāni, bhikkhave, samaṇassa samaṇiyāni samaṇakaraṇīyāni. Katamāni tīṇi? Adhisīlasikkhāsamādānaṃ, adhicittasikkhāsamādānaṃ, adhipaññāsikkhāsamādānan” ti (a. ni. 3.82) ettha pana samaṇena kattabbadhammā vuttā. Tepi ca samaṇakaraṇā hontiyeva. Idha pana hirottappādivasena desanā vitthāritā. Evaṃ no ayaṃ amhākan ti ettha no ti nipātamattaṃ. Evaṃ ayaṃ amhākanti attho. Mahapphalā mahānisaṃsā ti ubhayampi atthato ekameva. Avañjhā ti amoghā. Saphalā ti ayaṃ tass’eva attho. Yassā hi phalaṃ natthi, sā vañjhā nāma hoti. Saudrayā ti savaḍḍhi, idaṃ saphalatāya vevacanaṃ. Evañhi vo, bhikkhave, sikkhitabban ti, bhikkhave, evaṃ tumhehi sikkhitabbaṃ. Iti bhagavā iminā ettakena ṭhānena hirottappādīnaṃ dhammānaṃ vaṇṇaṃ kathesi. Kasmā? Vacanapathapacchindanatthaṃ. Sace hi koci acirapabbajito bālabhikkhu evaṃ vadeyya – “bhagavā hirottappādidhamme samādāya vattathāti vadati, ko nu kho tesaṃ samādāya vattane ānisaṃso”ti? Tassa vacanapathapacchindanatthaṃ. Ayañca ānisaṃso, ime hi dhammā samādāya paripūritā samitapāpasamaṇaṃ nāma bāhitapāpabrāhmaṇaṃ nāma karonti, catupaccayalābhaṃ uppādenti, paccayadāyakānaṃ mahapphalataṃ sampādenti, pabbajjaṃ avañjhaṃ saphalaṃ saudrayaṃ karontīti vaṇṇaṃ abhāsi. Ayam ettha saṅkhepo. Vitthārato pana vaṇṇakathā satipaṭṭhāne (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 2.373) vuttanayen’eva veditabbā.

416

Hirottappenā ti “yaṃ hirīyati hirīyitabbena, ottappati ottappitabbenā”ti (dha. sa. 1331) evaṃ vitthāritāya hiriyā ceva ottappena ca. Apicettha ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipateyyā hirī, lokādhipateyyaṃ ottappaṃ. Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ, vitthārakathā pan’ettha sabbākārena visuddhimagge vuttā. Api ca ime dve dhammā lokaṃ pālanato lokapāladhammā nāmāti kathitā. Yathāha – “dveme, bhikkhave, sukkā dhammā lokaṃ pālenti. Katame dve? Hirī ca ottappañca. Ime kho, bhikkhave, dve sukkā dhammā lokaṃ pālenti. Ime ca kho, bhikkhave, dve sukkā dhammā lokaṃ na pāleyyuṃ, nayidha paññāyetha, ‘mātā’ti vā, ‘mātucchā’ti vā, ‘mātulānī’ti vā, ‘ācariyabhariyā’ti vā, ‘garūnaṃ dārā’ti vā, sambhedaṃ loko agamissa, yathā ajeḷakā kukkuṭasūkarā soṇasiṅgālā”ti (a. ni. 2.9). Imeyeva jātake “devadhammā”ti kathitā. Yathāha –

“Hiriottappasampannā, sukkadhammasamāhitā;
Santo sappurisā loke, devadhammāti vuccare”ti. (jā. 1.1.6);

Mahācundattherassa pana kilesasallekhanapaṭipadāti katvā dassitā. Yathāha – “pare ahirikā bhavissanti, mayamettha hirimanā bhavissāmāti sallekho karaṇīyo. Pare anottāpī bhavissanti, mayamettha ottāpī bhavissāmāti sallekho karaṇīyo”ti (ma. ni. 1.83). Imeva mahākassapattherassa ovādūpasampadāti katvā dassitā. Vuttañhetaṃ – “tasmā tiha te, kassapa, evaṃ sikkhitabbaṃ, tibbaṃ me hirottappaṃ paccupaṭṭhitaṃ bhavissati theresu navesu majjhimesūti. Evañhi te, kassapa, sikkhitabban” ti (saṃ. ni. 2.154). Idha panete samaṇadhammā nāmā ti dassitā.

Yasmā pana ettāvatā sāmaññattho matthakaṃ patto nāma hoti, tasmā aparepi samaṇakaraṇadhamme dassetuṃ siyā kho pana, bhikkhave, tumhākan tiādimāha. Tattha sāmaññattho ti saṃyuttake tāva, “katamañca, bhikkhave, sāmaññaṃ? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ, sammādiṭṭhi…pe… sammāsamādhi, idaṃ vuccati, bhikkhave, sāmaññaṃ. Katamo ca, bhikkhave, sāmaññattho? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo, ayaṃ vuccati, bhikkhave, sāmaññattho”ti (saṃ. ni. 5.36) maggo “sāmaññan” ti, phalanibbānāni “sāmaññattho”ti vuttāni. Imasmiṃ pana ṭhāne maggampi phalampi ekato katvā sāmaññattho kathitoti veditabbo. Ārocayāmī ti kathemi. Paṭivedayāmī ti jānāpemi.

417

Parisuddho no kāyasamācāro ti ettha kāyasamācāro parisuddho aparisuddhoti duvidho. Yo hi bhikkhu pāṇaṃ hanati adinnaṃ ādiyati, kāmesu micchā carati, tassa kāyasamācāro aparisuddho nāma, ayaṃ pana kammapathavaseneva vārito. Yo pana pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā paraṃ potheti viheṭheti, tassa kāyasamācāro aparisuddho nāma, ayampi sikkhāpadabaddheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito. Yo hi bhikkhu pānīyaghaṭe vā pānīyaṃ pivantānaṃ, patte vā bhattaṃ bhuñjantānaṃ kākānaṃ nivāraṇavasena hatthaṃ vā daṇḍaṃ vā leḍḍuṃ vā uggirati, tassa kāyasamācāro aparisuddho. Viparīto parisuddho nāma. Uttāno ti uggato pākaṭo. Vivaṭo ti anāvaṭo asañchanno. Ubhayenāpi parisuddhataṃyeva dīpeti. Na ca chiddavā ti sadā ekasadiso antarantare chiddarahito. Saṃvuto ti kilesānaṃ dvāra pidahanena pidahito, na vajjapaṭicchādanatthāya.

418

Vacīsamācāre pi yo bhikkhu musā vadati, pisuṇaṃ katheti, pharusaṃ bhāsati, samphaṃ palapati, tassa vacīsamācāro aparisuddho nāma. Ayaṃ pana kammapathavasena vārito. Yo pana gahapatikāti vā dāsāti vā pessāti vā ādīhi khuṃsento vadati, tassa vacīsamācāro aparisuddho nāma. Ayaṃ pana sikkhāpadabaddheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito. Yo hi bhikkhu daharena vā sāmaṇerena vā, “kacci, bhante, amhākaṃ upajjhāyaṃ passathā”ti vutte, sambahulā, āvuso, bhikkhubhikkhuniyo ekasmiṃ padese vicadiṃsu, upajjhāyo te vikkāyikasākabhaṇḍikaṃ ukkhipitvā gato bhavissatī”tiādinā nayena hasādhippāyopi evarūpaṃ kathaṃ katheti, tassa vacīsamācāro aparisuddho. Viparīto parisuddho nāma.

419

Manosamācāre yo bhikkhu abhijjhālu byāpannacitto micchādiṭṭhiko hoti, tassa manosamācāro aparisuddho nāma. Ayaṃ pana kammapathavaseneva vārito. Yo pana upanikkhittaṃ jātarūparajataṃ sādiyati, tassa manosamācāro aparisuddho nāma. Ayampi sikkhāpadabaddheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito. Yo pana bhikkhu kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, tassa manosamācāro aparisuddho. Viparīto parisuddho nāma.

420

Ājīvasmiṃ yo bhikkhu ājīvahetu vejjakammaṃ pahiṇagamanaṃ gaṇḍaphālanaṃ karoti, arumakkhanaṃ deti, telaṃ pacatīti ekavīsatianesanāvasena jīvikaṃ kappeti. Yo vā pana viññāpetvā bhuñjati, tassa ājīvo aparisuddho nāma. Ayaṃ pana sikkhāpadabaddheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito. Yo hi bhikkhu sappinavanītatelamadhuphāṇitādīni labhitvā, “sve vā punadivase vā bhavissatī”ti sannidhikārakaṃ paribhuñjati, yo vā pana nimbaṅkurādīni disvā sāmaṇere vadati – “aṃṅkure khādathā”ti, sāmaṇerā thero khāditukāmoti kappiyaṃ katvā denti, dahare pana sāmaṇere vā pānīyaṃ pivatha, āvusoti vadati, te thero pānīyaṃ pivitukāmoti pānīyasaṅkhaṃ dhovitvā denti, tampi paribhuñjantassa ājīvo aparisuddho nāma hoti. Viparīto parisuddho nāma.

422

Mattaññū ti pariyesanapaṭiggahaṇaparibhogesu mattaññū, yuttaññū, pamāṇaññū.

423

Jāgariyamanuyuttā ti rattindivaṃ cha koṭṭhāse katvā ekasmiṃ koṭṭhāse niddāya okāsaṃ datvā pañca koṭṭhāse jāgariyamhi yuttā payuttā. Sīhaseyyan ti ettha kāmabhogiseyyā, petaseyyā, sīhaseyyā, tathāgataseyyāti catasso seyyā. Tattha “yebhuyyena, bhikkhave, kāmabhogī sattā vāmena passena sentī”ti (a. ni. 4.246) ayaṃ kāmabhogiseyyā, tesu hi yebhuyyena dakkhiṇapassena sayāno nāma natthi.

“Yebhuyyena, bhikkhave, petā uttānā sentī”ti (a. ni. 4.246) ayaṃ petaseyyā, petā hi appamaṃsalohitattā aṭṭhisaṅghātajaṭitā ekena passena sayituṃ na sakkonti, uttānāva senti.

“Yebhuyyena, bhikkhave, sīho migarājā naṅguṭṭhaṃ antarasatthimhi anupakkhipitvā dakkhiṇena passena setī”ti (a. ni. 4.246) ayaṃ sīhaseyyā. Tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ ṭhāne pacchimapāde ekasmiṃ ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati. Divasampi sayitvā pabujjhamāno na utrāsanto pabujjhati. Sīsaṃ pana ukkhipitvā purimapādānaṃ ṭhitokāsaṃ sallakkheti. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, “nayidaṃ tuyhaṃ jātiyā, na sūrabhāvassa ca anurūpan” ti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā ṭhite pana “tuyhaṃ jātiyā sūrabhāvassa ca anurūpamidan” ti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Catutthajjhānaseyyā pana tathāgataseyyā ti vuccati. Tāsu idha sīhaseyyā āgatā. Ayañ hi tejussadairiyāpathattā uttamaseyyā nāma. Pāde pādan ti dakkhiṇapāde vāmapādaṃ. Accādhāyā ti atiādhāya īsakaṃ atikkamma ṭhapetvā, gopphakena hi gopphake, jāṇunā vā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti. Yathā pana na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsukā hoti, tasmā evamāha.

425

Abhijjhaṃ loke tiādi cūḷahatthipade vitthāritaṃ.

426

Yā panāyaṃ seyyathāpi, bhikkhave ti upamā vuttā. Tattha iṇaṃ ādāyā ti vaḍḍhiyā dhanaṃ gahetvā. Byantī kareyyā ti vigatantāni kareyya. Yathā tesaṃ kākaṇikamattopi pariyanto nāma nāvasissati, evaṃ kareyya, sabbaso paṭiniyyāteyyāti attho. Tatonidānan ti āṇaṇyanidānaṃ. So hi aṇaṇomhīti āvajjanto balavapāmojjaṃ labhati, balavasomanassamadhigacchati. Tena vuttaṃ – “labhetha pāmojjaṃ, adhigaccheyya somanassan” ti.

Visabhāgavedanuppattiyā kakaceneva catuiriyāpathaṃ chindanto ābādhatīti ābādho, svāssa atthīti ābādhiko. Taṃsamuṭṭhānena dukkhena dukkhito. Adhimattagilāno ti bāḷhagilāno. Nacchādeyyā ti adhimattabyādhiparetatāya na rucceyya. Balamattā ti balameva, balañcassa kāye na bhaveyyāti attho. Tatonidānan ti ārogyanidānaṃ, tassa hi arogomhīti āvajjayato tadubhayaṃ hoti. Tena vuttaṃ – “labhetha pāmojjaṃ, adhigaccheyya somanassan” ti. Na cassa kiñci bhogānaṃ vayo ti kākaṇikamattampi bhogānaṃ vayo na bhaveyya. Tatonidānan ti bandhanāmokkhanidānaṃ, sesaṃ vuttanayen’eva sabbapadesu yojetabbaṃ. Anattādhīno ti na attani adhīno, attano ruciyā kiñci kātuṃ na labhati. Parādhīno ti paresu adhīno, parasseva ruciyā pavattati. Na yena kāmaṃ gamo ti yena disābhāgenassa kāmo hoti. Icchā uppajjati gamanāya, tena gantuṃ na labhati. Dāsabyā ti dāsabhāvā. Bhujisso ti attano santako. Tatonidānan ti bhujissanidānaṃ. Kantāraddhānamaggan ti kantāraṃ addhānamaggaṃ, nirudakaṃ dīghamagganti attho. Tatonidānan ti khemantabhūminidānaṃ.

Ime pañca nīvaraṇe appahīne ti ettha bhagavā appahīnaṃ kāmacchandanīvaraṇaṃ iṇasadisaṃ, sesāni rogādisadisāni katvā dasseti. Tatrāyaṃ sadisatā – yo hi paresaṃ iṇaṃ gahetvā vināseti. So tehi iṇaṃ dehīti vuccamānopi pharusaṃ vuccamānopi bajjhamānopi pahariyamānopi kiñci paṭibāhituṃ na sakkoti, sabbaṃ titikkhati, titikkhakāraṇañhissa taṃ iṇaṃ hoti. Evamevaṃ yo yamhi kāmacchandena rajjati, taṇhāgaṇena taṃ vatthuṃ gaṇhāti, so tena pharusaṃ vuccamānopi bajjhamānopi pahariyamānopi sabbaṃ titikkhati. Titikkhakāraṇañhissa so kāmacchando hoti gharasāmikehi vadhīyamānānaṃ itthīnaṃ viyāti. Evaṃ iṇaṃ viya kāmacchando daṭṭhabbo.

Yathā pana pittarogāturo madhusakkarādīsupi dinnesu pittarogāturatāya tesaṃ rasaṃ na vindati, tittakaṃ tittakanti uggiratiyeva. Evamevaṃ byāpannacitto hitakāmehi ācariyupajjhāyehi appamattakampi ovadīyamāno ovādaṃ na gaṇhāti, “ati viya me tumhe upaddavethā”tiādīni vatvā vibbhamati. Pittarogāturatāya so puriso madhusakkarādirasaṃ viya, kodhāturatāya jhānasukhādibhedaṃ sāsanarasaṃ na vindatīti. Evaṃ rogo viya byāpādo daṭṭhabbo.

Yathā pana nakkhattadivase bandhanāgāre baddho puriso nakkhattassa neva ādiṃ, na majjhaṃ, na pariyosānaṃ passati. So dutiyadivase mutto, “aho hiyyo nakkhattaṃ manāpaṃ, aho naccaṃ, aho gītan” tiādīni sutvāpi paṭivacanaṃ na deti. Kiṃ kāraṇā? Nakkhattassa ananubhūtattā. Evamevaṃ thinamiddhābhibhūto bhikkhu vicittanayepi dhammassavane pavattamāne neva tassa ādiṃ, na majjhaṃ, na pariyosānaṃ jānāti. So uṭṭhite dhammassavane, “aho dhammassavanaṃ, aho kāraṇaṃ, aho upamā”ti dhammassavanassa vaṇṇaṃ bhaṇamānānaṃ sutvāpi paṭivacanaṃ na deti. Kiṃ kāraṇā? Thinamiddhavasena dhammakathāya ananubhūtattāti. Evaṃ bandhanāgāraṃ viya thinamiddhaṃ daṭṭhabbaṃ.

Yathā pana nakkhattaṃ kīḷantopi dāso, “idaṃ nāma accāyikaṃ karaṇīyaṃ atthi, sīghaṃ, tattha gaccha, no ce gacchasi, hatthapādaṃ vā te chindāmi kaṇṇanāsaṃ vā”ti vutto sīghaṃ gacchatiyeva, nakkhattassa ādimajjhapariyosānaṃ anubhavituṃ na labhati. Kasmā? Parādhīnatāya. Evamevaṃ vinaye appakataññunā vivekatthāya araññaṃ paviṭṭhenāpi kismiñcideva antamaso kappiyamaṃsepi akappiyamaṃsasaññāya uppannāya vivekaṃ pahāya sīlavisodhanatthaṃ vinayadharassa santike gantabbaṃ hoti. Vivekasukhaṃ anubhavituṃ na labhati. Kasmā? Uddhaccakukkuccābhibhūtatāyāti, evaṃ dāsabyaṃ viya uddhaccakukkuccaṃ daṭṭabbaṃ.

Yathā pana kantāraddhānamaggapaṭipanno puriso corehi manussānaṃ viluttokāsaṃ pahatokāsañca disvā daṇḍakasaddenapi sakuṇasaddenapi corā āgatāti ussaṅkitaparisaṅkito hoti, gacchatipi, tiṭṭhatipi, nivattatipi, gataṭṭhānato āgataṭṭhānameva bahutaraṃ hoti. So kicchena kasirena khemantabhūmiṃ pāpuṇāti vā, na vā pāpuṇāti. Evamevaṃ yassa aṭṭhasu ṭhānesu vicikicchā uppannā hoti. So “buddho nu kho, na nu kho buddho”tiādinā nayena vicikicchanto adhimuccitvā saddhāya gaṇhituṃ na sakkoti. Asakkonto maggaṃ vā phalaṃ vā na pāpuṇātīti yathā kantāraddhānamagge “corā atthi natthī”ti punappunaṃ āsappanaparisappanaṃ apariyogāhanaṃ chambhitatta cittassa uppādento khemantapattiyā antarāyaṃ karoti, evaṃ vicikicchā pi “buddho nu kho na buddho”tiādinā nayena punappunaṃ āsappanaparisappanaṃ apariyogāhanaṃ chambhitattaṃ cittassa uppādayamānā ariyabhūmippattiyā antarāyaṃ karotīti kantāraddhānamaggo viya daṭṭhabbā.

Idāni seyyathāpi, bhikkhave, āṇaṇyan ti ettha bhagavā pahīnakāmacchandanīvaraṇaṃ āṇaṇyasadisaṃ, sesāni ārogyādisadisāni katvā dasseti. Tatrāyaṃ sadisatā – yathā hi puriso iṇaṃ ādāya kammante payojetvā samiddhakammanto, “idaṃ iṇaṃ nāma palibodhamūlan” ti cintetvā savaḍḍhikaṃ iṇaṃ niyyātetvā paṇṇaṃ phālāpeyya. Ath’assa tato paṭṭhāya neva koci dūtaṃ peseti, na paṇṇaṃ, so iṇasāmike disvāpi sace icchati, āsanā uṭṭhahati, no ce, na uṭṭhahati. Kasmā? Tehi saddhiṃ nillepatāya alaggatāya. Evameva bhikkhu, “ayaṃ kāmacchando nāma palibodhamūlan” ti satipaṭṭhāne vuttanayen’eva cha dhamme bhāvetvā kāmacchandanīvaraṇaṃ pajahati. Tassevaṃ pahīnakāmacchandassa yathā iṇamuttassa purisassa iṇasāmike disvā neva bhayaṃ na chambhitattaṃ hoti. Evameva paravatthumhi neva saṅgo na bandho hoti. Dibbānipi rūpāni passato kileso na samudācarati. Tasmā bhagavā āṇaṇyamiva kāmacchandappahānamāha.

Yathā pana so pittarogāturo puriso bhesajjakiriyāya taṃ rogaṃ vūpasametvā tato paṭṭhāya madhusakkarādīnaṃ rasaṃ vindati. Evamevaṃ bhikkhu, “ayaṃ byāpādo nāma anatthakārako”ti cha dhamme bhāvetvā byāpādanīvaraṇaṃ pajahati. So evaṃ pahīnabyāpādo yathā pittarogavimutto puriso madhusakkarādīni madhurāni sampiyāyamāno paṭisevati. Evamevaṃ ācārapaṇṇattiādīni sikkhāpiyamāno sirasā sampaṭicchitvā sampiyāyamāno sikkhati. Tasmā bhagavā ārogyamiva byāpādappahānamāha.

Yathā so nakkhattadivase bandhanāgāraṃ pavesito puriso aparasmiṃ nakkhattadivase, “pubbepi ahaṃ pamādadosena baddho taṃ nakkhattaṃ nānubhavāmi, idāni appamatto bhavissāmī”ti yathāssa paccatthikā okāsaṃ na labhanti. Evaṃ appamatto hutvā nakkhattaṃ anubhavitvā – “aho nakkhattaṃ aho nakkhattan” ti udānaṃ udānesi. Evameva bhikkhu, “idaṃ thinamiddhaṃ nāma mahāanatthakaran” ti cha dhamme bhāvetvā thinamiddhanīvaraṇaṃ pajahati. So evaṃ pahīnathinamiddho yathā bandhanā mutto puriso sattāhampi nakkhattassa ādimajjhapariyosānaṃ anubhavati. Evamevaṃ bhikkhu dhammanakkhattassa ādimajjhapariyosānaṃ anubhavanto saha paṭisambhidāhi arahattaṃ pāpuṇāti. Tasmā bhagavā bandhanā mokkhamiva thinamiddhappahānamāha.

Yathā pana dāso kañcideva mittaṃ upanissāya sāmikānaṃ dhanaṃ datvā attānaṃ bhujissaṃ katvā tato paṭṭhāya yaṃ icchati, taṃ kareyya. Evameva bhikkhu, “idaṃ uddhaccakukkuccaṃ nāma mahāanatthakaran” ti cha dhamme bhāvetvā uddhaccakukkuccaṃ pajahati. So evaṃ pahīnuddhaccakukkucco yathā bhujisso puriso yaṃ icchati, taṃ karoti. Na taṃ koci balakkārena tato nivatteti. Evamevaṃ bhikkhu yathāsukhaṃ nekkhammapaṭipadaṃ paṭipajjati, na naṃ uddhaccakukkuccaṃ balakkārena tato nivatteti. Tasmā bhagavā bhujissaṃ viya uddhaccakukkuccappahānamāha.

Yathā balavā puriso hatthasāraṃ gahetvā sajjāvudho saparivāro kantāraṃ paṭipajjeyya. Taṃ corā dūratova disvā palāyeyyuṃ. So sotthinā taṃ kantāraṃ nittharitvā khemantaṃ patto haṭṭhatuṭṭho assa. Evamevaṃ bhikkhu, “ayaṃ vicikicchā nāma anatthakārikā”ti cha dhamme bhāvetvā vicikicchaṃ pajahati. So evaṃ pahīnavicikiccho yathā balavā sajjāvudho saparivāro puriso nibbhayo core tiṇaṃ viya agaṇetvā sotthinā nikkhamitvā khemantabhūmiṃ pāpuṇāti. Evamevaṃ duccaritakantāraṃ nittharitvā paramakhemantabhūmiṃ amataṃ nibbānaṃ pāpuṇāti. Tasmā bhagavā khemantabhūmiṃ viya vicikicchāpahānamāha.

427

Imameva kāyan ti imaṃ karajakāyaṃ. Abhisandetī ti temeti sneheti, sabbattha pavattapītisukhaṃ karoti. Parisandetī ti samantato sandeti. Paripūretī ti vāyunā bhastaṃ viya pūreti. Parippharatī ti samantato phusati. Sabbāvato kāyassā ti assa bhikkhuno sabbakoṭṭhāsavato kāyassa. Kiñci upādinnakasantatipavattiṭṭhāne chavimaṃsalohitānugataṃ aṇumattampi ṭhānaṃ paṭhamajjhānasukhena aphuṭṭhaṃ nāma na hoti. Dakkho ti cheko paṭibalo nhānīyacuṇṇāni kātuñceva yojetuñca sannetuñca. Kaṃsathāle ti yena kenaci lohena katabhājane. Mattikabhājanaṃ pana thiraṃ na hoti, sannentassa bhijjati, tasmā taṃ na dasseti. Paripphosakaṃ paripphosakan ti siñcitvā siñcitvā. Sanneyyā ti vāmahatthena kaṃsathālaṃ gahetvā dakkhiṇena hatthena pamāṇayuttaṃ udakaṃ siñcitvā siñcitvā parimaddanto piṇḍaṃ kareyya. Snehānugatā ti udakasinehena anugatā. Snehaparetā ti udakasinehena parigatā. Santarabāhirā ti saddhiṃ antopadesena ceva bahipadesena ca, sabbatthakameva udakasinehena phuṭāti attho. Na ca pagghariṇī ti na bindu bindu udakaṃ paggharati, sakkā hoti hatthenapi dvīhipi tīhipi aṅgulīhi gahetuṃ ovaṭṭikampi kātunti attho.

428

Dutiyajjhānasukhaupamāyaṃ ubbhitodako ti ubbhinnaudako, na heṭṭhā ubbhijjitvā uggacchanaudako, antoyeva pana ubbhijjanaudakoti attho. Āyamukhan ti āgamanamaggo. Devo ti megho. Kālenakālan ti kāle kāle, anvaddhamāsaṃ vā anudasāhaṃ vāti attho. Dhāran ti vuṭṭhiṃ. Nānuppaveccheyyā ti na paveseyya, na vasseyyāti attho. Sītā vāridhārā ubbhijjitvā ti sītaṃ vāri taṃ udakarahadaṃ pūrayamānaṃ ubbhijjitvā. Heṭṭhā uggacchanaudakañhi uggantvā uggantvā bhijjantaṃ udakaṃ khobheti. Catūhi disāhi pavisanaudakaṃ purāṇapaṇṇatiṇakaṭṭhadaṇḍakādīhi udakaṃ khobheti. Vuṭṭhiudakaṃ dhārānipātapupphuḷakehi udakaṃ khobheti. Sannisinnameva pana hutvā iddhinimmitamiva uppajjamānaṃ udakaṃ imaṃ padesaṃ pharati, imaṃ padesaṃ na pharatīti natthi. Tena aphuṭokāso nāma na hotīti. Tattha rahado viya karajakāyo, udakaṃ viya dutiyajjhānasukhaṃ. Sesaṃ purimanayen’eva veditabbaṃ.

429

Tatiyajjhānasukhaupamāyaṃ uppalāni ettha santīti uppalinī. Sesapadadvayesupi eseva nayo. Ettha ca setarattanīlesu yaṃkiñci uppalaṃ uppalameva, ūnakasatapattaṃ puṇḍarīkaṃ, satapattaṃ padumaṃ. Pattaniyamaṃ vā vināpi setaṃ padumaṃ, rattaṃ puṇḍarīkanti ayamettha vinicchayo. Udakānuggatānī ti udakato na uggatāni. Antonimuggaposīnī ti udakatalassa anto nimuggāniyeva hutvā posīni, vaḍḍhīnīti attho. Sesaṃ purimanayen’eva veditabbaṃ.

430

Catutthajjhānasukhaupamāyaṃ parisuddhena cetasā pariyodātenā ti ettha nirupakkilesaṭṭhena parisuddhaṃ. Pabhassaraṭṭhena pariyodātaṃ veditabbaṃ. Odātena vatthenā ti idaṃ utupharaṇatthaṃ vuttaṃ. Kiliṭṭhavatthena hi utupharaṇaṃ na hoti, taṅkhaṇadhotaparisuddhena utupharaṇaṃ balavaṃ hoti. Imissā hi upamāya vatthaṃ viya karajakāyo. Utupharaṇaṃ viya catutthajjhānasukhaṃ. Tasmā yathā sunhātassa purisassa parisuddhaṃ vatthaṃ sasīsaṃ pārupitvā nisinnassa sarīrato utu sabbameva vatthaṃ pharati, na koci vatthassa aphuṭokāso hoti. Evaṃ catutthajjhānasukhena bhikkhuno karajakāyassa na koci okāso aphuṭo hotīti evamettha attho daṭṭhabbo. Catutthajjhānacittameva vā vatthaṃ viya, taṃsamuṭṭhānarūpaṃ utupharaṇaṃ viya. Yathā hi katthaci odātavatthe kāyaṃ apphusantepi taṃsamuṭṭhānena utunā sabbatthakameva kāyo phuṭṭho hoti. Evaṃ catutthajjhānasamuṭṭhitena sukhumarūpena sabbatthakameva bhikkhuno karajakāyo phuṭo hotīti evamettha attho daṭṭhabbo.

431

Pubbenivāsañāṇaupamāyaṃ taṃdivasaṃ katakiriyā pākaṭā hotī ti taṃdivasaṃ gatagāmattayameva gahitaṃ. Tattha gāmattayaṃ gatapuriso viya pubbenivāsañāṇalābhī daṭṭhabbo. Tayo gāmā viya tayo bhavā daṭṭhabbā. Tassa purisassa tīsu gāmesu taṃdivasaṃ katakiriyāya āvibhāvo viya pubbenivāsāya cittaṃ abhinīharitvā nisinnassa bhikkhuno tīsu bhavesu katakiriyāya āvibhāvo daṭṭhabbo.

432

Dibbacakkhuupamāyaṃ dve agārā ti dve gharā. Sadvārā ti sammukhadvārā. Anucaṅkamante ti aparāparaṃ sañcarante. Anuvicarante ti ito cito ca vicarante, ito pana gehā nikkhamitvā etaṃ gehaṃ, etasmā vā nikkhamitvā imaṃ gehaṃ pavisanavasenapi daṭṭhabbā. Tattha dve agārā sadvārā viya cutipaṭisandhiyo, cakkhumā puriso viya dibbacakkhuñāṇalābhī, cakkhumato purisassa dvinnaṃ gehānaṃ antare ṭhatvā passato dve agāre pavisanakanikkhamanakapurisānaṃ pākaṭakālo viya dibbacakkhulābhino ālokaṃ vaḍḍhetvā olokentassa cavanakaupapajjanakasattānaṃ pākaṭakālo. Kiṃ pana te ñāṇassa pākaṭā, puggalassāti? Ñāṇassa. Tassa pākaṭattā pana puggalassa pākaṭāyevāti.

433

Āsavakkhayañāṇaupamāyaṃ pabbatasaṅkhepe ti pabbatamatthake. Anāvilo ti nikkaddamo. Sippiyo ca sambukā ca sippisambukaṃ. Sakkharā ca kathalā ca sakkharakathalaṃ. Macchānaṃ gumbā ghaṭāti macchagumbaṃ. Tiṭṭhantampi carantampī ti ettha sakkharakathalaṃ tiṭṭhatiyeva, itarāni carantipi tiṭṭhantipi. Yathā pana antarantarā ṭhitāsupi nisinnāsupi vijjamānāsupi, “etā gāvo carantī”ti carantiyo upādāya itarāpi carantīti vuccanti. Evaṃ tiṭṭhantameva sakkharakathalaṃ upādāya itarampi dvayaṃ tiṭṭhantanti vuttaṃ. Itarañca dvayaṃ carantaṃ upādāya sakkharakathalampi carantanti vuttaṃ. Tattha cakkhumato purisassa tīre ṭhatvā passato sippisambukādīnaṃ vibhūtakālo viya āsavānaṃ khayāya cittaṃ nīharitvā nisinnassa bhikkhuno catunnaṃ saccānaṃ vibhūtakālo daṭṭhabbo.

434

Idāni sattahākārehi saliṅgato saguṇato khīṇāsavassa nāmaṃ gaṇhanto, ayaṃ vuccati, bhikkhave, bhikkhu samaṇo itipī tiādimāha. Tattha evaṃ kho, bhikkhave, bhikkhu samaṇo hotī tiādīsu, bhikkhave, evaṃ bhikkhu samitapāpattā samaṇo hoti. Bāhitapāpattā brāhmaṇo hoti. Nhātakilesattā nhātako hoti, dhotakilesattāti attho. Catumaggañāṇasaṅkhātehi vedehi akusaladhammānaṃ gatattā vedagū hoti, viditattāti attho. Teneva viditāssa hontī tiādimāha. Kilesānaṃ sutattā sottiyo hoti, nissutattā apahatattāti attho. Kilesānaṃ ārakattā ariyo hoti, hatattāti attho. Tehi ārakattā arahaṃ hoti, dūrībhūtattāti attho. Sesaṃ sabattha pākaṭamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāassapurasuttavaṇṇanā niṭṭhitā.

10. Cūḷaassapurasuttavaṇṇanā

435

Evaṃ me sutan ti cūḷaassapurasuttaṃ. Tassa desanākāraṇaṃ purimasadisameva. Samaṇasāmīcippaṭipadā ti samaṇānaṃ anucchavikā samaṇānaṃ anulomappaṭipadā.

436

Samaṇamalānan tiādīsu ete dhammā uppajjamānā samaṇe maline karonti malaggahite, tasmā “samaṇamalā”ti vuccanti. Etehi samaṇā dussanti, padussanti, tasmā samaṇadosā ti vuccanti. Ete uppajjitvā samaṇe kasaṭe niroje karonti milāpenti, tasmā samaṇakasaṭā ti vuccanti. Āpāyikānaṃ ṭhānānan ti apāye nibbattāpakānaṃ kāraṇānaṃ. Duggativedaniyānan ti duggatiyaṃ vipākavedanāya paccayānaṃ. Matajaṃ nāmā ti manussā tikhiṇaṃ ayaṃ ayena sughaṃsitvā taṃ ayacuṇṇaṃ maṃsena saddhiṃ madditvā koñcasakuṇe khādāpenti. Te uccāraṃ kātuṃ asakkontā maranti. No ce maranti, paharitvā mārenti. Atha tesaṃ kucchiṃ phāletvā naṃ udakena dhovitvā cuṇṇaṃ gahetvā maṃsena saddhiṃ madditvā puna khādāpentīti evaṃ satta vāre khādāpetvā gahitena ayacuṇṇena āvudhaṃ karonti. Susikkhitā ca naṃ ayakārā bahuhatthakammamūlaṃ labhitvā karonti. Taṃ matasakuṇato jātattā “matajan” ti vuccati, atitikhiṇaṃ hoti. Pītanisitan ti udakapītañceva silāya ca sunighaṃsitaṃ. Saṅghāṭiyā ti kosiyā. Sampārutan ti pariyonaddhaṃ. Sampaliveṭhitan ti samantato veṭhitaṃ.

437

Rajojallikassā ti rajojalladhārino. Udakorohakassā ti divasassa tikkhattuṃ udakaṃ orohantassa. Rukkhamūlikassā ti rukkhamūlavāsino. Abbhokāsikassā ti abbhokāsavāsino. Ubbhaṭṭhakassā ti uddhaṃ ṭhitakassa. Pariyāyabhattikassā ti māsavārena vā aḍḍhamāsavārena vā bhuñjantassa. Sabbametaṃ bāhirasamayeneva kathitaṃ. Imasmiñhi sāsane cīvaradharo bhikkhu saṅghāṭikoti na vuccati. Rajojalladhāraṇādivatāni imasmiṃ sāsane natthiyeva. Buddhavacanassa buddhavacanameva nāmaṃ, na mantāti. Rukkhamūliko, abbhokāsikoti ettakaṃyeva pana labbhati. Tampi bāhirasamayeneva kathitaṃ. Jātameva nan ti taṃdivase jātamattaṃyeva naṃ. Saṅghāṭikaṃ kareyyun ti saṅghāṭikaṃ vatthaṃ nivāsetvā ca pārupitvā ca saṅghāṭikaṃ kareyyuṃ. Esa nayo sabbattha.

438

Visuddhamattānaṃ samanupassatī ti attānaṃ visujjhantaṃ passati. Visuddhoti pana na tāva vattabbo. Pāmojjaṃ jāyatī ti tuṭṭhākāro jāyati. Pamuditassa pītī ti tuṭṭhassa sakalasarīraṃ khobhayamānā pīti jāyati. Pītimanassa kāyo ti pītisampayuttassa puggalassa nāmakāyo. Passambhatī ti vigatadaratho hoti. Sukhaṃ vedetī ti kāyikampi cetasikampi sukhaṃ vediyati. Cittaṃ samādhiyatī ti iminā nekkhammasukhena sukhitassa cittaṃ samādhiyati, appanāpattaṃ viya hoti. So mettāsahagatena cetasā ti heṭṭhā kilesavasena āraddhā desanā pabbate vuṭṭhavuṭṭhi viya nadiṃ yathānusandhinā brahmavihārabhāvanaṃ otiṇṇā. Tattha yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttameva. Seyyathāpi, bhikkhave, pokkharaṇī ti mahāsīhanādasutte maggo pokkharaṇiyā upamito, idha sāsanaṃ upamitanti veditabbaṃ. Āsavānaṃ khayā samaṇo hotī ti sabbakilesānaṃ samitattā paramatthasamaṇo hotīti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷaassapurasuttavaṇṇanā niṭṭhitā.
Catutthavaggavaṇṇanā niṭṭhitā.