Rājavaggo
1. Ghaṭikārasuttavaṇṇanā
282
Evaṃ me sutan ti ghaṭikārasuttaṃ. Tattha sitaṃ pātvākāsī ti mahāmaggena gacchanto aññataraṃ bhūmippadesaṃ oloketvā – “atthi nu kho mayā cariyaṃ caramānena imasmiṃ ṭhāne nivutthapubban” ti āvajjanto addasa – “kassapabuddhakāle imasmiṃ ṭhāne vegaḷiṅgaṃ nāma gāmanigamo ahosi, ahaṃ tadā jotipālo nāma māṇavo ahosiṃ, mayhaṃ sahāyo ghaṭikāro nāma kumbhakāro ahosi, tena saddhiṃ mayā idha ekaṃ sukāraṇaṃ kataṃ, taṃ bhikkhusaṅghassa apākaṭaṃ paṭicchannaṃ, handa naṃ bhikkhusaṅghassa pākaṭaṃ karomī”ti maggā okkamma aññatarasmiṃ padese ṭhitakova sitapātukammamakāsi, aggaggadante dassetvā mandahasitaṃ hasi. Yathā hi lokiyamanussā uraṃ paharantā – “kuhaṃ kuhan” ti hasanti, na evaṃ buddhā, buddhānaṃ pana hasitaṃ haṭṭhapahaṭṭhākāramattameva hoti.
Hasitañca nāmetaṃ terasahi somanassasahagatacittehi hoti. Tattha lokiyamahājano akusalato catūhi, kāmāvacarakusalato catūhīti aṭṭhahi cittehi hasati, sekkhā akusalato diṭṭhisampayuttāni dve apanetvā chahi cittehi hasanti, khīṇāsavā catūhi sahetukakiriyacittehi ekena ahetukakiriyacittenāti pañcahi cittehi hasanti. Tesupi balavārammaṇe āpāthagate dvīhi ñāṇasampayuttacittehi hasanti, dubbalārammaṇe duhetukacittadvayena ca ahetukacittena cāti tīhi cittehi hasanti. Imasmiṃ pana ṭhāne kiriyāhetukamanoviññāṇadhātusomanassasahagatacittaṃ bhagavato haṭṭhapahaṭṭhākāramattaṃ hasitaṃ uppādesi.
Taṃ panetaṃ hasitaṃ evaṃ appamattakampi therassa pākaṭaṃ ahosi. Kathaṃ? Tathārūpe hi kāle tathāgatassa catūhi dāṭhāhi catuddīpikamahāmeghamukhato sateratāvijjulatā viya virocamānā mahātālakkhandhapamāṇā rasmivaṭṭiyo uṭṭhahitvā tikkhattuṃ sīsavaraṃ padakkhiṇaṃ katvā dāṭhaggesuyeva antaradhāyanti. Tena saññāṇena āyasmā ānando bhagavato pacchato gacchamānopi sitapātubhāvaṃ jānāti.
Bhagavantaṃ etadavocā ti – “ettha kira kassapo bhagavā bhikkhusaṅghaṃ ovadi, catusaccappakāsanaṃ akāsi, bhagavatopi ettha nisīdituṃ ruciṃ uppādessāmi, evamayaṃ bhūmibhāgo dvīhi buddhehi paribhutto bhavissati, mahājano gandhamālādīhi pūjetvā cetiyaṭṭhānaṃ katvā paricaranto saggamaggaparāyaṇo bhavissatī”ti cintetvā etaṃ “tena hi, bhante,”tiādivacanaṃ avoca.
283
Muṇḍakena samaṇakenā ti muṇḍaṃ muṇḍoti, samaṇaṃ vā samaṇoti vattuṃ vaṭṭati, ayaṃ pana aparipakkañāṇattā brāhmaṇakule uggahitavohāravaseneva hīḷento evamāha. Sottisinānin ti sinānatthāya katasottiṃ. Sotti nāma kuruvindapāsāṇacuṇṇāni lākhāya bandhitvā kataguḷikakalāpakā vuccati, yaṃ sandhāya – “tena kho pana samayena chabbaggiyā bhikkhū kuruvindakasuttiyā nahāyantī”ti (cūḷava. 243) vuttaṃ. Taṃ ubhosu antesu gahetvā sarīraṃ ghaṃsanti. Evaṃ sammā ti yathā etarahipi manussā “cetiyavandanāya gacchāma, dhammassavanatthāya gacchāmā”ti vuttā ussāhaṃ na karonti, “naṭasamajjādidassanatthāya gacchāmā”ti vuttā pana ekavacaneneva sampaṭicchanti, tatheva sinhāyitunti vutte ekavacanena sampaṭicchanto evamāha.
284
Jotipālaṃ māṇavaṃ āmantesī ti ekapasse ariyaparihārena paṭhamataraṃ nhāyitvā paccuttaritvā ṭhito tassa mahantena issariyaparihārena nhāyantassa nhānapariyosānaṃ āgametvā taṃ nivatthanivāsanaṃ kese vodake kurumānaṃ āmantesi. Ayan ti āsannattā dassento āha. Ovaṭṭikaṃ vinivaṭṭhetvā ti nāgabalo bodhisatto “apehi sammā”ti īsakaṃ parivattamānova tena gahitagahaṇaṃ vissajjāpetvāti attho. Kesesu parāmasitvā etadavocā ti so kira cintesi – “ayaṃ jotipālo paññavā, sakiṃ dassanaṃ labhamāno tathāgatassa dassanepi pasīdissati, dhammakathāyapi pasīdissati, pasanno ca pasannākāraṃ kātuṃ sakkhissati, mittā nāma etadatthaṃ honti, yaṃkiñci katvā mama sahāyaṃ gahetvā dasabalassa santikaṃ gamissāmī”ti. Tasmā naṃ kesesu parāmasitvā etadavoca.
Ittarajacco ti aññajātiko, mayā saddhiṃ asamānajātiko, lāmakajātikoti attho. Na vatidan ti idaṃ amhākaṃ gamanaṃ na vata orakaṃ bhavissati na khuddakaṃ, mahantaṃ bhavissati. Ayañ hi na attano thāmena gaṇhi, satthu thāmena gaṇhīti gahaṇasmiṃyeva niṭṭhaṃ agamāsi. Yāvatādohipī ti ettha dokārahikārapikārā nipātā, yāvatuparimanti attho. Idaṃ vuttaṃ hoti – “vācāya ālapanaṃ ovaṭṭikāya gahaṇañca atikkamitvā yāva kesaggahaṇampi tattha gamanatthaṃ payogo kattabbo”ti.
285
Dhammiyā kathāyā ti idha satipaṭilābhatthāya pubbenivāsapaṭisaṃyuttā dhammī kathā veditabbā. Tassa hi bhagavā, – “jotipāla, tvaṃ na lāmakaṭṭhānaṃ otiṇṇasatto, mahābodhipallaṅke pana sabbaññutaññāṇaṃ patthetvā otiṇṇosi, tādisassa nāma pamādavihāro na yutto”tiādinā nayena satipaṭilābhāya dhammaṃ kathesi. Parasamuddavāsītherā pana vadanti – “jotipāla, yathā ahaṃ dasapāramiyo pūretvā sabbaññutaññāṇaṃ paṭivijjhitvā vīsatisahassabhikkhuparivāro loke vicarāmi, evam evaṃ tvampi dasapāramiyo pūretvā sabbaññutaññāṇaṃ paṭivijjhitvā samaṇagaṇaparivāro loke vicarissasi. Evarūpena nāma tayā pamādaṃ āpajjituṃ na yuttan” ti yathāssa pabbajjāya cittaṃ namati, evaṃ kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ kathesīti.
286
Alattha kho, ānanda,…pe… pabbajjaṃ alattha upasampadan ti pabbajitvā kimakāsi? Yaṃ bodhisattehi kattabbaṃ. Bodhisattā hi buddhānaṃ sammukhe pabbajanti. Pabbajitvā ca pana ittarasattā viya patitasiṅgā na honti, catupārisuddhisīle pana supatiṭṭhāya tepiṭakaṃ buddhavacanaṃ uggaṇhitvā terasa dhutaṅgāni samādāya araññaṃ pavisitvā gatapaccāgatavattaṃ pūrayamānā samaṇadhammaṃ karontā vipassanaṃ vaḍḍhetvā yāva anulomañāṇaṃ āhacca tiṭṭhanti, maggaphalatthaṃ vāyāmaṃ na karonti. Jotipālopi tatheva akāsi.
287
Aḍḍhamāsupasampanne ti kuladārakañhi pabbājetvā aḍḍhamāsampi avasitvā gate mātāpitūnaṃ soko na vūpasammati, sopi pattacīvaraggahaṇaṃ na jānāti, daharabhikkhusāmaṇerehi saddhiṃ vissāso na uppajjati, therehi saddhiṃ sineho na patiṭṭhāti, gatagataṭṭhāne anabhirati uppajjati. Ettakaṃ pana kālaṃ nivāse sati mātāpitaro passituṃ labhanti. Tena tesaṃ soko tanubhāvaṃ gacchati, pattacīvaraggahaṇaṃ jānāti, sāmaṇeradaharabhikkhūhi saddhiṃ vissāso jāyati, therehi saddhiṃ sineho patiṭṭhāti, gatagataṭṭhāne abhiramati, na ukkaṇṭhati. Tasmā ettakaṃ vasituṃ vaṭṭatīti aḍḍhamāsaṃ vasitvā pakkāmi.
Paṇḍupuṭakassa sālino ti puṭake katvā sukkhāpitassa rattasālino. Tassa kira sālino vappakālato paṭṭhāya ayaṃ parihāro – kedārā suparikammakatā honti, tattha bījāni patiṭṭhāpetvā gandhodakena siñciṃsu, vappakāle vitānaṃ viya upari vatthakilañjaṃ bandhitvā paripakkakāle vīhisīsāni chinditvā muṭṭhimatte puṭake katvā yottabaddhe vehāsaṃyeva sukkhāpetvā gandhacuṇṇāni attharitvā koṭṭhakesu pūretvā tatiye vasse vivariṃsu. Evaṃ tivassaṃ parivutthassa sugandharattasālino apagatakāḷake suparisuddhe taṇḍule gahetvā khajjakavikatimpi bhattampi paṭiyādiyiṃsu. Taṃ sandhāya vuttaṃ paṇītaṃ khādanīyaṃ bhojanīyaṃ…pe… kālaṃ ārocāpesī ti.
288
Adhivuṭṭho me ti kiṃ sandhāya vadati? Vegaḷiṅgato nikkhamanakāle ghaṭikāro attano santike vassāvāsaṃ vasanatthāya paṭiññaṃ aggahesi, taṃ sandhāya vadati. Ahudeva aññathattaṃ ahu domanassan ti temāsaṃ dānaṃ dātuṃ, dhammañca sotuṃ, iminā ca niyāmena vīsati bhikkhusahassāni paṭijaggituṃ nālatthanti alābhaṃ ārabbha cittaññathattaṃ cittadomanassaṃ ahosi, na tathāgataṃ ārabbha. Kasmā? Sotāpannattā. So kira pubbe brāhmaṇabhatto ahosi. Athekasmiṃ samaye paccante kupite vūpasamanatthaṃ gacchanto uracchadaṃ nāma dhītaramāha – “amma amhākaṃ deve mā pamajjī”ti. Brāhmaṇā taṃ rājadhītaraṃ disvā visaññino ahesuṃ. Ke ime cāti vutte tumhākaṃ bhūmidevāti. Bhūmidevā nāma evarūpā hontīti niṭṭhubhitvā pāsādaṃ abhiruhi. Sā ekadivasaṃ vīthiṃ olokentī ṭhitā kassapassa bhagavato aggasāvakaṃ disvā pakkosāpetvā piṇḍapātaṃ datvā anumodanaṃ suṇamānāyeva sotāpannā hutvā “aññepi bhikkhū atthī”ti pucchitvā “satthā vīsatiyā bhikkhusahassehi saddhiṃ Isipatane vasatī”ti ca sutvā nimantetvā dānaṃ adāsi.
Rājā paccantaṃ vūpasametvā āgato. Atha naṃ paṭhamatarameva brāhmaṇā āgantvā dhītu avaṇṇaṃ vatvā paribhindiṃsu. Rājā pana dhītu jātakāleyeva varaṃ adāsi. Tassā “satta divasāni rajjaṃ dātabban” ti varaṃ gaṇhiṃsu. Athassā rājā satta divasāni rajjaṃ niyyātesi. Sā satthāraṃ bhojayamānā rājānaṃ pakkosāpetvā bahisāṇiyaṃ nisīdāpesi. Rājā satthu anumodanaṃ sutvāva sotāpanno jāto. Sotāpannassa ca nāma tathāgataṃ ārabbha āghāto natthi. Tena vuttaṃ – “na tathāgataṃ ārabbhā”ti.
Yaṃ icchati taṃ haratū ti so kira bhājanāni pacitvā kayavikkayaṃ na karoti, evaṃ pana vatvā dārutthāya vā mattikatthāya vā palālatthāya vā araññaṃ gacchati. Mahājanā “ghaṭikārena bhājanāni pakkānī”ti sutvā parisuddhataṇḍulaloṇadadhitelaphāṇitādīni gahetvā āgacchanti. Sace bhājanaṃ mahagghaṃ hoti, mūlaṃ appaṃ, yaṃ vā taṃ vā datvā gaṇhāmāti taṃ na gaṇhanti. Dhammiko vāṇijo mātāpitaro paṭijaggati, sammāsambuddhaṃ upaṭṭhahati, bahu no akusalaṃ bhavissatīti puna gantvā mūlaṃ āharanti. Sace pana bhājanaṃ appagghaṃ hoti, ābhataṃ mūlaṃ bahu, dhammiko vāṇijo, amhākaṃ puññaṃ bhavissatīti yathābhataṃ gharasāmikā viya sādhukaṃ paṭisāmetvā gacchanti. Evaṃguṇo pana kasmā na pabbajatīti. Rañño vacanapathaṃ pacchindanto andhe jiṇṇe mātāpitaro posetīti āha.
289
Ko nu kho ti kuhiṃ nu kho. Kumbhiyā ti ukkhalito. Pariyogā ti sūpabhājanato. Paribhuñjā ti bhuñja. Kasmā panete evaṃ vadanti? Ghaṭikāro kira bhattaṃ pacitvā sūpaṃ sampādetvā mātāpitaro bhojetvā sayampi bhuñjitvā bhagavato vaḍḍhamānakaṃ bhattasūpaṃ paṭṭhapetvā āsanaṃ paññapetvā ādhārakaṃ upaṭṭhapetvā udakaṃ paccupaṭṭhapetvā mātāpitūnaṃ saññaṃ datvā araññaṃ gacchati. Tasmā evaṃ vadanti. Abhivissattho ti ativissattho. Pītisukhaṃ na vijahatī ti na nirantaraṃ vijahati, atha kho rattibhāge vā divasabhāge vā gāme vā araññe vā yasmiṃ yasmiṃ khaṇe – “sadevake nāma loke aggapuggalo mayhaṃ gehaṃ pavisitvā sahatthena āmisaṃ gahetvā paribhuñjati, lābhā vata me”ti anussarati, tasmiṃ tasmiṃ khaṇe pañcavaṇṇā pīti uppajjati. Taṃ sandhāya evaṃ vuttaṃ.
290
Kaḷopiyā ti pacchito. Kiṃ pana bhagavā evamakāsīti. Paccayo dhammiko, bhikkhūnaṃ patte bhattasadiso, tasmā evamakāsi. Sikkhāpadapaññattipi ca sāvakānaṃyeva hoti, buddhānaṃ sikkhāpadavelā nāma natthi. Yathā hi rañño uyyāne pupphaphalāni honti, aññesaṃ tāni gaṇhantānaṃ niggahaṃ karonti, rājā yathāruciyā paribhuñjati, evaṃsampadametaṃ. Parasamuddavāsītherā pana “devatā kira paṭiggahetvā adaṃsū”ti vadanti.
291
Haratha, bhante, haratha bhadramukhā ti amhākaṃ putto “kuhiṃ gatosī”ti vutte – “dasabalassa santikan” ti vadati, kuhiṃ nu kho gacchati, satthu vasanaṭṭhānassa ovassakabhāvampi na jānātīti putte aparādhasaññino gahaṇe tuṭṭhacittā evamāhaṃsu.
Temāsaṃ ākāsacchadanaṃ aṭṭhāsī ti bhagavā kira catunnaṃ vassikānaṃ māsānaṃ ekaṃ māsaṃ atikkamitvā tiṇaṃ āharāpesi, tasmā evamāha. Ayaṃ pan’ettha padattho – ākāsaṃ chadanamassāti ākāsacchadanaṃ. Na devotivassī ti kevalaṃ nātivassi, yathā pan’ettha pakatiyā ca nibbakosassa udakapātaṭṭhānabbhantare ekampi udakabindu nātivassi, evaṃ ghanachadanagehabbhantare viya na vātātapāpi ābādhaṃ akaṃsu, pakatiyā utupharaṇameva ahosi. Aparabhāge tasmiṃ nigame chaḍḍitepi taṃ ṭhānaṃ anovassakameva ahosi. Manussā kammaṃ karontā deve vassante tattha sāṭake ṭhapetvā kammaṃ karonti. Yāva kappuṭṭhānā taṃ ṭhānaṃ tādisameva bhavissati. Tañca kho pana na tathāgatassa iddhānubhāvena, tesaṃyeva pana guṇasampattiyā. Tesañhi – “sammāsambuddho kattha na labheyya, amhākaṃ nāma dvinnaṃ andhakānaṃ nivesanaṃ uttiṇaṃ kāresī”ti na tappaccayā domanassaṃ udapādi – “sadevake loke aggapuggalo amhākaṃ nivesanā tiṇaṃ āharāpetvā gandhakuṭiṃ chādāpesī”ti pana tesaṃ anappakaṃ balavasomanassaṃ udapādi. Iti tesaṃyeva guṇasampattiyā idaṃ pāṭihāriyaṃ jātanti veditabbaṃ.
292
Taṇḍulavāhasatānī ti ettha dve sakaṭāni eko vāhoti veditabbo. Tadupiyañca sūpeyyan ti sūpatthāya tadanurūpaṃ telaphāṇitādiṃ. Vīsatibhikkhusahassassa temāsatthāya bhattaṃ bhavissatīti kira saññāya rājā ettakaṃ pesesi. Alaṃ me raññova hotū ti kasmā paṭikkhipi? Adhigataappicchatāya. Evaṃ kirassa ahosi – “nāhaṃ raññā diṭṭhapubbo, kathaṃ nu kho pesesī”ti. Tato cintesi – “satthā bārāṇasiṃ gato, addhā so rañño vassāvāsaṃ yāciyamāno mayhaṃ paṭiññātabhāvaṃ ārocetvā mama guṇakathaṃ kathesi, guṇakathāya laddhalābho pana naṭena naccitvā laddhaṃ viya gāyakena gāyitvā laddhaṃ viya ca hoti. Kiṃ mayhaṃ iminā, kammaṃ katvā uppannena mātāpitūnampi sammāsambuddhassapi upaṭṭhānaṃ sakkā kātun” ti. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Ghaṭikārasuttavaṇṇanā niṭṭhitā.
2. Raṭṭhapālasuttavaṇṇanā
293
Evaṃ me sutan ti raṭṭhapālasuttaṃ. Tattha thullakoṭṭhikan ti thullakoṭṭhaṃ paripuṇṇakoṭṭhāgāraṃ. So kira janapado niccasasso sadā bījabhaṇḍaṃ nikkhamati, khalabhaṇḍaṃ pavisati. Tena tasmiṃ nigame koṭṭhā niccapūrāva honti. Tasmā so thullakoṭṭhikanteva saṅkhaṃ gato.
294
Raṭṭhapālo ti kasmā raṭṭhapālo? Bhinnaṃ raṭṭhaṃ sandhāretuṃ pāletuṃ samatthoti raṭṭhapālo. Kadā panassetaṃ nāmaṃ uppannanti. Padumuttarasammāsambuddhakāle. Ito hi pubbe satasahassakappamatthake vassasatasahassāyukesu manussesu padumuttaro nāma satthā uppajjitvā bhikkhusatasahassaparivāro lokahitāya cārikaṃ cari, yaṃ sandhāya vuttaṃ –
“Nagaraṃ haṃsavatī nāma, ānando nāma khattiyo;
Sujātā nāma janikā, padumuttarassa satthuno”ti. (bu. vaṃ. 12.19);
Padumuttare pana anuppanne eva haṃsavatiyā dve kuṭumbikā saddhā pasannā kapaṇaddhikayācakādīnaṃ dānaṃ paṭṭhapayiṃsu. Tadā pabbatavāsino pañcasatā tāpasā haṃsavatiṃ anuppattā. Te dvepi janā tāpasagaṇaṃ majjhe bhinditvā upaṭṭhahiṃsu. Tāpasā kiñcikālaṃ vasitvā pabbatapādameva gatā. Dve saṅghattherā ohīyiṃsu. Tadā tesaṃ te yāvajīvaṃ upaṭṭhānaṃ akaṃsu. Tāpasesu bhuñjitvā anumodanaṃ karontesu eko sakkabhavanassa vaṇṇaṃ kathesi, eko bhūmindharanāgarājabhavanassa.
Kuṭumbikesu eko sakkabhavanaṃ patthanaṃ katvā sakko hutvā nibbatto, eko nāgabhavane pālitanāgarājā nāma. Taṃ sakko attano upaṭṭhānaṃ āgataṃ disvā nāgayoniyaṃ abhiramasīti pucchi. So nābhiramāmīti āha. Tena hi padumuttarassa bhagavato dānaṃ datvā imasmiṃ ṭhāne patthanaṃ karohi, ubho sukhaṃ vasissāmāti. Nāgarājā satthāraṃ nimantetvā bhikkhusatasahassaparivārassa bhagavato sattāhaṃ mahādānaṃ dadamāno padumuttarassa dasabalassa puttaṃ uparevataṃ nāma sāmaṇeraṃ disvā sattame divase buddhappamukhassa saṅghassa dibbavatthāni datvā sāmaṇerassa ṭhānantaraṃ patthesi. Bhagavā anāgataṃ oloketvā – “anāgate gotamassa nāma buddhassa putto rāhulakumāro bhavissatī”ti disvā “samijjhissati te patthanā”ti kathesi. Nāgarājā tamatthaṃ sakkassa kathesi. Sakko tassa vacanaṃ sutvā tatheva sattāhaṃ dānaṃ datvā bhinnaṃ raṭṭhaṃ sandhāretuṃ pāletuṃ samatthakule nibbattitvā saddhāpabbajitaṃ raṭṭhapālaṃ nāma kulaputtaṃ disvā – “ahampi anāgate lokasmiṃ tumhādise buddhe uppanne bhinnaṃ raṭṭhaṃ sandhāretuṃ pāletuṃ samatthakule nibbattitvā ayaṃ kulaputto viya saddhāpabbajito raṭṭhapālo nāma bhaveyyan” ti patthanamakāsi. Satthā samijjhanakabhāvaṃ ñatvā imaṃ gāthamāha –
“Sarājikaṃ cātuvaṇṇaṃ, posetuṃ yaṃ pahossati;
Raṭṭhapālakulaṃ nāma, tattha jāyissate ayan” ti. –
Evaṃ padumuttarasammāsambuddhakāle tassetaṃ nāmaṃ uppannanti veditabbaṃ.
Etadahosī ti kiṃ ahosi? Yathā yathā kho tiādi. Tatrāyaṃ saṅkhepakathā – ahaṃ kho yena yena kāraṇena Bhagavatā dhammaṃ desitaṃ ājānāmi, tena tena me upaparikkhato evaṃ hoti – “yadetaṃ sikkhattayabrahmacariyaṃ ekadivasampi akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ caritabbaṃ, ekadivasampi ca kilesamalena amalīnaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitaṃ vilikhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ katvā caritabbaṃ, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… carituṃ, yaṃ nūnāhaṃ kesañca massuñca ohāretvā kāsāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyyan” ti.
Acirapakkantesu thullakoṭṭhikesu brāhmaṇagahapatikesu yena bhagavā tenupasaṅkamī ti raṭṭhapālo anuṭṭhitesu tesu na bhagavantaṃ pabbajjaṃ yāci. Kasmā? Tatthassa bahū ñātisālohitā mittāmaccā santi, te – “tvaṃ mātāpitūnaṃ ekaputtako, na labbhā tayā pabbajitun” ti bāhāyampi gahetvā ākaḍḍheyyuṃ, tato pabbajjāya antarāyo bhavissatīti saheva parisāya uṭṭhahitvā thokaṃ gantvā puna kenaci sarīrakiccalesena nivattitvā bhagavantaṃ upasaṅkamma pabbajjaṃ yāci. Tena vuttaṃ – “atha kho raṭṭhapālo kulaputto acirapakkantesu thullakoṭṭhikesu…pe… pabbājetu maṃ bhagavā”ti. Bhagavā pana yasmā rāhulakumārassa pabbajitato pabhuti mātāpitūhi ananuññātaṃ puttaṃ na pabbājeti, tasmā naṃ pucchi anuññātosi pana tvaṃ, raṭṭhapāla, mātāpitūhi…pe… pabbajjāyā ti.
295
Ammatātā ti ettha ammā ti mātaraṃ ālapati, tātā ti pitaraṃ. Ekaputtako ti ekova puttako, añño koci jeṭṭho vā kaniṭṭho vā natthi. Ettha ca ekaputtoti vattabbe anukampāvasena ekaputtakoti vuttaṃ. Piyo ti pītijanako. Manāpo ti manavaḍḍhanako. Sukhedhito ti sukhena edhito, sukhasaṃvaḍḍhitoti attho. Sukhaparibhato ti sukhena paribhato, jātakālato pabhuti dhātīhi aṅkato aṅkaṃ āharitvā dhāriyamāno assakarathakādīhi bālakīḷanakehi kīḷayamāno sādurasabhojanaṃ bhojayamāno sukhena parihaṭo. Na tvaṃ, tāta raṭṭhapāla, kassaci dukkhassa jānāsī ti tvaṃ, tāta raṭṭhapāla appamattakampi kalabhāgaṃ dukkhassa na jānāsi na sarasīti attho. Maraṇenapi te mayaṃ akāmakā vinā bhavissāmā ti sacepi tava amhesu jīvamānesu maraṇaṃ bhaveyya, tena te maraṇenapi mayaṃ akāmakā anicchakā na attano ruciyā vinā bhavissāma, tayā viyogaṃ pāpuṇissāmāti attho. Kiṃ pana mayaṃ tan ti evaṃ sante kiṃ pana kiṃ nāma taṃ kāraṇaṃ, yena mayaṃ taṃ jīvantaṃ anujānissāma. Atha vā kiṃ pana mayaṃ tan ti kena pana kāraṇena mayaṃ taṃ jīvantaṃ anujānissāmāti evamettha attho daṭṭhabbo.
296
Tatthevā ti yattha naṃ ṭhitaṃ mātāpitaro nānujāniṃsu, tattheva ṭhāne. Anantarahitāyā ti kenaci attharaṇena anatthatāya. Paricārehī ti gandhabbanaṭanāṭakādīni paccupaṭṭhapetvā tattha sahāyakehi saddhiṃ yathāsukhaṃ indriyāni cārehi sañcārehi, ito cito ca upanehīti vuttaṃ hoti. Atha vā paricārehī ti gandhabbanaṭanāṭakādīni paccupaṭṭhapetvā sahāyakehi saddhiṃ laḷa upalaḷa rama, kīḷassūtipi vuttaṃ hoti. Kāme paribhuñjanto ti attano puttadārehi saddhiṃ bhoge bhuñjanto. Puññāni karonto ti buddhañca dhammañca saṅghañca ārabbha dānappadānādīni sugatimaggasaṃsodhakāni kusalakammāni karonto. Tuṇhī ahosī ti kathānuppabandhavicchedanatthaṃ nirālāpasallāpo ahosi.
Ath’assa mātāpitaro tikkhattuṃ vatvā paṭivacanampi alabhamānā sahāyake pakkosāpetvā “esa vo sahāyako pabbajitukāmo, nivāretha nan” ti āhaṃsu. Tepi taṃ upasaṅkamitvā tikkhattuṃ avocuṃ, tesampi tuṇhī ahosi. Tena vuttaṃ – atha kho raṭṭhapālassa kulaputtassa sahāyakā…pe… tuṇhī ahosī ti. Ath’assa sahāyakānaṃ tikkhattuṃ vatvā etad ahosi – “sace ayaṃ pabbajjaṃ alabhamāno marissati, na koci guṇo labbhati. Pabbajitaṃ pana naṃ mātāpitaropi kālena kālaṃ passissanti, mayampi passissāma, pabbajjāpi ca nāmesā bhāriyā, divase divase mattikāpattaṃ gahetvā piṇḍāya caritabbaṃ, ekaseyyaṃ ekabhattaṃ brahmacariyaṃ atidukkaraṃ, ayañca sukhumālo nāgarikajātiyo, so taṃ carituṃ asakkonto puna idh’eva āgamissati, handassa mātāpitaro anujānāpessāmā”ti. Te tathā akaṃsu. Mātāpitaropi naṃ “pabbajitena ca pana te mātāpitaro uddassetabbā”ti imaṃ katikaṃ katvā anujāniṃsu. Tena vuttaṃ – “atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālassa kulaputtassa mātāpitaro…pe… anuññātosi mātāpitūhi…pe… uddassetabbā”ti. Tattha uddassetabbā ti uddhaṃ dassetabbā, yathā taṃ kālena kālaṃ passanti, evaṃ āgantvā attānaṃ dassetabbā.
299
Balaṃ gahetvā ti sappāyabhojanāni bhuñjanto ucchādanādīhi ca kāyaṃ pariharanto kāyabalaṃ janetvā mātāpitaro vanditvā assumukhaṃ ñātiparivaṭṭaṃ pahāya yena bhagavā tenupasaṅkami…pe… pabbājetu maṃ, bhante, bhagavāti. Bhagavā samīpe ṭhitaṃ aññataraṃ bhikkhuṃ āmantesi – “tena hi bhikkhu raṭṭhapālaṃ pabbājehi ceva upasampādehi cā”ti. Sādhu, bhanteti kho so bhikkhu bhagavato paṭissutvā raṭṭhapālaṃ kulaputtaṃ jinadattiyaṃ saddhivihārikaṃ laddhā pabbājesi ceva upasampādesi ca. Tena vuttaṃ – “alattha kho raṭṭhapālo kulaputto bhagavato santike pabbajjaṃ, alattha upasampadan” ti.
Pahitatto viharanto ti dvādasa saṃvaccharāni evaṃ viharanto. Neyyapuggalo hi ayamāyasmā, tasmā puññavā abhinīhārasampannopi samāno “ajja ajjeva arahattan” ti samaṇadhammaṃ karontopi dvādasame vasse arahattaṃ pāpuṇi.
Yena bhagavā tenupasaṅkamī ti mayhaṃ mātāpitaro pabbajjaṃ anujānamānā – “tayā kālena kālaṃ āgantvā amhākaṃ dassanaṃ dātabban” ti vatvā anujāniṃsu, dukkarakārikā kho pana mātāpitaro, ahañca yenajjhāsayena pabbajito, so me matthakaṃ patto, idāni bhagavantaṃ āpucchitvā attānaṃ mātāpitūnaṃ dassessāmīti cintetvā āpucchitukāmo upasaṅkami. Manasākāsī ti “kiṃ nu kho raṭṭhapāle gate koci upaddavo bhavissatī”ti manasi akāsi. Tato “bhavissatī”ti ñatvā “sakkhissati nu kho raṭṭhapālo taṃ madditun” ti olokento tassa arahattasampattiṃ disvā “sakkhissatī”ti aññāsi. Tena vuttaṃ – yathā bhagavā aññāsi…pe… kālaṃ maññasī ti.
Migacīre ti evaṃnāmake uyyāne. Tañhi raññā – “akāle sampattapabbajitānaṃ dinnameva idaṃ, yathāsukhaṃ paribhuñjantū”ti evamanuññātameva ahosi, tasmā thero – “mama āgatabhāvaṃ mātāpitūnaṃ ārocessāmi, te me pādadhovanauṇhodakapādamakkhanatelādīni pesissantī”ti cittampi anuppādetvā uyyānameva pāvisi. Piṇḍāya pāvisī ti dutiyadivase pāvisi.
Majjhimāyā ti sattadvārakoṭṭhakassa gharassa majjhime dvārakoṭṭhake. Ullikhāpetī ti kappakena kese paharāpeti. Etadavocā ti – “ime samaṇakā amhākaṃ piyaputtakaṃ pabbājetvā corānaṃ hatthe nikkhipitvā viya ekadivasampi na dassāpenti, evaṃ pharusakārakā ete puna imaṃ ṭhānaṃ upasaṅkamitabbaṃ maññanti, ettova nikaḍḍhitabbā ete”ti cintetvā etaṃ “imehi muṇḍakehī”tiādivacanaṃ avoca. Ñātidāsī ti ñātakānaṃ dāsī. Ābhidosikan ti pārivāsikaṃ ekarattātikkantaṃ pūtibhūtaṃ. Tatthāyaṃ padattho – pūtibhāvadosena abhibhūtoti abhidoso, abhidosova ābhidosiko. Ekarattātikkantasseva nāmasaññā esā yad idaṃ ābhidosikoti, taṃ ābhidosikaṃ. Kummāsan ti yavakummāsaṃ. Chaḍḍetukāmā hotī ti yasmā antamaso dāsakammakārānaṃ gorūpānampi aparibhogāraho, tasmā naṃ kacavaraṃ viya bahi chaḍḍetukāmā hoti. Sacetan ti sace etaṃ. Bhaginī ti ariyavohārena attano dhātiṃ ñātidāsiṃ ālapati. Chaḍḍanīyadhammanti chaḍḍetabbasabhāvaṃ. Idaṃ vuttaṃ hoti – “bhagini etaṃ sace bahi chaḍḍanīyadhammaṃ nissaṭṭhapariggahaṃ, idha me patte ākirāhī”ti. Kiṃ pana evaṃ vattuṃ labbhati, viññatti vā payuttavācā vā na hotīti. Na hoti. Kasmā? Nissaṭṭhapariggahattā. Yañhi chaḍḍanīyadhammaṃ nissaṭṭhapariggahaṃ, yattha sāmikā anālayā honti, taṃ sabbaṃ “detha āharatha ākirathā”ti vattuṃ vaṭṭati. Teneva hi ayamāyasmā aggaariyavaṃsiko samānopi evamāha.
Hatthānan ti bhikkhāgahaṇatthaṃ pattaṃ upanāmayato maṇibandhato pabhuti dvinnampi hatthānaṃ. Pādānan ti nivāsanantato paṭṭhāya dvinnampi pādānaṃ. Sarassā ti sace taṃ bhaginīti vācaṃ nicchārayato sarassa ca. Nimittaṃ aggahesī ti hatthapiṭṭhiādīni olokayamānā – “puttassa me raṭṭhapālassa viya suvaṇṇakacchapapiṭṭhisadisā imā hatthapādapiṭṭhiyo, haritālavaṭṭiyo viya suvaṭṭitā aṅguliyo, madhuro saro”ti gihikāle sallakkhitapubbaṃ ākāraṃ aggahesi sañjāni sallakkhesi. Tassa hāyasmato dvādasavassāni araññāvāsañceva piṇḍiyālopabhojanañca paribhuñjantassa aññādiso sarīravaṇṇo ahosi, tena naṃ sā ñātidāsī disvāva na sañjāni, nimittaṃ pana aggahesīti.
300
Raṭṭhapālassa mātaraṃ etadavocā ti therassa aṅgapaccaṅgāni saṇṭhāpetvā thaññaṃ pāyetvā saṃvaḍḍhitadhātīpi samānā pabbajitvā mahākhīṇāsavabhāvappattena sāmiputtena saddhiṃ – “tvaṃ nu kho, me bhante, putto raṭṭhapālo”tiādivacanaṃ vattuṃ avisahantī vegena gharaṃ pavisitvā raṭṭhapālassa mātaraṃ etadavoca. Yagghe ti ārocanatthe nipāto. Sace je saccan ti ettha jeti ālapane nipāto. Evañhi tasmiṃ dese dāsijanaṃ ālapanti, tasmā “tvañhi, bhoti dāsi, sace saccaṃ bhaṇasī”ti evamettha attho daṭṭhabbo.
Upasaṅkamī ti kasmā upasaṅkami? Mahākule itthiyo bahi nikkhamantā garahaṃ pāpuṇanti, idañca accāyikakiccaṃ, seṭṭhissa naṃ ārocessāmīti cinteti. Tasmā upasaṅkami. Aññataraṃ kuṭṭamūlan ti tasmiṃ kira dese dānapatīnaṃ gharesu sālā honti, āsanāni cettha paññattāni honti, upaṭṭhāpitaṃ udakakañjiyaṃ. Tattha pabbajitā piṇḍāya caritvā nisīditvā bhuñjanti. Sace icchanti, dānapatīnampi santakaṃ gaṇhanti. Tasmā tampi aññatarassa kulassa īdisāya sālāya aññataraṃ kuṭṭamūlanti veditabbaṃ. Na hi pabbajitā kapaṇamanussā viya asāruppe ṭhāne nisīditvā bhuñjantīti.
Atthi nāma tātā ti ettha atthī ti vijjamānatthe, nāmā ti pucchanatthe maññanatthe vā nipāto. Idañhi vuttaṃ hoti – atthi nu kho, tāta raṭṭhapāla, amhākaṃ dhanaṃ, nanu mayaṃ niddhanāti vattabbā, yesaṃ no tvaṃ īdise ṭhāne nisīditvā ābhidosikaṃ kummāsaṃ paribhuñjissasi. Tathā atthi nu kho, tāta raṭṭhapāla, amhākaṃ jīvitaṃ, nanu mayaṃ matāti vattabbā, yesaṃ no tvaṃ īdise ṭhāne nisīditvā ābhidosikaṃ kummāsaṃ paribhuñjissasi. Tathā atthi maññe, tāta raṭṭhapāla, tava abbhantare sāsanaṃ nissāya paṭiladdho samaṇaguṇo, yaṃ tvaṃ subhojanarasasaṃvaḍḍhitopi imaṃ jigucchaneyyaṃ ābhidosikaṃ kummāsaṃ amatamiva nibbikāro paribhuñjissasīti. So pana gahapati dukkhābhitunnatāya etamatthaṃ paripuṇṇaṃ katvā vattumasakkonto – “atthi nāma, tāta raṭṭhapāla, ābhidosikaṃ kummāsaṃ paribhuñjissasī”ti ettakameva avaca. Akkharacintakā pan’ettha idaṃ lakkhaṇaṃ vadanti – anokappanāmarisanatthavasenetaṃ atthisadde upapade “paribhuñjissasī”ti anāgatavacanaṃ kataṃ. Tassāyamattho – “atthi nāma…pe… paribhuñjissasi, idaṃ paccakkhampi ahaṃ na saddahāmi na marisayāmī”ti. Idaṃ ettakaṃ vacanaṃ gahapati therassa pattamukhavaṭṭiyaṃ gahetvā ṭhitakova kathesi. Theropi pitari pattamukhavaṭṭiyaṃ gahetvā ṭhiteyeva taṃ pūtikummāsaṃ paribhuñji sunakhavantasadisaṃ pūtikukkuṭaṇḍamiva bhinnaṭṭhāne pūtikaṃ vāyantaṃ. Puthujjanena kira tathārūpaṃ kummāsaṃ paribhuñjituṃ na sakkā. Thero pana ariyiddhiyaṃ ṭhatvā dibbojaṃ amatarasaṃ paribhuñjamāno viya paribhuñjitvā dhamakaraṇena udakaṃ gahetvā pattañca mukhañca hatthapāde ca dhovitvā kuto no gahapatī tiādimāha.
Tattha kuto no ti kuto nu. Neva dānan ti deyyadhammavasena neva dānaṃ alatthamha. Na paccakkhānan ti “kiṃ, tāta raṭṭhapāla, kacci te khamanīyaṃ, kaccisi appakilamathena āgato, na tāva tāta gehe bhattaṃ sampādiyatī”ti evaṃ paṭisanthāravasena paccakkhānampi na alatthamha. Kasmā pana thero evamāha? Pitu anuggahena. Evaṃ kirassa ahosi – “yathā esa maṃ vadati, aññepi pabbajite evaṃ vadati maññe. Buddhasāsane ca pattantare padumaṃ viya bhasmāchanno aggi viya pheggupaṭicchanno candanasāro viya suttikāpaṭicchannaṃ muttaratanaṃ viya valāhakapaṭicchanno candimā viya mādisānaṃ paṭicchannaguṇānaṃ bhikkhūnaṃ anto natthi, tesupi na evarūpaṃ vacanaṃ pavattessati, saṃvare ṭhassatī”ti anuggahena evamāha.
Ehi tātā ti tāta tuyhaṃ gharaṃ mā hotu, ehi gharaṃ gamissāmāti vadati. Alan ti thero ukkaṭṭhaekāsanikatāya paṭikkhipanto evamāha. Adhivāsesī ti thero pana pakatiyā ukkaṭṭhasapadānacāriko svātanāyabhikkhaṃ nāma nādhivāseti, mātu anuggahena pana adhivāsesi. Mātu kirassa theraṃ anussaritvā mahāsoko uppajji, rodaneneva pakkakkhi viya jātā, tasmā thero “sacāhaṃ taṃ apassitvā gamissāmi, hadayampissā phāleyyā”ti anuggahena adhivāsesi. Kārāpetvā ti ekaṃ hiraññassa, ekaṃ suvaṇṇassāti dve puñje kārāpetvā. Kīvamahantā pana puñjā ahesunti. Yathā orato ṭhito puriso pārato ṭhitaṃ majjhimappamāṇaṃ purisaṃ na passati, evaṃmahantā.
301
Idaṃ te tātā ti kahāpaṇapuñjañca suvaṇṇapuñjañca dassento āha. Mattikan ti mātito āgataṃ, idaṃ te mātāmahiyā mātu imaṃ gehaṃ āgacchantiyā gandhamālādīnaṃ atthāya dinnaṃ dhananti attho. Aññaṃ pettikaṃ aññaṃ pitāmahan ti yaṃ pana te pitu ca pitāmahānañca santakaṃ, taṃ aññaṃyeva, nihitañca payuttañca ativiya bahu. Ettha ca “pitāmahan” ti taddhitalopaṃ katvā vuttanti veditabbaṃ. “Petāmahan” ti vā pāṭho. Sakkā tatonidānan ti dhanahetu dhanapaccayā. Taṃ taṃ dhanaṃ rakkhantassa ca rājādīnaṃ vasena dhanaparikkhayaṃ pāpuṇantassa kassaci uppajjamānasokādayo sandhāya evamāha. Evaṃ vutte seṭṭhi gahapati – “ahaṃ imaṃ uppabbājessāmīti ānesiṃ, so dāni me dhammakathaṃ kātuṃ āraddho, ayaṃ na me vacanaṃ karissatī”ti uṭṭhāya gantvā assa orodhānaṃ dvāraṃ vivarāpetvā – “ayaṃ vo sāmiko, gacchatha yaṃ kiñci katvā naṃ gaṇhituṃ vāyamathā”ti uyyojesi. Suvaye ṭhitā nāṭakitthiyo nikkhamitvā theraṃ parivārayiṃsu, tāsu dve jeṭṭhakitthiyo sandhāya purāṇadutiyikā tiādi vuttaṃ. Paccekaṃ pādesu gahetvā ti ekekamhi pāde naṃ gahetvā.
Kīdisā nāma tā ayyaputta accharāyo ti kasmā evamāhaṃsu? Tadā kira sambahule khattiyakumārepi brāhmaṇakumārepi seṭṭhiputtepi mahāsampattiyo pahāya pabbajante disvā pabbajjāguṇaṃ ajānantā kathaṃ samuṭṭhāpenti “kasmā ete pabbajantī”ti. Athaññe vadanti “devaccharādevanāṭakānaṃ kāraṇā”ti. Sā kathā vitthārikā ahosi. Taṃ gahetvā sabbā evamāhaṃsu. Atha thero paṭikkhipanto na kho mayaṃ bhaginī tiādimāha. Samudācaratī ti voharati vadati. Tattheva mucchitā papatiṃsū ti taṃ bhaginivādena samudācarantaṃ disvā “mayaṃ ajja āgamissati, ajja āgamissatī”ti dvādasa vassāni bahi na nikkhantā, etaṃ nissāya no dārakā na laddhā, yesaṃ ānubhāvena jīveyyāma, ito camhā parihīnā aññato ca. Ayaṃ loko nāma attanova cintesi, tasmā tāpi “idāni mayaṃ anāthā jātā”ti attanova cintayamānā – “anatthiko dāni amhehi ayaṃ, so amhe pajāpatiyo samānā attanā saddhiṃ ekamātukucchiyā sayitadārikā viya maññatī”ti samuppannabalavasokā hutvā tasmiṃyeva padese mucchitā papatiṃsu, patitāti attho.
Mā no viheṭhethā ti mā amhe dhanaṃ dassetvā mātugāme ca uyyojetvā viheṭhayittha, vihesā hesā pabbajitānanti. Kasmā evamāha? Mātāpitūnaṃ anuggahena. So kira seṭṭhi – “pabbajitaliṅgaṃ nāma kiliṭṭhaṃ, pabbajjāvesaṃ hāretvā nhāyitvā tayo janā ekato bhuñjissāmā”ti maññamāno therassa bhikkhaṃ na deti. Thero – “mādisassa khīṇāsavassa āhārantarāyaṃ katvā ete bahuṃ apuññaṃ pasaveyyun” ti tesaṃ anuggahena evamāha.
302
Gāthā abhāsī ti gāthāyo abhāsi. Tattha passā ti santike ṭhitajanaṃ sandhāya vadati. Cittan ti cittavicittaṃ. Bimban ti attabhāvaṃ. Arukāyan ti navannaṃ vaṇamukhānaṃ vasena vaṇakāyaṃ. Samussitan ti tīṇi aṭṭhisatāni navahi nhārusatehi bandhitvā navahi maṃsapesisatehi limpitvā samantato ussitaṃ. Āturan ti jarāturatāya rogāturatāya kilesāturatāya ca niccāturaṃ. Bahusaṅkappan ti paresaṃ uppannapatthanāsaṅkappehi bahusaṅkappaṃ. Itthīnañhi kāye purisānaṃ saṅkappā uppajjanti, tesaṃ kāye itthīnaṃ. Susāne chaḍḍitakaḷevarabhūtampi c’etaṃ kākakulalādayo patthayantiyevāti bahusaṅkappo nāma hoti. Yassa natthi dhuvaṃ ṭhitī ti yassa kāyassa māyāmarīcipheṇapiṇḍa udakapupphuḷādīnaṃ viya ekaṃseneva ṭhiti nāma natthi, bhijjanadhammatāva niyatā.
Tacena onaddhan ti allamanussacammena onaddhaṃ. Saha vatthebhi sobhatī ti gandhādīhi maṇikuṇḍalehi ca cittakatampi rūpaṃ vatthehi saheva sobhati, vinā vatthehi jegucchaṃ hoti anolokanakkhamaṃ.
Alattakakatāti alattakena rañjitā. Cuṇṇakamakkhitan ti sāsapakakkena mukhapīḷakādīni nīharitvā loṇamattikāya duṭṭhalohitaṃ viliyāpetvā tilapiṭṭhena lohitaṃ pasādetvā haliddiyā vaṇṇaṃ sampādetvā cuṇṇakagaṇḍikāya mukhaṃ paharanti, tenesa ativiya virocati. Taṃ sandhāyetaṃ vuttaṃ.
Aṭṭhāpadakatā ti rasodakena makkhitvā nalāṭapariyante āvattanaparivatte katvā aṭṭhapadakaracanāya racitā. Añjanī ti añjananāḷikā.
Odahī ti ṭhapesi. Pāsan ti vākarājālaṃ. Nāsadā ti na ghaṭṭayi. Nivāpan ti nivāpasutte vuttanivāpatiṇasadisabhojanaṃ. Kandante ti viravamāne paridevamāne. Imāya hi gāthāya thero mātāpitaro migaluddake viya katvā dassesi, avasesañātake migaluddakaparisaṃ viya, hiraññasuvaṇṇaṃ vākarājālaṃ viya, attanā bhuttabhojanaṃ nivāpatiṇaṃ viya, attānaṃ mahāmigaṃ viya katvā dassesi. Yathā hi mahāmigo yāvadatthaṃ nivāpatiṇaṃ khāditvā pānīyaṃ pivitvā gīvaṃ ukkhipitvā disaṃ oloketvā “imaṃ nāma ṭhānaṃ gatassa sotthi bhavissatī”ti migaluddakānaṃ paridevantānaṃyeva vākaraṃ aghaṭṭayamānova uppatitvā araññaṃ pavisitvā ghanacchāyassa chattassa viya gumbassa heṭṭhā mandamandena vātena bījayamāno āgatamaggaṃ olokento tiṭṭhati, evameva thero imā gāthā bhāsitvā ākāseneva gantvā migacīre paccupaṭṭhāsi.
Kasmā pana thero ākāsena gatoti. Pitā kirassa seṭṭhi sattasu dvārakoṭṭhakesu aggaḷaṃ dāpetvā malle āṇāpesi – “sace nikkhamitvā gacchati, hatthapādesu naṃ gahetvā kāsāyāni haritvā gihivesaṃ gaṇhāpethā”ti. Tasmā thero – “ete mādisaṃ mahākhīṇāsavaṃ hatthe vā pāde vā gahetvā apuññaṃ pasaveyyuṃ, taṃ nesaṃ mā ahosī”ti cintetvā ākāsena agamāsi. Parasamuddavāsittherānaṃ pana – “ṭhitakova imā gāthā bhāsitvā vehāsaṃ abbhuggantvā rañño korabyassa migacīre paccupaṭṭhāsī”ti ayaṃ vācanāmaggoyeva.
303
Migavo ti tassa uyyānapālassa nāmaṃ. Sodhento ti uyyānamaggaṃ samaṃ kāretvā antouyyāne tacchitabbayuttaṭṭhānāni tacchāpento sammajjitabbayuttāni ṭhānāni sammajjāpento vālukāokiraṇa-pupphavikiraṇa-puṇṇaghaṭaṭṭhapana-kadalikkhandhaṭhapanādīni ca karontoti attho. Yena rājā korabyo tenupasaṅkamī ti amhākaṃ rājā sadā imassa kulaputtassa vaṇṇaṃ kathesi, passitukāmo etaṃ, āgatabhāvaṃ panassa na jānāti, mahā kho panāyaṃ paṇṇākāro, gantvā rañño ārocessāmīti cintetvā yena rājā korabyo tenupasaṅkami.
Kittayamāno ahosī ti so kira rājā theraṃ anussaritvā balamajjhepi nāṭakamajjhepi – “dukkaraṃ kataṃ kulaputtena tāva mahantaṃ sampattiṃ pahāya pabbajitvā punanivattitvā anapalokentenā”ti guṇaṃ kathesi, taṃ gahetvā ayaṃ evamāha. Vissajjethāti vatvā ti orodhamahāmattabalakāyādīsu yassa yaṃ anucchavikaṃ, tassa taṃ dāpetvāti attho. Ussaṭāya ussaṭāyā ti ussitāya ussitāya, mahāmattamahāraṭṭhikādīnaṃ vasena uggatuggatameva parisaṃ gahetvā upasaṅkamīti attho. Idha bhavaṃ raṭṭhapālo hatthatthare nisīdatū ti hatthattharo tanuko bahalapupphādiguṇaṃ katvā atthato abhilakkhito hoti, tādise anāpucchitvā nisīdituṃ na yuttanti maññamāno evamāha.
304
Pārijuññānī ti pārijuññabhāvā parikkhayā. Jiṇṇo ti jarājiṇṇo. Vuḍḍho ti vayovuḍḍho. Mahallako ti jātimahallako. Addhagato ti addhānaṃ atikkanto. Vayoanuppatto ti pacchimavayaṃ anuppatto. Pabbajatī ti dhuravihāraṃ gantvā bhikkhū vanditvā, – “bhante, mayā daharakāle bahuṃ kusalaṃ kataṃ, idāni mahallakomhi, mahallakassa cesā pabbajjā nāma, cetiyaṅgaṇaṃ sammajjitvā appaharitaṃ katvā jīvissāmi, pabbājetha maṃ, bhante,”ti kāruññaṃ uppādento yācati, therā anukampāya pabbājenti. Taṃ sandhāyetaṃ vuttaṃ. Dutiyavārepi eseva nayo.
Appābādho ti arogo. Appātaṅko ti niddukkho. Samavepākiniyā ti samavipācaniyā. Gahaṇiyā ti kammajatejodhātuyā. Tattha yassa bhuttabhutto āhāro jīrati, yassa vā pana puṭabhattaṃ viya tatheva tiṭṭhati, ubhopete na samavepākiniyā gahaṇiyā samannāgatā. Yassa pana bhuttakāle bhattacchando uppajjateva, ayaṃ samavepākiniyā samannāgato. Nātisītāya naccuṇhāyā ti teneva kāraṇena nātisītāya naccuṇhāya. Anupubbenā ti rājāno vā harantītiādinā anukkamena. Dutiyavāre rājabhayacorabhayachātakabhayādinā anukkamena.
305
Dhammuddesā uddiṭṭhā ti dhammaniddesā uddiṭṭhā. Upaniyyatī ti jarāmaraṇasantikaṃ gacchati, āyukkhayena vā tattha niyyati. Addhuvo ti dhuvaṭṭhānavirahito. Atāṇo ti tāyituṃ samatthena virahito. Anabhissaro ti asaraṇo abhisaritvā abhigantvā assāsetuṃ samatthena virahito. Assako ti nissako sakabhaṇḍavirahito. Sabbaṃ pahāya gamanīyan ti sakabhaṇḍanti sallakkhitaṃ sabbaṃ pahāya lokena gantabbaṃ. Taṇhādāso ti taṇhāya dāso.
306
Hatthismin ti hatthisippe. Katāvī ti katakaraṇīyo, sikkhitasikkho paguṇasippoti attho. Esa nayo sabbattha. Ūrubalī ti ūrubalasampanno. Yassa hi phalakañca āvudhañca gahetvā parasenaṃ pavisitvā abhinnaṃ bhindato bhinnaṃ sandhārayato parahatthagataṃ rajjaṃ āharituṃ ūrubalaṃ atthi, ayaṃ ūrubalī nāma. Bāhubalī ti bāhubalasampanno. Sesaṃ purimasadisameva. Alamatto ti samatthaattabhāvo.
Pariyodhāya vattissantī ti uppannaṃ uppaddavaṃ odhāya avattharitvā vattissantīti sallakkhetvā gahitā.
Saṃvijjati kho, bho raṭṭhapāla, imasmiṃ rājakule pahūtaṃ hiraññasuvaṇṇan ti idaṃ so rājā upari dhammuddesassa kāraṇaṃ āharanto āha.
Athāparaṃ etadavocā ti etaṃ “passāmi loke”tiādinā nayena catunnaṃ dhammuddesānaṃ anugītiṃ avoca.
307
Tattha bhiyyova kāme abhipatthayantī ti ekaṃ labhitvā dve patthayanti, dve labhitvā cattāroti evaṃ uttaruttari vatthukāmakilesakāme patthayantiyeva.
Pasayhā ti sapattagaṇaṃ abhibhavitvā. Sasāgarantan ti saddhiṃ sāgarantena. Oraṃ samuddassā ti yaṃ samuddassa orato sakaraṭṭhaṃ, tena atittarūpoti attho. Na hatthī ti na hi atthi.
Aho vatā no ti aho vata nu, ayameva vā pāṭho. Amarāti cāhū ti amaraṃ iti ca āhu. Idaṃ vuttaṃ hoti – yaṃ mataṃ ñātī parivāretvā kandanti, taṃ – “aho vata amhākaṃ bhātā mato, putto mato”tiādīnipi vadanti.
Phusanti phassan ti maraṇaphassaṃ phusanti. Tatheva phuṭṭho ti yathā bālo, dhīropi tatheva maraṇaphassena phuṭṭho, aphuṭṭho nāma natthi, ayaṃ pana viseso. Bālo ca bālyā vadhitova setī ti bālo bālabhāvena maraṇaphassaṃ āgamma vadhitova seti abhihatova sayati. Akataṃ vata me kalyāṇantiādivippaṭisāravasena calati vedhati vipphandati. Dhīro ca na vedhatī ti dhīro sugatinimittaṃ passanto na vedhati na calati.
Yāya vosānaṃ idhādhigacchatī ti yāya paññāya imasmiṃ loke sabbakiccavosānaṃ arahattaṃ adhigacchati, sāva dhanato uttamatarā. Abyositattā ti apariyositattā, arahattapattiyā, abhāvenāti attho. Bhavābhavesū ti hīnappaṇītesu bhavesu.
Upeti gabbhañca parañca lokan ti tesu pāpaṃ karontesu yo koci satto paramparāya saṃsāraṃ āpajjitvā gabbhañca parañca lokaṃ upeti. Tassappapañño ti tassa tādisassa appapaññassa añño appapañño abhisaddahanto.
Sakammunā haññatī ti attanā katakammavasena “kasāhipi tāletī”tiādīhi kammakāraṇāhi haññati. Pecca paramhi loke ti ito gantvā paramhi apāyaloke.
Virūparūpenā ti vividharūpena, nānāsabhāvenāti attho. Kāmaguṇesū ti diṭṭhadhammikasamparāyikesu sabbakāmaguṇesu ādīnavaṃ disvā. Daharā ti antamaso kalalamattabhāvaṃ upādāya taruṇā. Vuḍḍhā ti vassasatātikkantā. Apaṇṇakaṃ sāmaññameva seyyo ti aviruddhaṃ advajjhagāmiṃ ekantaniyyānikaṃ sāmaññameva “seyyo, uttaritarañca paṇītatarañcā”ti upadhāretvā pabbajitosmi mahārājāti. Tasmā yaṃ tvaṃ vadasi – “kiṃ disvā vā sutvā vā”ti, idaṃ disvā ca sutvā ca pabbajitosmīti maṃ dhārehīti desanaṃ niṭṭhāpesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Raṭṭhapālasuttavaṇṇanā niṭṭhitā.
3. Maghadevasuttavaṇṇanā
308
Evaṃ me sutan ti maghadevasuttaṃ. Tattha maghadevaambavane ti pubbe maghadevo nāma rājā taṃ ambavanaṃ ropesi. Tesu rukkhesu palujjamānesu aparabhāge aññepi rājāno ropesuṃyeva. Taṃ pana paṭhamavohāravasena maghadevambavananteva saṅkhaṃ gataṃ. Sitaṃ pātvākāsī ti sāyanhasamaye vihāracārikaṃ caramāno ramaṇīyaṃ bhūmibhāgaṃ disvā – “vasitapubbaṃ nu kho me imasmiṃ okāse”ti āvajjanto – “pubbe ahaṃ maghadevo nāma rājā hutvā imaṃ ambavanaṃ ropesiṃ, ettheva pabbajitvā cattāro brahmavihāre bhāvetvā brahmaloke nibbattiṃ. Taṃ kho panetaṃ kāraṇaṃ bhikkhusaṅghassa apākaṭaṃ, pākaṭaṃ karissāmī”ti aggaggadante dassento sitaṃ pātu akāsi.
Dhammo assa atthīti dhammiko. Dhammena rājā jātoti dhammarājā. Dhamme ṭhito ti dasakusalakammapathadhamme ṭhito. Dhammaṃ caratī ti samaṃ carati. Tatra brāhmaṇagahapatikesū ti yopi so pubbarājūhi brāhmaṇānaṃ dinnaparihāro, taṃ ahāpetvā pakatiniyāmeneva adāsi, tathā gahapatikānaṃ. Taṃ sandhāyetaṃ vuttaṃ. Pakkhassā ti iminā pāṭihārikapakkhopi saṅgahito. Aṭṭhamīuposathassa hi paccuggamanānuggamanavasena sattamiyañca navamiyañca, cātuddasapannarasānaṃ paccuggamanānuggamanavasena terasiyañca pāṭipade cāti ime divasā pāṭihārikapakkhā ti veditabbā. Tesupi uposathaṃ upavasi.
309
Devadūtā ti devoti maccu, tassa dūtāti devadūtā. Sirasmiñhi palitesu pātubhūtesu maccurājassa santike ṭhito viya hoti, tasmā palitāni maccudevassa dūtāti vuccanti. Devā viya dūtātipi devadūtā. Yathā hi alaṅkatapaṭiyattāya devatāya ākāse ṭhatvā “asukadivase marissatī”ti vutte taṃ tatheva hoti, evaṃ sirasmiṃ palitesu pātubhūtesu devatābyākaraṇasadisameva hoti. Tasmā palitāni devasadisā dūtāti vuccanti. Visuddhidevānaṃ dūtātipi devadūtā. Sabbabodhisattā hi jiṇṇabyādhitamatapabbajite disvāva saṃvegamāpajjitvā nikkhamma pabbajanti. Yathāha –
“Jiṇṇañca disvā dukhitañca byādhitaṃ,
Matañca disvā gatamāyusaṅkhayaṃ;
Kāsāyavatthaṃ pabbajitañca disvā,
Tasmā ahaṃ pabbajitomhi rājā”ti.
Iminā pariyāyena palitāni visuddhidevānaṃ dūtattā devadūtāti vuccanti.
Kappakassa gāmavaraṃ datvā ti satasahassuṭṭhānakaṃ jeṭṭhakagāmaṃ datvā. Kasmā adāsi? Saṃviggamānasattā. Tassa hi añjalismiṃ ṭhapitāni palitāni disvāva saṃvego uppajjati. Aññāni caturāsītivassasahassāni āyu atthi, evaṃ santepi maccurājassa santike ṭhitaṃ viya attānaṃ maññamāno saṃviggo pabbajjaṃ roceti. Tena vuttaṃ –
“Sire disvāna palitaṃ, maghadevo disampati;
Saṃvegaṃ alabhī dhīro, pabbajjaṃ samarocayī”ti.
Aparampi vuttaṃ –
“Uttamaṅgaruhā mayhaṃ, ime jātā vayoharā;
Pātubhūtā devadūtā, pabbajjāsamayo mamā”ti.
Purisayuge ti vaṃsasambhave purise. Kesamassuṃ ohāretvā ti tāpasapabbajjaṃ pabbajantāpi hi paṭhamaṃ kesamassuṃ ohāretvā pabbajanti, tato paṭṭhāya vaḍḍhite kese bandhitvā jaṭākalāpadharā hutvā vicaranti. Bodhisattopi tāpasapabbajjaṃ pabbaji. Pabbajito pana anesanaṃ ananuyuñjitvā rājagehato āhaṭabhikkhāya yāpento brahmavihāraṃ bhāvesi. Tasmā so mettāsahagatenā tiādi vuttaṃ.
Kumārakīḷitaṃ kīḷī ti aṅkena aṅkaṃ parihariyamāno kīḷi. Mālākalāpaṃ viya hi naṃ ukkhipitvāva vicariṃsu. Rañño maghadevassa putto…pe… pabbajī ti imassa pabbajitadivase pañca maṅgalāni ahesuṃ. Maghadevarañño matakabhattaṃ, tassa rañño pabbajitamaṅgalaṃ, tassa puttassa chattussāpanamaṅgalaṃ, tassa puttassa uparajjamaṅgalaṃ, tassa puttassa nāmakaraṇamaṅgalanti ekasmiṃyeva samaye pañca maṅgalāni ahesuṃ, sakalajambudīpatale unnaṅgalamahosi.
311
Puttapaputtakā ti puttā ca puttaputtā cāti evaṃ pavattā tassa paramparā. Pacchimako ahosī ti pabbajjāpacchimako ahosi. Bodhisatto kira brahmaloke nibbatto – “pavattati nu kho taṃ mayā manussaloke nihataṃ kalyāṇavattan” ti āvajjanto addasa – “ettakaṃ addhānaṃ pavattati, idāni na pavattissatī”ti. Na kho panāhaṃ mayhaṃ paveṇiyā ucchijjituṃ dassāmīti attano vaṃse jātaraññoyeva aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā attano vaṃsassa nemiṃ ghaṭento viya nibbatto, tenevassa nimīti nāmaṃ ahosi. Iti so pabbajitarājūnaṃ sabbapacchimako hutvā pabbajitoti pabbajjāpacchimako ahosi. Guṇehi pana atirekataro. Tassa hi sabbarājūhi atirekatarā dve guṇā ahesuṃ. Catūsu dvāresu satasahassaṃ satasahassaṃ vissajjetvā devasikaṃ dānaṃ adāsi, anuposathikassa ca dassanaṃ nivāresi. Anuposathikesu hi rājānaṃ passissāmāti gatesu dovāriko pucchati “tumhe uposathikā no vā”ti. Ye anuposathikā honti, te nivāreti “anuposathikānaṃ rājā dassanaṃ na detī”ti. “Mayaṃ janapadavāsino kāle bhojanaṃ kuhiṃ labhissāmā”tipi tattha vacanokāso natthi. Catūsu hi dvāresu rājaṅgaṇe ca anekāni bhattacāṭisahassāni paṭiyattāneva honti. Tasmā mahājano icchiticchitaṭṭhāne massuṃ kāretvā nhāyitvā vatthāni parivattetvā yathārucitaṃ bhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya rañño gehadvāraṃ gacchati. Dovārikena “uposathikā tumhe”ti pucchitapucchitā “āma āmā”ti vadanti. Tena hi āgacchathāti pavesetvā rañño dasseti. Iti imehi dvīhi guṇehi atirekataro ahosi.
312
Devānaṃ tāvatiṃsānan ti tāvatiṃsabhavane nibbattadevānaṃ. Te kira devā videharaṭṭhe mithilanagaravāsino rañño ovāde ṭhatvā pañca sīlāni rakkhitvā uposathakammaṃ katvā tattha nibbattā rañño guṇakathaṃ kathenti. Te sandhāya vuttaṃ “devānaṃ tāvatiṃsānan” ti.
Nisinno hotī ti pāsādavarassa uparigato dānañca sīlañca upaparikkhamāno nisinno hoti. Evaṃ kirassa ahosi – “dānaṃ nu kho mahantaṃ udāhu sīlaṃ, yadi dānaṃ mahantaṃ, ajjhottharitvā dānameva dassāmi. Atha sīlaṃ, sīlameva pūrissāmī”ti. Tassa “idaṃ mahantaṃ idaṃ mahantan” ti nicchituṃ asakkontasseva sakko gantvā purato pāturahosi. Tena vuttaṃ atha kho, ānanda,…pe… sammukhe pāturahosī ti. Evaṃ kirassa ahosi – “rañño kaṅkhā uppannā, tassa kaṅkhacchedanatthaṃ pañhañca kathessāmi, idhāgamanatthāya paṭiññañca gaṇhissāmī”ti. Tasmā gantvā sammukhe pāturahosi. Rājā adiṭṭhapubbaṃ rūpaṃ disvā bhīto ahosi lomahaṭṭhajāto. Atha naṃ sakko – “mā bhāyi, mahārāja, vissattho pañhaṃ puccha, kaṅkhaṃ te paṭivinodessāmī”ti āha.
Rājā –
“Pucchāmi taṃ mahārāja, sabbabhūtānamissara;
Dānaṃ vā brahmacariyaṃ vā, katamaṃ su mahapphalan” ti. –
Pañhaṃ pucchi. Sakko – “dānaṃ nāma kiṃ, sīlameva guṇavisiṭṭhatāya mahantaṃ. Ahañhi pubbe, mahārāja, dasavassasahassāni dasannaṃ jaṭilasahassānaṃ dānaṃ datvā pettivisayato na mutto, sīlavantā pana mayhaṃ dānaṃ bhuñjitvā brahmaloke nibbattā”ti vatvā imā gāthā avoca –
“Hīnena brahmacariyena, khattiye upapajjati;
Majjhimena ca devattaṃ, uttamena visujjhati.
Na hete sulabhā kāyā, yācayogena kenaci;
Ye kāye upapajjanti, anāgārā tapassino”ti. (jā. 2.22.429-430);
Evaṃ rañño kaṅkhaṃ vinodetvā devalokagamanāya paṭiññāgahaṇatthaṃ lābhā te mahārājā tiādimāha. Tattha avikampamāno ti abhāyamāno. Adhivāsesī ti ahaṃ mahājanaṃ kusalaṃ samādapemi, puññavantānaṃ pana vasanaṭṭhānaṃ disvā āgatena manussapathe sukhaṃ kathetuṃ hotīti adhivāsesi.
313
Evaṃ bhaddantavā ti evaṃ hotu bhaddakaṃ tava vacananti vatvā. Yojetvā ti ekasmiṃyeva yuge sahassaassājānīye yojetvā. Tesaṃ pana pāṭiyekkaṃ yojanakiccaṃ natthi, manaṃ āgamma yuttāyeva honti. So pana dibbaratho diyaḍḍhayojanasatiko hoti, naddhito paṭṭhāya rathasīsaṃ paññāsayojanāni, akkhabandho paṇṇāsayojanāni, akkhabandhato paṭṭhāya pacchābhāgo paṇṇāsayojanāni, sabbo sattavaṇṇaratanamayo. Devaloko nāma uddhaṃ, manussaloko adho, tasmā heṭṭhāmukhaṃ rathaṃ pesesīti na sallakkhetabbaṃ. Yathā pana pakatimaggaṃ peseti, evameva manussānaṃ sāyamāsabhatte niṭṭhite candena saddhiṃ yuganaddhaṃ katvā pesesi, yamakacandā uṭṭhitā viya ahesuṃ. Mahājano disvā “yamakacandā uggatā”ti āha. Āgacchante āgacchante na yamakacandā, ekaṃ vimānaṃ, na vimānaṃ, eko rathoti. Rathopi āgacchanto āgacchanto pakatirathappamāṇova, assāpi pakatiassappamāṇāva ahesuṃ. Evaṃ rathaṃ āharitvā rañño pāsādaṃ padakkhiṇaṃ katvā pācīnasīhapañjaraṭṭhāne rathaṃ nivattetvā āgatamaggābhimukhaṃ katvā sīhapañjare ṭhatvāva ārohanasajjaṃ ṭhapesi.
Abhiruha mahārājā ti rājā – “dibbayānaṃ me laddhan” ti na tāvadeva abhiruhi, nāgarānaṃ pana ovādaṃ adāsi “passatha tātā, yaṃ me sakkena devaraññā dibbaratho pesito, so ca kho na jātigottaṃ vā kulappadesaṃ vā paṭicca pesito, mayhaṃ pana sīlācāraguṇe pasīditvā pesito. Sace tumhepi sīlaṃ rakkhissatha, tumhākampi pesessati, evaṃ rakkhituṃ yuttaṃ nāmetaṃ sīlaṃ. Nāhaṃ devalokaṃ gantvā cirāyissāmi, appamattā hothā”ti mahājanaṃ ovaditvā pañcasu sīlesu patiṭṭhāpetvā rathaṃ abhiruhi. Tato mātali saṅgāhako “ahampi mahārājassa mamānucchavikaṃ karissāmī”ti ākāsamhi dve magge dassetvā apica mahārājā tiādimāha.
Tattha katamenā ti, mahārāja, imesu maggesu eko nirayaṃ gacchati, eko devalokaṃ, tesu taṃ katamena nemi. Yenā ti yena maggena gantvā yattha pāpakammantā pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvediyanti, taṃ ṭhānaṃ sakkā hoti passitunti attho. Dutiyapadepi eseva nayo. Jātakepi –
“Kena taṃ nemi maggena, rājaseṭṭha disampati;
Yena vā pāpakammantā, puññakammā ca ye narā”ti. (jā. 2.22.450) –
Gāthāya ayamevattho. Tenevāha –
“Niraye tāva passāmi, āvāse pāpakamminaṃ;
Ṭhānāni luddakammānaṃ, dussīlānañca yā gatī”ti. (jā. 2.22.451);
Ubhayeneva maṃ mātali nehī ti mātali dvīhi maggehi maṃ nehi, ahaṃ nirayaṃ passitukāmo devalokampīti. Paṭhamaṃ katamena nemīti. Paṭhamaṃ nirayamaggena nehīti. Tato mātali attano ānubhāvena rājānaṃ pañcadasa mahāniraye dassesi. Vitthārakathā pan’ettha –
“Dassesi mātali rañño, duggaṃ vetaraṇiṃ nadiṃ;
Kuthitaṃ khārasaṃyuttaṃ, tattaṃ aggisikhūpaman” ti. (jā. 2.22.452) –
Jātake vuttanayena veditabbā. Nirayaṃ dassetvā rathaṃ nivattetvā devalokābhimukhaṃ gantvā bīraṇīdevadhītāya soṇadinnadevaputtassa gaṇadevaputtānañca vimānāni dassento devalokaṃ nesi. Tatrāpi vitthārakathā –
“Yadi te sutā bīraṇī jīvaloke,
Āmāyadāsī ahu brāhmaṇassa;
Sā pattakāle atithiṃ viditvā,
Mātāva puttaṃ sakimābhinandī;
Saṃyamā saṃvibhāgā ca,
Sā vimānasmi modatī”ti. (jā. 2.22.507) –
Jātake vuttanayen’eva veditabbā.
Evaṃ gacchato pana tassa rathanemi vaṭṭiyā cittakūṭadvārakoṭṭhakassa ummāre pahatamatteva devanagare kolāhalaṃ ahosi. Sakkaṃ devarājānaṃ ekakaṃyeva ohāya devasaṅgho mahāsattaṃ paccuggamanamakāsi, taṃ devatānaṃ ādaraṃ disvā sakko cittaṃ sandhāretuṃ asakkonto – “abhirama, mahārāja, devesu devānubhāvenā”ti āha. Evaṃ kirassa ahosi – “ayaṃ rājā ajja āgantvā ekadivaseneva devagaṇaṃ attano abhimukhamakāsi. Sace ekaṃ dve divase vasissati, na maṃ devā olokessantī”ti. So usūyamāno, “mahārāja, tuyhaṃ imasmiṃ devaloke vasituṃ puññaṃ natthi, aññesaṃ puññena vasāhī”ti iminā adhippāyena evamāha. Bodhisatto – “nāsakkhi jarasakko manaṃ sandhāretuṃ, paraṃ nissāya laddhaṃ kho pana yācitvā laddhabhaṇḍakaṃ viya hotī”ti paṭikkhipanto alaṃ mārisā tiādimāha. Jātakepi vuttaṃ –
“Yathā yācitakaṃ yānaṃ, yathā yācitakaṃ dhanaṃ;
Evaṃsampadameve taṃ, yaṃ parato dānapaccayā;
Na cāhametamicchāmi, yaṃ parato dānapaccayā”ti. (jā. 2.22.585-586) –
Sabbaṃ vattabbaṃ. Bodhisatto pana manussattabhāvena kativāre devalokaṃ gatoti. Cattāro – mandhāturājakāle sādhinarājakāle guttilavīṇāvādakakāle nimimahārājakāleti. So mandhātukāle devaloke asaṅkhyeyyaṃ kālaṃ vasi, tasmiñhi vasamāneyeva chattiṃsa sakkā caviṃsu. Sādhinarājakāle sattāhaṃ vasi, manussagaṇanāya satta vassasatāni honti. Guttilavīṇāvādakakāle ca nimirājakāle ca muhuttamattaṃ vasi, manussagaṇanāya satta divasāni honti.
314
Tattheva mithilaṃ paṭinesī ti paṭinetvā pakatisirigabbheyeva patiṭṭhāpesi.
315
Kaḷārajanako ti tassa nāmaṃ. Kaḷāradantatāya pana kaḷārajanakoti vutto. Na so agārasmā anagāriyaṃ pabbajī ti ettakamattameva na akāsi, sesaṃ sabbaṃ pākatikameva ahosi.
316
Samucchedo hotī ti ettha kalyāṇavattaṃ ko samucchindati, kena samucchinnaṃ, ko pavatteti, kena pavattitaṃ nāma hotīti ayaṃ vibhāgo veditabbo. Tattha sīlavā bhikkhu “na sakkā mayā arahattaṃ laddhun” ti vīriyaṃ akaronto samucchindati. Dussīlena samucchinnaṃ nāma hoti. Satta sekhā pavattenti. Khīṇāsavena pavattitaṃ nāma hoti. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Maghadevasuttavaṇṇanā niṭṭhitā.
4. Madhurasuttavaṇṇanā
317
Evaṃ me sutan ti madhurasuttaṃ. Tattha mahākaccāno ti gihikāle ujjenikarañño purohitaputto abhirūpo dassanīyo pāsādiko suvaṇṇavaṇṇo ca. Madhurāyan ti evaṃnāmake nagare. Gundāvane ti kaṇhakagundāvane. Avantiputto ti avantiraṭṭhe rañño dhītāya putto. Vuddho ceva arahā cā ti daharaṃ arahantampi na tathā sambhāventi yathā mahallakaṃ, thero pana vuddho ceva ahosi arahā ca. Brāhmaṇā, bho kaccānā ti so kira rājā brāhmaṇaladdhiko, tasmā evamāha. Brāhmaṇova seṭṭho vaṇṇo tiādīsu jātigottādīnaṃ paññāpanaṭṭhāne brāhmaṇāva seṭṭhāti dasseti. Hīno añño vaṇṇo ti itare tayo vaṇṇā hīnā lāmakāti vadati. Sukko ti paṇḍaro. Kaṇho ti kāḷako. Sujjhantī ti jātigottādipaññāpanaṭṭhānesu sujjhanti. Brahmuno puttā ti mahābrahmuno puttā. Orasā mukhato jātā ti ure vasitvā mukhato nikkhantā, ure katvā saṃvaddhitāti vā orasā. Brahmajā ti brahmato nibbattā. Brahmanimmitā ti brahmunā nimmitā. Brahmadāyādā ti brahmuno dāyādā. Ghosoyeva kho eso ti vohāramattamevetaṃ.
318
Ijjheyyā ti samijjheyya, yattakāni dhanādīni pattheyya, tattakehissa manoratho pūreyyāti attho. Khattiyopissāssā ti khattiyopi assa issariyasampattassa pubbuṭṭhāyī assa. Nesaṃ ettha kiñcī ti na etesaṃ ettha kiñci.
322
Āsanena vā nimanteyyāmā ti nisinnāsanaṃ papphoṭetvā idha nisīdāti vadeyyāma. Abhinimanteyyāmapi nan ti abhiharitvā taṃ nimanteyyāma. Tattha duvidho abhihāro vācāya ceva kāyena ca. “Tumhākaṃ icchiticchitakkhaṇe mamaṃ cīvarādīhi vadeyyātha yenattho”ti vadanto hi vācāya abhiharitvā nimanteti nāma. Cīvarādivekallaṃ sallakkhetvā “idaṃ gaṇhathā”ti tāni dento pana kāyena abhiharitvā nimanteti nāma. Tadubhayampi sandhāya “abhinimanteyyāmapi nan” ti āha. Rakkhāvaraṇaguttin ti rakkhāsaṅkhātañceva āvaraṇasaṅkhātañca guttiṃ. Yā pan’esā āvudhahatthe purise ṭhapentena rakkhā, sā dhammikā nāma saṃvihitā na hoti. Yathā pana avelāya kaṭṭhahārikāpaṇṇahārikādayo vihāraṃ na pavisanti, migaluddakādayo vihārasīmāya mige vā macche vā na gaṇhanti, evaṃ saṃvidahantena dhammikā nāma saṃvihitā hoti. Taṃ sandhāyāha “dhammikan” ti.
Evaṃ sante ti evaṃ catunnampi vaṇṇānaṃ pabbajitānaṃ pabbajitasakkārena same samāne. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Madhurasuttavaṇṇanā niṭṭhitā.
5. Bodhirājakumārasuttavaṇṇanā
324
Evaṃ me sutan ti bodhirājakumārasuttaṃ. Tattha kokanado ti kokanadaṃ vuccati padumaṃ. So ca maṅgalapāsādo olokanakapadumaṃ dassetvā kato, tasmā kokanadoti saṅkhaṃ labhi.
325
Yāva pacchimasopānakaḷevarā ti ettha pacchimasopānakaḷevaran ti paṭhamaṃ sopānaphalakaṃ vuttaṃ. Addasā kho ti olokanatthaṃyeva dvārakoṭṭhake ṭhito addasa. Bhagavā tuṇhī ahosī ti “kissa nu kho atthāya rājakumārena ayaṃ mahāsakkāro kato”ti āvajjanto puttapatthanāya katabhāvaṃ aññāsi. So hi rājakumāro aputtako, sutañcānena ahosi – “buddhānaṃ kira adhikāraṃ katvā manasā icchitaṃ labhantī”ti. So – “sacāhaṃ puttaṃ labhissāmi, sammāsambuddho mama celappaṭikaṃ akkamissati. No ce labhissāmi, na akkamissatī”ti patthanaṃ katvā santharāpesi. Atha bhagavā “nibbattissati nu kho etassa putto”ti āvajjetvā “na nibbattissatī”ti addasa.
Pubbe kira so ekasmiṃ dīpe vasamāno samacchandena sakuṇapotake khādi. Sacassa mātugāmo aññova bhaveyya, puttaṃ labheyya. Ubhohi pana samānacchandehi hutvā pāpakammaṃ kataṃ, tenassa putto na nibbattissatīti aññāsi. Dusse pana akkante – “buddhānaṃ adhikāraṃ katvā patthitapatthitaṃ labhantīti loke anussavo, mayā ca mahāabhinīhāro kato, na ca puttaṃ labhāmi, tucchaṃ idaṃ vacanan” ti micchāgahaṇaṃ gaṇheyya. Titthiyāpi – “natthi samaṇānaṃ akattabbaṃ nāma, celappaṭikaṃ maddantā āhiṇḍantī”ti ujjhāyeyyuṃ. Etarahi ca akkamantesu bahū bhikkhū paracittaviduno, te bhabbaṃ jānitvā akkamissanti, abhabbaṃ jānitvā na akkamissanti. Anāgate pana upanissayo mando bhavissati, anāgataṃ na jānissanti. Tesu akkamantesu sace patthitaṃ ijjhissati, icc-etaṃ kusalaṃ. No ce ijjhissati, – “pubbe bhikkhusaṅghassa abhinīhāraṃ katvā icchiticchitaṃ labhanti, taṃ idāni na labhanti. Teyeva maññe bhikkhū paṭipattipūrakā ahesuṃ, ime paṭipattiṃ pūretuṃ na sakkontī”ti manussā vippaṭisārino bhavissantīti imehi kāraṇehi bhagavā akkamituṃ anicchanto tuṇhī ahosi. Sikkhāpadaṃ paññapesi “na, bhikkhave, celappaṭikā akkamitabbā”ti (cūḷava. 268). Maṅgalatthāya paññattaṃ anakkamantesu pana akkamanatthāya anupaññattiṃ ṭhapesi – “gihī, bhikkhave, maṅgalikā, anujānāmi, bhikkhave, gihīnaṃ maṅgalatthāyā”ti (cūḷava. 268).
326
Pacchimaṃ janataṃ tathāgato anukampatī ti idaṃ thero vuttesu kāraṇesu tatiyaṃ kāraṇaṃ sandhāyāha. Na kho sukhena sukhan ti kasmā āha? Kāmasukhallikānuyogasaññī hutvā sammāsambuddho na akkami, tasmā ahampi satthārā samānacchando bhavissāmīti maññamāno evamāha.
327
So kho ahan tiādi “yāva rattiyā pacchime yāme”ti tāva mahāsaccake (ma. ni. 1.364 ādayo) vuttanayena veditabbaṃ. Tato paraṃ yāva pañcavaggiyānaṃ āsavakkhayā pāsarāsisutte (ma. ni. 1.272 ādayo) vuttanayena veditabbaṃ.
343
Aṅkusagayhe sippe ti aṅkusagahaṇasippe. Kusalo ahan ti cheko ahaṃ. Kassa panāyaṃ santike sippaṃ uggaṇhīti? Pitu santike, pitāpissa pitu santikeva uggaṇhi. Kosambiyaṃ kira parantaparājā nāma rajjaṃ kāresi. Rājamahesī garubhārā ākāsatale raññā saddhiṃ bālātapaṃ tappamānā rattakambalaṃ pārupitvā nisinnā hoti, eko hatthiliṅgasakuṇo “maṃsapesī”ti maññamāno gahetvā ākāsaṃ pakkhandi. Sā “chaḍḍeyya man” ti bhayena nissaddā ahosi, so taṃ pabbatapāde rukkhaviṭape ṭhapesi. Sā pāṇissaraṃ karontī mahāsaddamakāsi. Sakuṇo palāyi, tassā tattheva gabbhavuṭṭhānaṃ ahosi. Tiyāmarattiṃ deve vassante kambalaṃ pārupitvā nisīdi. Tato ca avidūre tāpaso vasati. So tassā saddena aruṇe uggate rukkhamūlaṃ āgato jātiṃ pucchitvā nisseṇiṃ bandhitvā otāretvā attano vasanaṭṭhānaṃ netvā yāguṃ pāyesi. Dārakassa meghautuñca pabbatautuñca gahetvā jātattā udenoti nāmaṃ akāsi. Tāpaso phalāphalāni āharitvā dvepi jane posesi.
Sā ekadivasaṃ tāpasassa āgamanavelāya paccuggamanaṃ katvā itthikuttaṃ dassetvā tāpasaṃ sīlabhedaṃ āpādesi. Tesaṃ ekato vasantānaṃ kāle gacchante parantaparājā kālaṃ akāsi. Tāpaso rattibhāge nakkhattaṃ oloketvā rañño matabhāvaṃ ñatvā – “tuyhaṃ rājā mato, putto te kiṃ idha vasituṃ icchati, udāhu pettike rajje chattaṃ ussāpetun” ti pucchi. Sā puttassa ādito paṭṭhāya sabbaṃ pavattiṃ ācikkhitvā chattaṃ ussāpetukāmatañcassa ñatvā tāpasassa ārocesi. Tāpaso ca hatthiganthasippaṃ jānāti, kutonena laddhaṃ? Sakkassa santikā. Pubbe kirassa sakko upaṭṭhānaṃ āgantvā “kena kilamathā”ti pucchi. So “hatthiparissayo atthī”ti ārocesi. Tassa sakko hatthiganthañceva vīṇakañca datvā “palāpetukāmatāya sati imaṃ tantiṃ vādetvā imaṃ silokaṃ vadeyyātha, pakkositukāmatāya sati imaṃ silokaṃ vadeyyāthā”ti āha. Tāpaso taṃ sippaṃ kumārassa adāsi. So ekaṃ vaṭarukkhaṃ abhiruhitvā hatthīsu āgatesu tantiṃ vādetvā silokaṃ vadati, hatthī bhītā palāyiṃsu.
So sippassa ānubhāvaṃ ñatvā punadivase pakkosanasippaṃ payojesi. Jeṭṭhakahatthī āgantvā khandhaṃ upanāmesi. So tassa khandhagato yuddhasamatthe taruṇahatthī uccinitvā kambalañca muddikañca gahetvā mātāpitaro vanditvā nikkhanto anupubbena taṃ taṃ gāmaṃ pavisitvā – “ahaṃ rañño putto, sampattiṃ atthikā āgacchantū”ti janasaṅgahaṃ katvā nagaraṃ parivāretvā – “ahaṃ rañño putto, mayhaṃ chattaṃ dethā”ti asaddahantānaṃ kambalañca muddikañca dassetvā chattaṃ ussāpesi. So hatthivittako hutvā “asukaṭṭhāne sundaro hatthī atthī”ti vutte gantvā gaṇhāti. Caṇḍapajjoto “tassa santike sippaṃ gaṇhissāmī”ti kaṭṭhahatthiṃ payojetvā tassa anto yodhe nisīdāpetvā taṃ hatthiṃ gahaṇatthāya āgataṃ gaṇhitvā tassa santike sippaṃ gahaṇatthāya dhītaraṃ uyyojesi. So tāya saddhiṃ saṃvāsaṃ kappetvā taṃ gahetvā attano nagaraṃyeva agamāsi. Tassā kucchiyaṃ uppanno ayaṃ bodhirājakumāro attano pitu santike sippaṃ uggaṇhi.
344
Padhāniyaṅgānī ti padhānaṃ vuccati padahanabhāvo, padhānamassa atthīti padhāniyo. Padhāniyassa bhikkhuno aṅgānīti padhāniyaṅgāni. Saddho ti saddhāya samannāgato. Sā pan’esā āgamanasaddhā adhigamasaddhā okappanasaddhā pasādasaddhāti catubbidhā. Tattha sabbaññubodhisattānaṃ saddhā abhinīhārato paṭṭhāya āgatattā āgamanasaddhā nāma. Ariyasāvakānaṃ paṭivedhena adhigatattā adhigamasaddhā nāma. Buddho dhammo saṅghoti vutte acalabhāvena okappanaṃ okappanasaddhā nāma. Pasāduppatti pasādasaddhā nāma, idha pana okappanasaddhā adhippetā. Bodhin ti catumaggañāṇaṃ. Taṃ suppaṭividdhaṃ tathāgatenāti saddahati, desanāsīsameva cetaṃ, iminā pana aṅgena tīsupi ratanesu saddhā adhippetā. Yassa hi buddhādīsu pasādo balavā, tassa padhānaṃ vīriyaṃ ijjhati.
Appābādho ti arogo. Appātaṅko ti niddukkho. Samavepākiniyā ti samavipācaniyā. Gahaṇiyā ti kammajatejodhātuyā. Nātisītāya nāccuṇhāyā ti atisītagahaṇiko hi sītabhīrū hoti, accuṇhagahaṇiko uṇhabhīrū, tesaṃ padhānaṃ na ijjhati. Majjhimagahaṇikassa ijjhati. Tenāha “majjhimāya padhānakkhamāyā”ti. Yathābhūtaṃ attānaṃ āvikattā ti yathābhūtaṃ attano aguṇaṃ pakāsetā. Udayatthagāminiyā ti udayañca atthañca gantuṃ paricchindituṃ samatthāya, etena paññāsalakkhaṇapariggāhikaṃ udayabbayañāṇaṃ vuttaṃ. Ariyāyā ti parisuddhāya. Nibbedhikāyā ti anibbiddhapubbe lobhakkhandhādayo nibbijjhituṃ samatthāya. Sammādukkhakkhayagāminiyā ti tadaṅgavasena kilesānaṃ pahīnattā yaṃ dukkhaṃ khīyati, tassa dukkhassa khayagāminiyā. Iti sabbehipi imehi padehi vipassanāpaññāva kathitā. Duppaññassa hi padhānaṃ na ijjhati. Imāni ca pañca padhāniyaṅgāni lokiyāneva veditabbāni.
345
Sāyamanusiṭṭho pāto visesaṃ adhigamissatī ti atthaṅgate sūriye anusiṭṭho aruṇuggamane visesaṃ adhigamissati. Pātamanusiṭṭho sāyan ti aruṇuggamane anusiṭṭho sūriyatthaṅgamanavelāyaṃ. Ayañca pana desanā neyyapuggalavasena vuttā. Dandhapañño hi neyyapuggalo sattahi divasehi arahattaṃ pāpuṇāti, tikkhapañño ekadivasena, sesadivase majjhimapaññāvasena veditabbaṃ. Aho buddho aho dhammo aho dhammassa svākkhātatā ti yasmā buddhadhammānaṃ uḷāratāya dhammassa ca svākkhātatāya pāto kammaṭṭhānaṃ kathāpetvā sāyaṃ arahattaṃ pāpuṇāti, tasmā pasaṃsanto evamāha. Yatra hi nāmā ti vimhayatthe nipāto.
346
Kucchimatī ti āpannasattā. Yo me ayaṃ, bhante, kucchigato ti kiṃ panevaṃ saraṇaṃ gahitaṃ hotīti. Na hoti. Acittakasaraṇagamanaṃ nāma natthi, ārakkho panassa paccupaṭṭhitova hoti. Atha naṃ yadā mahallakakāle mātāpitaro, – “tāta, kucchigatameva taṃ saraṇaṃ gaṇhāpayimhā”ti sārenti, so ca sallakkhetvā “ahaṃ saraṇaṃ gato upāsako”ti satiṃ uppādeti, tadā saraṇaṃ gahitaṃ nāma hoti. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Bodhirājakumārasuttavaṇṇanā niṭṭhitā.
6. Aṅgulimālasuttavaṇṇanā
347
Evaṃ me sutan ti aṅgulimālasuttaṃ. Tattha aṅgulīnaṃ mālaṃ dhāretī ti kasmā dhāreti? Ācariyavacanena. Tatrāyaṃ anupubbikathā –
Ayaṃ kira kosalarañño purohitassa mantāṇiyā nāma brāhmaṇiyā kucchismiṃ paṭisandhiṃ aggahesi. Brāhmaṇiyā rattibhāge gabbhavuṭṭhānaṃ ahosi. Tassa mātukucchito nikkhamanakāle sakalanagare āvudhāni pajjaliṃsu, rañño maṅgalasakuntopi sirisayane ṭhapitā asilaṭṭhipi pajjali. Brāhmaṇo nikkhamitvā nakkhattaṃ olokento coranakkhattena jātoti rañño santikaṃ gantvā sukhaseyyabhāvaṃ pucchi.
Rājā “kuto, me ācariya, sukhaseyyā? Mayhaṃ maṅgalāvudhaṃ pajjali, rajjassa vā jīvitassa vā antarāyo bhavissati maññe”ti. Mā bhāyi, mahārāja, mayhaṃ ghare kumāro jāto, tassānubhāvena na kevalaṃ tuyhaṃ nivesane, sakalanagarepi āvudhāni pajjalitānīti. Kiṃ bhavissati ācariyāti? Coro bhavissati mahārājāti. Kiṃ ekacorako, udāhu rajjadūsako coroti? Ekacorako devāti. Evaṃ vatvā ca pana rañño manaṃ gaṇhitukāmo āha – “māretha naṃ devā”ti. Ekacorako samāno kiṃ karissati? Karīsasahassakhette ekasālisīsaṃ viya hoti, paṭijaggatha nanti. Tassa nāmaggahaṇaṃ gaṇhantā sayane ṭhapitamaṅgalaasilaṭṭhi, chadane ṭhapitā sarā, kappāsapicumhi ṭhapitaṃ tālavaṇṭakaraṇasatthakanti ete pajjalantā kiñci na hiṃsiṃsu, tasmā ahiṃsako ti nāmaṃ akaṃsu. Taṃ sippuggahaṇakāle takkasīlaṃ pesayiṃsu.
So dhammantevāsiko hutvā sippaṃ paṭṭhapesi. Vattasampanno kiṃkārapaṭissāvī manāpacārī piyavādī ahosi. Sesaantevāsikā bāhirakā ahesuṃ. Te – “ahiṃsakamāṇavakassa āgatakālato paṭṭhāya mayaṃ na paññāyāma, kathaṃ naṃ bhindeyyāmā”ti? Nisīditvā mantayantā – “sabbehi atirekapaññattā duppaññoti. Na sakkā vattuṃ, vattasampannattā dubbattoti. Na sakkā vattuṃ, jātisampannattā dujjātoti na sakkā vattuṃ, kinti karissāmā”ti? Tato ekaṃ kharamantaṃ mantayiṃsu “ācariyassa antaraṃ katvā naṃ bhindissāmā”ti tayo rāsī hutvā paṭhamaṃ ekacce ācariyaṃ upasaṅkamitvā vanditvā aṭṭhaṃsu. Kiṃ tātāti? Imasmiṃ gehe ekā kathā suyyatīti. Kiṃ tātāti? Ahiṃsakamāṇavo tumhākaṃ antare dubbhatīti maññāmāti. Ācariyo santajjetvā – “gacchatha vasalā, mā me puttaṃ mayhaṃ antare paribhindathā”ti niṭṭhubhi. Tato itare, atha itarehi tayopi koṭṭhāsā āgantvā tatheva vatvā – “amhākaṃ asaddahantā upaparikkhitvā jānāthā”ti āhaṃsu.
Ācariyo sinehena vadante disvā “atthi maññe santhavo”ti paribhijjitvā cintesi “ghātemi nan” ti. Tato cintesi – “sace ghātessāmi ‘disāpāmokkho ācariyo attano santikaṃ sippuggahaṇatthaṃ āgate māṇavake dosaṃ uppādetvā jīvitā voropetī’ti. Puna koci sippuggahaṇatthaṃ na āgamissati, evaṃ me lābho parihāyissati, atha naṃ sippassa pariyosānupacāroti vatvā jaṅghasahassaṃ ghātehīti vakkhāmi. Avassaṃ ettha eko uṭṭhāya taṃ ghātessatī”ti.
Atha naṃ āha – “ehi tāta jaṅghasahassaṃ ghātehi, evaṃ te sippassa upacāro kato bhavissatī”ti. Mayaṃ ahiṃsakakule jātā, na sakkā ācariyāti. Aladdhupacāraṃ sippaṃ phalaṃ na deti tātāti. So pañcāvudhaṃ gahetvā ācariyaṃ vanditvā aṭaviṃ paviṭṭho. Aṭaviṃ pavisanaṭṭhānepi aṭavimajjhepi aṭavito nikkhamanaṭṭhānepi ṭhatvā manusse ghāteti. Vatthaṃ vā veṭhanaṃ vā na gaṇhāti. Eko dveti gaṇitamattameva karonto gacchati, gaṇanampi na uggaṇhāti. Pakatiyāpi paññavā esa, pāṇātipātino pana cittaṃ na patiṭṭhāti, tasmā anukkamena gaṇanampi na sallakkhesi, ekekaṃ aṅguliṃ chinditvā ṭhapeti. Ṭhapitaṭṭhāne aṅguliyo vinassanti, tato vijjhitvā aṅgulīnaṃ mālaṃ katvā dhāresi, teneva cassa aṅgulimāloti saṅkhā udapādi. So sabbaṃ araññaṃ nissañcāramakāsi, dāruādīnaṃ atthāya araññaṃ gantuṃ samattho nāma natthi.
Rattibhāge antogāmampi āgantvā pādena paharitvā dvāraṃ ugghāteti. Tato sayiteyeva māretvā eko ekoti gahetvā gacchati. Gāmo osaritvā nigame aṭṭhāsi, nigamo nagare. Manussā tiyojanato paṭṭhāya gharāni pahāya dārake hatthesu gahetvā āgamma sāvatthiṃ parivāretvā khandhāvāraṃ bandhitvā rājaṅgaṇe sannipatitvā – “coro, te deva, vijite aṅgulimālo nāmā”tiādīni vadantā kandanti. Bhaggavo “mayhaṃ putto bhavissatī”ti ñatvā brāhmaṇiṃ āha – bhoti aṅgulimālo nāma coro uppanno, so na añño, tava putto ahiṃsakakumāro. Idāni rājā taṃ gaṇhituṃ nikkhamissati, kiṃ kattabbanti? Gaccha sāmi, puttaṃ me gahetvā ehīti. Nāhaṃ bhadde ussahāmi, catūsu hi janesu vissāso nāma natthi, coro me purāṇasahāyoti avissāsanīyo, sākhā me purāṇasanthatāti avissāsanīyā, rājā maṃ pūjetīti avissāsanīyo, itthī me vasaṃ gatāti avissāsanīyāti. Mātu hadayaṃ pana mudukaṃ hoti. Tasmā ahaṃ pana gantvā mayhaṃ puttaṃ ānessāmīti nikkhantā.
Taṃdivasañca bhagavā paccūsasamaye lokaṃ volokento aṅgulimālaṃ disvā – “mayi gate etassa sotthi bhavissati. Agāmake araññe ṭhito catuppadikaṃ gāthaṃ sutvā mama santike pabbajitvā cha abhiññā sacchikarissati. Sace na gamissāmi, mātari aparajjhitvā anuddharaṇīyo bhavissati, karissāmissa saṅgahan” ti pubbaṇhasamayaṃ nivāsetvā piṇḍāya pavisitvā katabhattakicco taṃ saṅgaṇhitukāmo vihārā nikkhami. Etamatthaṃ dassetuṃ “atha kho bhagavā”tiādi vuttaṃ.
348
Saṅkaritvā saṅkaritvā ti saṅketaṃ katvā vaggavaggā hutvā. Hatthatthaṃ gacchantī ti hatthe atthaṃ vināsaṃ gacchanti. Kiṃ pana te bhagavantaṃ sañjānitvā evaṃ vadanti asañjānitvāti? Asañjānitvā. Aññātakavesena hi bhagavā ekakova agamāsi. Coropi tasmiṃ samaye dīgharattaṃ dubbhojanena ca dukkhaseyyāya ca ukkaṇṭhito hoti. Kittakā panānena manussā māritāti? Ekenūnasahassaṃ. So pana idāni ekaṃ labhitvā sahassaṃ pūressatīti saññī hutvā yameva paṭhamaṃ passāmi, taṃ ghātetvā gaṇanaṃ pūretvā sippassa upacāraṃ katvā kesamassuṃ ohāretvā nhāyitvā vatthāni parivattetvā mātāpitaro passissāmīti aṭavimajjhato aṭavimukhaṃ āgantvā ekamantaṃ ṭhitova bhagavantaṃ addasa. Etamatthaṃ dassetuṃ “addasā kho”tiādi vuttaṃ.
Iddhābhisaṅkhāraṃ abhisaṅkhāsī ti mahāpathaviṃ ummiyo uṭṭhapento viya saṃharitvā aparabhāge akkamati, orabhāge valiyo nikkhamanti, aṅgulimālo sarakkhepamattaṃ muñcitvā gacchati. Bhagavā purato mahantaṃ aṅgaṇaṃ dassetvā sayaṃ majjhe hoti, coro ante. So “idāni naṃ pāpuṇitvā gaṇhissāmī”ti sabbathāmena dhāvati. Bhagavā aṅgaṇassa pārimante hoti, coro majjhe. So “ettha naṃ pāpuṇitvā gaṇhissāmī”ti vegena dhāvati. Bhagavā tassa purato mātikaṃ vā thalaṃ vā dasseti, etenupāyena tīṇi yojanāni gahetvā agamāsi. Coro kilami, mukhe kheḷo sussi, kacchehi sedā mucciṃsu. Ath’assa “acchariyaṃ vata bho”ti etad ahosi. Migampī ti migaṃ kasmā gaṇhāti? Chātasamaye āhāratthaṃ. So kira ekaṃ gumbaṃ ghaṭṭetvā mige uṭṭhāpeti. Tato cittaruciyaṃ migaṃ anubandhanto gaṇhitvā pacitvā khādati. Puccheyyan ti yena kāraṇenāyaṃ gacchantova ṭhito nāma, ahañca ṭhitova aṭṭhito nāma, yaṃ nūnāhaṃ imaṃ samaṇaṃ taṃ kāraṇaṃ puccheyyanti attho.
349
Nidhāyā ti yo vihiṃsanatthaṃ bhūtesu daṇḍo pavattayitabbo siyā, taṃ nidhāya apanetvā mettāya khantiyā paṭisaṅkhāya avihiṃsāya sāraṇīyadhammesu ca ṭhito ahanti attho. Tuvamaṭṭhitosī ti pāṇesu asaññatattā ettakāni pāṇasahassāni ghātentassa tava mettā vā khanti vā paṭisaṅkhā vā avihiṃsā vā sāraṇīyadhammo vā natthi, tasmā tuvaṃ aṭṭhitosi, idāni iriyāpathena ṭhitopi niraye dhāvissasi, tiracchānayoniyaṃ pettivisaye asurakāye vā dhāvissasīti vuttaṃ hoti.
Tato coro – “mahā ayaṃ sīhanādo, mahantaṃ gajjitaṃ, na idaṃ aññassa bhavissati, mahāmāyāya puttassa siddhatthassa samaṇarañño etaṃ gajjitaṃ, diṭṭho vatamhi maññe tikhiṇacakkhunā sammāsambuddhena, saṅgahakaraṇatthaṃ me bhagavā āgato”ti cintetvā cirassaṃ vata me tiādimāha. Tattha mahito ti devamanussādīhi catupaccayapūjāya pūjito. Paccupādī ti cirassaṃ kālassa accayena mayhaṃ saṅgahatthāya imaṃ mahāvanaṃ paṭipajji. Pahāya pāpan ti pajahitvā pāpaṃ.
Itvevā ti evaṃ vatvāyeva. Āvudhan ti pañcāvudhaṃ. Sobbhe ti samantato chinne. Papāte ti ekato chinne. Narake ti phalitaṭṭhāne. Idha pana tīhipi imehi padehi araññameva vuttaṃ. Akirī ti khipi chaḍḍesi.
Tamehi bhikkhūti tadā avocā ti bhagavato imaṃ pabbājento kuhiṃ satthakaṃ labhissāmi, kuhiṃ pattacīvaranti pariyesanakiccaṃ natthi, kammaṃ pana olokesi. Ath’assa pubbe sīlavantānaṃ aṭṭhaparikkhārabhaṇḍakassa dinnabhāvaṃ ñatvā dakkhiṇahatthaṃ pasāretvā – “ehi bhikkhu svākkhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā”ti āha. So saha vacaneneva iddhimayapattacīvaraṃ paṭilabhi. Tāvadevassa gihiliṅgaṃ antaradhāyi, samaṇaliṅgaṃ pāturahosi.
“Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;
Parissāvanena aṭṭhete, yuttayogassa bhikkhuno”ti. –
Evaṃ vuttā aṭṭha parikkhārā sarīrapaṭibaddhāva hutvā nibbattiṃsu. Es’eva tassa ahu bhikkhubhāvo ti esa ehibhikkhubhāvo tassa upasampannabhikkhubhāvo ahosi, na hi ehibhikkhūnaṃ visuṃ upasampadā nāma atthi.
350
Pacchāsamaṇenā ti bhaṇḍaggāhakena pacchāsamaṇena, teneva attano pattacīvaraṃ gāhāpetvā taṃ pacchāsamaṇaṃ katvā gatoti attho. Mātāpissa aṭṭhausabhamattena ṭhānena antaritā, – “tāta, ahiṃsaka kattha ṭhitosi, kattha nisinnosi, kuhiṃ gatosi? Mayā saddhiṃ na kathesi tātā”ti vadantī āhiṇḍitvā apassamānā ettova gatā.
Pañcamattehi assasatehī ti sace corassa parājayo bhavissati, anubandhitvā naṃ gaṇhissāmi. Sace mayhaṃ parājayo bhavissati, vegena palāyissāmīti sallahukena balena nikkhami. Yena ārāmo ti kasmā ārāmaṃ agamāsi? So kira corassa bhāyati, cittena gantukāmo na gacchati, garahābhayena nikkhami. Tenassa etad ahosi – “sammāsambuddhaṃ vanditvā nisīdissāmi, so pucchissati ‘kasmā balaṃ gahetvā nikkhantosī’ti. Athāhaṃ ārocessāmi, bhagavā hi maṃ na kevalaṃ samparāyikeneva atthena saṅgaṇhāti, diṭṭhadhammikenapi saṅgaṇhātiyeva. So sace mayhaṃ jayo bhavissati, adhivāsessati. Sace parājayo bhavissati ‘kiṃ te, mahārāja, ekaṃ coraṃ ārabbha gamanenā’ti vakkhati. Tato maṃ jano evaṃ sañjānissati – ‘rājā coraṃ gahetuṃ nikkhanto, sammāsambuddhena pana nivattito’ti” garahamokkhaṃ sampassamāno agamāsi.
Kuto panassā ti kasmā āha? Api nāma bhagavā tassa upanissayaṃ oloketvā taṃ ānetvā pabbājeyyāti bhagavato parigaṇhanatthaṃ āha. Rañño ti na kevalaṃ raññoyeva bhayaṃ ahosi, avasesopi mahājano bhīto phalakāvudhāni chaḍḍetvā sammukhasammukhaṭṭhāneva palāyitvā nagaraṃ pavisitvā dvāraṃ pidhāya aṭṭālake āruyha olokento aṭṭhāsi. Evañ ca avoca – “aṅgulimālo ‘rājā mayhaṃ santikaṃ āgacchatī’ti ñatvā paṭhamataraṃ āgantvā jetavane nisinno, rājā tena gahito, mayaṃ pana palāyitvā muttā”ti. Natthi te ito bhayan ti ayañhi idāni kunthakipillikaṃ jīvitā na voropeti, natthi te imassa santikā bhayanti attho.
Kathaṃ gotto ti? Kasmā pucchati? Pabbajitaṃ dāruṇakammena uppannanāmaṃ gahetvā voharituṃ na yuttaṃ, mātāpitūnaṃ gottavasena naṃ samudācarissāmīti maññamāno pucchi. Parikkhārānan ti etesaṃ atthāya ahaṃ ussukkaṃ karissāmīti attho. Kathentoyeva ca udare baddhasāṭakaṃ muñcitvā therassa pādamūle ṭhapesi.
351
Āraññiko tiādīni cattāri dhutaṅgāni pāḷiyaṃ āgatāni. Therena pana terasapi samādinnāneva ahesuṃ, tasmā alanti āha. Yañhi mayaṃ, bhante ti kiṃ sandhāya vadati? “Hatthimpi dhāvantaṃ anubandhitvā gaṇhāmī”ti āgataṭṭhāne raññā pesitahatthādayo so evaṃ aggahesi. Rājāpi – “hatthīhiyeva naṃ parikkhipitvā gaṇhatha, asseheva, rathehevā”ti evaṃ anekavāraṃ bahū hatthādayo pesesi. Evaṃ gatesu pana tesu – “ahaṃ are aṅgulimālo”ti tasmiṃ uṭṭhāya saddaṃ karonte ekopi āvudhaṃ parivattetuṃ nāsakkhi, sabbeva koṭṭetvā māresi. Hatthī araññahatthī, assā araññaassā, rathāpi tattheva bhijjantīti idaṃ sandhāya rājā evaṃ vadati.
Piṇḍāya pāvisī ti na idaṃ paṭhamaṃ pāvisi. Itthidassanadivasaṃ sandhāya panetaṃ vuttaṃ. Devasikampi panesa pavisateva, manussā ca naṃ disvā uttasantipi palāyantipi dvārampi thakenti, ekacce aṅgulimāloti sutvāva palāyitvā araññaṃ vā pavisanti, gharaṃ vā pavisitvā dvāraṃ thakenti. Palāyituṃ asakkontā piṭṭhiṃ datvā tiṭṭhanti. Thero uḷuṅgayāgumpi kaṭacchubhikkhampi na labhati, piṇḍapātena kilamati. Bahi alabhanto nagaraṃ sabbasādhāraṇanti nagaraṃ pavisati. Yena dvārena pavisati, tattha aṅgulimālo āgatoti kūṭasahassānaṃ bhijjanakāraṇaṃ hoti. Etadahosī ti kāruññappattiyā ahosi. Ekena ūnamanussasahassaṃ ghātentassa ekadivasampi kāruññaṃ nāhosi, gabbhamūḷhāya itthiyā dassanamatteneva kathaṃ uppannanti? Pabbajjābalena, pabbajjābalañhi etaṃ.
Tena hī ti yasmā te kāruññaṃ uppannaṃ, tasmāti attho. Ariyāya jātiyā ti, aṅgulimāla, etaṃ tvaṃ mā gaṇhi, nesā tava jāti. Gihikālo esa, gihī nāma pāṇampi hananti, adinnādānādīnipi karonti. Idāni pana te ariyā nāma jāti. Tasmā tvaṃ “yato ahaṃ, bhagini, jāto”ti sace evaṃ vattuṃ kukkuccāyasi, tena hi “ariyāya jātiyā”ti evaṃ visesetvā vadāhīti uyyojesi.
Taṃ itthiṃ etadavocā ti itthīnaṃ gabbhavuṭṭhānaṭṭhānaṃ nāma na sakkā purisena upasaṅkamituṃ. Thero kiṃ karosīti? Aṅgulimālatthero saccakiriyaṃ katvā sotthikaraṇatthāya āgatoti ārocāpesi. Tato te sāṇiyā parikkhipitvā therassa bahisāṇiyaṃ pīṭhakaṃ paññāpesuṃ. Thero tattha nisīditvā – “yato ahaṃ bhagini sabbaññubuddhassa ariyāya jātiyā jāto”ti saccakiriyaṃ akāsi, saha saccavacaneneva dhamakaraṇato muttaudakaṃ viya dārako nikkhami. Mātāputtānaṃ sotthi ahosi. Imañca pana parittaṃ na kiñci parissayaṃ na maddati, mahāparittaṃ nāmetanti vuttaṃ. Therena nisīditvā saccakiriyakataṭṭhāne pīṭhakaṃ akaṃsu. Gabbhamūḷhaṃ tiracchānagatitthimpi ānetvā tattha nisajjāpenti, tāvadeva sukhena gabbhavuṭṭhānaṃ hoti. Yā dubbalā hoti na sakkā ānetuṃ, tassā pīṭhakadhovanaudakaṃ netvā sīse siñcanti, taṅkhaṇaṃyeva gabbhavuṭṭhānaṃ hoti, aññampi rogaṃ vūpasameti. Yāva kappā tiṭṭhanakapāṭihāriyaṃ kiretaṃ.
Kiṃ pana bhagavā theraṃ vejjakammaṃ kārāpesīti? Na kārāpesi. Therañhi disvā manussā bhītā palāyanti. Thero bhikkhāhārena kilamati, samaṇadhammaṃ kātuṃ na sakkoti. Tassa anuggahena saccakiriyaṃ kāresi. Evaṃ kirassa ahosi – “idāni kira aṅgulimālatthero mettacittaṃ paṭilabhitvā saccakiriyāya manussānaṃ sotthibhāvaṃ karotīti manussā theraṃ upasaṅkamitabbaṃ maññissanti, tato bhikkhāhārena akilamanto samaṇadhammaṃ kātuṃ sakkhissatī”ti anuggahena saccakiriyaṃ kāresi. Na hi saccakiriyā vejjakammaṃ hoti. Therassāpi ca “samaṇadhammaṃ karissāmī”ti mūlakammaṭṭhānaṃ gahetvā rattiṭṭhānadivāṭṭhāne nisinnassa cittaṃ kammaṭṭhānābhimukhaṃ na gacchati, aṭaviyaṃ ṭhatvā manussānaṃ ghātitaṭṭhānameva pākaṭaṃ hoti. “Duggatomhi, khuddakaputtomhi, jīvitaṃ me dehi sāmīti maraṇabhītānaṃ vacanākāro ca hatthapādavikāro ca āpāthaṃ āgacchati, so vippaṭisārī hutvā tatova uṭṭhāya gacchati, ath’assa bhagavā taṃ jātiṃ abbohārikaṃ katvāvāyaṃ vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhissatīti ariyāya jātiyā saccakiriyaṃ kāresi. Eko vūpakaṭṭho tiādi vatthasutte (ma. ni. 1.80) vitthāritaṃ.
352
Aññenapi leḍḍu khitto ti kākasunakhasūkarādīnaṃ paṭikkamāpanatthāya samantā sarakkhepamatte ṭhāne yena kenaci disābhāgena khitto āgantvā therasseva kāye patati. Kittake ṭhāne evaṃ hoti? Gaṇṭhikaṃ paṭimuñcitvā piṇḍāya caritvā paṭinivattetvā yāva gaṇṭhikapaṭimukkaṭṭhānaṃ āgacchati, tāva hoti. Bhinnena sīsenā ti mahācammaṃ chinditvā yāva aṭṭhimariyādā bhinnena.
Brāhmaṇā ti khīṇāsavabhāvaṃ sandhāya āha. Yassa kho tvaṃ, brāhmaṇa, kammassa vipākenā ti idaṃ sabhāgadiṭṭhadhammavedanīyakammaṃ sandhāya vuttaṃ. Kammañhi kariyamānameva tayo koṭṭhāse pūreti. Sattasu cittesu kusalā vā akusalā vā paṭhamajavanacetanā diṭṭhadhammavedanīyakammaṃ nāma hoti. Taṃ imasmiṃyeva attabhāve vipākaṃ deti. Tathā asakkontaṃ ahosikammaṃ, nāhosi kammavipāko, na bhavissati kammavipāko, natthi kammavipākoti imassa tikassa vasena ahosikammaṃ nāma hoti. Atthasādhikā sattamajavanacetanā upapajjavedanīyakammaṃ nāma. Taṃ anantare attabhāve vipākaṃ deti. Tathā asakkontaṃ vuttanayen’eva taṃ ahosikammaṃ nāma hoti. Ubhinnamantare pañcajavanacetanā aparāpariyavedanīyakammaṃ nāma hoti. Taṃ anāgate yadā okāsaṃ labhati, tadā vipākaṃ deti. Sati saṃsārappavattiyā ahosikammaṃ nāma na hoti. Therassa pana upapajjavedanīyañca aparāpariyavedanīyañcāti imāni dve kammāni kammakkhayakarena arahattamaggena samugghāṭitāni, diṭṭhadhammavedanīyaṃ atthi. Taṃ arahattappattassāpi vipākaṃ detiyeva. Taṃ sandhāya bhagavā “yassa kho tvan” tiādimāha. Tasmā yassa kho ti ettha yādisassa kho tvaṃ, brāhmaṇa, kammassa vipākenāti evaṃ attho veditabbo.
Abbhā mutto ti desanāsīsamattametaṃ, abbhā mahikā dhūmo rajo rāhūti imehi pana upakkilesehi mutto candimā idha adhippeto. Yathā hi evaṃ nirupakkileso candimā lokaṃ pabhāseti, evaṃ pamādakilesavimutto appamatto bhikkhu imaṃ attano khandhāyatanadhātulokaṃ pabhāseti, vihatakilesandhakāraṃ karoti.
Kusalena pidhīyatī ti maggakusalena pidhīyati appaṭisandhikaṃ karīyati. Yuñjati buddhasāsane ti buddhasāsane kāyena vācāya manasā ca yuttappayutto viharati. Imā tisso therassa udānagāthā nāma.
Disā hi me ti idaṃ kira thero attano parittāṇākāraṃ karonto āha. Tattha disā hi me ti mama sapattā. Ye maṃ evaṃ upavadanti – “yathā mayaṃ aṅgulimālena māritānaṃ ñātakānaṃ vasena dukkhaṃ vediyāma, evaṃ aṅgulimālopi vediyatū”ti, te mayhaṃ disā catusaccadhammakathaṃ suṇantūti attho. Yuñjantū ti kāyavācāmanehi yuttappayuttā viharantu. Ye dhammamevādapayanti santo ti ye santo sappurisā dhammaṃyeva ādapenti samādapenti gaṇhāpenti, te manujā mayhaṃ sapattā bhajantu sevantu payirupāsantūti attho.
Avirodhappasaṃsīnan ti avirodho vuccati mettā, mettāpasaṃsakānanti attho. Suṇantu dhammaṃ kālenā ti khaṇe khaṇe khantimettāpaṭisaṅkhāsāraṇīyadhammaṃ suṇantu. Tañca anuvidhīyantū ti tañca dhammaṃ anukarontu pūrentu.
Na hi jātu so mamaṃ hiṃse ti yo mayhaṃ diso, so maṃ ekaṃseneva na hiṃseyya. Aññaṃ vā pana kiñci nan ti na kevalaṃ maṃ, aññampi pana kañci puggalaṃ mā hiṃsantu mā viheṭhentu. Pappuyya paramaṃ santin ti paramaṃ santibhūtaṃ nibbānaṃ pāpuṇitvā. Rakkheyya tasathāvare ti tasā vuccanti sataṇhā, thāvarā nittaṇhā. Idaṃ vuttaṃ hoti – yo nibbānaṃ pāpuṇāti, so sabbaṃ tasathāvaraṃ rakkhituṃ samattho hoti. Tasmā mayhampi disā nibbānaṃ pāpuṇantu, evaṃ maṃ ekaṃseneva na hiṃsissantīti. Imā tisso gāthā attano parittaṃ kātuṃ āha.
Idāni attanova paṭipattiṃ dīpento udakañhi nayanti nettikā ti āha. Tattha nettikā ti ye mātikaṃ sodhetvā bandhitabbaṭṭhāne bandhitvā udakaṃ nayanti. Usukārā ti usukārakā. Namayantī ti telakañjikena makkhetvā kukkuḷe tāpetvā unnatunnataṭṭhāne namentā ujuṃ karonti. Tejanan ti kaṇḍaṃ. Tañhi issāso tejaṃ karoti, parañca tajjeti, tasmā tejananti vuccati. Attānaṃ damayantī ti yathā nettikā ujumaggena udakaṃ nayanti, usukārā tejanaṃ, tacchakā ca dāruṃ ujuṃ karonti, evam evaṃ paṇḍitā attānaṃ damenti ujukaṃ karonti nibbisevanaṃ karonti.
Tādinā ti iṭṭhāniṭṭhādīsu nibbikārena – “pañcahākārehi bhagavā tādī, iṭṭhāniṭṭhe tādī, vantāvīti tādī, cattāvīti tādī, tiṇṇāvīti tādī, tanniddesāti tādī”ti (mahāni. 38; 192) evaṃ tādilakkhaṇappattena satthārā. Bhavanettī ti bhavarajju, taṇhāyetaṃ nāmaṃ. Tāya hi goṇā viya gīvāya rajjuyā, sattā hadaye baddhā taṃ taṃ bhavaṃ nīyanti, tasmā bhavanettīti vuccati. Phuṭṭho kammavipākenā ti maggacetanāya phuṭṭho. Yasmā hi maggacetanāya kammaṃ paccati vipaccati ḍayhati, parikkhayaṃ gacchati, tasmā sā kammavipākoti vuttā. Tāya hi phuṭṭhattā esa aṇaṇo nikkileso jāto, na dukkhavedanāya aṇaṇo. Bhuñjāmī ti cettha theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti cattāro paribhogā veditabbā. Tattha dussīlassa paribhogo theyyaparibhogo nāma. So hi cattāro paccaye thenetvā bhuñjati. Vuttampi c’etaṃ “theyyāya vo, bhikkhave, raṭṭhapiṇḍo bhutto”ti (pārā. 195). Sīlavato pana apaccavekkhaṇaparibhogo iṇaparibhogo nāma. Sattannaṃ sekkhānaṃ paribhogo dāyajjaparibhogo nāma. Khīṇāsavassa paribhogo sāmiparibhogo nāma. Idha kilesaiṇānaṃ abhāvaṃ sandhāya “aṇaṇo”ti vuttaṃ. “Aniṇo”tipi pāṭho. Sāmiparibhogaṃ sandhāya “bhuñjāmi bhojanan” ti vuttaṃ.
Kāmaratisanthavan ti duvidhesupi kāmesu taṇhāratisanthavaṃ mā anuyuñjatha mā karittha. Nayidaṃ dummantitaṃ mamā ti yaṃ mayā sammāsambuddhaṃ disvā pabbajissāmīti mantitaṃ, taṃ mama mantitaṃ na dummantitaṃ. Saṃvibhattesu dhammesū ti ahaṃ satthāti evaṃ loke uppannehi ye dhammā saṃvibhattā, tesu dhammesu yaṃ seṭṭhaṃ nibbānaṃ, tadeva ahaṃ upagamaṃ upagato sampatto, tasmā mayhaṃ idaṃ āgamanaṃ svāgataṃ nāma gatanti. Tisso vijjā ti pubbenivāsadibbacakkhuāsavakkhayapaññā. Kataṃ buddhassa sāsanan ti yaṃ buddhassa sāsane kattabbakiccaṃ atthi, taṃ sabbaṃ mayā kataṃ. Tīhi vijjāhi navahi ca lokuttaradhammehi desanaṃ matthakaṃ pāpesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Aṅgulimālasuttavaṇṇanā niṭṭhitā.
7. Piyajātikasuttavaṇṇanā
353
Evaṃ me sutan ti piyajātikasuttaṃ. Tattha neva kammantā paṭibhantī ti na sabbena sabbaṃ paṭibhanti, pakatiniyāmena pana na paṭibhanti. Dutiyapadepi eseva nayo. Ettha ca na paṭibhātī ti na ruccati. Āḷāhanan ti susānaṃ. Aññathattan ti vivaṇṇatāya aññathābhāvo. Indriyāni nāma manoviññeyyā dhammā, patiṭṭhitokāsaṃ pana sandhāya idaṃ vuttaṃ. Piyajātikā ti piyato jāyanti. Piyappabhāvikā ti piyato pabhavanti.
355
Sace taṃ, mahārājā ti tassa atthaṃ asallakkhayamānāpi satthari saddhāya evaṃ vadati. Cara pire ti apehi amhākaṃ pare, anajjhattikabhūteti attho. Atha vā cara pire ti parato gaccha, mā idha tiṭṭhātipi attho.
356
Dvidhā chetvā ti asinā dve koṭṭhāse karonto chinditvā. Attānaṃ upphālesī ti teneva asinā attano udaraṃ phālesi. Yadi hi tassa sā appiyā bhaveyya, idāni aññaṃ mātugāmaṃ gaṇhissāmīti attānaṃ na ghāteyya. Yasmā panassa sā piyā ahosi, tasmā paralokepi tāya saddhiṃ samaṅgibhāvaṃ patthayamāno evamakāsi.
357
Piyā te vajirī ti evaṃ kirassā ahosi – “sacāhaṃ, ‘bhūtapubbaṃ, mahārāja, imissāyeva sāvatthiyaṃ aññatarissā itthiyā’tiādikathaṃ katheyyaṃ, ‘ko te evaṃ akāsi, apehi natthi etan’ti maṃ paṭisedheyya, vattamāneneva naṃ saññāpessāmī”ti cintetvā evamāha. Vipariṇāmaññathābhāvā ti ettha maraṇavasena vipariṇāmo, kenaci saddhiṃ palāyitvā gamanavasena aññathābhāvo veditabbo.
Vāsabhāyā ti vāsabhā nāma rañño ekā devī, taṃ sandhāyāha.
Piyā te ahan ti kasmā sabbapacchā āha? Evaṃ kirassā ahosi – “ayaṃ rājā mayhaṃ kupito, sacāhaṃ sabbapaṭhamaṃ ‘piyā te ahan’ti puccheyyaṃ, ‘na me tvaṃ piyā, cara pire’ti vadeyya, evaṃ sante kathā patiṭṭhānaṃ na labhissatī”ti kathāya patiṭṭhānatthaṃ sabbapacchā pucchi. Kāsikosalesu chaḍḍitabhāvena vipariṇāmo, paṭirājūnaṃ hatthagamanavasena aññathābhāvo veditabbo.
Ācamehī ti ācamanodakaṃ dehi. Ācamitvā hatthapāde dhovitvā mukhaṃ vikkhāletvā satthāraṃ namassitukāmo evamāha. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Piyajātikasuttavaṇṇanā niṭṭhitā.
8. Bāhitikasuttavaṇṇanā
358
Evaṃ me sutan ti bāhitikasuttaṃ. Tattha ekapuṇḍarīkaṃ nāgan ti evaṃnāmakaṃ hatthiṃ. Tassa kira phāsukānaṃ upari tālaphalamattaṃ paṇḍaraṭṭhānaṃ atthi, tenassa ekapuṇḍarīkoti nāmaṃ akaṃsu. Sirivaḍḍhaṃ mahāmattan ti paccekahatthiṃ abhiruhitvā kathāphāsukatthaṃ saddhiṃ gacchantaṃ evaṃnāmakaṃ mahāmattaṃ. Āyasmāno ti ettha no ti pucchāya nipāto. Mahāmatto therassa saṅghāṭipattadhāraṇākāraṃ sallakkhetvā “evaṃ, mahārājā”ti āha.
359
Opārambho ti upārambhaṃ dosaṃ āropanāraho. Kiṃ pucchāmīti rājā pucchati. Sundarivatthusmiṃ uppannamidaṃ suttaṃ, taṃ pucchāmīti pucchati. Yañhi mayaṃ, bhante ti, bhante, yaṃ mayaṃ viññūhīti idaṃ padaṃ gahetvā pañhena paripūretuṃ nāsakkhimhā, taṃ kāraṇaṃ āyasmatā evaṃ vadantena paripūritaṃ.
360
Akusalo ti akosallasambhūto. Sāvajjo ti sadoso. Sabyābajjho ti sadukkho. Dukkhavipāko ti idha nissandavipāko kathito. Tassā ti tassa evaṃ attabyābādhādīnaṃ atthāya pavattakāyasamācārassa.
Sabbākusaladhammapahīno kho, mahārāja, tathāgato kusaladhammasamannāgato ti ettha sabbesaṃyeva akusalānaṃ dhammānaṃ pahānaṃ vaṇṇetīti. Āma vaṇṇetīti vutte yathā pucchā, tathā attho vutto bhaveyya. Evaṃ byākaraṇaṃ pana na bhāriyaṃ. Appahīnaakusalopi hi pahānaṃ vaṇṇeyya, bhagavā pana pahīnākusalatāya yathākārī tathāvādīti dassetuṃ evaṃ byākāsi. Sukkapakkhepi eseva nayo.
362
Bāhitikā ti bāhitiraṭṭhe uṭṭhitavatthassetaṃ nāmaṃ. Soḷasasamā āyāmenā ti āyāmena samasoḷasahatthā. Aṭṭhasamā vitthārenā ti vitthārena samaaṭṭhahatthā.
363
Bhagavato pādāsī ti bhagavato niyyātesi. Datvā ca pana gandhakuṭiyaṃ vitānaṃ katvā bandhi. Tato paṭṭhāya gandhakuṭi bhiyyosomattāya sobhi. Sesaṃ sabbattha uttānameva. Neyyapuggalassa pana vasena ayaṃ desanā niṭṭhitāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Bāhitikasuttavaṇṇanā niṭṭhitā.
9. Dhammacetiyasuttavaṇṇanā
364
Evaṃ me sutan ti dhammacetiyasuttaṃ. Tattha medāḷupan ti nāmetaṃ tassa, tassa hi nigamassa medavaṇṇā pāsāṇā kirettha ussannā ahesuṃ, tasmā medāḷupanti saṅkhaṃ gataṃ. Senāsanaṃ pan’ettha aniyataṃ, tasmā na taṃ vuttaṃ. Nagarakan ti evaṃnāmakaṃ sakyānaṃ nigamaṃ. Kenacideva karaṇīyenā ti na aññena karaṇīyena, ayaṃ pana bandhulasenāpatiṃ saddhiṃ dvattiṃsāya puttehi ekadivaseneva gaṇhathāti āṇāpesi, taṃdivasañcassa bhariyāya mallikāya pañcahi bhikkhusatehi saddhiṃ bhagavā nimantito, buddhappamukhe bhikkhusaṅghe gharaṃ āgantvā nisinnamatte “senāpati kālaṅkato”ti sāsanaṃ āharitvā mallikāya adaṃsu. Sā paṇṇaṃ gahetvā mukhasāsanaṃ pucchi. “Raññā ayye senāpati saddhiṃ dvattiṃsāya puttehi ekappahāreneva gahāpito”ti ārocesuṃ. Mahājanagataṃ mā karitthāti ovaṭṭikāya paṇṇaṃ katvā bhikkhusaṅghaṃ parivisi. Tasmiṃ samaye ekā sappicāṭi nīharitā, sā ummāre āhacca bhinnā, taṃ apanetvā aññaṃ āharāpetvā bhikkhusaṅghaṃ parivisi.
Satthā katabhattakicco kathāsamuṭṭhāpanatthaṃ – “sappicāṭiyā bhinnapaccayā na cintetabban” ti āha. Tasmiṃ samaye mallikā paṇṇaṃ nīharitvā bhagavato purato ṭhapetvā – “bhagavā imaṃ dvattiṃsāya puttehi saddhiṃ senāpatino matasāsanaṃ, ahaṃ etampi na cintayāmi, sappicāṭipaccayā kiṃ cinteyyāmī”ti āha. Bhagavā – “mallike, mā cintayi, anamatagge saṃsāre nāma vattamānānaṃ hoti etan” ti aniccatādipaṭisaṃyuttaṃ dhammakathaṃ katvā agamāsi. Mallikā dvattiṃsasuṇisāyo pakkosāpetvā ovādaṃ adāsi. Rājā mallikaṃ pakkosāpetvā “senāpatino amhākaṃ antare bhinnadoso atthi natthī”ti pucchi. Natthi sāmīti. So tassā vacanena tassa niddosabhāvaṃ ñatvā vippaṭisārī balavadomanassaṃ uppādesi. So – “evarūpaṃ nāma adosakārakaṃ maṃ sambhāvayitvā āgataṃ sahāyakaṃ vināsesin” ti tato paṭṭhāya pāsāde vā nāṭakesu vā rajjasukhesu vā cittassādaṃ alabhamāno tattha tattha vicarituṃ āraddho. Etadeva kiccaṃ ahosi. Idaṃ sandhāya vuttaṃ “kenacideva karaṇīyenā”ti.
Dīghaṃ kārāyanan ti dīghakārāyano nāma bandhulasenāpatissa bhāgineyyo “etassa me mātulo adosakārako nikkāraṇena ghātito”ti raññā senāpatiṭṭhāne ṭhapito. Taṃ sandhāyetaṃ vuttaṃ. Mahaccā rājānubhāvenā ti mahatā rājānubhāvena, dharaṇitalaṃ bhindanto viya sāgaraṃ parivattento viya vicittavesasobhena mahatā balakāyenāti attho. Pāsādikānī ti dassaneneva saha rañjanakāni. Pasādanīyānī ti tass’eva vevacanaṃ. Atha vā pāsādikānī ti pasādajanakāni. Appasaddānī ti nissaddāni. Appanigghosānī ti avibhāvitatthena nigghosena rahitāni. Vijanavātānī ti vigatajanavātāni. Manussarāhasseyyakānī ti manussānaṃ rahassakammānucchavikāni, rahassamantaṃ mantentānaṃ anurūpānīti attho. Paṭisallānasāruppānī ti nilīyanabhāvassa ekībhāvassa anucchavikāni. Yattha sudaṃ mayan ti na tena tattha bhagavā payirupāsitapubbo, tādisesu pana payirupāsitapubbo, tasmā yādisesu sudaṃ mayanti ayamettha attho.
Atthi, mahārājā ti paṇḍito senāpati “rājā bhagavantaṃ mamāyatī”ti jānāti, so sace maṃ rājā “kahaṃ bhagavā”ti vadeyya, adandhāyantena ācikkhituṃ yuttanti carapurise payojetvā bhagavato nivāsanaṭṭhānaṃ ñatvāva viharati. Tasmā evamāha. Ārāmaṃ pāvisī ti bahinigame khandhāvāraṃ bandhāpetvā kārāyanena saddhiṃ pāvisi.
366
Vihāro ti gandhakuṭiṃ sandhāyāhaṃsu. Āḷindan ti pamukhaṃ. Ukkāsitvā ti ukkāsitasaddaṃ katvā. Aggaḷan ti kavāṭaṃ. Ākoṭehī ti agganakhena īsakaṃ kuñcikacchiddasamīpe koṭehīti vuttaṃ hoti. Dvāraṃ kira atiupari amanussā, atiheṭṭhā dīghajātikā koṭenti. Tathā akoṭetvā majjhe chiddasamīpe koṭetabbaṃ, idaṃ dvārakoṭṭakavattanti dīpentā vadanti. Tatthevā ti bhikkhūhi vuttaṭṭhāneyeva. Khaggañca uṇhīsañcā ti desanāmattametaṃ,
Vālabījanimuṇhīsaṃ, khaggaṃ chattañcupāhanaṃ;
Oruyha rājā yānamhā, ṭhapayitvā paṭicchadanti. –
Āgatāni pana pañcapi rājakakudhabhaṇḍāni adāsi. Kasmā pana adāsīti. Atigaruno sammāsambuddhassa santikaṃ uddhatavesena gantuṃ na yuttanti ca, ekakova upasaṅkamitvā attano rucivasena sammodissāmi cāti. Pañcasu hi rājakakudhabhaṇḍesu nivattitesu tvaṃ nivattāti vattabbaṃ na hoti, sabbe sayameva nivattanti. Iti imehi dvīhi kāraṇehi adāsi. Rahāyatī ti rahassaṃ karoti nigūhati. Ayaṃ kirassa adhippāyo “pubbepi ayaṃ rājā samaṇena gotamena saddhiṃ catukkaṇṇamantaṃ mantetvā mayhaṃ mātulaṃ saddhiṃ dvattiṃsāya puttehi gaṇhāpesi, idānipi catukkaṇṇamantaṃ mantetukāmo, kacci nu kho maṃ gaṇhāpessatī”ti. Evaṃ kopavasenassa etad ahosi.
Vivari bhagavā dvāran ti na bhagavā uṭṭhāya dvāraṃ vivari, vivaratūti pana hatthaṃ pasāresi. Tato – “bhagavā tumhehi anekesu kappakoṭīsu dānaṃ dadamānehi na sahatthā dvāravivaraṇakammaṃ katan” ti sayameva dvāraṃ vivaṭaṃ. Taṃ pana yasmā bhagavato manena vivaṭaṃ, tasmā “vivari bhagavā dvāran” ti vattuṃ vaṭṭati. Vihāraṃ pavisitvā ti gandhakuṭiṃ pavisitvā. Tasmiṃ pana paviṭṭhamatteyeva kārāyano pañca rājakakudhabhaṇḍāni gahetvā khandhāvāraṃ gantvā viṭaṭūbhaṃ āmantesi “chattaṃ samma ussāpehī”ti. Mayhaṃ pitā kiṃ gatoti? Pitaraṃ mā puccha, sace tvaṃ na ussāpesi, taṃ gaṇhitvā ahaṃ ussāpemīti. “Ussāpemi sammā”ti sampaṭicchi. Kārāyano rañño ekaṃ assañca asiñca ekameva ca paricārikaṃ itthiṃ ṭhapetvā – “sace rājā jīvitena atthiko, mā āgacchatū”ti viṭaṭūbhassa chattaṃ ussāpetvā taṃ gahetvā sāvatthimeva gato.
367
Dhammanvayo ti paccakkhañāṇasaṅkhātassa dhammassa anunayo anumānaṃ, anubuddhīti attho. Idāni yenassa dhammanvayena “sammāsambuddho bhagavā”tiādi hoti, taṃ dassetuṃ idha panāhaṃ, bhante tiādimāha. Tattha āpāṇakoṭikan ti pāṇoti jīvitaṃ, taṃ mariyādaṃ anto karitvā, maraṇasamayepi carantiyeva, taṃ na vītikkamantīti vuttaṃ hoti. “Apāṇakoṭikan” tipi pāṭho, ājīvitapariyantanti attho. Yathā ekacce jīvitahetu atikkamantā pāṇakoṭikaṃ katvā caranti, na evanti attho. Ayampi kho me, bhante ti buddhasubuddhatāya dhammasvākkhātatāya saṅghasuppaṭipannatāya ca etaṃ evaṃ hoti, evañhi me, bhante, ayaṃ bhagavati dhammanvayo hotīti dīpeti. Es’eva nayo sabbattha.
369
Na viya maññe cakkhuṃ bandhante ti cakkhuṃ abandhante viya. Apāsādikañhi disvā puna olokanakiccaṃ na hoti, tasmā so cakkhuṃ na bandhati nāma. Pāsādikaṃ disvā punappunaṃ olokanakiccaṃ hoti, tasmā so cakkhuṃ bandhati nāma. Ime ca apāsādikā, tasmā evamāha. Bandhukarogo no ti kularogo. Amhākaṃ kule jātā evarūpā hontīti vadanti. Uḷāran ti mahesakkhaṃ. Pubbenāparan ti pubbato aparaṃ visesaṃ. Tattha kasiṇaparikammaṃ katvā samāpattiṃ nibbattento uḷāraṃ pubbe visesaṃ sañjānāti nāma, samāpattiṃ padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhanto uḷāraṃ pubbato aparaṃ visesaṃ sañjānāti nāma.
370
Ghātetāyaṃ vā ghātetun ti ghātetabbayuttakaṃ ghātetuṃ. Jāpetāyaṃ vā jāpetun ti dhanena vā jāpetabbayuttakaṃ jāpetuṃ jānituṃ adhanaṃ kātuṃ. Pabbājetāyaṃ vā pabbājetun ti raṭṭhato vā pabbājetabbayuttakaṃ pabbājetuṃ.
373
Isidattapurāṇā ti isidatto ca purāṇo ca. Tesu eko brahmacārī, eko sadārasantuṭṭho. Mamabhattā ti mama santakaṃ bhattaṃ etesanti mamabhattā. Mamayānā ti mama santakaṃ yānaṃ etesanti mamayānā. Jīvikāya dātā ti jīvitavuttiṃ dātā. Vīmaṃsamāno ti upaparikkhamāno. Tadā kira rājā niddaṃ anokkantova okkanto viya hutvā nipajji. Atha te thapatayo “katarasmiṃ disābhāge bhagavā”ti pucchitvā “asukasmiṃ nāmā”ti sutvā mantayiṃsu – “yena sammāsambuddho, tena sīse kate rājā pādato hoti. Yena rājā, tena sīse kate satthā pādato hoti, kiṃ karissāmā”ti? Tato nesaṃ etad ahosi – “rājā kuppamāno yaṃ amhākaṃ deti, taṃ acchindeyya. Na kho pana mayaṃ sakkoma jānamānā satthāraṃ pādato kātun” ti rājānaṃ pādato katvā nipajjiṃsu. Taṃ sandhāya ayaṃ rājā evamāha.
374
Pakkāmī ti gandhakuṭito nikkhamitvā kārāyanassa ṭhitaṭṭhānaṃ gato, taṃ tattha adisvā khandhāvāraṭṭhānaṃ gato, tatthāpi aññaṃ adisvā taṃ itthiṃ pucchi. Sā sabbaṃ pavattiṃ ācikkhi. Rājā – “na idāni mayā ekakena tattha gantabbaṃ, rājagahaṃ gantvā bhāgineyyena saddhiṃ āgantvā mayhaṃ rajjaṃ gaṇhissāmī”ti rājagahaṃ gacchanto antarāmagge kaṇājakabhattañceva bhuñji, bahalaudakañca pivi. Tassa sukhumālapakatikassa āhāro na sammā pariṇāmi. So rājagahaṃ pāpuṇantopi vikāle dvāresu pihitesu pāpuṇi. “Ajja sālāyaṃ sayitvā sve mayhaṃ bhāgineyyaṃ passissāmī”ti bahinagare sālāya nipajji. Tassa rattibhāge uṭṭhānāni pavattiṃsu, katipayavāre bahi nikkhami. Tato paṭṭhāya padasā gantuṃ asakkonto tassā itthiyā aṅke nipajjitvā balavapaccūse kālamakāsi. Sā tassa matabhāvaṃ ñatvā – “dvīsu rajjesu rajjaṃ kāretvā idāni parassa bahinagare anāthasālāya anāthakālakiriyaṃ katvā nipanno mayhaṃ sāmi kosalarājā”tiādīni vadamānā uccāsaddena paridevituṃ ārabhi. Manussā sutvā rañño ārocesuṃ. Rājā āgantvā disvā sañjānitvā āgatakāraṇaṃ ñatvā mahāparihārena sarīrakiccaṃ karitvā “viṭaṭūbhaṃ gaṇhissāmī”ti bheriṃ carāpetvā balakāyaṃ sannipātesi. Amaccā pādesu patitvā – “sace, deva, tumhākaṃ mātulo arogo assa, tumhākaṃ gantuṃ yuttaṃ bhaveyya, idāni pana viṭaṭūbhopi tumhe nissāya chattaṃ ussāpetuṃ arahatiyevā”ti saññāpetvā nivāresuṃ.
Dhammacetiyānī ti dhammassa cittīkāravacanāni. Tīsu hi ratanesu yattha katthaci cittīkāre kate sabbattha katoyeva hoti, tasmā bhagavati cittīkāre kate dhammopi katova hotīti bhagavā “dhammacetiyānī”ti āha. Ādibrahmacariyakānī ti maggabrahmacariyassa ādibhūtāni, pubbabhāgapaṭipattibhūtānīti attho. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Dhammacetiyasuttavaṇṇanā niṭṭhitā.
10. Kaṇṇakatthalasuttavaṇṇanā
375
Evaṃ me sutan ti kaṇṇakatthalasuttaṃ. Tattha uruññāyan ti uruññā ti tassa raṭṭhassapi nagarassapi etadeva nāmaṃ, bhagavā uruññānagaraṃ upanissāya viharati. Kaṇṇakatthale migadāye ti tassa nagarassa avidūre kaṇṇakatthalaṃ nāma eko ramaṇīyo bhūmibhāgo atthi, so migānaṃ abhayatthāya dinnattā migadāyoti vuccati, tasmiṃ kaṇṇakatthale migadāye. Kenacideva karaṇīyenā ti na aññena, anantarasutte vuttakaraṇīyeneva. Somā ca bhaginī sakulā ca bhaginī ti imā dve bhaginiyo rañño pajāpatiyo. Bhattābhihāre ti bhattaṃ abhiharaṇaṭṭhāne. Rañño bhuñjanaṭṭhānañhi sabbāpi orodhā kaṭacchuādīni gahetvā rājānaṃ upaṭṭhātuṃ gacchanti, tāpi tatheva agamaṃsu.
376
Kiṃ pana, mahārājā ti kasmā evamāha? Rañño garahaparimocanatthaṃ. Evañhi parisā cinteyya – “ayaṃ rājā āgacchamānova mātugāmānaṃ sāsanaṃ āroceti, mayaṃ attano dhammatāya bhagavantaṃ daṭṭhuṃ āgatoti maññāma, ayaṃ pana mātugāmānaṃ sāsanaṃ gahetvā āgato, mātugāmadāso maññe, esa pubbepi imināva kāraṇena āgacchatī”ti. Pucchito pana so attano āgamanakāraṇaṃ kathessati, evamassa ayaṃ garahā na uppajjissatīti garahamocanatthaṃ evamāha.
378
Abbhudāhāsī ti kathesi. Sakideva sabbaṃ ussati sabbaṃ dakkhitī ti yo ekāvajjanena ekacittena atītānāgatapaccuppannaṃ sabbaṃ ussati vā dakkhiti vā, so natthīti attho. Ekena hi cittena atītaṃ sabbaṃ jānissāmīti āvajjitvāpi atītaṃ sabbaṃ jānituṃ na sakkā, ekadesameva jānāti. Anāgatapaccuppannaṃ pana tena cittena sabbeneva sabbaṃ na jānātīti. Esa nayo itaresu. Evaṃ ekacittavasenāyaṃ pañho kathito. Heturūpan ti hetusabhāvaṃ kāraṇajātikaṃ. Saheturūpan ti sakāraṇajātikaṃ. Samparāyikāhaṃ, bhante ti samparāyaguṇaṃ ahaṃ, bhante, pucchāmi.
379
Pañcimānī ti imasmiṃ sutte pañca padhāniyaṅgāni lokuttaramissakāni kathitāni. Kathinaṅgaṇavāsīcūḷasamuddatthero pana “tumhākaṃ, bhante, kiṃ ruccatī”ti vutte “mayhaṃ lokuttarānevāti ruccatī”ti āha. Padhānavemattatan ti padhānanānattaṃ. Aññādisameva hi puthujjanassa padhānaṃ, aññādisaṃ sotāpannassa, aññādisaṃ sakadāgāmino, aññādisaṃ anāgāmino, aññādisaṃ arahato, aññādisaṃ asītimahāsāvakānaṃ, aññādisaṃ dvinnaṃ aggasāvakānaṃ, aññādisaṃ paccekabuddhānaṃ, aññādisaṃ sabbaññubuddhānaṃ. Puthujjanassa padhānaṃ sotāpannassa padhānaṃ na pāpuṇāti…pe… paccekabuddhassa padhānaṃ sabbaññubuddhassa padhānaṃ na pāpuṇāti. Imamatthaṃ sandhāya “padhānavemattataṃ vadāmī”ti āha. Dantakāraṇaṃ gaccheyyun ti yaṃ akūṭakaraṇaṃ, anavacchindanaṃ, dhurassa acchindananti dantesu kāraṇaṃ dissati, taṃ kāraṇaṃ upagaccheyyunti attho. Dantabhūmin ti dantehi gantabbabhūmiṃ. Assaddho tiādīsu puthujjanasotāpannasakadāgāmianāgāmino cattāropi assaddhā nāma. Puthujjano hi sotāpannassa saddhaṃ appattoti assaddho, sotāpanno sakadāgāmissa, sakadāgāmī anāgāmissa, anāgāmī arahato saddhaṃ appattoti assaddho, ābādho arahatopi uppajjatīti pañcapi bahvābādhā nāma honti. Ariyasāvakassa pana saṭho māyāvīti nāmaṃ natthi. Teneva thero – “pañca padhāniyaṅgāni lokuttarāni kathitānīti mayhaṃ ruccatī”ti āha. Assakhaḷuṅkasuttante pana – “tayo ca, bhikkhave, assakhaḷuṅke tayo ca purisakhaḷuṅke desessāmī”ti (a. ni. 3.141) ettha ariyasāvakassāpi sambodhināmaṃ āgataṃ, tassa vasena lokuttaramissakā kathitāti vuttaṃ. Puthujjano pana sotāpattimaggavīriyaṃ asampatto…pe… anāgāmī arahattamaggavīriyaṃ asampattoti kusītopi assaddho viya cattārova honti, tathā duppañño.
Evaṃ pan’ettha opammasaṃsandanaṃ veditabbaṃ – adantahatthiādayo viya hi maggapadhānarahito puggalo. Dantahatthiādayo viya maggapadhānavā. Yathā adantā hatthiādayo kūṭākāraṃ akatvā avicchinditvā dhuraṃ apātetvā dantagamanaṃ vā gantuṃ dantabhūmiṃ vā pattuṃ na sakkonti, evam evaṃ maggapadhānarahito maggapadhānavatā pattabbaṃ pāpuṇituṃ nibbattetabbaṃ guṇaṃ nibbattetuṃ na sakkoti. Yathā pana dantahatthiādayo kūṭākāraṃ akatvā avicchinditvā dhuraṃ apātetvā dantagamanaṃ vā gantuṃ dantabhūmiṃ vā pattuṃ sakkonti, evam evaṃ maggapadhānavā maggapadhānavatā pattabbaṃ pāpuṇituṃ nibbattetabbaṃ guṇaṃ nibbattetuṃ sakkoti. Idaṃ vuttaṃ hoti – “sotāpattimaggapadhānavā sotāpattimaggapadhānavatā pattokāsaṃ pāpuṇituṃ nibbattetabbaṃ guṇaṃ nibbattetuṃ sakkoti…pe… arahattamaggapadhānavā arahattamaggapadhānavatā pattokāsaṃ pāpuṇituṃ nibbattetabbaṃ guṇaṃ nibbattetuṃ sakkotī”ti.
380
Sammappadhānā ti maggapadhānena sammappadhānā. Na kiñci nānākaraṇaṃ vadāmi yad idaṃ vimuttiyā vimuttin ti yaṃ ekassa phalavimuttiyā itarassa phalavimuttiṃ ārabbha nānākaraṇaṃ vattabbaṃ siyā, taṃ na kiñci vadāmīti attho. Acciyā vā accin ti acciyā vā accimhi. Sesapadadvayepi eseva nayo, bhummatthe hi etaṃ upayogavacanaṃ. Kiṃ pana tvaṃ, mahārājā ti, mahārāja, kiṃ tvaṃ? “Santi devā cātumahārājikā, santi devā tāvatiṃsā…pe… santi devā paranimmitavasavattino, santi devā tatuttarin” ti evaṃ devānaṃ atthibhāvaṃ na jānāsi, yena evaṃ vadesīti. Tato atthibhāvaṃ jānāmi, manussalokaṃ pana āgacchanti nāgacchantīti idaṃ pucchanto yadi vā te, bhante tiādimāha. Sabyābajjhā ti sadukkhā, samucchedappahānena appahīnacetasikadukkhā. Āgantāro ti upapattivasena āgantāro. Abyābajjhā ti samucchinnadukkhā. Anāgantāro ti upapattivasena anāgantāro.
381
Pahotī ti sakkoti. Rājā hi puññavantampi lābhasakkārasampannaṃ yathā na koci upasaṅkamati, evaṃ karonto tamhā ṭhānā cāvetuṃ sakkoti. Taṃ apuññavantampi sakalagāmaṃ piṇḍāya caritvā yāpanamattaṃ alabhantaṃ yathā lābhasakkārasampanno hoti, evaṃ karonto tamhā ṭhānā cāvetuṃ sakkoti. Brahmacariyavantampi itthīhi saddhiṃ sampayojetvā sīlavināsaṃ pāpento balakkārena vā uppabbājento tamhā ṭhānā cāvetuṃ sakkoti. Abrahmacariyavantampi sampannakāmaguṇaṃ amaccaṃ bandhanāgāraṃ pavesetvā itthīnaṃ mukhampi passituṃ adento tamhā ṭhānā cāveti nāma. Raṭṭhato pana yaṃ icchati, taṃ pabbājeti nāma.
Dassanāyapi nappahontī ti kāmāvacare tāva abyābajjhe deve sabyābajjhā devā cakkhuviññāṇadassanāyapi nappahonti. Kasmā? Arahato tattha ṭhānābhāvato. Rūpāvacare pana ekavimānasmiṃyeva tiṭṭhanti ca nisīdanti cāti cakkhuviññāṇadassanāya pahonti, etehi diṭṭhaṃ pana sallakkhitaṃ paṭividdhaṃ lakkhaṇaṃ daṭṭhuṃ sallakkhituṃ paṭivijjhituṃ na sakkontīti ñāṇacakkhunā dassanāya nappahonti, uparideve ca cakkhuviññāṇadassanenāpīti.
382
Ko nāmo ayaṃ, bhante ti rājā theraṃ jānantopi ajānanto viya pucchati. Kasmā? Pasaṃsitukāmatāya. Ānandarūpo ti ānandasabhāvo. Brahmapucchāpi vuttanayen’eva veditabbā. Atha kho aññataro puriso ti sā kira kathā viṭaṭūbheneva kathitā, te “tayā kathitā, tayā kathitā”ti kupitā aññamaññaṃ imasmiṃyeva ṭhāne attano attano balakāyaṃ uṭṭhāpetvā kalahampi kareyyunti nivāraṇatthaṃ so rājapuriso etadavoca. Sesaṃ sabbattha uttānameva. Ayaṃ pana desanā neyyapuggalassa vasena niṭṭhitāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Kaṇṇakatthalasuttavaṇṇanā niṭṭhitā.
Catutthavaggavaṇṇanā niṭṭhitā.