Brāhmaṇavaggo


1. Brahmāyusuttavaṇṇanā

383

Evaṃ me sutan ti brahmāyusuttaṃ. Tattha mahatā bhikkhusaṅghena saddhin ti mahatā ti guṇamahattenapi mahatā, saṅkhyāmahattenapi. So hi bhikkhusaṅghe guṇehipi mahā ahosi appicchatādiguṇasamannāgatattā, saṅkhyāyapi mahā pañcasatasaṅkhyattā. Bhikkhūnaṃ saṅghena bhikkhusaṅghena, diṭṭhisīlasāmaññasaṅghātasaṅkhātena samaṇagaṇenāti attho. Saddhin ti ekato. Pañcamattehi bhikkhusatehī ti pañca mattā etesanti pañcamattāni. Mattāti pamāṇaṃ vuccati, tasmā yathā bhojane mattaññūti vutte bhojane mattaṃ jānāti pamāṇaṃ jānātīti attho hoti, evamidhāpi tesaṃ bhikkhusatānaṃ pañcamattā pañcapamāṇanti evamattho daṭṭhabbo. Bhikkhūnaṃ satāni bhikkhusatāni. Tehi pañcamattehi bhikkhusatehi.

Vīsavassasatiko ti vīsādhikavassasatiko. Tiṇṇaṃ vedānan ti iruvedayajuvedasāmavedānaṃ. Oṭṭhapahatakaraṇavasena pāraṃ gatoti pāragū. Saha nighaṇḍunā ca keṭubhena ca sanighaṇḍukeṭubhānaṃ, nighaṇḍū ti nāmanighaṇṭurukkhādīnaṃ vevacanappakāsakaṃ satthaṃ. Keṭubhan ti kiriyākappavikappo kavīnaṃ upakārāya satthaṃ. Saha akkharappabhedena sakkharappabhedānaṃ. Akkharappabhedo ti sikkhā ca nirutti ca. Itihāsapañcamānan ti āthabbaṇavedaṃ catutthaṃ katvā “itiha āsa itiha āsā”ti īdisavacanappaṭisaṃyutto purāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā, tesaṃ itihāsapañcamānaṃ. Padañca tadavasesañca byākaraṇaṃ adhīyati pavedeti cāti padako veyyākaraṇo. Lokāyataṃ vuccati vitaṇḍavādasatthaṃ. Mahāpurisalakkhaṇan ti mahāpurisānaṃ buddhādīnaṃ lakkhaṇadīpakaṃ dvādasasahassaganthappamāṇaṃ satthaṃ, yattha soḷasasahassagāthāparimāṇāya buddhamantā nāma ahesuṃ, yesaṃ vasena “iminā lakkhaṇena samannāgatā buddhā nāma honti, iminā paccekabuddhā nāma honti, iminā dve aggasāvakā, asītimahāsāvakā, buddhamātā, buddhapitā, aggupaṭṭhāko, aggupaṭṭhāyikā, rājā cakkavattī”ti ayaṃ viseso ñāyati. Anavayo ti imesu lokāyatamahāpurisalakkhaṇesu anūno paripūrakārī, avayo na hotīti vuttaṃ hoti. Avayo nāma yo tāni atthato ca ganthato ca sandhāretuṃ na sakkoti. Assosi kho tiādīsu yaṃ vattabbaṃ siyā, taṃ sāleyyakasutte (ma. ni. 1.439 ādayo) vuttameva.

384

Ayaṃ tātā ti ayaṃ mahallakatāya gantuṃ asakkonto māṇavaṃ āmantetvā evamāha. Api ca esa brāhmaṇo cintesi “imasmiṃ loke ‘ahaṃ buddho ahaṃ buddho’ti uggatassa nāmaṃ gahetvā bahū janā vicaranti, tasmā na me anussavamatteneva upasaṅkamituṃ yuttaṃ. Ekaccañhi upasaṅkamantassa apakkamanampi garu hoti, anatthopi uppajjati. Yaṃnūnāhaṃ mama antevāsikaṃ pesetvā ‘buddho vā no vā’ti jānitvā upasaṅkameyyan” ti tasmā māṇavaṃ āmantetvā “ayaṃ tātā”tiādimāha. Taṃ bhavantan ti tassa bhavato. Tathā santaṃyevā ti tathā satoyeva. Idañhi itthambhūtākhyānatthe upayogavacanaṃ. Yathā kathaṃ panāhaṃ, bho ti ettha kathaṃ panāhaṃ, bho, taṃ bhavantaṃ gotamaṃ jānissāmi, yathā sakkā so ñātuṃ, tathā me ācikkhāti attho. Yathā ti vā nipātamattamevetaṃ. Kathan ti ayaṃ ākārapucchā, kenākārenāhaṃ bhavantaṃ gotamaṃ jānissāmīti attho.

Evaṃ vutte kira naṃ upajjhāyo – “kiṃ tvaṃ, tāta, pathaviyaṃ ṭhito pathaviṃ na passāmīti viya candimasūriyānaṃ obhāse ṭhito candimasūriye na passāmīti viya vadasī”tiādīni vatvā jānanākāraṃ dassento āgatāni kho tātā tiādimāha. Tattha mantesū ti vedesu. Tathāgato kira uppajjissatīti paṭikacceva suddhāvāsā devā vedesu lakkhaṇāni pakkhipitvā “buddhamantā nāma ete”ti brāhmaṇavesena vede vācenti “tadanusārena mahesakkhā sattā tathāgataṃ jānissantī”ti. Tena pubbe vedesu mahāpurisalakkhaṇāni āgacchanti. Parinibbute pana tathāgate anukkamena antaradhāyanti, tena etarahi natthi. Mahāpurisassā ti paṇidhisamādānañāṇakaruṇādiguṇamahato purisassa. Dveyeva gatiyo ti dve eva niṭṭhā. Kāmañcāyaṃ gatisaddo – “pañca kho imā, sāriputta, gatiyo”tiādīsu (ma. ni. 1.153) bhavabhede vattati, “gati migānaṃ pavanan” tiādīsu (pari. 339) nivāsaṭṭhāne, “evaṃ adhimattagatimanto”tiādīsu (ma. ni. 1.161) paññāya, “gatigatan” tiādīsu visaṭabhāve, idha pana niṭṭhāyaṃ vattatīti veditabbo. Tattha kiñcāpi yehi samannāgato rājā hoti, na teheva buddho hoti, jātisāmaññato pana tāniyeva tānīti vuccanti. Tena vuttaṃ – “yehi samannāgatassā”ti. Sace agāraṃ ajjhāvasatī ti yadi agāre vasati, rājā hoti cakkavattī. Catūhi acchariyadhammehi saṅgahavatthūhi ca lokaṃ rañjanato rājā. Cakkaratanaṃ vatteti, catūhi sampatticakkehi vatteti, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī. Ettha ca rājāti sāmaññaṃ, cakkavattīti visesanaṃ. Dhammena caratīti dhammiko, ñāyena samena vattatīti attho. Dhammena rajjaṃ labhitvā rājā jātoti dhammarājā. Parahitadhammakaraṇena vā dhammiko, attahitadhammakaraṇena dhammarājā. Caturantāya issaroti cāturanto, catusamuddantāya catubbidhadīpabhūsitāya ca pathaviyā issaroti attho. Ajjhattaṃ kopādipaccatthike bahiddhā ca sabbarājāno vijesīti vijitāvī. Janapadatthāvariyappatto ti janapade thāvarabhāvaṃ dhuvabhāvaṃ patto, na sakkā kenaci cāletuṃ, janapado vā tamhi thāvariyappatto anussukko sakammanirato acalo asampavedhīti janapadatthāvariyappatto. Seyyathidan ti nipāto, tassa tāni katamānīti attho. Cakkaratanan tiādīsu cakkañca taṃ ratijananatthena ratanañcāti cakkaratanaṃ. Es’eva nayo sabbattha.

Imesu pana ratanesu ayaṃ cakkavattirājā cakkaratanena ajitaṃ jināti, hatthiassaratanehi vijite yathāsukhaṃ anuvicarati, pariṇāyakaratanena vijitamanurakkhati, sesehi upabhogasukhamanubhavati. Paṭhamena cassa ussāhasattiyogo, hatthiassagahapatiratanehi pabhusattiyogo, pacchimena mantasattiyogo suparipuṇṇo hoti, itthimaṇiratanehi tividhasattiyogaphalaṃ. So itthimaṇiratanehi bhogasukhamanubhavati, sesehi issariyasukhaṃ. Visesato cassa purimāni tīṇi adosakusalamūlajanitakammānubhāvena sampajjanti, majjhimāni alobhakusalamūlajanitakammānubhāvena, pacchimamekaṃ amohakusalamūlajanitakammānubhāvenāti veditabbaṃ. Ayam ettha saṅkhepo, vitthāro pana bojjhaṅgasaṃyutte ratanasuttassa (saṃ. ni. 5.222-223) upadesato gahetabbo. Api ca bālapaṇḍitasuttepi (ma. ni. 3.255) imesaṃ ratanānaṃ uppattikkamena saddhiṃ vaṇṇanā āgamissati.

Parosahassan ti atirekasahassaṃ. Sūrā ti abhīrukajātikā. Vīraṅgarūpā ti devaputtasadisakāyā, evaṃ tāva eke vaṇṇayanti, ayaṃ pan’ettha sabhāvo – vīrā ti uttamasūrā vuccanti. Vīrānaṃ aṅgaṃ vīraṅgaṃ, vīrakāraṇaṃ vīriyanti vuttaṃ hoti. Vīraṅgaṃ rūpaṃ etesanti vīraṅgarūpā, vīriyamayasarīrā viyāti vuttaṃ hoti. Parasenappamaddanā ti sace paṭimukhaṃ tiṭṭheyya parasenā, taṃ maddituṃ samatthāti adhippāyo. Dhammenā ti “pāṇo na hantabbo”tiādinā pañcasīladhammena.

Arahaṃ hoti sammāsambuddho loke vivaṭṭacchado ti ettha rāgadosamohamānadiṭṭhiavijjāduccaritachadanehi sattahi paṭicchanne kilesandhakāraloke taṃ chadanaṃ vivaṭṭetvā samantato sañjātāloko hutvā ṭhitoti vivaṭṭacchado. Tattha paṭhamena padena pūjārahatā, dutiyena tassā hetu yasmā sammāsambuddhoti, tatiyena buddhattahetubhūtā vivaṭṭacchadatā vuttā ti veditabbā. Atha vā vivaṭṭo ca vicchado cāti vivaṭṭacchado, vaṭṭarahito chadanarahito cāti vuttaṃ hoti. Tena arahaṃ vaṭṭābhāvena, sammāsambuddho chadanābhāvenāti evaṃ purimapadadvayasseva hetudvayaṃ vuttaṃ hoti. Dutiyavesārajjena cettha purimasiddhi, paṭhamena dutiyasiddhi, tatiyacatutthehi tatiyasiddhi hoti. Purimañca dhammacakkhuṃ, dutiyaṃ buddhacakkhuṃ, tatiyaṃ samantacakkhuṃ sādhetītipi veditabbaṃ. Tvaṃ mantānaṃ paṭiggahetā ti imināssa sūrabhāvaṃ janeti.

385

Sopi tāya ācariyakathāya lakkhaṇesu vigatasammoho ekobhāsajāto viya buddhamante sampassamāno evaṃ, bho ti āha. Tassattho – yathā, bho, maṃ tvaṃ vadasi, evaṃ karissāmīti. Samannesī ti gavesi, ekaṃ dveti vā gaṇayanto samānayi. Addasā kho ti kathaṃ addasa? Buddhānañhi nisinnānaṃ vā nipannānaṃ vā koci lakkhaṇaṃ pariyesituṃ na sakkoti, ṭhitānaṃ pana caṅkamantānaṃ vā sakkoti. Tasmā lakkhaṇapariyesanatthaṃ āgataṃ disvā buddhā uṭṭhāyāsanā tiṭṭhanti vā caṅkamaṃ vā adhiṭṭhahanti. Iti lakkhaṇadassanānurūpe iriyāpathe vattamānassa addasa. Yebhuyyenā ti pāyena, bahukāni addasa, appāni na addasāti attho. Tato yāni na addasa, tesaṃ dīpanatthaṃ vuttaṃ ṭhapetvā dve ti. Kaṅkhatī ti “aho vata passeyyan” ti patthanaṃ uppādeti. Vicikicchatī ti tato tato tāni vicinanto kicchati na sakkoti daṭṭhuṃ. Nādhimuccatī ti tāya vicikicchāya sanniṭṭhānaṃ na gacchati. Na sampasīdatī ti tato “paripuṇṇalakkhaṇo ayan” ti bhagavati pasādaṃ nāpajjati. Kaṅkhāya vā dubbalā vimati vuttā, vicikicchāya majjhimā, anadhimuccanatāya balavatī, asampasādena tehi tīhi dhammehi cittassa kālussiyabhāvo. Kosohite ti vatthikosena paṭicchanne. Vatthaguyhe ti aṅgajāte. Bhagavato hi vāraṇasseva kosohitavatthaguyhaṃ suvaṇṇavaṇṇaṃ padumagabbhasamānaṃ, taṃ so vatthapaṭicchannattā, antomukhagatāya ca jivhāya pahūtabhāvaṃ asallakkhento tesu dvīsu lakkhaṇesu kaṅkhī ahosi vicikicchī.

Atha kho bhagavā ti atha bhagavā cintesi – “sacāhaṃ imassa etāni dve lakkhaṇāni na dassessāmi, nikkaṅkho na bhavissati. Etassa kaṅkhāya sati ācariyopissa nikkaṅkho na bhavissati, atha maṃ dassanāya na āgamissati, anāgato dhammaṃ na sossati, dhammaṃ asuṇanto tīṇi sāmaññaphalāni na sacchikarissati. Etasmiṃ pana nikkaṅkhe ācariyopissa nikkaṅkho maṃ upasaṅkamitvā dhammaṃ sutvā tīṇi sāmaññaphalāni sacchikarissati. Etadatthaṃyeva ca mayā pāramiyo pūritā. Dassessāmissa tāni lakkhaṇānī”ti.

Tathārūpaṃ iddhābhisaṅkhāramakāsi. Kathaṃrūpaṃ? Kimettha aññena vattabbaṃ? Vuttametaṃ nāgasenatthereneva milindaraññā puṭṭhena –

Āha ca dukkaraṃ, bhante nāgasena, Bhagavatā katanti. Kiṃ mahārājāti? Mahājanena hirikaraṇokāsaṃ brahmāyubrāhmaṇassa ca antevāsiuttarassa ca bāvariyassa antevāsīnaṃ soḷasabrāhmaṇānañca selassa ca brāhmaṇassa antevāsīnaṃ tisatamāṇavānañca dassesi, bhanteti. Na, mahārāja, bhagavā guyhaṃ dasseti, chāyaṃ bhagavā dasseti, iddhiyā abhisaṅkharitvā nivāsananivatthaṃ kāyabandhanabaddhaṃ cīvarapārutaṃ chāyārūpakamattaṃ dassesi mahārājāti. Chāyaṃ diṭṭhe sati diṭṭhoyeva. Nanu, bhanteti? Tiṭṭhatetaṃ, mahārāja, hadayarūpaṃ disvā bujjhanakasatto bhaveyya, hadayamaṃsaṃ nīharitvā dasseyya sammāsambuddhoti. Kallosi, bhante nāgasenāti.

Ninnāmetvā ti nīharitvā. Anumasī ti kathinasūciṃ viya katvā anumajji. Tathā karaṇena cettha mudubhāvo, kaṇṇasotānumasanena dīghabhāvo, nāsikasotānumasanena tanubhāvo, nalāṭacchādanena puthulabhāvo pakāsitoti veditabbo. Ubhopi kaṇṇasotānī tiādīsu cettha buddhānaṃ kaṇṇasotesu malaṃ vā jallikā vā natthi, dhovitvā ṭhapitarajatapanāḷikā viya honti, tathā nāsikasotesu, tānipi hi suparikammakatakañcanapanāḷikā viya ca maṇipanāḷikā viya ca honti. Tasmā jivhaṃ nīharitvā kathinasūciṃ viya katvā mukhapariyante upasaṃharanto dakkhiṇakaṇṇasotaṃ pavesetvā tato nīharitvā vāmakaṇṇasotaṃ pavesesi, tato nīharitvā dakkhiṇanāsikasotaṃ pavesetvā tato nīharitvā vāmanāsikasotaṃ pavesesi, tato nīharitvā puthulabhāvaṃ dassento rattavalāhakena aḍḍhacandaṃ viya ca suvaṇṇapattaṃ viya ca rattakambalapaṭalena vijjujotasadisāya jivhāya kevalakappaṃ nalāṭamaṇḍalaṃ paṭicchādesi.

Yaṃnūnāhan ti kasmā cintesi? Ahañhi mahāpurisalakkhaṇāni samannesitvā gato “diṭṭhāni te, tāta, mahāpurisalakkhaṇānī”ti ācariyena pucchito “āma, ācariyā”ti vattuṃ sakkhissāmi. Sace pana maṃ “kiriyākaraṇamassa kīdisan” ti pucchissati, taṃ vattuṃ na sakkhissāmi, na jānāmīti vutte pana ācariyo kujjhissati “nanu tvaṃ mayā sabbampetaṃ jānanatthāya pesito, kasmā ajānitvā āgatosī”ti, tasmā yannūnāhanti cintetvā anubandhi. Bhagavā nhānaṭṭhānaṃ mukhadhovanaṭṭhānaṃ sarīrapaṭijagganaṭṭhānaṃ rājarājamahāmattādīnaṃ orodhehi saddhiṃ parivāretvā nisinnaṭṭhānanti imāni cattāri ṭhānāni ṭhapetvā sesaṭṭhānesu antamaso ekagandhakuṭiyampi okāsamakāsi.

Gacchante gacchante kāle – “ayaṃ kira brahmāyubrāhmaṇassa māṇavo uttaro nāma ‘buddho vā no vā’ti tathāgatassa buddhabhāvaṃ vīmaṃsanto carati, buddhavīmaṃsako nāmāyan” ti pākaṭo jāto. Yamhi yamhi ṭhāne buddhā vasanti, pañca kiccāni katāneva honti, tāni heṭṭhā dassitāneva. Tattha pacchābhattaṃ alaṅkatadhammāsane nisīditvā dantakhacitaṃ cittabījaniṃ gahetvā mahājanassa dhammaṃ desente bhagavati uttaropi avidūre nisīdati. Dhammassavanapariyosāne saddhā manussā svātanāya bhagavantaṃ nimantetvā māṇavampi upasaṅkamitvā evaṃ vadanti – “tāta, amhehi bhagavā nimantito, tvampi Bhagavatā saddhiṃ āgantvā amhākaṃ gehe bhattaṃ gaṇheyyāsī”ti. Punadivase tathāgato bhikkhusaṅghaparivuto gāmaṃ pavisati, uttaropi padavāre padavāre pariggaṇhanto padānupadiko anubandhati. Kulagehaṃ paviṭṭhakāle dakkhiṇodakaggahaṇaṃ ādiṃ katvā sabbaṃ olokento nisīdati. Bhattakiccāvasāne tathāgatassa pattaṃ bhūmiyaṃ ṭhapetvā nisinnakāle māṇavakassa pātarāsabhattaṃ sajjenti. So ekamante nisinno bhuñjitvā puna āgantvā satthu santike ṭhatvā bhattānumodanaṃ sutvā Bhagavatā saddhiṃyeva vihāraṃ gacchati.

Tattha bhagavā bhikkhūnaṃ bhattakiccapariyosānaṃ āgamento gandhamaṇḍalamāḷe nisīdati. Bhikkhūhi bhattakiccaṃ katvā pattacīvaraṃ paṭisāmetvā āgamma vanditvā kāle ārocite bhagavā gandhakuṭiṃ pavisati, māṇavopi Bhagavatā saddhiṃyeva gacchati. Bhagavā parivāretvā āgataṃ bhikkhusaṅghaṃ gandhakuṭippamukhe ṭhito ovaditvā uyyojetvā gandhakuṭiṃ pavisati, māṇavopi pavisati. Bhagavā khuddakamañce appamattakaṃ kālaṃ nisīdati, māṇavopi avidūre olokento nisīdati. Bhagavā muhuttaṃ nisīditvā sīsokkamanaṃ dasseti, – “bhoto gotamassa vihāravelā bhavissatī”ti māṇavo gandhakuṭidvāraṃ pidahanto nikkhamitvā ekamantaṃ nisīdati. Manussā purebhattaṃ dānaṃ datvā bhuttapātarāsā samādinnauposathaṅgā suddhuttarāsaṅgā mālāgandhādihatthā dhammaṃ suṇissāmāti vihāraṃ āgacchanti, cakkavattino khandhāvāraṭṭhānaṃ viya hoti.

Bhagavā muhuttaṃ sīhaseyyaṃ kappetvā vuṭṭhāya pubbabhāgena paricchinditvā samāpattiṃ samāpajjati. Samāpattito vuṭṭhāya mahājanassa āgatabhāvaṃ ñatvā gandhakuṭito nikkhamma mahājanaparivuto gandhamaṇḍalamāḷaṃ gantvā paññattavarabuddhāsanagato parisāya dhammaṃ deseti. Māṇavopi avidūre nisīditvā – “kiṃ nu kho samaṇo gotamo gehassitavasena parisaṃ ussādento vā apasādento vā dhammaṃ deseti, udāhu no”ti akkharakkharaṃ padaṃ padaṃ pariggaṇhāti. Bhagavā tathāvidhaṃ kathaṃ akathetvāva kālaṃ ñatvā desanaṃ niṭṭhāpesi. Māṇavo iminā niyāmena pariggaṇhanto satta māse ekato vicaritvā bhagavato kāyadvārādīsu aṇumattampi avakkhalitaṃ na addasa. Anacchariyañcetaṃ, yaṃ buddhabhūtassa manussabhūto māṇavo na passeyya, yassa bodhisattabhūtassa chabbassāni padhānabhūmiyaṃ amanussabhūto māro devaputto gehassitavitakkamattampi adisvā buddhabhūtaṃ ekasaṃvaccharaṃ anubandhitvā kiñci apassanto –

“Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;
Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato”ti. (su. ni. 448)

Ādigāthāyo vatvā pakkāmi. Tato māṇavo cintesi – “ahaṃ bhavantaṃ gotamaṃ satta māse anubandhamāno kiñci vajjaṃ na passāmi. Sace panāhaṃ aññepi satta māse satta vā vassāni vassasataṃ vā vassasahassaṃ vā anubandheyyaṃ, nevassa vajjaṃ passeyyaṃ. Ācariyo kho panassa me mahallako, yogakkhemaṃ nāma na sakkā jānituṃ. Samaṇassa gotamassa sabhāvaguṇeneva buddhabhāvaṃ vatvā mayhaṃ ācariyassa ārocessāmī”ti bhagavantaṃ āpucchitvā bhikkhusaṅghaṃ vanditvā nikkhami.

Ācariyassa santikañca pana gantvā – “kacci, tāta uttara, taṃ bhavantaṃ gotamaṃ tathāsantaṃyeva saddo abbhuggato”ti pucchito, “ācariya, kiṃ vadesi? Cakkavāḷaṃ atisambādhaṃ, bhavaggaṃ atinīcaṃ, tassa hi, bhoto gotamassa ākāsaṃ viya apariyanto guṇagaṇo. Tathāsantaṃyeva, bho, taṃ bhavantaṃ gotaman” tiādīni vatvā yathādiṭṭhāni dvattiṃsamahāpurisalakkhaṇāni paṭipāṭiyā ācikkhitvā kiriyasamācāraṃ ācikkhi. Tena vuttaṃ – “atha kho uttaro māṇavo…pe… ediso ca ediso ca bhavaṃ gotamo tato ca bhiyyo”ti.

386

Tattha suppatiṭṭhitapādo ti yathā hi aññesaṃ bhūmiyaṃ pādaṃ ṭhapentānaṃ aggatalaṃ vā paṇhi vā passaṃ vā paṭhamaṃ phusati, vemajjhaṃ vā pana chiddaṃ hoti, ukkhipantānampi aggatalādīsu ekakoṭṭhāsova paṭhamaṃ uṭṭhahati, na evaṃ tassa. Tassa pana suvaṇṇapādukatalaṃ viya ekappahāreneva sakalaṃ pādatalaṃ bhūmiṃ phusati, bhūmito uṭṭhahati. Tasmā “suppatiṭṭhitapādo kho pana so bhavaṃ gotamo”ti vadati.

Tatridaṃ bhagavato suppatiṭṭhitapādatāya – sacepi hi bhagavā anekasataporisaṃ narakaṃ akkamissāmīti pādaṃ nīharati, tāvadeva ninnaṭṭhānaṃ vātapūritaṃ viya kammārabhastaṃ unnamitvā pathavīsamaṃ hoti, unnataṭṭhānampi anto pavisati. Dūre akkamissāmīti abhinīharantassa sineruppamāṇopi pabbato seditavettaṅkuro viya namitvā pādasamīpaṃ āgacchati. Tathā hissa yamakapāṭihāriyaṃ katvā yugandharapabbataṃ akkamissāmīti pāde abhinīharato pabbato namitvā pādasamīpaṃ āgato, so taṃ akkamitvā dutiyapādena tāvatiṃsabhavanaṃ akkami. Na hi cakkalakkhaṇena patiṭṭhātabbaṭṭhānaṃ visamaṃ bhavituṃ sakkoti. Khāṇu vā kaṇḍako vā sakkharakathalā vā uccārapassāvo vā kheḷasiṅghāṇikādīni vā purimatarāva apagacchanti, tattha tattheva ca pathaviṃ pavisanti. Tathāgatassa hi sīlatejena paññātejena dhammatejena dasannaṃ pāramīnaṃ ānubhāvena ayaṃ mahāpathavī samā mudu pupphābhikiṇṇā hoti. Tatra tathāgato samaṃ pādaṃ nikkhipati, samaṃ uddharati, sabbāvantehi pādatalehi bhūmiṃ phusati.

Cakkānī ti dvīsu pādesu dve cakkāni. Tesaṃ arā ca nemi ca nābhi ca pāḷiyaṃ vuttāva. Sabbākāraparipūrānī ti iminā pana ayaṃ viseso veditabbo – tesaṃ kira cakkānaṃ pādatalassa majjhe nābhi dissati, nābhiparicchinnā vaṭṭalekhā dissati, nābhimukhaparikkhepapaṭṭo dissati, panāḷimukhaṃ dissati, arā dissanti, aresu vaṭṭalekhā dissanti, nemī dissanti, nemimaṇikā dissanti. Idaṃ tāva pāḷiāgatameva.

Sambahulavāro pana anāgato, so evaṃ daṭṭhabbo – satti siri vaccho nandi sovattiko vaṭaṃsako vaḍḍhamānakaṃ macchayugalaṃ bhaddapīṭhaṃ aṅkusaṃ tomaro pāsādo toraṇaṃ setacchattaṃ khaggo tālavaṇṭaṃ morahatthako vāḷabījanī uṇhīsaṃ patto maṇi kusumadāmaṃ nīluppalaṃ rattuppalaṃ setuppalaṃ padumaṃ puṇḍarīkaṃ puṇṇaghaṭo puṇṇapāti samuddo cakkavāḷo himavā sineru candimasūriyā nakkhattāni cattāro mahādīpā dveparittadīpasahassāni, antamaso cakkavattirañño parisaṃ upādāya sabbo cakkalakkhaṇasseva parivāro.

Āyatapaṇhī ti dīghapaṇhi, paripuṇṇapaṇhīti attho. Yathā hi aññesaṃ aggapādo dīgho hoti, paṇhimatthake jaṅghā patiṭṭhāti, paṇhi tacchetvā ṭhapitā viya hoti, na evaṃ tathāgatassa. Tathāgatassa pana catūsu koṭṭhāsesu dve koṭṭhāsā aggapādo hoti, tatiye koṭṭhāse jaṅghā patiṭṭhāti, catutthe koṭṭhāse āraggena vaṭṭetvā ṭhapitā viya rattakambale geṇḍukasadisā paṇhi hoti.

Dīghaṅgulī ti yathā aññesaṃ kāci aṅguli dīghā hoti, kāci rassā, na evaṃ tathāgatassa. Tathāgatassa pana makkaṭasseva dīghahatthapādaṅguliyo mūle thūlā anupubbena gantvā agge tanukā niyyāsatelena madditvā vaṭṭitaharitālavaṭṭisadisā honti. Tena vuttaṃ “dīghaṅgulī”ti.

Mudutalunahatthapādo ti sappimaṇḍe osādetvā ṭhapitaṃ satavāravihatakappāsapaṭalaṃ viya mudū, jātamattakumārassa viya ca niccakālaṃ talunā ca hatthapādā assāti mudutalunahatthapādo.

Jālahatthapādo ti na cammena paṭibaddhaaṅgulantaro. Ediso hi phaṇahatthako purisadosena upahato pabbajjampi na labhati. Tathāgatassa pana catasso hatthaṅguliyo pañcapi pādaṅguliyo ekappamāṇā honti, tāsaṃ ekappamāṇattāya yavalakkhaṇaṃ aññamaññaṃ paṭivijjhitvā tiṭṭhati. Ath’assa hatthapādā kusalena vaḍḍhakinā yojitajālavātapānasadisā honti. Tena vuttaṃ “jālahatthapādo”ti.

Uddhaṃ patiṭṭhitagopphakattā ussaṅkhā pādā assāti ussaṅkhapādo. Aññesañhi piṭṭhipāde gopphakā honti. Tena tesaṃ pādā āṇibaddhā viya thaddhā honti, na yathāsukhaṃ parivattanti, gacchantānaṃ pādatalāni na dissanti. Tathāgatassa pana abhiruhitvā upari gopphakā patiṭṭhahanti. Tenassa nābhito paṭṭhāya uparimakāyo nāvāya ṭhapitasuvaṇṇapaṭimā viya niccalo hoti, adhokāyova iñjati. Sukhena pādā parivattanti. Puratopi pacchatopi ubhayapassesupi ṭhatvā passantānaṃ pādatalāni paññāyanti, na hatthīnaṃ viya pacchatoyeva.

Eṇijaṅgho ti eṇimigasadisajaṅgho maṃsussadena paripuṇṇajaṅgho, na ekato baddhapiṇḍikamaṃso, samantato samasaṇṭhitena maṃsena parikkhittāhi suvaṭṭitāhi sāligabbhasadisāhi jaṅghāhi samannāgatoti attho.

Anonamanto ti anamanto. Etenassa akhujjaavāmanabhāvo dīpito. Avasesajanā hi khujjā vā honti vāmanā vā, khujjānaṃ uparimakāyo aparipuṇṇo hoti, vāmanānaṃ heṭṭhimakāyo. Te aparipuṇṇakāyattā na sakkonti anonamantā jaṇṇukāni parimajjituṃ. Tathāgato pana paripuṇṇaubhayakāyattā sakkoti.

Usabhavāraṇādīnaṃ viya suvaṇṇapadumakaṇṇikasadise kose ohitaṃ paṭicchannaṃ vatthaguyhaṃ assāti kosohitavatthaguyho. Vatthaguyhan ti vatthena gūhitabbaṃ aṅgajātaṃ vuccati.

Suvaṇṇavaṇṇo ti jātihiṅgulakena majjitvā dīpidāṭhāya ghaṃsitvā gerukaparikammaṃ katvā ṭhapitaghanasuvaṇṇarūpakasadisoti attho. Etenassa ghanasiniddhasaṇhasarīrataṃ dassetvā chavivaṇṇadassanatthaṃ kañcanasannibhattaco ti vuttaṃ, purimassa vā vevacanameva etaṃ.

Rajojallan ti rajo vā malaṃ vā. Na upalimpatī ti na laggati, padumapalāsato udakabindu viya vivaṭṭati. Hatthadhovanapādadhovanādīni pana utuggahaṇatthāya ceva dāyakānaṃ puññaphalatthāya ca buddhā karonti, vattasīsenāpi ca karontiyeva. Senāsanaṃ pavisantena hi bhikkhunā pāde dhovitvā pavisitabbanti vuttametaṃ.

Uddhaggalomo ti āvaṭṭapariyosāne uddhaggāni hutvā mukhasobhaṃ ullokayamānāni viya ṭhitāni lomāni assāti uddhaggalomo.

Brahmujugatto ti brahmā viya ujugatto, ujumeva uggatadīghasarīro. Yebhuyyena hi sattā khandhe kaṭiyaṃ jāṇūsūti tīsu ṭhānesu namanti. Te kaṭiyaṃ namantā pacchato namanti, itaresu dvīsu ṭhānesu purato. Dīghasarīrā paneke passavaṅkā honti, eke mukhaṃ unnāmetvā nakkhattāni gaṇayantā viya caranti, eke appamaṃsalohitā sūlasadisā honti, pavedhamānā gacchanti. Tathāgato pana ujumeva uggantvā dīghappamāṇo devanagare ussitasuvaṇṇatoraṇaṃ viya hoti.

Sattussado ti dve hatthapiṭṭhiyo dve pādapiṭṭhiyo dve aṃsakūṭāni khandhoti imesu sattasu ṭhānesu paripuṇṇamaṃsussado assāti sattussado. Aññesaṃ pana hatthapādapiṭṭhīsu nhārujālā paññāyanti, aṃsakūṭakhandhesu aṭṭhikoṭiyo, te manussapetā viya khāyanti, na tathāgato. Tathāgato pana sattasu ṭhānesu paripuṇṇamaṃsussadattā nigūḷhanhārujālehi hatthapiṭṭhādīhi vaṭṭetvā ṭhapitasuvaṇṇavaṇṇāliṅgasadisena khandhena silārūpakaṃ viya cittakammarūpakaṃ viya ca khāyati.

Sīhassa pubbaddhaṃ viya kāyo assāti sīhapubbaddhakāyo. Sīhassa hi puratthimakāyova paripuṇṇo hoti, pacchimakāyo aparipuṇṇo. Tathāgatassa pana sīhassa pubbaddhakāyova sabbo kāyo paripuṇṇo. Sopi sīhasseva na tattha tattha vinatunnatādivasena dussaṇṭhitavisaṇṭhito, dīghayuttaṭhāne pana dīgho, rassakisathūlaanuvaṭṭitayuttaṭṭhānesu tathāvidhova hoti. Vuttañhetaṃ –

“Manāpiye ca kho, bhikkhave, kammavipāke paccupaṭṭhite yehi aṅgehi dīghehi sobhati, tāni aṅgāni dīghāni saṇṭhahanti. Yehi aṅgehi rassehi sobhati, tāni aṅgāni rassāni saṇṭhahanti. Yehi aṅgehi thūlehi sobhati, tāni aṅgāni thūlāni saṇṭhahanti. Yehi aṅgehi kisehi sobhati, tāni aṅgāni kisāni saṇṭhahanti. Yehi aṅgehi vaṭṭehi sobhati, tāni aṅgāni vaṭṭāni saṇṭhahantī”ti.

Iti nānācittena puññacittena cittito dasahi pāramīhi sajjito tathāgatassa attabhāvo, tassa loke sabbasippino vā iddhimanto vā paṭirūpakampi kātuṃ na sakkonti.

Citantaraṃso ti antaraṃsaṃ vuccati dvinnaṃ koṭṭānamantaraṃ, taṃ citaṃ paripuṇṇamassāti citantaraṃso. Aññesañhi taṃ ṭhānaṃ ninnaṃ hoti, dve piṭṭhikoṭṭā pāṭiyekkaṃ paññāyanti. Tathāgatassa pana kaṭito paṭṭhāya maṃsapaṭalaṃ yāva khandhā uggamma samussitasuvaṇṇaphalakaṃ viya piṭṭhiṃ chādetvā patiṭṭhitaṃ.

Nigrodhaparimaṇḍalo ti nigrodho viya parimaṇḍalo. Yathā paṇṇāsahatthatāya vā satahatthatāya vā samakkhandhasākho nigrodho dīghatopi vitthāratopi ekappamāṇova hoti, evaṃ kāyatopi byāmatopi ekappamāṇo. Yathā aññesaṃ kāyo vā dīgho hoti byāmo vā, na evaṃ visamappamāṇoti attho. Teneva “yāvatakvassa kāyo”tiādi vuttaṃ. Tattha yāvatako assāti yāvatakvassa.

Samavaṭṭakkhandho ti samavaṭṭitakkhandho. Yathā eke koñcā viya bakā viya varāhā viya ca dīghagalā vaṅkagalā puthulagalā ca honti, kathanakāle sirājālaṃ paññāyati, mando saro nikkhamati, na evaṃ tassa. Tathāgatassa pana suvaṭṭitasuvaṇṇāliṅgasadiso khandho hoti, kathanakāle sirājālaṃ na paññāyati, meghassa viya gajjato saro mahā hoti.

Rasaggasaggī ti ettha rasaṃ gasantīti rasaggasā, rasaharaṇīnametaṃ adhivacanaṃ, tā aggā assāti rasaggasaggī. Tathāgatassa hi satta rasaharaṇisahassāni uddhaggāni hutvā gīvāyameva paṭimukkāni. Tilaphalamattopi āhāro jivhagge ṭhapito sabbaṃ kāyaṃ anupharati, teneva mahāpadhānaṃ padahantassa ekataṇḍulādīhipi kāḷāyayūsapasatenāpi kāyassa yāpanaṃ ahosi. Aññesaṃ pana tathā abhāvā na sakalakāyaṃ ojā pharati, tena te bahvābādhā honti. Idaṃ lakkhaṇaṃ appābādhatāsaṅkhātassa nissandaphalassa vasena pākaṭaṃ hoti.

Sīhasseva hanu assāti sīhahanu. Tattha sīhassa heṭṭhimahanumeva paripuṇṇaṃ hoti, na uparimaṃ. Tathāgatassa pana sīhassa heṭṭhimaṃ viya dvepi paripuṇṇāni dvādasiyaṃ pakkhassa candasadisāni honti.

Cattālīsadanto tiādīsu uparimahanuke patiṭṭhitā vīsati, heṭṭhime vīsatīti cattālīsa dantā assāti cattālīsadanto. Aññesañhi paripuṇṇadantānampi dvattiṃsa dantā honti, tathāgatassa cattālīsaṃ.

Aññesañca keci dantā uccā keci nīcāti visamā honti, tathāgatassa pana ayapaṭṭachinnasaṅkhapaṭalaṃ viya samā.

Aññesaṃ kumbhīlānaṃ viya dantā viraḷā honti, macchamaṃsādīni khādantānaṃ dantantaraṃ pūrati. Tathāgatassa pana kanakalatāya samussāpitavajirapanti viya aviraḷā tulikāya dassitaparicchedā viya dantā honti.

Susukkadāṭho ti aññesañca pūtidantā uṭṭhahanti, tena kāci dāṭhā kāḷāpi vivaṇṇāpi honti. Tathāgato susukkadāṭho osadhitārakampi atikkamma virocamānāya pabhāya samannāgatadāṭho, tena vuttaṃ “susukkadāṭho”ti.

Pahūtajivho ti aññesaṃ jivhā thūlāpi hoti kisāpi rassāpi thaddhāpi visamāpi, tathāgatassa pana mudu dīghā puthulā vaṇṇasampannā hoti. So taṃ lakkhaṇaṃ pariyesituṃ āgatānaṃ kaṅkhāvinodanatthaṃ mudukattā taṃ jivhaṃ kathinasūciṃ viya vaṭṭetvā ubho nāsikasotāni parāmasati, dīghattā ubho kaṇṇasotāni parāmasati, puthulattā kesantapariyosānaṃ kevalampi nalāṭaṃ paṭicchādeti. Evaṃ tassā mududīghaputhulabhāvaṃ pakāsento kaṅkhaṃ vinodeti. Evaṃ tilakkhaṇasampannaṃ jivhaṃ sandhāya “pahūtajivho”ti vuttaṃ.

Brahmassaro ti aññe chinnassarāpi bhinnassarāpi kākassarāpi honti, tathāgato pana mahābrahmuno sarasadisena sarena samannāgato. Mahābrahmuno hi pittasemhehi apalibuddhattā saro visuddho hoti. Tathāgatenāpi katakammaṃ vatthuṃ sodheti, vatthussa suddhattā nābhito paṭṭhāya samuṭṭhahanto saro visuddho aṭṭhaṅgasamannāgatova samuṭṭhāti. Karaviko viya bhaṇatīti karavikabhāṇī, mattakaravikarutamañjughosoti attho.

Tatridaṃ karavikarutassa mañjutāya – karavikasakuṇe kira madhurarasaṃ ambapakkaṃ mukhatuṇḍakena paharitvā paggharitaṃ rasaṃ sāyitvā pakkhena tālaṃ datvā vikūjamāne catuppadādīni mattāni viya laḷituṃ ārabhanti. Gocarappasutāpi catuppadā mukhagatānipi tiṇāni chaḍḍetvā taṃ saddaṃ suṇanti, vāḷamigā khuddakamige anubandhamānā ukkhittapādaṃ anukkhipitvāva tiṭṭhanti, anubaddhamigāpi maraṇabhayaṃ hitvāpi tiṭṭhanti, ākāse pakkhandapakkhinopi pakkhe pasāretvā tiṭṭhanti, udake macchāpi kaṇṇapaṭalaṃ apphoṭentā taṃ saddaṃ suṇamānāva tiṭṭhanti. Evaṃ mañjurutā karavikā.

Asandhimittāpi dhammāsokassa devī – “atthi nu kho, bhante, buddhasaddena sadiso kassaci saddo”ti saṅghaṃ pucchi. Atthi karavikasakuṇassāti. Kuhiṃ, bhante, sakuṇāti? Himavanteti. Sā rājānaṃ āha, – “deva, karavikasakuṇaṃ daṭṭhukāmā”ti. Rājā “imasmiṃ pañjare nisīditvā karaviko āgacchatū”ti suvaṇṇapañjaraṃ vissajjesi. Pañjaro gantvā ekassa karavikassa purato aṭṭhāsi. So “rājāṇāya āgato pañjaro, na sakkā agantun” ti tattha nisīdi. Pañjaro āgantvā rañño puratova aṭṭhāsi. Karavikaṃ saddaṃ kārāpetuṃ na sakkonti. Atha rājā “kathaṃ bhaṇe ime saddaṃ karontī”ti āha? Ñātake disvā devāti. Atha naṃ rājā ādāsehi parikkhipāpesi. So attanova chāyaṃ disvā “ñātakā me āgatā”ti maññamāno pakkhena tāḷaṃ datvā mañjussarena maṇivaṃsaṃ dhamamāno viya viravi. Sakalanagare manussā mattā viya laḷiṃsu. Asandhimittā cintesi – “imassa tāva tiracchānassa evaṃ madhuro saddo, kīdiso nu kho sabbaññutaññāṇasirippattassa bhagavato ahosī”ti pītiṃ uppādetvā taṃ pītiṃ avijahitvā sattahi jaṅghasatehi saddhiṃ sotāpattiphale patiṭṭhāsi. Evaṃ madhuro karavikasaddo. Tato satabhāgena sahassabhāgena ca madhurataro tathāgatassa saddo, loke pana karavikato aññassa madhurarassa abhāvato “karavikabhāṇī”ti vuttaṃ.

Abhinīlanetto ti na sakalanīlanettova, nīlayuttaṭṭhāne panassa umāpupphasadisena ativisuddhena nīlavaṇṇena samannāgatāni akkhīni honti. Pītayuttaṭṭhāne kaṇikārapupphasadisena pītavaṇṇena, lohitayuttaṭṭhāne bandhujīvakapupphasadisena lohitavaṇṇena, setayuttaṭṭhāne osadhitārakasadisena setavaṇṇena, kāḷayuttaṭṭhāne addāriṭṭhakasadisena kāḷavaṇṇena samannāgatāni suvaṇṇavimāne ugghāṭitamaṇisīhapañjarasadisāni khāyanti.

Gopakhumo ti ettha pakhuman ti sakalaṃ cakkhubhaṇḍaṃ adhippetaṃ. Taṃ kāḷavacchakassa bahaladhātukaṃ hoti, rattavacchakassa vippasannaṃ, taṃmuhuttajātarattavacchasadisacakkhubhaṇḍoti attho. Aññesañhi akkhibhaṇḍā aparipuṇṇā honti, hatthimūsikakākādīnaṃ akkhisadisehi viniggatehi gambhīrehipi akkhīhi samannāgatā honti. Tathāgatassa pana dhovitvā majjitvā ṭhapitamaṇiguḷikā viya mudusiniddhanīlasukhumapakhumācitāni akkhīni.

Uṇṇā ti uṇṇalomaṃ. Bhamukantare ti dvinnaṃ bhamukānaṃ vemajjhe nāsikamatthakeyeva jātā. Uggantvā pana nalāṭamajjhajātā. Odātā ti parisuddhā osadhitārakavaṇṇā. Mudū ti sappimaṇḍe osādetvā ṭhapitasatavāravihatakappāsapaṭalasadisā. Tūlasannibhā ti simbalitūlalatātūlasamānā, ayamassā odātatāya upamā. Sā pan’esā koṭiyaṃ gahetvā ākaḍḍhiyamānā upaḍḍhabāhuppamāṇā hoti, vissaṭṭhā dakkhiṇāvaṭṭavasena āvaṭṭitvā uddhaggā hutvā santiṭṭhati, suvaṇṇaphalakamajjhe ṭhapitarajatapupphuḷakā viya suvaṇṇaghaṭato nikkhamamānā khīradhārā viya aruṇappabhārañjite gamanatale osadhitārakā viya ca atimanoharāya siriyā virocati.

Uṇhīsasīso ti idaṃ paripuṇṇanalāṭatañceva paripuṇṇasīsatañcāti dve atthavase paṭicca vuttaṃ. Tathāgatassa hi dakkhiṇakaṇṇacūḷikato paṭṭhāya maṃsapaṭalaṃ uṭṭhahitvā sakalaṃ nalāṭaṃ chādayamānaṃ pūrayamānaṃ gantvā vāmakaṇṇacūḷikāya patiṭṭhitaṃ, rañño baddhauṇhīsapaṭṭo viya virocati. Pacchimabhavikabodhisattānaṃ kira imaṃ lakkhaṇaṃ viditvā rājūnaṃ uṇhīsapaṭṭaṃ akaṃsu, ayaṃ tāva eko attho. Aññe pana janā aparipuṇṇasīsā honti, keci kappasīsā, keci phalasīsā, keci aṭṭhisīsā, keci tumbasīsā, keci pabbhārasīsā. Tathāgatassa pana āraggena vaṭṭetvā ṭhapitaṃ viya suparipuṇṇaṃ udakapupphuḷasadisaṃ sīsaṃ hoti. Tattha purimanayena uṇhīsaveṭhitasīso viyāti uṇhīsasīso. Dutiyanayena uṇhīsaṃ viya sabbattha parimaṇḍalasīsoti uṇhīsasīso.

Imāni pana mahāpurisalakkhaṇāni kammaṃ kammasarikkhakaṃ lakkhaṇaṃ lakkhaṇānisaṃsanti ime cattāro koṭṭhāse ekekasmiṃ lakkhaṇe dassetvā kathitāni sukathitāni honti. Tasmā Bhagavatā lakkhaṇasutte (dī. ni. 3.200-202) vuttāni imāni kammādīni dassetvā kathetabbāni. Suttavasena vinicchituṃ asakkontena sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya tass’eva suttassa vaṇṇanāya vuttanayena gahetabbāni.

Imehi kho, bho, so bhavaṃ gotamo ti, bho ācariya, imehi dvattiṃsamahāpurisalakkhaṇehi so bhavaṃ gotamo samannāgato devanagare samussitaratanavicittaṃ suvaṇṇatoraṇaṃ viya yojanasatubbedho sabbapāliphullo pāricchattako viya selantaramhi supupphitasālarukkho viya tārāgaṇapaṭimaṇḍitagaganatalamiva ca attano sirivibhavena lokaṃ ālokaṃ kurumāno viya caratīti imatthampi dīpetvā kiriyācāraṃ ācikkhituṃ gacchanto kho panā tiādimāha.

387

Dakkhiṇenā ti buddhānañhi ṭhatvā vā nisīditvā vā nipajjitvā vā gamanaṃ abhinīharantānaṃ dakkhiṇapādova purato hoti. Satatapāṭihāriyaṃ kiretaṃ. Nātidūre pādaṃ uddharatī ti taṃ dakkhiṇapādaṃ na atidūre ṭhapessāmīti uddharati. Atidūrañhi abhihariyamāne dakkhiṇapādena vāmapādo ākaḍḍhiyamāno gaccheyya, dakkhiṇapādopi dūraṃ gantuṃ na sakkuṇeyya, āsanneyeva patiṭṭhaheyya, evaṃ sati padavicchedo nāma hoti. Dakkhiṇapāde pana pamāṇeneva uddhate vāmapādopi pamāṇeneva uddhariyati, pamāṇena uddhato patiṭṭhahantopi pamāṇeyeva patiṭṭhāti. Evamanena tathāgatassa dakkhiṇapādakiccaṃ vāmapādena niyamitaṃ, vāmapādakiccaṃ dakkhiṇapādena niyamitanti veditabbaṃ.

Nātisīghan ti divā vihārabhattatthāya gacchanto bhikkhu viya na atisīghaṃ gacchati. Nātisaṇikan ti yathā pacchato āgacchanto okāsaṃ na labhati, evaṃ na atisaṇikaṃ gacchati. Adduvena adduvan ti jaṇṇukena jaṇṇukaṃ, na satthiṃ unnāmetī ti gambhīre udake gacchanto viya na ūruṃ unnāmeti. Na onāmetī ti rukkhasākhāchedanadaṇḍaṅkusapādo viya na pacchato osakkāpeti. Na sannāmetī ti obaddhānābaddhaṭṭhānehi pādaṃ koṭṭento viya na thaddhaṃ karoti. Na vināmetī ti yantarūpakaṃ kīḷāpento viya na ito cito ca cāleti. Adharakāyovā ti heṭṭhimakāyova iñjati, uparimakāyo nāvāya ṭhapitasuvaṇṇapaṭimā viya niccalo hoti. Dūre ṭhatvā olokento hi buddhānaṃ ṭhitabhāvaṃ vā gamanabhāvaṃ vā na jānāti. Kāyabalenā ti bāhā khipanto sarīrato sedehi muccantehi na kāyabalena gacchati. Sabbakāyenevā ti gīvaṃ aparivattetvā rāhulovāde vuttanāgāpalokitavaseneva apaloketi.

Na uddhan tiādīsu nakkhattāni gaṇento viya na uddhaṃ ulloketi, naṭṭhaṃ kākaṇikaṃ vā māsakaṃ vā pariyesanto viya na adho oloketi, na hatthiassādayo passanto viya ito cito ca vipekkhamāno gacchati. Yugamattan ti navavidatthimatte cakkhūni ṭhapetvā gacchanto yugamattaṃ pekkhati nāma, bhagavāpi yuge yutto sudantaājānīyo viya ettakaṃ passanto gacchati. Tato cassa uttarī ti yugamattato paraṃ na passatīti na vattabbo. Na hi kuṭṭaṃ vā kavāṭaṃ vā gaccho vā latā vā āvarituṃ sakkoti, atha khvassa anāvaraṇañāṇassa anekāni cakkavāḷasahassāni ekaṅgaṇāneva honti. Antaragharan ti heṭṭhā mahāsakuludāyisutte indakhīlato paṭṭhāya antaragharaṃ, idha gharaummārato paṭṭhāya veditabbaṃ. Na kāyan tiādi pakatiiriyapatheneva pavisatīti dassanatthaṃ vuttaṃ. Daliddamanussānaṃ nīcagharakaṃ pavisantepi hi tathāgate chadanaṃ vā uggacchati, pathavī vā ogacchati, bhagavā pana pakatigamaneneva gacchati. Nātidūre ti atidūre parivattantena hi ekaṃ dve padavāre piṭṭhibhāgena gantvā nisīditabbaṃ hoti. Nāccāsanne ti accāsanne parivattantena ekaṃ dve padavāre purato gantvā nisīditabbaṃ hoti. Tasmā yasmiṃ padavāre ṭhitena purato vā pacchato vā agantvā nisīditabbaṃ hoti, tattha parivattati.

Pāṇinā ti kaṭivātābādhiko viya na āsanaṃ hatthehi gahetvā nisīdati. Pakkhipatī ti yo kiñci kammaṃ katvā kīḷanto ṭhitakova patati, yopi orimaṃ aṅgaṃ nissāya nisinno ghaṃsanto yāva pārimaṅgā gacchati, pārimaṅgaṃ vā nissāya nisinno tatheva yāva orimaṅgā āgacchati, sabbo so āsane kāyaṃ pakkhipati nāma. Bhagavā pana evaṃ akatvā āsanassa majjhe olambakaṃ dhārento viya tūlapicuṃ ṭhapento viya saṇikaṃ nisīdati. Hatthakukkuccan ti pattamukhavaṭṭiyaṃ udakabinduṭhapanaṃ makkhikabījaniyā paṇṇacchedanaphālanādi hatthena asaṃyatakaraṇaṃ. Pādakukkuccan ti pādena bhūmighaṃsanādi asaṃyatakaraṇaṃ.

Na chambhatī ti na bhāyati. Na kampatī ti na osīdati. Na vedhatī ti na calati. Na paritassatī ti bhayaparitassanāyapi taṇhāparitassanāyapi na paritassati. Ekacco hi dhammakathādīnaṃ atthāya āgantvā manussesu vanditvā ṭhitesu “sakkhissāmi nu kho tesaṃ cittaṃ gaṇhanto dhammaṃ vā kathetuṃ, pañhaṃ vā pucchito vissajjetuṃ, bhattānumodanaṃ vā kātun” ti bhayaparitassanāya paritassati. Ekacco “manāpā nu kho me yāgu āgacchissati, manāpaṃ antarakhajjakan” ti vā taṇhāparitassanāya paritassati. Tadubhayampi tassa natthīti na paritassati. Vivekāvaṭṭo ti viveke nibbāne āvaṭṭamānaso hutvā. Vivekavattotipi pāṭho, vivekavattayutto hutvāti attho. Vivekavattaṃ nāma katabhattakiccassa bhikkhuno divāvihāre samathavipassanāvasena mūlakammaṭṭhānaṃ gahetvā pallaṅkaṃ ābhujitvā nisīdanaṃ. Evaṃ nisinnassa hi iriyāpatho upasanto hoti.

Na pattaṃ unnāmetī tiādīsu ekacco pattamukhavaṭṭiyā udakadānaṃ āharanto viya pattaṃ unnāmeti, eko pādapiṭṭhiyaṃ ṭhapento viya onāmeti, eko baddhaṃ katvā gaṇhāti, eko ito cito ca phandāpeti, evaṃ akatvā ubhohi hatthehi gahetvā īsakaṃ nāmetvā udakaṃ paṭiggaṇhātīti attho. Na samparivattakan ti parivattetvā paṭhamameva pattapiṭṭhiṃ na dhovati. Nātidūre ti yathā nisinnāsanato dūre patati, na evaṃ chaḍḍeti. Nāccāsanne ti pādamūleyeva na chaḍḍeti. Vicchaḍḍayamāno ti vikiranto, yathā paṭiggāhako temati, na evaṃ chaḍḍeti.

Nātithokan ti yathā ekacco pāpiccho appicchataṃ dassento muṭṭhimattameva gaṇhāti, na evaṃ. Atibahun ti yāpanamattato atirekaṃ. Byañjanamattāyā ti byañjanassa mattā nāma odanato catuttho bhāgo. Ekacco hi bhatte manāpe bhattaṃ bahuṃ gaṇhāti, byañjane manāpe byañjanaṃ bahuṃ. Satthā pana tathā na gaṇhāti. Na ca byañjanenā ti amanāpañhi byañjanaṃ ṭhapetvā bhattameva bhuñjanto, bhattaṃ vā ṭhapetvā byañjanameva khādanto byañjanena ālopaṃ atināmeti nāma. Satthā ekantarikaṃ byañjanaṃ gaṇhāti, bhattampi byañjanampi ekatova niṭṭhanti. Dvattikkhattun ti tathāgatassa hi puthujivhāya dantānaṃ upanītabhojanaṃ dvattikkhattuṃ dantehi phuṭṭhamattameva saṇhakaraṇīyapiṭṭhavilepanaṃ viya hoti, tasmā evamāha. Na mukhe avasiṭṭhā ti pokkharapatte patitaudakabindu viya vinivattitvā paragalameva yāti, tasmā avasiṭṭhā na hoti. Rasapaṭisaṃvedī ti madhuratittakadukādirasaṃ jānāti. Buddhānañhi antamaso pānīyepi dibbojā pakkhittāva hoti, tena nesaṃ sabbattheva raso pākaṭo hoti, rasagedho pana natthi.

Aṭṭhaṅgasamannāgatan ti “neva davāyā”ti vuttehi aṭṭhahi aṅgehi samannāgataṃ. Visuddhimagge panassa vinicchayo āgatoti sabbāsavasutte vuttametaṃ. Hatthesu dhotesū ti satthā kiṃ karoti? Paṭhamaṃ pattassa gahaṇaṭṭhānaṃ dhovati. Tattha pattaṃ gahetvā sukhumajālahatthaṃ pesetvā dve vāre sañcāreti. Ettāvatā pokkharapatte patitaudakaṃ viya vinivattitvā gacchati. Na ca anatthiko ti yathā ekacco pattaṃ ādhārake ṭhapetvā patte udakaṃ na puñchati, raje patante ajjhupekkhati, na evaṃ karoti. Na ca ativelānurakkhī ti yathā ekacco pamāṇātikkantaṃ ārakkhaṃ ṭhapeti, bhuñjitvā vā patte udakaṃ puñchitvā cīvarabhogantaraṃ pavesetvā pattaṃ udarena akkamitvā gaṇhāti, na evaṃ karoti.

Na ca anumodanassā ti yo hi bhuttamattova dārakesu bhattatthāya rodantesu chātajjhattesu manussesu bhuñjitvā anāgatesveva anumodanaṃ ārabhati, tato sabbakammāni chaḍḍetvā ekacce āgacchanti, ekacce anāgatāva honti, ayaṃ kālaṃ atināmeti. Yopi manussesu āgantvā anumodanatthāya vanditvā nisinnesu anumodanaṃ akatvāva “kathaṃ tissa, kathaṃ phussa, kathaṃ sumana, kathaṃ tisse, kathaṃ phusse, kathaṃ sumane, kaccittha arogā, sassaṃ sampannan” tiādiṃ pāṭiyekkaṃ kathaṃ samuṭṭhāpeti, ayaṃ anumodanassa kālaṃ atināmeti, manussānaṃ pana okāsaṃ ñatvā āyācitakāle karonto nātināmeti nāma, satthā tathā karoti.

Na taṃ bhattan ti kiṃ bhattaṃ nāmetaṃ uttaṇḍulaṃ atikilinnantiādīni vatvā na garahati. Na aññaṃ bhattan ti svātanāya vā punadivasāya vā bhattaṃ uppādessāmīti hi anumodanaṃ karonto aññaṃ bhattaṃ paṭikaṅkhati. Yo vā – “yāva mātugāmānaṃ bhattaṃ paccati, tāva anumodanaṃ karissāmi, atha me anumodanāvasāne attano pakkabhattatopi thokaṃ dassantī”ti anumodanaṃ vaḍḍheti, ayampi paṭikaṅkhati nāma. Satthā na evaṃ karoti. Na ca muccitukāmo ti ekacco hi paṭisaṃmuñcitvā gacchati, vegena anubandhitabbo hoti. Satthā pana na evaṃ gacchati, parisāya majjhe ṭhitova gacchati. Accukkaṭṭhan ti yo hi yāva hanukaṭṭhito ukkhipitvā pārupati, tassa accukkaṭṭhaṃ nāma hoti. Yo yāva gopphakā otāretvāva pārupati, tassa accukkaṭṭhaṃ hoti. Yopi ubhato ukkhipitvā udaraṃ vivaritvā yāti, tassapi accukkaṭṭhaṃ hoti. Yo ekaṃsaṃ katvā thanaṃ vivaritvā yāti, tassapi accukkaṭṭhaṃ. Satthā taṃ sabbaṃ na karoti.

Allīnan ti yathā aññesaṃ sedena tintaṃ allīyati, na evaṃ satthu. Apakaṭṭhan ti khalisāṭako viya kāyato muccitvāpi na tiṭṭhati. Vāto ti verambhavātopi uṭṭhahitvā cāletuṃ na sakkoti. Pādamaṇḍanānuyogan ti iṭṭhakāya ghaṃsanādīhi pādasobhānuyogaṃ. Pakkhāletvā ti pādeneva pādaṃ dhovitvā. So neva attabyābādhāyā tiādīni na pubbenivāsacetopariyañāṇānaṃ atthitāya vadati, iriyāpathasantataṃ pana disvā anumānena vadati. Dhamman ti pariyattidhammaṃ. Na ussādetī ti kiṃ mahāraṭṭhika, kiṃ mahākuṭumbikātiādīni vatvā gehassitavasena na ussādeti. Na apasādetī ti “kiṃ, upāsaka, kathaṃ te vihāramaggo ñāto? Kiṃ bhayena nāgacchasi? Na hi bhikkhū kiñci acchinditvā gaṇhanti, mā bhāyī”ti vā “kiṃ tuyhaṃ evaṃ macchariyajīvitaṃ nāmā”ti vā ādīni vatvā gehassitapemena na apasādeti.

Vissaṭṭho ti siniddho apalibuddho. Viññeyyo ti viññāpanīyo pākaṭo, vissaṭṭhattāyeva cesa viññeyyo hoti. Mañjū ti madhuro. Savanīyo ti sotasukho, madhurattāyeva cesa savanīyo hoti. Bindū ti sampiṇḍito. Avisārī ti avisaṭo, binduttāyeva cesa avisārī hoti. Gambhīro ti gambhīrasamuṭṭhito. Ninnādī ti ninnādavā, gambhīrattāyeva cesa ninnādī hoti. Yathāparisan ti cakkavāḷapariyantampi ekābaddhaparisaṃ viññāpeti. Bahiddhā ti aṅgulimattampi parisato bahiddhā na gacchati. Tasmā? So evarūpo madhurassaro akāraṇā mā nassīti. Iti bhagavato ghoso parisāya matthakeneva carati.

Avalokayamānā ti sirasmiṃ añjaliṃ ṭhapetvā bhagavantaṃ olokentāva paccosakkitvā dassanavijahanaṭṭhāne vanditvā gacchanti. Avijahitattā ti yo hi kathaṃ sutvā vuṭṭhito aññaṃ diṭṭhasutādikaṃ kathaṃ kathento gacchati, esa sabhāvena vijahati nāma. Yo pana sutadhammakathāya vaṇṇaṃ kathentova gacchati, ayaṃ na vijahati nāma, evaṃ avijahantabhāvena pakkamanti. Gacchantan ti rajjuyantavasena ratanasattubbedhaṃ suvaṇṇagghikaṃ viya gacchantaṃ. Addasāma ṭhitan ti samussitakañcanapabbataṃ viya ṭhitaṃ addasāma. Tato ca bhiyyo ti vitthāretvā guṇe kathetuṃ asakkonto avasese guṇe saṃkhipitvā kalāpaṃ viya suttakabaddhaṃ viya ca katvā vissajjento evamāha. Ayam ettha adhippāyo – mayā kathitaguṇehi akathitāva bahutarā. Mahāpathavimahāsamuddādayo viya hi tassa bhoto anantā appameyyā guṇā ākāsamiva vitthāritāti.

390

Appaṭisaṃvidito ti aviññātaāgamano. Pabbajite upasaṅkamantena hi cīvaraparikammādisamaye vā ekaṃ nivāsetvā sarīrabhañjanasamaye vā upasaṅkamitvā tatova paṭinivattitabbaṃ hoti, paṭisanthāramattampi na jāyati. Puretaraṃ pana okāse kārite divāṭṭhānaṃ sammajjitvā cīvaraṃ pārupitvā bhikkhu vivitte ṭhāne nisīdati, taṃ āgantvā passantā dassanenapi pasīdanti, paṭisanthāro jāyati, pañhabyākaraṇaṃ vā dhammakathā vā labbhati. Tasmā paṇḍitā okāsaṃ kārenti. So ca nesaṃ aññataro, tenassa etad ahosi. Jiṇṇo vuḍḍho ti attano uggatabhāvaṃ akathetvā kasmā evamāha? Buddhā nāma anuddayasampannā honti, mahallakabhāvaṃ ñatvā sīghaṃ okāsaṃ karissatīti evamāha.

391

Oramiya okāsamakāsī ti vegena uṭṭhāya dvidhā bhijjitvā okāsamakāsi.

Ye me ti ye mayā. Nārīsamānasavhayā ti nārīsamānanāmaṃ itthiliṅgaṃ, tena avhātabbāti nārīsamānasavhayā, itthiliṅgena vattabbāti vohārakusalatāya evaṃ vadati. Pahūtajivho ti puthulajivho. Ninnāmayetan ti nīhara etaṃ.

393

Kevalī ti sakalaguṇasampanno.

394

Paccabhāsī ti ekappahārena pucchite aṭṭha pañhe byākaronto patiabhāsi. Yo vedī ti yo vidati jānāti, yassa pubbenivāso pākaṭo. Saggāpāyañca passatī ti dibbacakkhuñāṇaṃ kathitaṃ. Jātikkhayaṃ patto ti arahattaṃ patto. Abhiññā vosito ti taṃ arahattaṃ abhijānitvā vosito vosānappatto. Munī ti arahattañāṇamoneyyena samannāgato.

Visuddhan ti paṇḍaraṃ. Muttaṃ rāgehī ti kilesarāgehi muttaṃ. Pahīnajātimaraṇo ti jātikkhayappattattā pahīnajātiko, jātipahāneneva pahīnamaraṇo. Brahmacariyassa kevalī ti yaṃ brahmacariyassa kevalī sakalabhāvo, tena samannāgato, sakalacatumaggabrahmacariyavāsoti attho. Pāragū sabbadhammānan ti sabbesaṃ lokiyalokuttaradhammānaṃ abhiññāya pāraṃ gato, sabbadhamme abhijānitvā ṭhitoti attho. Pāragū ti vā ettāvatā pariññāpāragū pañcannaṃ khandhānaṃ, pahānapāragū sabbakilesānaṃ, bhāvanāpāragū catunnaṃ maggānaṃ, sacchikiriyāpāragū nirodhassa, samāpattipāragū sabbasamāpattīnanti ayamattho vutto. Puna sabbadhammānan ti iminā abhiññāpāragū vuttoti. Buddho tādī pavuccatī ti tādiso chahi ākārehi pāraṃ gato sabbākārena catunnaṃ saccānaṃ buddhattā buddhoti pavuccatīti.

Kiṃ pana ettāvatā sabbe pañhā vissajjitā hontīti? Āma vissajjitā, cittaṃ visuddhaṃ jānāti, muttaṃ rāgehīti iminā tāva bāhitapāpattā brāhmaṇoti paṭhamapañho vissajjito hoti. Pāragūti iminā vedehi gatattā vedagūti dutiyapañho vissajjito hoti. Pubbenivāsantiādīhi imāsaṃ tissannaṃ vijjānaṃ atthitāya tevijjoti tatiyapañho vissajjito hoti. Muttaṃ rāgehi sabbasoti imināva nissaṭattā pāpadhammānaṃ sottiyoti catutthapañho vissajjito hoti. Jātikkhayaṃ pattoti iminā pana arahattasseva vuttattā pañcamapañho vissajjito hoti. Vositoti ca brahmacariyassa kevalīti ca imehi chaṭṭhapañho vissajjito hoti. Abhiññā vosito munīti iminā sattamapañho vissajjito hoti. Pāragū sabbadhammānaṃ, buddho tādī pavuccatīti iminā aṭṭhamapañho vissajjito hoti.

395

Dānakathan tiādīni heṭṭhā sutte vitthāritāneva. Paccapādī ti paṭipajji. Dhammassānudhamman ti imasmiṃ sutte dhammo nāma arahattamaggo, anudhammo nāma heṭṭhimā tayo maggā tīṇi ca sāmaññaphalāni, tāni paṭipāṭiyā paṭilabhīti attho. Na ca maṃ dhammādhikaraṇaṃ vihesesī ti mañca dhammakāraṇā na kilamesi, na punappunaṃ kathāpesīti vuttaṃ hoti. Sesaṃ sabbattha uttānameva. Tattha parinibbāyī ti pana padena desanāya arahatteneva kūṭaṃ gahitanti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Brahmāyusuttavaṇṇanā niṭṭhitā.

2. Selasuttavaṇṇanā

396

Evaṃ me sutan ti selasuttaṃ. Tattha aṅguttarāpesū tiādi potaliyasutte vitthāritameva. Aḍḍhateḷasehī ti aḍḍhena teḷasehi, dvādasahi satehi paññāsāya ca bhikkhūhi saddhinti vuttaṃ hoti. Te pana sāvakasannipāte sannipatitā bhikkhūyeva sabbe ehibhikkhupabbajjāya pabbajitā khīṇāsavā. Keṇiyo ti tassa nāmaṃ, jaṭilo ti tāpaso. So kira brāhmaṇamahāsālo, dhanarakkhaṇatthāya pana tāpasapabbajjaṃ samādāya rañño paṇṇākāraṃ datvā bhūmibhāgaṃ gahetvā tattha assamaṃ kāretvā vasati pañcahi sakaṭasatehi vaṇijjaṃ payojetvā kulasahassassa nissayo hutvā, assamepi cassa eko tālarukkho divase divase ekaṃ sovaṇṇamayaṃ tālaphalaṃ muñcatīti vadanti. So divā kāsāyāni dhāreti, jaṭā ca bandhati, rattiṃ kāmasampattiṃ anubhavati. Dhammiyā kathāyā ti pānakānisaṃsapaṭisaṃyuttāya dhammiyā kathāya. Ayañ hi keṇiyo tucchahattho bhagavato dassanāya gantuṃ lajjāyamāno – “vikālabhojanā viratānampi pānakaṃ kappatī”ti cintetvā susaṅkhatabadarapānaṃ pañcahi kājasatehi gāhāpetvā agamāsi. Evaṃ gatabhāvo cassa – “atha kho keṇiyassa jaṭilassa etad ahosi kiṃ nu kho ahaṃ samaṇassa gotamassa harāpeyyan” ti bhesajjakkhandhake (mahāva. 300) pāḷiāruḷhoyeva.

Dutiyampi kho bhagavā ti kasmā punappunaṃ paṭikkhipi? Titthiyānaṃ paṭikkhepapasannatāya, akāraṇametaṃ, natthi buddhānaṃ paccayahetu evarūpaṃ kohaññaṃ. Ayaṃ pana aḍḍhateḷasāni bhikkhusatāni disvā ettakānaṃyeva bhikkhaṃ paṭiyādessati, sveva selo tīhi purisasatehi saddhiṃ pabbajissati. Ayuttaṃ kho pana navake aññato pesetvā imeheva saddhiṃ gantuṃ, ime vā aññato pesetvā navakehi saddhiṃ gantuṃ. Athāpi sabbe gahetvā gamissāmi, bhikkhāhāro nappahossati. Tato bhikkhūsu piṇḍāya carantesu manussā ujjhāyissanti – “cirassāpi keṇiyo samaṇaṃ gotamaṃ nimantetvā yāpanamattaṃ dātuṃ nāsakkhī”ti, sayampi vippaṭisārī bhavissati. Paṭikkhepe pana kate “samaṇo gotamo punappunaṃ ‘tvañca brāhmaṇesu abhippasanno’ti brāhmaṇānaṃ nāmaṃ gaṇhātī”ti cintetvā brāhmaṇepi nimantetukāmo bhavissati, tato brāhmaṇe pāṭiyekkaṃ nimantessati, te tena nimantitā bhikkhū hutvā bhuñjissanti. Evamassa saddhā anurakkhitā bhavissatīti punappunaṃ paṭikkhipi. Kiñcāpi kho, bho ti iminā idaṃ dīpeti, – “bho gotama, kiṃ jātaṃ yadi ahaṃ brāhmaṇesu abhippasanno, adhivāsetu bhavaṃ gotamo, ahaṃ brāhmaṇānampi dātuṃ sakkomi tumhākampī”ti.

Kāyaveyyāvaṭikan ti kāyaveyyāvaccaṃ. Maṇḍalamāḷan ti dussamaṇḍapaṃ.

397

Āvāho ti kaññāgahaṇaṃ. Vivāho ti kaññādānaṃ. So me nimantito ti so mayā nimantito. Atha brāhmaṇo paripakkopanissayattā buddhasaddaṃ sutvāva amatenevābhisitto pasādaṃ āvikaronto buddhoti, bho keṇiya, vadesī ti āha. Keṇiyo yathābhūtaṃ ācikkhanto buddhoti, bho sela, vadāmī ti āha. Tato naṃ punapi daḷhīkaraṇatthaṃ pucchi, itaropi tatheva ārocesi.

398

Ath’assa kappasatasahassehipi buddhasaddasseva dullabhabhāvaṃ sampassato. Etadahosī ti. Etaṃ “ghosopi kho”tiādi ahosi. Nīlavanarājī ti nīlavaṇṇarukkhapanti. Pade padan ti padappamāṇe padaṃ. Accāsanne hi atidūre vā pāde nikkhipamāne saddo uṭṭhāti, taṃ paṭisedhento evamāha. Sīhāva ekacarā ti gaṇavāsī sīho sīhapotakādīhi saddhiṃ pamādaṃ āpajjati, ekacaro appamatto hoti. Iti appamādavihāraṃ dassento ekacarasīhena opammaṃ karoti. Mā me bhonto ti ācāraṃ sikkhāpento āha. Ayañhettha adhippāyo – sace tumhe kathāvāraṃ alabhitvā mama kathāya antare kathaṃ pavesessatha, “antevāsike sikkhāpetuṃ nāsakkhī”ti mayhaṃ garahā uppajjissati, tasmā okāsaṃ passitvā manteyyāthāti. No ca kho naṃ jānāmī ti vipassīpi bodhisatto caturāsītisahassattherapabbajitaparivāro satta māsāni bodhisattacārikaṃ cari, buddhuppādakālo viya ahosi. Amhākampi bodhisatto chabbassāni bodhisattacārikaṃ cari. Evaṃ paripuṇṇasarīralakkhaṇehi samannāgatāpi buddhā na honti. Tasmā brāhmaṇo “no ca kho naṃ jānāmī”ti āha.

399

Paripuṇṇakāyo ti lakkhaṇehi paripuṇṇatāya ahīnaṅgatāya ca paripuṇṇasarīro. Surucī ti sundarasarīrappabho. Sujāto ti ārohapariṇāhasampattiyā saṇṭhānasampattiyā ca sunibbatto. Cārudassano ti sucirampi passantānaṃ atittijanako manoharadassano. Suvaṇṇavaṇṇo ti suvaṇṇasadisavaṇṇo. Susukkadāṭho ti suṭṭhu sukkadāṭho. Mahāpurisalakkhaṇā ti paṭhamaṃ vuttabyañjanāneva vacanantarena nigamento āha.

Idāni tesu lakkhaṇesu attano cittarucitāni gahetvā thomento pasannanetto tiādimāha. Bhagavā hi pañcavaṇṇapasādasampattiyā pasannanetto, puṇṇacandasadisamukhatāya sumukho, ārohapariṇāhasampattiyā brahā, brahmujugattatāya uju, jutimantatāya patāpavā. Yampi cettha pubbe vuttaṃ, taṃ “majjhe samaṇasaṅghassā”ti iminā pariyāyena thomayatā puna vuttaṃ. Ediso hi evaṃ virocati. Uttaragāthāyapi eseva nayo. Uttamavaṇṇīno ti uttamavaṇṇasampannassa. Rathesabho ti uttamasārathi. Jambusaṇḍassā ti jambudīpassa. Pākaṭena issariyaṃ issaro hoti.

Khattiyā ti jātikhattiyā. Bhogī ti bhogiyā. Rājāno ti ye keci rajjaṃ kārentā. Rājābhirājā ti rājūnaṃ pūjanīyo, adhirājā hutvā, cakkavattīti adhippāyo. Manujindo ti manussādhipati paramissaro hutvā.

Evaṃ vutte bhagavā – “ye te bhavanti arahanto sammāsambuddhā, te sakavaṇṇe bhaññamāne attānaṃ pātukarontī”ti imaṃ selassa manorathaṃ pūrento rājāhamasmī tiādimāha. Tatrāyamadhippāyo – yaṃ maṃ tvaṃ sela “rājā arahasi bhavitun” ti yācasi, ettha appossukko hoti rājāhamasmi. Sati ca rājatte yathā añño rājā yojanasataṃ vā anusāsati yojanasahassaṃ vā, cakkavattī hutvāpi catudīpapariyantamattaṃ vā, nāhamevaṃ paricchinnavisayo, ahañhi dhammarājā anuttaro bhavaggato avīcipariyantaṃ katvā tiriyaṃ appamāṇalokadhātuyo anusāsāmi. Yāvatā hi apadadvipadādibhedā sattā, ahaṃ tesaṃ aggo. Na hi me koci sīlena vā…pe… vimuttiñāṇadassanena vā paṭibhāgo atthi, svāhaṃ evaṃ dhammarājā anuttaro anuttareneva catusatipaṭṭhānādibhedena dhammena cakkaṃ vattemi. Idaṃ pajahatha, idaṃ upasampajja viharathāti āṇācakkaṃ, idaṃ kho pana, bhikkhave, dukkhaṃ ariyasaccantiādinā pariyattidhammena dhammacakkameva vā. Cakkaṃ appaṭivattiyan ti yaṃ cakkaṃ appaṭivattiyaṃ hoti samaṇena vā…pe… kenaci vā lokasminti.

Evaṃ attānaṃ āvikarontaṃ bhagavantaṃ disvā pītisomanassajāto selo puna daḷhīkaraṇatthaṃ sambuddho paṭijānāsī ti gāthādvayamāha. Tattha ko nu senāpatī ti rañño bhoto dhammena pavattitassa cakkassa anupavattako senāpati ko nūti pucchi.

Tena ca samayena bhagavato dakkhiṇapasse āyasmā sāriputto nisinno hoti suvaṇṇapuñjo viya siriyā sobhamāno, taṃ dassento bhagavā mayā pavattitan ti gāthamāha. Tattha anujāto tathāgatan ti tathāgataṃ hetuṃ anujāto, tathāgatena hetunā jātoti attho. Api ca avajāto anujāto atijātoti tayo vuttā. Tesu avajāto dussīlo, so tathāgatassa putto nāma na hoti. Atijāto nāma pitarā uttaritaro, tādisopi tathāgatassa putto natthi. Tathāgatassa pana eko anujātova putto hoti, taṃ dassento evamāha.

Evaṃ “ko nu senāpatī”ti pañhaṃ byākaritvā yaṃ selo āha “sambuddho paṭijānāsī”ti, tatra naṃ nikkaṅkhaṃ kātukāmo “nāhaṃ paṭiññāmatteneva paṭijānāmi, apicāhaṃ iminā kāraṇena buddho”ti ñāpetuṃ abhiññeyyan ti gāthamāha. Tatra abhiññeyyan ti vijjā ca vimutti ca. Bhāvetabbaṃ maggasaccaṃ. Pahātabbaṃ samudayasaccaṃ. Hetuvacanena pana phalasiddhito tesaṃ phalāni nirodhasaccadukkhasaccānipi vuttāneva honti. Evaṃ sacchikātabbaṃ sacchikataṃ pariññātabbaṃ pariññātanti idampettha saṅgahitanti catusaccabhāvanāphalañca vimuttiñca dassento “bujjhitabbaṃ bujjhitvā buddho jātosmī”ti yuttahetunā buddhabhāvaṃ sādheti.

Evaṃ nippariyāyena attānaṃ āvikatvā attani kaṅkhāvitaraṇatthaṃ brāhmaṇaṃ aticāriyamāno vinayassū ti gāthattayamāha. Tattha sallakatto ti rāgādisallakantano. Anuttaro ti yathā bāhiravejjena vūpasamitarogo imasmiññevattabhāve kuppati, na evaṃ. Mayā vūpasamitassa pana rogassa bhavantarepi uppatti natthi, tasmā ahaṃ anuttaroti attho. Brahmabhūto ti seṭṭhabhūto. Atitulo ti tulaṃ atīto, nirupamoti attho. Mārasenappamaddano ti kāmā te paṭhamā senāti evaṃ āgatāya mārasenāya pamaddano. Sabbāmitte ti khandhakilesābhisaṅkhāramaccudevaputtamārasaṅkhāte sabbapaccatthike. Vasīkatvā ti attano vase vattetvā. Akutobhayo ti kutoci abhayo.

Evaṃ vutte selo brāhmaṇo tāvadeva bhagavati sañjātapasādo pabbajjāpekkho hutvā imaṃ bhonto ti gāthattayamāha. Tattha kaṇhābhijātiko ti caṇḍālādinīcakule jāto. Tato tepi māṇavakā pabbajjāpekkhā hutvā evañce ruccati, bhoto ti gāthamāhaṃsu. Atha selo tesu māṇavakesu tuṭṭhacitto te ca dassento pabbajjaṃ yācanto “brāhmaṇā” ti gāthamāha.

Tato bhagavā yasmā selo atīte padumuttarassa bhagavato sāsane tesaṃyeva tiṇṇaṃ purisasatānaṃ gaṇaseṭṭho hutvā tehi saddhiṃ pariveṇaṃ kāretvā dānādīni puññāni katvā tena kammena devamanussasampattiṃ anubhavamāno pacchime bhave tesaṃyeva ācariyo hutvā nibbatto, tañca tesaṃ kammaṃ vimuttiparipākāya paripakkaṃ ehibhikkhubhāvassa ca upanissayabhūtaṃ, tasmā te sabbeva ehibhikkhupabbajjaṃ pabbājento svākkhātan ti gāthamāha. Tattha sandiṭṭhikan ti sayameva daṭṭhabbaṃ paccakkhaṃ. Akālikan ti maggānantaraphaluppattiyā na kālantaraṃ pattabbaphalaṃ. Yattha amoghā ti yasmiṃ maggabrahmacariye appamattassa sikkhattayapūraṇena sikkhato pabbajjā amoghā hoti, saphalāti attho. Evañ ca vatvā “etha bhikkhavo”ti bhagavā avoca. Te sabbe pattacīvaradharā hutvā ākāsenāgantvā vassasatikattherā viya suvinītā bhagavantaṃ abhivādayiṃsu. Evamimaṃ tesaṃ ehibhikkhubhāvaṃ sandhāya “alattha kho selo”tiādi vuttaṃ.

400

Imāhī ti imāhi keṇiyassa cittānukūlāhi gāthāhi. Tattha aggiparicariyaṃ vinā brāhmaṇānaṃ yaññābhāvato “aggihuttamukhā yaññā”ti vuttaṃ. Aggihuttaseṭṭhā aggijuhanappadhānāti attho. Vede sajjhāyantehi paṭhamaṃ sajjhāyitabbato, sāvittī, “chandaso mukhan” ti vutto. Manussānaṃ seṭṭhato rājā “mukhan” ti vutto. Nadīnaṃ ādhārato paṭisaraṇato ca sāgaro “mukhan” ti vutto. Candayogavasena “ajja kattikā ajja rohiṇī”ti saññāṇato ālokakaraṇato sommabhāvato ca “nakkhattānaṃ mukhaṃ cando”ti vuttaṃ. Tapantānaṃ aggattā ādicco “tapataṃ mukhan” ti vutto. Dakkhiṇeyyānaṃ pana aggattā visesena tasmiṃ samaye buddhappamukhaṃ saṅghaṃ sandhāya “puññaṃ ākaṅkhamānānaṃ, saṅgho eva yajataṃ mukhan” ti vuttaṃ. Tena saṅgho puññassa āyamukhanti dasseti.

Yaṃ taṃ saraṇan ti aññaṃ byākaraṇagāthamāha. Tassattho – pañcahi cakkhūhi cakkhumā bhagavā yasmā mayaṃ ito aṭṭhame divase taṃ saraṇaṃ āgatamhā, tasmā attanā tava sāsane anuttarena damathena dantāmhā, aho te saraṇassa ānubhāvoti.

Tato paraṃ bhagavantaṃ dvīhi gāthāhi thometvā tatiyāya vandanaṃ yācanto bhikkhavo tisatā ime tiādimāhāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Selasuttavaṇṇanā niṭṭhitā.

3. Assalāyanasuttavaṇṇanā

401

Evaṃ me sutanti assalāyanasuttaṃ. Tattha nānāverajjakānan ti aṅgamagadhādīhi nānappakārehi verajjehi āgatānaṃ, tesu vā raṭṭhesu jātasaṃvaḍḍhānantipi attho. Kenacidevā ti yaññupāsanādinā aniyamitakiccena. Cātuvaṇṇin ti catuvaṇṇasādhāraṇaṃ. Mayaṃ pana nhānasuddhiyā bhāvanāsuddhiyāpi brāhmaṇāva sujjhantīti vadāma, ayuttampi samaṇo gotamo karotīti maññamānā evaṃ cintayiṃsu. Vuttasiro ti vāpitasiro.

Dhammavādī ti sabhāvavādī. Duppaṭimantiyā ti amhādisehi adhammavādīhi dukkhena paṭimantitabbā honti. Dhammavādino nāma parājayo na sakkā kātunti dasseti. Paribbājakan ti pabbajjāvidhānaṃ, tayo vede uggahetvā sabbapacchā pabbajantā yehi mantehi pabbajanti, pabbajitā ca ye mante pariharanti, yaṃ vā ācāraṃ ācaranti, taṃ sabbaṃ bhotā caritaṃ sikkhitaṃ. Tasmā tuyhaṃ parājayo natthi, jayova bhavissatīti maññantā evamāhaṃsu.

402

Dissanti kho panā tiādi tesaṃ laddhibhindanatthaṃ vuttaṃ. Tattha brāhmaṇiyo ti brāhmaṇānaṃ puttapaṭilābhatthāya āvāhavivāhavasena kulā ānītā brāhmaṇiyo dissanti. Tā kho panetā aparena samayena utuniyopi honti, sañjātapupphāti attho. Gabbhiniyo ti sañjātagabbhā. Vijāyamānā ti puttadhītaro janayamānā. Pāyamānā ti dārake thaññaṃ pāyantiyo. Yonijāva samānā ti brāhmaṇīnaṃ passāvamaggena jātā samānā. Evamāhaṃsū ti evaṃ vadanti. Kathaṃ? Brāhmaṇova seṭṭho vaṇṇo…pe… brahmadāyādā ti. Yadi pana nesaṃ saccavacanaṃ siyā, brāhmaṇīnaṃ kucchi mahābrahmuno uro bhaveyya, brāhmaṇīnaṃ passāvamaggo mahābrahmuno mukhaṃ bhaveyya, ettāvatā “mayaṃ mahābrahmuno ure vasitvā mukhato nikkhantā”ti vattuṃ mā labhantūti ayaṃ mukhato jātacchedakavādo vutto.

403

Ayyo hutvā dāso hoti, dāso hutvā ayyo hotī ti brāhmaṇo sabhariyo vaṇijjaṃ payojento yonakaraṭṭhaṃ vā kambojaraṭṭhaṃ vā gantvā kālaṃ karoti, tassa gehe vayappatte putte asati brāhmaṇī dāsena vā kammakarena vā saddhiṃ saṃvāsaṃ kappeti. Ekasmiṃ dārake jāte so puriso dāsova hoti, tassa jātadārako pana dāyajjasāmiko hoti. Mātito suddho pitito asuddho so vaṇijjaṃ payojento majjhimapadesaṃ gantvā brāhmaṇadārikaṃ gahetvā tassā kucchismiṃ puttaṃ paṭilabhati, sopi mātitova suddho hoti pitito asuddho. Evaṃ brāhmaṇasamayasmiññeva jātisambhedo hotīti dassanatthametaṃ vuttaṃ. Kiṃ balaṃ, ko assāso ti yattha tumhe dāsā hontā sabbeva dāsā hotha, ayyā hontā sabbeva ayyā hotha, ettha vo ko thāmo, ko avassayo, yaṃ brāhmaṇova seṭṭho vaṇṇoti vadathāti dīpeti.

404

Khattiyova nu kho tiādayo suttacchedakavādā nāma honti.

408

Idāni cātuvaṇṇisuddhiṃ dassento idha rājā tiādimāha. Sāpānadoṇiyā ti sunakhānaṃ pivanadoṇiyā. Aggikaraṇīyan ti sītavinodanaandhakāravidhamanabhattapacanādi aggikiccaṃ. Ettha assalāyanā ti ettha sabbasmiṃ aggikiccaṃ karonte.

409

Idāni yadetaṃ brāhmaṇā cātuvaṇṇisuddhīti vadanti, ettha cātuvaṇṇāti niyamo natthi. Pañcamo hi pādasikavaṇṇopi atthīti saṃkhittena tesaṃ vāde dosadassanatthaṃ idha khattiyakumāro tiādimāha. Tatra amutra ca panesānan ti amusmiñca pana purimanaye etesaṃ māṇavakānaṃ kiñci nānākaraṇaṃ na passāmīti vadati. Nānākaraṇaṃ pana tesampi atthiyeva. Khattiyakumārassa hi brāhmaṇakaññāya uppanno khattiyapādasiko nāma, itaro brāhmaṇapādasiko nāma, ete hīnajātimāṇavakā.

Evaṃ pañcamassa vaṇṇassa atthitāya cātuvaṇṇisuddhīti etesaṃ vāde dosaṃ dassetvā idāni puna cātuvaṇṇisuddhiyaṃ ovadanto taṃ kiṃ maññasī tiādimāha. Tattha saddhe ti matakabhatte. Thālipāke ti paṇṇākārabhatte. Yaññe ti yaññabhatte. Pāhune ti āgantukānaṃ katabhatte. Kiṃ hī ti kiṃ mahapphalaṃ bhavissati, no bhavissatīti dīpeti.

410

Bhūtapubban ti assalāyana pubbe mayi jātiyā hīnatare tumhe seṭṭhatarā samānāpi mayā jātivāde pañhaṃ puṭṭhā sampādetuṃ na sakkhittha, idāni tumhe hīnatarā hutvā mayā seṭṭhatarena buddhānaṃ sake jātivādapañhaṃ puṭṭhā kiṃ sampādessatha? Na ettha cintā kātabbāti māṇavaṃ upatthambhento imaṃ desanaṃ ārabhi. Tattha asito ti kāḷako. Devalo ti tassa nāmaṃ, ayameva bhagavā tena samayena. Paṭaliyo ti gaṇaṅgaṇupāhanā. Patthaṇḍile ti paṇṇasālapariveṇe. Ko nu kho ti kahaṃ nu kho. Gāmaṇḍalarūpo viyā ti gāmadārakarūpo viya. So khvāhaṃ, bho, homī ti so ahaṃ, bho, asitadevalo homīti vadati. Tadā kira mahāsatto koṇḍadamako hutvā vicarati. Abhivādetuṃ upakkamiṃsū ti vandituṃ upakkamaṃ akaṃsu. Tato paṭṭhāya ca vassasatikatāpasopi tadahujātaṃ brāhmaṇakumāraṃ avandanto koṇḍito hoti.

411

Janikā mātā ti yāya tumhe janitā, sā vo janikā mātā. Janikāmātū ti janikāya mātu. Yo janako ti yo janako pitā. “Yo janiko pitāteva” vā pāṭho.

Asitenā ti pañcābhiññena asitena devalena isinā imaṃ gandhabbapañhaṃ puṭṭhā na sampāyissanti. Yesan ti yesaṃ sattannaṃ isīnaṃ. Na puṇṇo dabbigāho ti tesaṃ sattannaṃ isīnaṃ dabbiṃ gahetvā paṇṇaṃ pacitvā dāyako puṇṇo nāma eko ahosi, so dabbigahaṇasippaṃ jānāti. Tvaṃ sācariyako tesaṃ puṇṇopi na hoti, tena ñātaṃ dabbigahaṇasippamattampi na jānāsīti. Sesaṃ sabbattha uttānamevāti.

Ayaṃ pana assalāyano saddho ahosi pasanno, attano antonivesaneyeva cetiyaṃ kāresi. Yāvajjadivasā assalāyanavaṃse jātā nivesanaṃ kāretvā antonivesane cetiyaṃ karontevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Assalāyanasuttavaṇṇanā niṭṭhitā.

4. Ghoṭamukhasuttavaṇṇanā

412

Evaṃ me sutan ti ghoṭamukhasuttaṃ. Tattha khemiyambavane ti evaṃnāmake ambavane. Dhammiko paribbajo ti dhammikā pabbajjā. Adassanā ti tumhādisānaṃ vā paṇḍitānaṃ adassanena. Yo vā pan’ettha dhammo ti yo vā pana ettha dhammo sabhāvo, tass’eva vā adassanena. Iminā “amhākaṃ kathā appamāṇaṃ, dhammova pamāṇan” ti dasseti. Tato thero “navauposathāgāre viya bahunā kammena idha bhavitabban” ti cintetvā caṅkamā oruyha paṇṇasālaṃ pavisitvā nisīdi. Taṃ dassetuṃ evaṃ vutte tiādi vuttaṃ.

413

Cattārome brāhmaṇā ti therassa kira etad ahosi – “ayaṃ brāhmaṇo ‘dhammikaṃ pabbajjaṃ upagato samaṇo vā brāhmaṇo vā natthī’ti vadati. Imassa cattāro puggale dve ca parisā dassetvā ‘catutthaṃ puggalaṃ katarāya parisāya bahulaṃ passasī’ti pucchissāmi, jānamāno ‘anāgāriyaparisāyan’ti vakkhati. Evametaṃ sakamukheneva ‘dhammiko paribbajo atthī’ti vadāpessāmī”ti imaṃ desanaṃ ārabhi.

414

Tattha sārattarattā ti suṭṭhu rattarattā. Sānuggahā vācā bhāsitā sakāraṇā vācā bhāsitā. Vuttañhetaṃ mayā “amhākaṃ kathā appamāṇaṃ, dhammova pamāṇan” ti.

421

Kiṃ pana te ti gihi nāma kappiyampi akappiyampi vadeyyāti vivecanatthaṃ pucchi. Kārāpesī ti māpesi. Kārāpetvā ca pana kālaṃ katvā sagge nibbatto. Etassa kira jānanasippe mātarampi pitarampi ghātetvā attāva ghātetabboti āgacchati. Etaṃ sippaṃ jānanto ṭhapetvā etaṃ añño sagge nibbatto nāma natthi, esa pana theraṃ upanissāya puññaṃ katvā tattha nibbattitvā ca pana “kenāhaṃ kammena idha nibbatto”ti āvajjetvā yathābhūtaṃ ñatvā ekadivasaṃ jiṇṇāya bhojanasālāya paṭisaṅkharaṇatthaṃ saṅghe sannipatite manussavesena āgantvā pucchi – “kimatthaṃ, bhante, saṅgho sannipatito”ti? Bhojanasālāya paṭisaṅkharaṇatthanti. Kenesā kāritāti? Ghoṭamukhenāti. Idāni so kuhinti? Kālaṅkatoti. Atthi panassa koci ñātakoti? Atthi ekā bhaginīti. Pakkosāpetha nanti. Bhikkhū pakkosāpesuṃ. So taṃ upasaṅkamitvā – “ahaṃ, tava bhātā, ghoṭamukho nāma imaṃ sālaṃ kāretvā sagge nibbatto, asuke ca asuke ca ṭhāne mayā ṭhapitaṃ dhanaṃ atthi, taṃ gahetvā imañca bhojanasālaṃ kārehi, dārake ca posehī”ti vatvā bhikkhusaṅghaṃ vanditvā vehāsaṃ uppatitvā devalokameva agamāsi. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Ghoṭamukhasuttavaṇṇanā niṭṭhitā.

5. Caṅkīsuttavaṇṇanā

422

Evaṃ me sutan ti caṅkīsuttaṃ. Tattha devavane sālavane ti tasmiṃ kira devatānaṃ balikammaṃ karīyati, tena taṃ devavanantipi sālavanantipi vuccati. Opāsādaṃ ajjhāvasatī ti opāsādanāmake brāhmaṇagāme vasati, abhibhavitvā vā āvasati, tassa sāmī hutvā yāya mariyādāya tattha vasitabbaṃ, tāya mariyādāya vasati. Upasaggavasena pan’ettha bhummatthe upayogavacanaṃ veditabbaṃ, tathassa anuppayogattāva sesapadesu. Tattha lakkhaṇaṃ saddasatthato pariyesitabbaṃ. Sattussadan ti sattehi ussadaṃ ussannaṃ, bahujanaṃ ākiṇṇamanussaṃ posāvaniyahatthiassamoramigādianekasattasamākiṇṇañcāti attho. Yasmā pana so gāmo bahi āvijjhitvā jātena hatthiassādīnaṃ ghāsatiṇena ceva gehacchadanatiṇena ca sampanno, tathā dārukaṭṭhehi ceva gehasambhārakaṭṭhehi ca, yasmā cassa abbhantare vaṭṭacaturassādisaṇṭhānā bahū pokkharaṇiyo, jalajakusumavicittāni ca bahi anekāni taḷākāni vā udakassa niccabharitāneva honti, tasmā satiṇakaṭṭhodakan ti vuttaṃ.

Saha dhaññena sadhaññaṃ, pubbaṇṇāparaṇṇādibhedaṃ bahudhaññasannicayanti attho. Ettāvatā yasmiṃ gāme brāhmaṇo setacchattaṃ ussāpetvā rājalīlāya vasati. Tassa samiddhisampatti dīpitā hoti. Rājato laddhaṃ bhoggaṃ rājabhoggaṃ. Kena dinnanti ce, raññā pasenadinā kosalena dinnaṃ. Rājadāyan ti rañño dāyabhūtaṃ, dāyajjanti attho. Brahmadeyyan ti seṭṭhadeyyaṃ, chattaṃ ussāpetvā rājasaṅkhepena bhuñjitabbanti attho. Atha vā rājabhoggan ti sabbaṃ chejjabhejjaṃ anusāsantena titthapabbatādīsu suṅkaṃ gaṇhantena setacchattaṃ ussāpetvā raññā hutvā bhuñjitabbaṃ. Tattha raññā pasenadinā kosalena dinnaṃ rājadāyan ti. Ettha raññā dinnattā rājadāyaṃ, dāyakarājadīpanatthaṃ panassa “raññā pasenadinā kosalena dinnan” ti idaṃ vuttaṃ. Brahmadeyyan ti seṭṭhadeyyaṃ, yathā dinnaṃ na puna gahetabbaṃ hoti nissaṭṭhapariccattaṃ, evaṃ dinnanti attho.

423

Bahū bahū hutvā saṃhatāti saṅghā. Ekekissā disāya saṅgho tesaṃ atthīti saṅghī. Pubbe gāmassa anto agaṇā bahi nikkhamitvā gaṇā sampannāti gaṇībhūtā. Uttarenamukhā ti uttaradisābhimukhā. Khattaṃ āmantesī ti khattā vuccati pucchitapañhabyākaraṇasamattho mahāmatto, taṃ āmantesi. Āgamentū ti muhuttaṃ paṭimānentu, acchantūti vuttaṃ hoti.

424

Nānāverajjakānan ti nānāvidhesu rajjesu aññesu kāsikosalādīsu jātā vā nivasanti vā, tato vā āgatāti nānāverajjakā, tesaṃ nānāverajjakānaṃ. Kenacidevā ti aniyamitena yaññupāsanādinā kenaci kiccena. Te tassa gamanaṃ sutvā cintesuṃ – “ayaṃ, caṅkī, uggatabrāhmaṇo, yebhuyyena ca aññe brāhmaṇā samaṇaṃ gotamaṃ saraṇaṃ gatā, ayameva na gato. Svāyaṃ sace tattha gamissati, addhā samaṇassa gotamassa āvaṭṭaniyā māyāya āvaṭṭito saraṇaṃ gamissati. Tato etassāpi gehadvāre brāhmaṇānaṃ asannipāto bhavissati. Handassa gamanantarāyaṃ karomā”ti sammantayitvā tattha agamaṃsu. Taṃ sandhāya “atha kho te brāhmaṇā”tiādi vuttaṃ.

Tattha ubhato ti dvīhi pakkhehi. Mātito ca pitito cā ti, bhoto mātā brāhmaṇī, mātumātā brāhmaṇī, tassāpi mātā brāhmaṇī. Pitā brāhmaṇo, pitupitā brāhmaṇo, tassapi pitā brāhmaṇoti. Evaṃ bhavaṃ ubhato sujāto, mātito ca pitito ca. Saṃsuddhagahaṇiko ti saṃsuddhā te mātu gahaṇī, saṃsuddhā te mātu kucchīti attho. Yāva sattamā pitāmahayugā ti ettha pitu pitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. Yugan ti āyuppamāṇaṃ vuccati. Abhilāpamattameva cetaṃ, atthato pana pitāmahova pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso, tāva saṃsuddhagahaṇiko. Atha vā akkhitto anupakuṭṭho jātivādenāti dasseti. Akkhitto ti apanetha etaṃ, kiṃ imināti evaṃ akkhitto anavakkhitto. Anupakkuṭṭho ti na upakuṭṭho, na akkosaṃ vā nindaṃ vā pattapubbo. Kena kāraṇenāti. Jātivādena, itipi hīnajātiko esoti evarūpena vacanenāti attho. Imināpaṅgenā ti imināpi kāraṇena.

Aḍḍho ti issaro. Mahaddhano ti mahatā dhanena samannāgato. Bhoto hi gehe pathaviyaṃ paṃsuvālikā viya bahu dhanaṃ, samaṇo pana gotamo adhano bhikkhāya udaraṃ pūretvā yāpetīti dassenti. Mahābhogo ti pañcakāmaguṇavasena mahāupabhogo. Evaṃ yaṃ yaṃ guṇaṃ vadanti, tassa tassa paṭipakkhavasena bhagavato aguṇaṃyeva dassemāti maññamānā vadanti.

Abhirūpo ti aññehi manussehi adhikarūpo. Dassanīyo ti divasampi passantānaṃ atittikaraṇato dassanayoggo, dassaneneva cittapasādajananato pāsādiko. Pokkharatā vuccati sundarabhāvo, vaṇṇassa pokkharatā vaṇṇapokkharatā, tāya vaṇṇapokkharatāya, vaṇṇasampattiyāti attho. Porāṇā pana pokkharan ti sarīraṃ vadanti, vaṇṇaṃ vaṇṇameva. Tesaṃ matena vaṇṇo ca pokkharañca vaṇṇapokkharāni, tesaṃ bhāvo vaṇṇapokkharatā. Iti paramāya vaṇṇapokkharatāyā ti uttamaparisuddhena vaṇṇena ceva sarīrasaṇṭhānasampattiyā cāti attho. Brahmavaṇṇī ti seṭṭhavaṇṇī, parisuddhavaṇṇesupi seṭṭhena suvaṇṇavaṇṇeneva samannāgatoti attho. Brahmavacchasī ti mahābrahmuno sarīrasadisena sarīrena samannāgato. Akhuddāvakāso dassanāyā ti bhoto sarīre dassanassa okāso na khuddako mahā. Sabbāneva te aṅgapaccaṅgāni dassanīyāneva, tāni cāpi mahantānevāti dīpeti.

Sīlamassa atthīti sīlavā. Vuddhaṃ vaḍḍhitaṃ sīlamassāti vuddhasīlī. Vuddhasīlenā ti vuddhena vaḍḍhitena sīlena. Samannāgato ti yutto, idaṃ vuddhasīlīpadasseva vevacanaṃ. Sabbametaṃ pañcasīlamattameva sandhāya vadanti.

Kālyāṇavāco tiādīsu kalyāṇā sundarā parimaṇḍalapadabyañjanā vācā assāti kalyāṇavāco. Kalyāṇaṃ madhuraṃ vākkaraṇaṃ assāti kalyāṇavākkaraṇo. Vākkaraṇanti udāharaṇaghoso. Guṇaparipuṇṇabhāvena pure bhavāti porī. Pure vā bhavattā porī. Nāgarikitthiyā sukhumālattanena sadisātipi porī. Tāya poriyā. Vissaṭṭhāyā ti apalibuddhāya, sandiṭṭhavilambitādidosarahitāya. Anelagalāyā ti elagalena virahitāya. Ekaccassa hi kathentassa elaṃ galati, lālā vā paggharati, kheḷaphusitāni vā nikkhamanti, tassa vācā elagalā nāma hoti. Tabbiparitāyāti attho. Atthassa viññāpaniyā tiādimajjhapariyosānaṃ pākaṭaṃ katvā bhāsitatthassa viññāpanasamatthāya. Sesamettha brāhmaṇavaṇṇe uttānameva.

425

Evaṃ vutte ti evaṃ tehi brāhmaṇehi vutte, caṅkī, “ime brāhmaṇā attano vaṇṇe vuccamāne atussanakasatto nāma natthi, vaṇṇamassa bhaṇitvā nivāressāmāti jātiādīhi mama vaṇṇaṃ vadanti, na kho pana me yuttaṃ attano vaṇṇe rajjituṃ. Handāhaṃ etesaṃ vādaṃ bhinditvā samaṇassa gotamassa mahantabhāvaṃ ñāpetvā etesaṃ tattha gamanaṃ karomī”ti cintetvā tena hi, bho, mamāpi suṇāthā tiādimāha. Tattha yepi “ubhato sujāto”tiādayo attano guṇehi sadisā guṇā, tepi “ko cāhaṃ, ke ca samaṇassa gotamassa jātisampattiādayo guṇā”ti attano guṇehi uttaritareyeva maññamāno, itare pana ekanteneva bhagavato mahantabhāvadīpanatthaṃ pakāseti. Mayameva arahāmā ti evaṃ niyamento cettha idaṃ dīpeti – yadi guṇamahantatāya upasaṅkamitabbo nāma hoti, yathā sineruṃ upanidhāya sāsapo, mahāsamuddaṃ upanidhāya gopadakaṃ, sattasu mahāsaresu udakaṃ upanidhāya ussāvabindu paritto lāmako, evam evaṃ samaṇassa gotamassa jātisampattiādayo guṇe upanidhāya amhākaṃ guṇā parittā lāmakā, tasmā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamitunti.

Bhūmigatañca vehāsaṭṭhañcā ti ettha rājaṅgaṇe ceva uyyāne ca sudhāmaṭṭhā pokkharaṇiyo sattaratanapūriṃ katvā bhūmiyaṃ ṭhapitaṃ dhanaṃ bhūmigataṃ nāma, pāsādaniyūhādayo pana pūretvā ṭhapitaṃ vehāsaṭṭhaṃ nāma. Evaṃ tāva kulapariyāyena āgataṃ. Tathāgatassa pana jātadivaseyeva saṅkho elo uppalo puṇḍarīkoti cattāro nidhayo upagatā. Tesu saṅkho gāvutiko, elo aḍḍhayojaniko, uppalo tigāvutiko puṇḍarīko yojanikoti. Tesupi gahitagahitaṭṭhānaṃ pūratiyeva. Iti bhagavā pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajitoti veditabbo. Daharo vā tiādīni heṭṭhā vitthāritāneva.

Akhuddāvakāso ti ettha bhagavati aparimāṇoyeva dassanāvakāsoti veditabbo. Tatridaṃ vatthuṃ – rājagahe kira aññataro brāhmaṇo “samaṇassa kira gotamassa pamāṇaṃ gahetuṃ na sakkā”ti sutvā bhagavato piṇḍāya pavisanakāle saṭṭhihatthaṃ veḷuṃ gahetvā nagaradvārassa bahi ṭhatvā sampatte bhagavati veḷuṃ gahetvā samīpe aṭṭhāsi, veḷu bhagavato jāṇumattaṃ pāpuṇi. Punadivase dve veḷū ghaṭetvā samīpe aṭṭhāsi, bhagavā dvinnaṃ veḷūnaṃ upari dviveṇumattameva paññāyamāno, “brāhmaṇa, kiṃ karosī”ti āha? Tumhākaṃ pamāṇaṃ gaṇhāmīti. “Brāhmaṇa, sacepi tvaṃ sakalacakkavāḷagabbhaṃ pūretvā ṭhitaveḷuṃ ghaṭetvā āgamissasi, neva me pamāṇaṃ gahetuṃ sakkhissasi. Na hi mayā cattāri asaṅkhyeyyāni kappasatasahassañca tathā pāramiyo pūritā, yathā me paro pamāṇaṃ gaṇheyya, atulo brāhmaṇa, tathāgato appameyyo”ti vatvā dhammapade gāthamāha. Gāthāpariyosāne caturāsītipāṇasahassāni amataṃ piviṃsu.

Aparampi vatthu – rāhu kira asurindo cattāri yojanasahassāni aṭṭha ca yojanasatāni ucco, bāhantaramassa dvādasayojanasatāni, hatthatalapādatalānaṃ puthulatā tīṇi yojanasatāni, aṅgulipabbāni paṇṇāsayojanāni, bhamukantaraṃ paṇṇāsayojanaṃ, nalāṭaṃ tiyojanasataṃ, sīsaṃ navayojanasataṃ. So – “ahaṃ uccosmi, satthāraṃ onamitvā oloketuṃ na sakkhissāmī”ti na gacchati. So ekadivasaṃ bhagavato vaṇṇaṃ sutvā “yathā kathañca olokessāmī”ti āgato. Bhagavā tassa ajjhāsayaṃ viditvā “catūsu iriyāpathesu katarena dassemī”ti cintetvā “ṭhitako nāma nīcopi ucco viya paññāyati, nipannovassa attānaṃ dassessāmī”ti, “ānanda, gandhakuṭipariveṇe mañcakaṃ paññāpehī”ti vatvā tattha sīhaseyyaṃ kappesi. Rāhu āgantvā nipannaṃ bhagavantaṃ gīvaṃ unnāmetvā nabhamajjhe puṇṇacandaṃ viya ulloketi. Kimidaṃ asurindāti ca vutte, bhagavā onamitvā oloketuṃ na sakkhissāmīti na gacchinti. Na mayā asurinda adhomukhena pāramiyo pūritā, uddhaggaṃ me katvā dānaṃ dinnanti. Taṃdivasaṃ rāhu saraṇaṃ agamāsi. Evaṃ bhagavā akhuddāvakāso dassanāya.

Catupārisuddhisīlena sīlavā. Taṃ pana sīlaṃ ariyaṃ uttamaṃ parisuddhaṃ, tenāha ariyasīlī ti. Tadeva anavajjaṭṭhena kusalaṃ, tenāha kusalasīlī ti. Kusalena sīlenā ti idamassa vevacanaṃ. Bahūnaṃ ācariyapācariyo ti bhagavato ekekāya dhammadesanāya caturāsītipāṇasahassāni aparimāṇāpi devamanussā maggaphalāmataṃ pivanti. Tasmā bahūnaṃ ācariyo, sāvakavineyyānaṃ pācariyoti.

Khīṇakāmarāgo ti ettha kāmaṃ bhagavato sabbepi kilesā khīṇā, brāhmaṇo pana te na jānāti, attano jānanaṭṭhāneyeva guṇaṃ katheti. Vigatacāpallo ti “pattamaṇḍanā cīvaramaṇḍanā senāsanamaṇḍanā imassa vā pūtikāyassa…pe… kelanā paṭikelanā”ti evaṃ vuttacāpalyavirahito.

Apāpapurekkhāro ti apāpe navalokuttaradhamme purato katvā vicarati. Brahmaññāya pajāyā ti sāriputtamoggallānamahākassapādibhedāya brāhmaṇapajāya. (Aviruddho hi so) etissāya pajāya purekkhāro. Ayañ hi pajā samaṇaṃ gotamaṃ purato katvā caratīti attho. Api ca apāpapurekkhāro ti na pāpupurekkhāro, na pāpaṃ purato katvā carati, pāpaṃ na icchatīti attho. Kassa? Brahmaññāya pajāya attanā saddhiṃ paṭiviruddhāyapi brāhmaṇapajāya aviruddho hitasukhatthikoyevāti vuttaṃ hoti.

Tiroraṭṭhā ti pararaṭṭhato. Tirojanapadā ti parajanapadato. Saṃpucchituṃ āgacchantī ti khattiyapaṇḍitādayo ceva brāhmaṇagandhabbādayo ca pañhe abhisaṅkharitvā pucchissāmāti āgacchanti. Tattha keci pucchāya vā dosaṃ vissajjanasampaṭicchane vā asamatthataṃ sallakkhetvā apucchitvāva tuṇhī nisīdanti, keci pucchanti, kesañci bhagavā pucchāya ussāhaṃ janetvā vissajjeti. Evaṃ sabbesampi tesaṃ vimatiyo tīraṃ patvā mahāsamuddassa ūmiyo viya bhagavantaṃ patvāva bhijjanti. Sesamettha tathāgatassa vaṇṇe uttānameva.

Atithī no te hontī ti te amhākaṃ āgantukā navakā pāhunakā hontīti attho. Pariyāpuṇāmī ti jānāmi. Aparimāṇavaṇṇo ti tathārūpeneva sabbaññunāpi appameyyavaṇṇo, pageva mādisenāti dasseti. Vuttampi c’etaṃ –

“Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,
Kappampi ce aññamabhāsamāno;
Khīyetha kappo ciradīghamantare,
Vaṇṇo na khīyetha tathāgatassā”ti.

Imaṃ pana guṇakathaṃ sutvā te brāhmaṇā cintayiṃsu “yathā, caṅkī, samaṇassa gotamassa vaṇṇaṃ bhāsati, anomaguṇo so bhavaṃ gotamo, evaṃ tassa guṇe jānamānena kho pana iminā aticiraṃ adhivāsitaṃ, handa naṃ anuvattāmā”ti anuvattamānā “tena hi, bho”tiādimāhaṃsu.

426

Opātetī ti paveseti. Saṃpurekkharontī ti puttamattanattamattampi samānaṃ purato katvā vicaranti.

427

Mantapadan ti mantāyeva mantapadaṃ, vedoti attho. Itihitiha paramparāyā ti evaṃ kira evaṃ kirāti paramparabhāvena āgatanti dīpeti. Piṭakasampadāyā ti pāvacanasaṅkhātasampattiyā. Sāvittiādīhi chandabandhehi ca vaggabandhehi ca sampādetvā āgatanti dasseti. Tattha cā ti tasmiṃ mantapade. Pavattāro ti pavattayitāro. Yesan ti yesaṃ santakaṃ. Mantapadan ti vedasaṅkhātaṃ mantameva. Gītan ti aṭṭhakādīhi dasahi porāṇakabrāhmaṇehi padasampattivasena sajjhāyitaṃ. Pavuttan ti aññesaṃ vuttaṃ, vācitanti attho. Samihitan ti samupabyūḷhaṃ rāsikataṃ, piṇḍaṃ katvā ṭhapitanti attho. Tadanugāyantī ti etarahi brāhmaṇā taṃ tehi pubbe gītaṃ anugāyanti anusajjhāyanti vādenti. Tadanubhāsantī ti taṃ anubhāsanti, idaṃ purimasseva vevacanaṃ. Bhāsitamanubhāsantī ti tehi bhāsitaṃ sajjhāyitaṃ anusajjhāyanti. Vācitamanuvācentī ti tehi aññesaṃ vācitaṃ anuvācenti. Seyyathidan ti te katameti attho. Aṭṭhako tiādīni tesaṃ nāmāni, te kira dibbena cakkhunā oloketvā parūpaghātaṃ akatvā kassapasammāsambuddhassa bhagavato pāvacanena saha saṃsandetvā mante ganthesuṃ, aparāpare pana brāhmaṇā pāṇātipātādīni pakkhipitvā tayo vede bhinditvā buddhavacanena saddhiṃ viruddhe akaṃsu.

428

Andhaveṇī ti andhapaveṇī. Ekena hi cakkhumatā gahitayaṭṭhiyā koṭiṃ eko andho gaṇhāti, taṃ andhaṃ añño, taṃ aññoti evaṃ paṇṇāsa saṭṭhi andhā paṭipāṭiyā ghaṭitā andhaveṇīti vuccati. Paramparāsaṃsattā ti aññamaññaṃ laggā, yaṭṭhiggāhakenapi cakkhumatā virahitāti attho. Eko kira dhutto andhagaṇaṃ disvā “asukasmiṃ nāma gāme khajjabhojjaṃ sulabhan” ti ussāhetvā tehi “tattha no sāmi nehi, idaṃ nāma te demā”ti vutte lañjaṃ gahetvā antarāmagge maggā okkamma mahantaṃ gacchaṃ anuparigantvā purimassa hatthena pacchimassa kacchaṃ gaṇhāpetvā “kiñci kammaṃ atthi, gacchatha tāva tumhe”ti vatvā palāyi. Te divasampi gantvā maggaṃ avindamānā “kahaṃ, bho, cakkhumā kahaṃ maggo”ti paridevitvā maggaṃ avindamānā tattheva mariṃsu. Te sandhāya vuttaṃ “paramparāsaṃsattā”ti. Purimopī ti purimesu dasasu brāhmaṇesu ekopi. Majjhimopī ti majjhe ācariyapācariyesu ekopi. Pacchimopī ti idāni brāhmaṇesu ekopi.

Pañca kho ti pāḷiāgatesu dvīsu aññepi evarūpe tayo pakkhipitvā vadati. Dvedhāvipākā ti bhūtavipākā vā abhūtavipākā vā. Nālametthā ti, bhāradvāja, saccaṃ anurakkhissāmīti paṭipannena viññunā “yaṃ mayā gahitaṃ, idameva saccaṃ moghamaññan” ti ettha ekaṃseneva niṭṭhaṃ gantuṃ nālaṃ na yuttanti upari pucchāya maggaṃ vivaritvā ṭhapesi.

430

Idha, bhāradvāja, bhikkhū ti jīvakasutte (ma. ni. 2.51 ādayo) viya mahāvacchasutte (ma. ni. 2.193 ādayo) viya ca attānaññeva sandhāya vadati. Lobhanīyesu dhammesū ti lobhadhammesu. Sesapadadvayepi eseva nayo.

432

Saddhaṃ nivesetī ti okappaniyasaddhaṃ niveseti. Upasaṅkamatī ti upagacchati. Payirupāsatī ti santike nisīdati. Sotan ti pasādasotaṃ odahati. Dhamman ti desanādhammaṃ suṇāti. Dhāretī ti paguṇaṃ katvā dhāreti. Upaparikkhatī ti atthato ca kāraṇato ca vīmaṃsati. Nijjhānaṃ khamantī ti olokanaṃ khamanti, idha sīlaṃ kathitaṃ, idha samādhīti evaṃ upaṭṭhahantīti attho. Chando ti kattukamyatā chando. Ussahatī ti vāyamati. Tuletī ti aniccādivasena tīreti. Padahatī ti maggapadhānaṃ padahati. Kāyena ceva paramasaccan ti sahajātanāmakāyena ca nibbānaṃ sacchikaroti, paññāya ca kilese nibbijjhitvā tadeva vibhūtaṃ pākaṭaṃ karonto passati.

433

Saccānubodho ti maggānubodho. Saccānuppattī ti phalasacchikiriyā. Tesaṃyevā ti heṭṭhā vuttānaṃ dvādasannaṃ, evaṃ dīghaṃ maggavādaṃ anulometi, tasmā nāyamattho. Ayaṃ pan’ettha attho – tesaṃyevā ti tesaṃ maggasampayuttadhammānaṃ. Padhānan ti maggapadhānaṃ. Tañhi phalasacchikiriyasaṅkhātāya saccānuppattiyā bahukāraṃ, magge asati phalābhāvatoti. Iminā nayena sabbapadesu attho veditabbo. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Caṅkīsuttavaṇṇanā niṭṭhitā.

6. Esukārīsuttavaṇṇanā

437

Evaṃ me sutan ti esukārīsuttaṃ. Tattha bilaṃ olaggeyyun ti koṭṭhāsaṃ laggāpeyyuṃ, iminā satthadhammaṃ nāma dasseti. Satthavāho kira mahākantārapaṭipanno antarāmagge goṇe mate maṃsaṃ gahetvā sabbesaṃ satthikānaṃ “idaṃ khāditvā ettakaṃ mūlaṃ dātabban” ti koṭṭhāsaṃ olaggeti, goṇamaṃsaṃ nāma khādantāpi atthi akhādantāpi, mūlaṃ dātuṃ sakkontāpi asakkontāpi. Satthavāho yena mūlena goṇo gahito, tassa nikkhamanatthaṃ sabbesaṃ balakkārena koṭṭhāsaṃ datvā mūlaṃ gaṇhāti, ayaṃ satthadhammo. Evamevaṃ brāhmaṇāpi lokassa paṭiññaṃ aggahetvā attanova dhammatāya catasso pāricariyā paññapentīti dassetuṃ evameva kho tiādimāha. Pāpiyo assā ti pāpaṃ assa. Seyyo assā ti hitaṃ assa. Atha vā pāpiyo ti pāpako lāmako attabhāvo assa. Seyyo ti seṭṭho uttamo. Seyyaṃso ti seyyo. Uccākulīnatā ti uccākulīnattena seyyo. Pāpiyaṃso ti pāpiyo. Uccākulīnatā ca dvīsu kulesu vaḍḍheti khattiyakule brāhmaṇakule ca, uḷāravaṇṇatā tīsu. Vessopi hi uḷāravaṇṇo hoti. Uḷārabhogatā catūsupi. Suddopi hi antamaso caṇḍālopi uḷārabhogo hotiyeva.

440

Bhikkhācariyan ti koṭidhanenapi hi brāhmaṇena bhikkhā caritabbāva, porāṇakabrāhmaṇā asītikoṭidhanāpi ekavelaṃ bhikkhaṃ caranti. Kasmā? Duggatakāle carantānaṃ idāni bhikkhaṃ carituṃ āraddhāti garahā na bhavissatīti. Atimaññamāno ti yo bhikkhācariyavaṃsaṃ haritvā sattajīvakasikammavaṇijjādīhi jīvikaṃ kappeti, ayaṃ atimaññati nāma. Gopo vā ti yathā gopako attanā rakkhitabbaṃ bhaṇḍaṃ thenento akiccakārī hoti, evanti attho. Iminā nayena sabbavāresu attho veditabbo. Asitabyābhaṅgin ti tiṇalāyanaasitañceva kājañca. Anussarato ti yattha jāto, tasmiṃ porāṇe mātāpettike kulavaṃse anussariyamāneti attho. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Esukārīsuttavaṇṇanā niṭṭhitā.

7. Dhanañjānisuttavaṇṇanā

445

Evaṃ me sutan ti dhanañjānisuttaṃ. Tattha dakkhiṇāgirismin ti girī ti pabbato, rājagahaṃ parikkhipitvā ṭhitapabbatassa dakkhiṇadisābhāge janapadassetaṃ nāmaṃ. Taṇḍulapālidvārāyā ti rājagahassa kira dvattiṃsamahādvārāni catusaṭṭhikhuddakadvārāni, tesu ekaṃ taṇḍulapālidvāraṃ nāma, taṃ sandhāyevamāha. Rājānaṃ nissāyā ti “gaccha manusse apīḷetvā sassabhāgaṃ gaṇhāhī”ti raññā pesito gantvā sabbameva sassaṃ gaṇhāti, “mā no, bhante, nāsehī”ti ca vutte – “rājakule vuttaṃ mandaṃ, ahaṃ raññā āgamanakāleyeva evaṃ āṇatto, mā kanditthā”ti evaṃ rājānaṃ nissāya brāhmaṇagahapatike vilumpati. Dhaññaṃ yebhuyyena attano gharaṃ pavesetvā appakaṃ rājakule paveseti. Kiṃ brāhmaṇagahapatikānaṃ na pīḷaṃ akāsīti ca vutto – “āma, mahārāja, imasmiṃ vāre khettāni mandasassāni ahesuṃ, tasmā apīḷentassa me gaṇhato na bahuṃ jātan” ti evaṃ brāhmaṇagahapatike nissāya rājānaṃ vilumpati.

446

Payo pīyatan ti taruṇakhīraṃ pivatu. Tāva bhattassā ti yāva khīraṃ pivitvā nisīdissatha, tāvadeva bhattassa kālo bhavissati. Idh’eva hi no pātarāsabhattaṃ āharissantīti dasseti. Mātāpitaro tiādīsu mahallakā mātāpitaro mudukāni attharaṇapāvuraṇāni sukhumāni vatthāni madhurabhojanaṃ sugandhagandhamālādīni ca pariyesitvā posetabbā. Puttadhītānaṃ nāmakaraṇamaṅgalādīni sabbakiccāni karontena puttadāro posetabbo. Evañhi akariyamāne garahā uppajjatīti iminā nayena attho veditabbo.

447

Adhammacārī ti pañca dussīlyakammāni vā dasa dussīlyakammāni vā idha adhammo nāma. Upakaḍḍheyyun ti pañcavidhabandhanādikammakaraṇatthaṃ taṃ taṃ nirayaṃ kaḍḍheyyuṃ.

448

Dhammacārī ti dhammikasivavijjādikammakārī. Paṭikkamantī ti osaranti parihāyanti. Abhikkamantī ti abhisaranti vaḍḍhanti. Seyyo ti varataraṃ. Hīne ti nihīne lāmake. Kālaṅkato ca sāriputtā ti idaṃ bhagavā “tatrassa gantvā desehī”ti adhippāyena theramāha. Theropi taṃkhaṇaṃyeva gantvā mahābrahmuno dhammaṃ desesi, tato paṭṭhāya cātuppadikaṃ gāthaṃ kathentopi catusaccavimuttaṃ nāma na kathesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Dhanañjānisuttavaṇṇanā niṭṭhitā.

8. Vāseṭṭhasuttavaṇṇanā

454

Evaṃ me sutan ti vāseṭṭhasuttaṃ. Tattha icchānaṅgalavanasaṇḍe ti icchānaṅgalagāmassa avidūre vanasaṇḍe. Caṅkī ti ādayo pañcapi janā rañño pasenadissa kosalassa purohitā eva. Aññe ca abhiññātā ti aññe ca bahū abhiññātā brāhmaṇā. Te kira chaṭṭhe chaṭṭhe māse dvīsu ṭhānesu sannipatanti. Yadā jātiṃ sodhetukāmā honti, tadā pokkharasātissa santike jātisodhanatthaṃ ukkaṭṭhāya sannipatanti. Yadā mante sodhetukāmā honti, tadā icchānaṅgale sannipatanti. Imasmiṃ kāle mantasodhanatthaṃ sannipatiṃsu. Ayamantarā kathā ti yaṃ attano sahāyakabhāvānurūpaṃ kathaṃ kathentā anuvicariṃsu, tassā kathāya antarā ayamaññā kathā udapādi. Sīlavā ti guṇavā. Vattasampanno ti ācārasampanno.

455

Anuññātapaṭiññātā ti sikkhitā tumheti evaṃ ācariyehi anuññātā, āma ācariya sikkhitamhāti evaṃ sayañca paṭiññātā. Asmā ti bhavāma. Ahaṃ pokkharasātissa, tārukkhassāyaṃ māṇavo ti ahaṃ pokkharasātissa jeṭṭhantevāsī aggasisso, ayaṃ tārukkhassāti dīpeti.

Tevijjānan ti tivedānaṃ brāhmaṇānaṃ. Yadakkhātan ti yaṃ atthato ca byañjanato ca ekaṃ padampi akkhātaṃ. Tatra kevalinosmase ti taṃ sakalaṃ jānanato tattha niṭṭhāgatamhāti attho. Idāni taṃ kevalibhāvaṃ āvikaronto padakasmā tiādimāha. Tattha jappe ācariyasādisā ti kathanaṭṭhāne mayaṃ ācariyasadisāyeva.

Kammunā ti dasakusalakammapathakammunā. Ayañ hi pubbe sattavidhaṃ kāyavacīkammaṃ sandhāya “yato kho, bho, sīlavā hotī”ti āha, tividhaṃ manokammaṃ sandhāya “vattasampanno”ti. Tena samannāgato hi ācārasampanno hoti. Cakkhumā ti pañcahi cakkhūhi cakkhumantabhāvena bhagavantaṃ ālapati.

Khayātītan ti ūnabhāvaṃ atītaṃ, paripuṇṇanti attho. Peccā ti upagantvā. Namassantī ti namo karonti.

Cakkhuṃ loke samuppannan ti avijjandhakāre loke taṃ andhakāraṃ vidhamitvā lokassa diṭṭhadhammikādiatthadassanena cakkhu hutvā samuppannaṃ.

456

Evaṃ vāseṭṭhena thometvā yācito bhagavā dvepi jane saṅgaṇhanto tesaṃ vo ahaṃ byakkhissan tiādimāha. Tattha byakkhissan ti byākarissāmi. Anupubban ti tiṭṭhatu tāva brāhmaṇacintā, tiṇarukkhakīṭapaṭaṅgato paṭṭhāya anupaṭipāṭiyā ācikkhissāmīti attho. Jātivibhaṅgan ti jātivitthāraṃ. Aññamaññā hi jātiyo ti tesaṃ tesañhi pāṇānaṃ jātiyo aññamaññā nānappakārāti attho.

Tiṇarukkhe ti anupādinnakajātiṃ katvā pacchā upādinnakajātiṃ kathessāmi, evaṃ tassa jātibhedo pākaṭo bhavissatīti imaṃ desanaṃ ārabhi. Mahāsīvatthero pana “kiṃ, bhante, anupādinnakaṃ bījanānatāya nānaṃ, upādinnaṃ kammanānatāyāti? Evaṃ vattuṃ na vaṭṭatī”ti pucchito āma na vaṭṭati. Kammañhi yoniyaṃ khipati. Yonisiddhā ime sattā nānāvaṇṇā hontīti. Tiṇarukkhe ti ettha antopheggū bahisārā antamaso tālanāḷikerādayopi tiṇāneva, antosārā pana bahipheggū sabbe rukkhā nāma. Na cāpi paṭijānare ti mayaṃ tiṇā mayaṃ rukkhāti vā, ahaṃ tiṇaṃ, ahaṃ rukkhoti vā evaṃ na jānanti. Liṅgaṃ jātimayan ti ajānantānampi ca tesaṃ jātimayameva saṇṭhānaṃ attano mūlabhūtatiṇādisadisameva hoti. Kiṃ kāraṇā? Aññamaññā hi jātiyo. Yasmā aññā tiṇajāti, aññā rukkhajāti. Tiṇesupi aññā tālajāti, aññā nāḷikerajāti, evaṃ vitthāretabbaṃ. Iminā idaṃ dasseti – yaṃ jātivasena nānā hoti, taṃ attano paṭiññaṃ paresaṃ vā upadesaṃ vināpi aññajātito visesena gayhati. Yadi ca jātiyā brāhmaṇo bhaveyya, sopi attano paṭiññaṃ paresaṃ vā upadesaṃ vinā khattiyato vessato suddato vā visesena gayheyya, na ca gayhati. Tasmā na jātiyā brāhmaṇoti. Parato pana “yathā etāsu jātīsū”ti gāthāya etamatthaṃ vacībhedeneva āvikarissati.

Evaṃ anupādinnakesu jātiṃ dassetvā upādinnakesu dassento tato kīṭe tiādimāha. Yāva kunthakipillike ti kunthakipillikaṃ pariyantaṃ katvāti attho. Ettha ca ye uppatitvā gacchanti, te paṭaṅgā nāma. Aññamaññā hi jātiyo ti tesampi nīlarattādivaṇṇavasena jātiyo nānappakārāva honti.

Khuddake ti kāḷakādayo. Mahallake ti sasabiḷārādayo.

Pādūdare ti udarapāde, udaraṃyeva nesaṃ pādāti vuttaṃ hoti. Dīghapiṭṭhike ti sappānañhi sīsato yāva naṅguṭṭhā piṭṭhiyeva hoti, tena te “dīghapiṭṭhikā”ti vuccanti.

Udake ti odake, udakamhi jāte.

Pakkhī ti sakuṇe. Te hi pattehi yantīti pattayānā, vehāsaṃ gacchantīti vihaṅgamā.

Evaṃ thalajalākāsagocarānaṃ pāṇānaṃ jātibhedaṃ dassetvā idāni yenādhippāyena taṃ dasseti, taṃ āvikaronto yathā etāsūti gāthamāha. Tassattho saṅkhepena vuttova. Vitthārato pan’ettha yaṃ vattabbaṃ, taṃ sayameva dassento na kesehī tiādimāha. Tatrāyaṃ yojanā – yaṃ vuttaṃ “natthi manussesu liṅgajātimayaṃ puthū”ti, taṃ evaṃ natthīti veditabbaṃ. Seyyathidaṃ? Na kesehī ti. Na hi – “brāhmaṇānaṃ edisā kesā honti, khattiyānaṃ edisā”ti niyamo atthi yathā hatthiassamigādīnanti iminā nayena sabbaṃ yojetabbaṃ.

Liṅgaṃ jātimayaṃ neva, yathā aññāsu jātisū ti idaṃ pana vuttassevatthassa nigamananti veditabbaṃ. Tassāyaṃ yojanā – evaṃ yasmā imehi kesādīhi natthi manussesu liṅgaṃ jātimayaṃ puthu, tasmā veditabbametaṃ “brāhmaṇādibhedesu manussesu liṅgaṃ jātimayaṃ neva, yathā aññāsu jātisū”ti.

457

Idāni evaṃ jātibhede asatipi “brāhmaṇo khattiyo”ti idaṃ nānattaṃ yathā jātaṃ, taṃ dassetuṃ paccattan ti gāthamāha. Tattha vokāran ti nānattaṃ. Ayaṃ pan’ettha saṅkhepattho – yathā hi tiracchānānaṃ yonisiddhameva kesādisaṇṭhānena nānattaṃ, tathā brāhmaṇādīnaṃ attano attano sarīre taṃ natthi. Evaṃ santepi yadetaṃ “brāhmaṇo khattiyo”ti vokāraṃ, taṃ vokārañca manussesu samaññāya pavuccati, vohāramatteneva pavuccatīti.

Ettāvatā bhagavā bhāradvājassa vādaṃ niggaṇhitvā idāni yadi jātiyā brāhmaṇo bhaveyya, ājīvasīlācāravipannopi brāhmaṇo bhaveyya. Yasmā pana porāṇā brāhmaṇā tassa brāhmaṇabhāvaṃ na icchanti, loke ca aññepi paṇḍitamanussā, tasmā vāseṭṭhassa vādaṃ paggaṇhanto yo hi koci manussesū ti aṭṭha gāthā āha. Tattha gorakkhan ti khettarakkhaṃ, kasikammanti vuttaṃ hoti. Go ti hi pathaviyā nāmaṃ, tasmā evamāha. Puthusippenā ti tantavāyakammādinānāsippena. Vohāran ti vaṇijjaṃ. Parapessenā ti paresaṃ veyyāvaccakammena. Issatthan ti āvudhajīvikaṃ, usuñca sattiṃ cāti vuttaṃ hoti. Porohiccenā ti purohitakammena.

Evaṃ brāhmaṇasamayena ca lokavohārena ca ājīvasīlācāravipannassa abrāhmaṇabhāvaṃ sādhetvā evaṃ sante na jātiyā brāhmaṇo, guṇehi pana brāhmaṇo hoti. Tasmā yattha katthaci kule jāto yo guṇavā, so brāhmaṇo, ayamettha ñāyoti evametaṃ ñāyaṃ atthato āpādetvā idāni naṃ vacībhedena pakāsento na cāhaṃ brāhmaṇan tiādimāha. Tassattho – ahañhi yvāyaṃ catunnaṃ yonīnaṃ yattha katthaci jāto, tatrāpi visesena yo brāhmaṇassa saṃvaṇṇitāya mātari sambhūto, taṃ yonijaṃ mattisambhavaṃ, yā cāyaṃ ubhato sujātotiādinā nayena brāhmaṇehi brāhmaṇassa parisuddhauppattimaggasaṅkhātā yoni vuttā, saṃsuddhagahaṇikoti iminā ca mātisampatti, tatopi jātasambhūtattā yonijo mattisambhavoti vuccati, taṃ yonijaṃ mattisambhavaṃ iminā ca yonijamattisambhavamattena na brāhmaṇaṃ brūmi. Kasmā? Yasmā, bho bhoti, vacanamattena aññehi sakiñcanehi visiṭṭhattā bhovādi nāma so hoti, sace hoti sakiñcano sapalibodho. Yo panāyaṃ yattha katthaci jātopi rāgādikiñcanābhāvena akiñcano, sabbagahaṇapaṭinissaggena anādāno, akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ. Kasmā? Yasmā bāhitapāpoti.

458

Kiñcabhiyyo sabbasaṃyojanaṃ chetvātiādi sattavīsati gāthā. Tattha sabbasaṃyojanan ti dasavidhasaṃyojanaṃ. Na paritassatī ti taṇhāparitassanāya na paritassati. Saṅgātigan ti rāgasaṅgādayo atikkantaṃ. Visaṃyuttan ti catūhi yonīhi sabbakilesehi vā visaṃyuttaṃ.

Naddhin ti upanāhaṃ. Varattan ti taṇhaṃ. Sandānan ti yuttapāsaṃ, diṭṭhipariyuṭṭhānassetaṃ adhivacanaṃ. Sahanukkaman ti anukkamo vuccati pāse pavesanagaṇṭhi, diṭṭhānusayassetaṃ nāmaṃ. Ukkhittapalighan ti ettha palighoti avijjā. Buddhan ti catusaccabuddhaṃ. Titikkhatī ti khamati.

Khantibalan ti adhivāsanakhantibalaṃ. Sā pana sakiṃ uppannā balānīkaṃ nāma na hoti, punappunaṃ uppannā pana hoti. Tassā atthitāya balānīkaṃ.

Vatavantan ti dhutaṅgavantaṃ. Sīlavantan ti guṇavantaṃ. Anussadan ti rāgādiussadavirahitaṃ. “Anussutan” tipi pāṭho, anavassutanti attho. Dantan ti nibbisevanaṃ.

Na limpatī ti na allīyati. Kāmesū ti kilesakāmavatthukāmesu.

Dukkhassa pajānāti, idh’eva khayan ti ettha arahattaphalaṃ dukkhakkhayoti adhippetaṃ. Pajānātī ti adhigamavasena jānāti. Pannabhāran ti ohitabhāraṃ, khandhakilesaabhisaṅkhārakāmaguṇabhāre otāretvā ṭhitaṃ. Visaṃyuttapadaṃ vuttatthameva.

Gambhīrapaññan ti gambhīresu ārammaṇesu pavattapaññaṃ. Medhāvin ti pakatipaññāya paññavantaṃ.

Anāgārehi cūbhayan ti anāgārehi ca visaṃsaṭṭhaṃ ubhayañca, dvīhipi cetehi visaṃsaṭṭhamevāti attho. Anokasārin ti okaṃ vuccati pañcakāmaguṇālayo, taṃ anallīyamānanti attho. Appicchan ti anicchaṃ.

Tasesū ti sataṇhesu. Thāvaresū ti nittaṇhesu.

Attadaṇḍesū ti gahitadaṇḍesu. Nibbutan ti kilesanibbānena nibbutaṃ. Sādānesū ti saupādānesu.

Ohito ti patito.

459

Akakkasan ti niddosaṃ. Sadoso hi rukkhopi sakakkasoti vuccati. Viññāpanin ti atthaviññāpanikaṃ. Saccan ti avisaṃvādikaṃ. Udīraye ti bhaṇati. Yāya nābhisajje ti yāya girāya parassa sajjanaṃ vā lagganaṃ vā na karoti, tādisaṃ apharusaṃ giraṃ bhāsatīti attho.

Dīghan ti suttāruḷhabhaṇḍaṃ. Rassan ti vippakiṇṇabhaṇḍaṃ. Aṇun ti khuddakaṃ. Thūlan ti mahantaṃ. Subhāsubhan ti sundarāsundaraṃ. Dīghabhaṇḍañhi appagghampi hoti mahagghampi. Rassādīsupi eseva nayo. Iti ettāvatā na sabbaṃ pariyādiṇṇaṃ, “subhāsubhan” ti iminā pana pariyādiṇṇaṃ hoti.

Nirāsayan ti nittaṇhaṃ.

Ālayā ti taṇhālayā. Aññāyā ti jānitvā. Amatogadhan ti amatabbhantaraṃ. Anuppattan ti anupaviṭṭhaṃ.

Ubho saṅgan ti ubhayampetaṃ saṅgaṃ. Puññañhi sagge laggāpeti, apuññaṃ apāye, tasmā ubhayampetaṃ saṅganti āha. Upaccagā ti atīto.

Anāvilan ti āvilakaraṇakilesavirahitaṃ. Nandībhavaparikkhīṇan ti parikkhīṇanandiṃ parikkhīṇabhavaṃ.

“Yo iman” ti gāthāya avijjāyeva visaṃvādakaṭṭhena palipatho, mahāviduggatāya duggaṃ, saṃsaraṇaṭṭhena saṃsāro, mohanaṭṭhena moho ti vutto. Tiṇṇo ti caturoghatiṇṇo. Pāraṅgato ti nibbānaṃ gato. Jhāyī ti ārammaṇalakkhaṇūpanijjhānavasena jhāyī. Anejo ti nittaṇho. Anupādāya nibbuto ti kiñci gahaṇaṃ aggahetvā sabbakilesanibbānena nibbuto.

Kāme ti duvidhepi kāme. Anāgāro ti anāgāro hutvā. Paribbaje ti paribbajati. Kāmabhavaparikkhīṇan ti khīṇakāmaṃ khīṇabhavaṃ.

Mānusakaṃ yogan ti mānusakaṃ pañcakāmaguṇayogaṃ. Dibbaṃ yogan ti dibbaṃ pañcakāmaguṇayogaṃ. Sabbayogavisaṃyuttan ti sabbakilesayogavisaṃyuttaṃ.

Ratin ti pañcakāmaguṇaratiṃ. Aratin ti kusalabhāvanāya ukkaṇṭhitaṃ. Vīran ti vīriyavantaṃ.

Sugatan ti sundaraṃ ṭhānaṃ gataṃ, sundarāya vā paṭipattiyā gataṃ.

Gatin ti nibbattiṃ. Pure ti atīte. Pacchā ti anāgate. Majjhe ti paccuppanne. Kiñcanan ti kiñcanakārako kileso.

Mahesin ti mahante guṇe pariyesanaṭṭhena mahesiṃ. Vijitāvinan ti vijitavijayaṃ.

460

Evaṃ bhagavā guṇato khīṇāsavaṃyeva brāhmaṇaṃ dassetvā ye jātito brāhmaṇoti abhinivesaṃ karonti, te idaṃ ajānantā, sāva nesaṃ diṭṭhi duddiṭṭhīti dassento samaññā hesā ti gāthādvayamāha. Tassattho – yad idaṃ brāhmaṇo khattiyo bhāradvājo vāseṭṭhoti nāmagottaṃ pakappitaṃ kataṃ abhisaṅkhataṃ, samaññā hesā lokasmiṃ, vohāramattanti attho. Kasmā? Yasmā samuccā samudāgataṃ samaññāya āgataṃ. Etañhi tattha tattha jātakāleyevassa ñātisālohitehi pakappitaṃ kataṃ. No ce naṃ evaṃ pakappeyyuṃ, na koci kiñci disvā ayaṃ brāhmaṇoti vā bhāradvājoti vā jāneyya. Evaṃ pakappitaṃ petaṃ dīgharattānusayitaṃ, diṭṭhigatamajānataṃ, taṃ pakappitaṃ nāmagottaṃ “nāmagottamattametaṃ, vohāratthaṃ pakappitan” ti, ajānantānaṃ sattānaṃ hadaye dīgharattaṃ diṭṭhigatamanusayitaṃ. Tassa anusayitattā taṃ nāmagottaṃ ajānantā no pabrunti, “jātiyā hoti brāhmaṇo”ti ajānantāva evaṃ vadantīti vuttaṃ hoti.

Evaṃ “ye ‘jātito brāhmaṇo’ti abhinivesaṃ karonti, te idaṃ vohāramattaṃ ajānantā, sāva nesaṃ diṭṭhi duddiṭṭhī”ti dassetvā idāni nippariyāyameva jātivādaṃ paṭikkhipanto kammavādañca patiṭṭhapento na jaccā tiādimāha. Tattha “kammunā”ti upaḍḍhagāthāya vitthāraṇatthaṃ kassako kammunā tiādi vuttaṃ. Tattha kammunā ti paccuppannena kasikammādinibbattakacetanākammunā.

Paṭiccasamuppādadassā ti iminā paccayena evaṃ hotīti evaṃ paṭiccasamuppādadassāvino. Kammavipākakovidā ti sammānāvamānārahakule kammavasena uppatti hoti, aññāpi hīnapaṇītatā hīnapaṇīte kamme vipaccamāne hotīti. Evaṃ kammavipākakusalā.

Kammunā vattatī ti gāthāya pana lokoti vā pajāti vā sattoti vā ekoyevattho, vacanamattabhedo. Purimapadena cettha “atthi brahmā mahābrahmā seṭṭho sajitā”ti diṭṭhiyā paṭisedho veditabbo. Kammunā hi tāsu tāsu gatīsu vattati loko, tassa ko sajitāti. Dutiyapadena “evaṃ kammunā nibbattopi ca pavattepi atītapaccuppannabhedena kammunā vattati, sukhadukkhāni paccanubhonto hīnapaṇītādibhedañca āpajjanto pavattatī”ti dasseti. Tatiyena tamevatthaṃ nigameti “evaṃ sabbathāpi kammanibandhanā sattā kammeneva baddhā hutvā pavattanti, na aññathā”ti. Catutthena tametthaṃ upamāya vibhāveti. Yathā hi rathassa yāyato āṇi nibandhanaṃ hoti, na tāya anibaddho yāti, evaṃ lokassa nibbattato ca pavattato ca kammaṃ nibandhanaṃ, na tena anibaddho nibbattati na pavattati.

Idāni yasmā evaṃ kammanibandhano loko, tasmā seṭṭhena kammunā seṭṭhabhāvaṃ dassento tapenā ti gāthādvayamāha. Tattha tapenā ti dhutaṅgatapena. Brahmacariyenā ti methunaviratiyā. Saṃyamenā ti sīlena. Damenā ti indriyadamena. Etenā ti etena seṭṭhena parisuddhena brahmabhūtena kammunā brāhmaṇo hoti. Kasmā? Yasmā etaṃ brāhmaṇamuttamaṃ, yasmā etaṃ kammaṃ uttamo brāhmaṇaguṇoti vuttaṃ hoti. “Brahmānan” tipi pāṭho. Ayaṃ pan’ettha vacanattho – brahmaṃ ānetīti brahmānaṃ, brāhmaṇabhāvaṃ āvahatīti vuttaṃ hoti.

Dutiyagāthāya santo ti santakileso. Brahmā sakko ti brahmā ca sakko ca, yo evarūpo, so na kevalaṃ brāhmaṇo, atha kho brahmā ca sakko ca so vijānataṃ paṇḍitānaṃ, evaṃ vāseṭṭha, jānāhīti vuttaṃ hoti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Vāseṭṭhasuttavaṇṇanā niṭṭhitā.

9. Subhasuttavaṇṇanā

462

Evaṃ me sutan ti subhasuttaṃ. Tattha todeyyaputto ti tudigāmavāsino todeyyabrāhmaṇassa putto. Ārādhako hotī ti sampādako hoti paripūrako. Ñāyaṃ dhamman ti kāraṇadhammaṃ. Kusalan ti anavajjaṃ.

463

Micchāpaṭipattin ti aniyyānikaṃ akusalapaṭipadaṃ. Sammāpaṭipattin ti niyyānikaṃ kusalapaṭipadaṃ.

Mahaṭṭhan tiādīsu mahantehi veyyāvaccakarehi vā upakaraṇehi vā bahūhi attho etthāti mahaṭṭhaṃ. Mahantāni nāmaggahaṇamaṅgalādīni kiccāni etthāti mahākiccaṃ. Idaṃ ajja kattabbaṃ, idaṃ sveti evaṃ mahantāni adhikārasaṅkhātāni adhikaraṇāni etthāti mahādhikaraṇaṃ. Bahūnaṃ kamme yuttappayuttatāvasena pīḷāsaṅkhāto mahāsamārambho etthāti mahāsamārambhaṃ. Gharāvāsakammaṭṭhānan ti gharāvāsakammaṃ. Evaṃ sabbavāresu attho veditabbo. Kasikamme cettha naṅgalakoṭiṃ ādiṃ katvā upakaraṇānaṃ pariyesanavasena mahaṭṭhatā, vaṇijjāya yathāṭhitaṃyeva bhaṇḍaṃ gahetvā parivattanavasena appaṭṭhatā veditabbā. Vipajjamānan ti avuṭṭhiativuṭṭhiādīhi kasikammaṃ, maṇisuvaṇṇādīsu acchekatādīhi ca vaṇijjakammaṃ appaphalaṃ hoti, mūlacchedampi pāpuṇāti. Vipariyāyena sampajjamānaṃ mahapphalaṃ cūḷantevāsikassa viya.

464

Evameva kho ti yathā kasikammaṭṭhānaṃ vipajjamānaṃ appaphalaṃ hoti, evaṃ gharāvāsakammaṭṭhānampi. Akatakalyāṇo hi kālaṃ katvā niraye nibbattati. Mahādattasenāpati nāma kireko brāhmaṇabhatto ahosi, tassa maraṇasamaye nirayo upaṭṭhāsi. So brāhmaṇehi “kiṃ passasī”ti vutto? Lohitagharanti āha. Brahmaloko bho esoti. Brahmaloko nāma bho kahanti? Uparīti. Mayhaṃ heṭṭhā upaṭṭhātīti. Kiñcāpi heṭṭhā upaṭṭhāti, tathāpi uparīti kālaṃ katvā niraye nibbatto. “Iminā amhākaṃ yaññe doso dinno”ti sahassaṃ gahetvā nīharituṃ adaṃsu. Sampajjamānaṃ pana mahapphalaṃ hoti. Katakalyāṇo hi kālaṃ katvā sagge nibbattati. Sakalāya guttilavimānakathāya dīpetabbaṃ. Yathā pana taṃ vaṇijjakammaṭṭhānaṃ vipajjamānaṃ appaphalaṃ hoti, evaṃ sīlesu aparipūrakārino anesanāya yuttassa pabbajjākammaṭṭhānampi. Evarūpā hi neva jhānādisukhaṃ na saggamokkhaṃ labhati. Sampajjamānaṃ pana mahapphalaṃ hoti. Sīlāni hi pūretvā vipassanaṃ vaḍḍhento arahattampi pāpuṇāti.

Brāhmaṇā, bho gotamo ti idha kiṃ pucchāmīti pucchati? Brāhmaṇā vadanti – “pabbajito ime pañca dhamme pūretuṃ samattho nāma natthi, gahaṭṭhova pūretī”ti. Samaṇo pana gotamo – “gihissa vā ahaṃ māṇava pabbajitassa vā”ti punappunaṃ vadati, neva pabbajitaṃ muñcati, mayhameva pucchaṃ maññe na sallakkhetīti cāgasīsena pañca dhamme pucchāmīti pucchati. Sace te agarū ti sace tuyhaṃ yathā brāhmaṇā paññapenti, tathā idha bhāsituṃ bhāriyaṃ na hoti, yadi na koci aphāsukabhāvo hoti, bhāsassūti attho. Na kho me, bho ti kiṃ sandhāyāha? Paṇḍitapaṭirūpakānañhi santike kathetuṃ dukkhaṃ hoti, te pade pade akkhare akkhare dosameva vadanti. Ekantapaṇḍitā pana kathaṃ sutvā sukathitaṃ pasaṃsanti, dukkathite pāḷipadaatthabyañjanesu yaṃ yaṃ virujjhati, taṃ taṃ ujuṃ katvā denti. Bhagavatā ca sadiso ekantapaṇḍito nāma natthi, tenāha “na kho me, bho gotama, garu, yatthassu bhavanto vā nisinno bhavantarūpo vā”ti. Saccan ti vacīsaccaṃ. Tapan ti tapacariyaṃ. Brahmacariyan ti methunaviratiṃ. Ajjhenan ti mantagahaṇaṃ. Cāgan ti āmisapariccāgaṃ.

466

Pāpito bhavissatī ti. Ajānanabhāvaṃ pāpito bhavissati. Etadavocā ti Bhagavatā andhaveṇūpamāya niggahito taṃ paccāharituṃ asakkonto yathā nāma dubbalasunakho migaṃ uṭṭhapetvā sāmikassa abhimukhaṃ katvā sayaṃ apasakkati, evam evaṃ ācariyaṃ apadisanto evaṃ “brāhmaṇo”tiādivacanaṃ avoca. Tattha pokkharasātī ti idaṃ tassa nāmaṃ, “pokkharasāyī”tipi vuccati. Tassa kira kāyo setapokkharasadiso devanagare ussāpitarajatatoraṇaṃ viya sobhati, sīsaṃ panassa kāḷavaṇṇaindanīlamayaṃ viya, massupi candamaṇḍale kāḷamegharāji viya khāyati, akkhīni nīluppalasadisāni, nāsā rajatapanāḷikā viya suvaṭṭitā suparisuddhā, hatthapādatalāni ceva mukhañca katalākhārasaparikammaṃ viya sobhati. Ativiya sobhaggappatto brāhmaṇassa attabhāvo. Arājake ṭhāne rājānaṃ kātuṃ yuttamimaṃ brāhmaṇaṃ, evamesa sassiriko, iti naṃ pokkharasadisattā “pokkharasātī”ti sañjānanti, pokkhare pana so nibbatto, na mātukucchiyanti iti naṃ pokkhare sayitattā “pokkharasāyī”tipi sañjānanti. Opamañño ti upamaññagotto. Subhagavaniko ti ukkaṭṭhāya subhagavanassa issaro. Hassakaṃyevā ti hasitabbakaññeva. Nāmakaṃyevā ti lāmakaṃyeva. Tadeva taṃ atthābhāvena rittakaṃ. Rittakattā ca tucchakaṃ. Idāni naṃ bhagavā sācariyakaṃ niggaṇhituṃ kiṃ pana māṇavā tiādimāha.

467

Tattha katamā nesaṃ seyyo ti katamā vācā tesaṃ seyyo, pāsaṃsataroti attho. Sammuccā ti sammutiyā lokavohārena. Mantā ti tulayitvā pariggaṇhitvā. Paṭisaṅkhāyā ti jānitvā. Atthasaṃhitan ti kāraṇanissitaṃ. Evaṃ sante ti lokavohāraṃ amuñcitvā tulayitvā jānitvā kāraṇanissitaṃ katvā kathitāya seyyabhāve sati. Āvuto ti āvarito. Nivuto ti nivārito. Ophuṭo ti onaddho. Pariyonaddho ti paliveṭhito.

468

Gadhito tiādīni vuttatthāneva. Sace taṃ, bho gotama, ṭhānan ti sace etaṃ kāraṇamatthi. Svāssā ti dhūmachārikādīnaṃ abhāvena so assa aggi accimā ca vaṇṇimā ca pabhassaro cāti. Tathūpamāhaṃ māṇavā ti tappaṭibhāgaṃ ahaṃ. Idaṃ vuttaṃ hoti – yatheva hi tiṇakaṭṭhupādānaṃ paṭicca jalamāno aggi dhūmachārikaṅgārānaṃ atthitāya sadoso hoti, evam evaṃ pañca kāmaguṇe paṭicca uppannā pīti jātijarābyādhimaraṇasokādīnaṃ atthitāya sadosā. Yathā pana pariccattatiṇakaṭṭhupādāno dhūmādīnaṃ abhāvena parisuddho, evam evaṃ lokuttarajjhānadvayasampayuttā pīti jātiādīnaṃ abhāvena parisuddhāti attho.

469

Idāni ye te brāhmaṇehi cāgasīsena pañca dhammā paññattā, tepi yasmā pañceva hutvā na niccalā tiṭṭhanti, anukampājātikena saddhiṃ cha āpajjanti. Tasmā taṃ dosaṃ dassetuṃ ye te māṇavā tiādimāha. Tattha anukampājātikan ti anukampāsabhāvaṃ.

Kattha bahulaṃ samanupassasī ti idaṃ bhagavā yasmā – “esa ime pañca dhamme pabbajito paripūretuṃ samattho nāma natthi, gahaṭṭho paripūretī”ti āha, tasmā – “pabbajitova ime pūreti, gahaṭṭho pūretuṃ samattho nāma natthī”ti teneva mukhena bhaṇāpetuṃ pucchati.

Na satataṃ samitaṃ saccavādī tiādīsu gahaṭṭho aññasmiṃ asati vaḷañjanakamusāvādampi karotiyeva, pabbajitā asinā sīse chijjantepi dve kathā na kathenti. Gahaṭṭho ca antotemāsamattampi sikkhāpadaṃ rakkhituṃ na sakkoti, pabbajito niccameva tapassī sīlavā tapanissitako hoti. Gahaṭṭho māsassa aṭṭhadivasamattampi uposathakammaṃ kātuṃ na sakkoti, pabbajitā yāvajīvaṃ brahmacārino honti. Gahaṭṭho ratanasuttamaṅgalasuttamattampi potthake likhitvā ṭhapeti, pabbajitā niccaṃ sajjhāyanti. Gahaṭṭho salākabhattampi akhaṇḍaṃ katvā dātuṃ na sakkoti, pabbajitā aññasmiṃ asati kākasunakhādīnampi piṇḍaṃ denti, bhaṇḍaggāhakadaharassapi patte pakkhipantevāti evamattho daṭṭhabbo. Cittassāhameten ti ahaṃ ete pañca dhamme mettacittassa parivāre vadāmīti attho.

470

Jātavaddho ti jāto ca vaḍḍhito ca. Yo hi kevalaṃ tattha jātova hoti, aññattha vaḍḍhito, tassa samantā gāmamaggā na sabbaso paccakkhā honti, tasmā jātavaddhoti āha. Jātavaddhopi hi yo ciraṃ nikkhanto, tassa na sabbaso paccakkhā honti, tasmā tāvadeva avasaṭan ti āha, taṃkhaṇameva nikkhantanti attho. Dandhāyitattan ti “ayaṃ nu kho maggo ayaṃ na nu kho”ti kaṅkhāvasena cirāyitattaṃ. Vitthāyitattan ti yathā sukhumaṃ atthajātaṃ sahasā pucchitassa kassaci sarīraṃ thaddhabhāvaṃ gaṇhāti, evaṃ thaddhabhāvagahaṇaṃ. Natvevā ti iminā sabbaññutaññāṇassa appaṭihatabhāvaṃ dasseti. Tassa hi purisassa mārāvaṭṭanādīnaṃ vasena siyā ñāṇassa paṭighāto, tena so dandhāyeyya vā vitthāyeyya vā, sabbaññutaññāṇaṃ pana appaṭihataṃ, na sakkā tassa kenaci antarāyo kātunti dīpeti.

Seyyathāpi māṇava balavā saṅkhadhamo ti ettha balavā ti balasampanno. Saṅkhadhamo ti saṅkhadhamako. Appakasirenā ti akicchena adukkhena. Dubbalo hi saṅkhadhamako saṅkhaṃ dhamantopi na sakkoti catasso disā sarena viññāpetuṃ, nāssa saṅkhasaddo sabbaso phari. Balavato pana vipphāriko hoti, tasmā balavāti āha. Mettāya cetovimuttiyā ti ettha mettāyā ti vutte upacāropi appanāpi vaṭṭati, cetovimuttiyā ti vutte pana appanāva vaṭṭati. Yaṃ pamāṇakataṃ kamman ti pamāṇakataṃ kammaṃ nāma kāmāvacaraṃ vuccati, appamāṇakataṃ kammaṃ nāma rūpārūpāvacaraṃ. Tesupi idha brahmavihārakammaññeva adhippetaṃ. Tañhi pamāṇaṃ atikkamitvā odhisakaanodhisaka disāpharaṇavasena vaḍḍhetvā katattā appamāṇakatanti vuccati. Na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhatī ti taṃ kāmāvacarakammaṃ tasmiṃ rūpārūpāvacarakamme na ohīyati na tiṭṭhati. Kiṃ vuttaṃ hoti? Kāmāvacarakammaṃ tassa rūpārūpāvacarakammassa antarā laggituṃ vā ṭhātuṃ vā rūpārūpāvacarakammaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā patiṭṭhātuṃ vā na sakkoti, atha kho rūpārūpāvacarakammameva kāmāvacaraṃ mahogho viya parittaudakaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā tiṭṭhati, tassa vipākaṃ paṭibāhitvā sayameva brahmasahabyataṃ upanetīti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Subhasuttavaṇṇanā niṭṭhitā.

10. Saṅgāravasuttavaṇṇanā

473

Evaṃ me sutan ti saṅgāravasuttaṃ. Tattha cañcalikappe ti evaṃnāmake gāme. Abhippasannā ti aveccappasādavasena pasannā. Sā kira sotāpannā ariyasāvikā bhāradvājagottassa brāhmaṇassa bhariyā. So brāhmaṇo pubbe kālena kālaṃ brāhmaṇe nimantetvā tesaṃ sakkāraṃ karoti. Imaṃ pana brāhmaṇiṃ gharaṃ ānetvā abhirūpāya mahākulāya brāhmaṇiyā cittaṃ kopetuṃ asakkonto brāhmaṇānaṃ sakkāraṃ kātuṃ nāsakkhi. Atha naṃ brāhmaṇā diṭṭhadiṭṭhaṭṭhāne – “nayidāni tvaṃ brāhmaṇaladdhiko, ekāhampi brāhmaṇānaṃ sakkāraṃ na karosī”ti nippīḷenti. So gharaṃ āgantvā brāhmaṇiyā tamatthaṃ ārocetvā – “sace, bhoti ekadivasaṃ mukhaṃ rakkhituṃ sakkuṇeyyāsi, brāhmaṇānaṃ ekadivasaṃ bhikkhaṃ dadeyyan” ti āha. Tuyhaṃ deyyadhammaṃ ruccanakaṭṭhāne dehi, kiṃ mayhaṃ etthāti. So brāhmaṇe nimantetvā appodakaṃ pāyāsaṃ pacāpetvā gharañca sujjhāpetvā āsanāni paññāpetvā brāhmaṇe nisīdāpesi. Brāhmaṇī mahāsāṭakaṃ nivāsetvā kaṭacchuṃ gahetvā parivisantī dussakaṇṇake pakkhalitvā “brāhmaṇe parivisāmī”ti saññampi akatvā āsevanavasena sahasā satthārameva anussaritvā udānaṃ udānesi.

Brāhmaṇā udānaṃ sutvā “ubhatopakkhiko esa samaṇassa gotamassa sahāyo, nāssa deyyadhammaṃ gaṇhissāmā”ti kupitā bhojanāni chaḍḍetvā nikkhamiṃsu. Brāhmaṇo – “nanu paṭhamaṃyeva taṃ avacaṃ ‘ajjekadivasaṃ mukhaṃ rakkheyyāsī’ti, ettakaṃ te khīrañca taṇḍulādīni ca nāsitānī”ti ativiya kopavasaṃ upagato – “evameva panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇassa vaṇṇaṃ bhāsati, idāni tyāhaṃ vasali tassa satthuno vādaṃ āropessāmī”ti āha. Atha naṃ brāhmaṇī “gaccha tvaṃ, brāhmaṇa, gantvā vijānissasī”ti vatvā “na khvāhaṃ taṃ, brāhmaṇa, passāmi sadevake loke…pe… vādaṃ āropeyyā”tiādimāha. So satthāraṃ upasaṅkamitvā –

“Kiṃsu chetvā sukhaṃ seti, kiṃsu chetvā na socati;
Kissassu ekadhammassa, vadhaṃ rocesi gotamā”ti. (saṃ. ni. 1.187)

Pañhaṃ pucchi. Satthā āha –

“Kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati;
Kodhassa visamūlassa, madhuraggassa brāhmaṇa;
Vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī”ti. (saṃ. ni. 1.187)

Pañhaṃ kathesi. So pabbajitvā arahattaṃ patto. Tasseva kaniṭṭhabhātā akkosakabhāradvājo nāma “bhātā me pabbajito”ti sutvā bhagavantaṃ upasaṅkamitvā akkositvā Bhagavatā vinīto pabbajitvā arahattaṃ patto. Aparo tassa kaniṭṭho sundarikabhāradvājo nāma. Sopi bhagavantaṃ upasaṅkamitvā pañhaṃ pucchitvā vissajjanaṃ sutvā pabbajitvā arahattaṃ patto. Aparo tassa kaniṭṭho piṅgalabhāradvājo nāma. So pañhaṃ pucchitvā pañhabyākaraṇapariyosāne pabbajitvā arahattaṃ patto. Saṅgāravo māṇavo ti ayaṃ tesaṃ sabbakaniṭṭho tasmiṃ divase brāhmaṇehi saddhiṃ ekabhattagge nisinno. Avabhūtāvā ti avaḍḍhibhūtā avamaṅgalabhūtāyeva. Parabhūtāvā ti vināsaṃ pattāyeva. Vijjamānānan ti vijjamānesu. Sīlapaññāṇan ti sīlañca ñāṇañca na jānāsi.

474

Diṭṭhadhammābhiññāvosānapāramippattā ti diṭṭhadhamme abhiññāte imasmiññeva attabhāve abhijānitvā vositavosānā hutvā pāramīsaṅkhātaṃ sabbadhammānaṃ pārabhūtaṃ nibbānaṃ pattā mayanti vatvā ādibrahmacariyaṃ paṭijānantīti attho. Ādibrahmacariyan ti brahmacariyassa ādibhūtā uppādakā janakāti evaṃ paṭijānantīti vuttaṃ hoti. Takkī ti takkagāhī. Vīmaṃsī ti vīmaṃsako, paññācāraṃ carāpetvā evaṃvādī. Tesāhamasmī ti tesaṃ sammāsambuddhānaṃ ahamasmi aññataro.

485

Aṭṭhitavatan ti aṭṭhitatapaṃ, assa padhānapadena saddhiṃ sambandho, tathā sappurisapadassa. Idañhi vuttaṃ hoti – bhoto gotamassa aṭṭhitapadhānavataṃ ahosi, sappurisapadhānavataṃ ahosī ti. Atthi devāti puṭṭho samāno ti idaṃ māṇavo “sammāsambuddho ajānantova pakāsesī”ti saññāya āha. Evaṃ sante ti tumhākaṃ ajānanabhāve sante. Tucchaṃ musā hotī ti tumhākaṃ kathā aphalā nipphalā hoti. Evaṃ māṇavo bhagavantaṃ musāvādena niggaṇhāti nāma. Viññunā purisenā ti paṇḍitena manussena. Tvaṃ pana aviññutāya mayā byākatampi na jānāsīti dīpeti. Uccena sammatan ti uccena saddena sammataṃ pākaṭaṃ lokasmiṃ. Adhidevā ti susudārakāpi hi devā nāma honti, deviyo nāma honti devā pana adhidevā nāma, loke devo devīti laddhanāmehi manussehi adhikāti attho. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Saṅgāravasuttavaṇṇanā niṭṭhitā.
Pañcamavaggavaṇṇanā niṭṭhitā.
Majjhimapaṇṇāsa-aṭṭhakathā niṭṭhitā.