Devadahavaggo
Uparipaṇṇāsa-aṭṭhakathā
1. Devadahasuttavaṇṇanā
1
Evaṃ me sutan ti devadahasuttaṃ. Tattha devadahaṃ nāmā ti devā vuccanti rājāno, tattha ca sakyarājūnaṃ maṅgalapokkharaṇī ahosi pāsādikā ārakkhasampannā, sā devānaṃ dahattā “devadahan” ti paññāyittha. Tadupādāya sopi nigamo devadahantveva saṅkhaṃ gato. Bhagavā taṃ nigamaṃ nissāya lumbinivane viharati. Sabbaṃ taṃ pubbekatahetū ti pubbe katakammapaccayā. Iminā kammavedanañca kiriyavedanañca paṭikkhipitvā ekaṃ vipākavedanameva sampaṭicchantīti dasseti. Evaṃ vādino, bhikkhave, nigaṇṭhā ti iminā pubbe aniyametvā vuttaṃ niyametvā dasseti.
Ahuvamheva mayan ti idaṃ bhagavā tesaṃ ajānanabhāvaṃ jānantova kevalaṃ kalisāsanaṃ āropetukāmo pucchati. Ye hi “mayaṃ ahuvamhā”tipi na jānanti, te kathaṃ kammassa katabhāvaṃ vā akatabhāvaṃ vā jānissanti. Uttaripucchāyapi eseva nayo.
2
Evaṃ sante ti cūḷadukkhakkhandhe (ma. ni. 1.179-180) mahānigaṇṭhassa vacane sacce santeti attho, idha pana ettakassa ṭhānassa tumhākaṃ ajānanabhāve santeti attho. Na kallan ti na yuttaṃ.
3
Gāḷhūpalepanenā ti bahalūpalepanena, punappunaṃ visarañjitena, na pana khaliyā littena viya. Esaniyā ti esanisalākāya antamaso nantakavaṭṭiyāpi. Eseyyā ti gambhīraṃ vā uttānaṃ vāti vīmaṃseyya. Agadaṅgāran ti jhāmaharītakassa vā āmalakassa vā cuṇṇaṃ. Odaheyyā ti pakkhipeyya. Arogo tiādi māgaṇḍiyasutte (ma. ni. 2.213) vuttameva.
Evameva kho ti ettha idaṃ opammasaṃsandanaṃ, sallena viddhassa hi viddhakāle vedanāya pākaṭakālo viya imesaṃ “mayaṃ pubbe ahuvamhā vā no vā, pāpakammaṃ akaramhā vā no vā, evarūpaṃ vā pāpaṃ karamhā”ti jānanakālo siyā. Vaṇamukhassa parikantanādīsu catūsu kālesu vedanāya pākaṭakālo viya “ettakaṃ vā no dukkhaṃ nijjiṇṇaṃ, ettake vā nijjiṇṇe sabbameva dukkhaṃ nijjiṇṇaṃ bhavissati, suddhante patiṭṭhitā nāma bhavissāmā”ti jānanakālo siyā. Aparabhāge phāsubhāvajānanakālo viya diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya jānanakālo siyā. Evamettha ekāya upamāya tayo atthā, catūhi upamāhi eko attho paridīpito.
4
Ime pana tato ekampi na jānanti, virajjhitvā gate salle aviddhova “viddhosi mayā”ti paccatthikassa vacanappamāṇeneva “viddhosmī”ti saññaṃ uppādetvā dukkhappattapuriso viya kevalaṃ mahānigaṇṭhassa vacanappamāṇena sabbametaṃ saddahantā evaṃ sallopamāya Bhagavatā niggahitā paccāharituṃ asakkontā yathā nāma dubbalo sunakho migaṃ uṭṭhāpetvā sāmikassa abhimukhaṃ karitvā attanā osakkati, evaṃ mahānigaṇṭhassa matthake vādaṃ pakkhipantā nigaṇṭho, āvuso tiādīmāhaṃsu.
5
Atha ne bhagavā sācariyake niggaṇhanto pañca kho ime tiādimāha. Tatrāyasmantānan ti tesu pañcasu dhammesu āyasmantānaṃ. Kā atītaṃse satthari saddhā ti atītaṃsavādimhi satthari kā saddhā. Yā atītavādaṃ saddahantānaṃ tumhākaṃ mahānigaṇṭhassa saddhā, sā katamā? Kiṃ bhūtatthā abhūtatthā, bhūtavipākā abhūtavipākāti pucchati. Sesapadesupi eseva nayo. Sahadhammikan ti sahetukaṃ sakāraṇaṃ. Vādapaṭihāran ti paccāgamanakavādaṃ. Ettāvatā tesaṃ “apanetha saddhaṃ, sabbadubbalā esā”ti saddhāchedakavādaṃ nāma dasseti.
6
Avijjā aññāṇā ti avijjāya aññāṇena. Sammohā ti sammohena. Vipaccethā ti viparītato saddahatha, vipallāsaggāhaṃ vā gaṇhathāti attho.
7
Diṭṭhadhammavedanīyan ti imasmiṃyeva attabhāve vipākadāyakaṃ. Upakkamenā ti payogena. Padhānenā ti vīriyena. Samparāyavedanīyan ti dutiye vā tatiye vā attabhāve vipākadāyakaṃ. Sukhavedanīyan ti iṭṭhārammaṇavipākadāyakaṃ kusalakammaṃ. Viparītaṃ dukkhavedanīyaṃ. Paripakkavedanīyan ti paripakke nipphanne attabhāve vedanīyaṃ, diṭṭhadhammavedanīyassevetaṃ adhivacanaṃ. Aparipakkavedanīyan ti aparipakke attabhāve vedanīyaṃ, samparāyavedanīyassevetaṃ adhivacanaṃ. Evaṃ santepi ayamettha viseso – yaṃ paṭhamavaye kataṃ paṭhamavaye vā majjhimavaye vā pacchimavaye vā vipākaṃ deti, majjhimavaye kataṃ majjhimavaye vā pacchimavaye vā vipākaṃ deti, pacchimavaye kataṃ tattheva vipākaṃ deti, taṃ diṭṭhadhammavedanīyaṃ nāma. Yaṃ pana sattadivasabbhantare vipākaṃ deti, taṃ paripakkavedanīyaṃ nāma. Taṃ kusalampi hoti akusalampi.
Tatrimāni vatthūni – puṇṇo nāma kira duggatamanusso rājagahe sumanaseṭṭhiṃ nissāya vasati. Tamenaṃ ekadivasaṃ nagaramhi nakkhatte saṅghuṭṭhe seṭṭhi āha – “sace ajja kasissasi, dve ca goṇe naṅgalañca labhissasi. Kiṃ nakkhattaṃ kīḷissasi, kasissasī”ti. Kiṃ me nakkhattena, kasissāmīti? Tena hi ye goṇe icchasi, te gahetvā kasāhīti. So kasituṃ gato. Taṃ divasaṃ sāriputtatthero nirodhā vuṭṭhāya “kassa saṅgahaṃ karomī”ti? Āvajjanto puṇṇaṃ disvā pattacīvaraṃ ādāya tassa kasanaṭṭhānaṃ gato. Puṇṇo kasiṃ ṭhapetvā therassa dantakaṭṭhaṃ datvā mukhodakaṃ adāsi. Thero sarīraṃ paṭijaggitvā kammantassa avidūre nisīdi bhattābhihāraṃ olokento. Ath’assa bhariyaṃ bhattaṃ āharantiṃ disvā antarāmaggeyeva attānaṃ dassesi.
Sā sāmikassa āhaṭabhattaṃ therassa patte pakkhipitvā puna gantvā aññaṃ bhattaṃ sampādetvā divā agamāsi. Puṇṇo ekavāraṃ kasitvā nisīdi. Sāpi bhattaṃ gahetvā āgacchantī āha – “sāmi pātova te bhattaṃ āhariyittha, antarāmagge pana sāriputtattheraṃ disvā taṃ tassa datvā aññaṃ pacitvā āharantiyā me ussūro jāto, mā kujjhi sāmī”ti. Bhaddakaṃ te bhadde kataṃ, mayā therassa pātova dantakaṭṭhañca mukhodakañca dinnaṃ, amhākaṃyevānena piṇḍapātopi paribhutto, ajja therena katasamaṇadhammassa mayaṃ bhāgino jātāti cittaṃ pasādesi. Ekavāraṃ kasitaṭṭhānaṃ suvaṇṇameva ahosi. So bhuñjitvā kasitaṭṭhānaṃ olokento vijjotamānaṃ disvā uṭṭhāya yaṭṭhiyā paharitvā rattasuvaṇṇabhāvaṃ jānitvā “rañño akathetvā paribhuñjituṃ na sakkā”ti gantvā rañño ārocesi. Rājā taṃ sabbaṃ sakaṭehi āharāpetvā rājaṅgaṇe rāsiṃ kāretvā “kassimasmiṃ nagare ettakaṃ suvaṇṇaṃ atthī”ti pucchi. Kassaci natthīti ca vutte seṭṭhiṭṭhānamassa adāsi. So puṇṇaseṭṭhi nāma jāto.
Aparampi vatthu – tasmiṃyeva rājagahe kāḷaveḷiyo nāma duggato atthi. Tassa bhariyā paṇṇambilayāguṃ paci. Mahākassapatthero nirodhā vuṭṭhāya “kassa saṅgahaṃ karomī”ti āvajjanto taṃ disvā gantvā gehadvāre aṭṭhāsi. Sā pattaṃ gahetvā sabbaṃ tattha pakkhipitvā therassa adāsi, thero vihāraṃ gantvā satthu upanāmesi. Satthā attano yāpanamattaṃ gaṇhi, sesaṃ pañcannaṃ bhikkhusatānaṃ pahosi. Kāḷavaḷiyopi taṃ ṭhānaṃ patto cūḷakaṃ labhi. Mahākassapo satthāraṃ kāḷavaḷiyassa vipākaṃ pucchi. Satthā “ito sattame divase seṭṭhicchattaṃ labhissatī”ti āha. Kāḷavaḷiyo taṃ kathaṃ sutvā gantvā bhariyāya ārocesi.
Tadā ca rājā nagaraṃ anusañcaranto bahinagare jīvasūle nisinnaṃ purisaṃ addasa. Puriso rājānaṃ disvā uccāsaddaṃ akāsi “tumhākaṃ me bhuñjanabhattaṃ pahiṇatha devā”ti. Rājā “pesessāmī”ti vatvā sāyamāsabhatte upanīte saritvā “imaṃ harituṃ samatthaṃ jānāthā”ti āha, nagare sahassabhaṇḍikaṃ cāresuṃ. Tatiyavāre kāḷavaḷiyassa bhariyā aggahesi. Atha naṃ rañño dassesuṃ, sā purisavesaṃ gahetvā pañcāvudhasannaddhā bhattapātiṃ gahetvā nagarā nikkhami. Bahinagare tāle adhivattho dīghatālo nāma yakkho taṃ rukkhamūlena gacchantiṃ disvā “tiṭṭha tiṭṭha bhakkhosi me”ti āha. Nāhaṃ tava bhakkho, rājadūto ahanti. Kattha gacchasīti. Jīvasūle nisinnassa purisassa santikanti. Mamapi ekaṃ sāsanaṃ harituṃ sakkhissasīti. Āma sakkhissāmīti. “Dīghatālassa bhariyā sumanadevarājadhītā kāḷī puttaṃ vijātā”ti āroceyyāsi. Imasmiṃ tālamūle satta nidhikumbhiyo atthi, tā tvaṃ gaṇheyyāsīti. Sā “dīghatālassa bhariyā sumanadevarājadhītā kāḷī puttaṃ vijātā”ti ugghosentī agamāsi.
Sumanadevo yakkhasamāgame nisinno sutvā “eko manusso amhākaṃ piyapavattiṃ āharati, pakkosatha nan” ti sāsanaṃ sutvā pasanno “imassa rukkhassa parimaṇḍalacchāyāya pharaṇaṭṭhāne nidhikumbhiyo tuyhaṃ dammī”ti āha. Jīvasūle nisinnapuriso bhattaṃ bhuñjitvā mukhapuñchanakāle itthiphassoti ñatvā cūḷāya ḍaṃsi, sā asinā attano cūḷaṃ chinditvā rañño santikaṃyeva gatā. Rājā bhattabhojitabhāvo kathaṃ jānitabboti? Cūḷasaññāyāti vatvā rañño ācikkhitvā taṃ dhanaṃ āharāpesi. Rājā aññassa ettakaṃ dhanaṃ nāma atthīti. Natthi devāti. Rājā tassā patiṃ tasmiṃ nagare dhanaseṭṭhiṃ akāsi. Mallikāyapi deviyā vatthu kathetabbaṃ. Imāni tāva kusalakamme vatthūni.
Nandamāṇavako pana uppalavaṇṇāya theriyā vippaṭipajji, tassa mañcato uṭṭhāya nikkhamitvā gacchantassa mahāpathavī bhijjitvā okāsamadāsi, tattheva mahānarakaṃ paviṭṭho. Nando pi goghātako paṇṇāsa vassāni goghātakakammaṃ katvā ekadivasaṃ bhojanakāle maṃsaṃ alabhanto ekassa jīvamānakagoṇassa jivhaṃ chinditvā aṅgāresu pacāpetvā khādituṃ āraddho. Ath’assa jivhā mūle chijjitvā bhattapātiyaṃyeva patitā, so viravanto kālaṃ katvā niraye nibbatti. Nandopi yakkho aññena yakkhena saddhiṃ ākāsena gacchanto sāriputtattheraṃ navoropitehi kesehi rattibhāge abbhokāse nisinnaṃ disvā sīse paharitukāmo itarassa yakkhassa ārocetvā tena vāriyamānopi pahāraṃ datvā ḍayhāmi ḍayhāmīti viravanto tasmiṃyeva ṭhāne bhūmiṃ pavisitvā mahāniraye nibbattoti imāni akusalakamme vatthūni.
Yaṃ pana antamaso maraṇasantikepi kataṃ kammaṃ bhavantare vipākaṃ deti, taṃ sabbaṃ samparāyavedanīyaṃ nāma. Tattha yo aparihīnassa jhānassa vipāko nibbattissati, so idha nibbattitavipākoti vutto. Tassa mūlabhūtaṃ kammaṃ neva diṭṭhadhammavedanīyaṃ na samparāyavedanīyanti, na vicāritaṃ, kiñcāpi na vicāritaṃ, samparāyavedanīyameva panetanti veditabbaṃ. Yo paṭhamamaggādīnaṃ bhavantare phalasamāpattivipāko, so idha nibbattitaguṇotveva vutto. Kiñcāpi evaṃ vutto, maggakammaṃ pana paripakkavedanīyan ti veditabbaṃ. Maggacetanāyeva hi sabbalahuṃ phaladāyikā anantaraphalattāti.
8
Bahuvedanīyan ti saññābhavūpagaṃ. Appavedanīyan ti asaññābhavūpagaṃ. Savedanīyan ti savipākaṃ kammaṃ. Avedanīyan ti avipākaṃ kammaṃ. Evaṃ sante ti imesaṃ diṭṭhadhammavedanīyādīnaṃ kammānaṃ upakkamena samparāyavedanīyādi bhāvakāraṇassa alābhe sati. Aphalo ti nipphalo niratthakoti. Ettāvatā aniyyānikasāsane payogassa aphalataṃ dassetvā padhānacchedakavādo nāma dassitoti veditabbo. Sahadhammikā vādānuvādā ti parehi vuttakāraṇena sakāraṇā hutvā nigaṇṭhānaṃ vādā ca anuvādā ca. Gārayhaṃ ṭhānaṃ āgacchantī ti viññūhi garahitabbaṃ kāraṇaṃ āgacchanti. “Vādānuppattā gārayhaṭṭhānā”tipi pāṭho. Tassattho – parehi vuttena kāraṇena sakāraṇā nigaṇṭhānaṃ vādaṃ anuppattā taṃ vādaṃ sosentā milāpentā dukkaṭakammakārinotiādayo dasa gārayhaṭṭhānā āgacchanti.
9
Saṅgatibhāvahetū ti niyatibhāvakāraṇā. Pāpasaṅgatikā ti pāpaniyatino. Abhijātihetū ti chaḷabhijātihetu.
10
Evaṃ nigaṇṭhānaṃ upakkamassa aphalataṃ dassetvā idāni niyyānikasāsane upakkamassa vīriyassa ca saphalataṃ dassetuṃ kathañca, bhikkhave tiādimāha. Tattha anaddhabhūtan ti anadhibhūtaṃ. Dukkhena anadhibhūto nāma manussattabhāvo vuccati, na taṃ addhabhāveti nābhibhavatīti attho. Tampi nānappakārāya dukkarakārikāya payojento dukkhena addhabhāveti nāma. Ye pana sāsane pabbajitvā āraññakā vā honti rukkhamūlikādayo vā, te dukkhena na addhabhāventi nāma. Niyyānikasāsanasmiñhi vīriyaṃ sammāvāyāmo nāma hoti.
Thero panāha – yo issarakule nibbatto sattavassiko hutvā alaṅkatappaṭiyatto pituaṅke nisinno ghare bhattakiccaṃ katvā nisinnena bhikkhusaṅghena anumodanāya kariyamānāya tisso sampattiyo dassetvā saccesu pakāsitesu arahattaṃ pāpuṇāti, mātāpitūhi vā “pabbajissasi tātā”ti vutto “āma pabbajissāmī”ti vatvā nhāpetvā alaṅkaritvā vihāraṃ nīto tacapañcakaṃ uggaṇhitvā nisinno kesesu ohāriyamānesu khuraggeyeva arahattaṃ pāpuṇāti, navapabbajito vā pana manosilātelamakkhitena sīsena punadivase mātāpitūhi pesitaṃ kājabhattaṃ bhuñjitvā vihāre nisinnova arahattaṃ pāpuṇāti, ayaṃ na dukkhena attānaṃ addhabhāveti nāma. Ayaṃ pana ukkaṭṭhasakkāro. Yo dāsikucchiyaṃ nibbatto antamaso rajatamuddikampi piḷandhitvā gorakapiyaṅgumattenāpi sarīraṃ vilimpetvā “pabbājetha nan” ti nīto khuragge vā punadivase vā arahattaṃ pāpuṇāti, ayampi na anaddhabhūtaṃ attānaṃ dukkhena addhabhāveti nāma.
Dhammikaṃ sukhaṃ nāma saṅghato vā gaṇato vā uppannaṃ catupaccayasukhaṃ. Anadhimucchito ti taṇhāmucchanāya amucchito. Dhammikañhi sukhaṃ na pariccajāmīti na tattha gedho kātabbo. Saṅghato hi uppannaṃ salākabhattaṃ vā vassāvāsikaṃ vā “idamatthaṃ etan” ti paricchinditvā saṅghamajjhe bhikkhūnaṃ antare paribhuñjanto pattantare padumaṃ viya sīlasamādhivipassanāmaggaphalehi vaḍḍhati. Imassā ti paccuppannānaṃ pañcannaṃ khandhānaṃ mūlabhūtassa. Dukkhanidānassā ti taṇhāya. Sā hi pañcakkhandhadukkhassa nidānaṃ. Saṅkhāraṃ padahato ti sampayogavīriyaṃ karontassa. Virāgo hotī ti maggena virāgo hoti. Idaṃ vuttaṃ hoti “saṅkhārapadhānena me imassa dukkhanidānassa virāgo hotī”ti evaṃ pajānātī ti iminā sukhāpaṭipadā khippābhiññā kathitā. Dutiyavārena tassa sampayogavīriyassa majjhattatākāro kathito. So yassa hi khvāssā ti ettha ayaṃ saṅkhepattho – so puggalo yassa dukkhanidānassa saṅkhārapadhānena virāgo hoti, saṅkhāraṃ tattha padahati, maggapadhānena padahati. Yassa pana dukkhanidānassa ajjhupekkhato upekkhaṃ bhāventassa virāgo hoti, upekkhaṃ tattha bhāveti, maggabhāvanāya bhāveti. Tassā ti tassa puggalassa.
11
Paṭibaddhacitto ti chandarāgena baddhacitto. Tibbacchando ti bahalacchando. Tibbāpekkho ti bahalapatthano. Santiṭṭhantin ti ekato tiṭṭhantiṃ. Sañjagghantin ti mahāhasitaṃ hasamānaṃ. Saṃhasantin ti sitaṃ kurumānaṃ.
Evameva kho, bhikkhave ti ettha idaṃ opammavibhāvanaṃ – eko hi puriso ekissā itthiyā sāratto ghāsacchādanamālālaṅkārādīni datvā ghare vāseti. Sā taṃ aticaritvā aññaṃ sevati. So “nūna ahaṃ assā anurūpaṃ sakkāraṃ na karomī”ti sakkāraṃ vaḍḍhesi. Sā bhiyyosomattāya aticaratiyeva. So – “ayaṃ sakkariyamānāpi aticarateva, ghare me vasamānā anatthampi kareyya, nīharāmi nan” ti parisamajjhe alaṃvacanīyaṃ katvā “mā puna gehaṃ pāvisī”ti vissajjesi. Sā kenaci upāyena tena saddhiṃ santhavaṃ kātuṃ asakkontī naṭanaccakādīhi saddhiṃ vicarati. Tassa purisassa taṃ disvā neva uppajjati domanassaṃ, somanassaṃ pana uppajjati.
Tattha purisassa itthiyā sārattakālo viya imassa bhikkhuno attabhāve ālayo. Ghāsacchādanādīni datvā ghare vasāpanakālo viya attabhāvassa paṭijagganakālo. Tassā aticaraṇakālo viya jaggiyamānasseva attabhāvassa pittapakopādīnaṃ vasena sābādhatā. “Attano anurūpaṃ sakkāraṃ alabhantī aticaratī”ti sallakkhetvā sakkāravaḍḍhanaṃ viya “bhesajjaṃ alabhanto evaṃ hotī”ti sallakkhetvā bhesajjakaraṇakālo. Sakkāre vaḍḍhitepi puna aticaraṇaṃ viya pittādīsu ekassa bhesajje kariyamāne sesānaṃ pakopavasena puna sābādhatā. Parisamajjhe alaṃvacanīyaṃ katvā gehā nikkaḍḍhanaṃ viya “idāni te nāhaṃ dāso na kammakaro, anamatagge saṃsāre taṃyeva upaṭṭhahanto vicariṃ, ko me tayā attho, chijja vā bhijja vā”ti tasmiṃ anapekkhataṃ āpajjitvā vīriyaṃ thiraṃ katvā maggena kilesasamugghātanaṃ. Naṭanaccakādīhi naccamānaṃ vicarantiṃ disvā yathā tassa purisassa domanassaṃ na uppajjati, somanassameva uppajjati, evameva imassa bhikkhuno arahattaṃ pattassa pittapakopādīnaṃ vasena ābādhikaṃ attabhāvaṃ disvā domanassaṃ na uppajjati, “muccissāmi vata khandhaparihāradukkhato”ti somanassameva uppajjatīti. Ayaṃ pana upamā “paṭibaddhacittassa domanassaṃ uppajjati, appaṭibaddhacittassa natthetanti ñatvā itthiyā chandarāgaṃ pajahati, evamayaṃ bhikkhu saṅkhāraṃ vā padahantassa upekkhaṃ vā bhāventassa dukkhanidānaṃ pahīyati, no aññathāti ñatvā tadubhayaṃ sampādento dukkhanidānaṃ pajahatī”ti etamatthaṃ vibhāvetuṃ āgatāti veditabbā.
12
Yathā sukhaṃ kho me viharato ti yena sukhena viharituṃ icchāmi tena, me viharato. Padahato ti pesentassa. Ettha ca yassa sukhā paṭipadā asappāyā, sukhumacīvarāni dhārentassa pāsādike senāsane vasantassa cittaṃ vikkhipati, dukkhā paṭipadā sappāyā, chinnabhinnāni thūlacīvarāni dhārentassa susānarukkhamūlādīsu vasantassa cittaṃ ekaggaṃ hoti, taṃ sandhāyetaṃ vuttaṃ.
Evameva kho ti ettha idaṃ opammasaṃsandanaṃ, usukāro viya hi jātijarāmaraṇabhīto yogī daṭṭhabbo, vaṅkakuṭilajimhatejanaṃ viya vaṅkakuṭilajimhacittaṃ, dve alātā viya kāyikacetasikavīriyaṃ, tejanaṃ ujuṃ karontassa kañjikatelaṃ viya saddhā, namanadaṇḍako viya lokuttaramaggo, ussukārassa vaṅkakuṭilajimhatejanaṃ kañjikatelena sinehetvā alātesu tāpetvā namanadaṇḍakena ujukaraṇaṃ viya imassa bhikkhuno vaṅkakuṭilajimhacittaṃ saddhāya sinehetvā kāyikacetasikavīriyena tāpetvā lokuttaramaggena ujukaraṇaṃ, usukārasseva evaṃ ujukatena tejanena sapattaṃ vijjhitvā sampattianubhavanaṃ viya imassa yogino tathā ujukatena cittena kilesagaṇaṃ vijjhitvā pāsādike senāsane nirodhavaratalagatassa phalasamāpattisukhānubhavanaṃ daṭṭhabbaṃ. Idha tathāgato sukhāpaṭipadākhippābhiññabhikkhuno, dukkhāpaṭipadādandhābhiññabhikkhuno ca paṭipattiyo kathitā, itaresaṃ dvinnaṃ na kathitā, tā kathetuṃ imaṃ desanaṃ ārabhi. Imāsu vā dvīsu kathitāsu itarāpi kathitāva honti, āgamanīyapaṭipadā pana na kathitā, taṃ kathetuṃ imaṃ desanaṃ ārabhi. Sahāgamanīyāpi vā paṭipadā kathitāva, adassitaṃ pana ekaṃ buddhuppādaṃ dassetvā ekassa kulaputtassa nikkhamanadesanaṃ arahattena vinivaṭṭessāmīti dassetuṃ imaṃ desanaṃ ārabhi. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Devadahasuttavaṇṇanā niṭṭhitā.
2. Pañcattayasuttavaṇṇanā
21
Evaṃ me sutan ti pañcattayasuttaṃ. Tattha eke ti ekacce. Samaṇabrāhmaṇā ti paribbajupagatabhāvena samaṇā jātiyā brāhmaṇā, lokena vā samaṇāti ca brāhmaṇāti ca evaṃ sammatā. Aparantaṃ kappetvā vikappetvā gaṇhantīti aparantakappikā. Aparantakappo vā etesaṃ atthītipi aparantakappikā. Ettha ca anto ti “sakkāyo kho, āvuso, eko anto”tiādīsu (a. ni. 6.61) viya idha koṭṭhāso adhippeto. Kappo ti taṇhādiṭṭhiyo. Vuttampi c’etaṃ “kappoti uddānato dve kappā taṇhākappo ca diṭṭhikappo cā”ti. Tasmā taṇhādiṭṭhivasena anāgataṃ khandhakoṭṭhāsaṃ kappetvā ṭhitāti aparantakappikāti evamettha attho daṭṭhabbo. Tesaṃ evaṃ aparantaṃ kappetvā ṭhitānaṃ punappunaṃ uppajjanavasena aparantameva anugatā diṭṭhīti aparantānudiṭṭhino. Te evaṃdiṭṭhino taṃ aparantaṃ ārabbha āgamma paṭicca aññampi janaṃ diṭṭhigatikaṃ karontā anekavihitāni adhivuttipadāni abhivadanti. Anekavihitānī ti anekavidhāni. Adhivuttipadānī ti adhivacanapadāni. Atha vā bhūtamatthaṃ adhibhavitvā yathāsabhāvato aggahetvā vattanato adhivuttiyo ti diṭṭhiyo vuccanti, adhivuttīnaṃ padāni adhivuttipadāni, diṭṭhidīpakāni vacanānīti attho.
Saññī ti saññāsamaṅgī. Arogo ti nicco. Ittheke ti itthaṃ eke, evameketi attho. Iminā soḷasa saññīvādā kathitā, asaññī ti iminā aṭṭha asaññīvādā, nevasaññīnāsaññī ti iminā aṭṭha nevasaññīnāsaññīvādā, sato vā pana sattassā ti iminā satta ucchedavādā. Tattha sato ti vijjamānassa. Ucchedan ti upacchedaṃ. Vināsan ti adassanaṃ. Vibhavan ti bhavavigamaṃ. Sabbānetāni aññamaññavevacanāneva. Diṭṭhadhammanibbānaṃ vā ti iminā pañca diṭṭhadhammanibbānavādā kathitā. Tattha diṭṭhadhammo ti paccakkhadhammo vuccati, tattha tattha paṭiladdhaattabhāvassetaṃ adhivacanaṃ. Diṭṭhadhamme nibbānaṃ diṭṭhadhammanibbānaṃ, imasmiṃyeva attabhāve dukkhavūpasamanti attho. Santaṃ vā ti saññītiādivasena tīhākārehi santaṃ. Tīṇi hontī ti saññī attātiādīni santaattavasena ekaṃ, itarāni dveti evaṃ tīṇi.
22
Rūpiṃ vā ti karajarūpena vā kasiṇarūpena vā rūpiṃ. Tattha lābhī kasiṇarūpaṃ attāti gaṇhāti, takkī ubhopi rūpāni gaṇhātiyeva. Arūpin ti arūpasamāpattinimittaṃ vā, ṭhapetvā saññākkhandhaṃ sesaarūpadhamme vā attāti paññapentā lābhinopi takkikāpi evaṃ paññapenti. Tatiyadiṭṭhi pana missakagāhavasena pavattā, catutthā takkagāheneva. Dutiyacatukke paṭhamadiṭṭhi samāpannakavārena kathitā, dutiyadiṭṭhi asamāpannakavārena, tatiyadiṭṭhi suppamattena vā sarāvamattena vā kasiṇaparikammavasena, catutthadiṭṭhi vipulakasiṇavasena kathitāti veditabbā.
Etaṃ vā panekesaṃ upātivattatan ti saññītipadena saṅkhepato vuttaṃ saññāsattakaṃ atikkantānanti attho. Apare aṭṭhakanti vadanti. Tadubhayaṃ parato āvibhavissati. Ayaṃ pan’ettha saṅkhepattho – keci hi etā satta vā aṭṭha vā saññā samatikkamituṃ sakkonti, keci pana na sakkonti. Tattha ye sakkonti, teva gahitā. Tesaṃ pana ekesaṃ upātivattataṃ atikkamituṃ sakkontānaṃ yathāpi nāma gaṅgaṃ uttiṇṇesu manussesu eko dīghavāpiṃ gantvā tiṭṭheyya, eko tato paraṃ mahāgāmaṃ; evameva eke viññāṇañcāyatanaṃ appamāṇaṃ āneñjanti vatvā tiṭṭhanti, eke ākiñcaññāyatanaṃ. Tattha viññāṇañcāyatanaṃ tāva dassetuṃ viññāṇakasiṇameke ti vuttaṃ. Parato “ākiñcaññāyatanameke”ti vakkhati. Tayidan ti taṃ idaṃ diṭṭhigatañca diṭṭhipaccayañca diṭṭhārammaṇañca. Tathāgato abhijānātī ti. Iminā paccayena idaṃ nāma dassanaṃ gahitanti abhivisiṭṭhena ñāṇena jānāti.
Idāni tadeva vitthārento ye kho te bhonto tiādimāha. Yā vā pana etāsaṃ saññānan ti yā vā pana etāsaṃ “yadi rūpasaññānan” ti evaṃ vuttasaññānaṃ. Parisuddhā ti nirupakkilesā. Paramā ti uttamā. Aggā ti seṭṭhā. Anuttariyā akkhāyatī ti asadisā kathīyati. Yadi rūpasaññānan ti iminā catasso rūpāvacarasaññā kathitā. Yadi arūpasaññānan ti iminā ākāsānañcāyatanaviññāṇañcāyatanasaññā. Itarehi pana dvīhi padehi samāpannakavāro ca asamāpannakavāro ca kathitoti evametā koṭṭhāsato aṭṭha, atthato pana satta saññā honti. Samāpannakavāro hi purimāhi chahisaṅgahitoyeva. Tayidaṃ saṅkhatan ti taṃ idaṃ sabbampi saññāgataṃ saddhiṃ diṭṭhigatena saṅkhataṃ paccayehi samāgantvā kataṃ. Oḷārikan ti saṅkhatattāva oḷārikaṃ. Atthi kho pana saṅkhārānaṃ nirodho ti etesaṃ pana saṅkhatanti vuttānaṃ saṅkhārānaṃ nirodhasaṅkhātaṃ nibbānaṃ nāma atthi. Atthetanti iti viditvā ti taṃ kho pana nibbānaṃ “atthi etan” ti evaṃ jānitvā. Tassa nissaraṇadassāvī ti tassa saṅkhatassa nissaraṇadassī nibbānadassī. Tathāgato tadupātivatto ti taṃ saṅkhataṃ atikkanto samatikkantoti attho.
23
Tatrā ti tesu aṭṭhasu asaññīvādesu. Rūpiṃ vā tiādīni saññīvāde vuttanayen’eva veditabbāni. Ayañca yasmā asaññīvādo, tasmā idha dutiyacatukkaṃ na vuttaṃ. Paṭikkosantī ti paṭibāhanti paṭisedhenti. Saññā rogo tiādīsu ābādhaṭṭhena rogo, sadosaṭṭhena gaṇḍo, anupaviṭṭhaṭṭhena sallaṃ. Āgatiṃ vā gatiṃ vā tiādīsu paṭisandhivasena āgatiṃ, cutivasena gatiṃ, cavanavasena cutiṃ, upapajjanavasena upapattiṃ, punappunaṃ uppajjitvā aparāparaṃ vaḍḍhanavasena vuḍḍhiṃ virūḷhiṃ vepullaṃ. Kāmañca catuvokārabhave rūpaṃ vināpi viññāṇassa pavatti atthi, sese pana tayo khandhe vinā natthi. Ayaṃ pana pañho pañcavokārabhavavasena kathito. Pañcavokāre hi ettake khandhe vinā viññāṇassa pavatti nāma natthi. Vitaṇḍavādī pan’ettha “aññatra rūpātiādivacanato arūpabhavepi rūpaṃ, asaññābhave ca viññāṇaṃ atthi, tathā nirodhasamāpannassā”ti vadati. So vattabbo – byañjanacchāyāya ce atthaṃ paṭibāhasi, āgatiṃ vātiādivacanato taṃ viññāṇaṃ pakkhidvipadacatuppadā viya uppatitvāpi gacchati, padasāpi gacchati, govisāṇavalliādīni viya ca vaḍḍhatīti āpajjati. Ye ca Bhagavatā anekasatesu suttesu tayo bhavā vuttā, te arūpabhavassa abhāvā dveva āpajjanti. Tasmā mā evaṃ avaca, yathā vuttamatthaṃ dhārehīti.
24
Tatrā ti aṭṭhasu nevasaññīnāsaññīvādesu bhummaṃ. Idhāpi rūpiṃ vā tiādīni vuttanayen’eva veditabbāni. Asaññā sammoho ti nissaññabhāvo nāmesa sammohaṭṭhānaṃ. Yo hi kiñci na jānāti, taṃ asaññī esoti vadanti. Diṭṭhasutamutaviññātabbasaṅkhāramattenā ti diṭṭhaviññātabbamattena sutaviññātabbamattena mutaviññātabbamattena. Ettha ca vijānātīti viññātabbaṃ, diṭṭhasutamutaviññātabbamattena pañcadvārikasaññāpavattimattenāti ayañhi ettha attho. Saṅkhāramattenā ti oḷārikasaṅkhārapavattimattenāti attho. Etassa āyatanassā ti etassa nevasaññānāsaññāyatanassa. Upasampadan ti paṭilābhaṃ. Byasanaṃ hetan ti vināso hesa, vuṭṭhānaṃ hetanti attho. Pañcadvārikasaññāpavattañhi oḷārikasaṅkhārapavattaṃ vā appavattaṃ katvā taṃ samāpajjitabbaṃ. Tassa pana pavattena tato vuṭṭhānaṃ hotīti dasseti. Saṅkhārasamāpattipattabbamakkhāyatī ti oḷārikasaṅkhārapavattiyā pattabbanti na akkhāyati. Saṅkhārāvasesasamāpattipattabban ti saṅkhārānaṃyeva avasesā bhāvanāvasena sabbasukhumabhāvaṃ pattā saṅkhārā, tesaṃ pavattiyā etaṃ pattabbanti attho. Evarūpesu hi saṅkhāresu pavattesu etaṃ pattabbaṃ nāma hoti. Tayidan ti taṃ idaṃ etaṃ sukhumampi samānaṃ saṅkhataṃ saṅkhatattā ca oḷārikaṃ.
25
Tatrā ti sattasu ucchedavādesu bhummaṃ. Uddhaṃ saran ti uddhaṃ vuccati anāgatasaṃsāravādo, anāgataṃ saṃsāravādaṃ sarantīti attho. Āsattiṃyeva abhivadanti lagganakaṃyeva vadanti. “Āsattan” tipi pāṭho, taṇhaṃyeva vadantīti attho. Iti pecca bhavissāmā ti evaṃ pecca bhavissāma. Khattiyā bhavissāma, brāhmaṇā bhavissāmāti evamettha nayo netabbo. Vāṇijūpamā maññe ti vāṇijūpamā viya vāṇijapaṭibhāgā vāṇijasadisā mayhaṃ upaṭṭhahanti. Sakkāyabhayā ti sakkāyassa bhayā. Te hi yatheva “cattāro kho, mahārāja, abhayassa bhāyanti. Katame cattāro? Gaṇḍuppādo kho, mahārāja, bhayā pathaviṃ na khādati ‘mā pathavī khiyī’ti, konto kho, mahārāja, ekapādena tiṭṭhati ‘mā pathavī osīdī’ti, kikī kho, mahārāja, uttānā seti ‘mā ambhā undriyī’ti, brāhmaṇadhammiko kho, mahārāja, brahmacariyaṃ na carati ‘mā loko ucchijjī’ti ime cattāro abhayassa bhāyanti, evaṃ sakkāyassa bhāyanti”. Sakkāyaparijegucchā ti tameva tebhūmakasaṅkhātaṃ sakkāyaṃ parijigucchamānā. Sā gaddulabaddho ti daṇḍake rajjuṃ pavesetvā baddhasunakho. Evamevime ti ettha daḷhatthambho viya khīlo viya ca tebhūmakadhammasaṅkhāto sakkāyo daṭṭhabbo, sā viya diṭṭhigatiko, daṇḍako viya diṭṭhi, rajju viya taṇhā, gaddulena bandhitvā thambhe vā khīle vā upanibaddhasunakhassa attano dhammatāya chinditvā gantuṃ asamatthassa anuparidhāvanaṃ viya diṭṭhigatikassa diṭṭhidaṇḍake pavesitāya taṇhārajjuyā bandhitvā sakkāye upanibaddhassa anuparidhāvanaṃ veditabbaṃ.
26
Imāneva pañcāyatanānī ti imāneva pañca kāraṇāni. Iti mātikaṃ ṭhapentenapi pañceva ṭhapitāni, nigamentenapi pañceva nigamitāni, bhājentena pana cattāri bhājitāni. Diṭṭhadhammanibbānaṃ kuhiṃ paviṭṭhanti. Ekattanānattavasena dvīsu padesu paviṭṭhanti veditabbaṃ.
27
Evañ ca catucattālīsa aparantakappike dassetvā idāni aṭṭhārasa pubbantakappike dassetuṃ santi, bhikkhave tiādimāha. Tattha atītakoṭṭhāsasaṅkhātaṃ pubbantaṃ kappetvā vikappetvā gaṇhantīti pubbantakappikā. Pubbantakappo vā etesaṃ atthīti pubbantakappikā. Evaṃ sesampi pubbe vuttappakāraṃ vuttanayen’eva veditabbaṃ. Sassato attā ca loko cā ti rūpādīsu aññataraṃ attāti ca lokoti ca gahetvā sassato amaro nicco dhuvoti abhivadanti. Yathāha “rūpaṃ attā ceva loko ca sassato cāti attānañca lokañca paññapentī”ti vitthāro. Asassatādīsupi eseva nayo. Ettha ca paṭhamavādena cattāro sassatavādā vuttā, dutiyavādena satta ucchedavādā.
Nanu cete heṭṭhā āgatā, idha kasmā puna gahitāti. Heṭṭhā tattha tattha mato tattha tattheva ucchijjatīti dassanatthaṃ āgatā. Idha pana pubbenivāsalābhī diṭṭhigatiko atītaṃ passati, na anāgataṃ, tassa evaṃ hoti “pubbantato āgato attā idh’eva ucchijjati, ito paraṃ na gacchatī”ti imassatthassa dassanatthaṃ gahitā. Tatiyavādena cattāro ekaccasassatavādā vuttā, catutthavādena cattāro amarāvikkhepikā vuttā. Antavā ti sapariyanto paricchinno parivaṭumo. Avaḍḍhitakasiṇassa taṃ kasiṇaṃ attāti ca lokoti ca gahetvā evaṃ hoti. Dutiyavādo vaḍḍhitakasiṇassa vasena vutto, tatiyavādo tiriyaṃ vaḍḍhetvā uddhamadho avaḍḍhitakasiṇassa, catutthavādo takkivasena vutto. Anantaracatukkaṃ heṭṭhā vuttanayameva.
Ekantasukhī ti nirantarasukhī. Ayaṃ diṭṭhi lābhījātissaratakkīnaṃ vasena uppajjati. Lābhino hi pubbenivāsañāṇena khattiyādikule ekantasukhameva attano jātiṃ anussarantassa evaṃ diṭṭhi uppajjati. Tathā jātissarassa paccuppannaṃ sukhamanubhavato atītāsu sattasu jātīsu tādisameva attabhāvaṃ anussarantassa. Takkissa pana idha sukhasamaṅgino “atītepāhaṃ evameva ahosin” ti takkeneva uppajjati.
Ekantadukkhī ti ayaṃ diṭṭhi lābhino nuppajjati. So hi ekanteneva idha jhānasukhena sukhī hoti. Idha dukkhena phuṭṭhassa pana jātissarassa takkisseva ca sā uppajjati. Tatiyā idha vokiṇṇasukhadukkhānaṃ sabbesampi tesaṃ uppajjati, tathā catutthā diṭṭhi. Lābhino hi idāni catutthajjhānavasena adukkhamasukhassa, pubbe catutthajjhānikameva brahmalokaṃ anussarantassa. Jātissarassāpi paccuppanne majjhattassa, anussarantassāpi majjhattabhūtaṭṭhānameva anussarantassa, takkinopi paccuppanne majjhattassa, atītepi evaṃ bhavissatīti takkeneva gaṇhantassa esā diṭṭhi uppajjati. Ettāvatā cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhicca-samuppannikāti aṭṭhārasapi pubbantakappikā kathitā honti.
28
Idāni diṭṭhuddhāraṃ uddharanto tatra, bhikkhave tiādimāha. Tattha paccattaṃyeva ñāṇan ti paccakkhañāṇaṃ. Parisuddhan ti nirupakkilesaṃ. Pariyodātan ti pabhassaraṃ. Sabbapadehi vipassanāñāṇaṃyeva kathitaṃ. Saddhādayo hi pañca dhammā bāhirasamayasmimpi honti, vipassanāñāṇaṃ sāsanasmiṃyeva. Tattha ñāṇabhāgamattameva pariyodapentī ti mayamidaṃ jānāmāti evaṃ tattha ñāṇakoṭṭhāsaṃ otārentiyeva. Upādānamakkhāyatī ti na taṃ ñāṇaṃ, micchādassanaṃ nāmetaṃ, tasmā tadapi tesaṃ bhavantānaṃ diṭṭhupādānaṃ akkhāyatīti attho. Athāpi taṃ jānanamattalakkhaṇattā ñāṇabhāgamattameva, tathāpi tassa dassanassa anupātivattanato upādānapaccayato ca upādānameva. Tadupātivatto ti taṃ diṭṭhiṃ atikkanto. Ettāvatā cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādāti brahmajāle āgatā dvāsaṭṭhipi diṭṭhiyo kathitā honti. Brahmajāle pana kathite idaṃ suttaṃ akathitameva hoti. Kasmā? Idha tato atirekāya sakkāyadiṭṭhiyā āgatattā. Imasmiṃ pana kathite brahmajālaṃ kathitameva hoti.
30
Idāni imā dvāsaṭṭhi diṭṭhiyo uppajjamānā sakkāyadiṭṭhipamukheneva uppajjantīti dassetuṃ idha, bhikkhave, ekacco tiādimāha. Tattha paṭinissaggā ti pariccāgena. Kāmasaṃyojanānaṃ anadhiṭṭhānā ti pañcakāmaguṇataṇhānaṃ nissaṭṭhattā. Pavivekaṃ pītin ti sappītikajjhānadvayapītiṃ. Nirujjhatī ti jhānanirodhena nirujjhati. Samāpattito pana vuṭṭhitassa niruddhā nāma hoti. Yatheva hi “adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ, nirāmisasukhassa nirodhā uppajjati adukkhamasukhā vedanā”ti ettha na ayamattho hoti – catutthajjhānanirodhā tatiyajjhānaṃ upasampajja viharatīti. Ayaṃ pan’ettha attho – catutthajjhānā vuṭṭhāya tatiyaṃ jhānaṃ samāpajjati, tatiyajjhānā vuṭṭhāya catutthaṃ jhānaṃ samāpajjatīti, evaṃsampadamidaṃ veditabbaṃ. Uppajjati domanassan ti hīnajjhānapariyādānakadomanassaṃ. Samāpattito vuṭṭhitacittassa pana kammanīyabhāvo kathito.
Pavivekā pītī ti sā eva jhānadvayapīti. Yaṃ chāyā jahatī ti yaṃ ṭhānaṃ chāyā jahati. Kiṃ vuttaṃ hoti? Yasmiṃ ṭhāne chāyā atthi, tasmiṃ ātapo natthi. Yasmiṃ ātapo atthi, tasmiṃ chāyā natthīti.
31
Nirāmisaṃ sukhan ti tatiyajjhānasukhaṃ.
32
Adukkhamasukhan ti catutthajjhānavedanaṃ.
33
Anupādānohamasmī ti niggahaṇo ahamasmi. Nibbānasappāyan ti nibbānassa sappāyaṃ upakārabhūtaṃ. Nanu ca maggadassanaṃ nāma sabbattha nikantiyā sukkhāpitāya uppajjati, kathametaṃ nibbānassa upakārapaṭipadā nāma jātanti, sabbattha anupādiyanavasena aggaṇhanavasena upakārapaṭipadā nāma jātaṃ. Abhivadatī ti abhimānena upavadati. Pubbantānudiṭṭhin ti aṭṭhārasavidhampi pubbantānudiṭṭhiṃ. Aparantānudiṭṭhin ti catucattārīsavidhampi aparantānudiṭṭhiṃ. Upādānamakkhāyatī ti ahamasmīti gahaṇassa sakkāyadiṭṭhipariyāpannattā diṭṭhupādānaṃ akkhāyati.
Santivarapadan ti vūpasantakilesattā santaṃ uttamapadaṃ. Channaṃ phassāyatanānan ti Bhagavatā “yattha cakkhu ca nirujjhati rūpasaññā ca nirujjhati so āyatano veditabbo”ti ettha dvinnaṃ āyatanānaṃ paṭikkhepena nibbānaṃ dassitaṃ.
“Yattha āpo ca pathavī, tejo vāyo na gādhati;
Ato sarā nivattanti, ettha vaṭṭaṃ na vattati;
Ettha nāmañca rūpañca, asesaṃ uparujjhatī”ti. (saṃ. ni. 1.27) –
Ettha pana saṅkhārapaṭikkhepena nibbānaṃ dassitaṃ.
“Kattha āpo ca pathavī, tejo vāyo na gādhati;
Kattha dīghañca rassañca, aṇuṃ thūlaṃ subhāsubhaṃ;
Kattha nāmañca rūpañca, asesaṃ uparujjhatī”ti. (dī. ni. 1.498);
Tatra veyyākaraṇaṃ bhavati –
“Viññāṇaṃ anidassanaṃ, anantaṃ sabbato pabhan” ti –
Ettha saṅkhārapaṭikkhepena nibbānaṃ dassitaṃ. Imasmiṃ pana sutte chaāyatanapaṭikkhepena dassitaṃ. Aññattha ca anupādāvimokkho ti nibbānameva dassitaṃ, idha pana arahattaphalasamāpatti. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Pañcattayasuttavaṇṇanā niṭṭhitā.
3. Kintisuttavaṇṇanā
34
Evaṃ me sutan ti kintisuttaṃ. Tattha pisinārāyan ti evaṃnāmake maṇḍalapadese. Baliharaṇe ti tasmiṃ vanasaṇḍe bhūtānaṃ baliṃ āharanti, tasmā so baliharaṇanti vutto. Cīvarahetū ti cīvarakāraṇā, cīvaraṃ paccāsīsamānoti attho. Itibhavābhavahetū ti evaṃ imaṃ desanāmayaṃ puññakiriyavatthuṃ nissāya tasmiṃ tasmiṃ bhave sukhaṃ vedissāmīti dhammaṃ desetīti kiṃ tumhākaṃ evaṃ hotīti attho.
35
Cattāro satipaṭṭhānā tiādayo sattatiṃsa bodhipakkhiyadhammā lokiyalokuttarāva kathitā. Tatthā ti tesu sattatiṃsāya dhammesu. Siyaṃsū ti bhaveyyuṃ. Abhidhamme ti visiṭṭhe dhamme, imesu sattatiṃsabodhipakkhiyadhammesūti attho. Tatra ce ti idampi bodhipakkhiyadhammesveva bhummaṃ. Atthato ceva nānaṃ byañjanato cā ti ettha “kāyova satipaṭṭhānaṃ vedanāva satipaṭṭhānan” ti vutte atthato nānaṃ hoti, “satipaṭṭhānā”ti vutte pana byañjanato nānaṃ nāma hoti. Tadamināpī ti taṃ tumhe imināpi kāraṇena jānāthāti atthañca byañjanañca samānetvā ath’assa ca aññathā gahitabhāvo byañjanassa ca micchā ropitabhāvo dassetabbo. Yo dhammo yo vinayo ti ettha atthañca byañjanañca viññāpanakāraṇameva dhammo ca vinayo ca.
37
Atthato hi kho sametī ti satiyeva satipaṭṭhānanti gahitā. Byañjanato nānan ti kevalaṃ byañjanameva satipaṭṭhānoti vā satipaṭṭhānāti vā micchā ropetha. Appamattakaṃ kho ti suttantaṃ patvā byañjanaṃ appamattakaṃ nāma hoti. Parittamattaṃ dhanitaṃ katvā ropitepi hi nibbutiṃ pattuṃ sakkā hoti.
Tatridaṃ vatthu – vijayārāmavihāravāsī kireko khīṇāsavatthero dvinnaṃ bhikkhūnaṃ suttaṃ āharitvā kammaṭṭhānaṃ kathento – “samuddho samuddhoti, bhikkhave, assutavā puthujjano bhāsatī”ti dhanitaṃ katvā āha. Eko bhikkhu “samuddho nāma, bhante”ti āha. Āvuso, samuddhoti vuttepi samuddoti vuttepi mayaṃ loṇasāgarameva jānāma, tumhe pana no atthagavesakā, byañjanagavesakā, gacchatha mahāvihāre paguṇabyañjanānaṃ bhikkhūnaṃ santike byañjanaṃ sodhāpethāti kammaṭṭhānaṃ akathetvāva uṭṭhāpesi. So aparabhāge mahāvihāre bheriṃ paharāpetvā bhikkhusaṅghassa catūsu maggesu pañhaṃ kathetvāva parinibbuto. Evaṃ suttantaṃ patvā byañjanaṃ appamattakaṃ nāma hoti.
Vinayaṃ pana patvā no appamattakaṃ. Sāmaṇerapabbajjāpi hi ubhatosuddhito vaṭṭati, upasampadādikammānipi sithilādīnaṃ dhanitādikaraṇamatteneva kuppanti. Idha pana suttantabyañjanaṃ sandhāyetaṃ vuttaṃ.
38
Atha catutthavāre vivādo kasmā? Saññāya vivādo. “Ahaṃ satimeva satipaṭṭhānaṃ vadāmi, ayaṃ ‘kāyo satipaṭṭhānan’ti vadatī”ti hi nesaṃ saññā hoti. Byañjanepi eseva nayo.
39
Na codanāya taritabban ti na codanatthāya vegāyitabbaṃ. Ekacco hi puggalo “nalāṭe te sāsapamattā piḷakā”ti vutto “mayhaṃ nalāṭe sāsapamattaṃ piḷakaṃ passasi, attano nalāṭe tālapakkamattaṃ mahāgaṇḍaṃ na passasī”ti vadati. Tasmā puggalo upaparikkhitabbo. Adaḷhadiṭṭhī ti anādānadiṭṭhī suṃsumāraṃ hadaye pakkhipanto viya daḷhaṃ na gaṇhāti.
Upaghāto ti caṇḍabhāvena vaṇaghaṭṭitassa viya dukkhuppatti. Suppaṭinissaggī ti “kiṃ nāma ahaṃ āpanno, kadā āpanno”ti vā “tvaṃ āpanno, tava upajjhāyo āpanno”ti vā ekaṃ dve vāre vatvāpi “asukaṃ nāma asukadivase nāma, bhante, āpannattha, saṇikaṃ anussarathā”ti saritvā tāvadeva vissajjeti. Vihesā ti bahuṃ atthañca kāraṇañca āharantassa kāyacittakilamatho. Sakkomī ti evarūpo hi puggalo okāsaṃ kāretvā “āpattiṃ āpannattha, bhante”ti vutto “kadā kismiṃ vatthusmin” ti vatvā “asukadivase asukasmiṃ vatthusmin” ti vutte “na sarāmi, āvuso”ti vadati, tato “saṇikaṃ, bhante, sarathā”ti bahuṃ vatvā sārito saritvā vissajjeti. Tenāha “sakkomī”ti. Iminā nayena sabbattha attho veditabbo.
Upekkhā nātimaññitabbā ti upekkhā na atikkamitabbā, kattabbā janetabbāti attho. Yo hi evarūpaṃ puggalaṃ ṭhitakaṃyeva passāvaṃ karontaṃ disvāpi “nanu, āvuso, nisīditabban” ti vadati, so upekkhaṃ atimaññati nāma.
40
Vacīsaṃhāro ti vacanasañcāro. Imehi kathitaṃ amūsaṃ antaraṃ paveseyya, tumhe imehi idañcidañca vuttā ti amūhi kathitaṃ imesaṃ antaraṃ paveseyyāti attho. Diṭṭhipaḷāso tiādīhi cittassa anārādhaniyabhāvo kathito. Taṃ jānamāno samāno garaheyyā ti taṃ satthā jānamāno samāno nindeyya amheti. Etaṃ panāvuso, dhamman ti etaṃ kalahabhaṇḍanadhammaṃ.
Tañce ti taṃ saññattikārakaṃ bhikkhuṃ. Evaṃ byākareyyā ti mayā ete suddhante patiṭṭhāpitāti avatvā yena kāraṇena saññatti katā, tadeva dassento evaṃ byākareyya. Tāhaṃ dhammaṃ sutvā ti ettha dhammo ti sāraṇīyadhammo adhippeto. Na ceva attānan tiādīsu “brahmalokappamāṇo hesa aggi uṭṭhāsi, ko etamaññatra mayā nibbāpetuṃ samattho”ti hi vadanto attānaṃ ukkaṃseti nāma. “Ettakā janā vicaranti, okāso laddhuṃ na sakkā, ekopi ettakamattaṃ nibbāpetuṃ samattho nāma natthī”ti vadamāno paraṃ vambheti nāma. Tadubhayampesa na karoti. Dhammo pan’ettha sammāsambuddhassa byākaraṇaṃ, tesaṃ bhikkhūnaṃ saññattikaraṇaṃ anudhammo, tadeva byākaroti nāma. Na ca koci sahadhammiko ti añño cassa koci sahetuko parehi vutto vādo vā anuvādo vā garahitabbabhāvaṃ āgacchanto nāma natthi. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Kintisuttavaṇṇanā niṭṭhitā.
4. Sāmagāmasuttavaṇṇanā
41
Evaṃ me sutan ti sāmagāmasuttaṃ. Tattha sāmagāme ti sāmākānaṃ ussannattā evaṃladdhanāme gāme. Adhunā kālaṅkato ti sampati kālaṃ kato. Dvedhikajātā ti dvejjhajātā dvebhāgajātā. Bhaṇḍanādīsu bhaṇḍanaṃ pubbabhāgakalaho, taṃ daṇḍādānādivasena paṇṇattivītikkamavasena ca vaddhitaṃ kalaho, “na tvaṃ imaṃ dhammavinayaṃ ājānāsī”tiādikaṃ viruddhavacanaṃ vivādo. Vitudantā ti vitujjantā. Sahitaṃ me ti mama vacanaṃ atthasaṃhitaṃ. Adhiciṇṇaṃ te viparāvattan ti yaṃ tava adhiciṇṇaṃ cirakālasevanavasena paguṇaṃ, taṃ mama vādaṃ āgamma nivattaṃ. Āropito te vādo ti tuyhaṃ upari mayā doso āropito. Cara vādappamokkhāyā ti bhattapuṭaṃ ādāya taṃ taṃ upasaṅkamitvā vādappamokkhatthāya uttari pariyesamāno cara. Nibbeṭhehi vā ti atha mayā āropitavādato attānaṃ mocehi. Sace pahosī ti sace sakkosi. Vadhoyevā ti maraṇameva.
Nāṭaputtiyesū ti nāṭaputtassa antevāsikesu. Nibbinnarūpā ti ukkaṇṭhitasabhāvā, abhivādanādīni na karonti. Virattarūpā ti vigatapemā. Paṭivānarūpā ti tesaṃ nipaccakiriyato nivattasabhāvā. Yathā tan ti yathā ca durakkhātādisabhāve dhammavinaye nibbinnavirattapaṭivānarūpehi bhavitabbaṃ, tatheva jātāti attho. Durakkhāte ti dukkathite. Duppavedite ti duviññāpite. Anupasamasaṃvattanike ti rāgādīnaṃ upasamaṃ kātuṃ asamattho. Bhinnathūpe ti bhinnapatiṭṭhe. Ettha hi nāṭaputtova nesaṃ patiṭṭhena thūpo, so pana bhinno mato. Tena vuttaṃ “bhinnathūpe”ti. Appaṭisaraṇe ti tass’eva abhāvena paṭisaraṇavirahite.
Nanu cāyaṃ nāṭaputto nāḷandavāsiko, so kasmā pāvāyaṃ kālaṃkatoti. So kira upālinā gahapatinā paṭividdhasaccena dasahi gāthāhi bhāsite buddhaguṇe sutvā uṇhaṃ lohitaṃ chaḍḍesi. Atha naṃ aphāsukaṃ gahetvā pāvaṃ agamaṃsu, so tattha kālamakāsi. Kālaṃ kurumāno ca “mama laddhi aniyyānikā sārarahitā, mayaṃ tāva naṭṭhā, avasesajano mā apāyapūrako ahosi. Sace panāhaṃ ‘mama sāsanaṃ aniyyānikan’ti vakkhāmi, na saddahissanti. Yaṃnūnāhaṃ dvepi jane na ekanīhārena uggaṇhāpeyyaṃ, te mamaccayena aññamaññaṃ vivadissanti. Satthā taṃ vivādaṃ paṭicca ekaṃ dhammakathaṃ kathessati, tato te sāsanassa mahantabhāvaṃ jātissantī”ti.
Atha naṃ eko antevāsiko upasaṅkamitvā āha “bhante, tumhe dubbalā, mayhaṃ imasmiṃ dhamme sāraṃ ācikkhatha ācariyappamāṇan” ti. Āvuso, tvaṃ mamaccayena sassatanti gaṇheyyāsīti. Aparopi taṃ upasaṅkami, taṃ ucchedaṃ gaṇhāpesi. Evaṃ dvepi jane ekaladdhike akatvā bahū nānānīhārena uggaṇhāpetvā kālamakāsi. Te tassa sarīrakiccaṃ katvā sannipatitvā aññamaññaṃ pucchiṃsu “kassāvuso, ācariyo sāramācikkhī”ti? Eko uṭṭhahitvā mayhanti āha. Kiṃ ācikkhīti? Sassatanti. Aparo taṃ paṭibāhitvā mayhaṃ sāraṃ ācikkhīti āha. Evaṃ sabbe “mayhaṃ sāraṃ ācikkhi, ahaṃ jeṭṭhako”ti aññamaññaṃ vivādaṃ vaḍḍhetvā akkose ceva paribhāse ca hatthapādapahārādīni ca pavattetvā ekamaggena dve agacchantā nānādisāsu pakkamiṃsu, ekacce gihī ahesuṃ.
Bhagavato pana dharamānakālepi bhikkhusaṅghe vivādo na uppajji. Satthā hi tesaṃ vivādakāraṇe uppannamatteyeva sayaṃ vā gantvā te vā bhikkhū pakkosāpetvā khanti mettā paṭisaṅkhā avihiṃsā sāraṇīyadhammesu ekaṃ kāraṇaṃ kathetvā vivādaṃ vūpasameti. Evaṃ dharamānopi saṅghassa patiṭṭhāva ahosi. Parinibbāyamānopi avivādakāraṇaṃ katvāva parinibbāyi. Bhagavatā hi sutte desitā cattāro mahāpadesā (a. ni. 4.180; dī. ni. 2.187) yāvajjadivasā bhikkhūnaṃ patiṭṭhā ca avassayo ca. Tathā khandhake desitā cattāro mahāpadesā (mahāva. 305) sutte vuttāni cattāri pañhabyākaraṇāni (a. ni. 4.42) ca. Tenevāha – “yo vo mayā, ānanda, dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā”ti (dī. ni. 2.216).
42
Atha kho cundo samaṇuddeso ti ayaṃ thero dhammasenāpatissa kaniṭṭhabhātiko. Taṃ bhikkhū anupasampannakāle cundo samaṇuddesoti samudācaritvā therakālepi tatheva samudācariṃsu. Tena vuttaṃ “cundo samaṇuddeso”ti. Upasaṅkamī ti kasmā upasaṅkami? Nāṭaputte kira kālaṃkate jambudīpe manussā tattha tattha kathaṃ pavattayiṃsu – “nigaṇṭho nāṭaputto eko satthāti paññāyittha, tassa kālakiriyāya sāvakānaṃ evarūpo vivādo jāto, samaṇo pana gotamo jambudīpe cando viya sūriyo viya ca pākaṭoyeva, kīdiso nu kho samaṇe gotame parinibbute sāvakānaṃ vivādo bhavissatī”ti. Thero taṃ kathaṃ sutvā cintesi – “imaṃ kathaṃ gahetvā dasabalassa ārocessāmi, satthā ca etaṃ atthuppattiṃ katvā ekaṃ desanaṃ kathessatī”ti. So nikkhamitvā yena sāmagāmo, yenāyasmā ānando tenupasaṅkami. Ujumeva bhagavato santikaṃ agantvā yenassa upajjhāyo āyasmā ānando tenupasaṅkamīti attho. Evaṃ kirassa ahosi – “upajjhāyo me mahāpañño, so imaṃ sāsanaṃ satthu ārocessati, atha satthā tadanurūpaṃ dhammaṃ desessatī”ti. Kathāpābhatan ti kathāmūlaṃ, mūlañhi pābhatanti vuccati. Yathāha –
“Appakenapi medhāvī, pābhatena vicakkhaṇo;
Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhaman” ti. (jā. 2.1.4);
Dassanāyā ti dassanatthāya. Kiṃ paniminā bhagavā na diṭṭhapubboti? No na diṭṭhapubbo, ayañhi āyasmā divā nava vāre rattiṃ nava vāreti ekāhaṃ aṭṭhārasa vāre upaṭṭhānameva gacchati. Divasassa pana satakkhattuṃ vā sahassakkhattuṃ vā gantukāmo samānopi na akāraṇā gacchati, ekaṃ pañhuddhāraṃ gahetvāva gacchati. So taṃdivasaṃ tena gantukāmo evamāha.
Ahitāya dukkhāya devamanussānan ti ekasmiṃ vihāre saṅghamajjhe uppanno vivādo kathaṃ devamanussānaṃ ahitāya dukkhāya saṃvattati? Kosambakakkhandhake (mahāva. 451) viya hi dvīsu bhikkhūsu vivādaṃ āpannesu tasmiṃ vihāre tesaṃ antevāsikā vivadanti, tesaṃ ovādaṃ gaṇhanto bhikkhunisaṅgho vivadati, tato tesaṃ upaṭṭhākā vivadanti, atha manussānaṃ ārakkhadevatā dve koṭṭhāsā honti. Tattha dhammavādīnaṃ ārakkhadevatā dhammavādiniyo honti, adhammavādīnaṃ adhammavādiniyo honti. Tato tāsaṃ ārakkhadevatānaṃ mittā bhummadevatā bhijjanti. Evaṃ paramparāya yāva brahmalokā ṭhapetvā ariyasāvake sabbe devamanussā dve koṭṭhāsā honti. Dhammavādīhi pana adhammavādinova bahutarā honti, tato yaṃ bahūhi gahitaṃ, taṃ gaṇhanti. Dhammaṃ vissajjetvā bahutarāva adhammaṃ gaṇhanti. Te adhammaṃ pūretvā viharantā apāye nibbattanti. Evaṃ ekasmiṃ vihāre saṅghamajjhe uppanno vivādo bahūnaṃ ahitāya dukkhāya hoti.
43
Abhiññā desitā ti mahābodhimūle nisinnena paccakkhaṃ katvā paveditā. Patissayamānarūpā viharantī ti upanissāya viharanti. Bhagavato accayenā ti etarahi bhagavantaṃ jeṭṭhakaṃ katvā sagāravā viharanti, tumhākaṃ, bhante, uggatejatāya durāsadatāya vivādaṃ janetuṃ na sakkonti, bhagavato pana accayena vivādaṃ janeyyunti vadati. Yattha pana taṃ vivādaṃ janeyyuṃ, taṃ dassento ajjhājīve vā adhipātimokkhe vā ti āha. Tattha ajjhājīve ti ājīvahetu ājīvakāraṇā – “bhikkhu uttarimanussadhammaṃ ullapati āpatti pārājikassā”tiādinā (pari. 287) nayena parivāre paññattāni cha sikkhāpadāni, tāni ṭhapetvā sesāni sabbasikkhāpadāni adhipātimokkhaṃ nāma. Appamattako so ānandā ti ajjhājīvaṃ adhipātimokkhañca ārabbha uppannavivādo nāma yasmā parassa kathāyapi attano dhammatāyapi sallakkhetvā suppajaho hoti, tasmā “appamattako”ti vutto.
Tatrāyaṃ nayo – idhekacco “na sakkā uttarimanussadhammaṃ anullapantena kiñci laddhun” tiādīni cintetvā ājīvahetu uttarimanussadhammaṃ vā ullapati sañcarittaṃ vā āpajjati, yo te vihāre vasati, so bhikkhu arahātiādinā nayena sāmantajappanaṃ vā karoti, agilāno vā attano atthāya paṇītabhojanāni viññāpetvā bhuñjati, bhikkhunī vā pana tāni viññāpetvā pāṭidesanīyaṃ āpajjati, yo koci dukkaṭavatthukaṃ yaṃkiñci sūpodanaviññattimeva vā karoti, aññataraṃ vā pana paṇṇattivītikkamaṃ karonto viharati, tamenaṃ sabrahmacārī evaṃ sañjānanti – “kiṃ imassa iminā lābhena laddhena, yo sāsane pabbajitvā micchājīvena jīvikaṃ kappeti, paṇṇattivītikkamaṃ karotī”ti. Attano dhammatāyapissa evaṃ hoti – “kissa mayhaṃ iminā lābhena, yvāhaṃ evaṃ svākkhāte dhammavinaye pabbajitvā micchājīvena jīvikaṃ kappemi, paṇṇattivītikkamaṃ karomī”ti sallakkhetvā tato oramati. Evaṃ parassa kathāyapi attano dhammatāyapi sallakkhetvā suppajaho hoti. Tena bhagavā “appamattako”ti āha.
Magge vā hi, ānanda, paṭipadāya vā ti lokuttaramaggaṃ patvā vivādo nāma sabbaso vūpasammati, natthi adhigatamaggānaṃ vivādo. Pubbabhāgamaggaṃ pana pubbabhāgapaṭipadañca sandhāyetaṃ vuttaṃ.
Tatrāyaṃ nayo – evaṃ bhikkhuṃ manussā lokuttaradhamme sambhāventi. So saddhivihārikādayo āgantvā vanditvā ṭhite pucchati “kiṃ āgatatthā”ti. Manasikātabbakammaṭṭhānaṃ pucchituṃ, bhanteti. Nisīdatha, khaṇeneva arahattaṃ pāpetuṃ samatthakammaṭṭhānakathaṃ ācikkhissāmīti vatvā vadati – “idha bhikkhu attano vasanaṭṭhānaṃ pavisitvā nisinno mūlakammaṭṭhānaṃ manasi karoti, tassa taṃ manasikaroto obhāso uppajjati. Ayaṃ paṭhamamaggo nāma. So dutiyaṃ obhāsañāṇaṃ nibbatteti, dutiyamaggo adhigato hoti, evaṃ tatiyañca catutthañca. Ettāvatā maggappatto ceva phalappatto ca hotī”ti. Atha te bhikkhū “akhīṇāsavo nāma evaṃ kammaṭṭhānaṃ kathetuṃ na sakkoti, addhāyaṃ khīṇāsavo”ti niṭṭhaṃ gacchanti.
So aparena samayena kālaṃ karoti. Samantā bhikkhācāragāmehi manussā āgantvā pucchanti “kenaci, bhante, thero pañhaṃ pucchito”ti. Upāsakā pubbeva therena pañho kathito amhākanti. Te pupphamaṇḍapaṃ pupphakūṭāgāraṃ sajjetvā suvaṇṇena akkhipidhānamukhapidhānādiṃ karitvā gandhamālādīhi pūjetvā sattāhaṃ sādhukīḷikaṃ kīḷetvā jhāpetvā aṭṭhīni ādāya cetiyaṃ karonti. Aññe āgantukā vihāraṃ āgantvā pāde dhovitvā “mahātheraṃ passissāma, kahaṃ, āvuso, mahāthero”ti pucchanti. Parinibbuto, bhanteti. Dukkaraṃ, āvuso, therena kataṃ maggaphalāni nibbattentena, pañhaṃ pucchittha, āvusoti. Bhikkhūnaṃ kammaṭṭhānaṃ kathento iminā niyāmena kathesi, bhanteti. Na eso, āvuso, maggo, vipassanupakkileso nāmesa, na tumhe jānittha, puthujjano, āvuso, theroti. Te kalahaṃ karontā uṭṭhahitvā “sakalavihāre bhikkhū ca bhikkhācāragāmesu manussā ca na jānanti, tumheyeva jānātha. Kataramaggena tumhe āgatā, kiṃ vo vihāradvāre cetiyaṃ na diṭṭhan” ti. Evaṃvādīnaṃ pana bhikkhūnaṃ sataṃ vā, hotu sahassaṃ vā, yāva taṃ laddhiṃ nappajahanti, saggopi maggopi vāritoyeva.
Aparopi tādisova kammaṭṭhānaṃ kathento evaṃ katheti – citteneva tīsu uddhanesu tīṇi kapallāni āropetvā heṭṭhā aggiṃ katvā citteneva attano dvattiṃsākāraṃ uppāṭetvā kapallesu pakkhipitvā citteneva daṇḍakena parivattetvā parivattetvā bhajjitabbaṃ, yā jhāyamāne chārikā hoti, sā mukhavātena palāsetabbā. Ettakena dhūtapāpo nāmesa samaṇo hoti. Sesaṃ purimanayen’eva vitthāretabbaṃ.
Aparo evaṃ katheti – citteneva mahācāṭiṃ ṭhapetvā matthuṃ yojetvā citteneva attano dvattiṃsākāraṃ uppāṭetvā tattha pakkhipitvā matthuṃ otāretvā manthitabbaṃ. Mathiyamānaṃ vilīyati, vilīne upari pheṇo uggacchati. So pheṇo paribhuñjitabbo. Ettāvatā vo amataṃ paribhuttaṃ nāma bhavissati. Ito paraṃ “atha te bhikkhū”tiādi sabbaṃ purimanayen’eva vitthāretabbaṃ.
44
Idāni yo evaṃ vivādo uppajjeyya, tassa mūlaṃ dassento chayimānī tiādimāha. Tattha agāravo ti gāravavirahito. Appatisso ti appatissayo anīcavutti. Ettha pana yo bhikkhu satthari dharamāne tīsu kālesu upaṭṭhānaṃ na yāti, satthari anupāhane caṅkamante saupāhano caṅkamati, nīce caṅkame caṅkamante ucce caṅkame caṅkamati, heṭṭhā vasante upari vasati, satthu dassanaṭṭhāne ubho aṃse pārupati, chattaṃ dhāreti, upāhanaṃ dhāreti, nhānatitthe uccāraṃ vā passāvaṃ vā karoti, parinibbute vā pana cetiyaṃ vandituṃ na gacchati, cetiyassa paññāyanaṭṭhāne satthudassanaṭṭhāne vuttaṃ sabbaṃ karoti, aññehi ca bhikkhūhi “kasmā evaṃ karosi, na idaṃ vaṭṭati, sammāsabuddhassa nāma lajjituṃ vaṭṭatī”ti vutte “tūṇhī hoti, kiṃ buddho buddhoti vadasī”ti bhaṇati, ayaṃ satthari agāravo nāma.
Yo pana dhammassavane saṅghuṭṭhe sakkaccaṃ na gacchati, sakkaccaṃ dhammaṃ na suṇāti, niddāyati vā sallapento vā nisīdati, sakkaccaṃ na gaṇhāti na dhāreti, “kiṃ dhamme agāravaṃ karosī”ti vutte “tuṇhī hoti, dhammo dhammoti vadasi, kiṃ dhammo nāmā”ti vadati, ayaṃ dhamme agāravo nāma.
Yo pana therena bhikkhunā anajjhiṭṭho dhammaṃ deseti, nisīdati pañhaṃ katheti, vuḍḍhe bhikkhū ghaṭṭento gacchati, tiṭṭhati nisīdati, dussapallatthikaṃ vā hatthapallatthikaṃ vā karoti, saṅghamajjhe ubho aṃse pārupati, chattupāhanaṃ dhāreti, “bhikkhusaṅghassa lajjituṃ vaṭṭatī”ti vuttepi “tuṇhī hoti, saṅgho saṅghoti vadasi, kiṃ saṅgho, migasaṅgho ajasaṅgho”tiādīni vadati, ayaṃ saṅghe agāravo nāma. Ekabhikkhusmimpi hi agārave kate saṅghe katoyeva hoti. Tisso sikkhā pana aparipūrayamānova sikkhāya na paripūrakārī nāma.
Ajjhattaṃ vā ti attani vā attano parisāya vā. Bāhiddhā ti parasmiṃ vā parassa parisāya vā.
46
Idāni ayaṃ cha ṭhānāni nissāya uppannavivādo vaḍḍhanto yāni adhikaraṇāni pāpuṇāti, tāni dassetuṃ cattārimānī tiādimāha. Tattha vūpasamanatthāya pavattamānehi samathehi adhikātabbānīti adhikaraṇāni. Vivādova adhikaraṇaṃ vivādādhikaraṇaṃ. Itaresupi eseva nayo.
Idāni imānipi cattāri adhikaraṇāni patvā upari vaḍḍhento so vivādo yehi samathehi vūpasammati, tesaṃ dassanatthaṃ satta kho panime tiādimāha. Tattha adhikaraṇāni samenti vūpasamentīti adhikaraṇasamathā. Uppannuppannānan ti uppannānaṃ uppannānaṃ. Adhikaraṇānan ti etesaṃ vivādādhikaraṇādīnaṃ catunnaṃ. Samathāya vūpasamāyā ti samanatthañceva vūpasamanatthañca. Sammukhāvinayo dātabbo…pe… tiṇavatthārako ti ime satta samathā dātabbā.
Tatrāyaṃ vinicchayakathā – adhikaraṇesu tāva dhammoti vā adhammoti vāti aṭṭhārasahi vatthūhi vivadantānaṃ bhikkhūnaṃ yo vivādo, idaṃ vivādādhikaraṇaṃ nāma. Sīlavipattiyā vā ācāradiṭṭhiājīvavipattiyā vā anuvadantānaṃ yo anuvādo upavadanā ceva codanā ca, idaṃ anuvādādhikaraṇaṃ nāma. Mātikāyaṃ āgatā pañca vibhaṅge dveti satta āpattikkhandhā āpattādhikaraṇaṃ nāma. Yaṃ saṅghassa apalokanādīnaṃ catunnaṃ kammānaṃ karaṇaṃ, idaṃ kiccādhikaraṇaṃ nāma.
Tattha vivādādhikaraṇaṃ dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya ca. Sammukhāvinayen’eva sammamānaṃ yasmiṃ vihāre uppannaṃ, tasmiṃyeva vā, aññattha vūpasametuṃ gacchantānaṃ antarāmagge vā, yattha gantvā saṅghassa niyyātitaṃ, tattha saṅghena vā gaṇena vā vūpasametuṃ asakkonte tattheva ubbāhikāya sammatapuggalehi vā vinicchitaṃ sammati. Evaṃ sammamāne pana tasmiṃ yā saṅghasammukhatā dhammasammukhatā, vinayasammukhatā, puggalasammukhatā, ayaṃ sammukhāvinayo nāma.
Tattha ca kārakasaṅghassa sāmaggivasena sammukhībhāvo saṅghasammukhatā. Sametabbassa vatthuno bhūtatā dhammasammukhatā. Yathā taṃ sametabbaṃ, tatheva samanaṃ vinayasammukhatā. Yo ca vivadati, yena ca vivadati, tesaṃ ubhinnaṃ attapaccatthikānaṃ sammukhībhāvo puggalasammukhatā. Ubbāhikāya vūpasame pan’ettha saṅghasammukhatā parihāyati. Evaṃ tāva sammukhāvinayen’eva sammati.
Sace panevampi na sammati, atha naṃ ubbāhikāya sammatā bhikkhū “na mayaṃ sakkoma vūpasametun” ti saṅghasseva niyyātenti. Tato saṅgho pañcaṅgasamannāgataṃ bhikkhuṃ salākaggāhakaṃ sammannitvā tena guḷhakavivaṭakasakaṇṇajappakesu tīsu salākaggāhesu aññataravasena salākaṃ gāhetvā sannipatitaparisāya dhammavādīnaṃ yebhuyyatāya yathā te dhammavādino vadanti, evaṃ vūpasantaṃ adhikaraṇaṃ sammukhāvinayena ca yebhuyyasikāya ca vūpasantaṃ hoti. Tattha sammukhāvinayo vuttanayo eva. Yaṃ pana yebhuyyasikāya kammassa karaṇaṃ, ayaṃ yebhuyyasikā nāma. Evaṃ vivādādhikaraṇaṃ dvīhi samathehi sammati.
Anuvādādhikaraṇaṃ catūhi samathehi sammati sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyasikāya ca. Sammukhāvinayen’eva sammamānaṃ yo ca anuvadati, yañca anuvadati, tesaṃ vacanaṃ sutvā, sace kāci āpatti natthi, ubho khamāpetvā, sace atthi, ayaṃ nāmettha āpattīti evaṃ vinicchitaṃ vūpasammati. Tattha sammukhāvinayalakkhaṇaṃ vuttanayameva.
Yadā pana khīṇāsavassa bhikkhuno amūlikāya sīlavipattiyā anuddhaṃsitassa sativinayaṃ yācamānassa saṅgho ñatticatutthena kammena sativinayaṃ deti, tadā sammukhāvinayena ca sativinayena ca vūpasantaṃ hoti. Dinne pana sativinaye puna tasmiṃ puggale kassaci anuvādo na ruhati.
Yadā ummattako bhikkhu ummādavasena kate assāmaṇake ajjhācāre “saratāyasmā evarūpiṃ āpattin” ti bhikkhūhi vuccamāno – “ummattakena me, āvuso, etaṃ kataṃ, nāhaṃ taṃ sarāmī”ti bhaṇantopi bhikkhūhi codiyamānova puna acodanatthāya amūḷhavinayaṃ yācati, saṅgho cassa ñatticatutthena kammena amūḷhavinayaṃ deti, tadā sammukhāvinayena ca amūḷhavinayena ca vūpasantaṃ hoti. Dinne pana amūḷhavinaye puna tasmiṃ puggale kassaci tappaccayā anuvādo na ruhati.
Yadā pana pārājikena vā pārājikasāmantena vā codiyamānassa aññenāññaṃ paṭicarato pāpussannatāya pāpiyassa puggalassa – “sacāyaṃ acchinnamūlo bhavissati, sammā vattitvā osāraṇaṃ labhissati, sace chinnamūlo, ayamevassa nāsanā bhavissatī”ti maññamāno saṅgho ñatticatutthena kammena tassapāpiyasikaṃ karoti, tadā sammukhāvinayena ca tassa pāpiyasikāya ca vūpasantaṃ hoti. Evaṃ anuvādādhikaraṇaṃ catūhi samathehi sammati.
Āpattādhikaraṇaṃ tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca. Tassa sammukhāvinayen’eva vūpasamo natthi. Yadā pana ekassa vā bhikkhuno santike saṅghagaṇamajjhesu vā bhikkhu lahukaṃ āpattiṃ deseti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca paṭiññātakaraṇena ca vūpasammati. Tattha sammukhāvinayo tāva yo ca deseti, yassa ca deseti, tesaṃ sammukhatā. Sesaṃ vuttanayameva. Puggalassa ca gaṇassa ca desanākāle saṅghasammukhatā parihāyati. Yaṃ pan’ettha “ahaṃ, bhante, itthannāmaṃ āpattiṃ apanno”ti ca, āma “passāmī”ti ca paṭiññātāya “āyatiṃ saṃvareyyāsī”ti karaṇaṃ, taṃ paṭiññātakaraṇaṃ nāma. Saṅghādisese parivāsādiyācanā paṭiññā, parivāsādīnaṃ dānaṃ paṭiññātakaraṇaṃ nāma.
Dvepakkhajātā pana bhaṇḍanakārakā bhikkhū bahuṃ assāmaṇakaṃ ajjhācāraṃ caritvā puna lajjidhamme uppanne “sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya saṃvatteyyā”ti aññamaññaṃ āpattiyā kārāpane dosaṃ disvā yadā tiṇavatthārakakammaṃ karonti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca tiṇavatthārakena ca sammati. Tatra hi yattakā hatthapāsupagatā “na me taṃ khamatī”ti evaṃ diṭṭhāvikammaṃ akatvā “dukkaṭaṃ kammaṃ puna kātabbaṃ kamman” ti na ukkoṭenti, niddampi okkantā honti, sabbesampi ṭhapetvā thullavajjañca gihipaṭisaṃyuttañca sabbāpattiyo vuṭṭhahanti. Evaṃ āpattādhikaraṇaṃ tīhi samathehi sammati. Kiccādhikaraṇaṃ ekena samathena sammati sammukhāvinayen’eva.
Imāni cattāri adhikaraṇāni yathānurūpaṃ imehi sattahi samathehi sammanti. Tena vuttaṃ “uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo…pe… tiṇavatthārako”ti. Ayam ettha vinicchayanayo, vitthāro pana samathakkhandhake (cūḷava. 185) āgatoyeva. Vinicchayopissa samantapāsādikāya vutto.
47
Yo panāyaṃ imasmiṃ sutte “idhānanda, bhikkhū vivadantī”tiādiko vitthāro vutto, so etena nayena saṅkhepatova vuttoti veditabbo. Tattha dhammo tiādīsu suttantapariyāyena tāva dasa kusalakammapathā dhammo, akusalakammapathā adhammo. Tathā “cattāro satipaṭṭhānā”ti heṭṭhā āgatā sattatiṃsa bodhipakkhiyadhammā, tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni cha balāni aṭṭha bojjhaṅgā navaṅgiko maggo cāti, cattāro upādānā pañca nīvaraṇānītiādayo saṅkaliṭṭhadhammā cāti ayaṃ adhammo.
Tattha yaṃkiñci ekaṃ adhammakoṭṭhāsaṃ gahetvā “imaṃ adhammaṃ dhammoti karissāma, evaṃ amhākaṃ ācariyakulaṃ niyyānikaṃ bhavissati, mayañca loke pākaṭā bhavissāmā”ti taṃ adhammaṃ “dhammo ayan” ti kathentā dhammoti vivadanti. Tattheva dhammakoṭṭhāsesu ekaṃ gahetvā “adhammo ayan” ti kathentā adhammoti vivadanti.
Vinayapariyāyena pana bhūtena vatthunā codetvā sāretvā yathāpaṭiññāya kātabbakammaṃ dhammo nāma, abhūtena pana vatthunā acodetvā asāretvā apaṭiññāya katabbakammaṃ adhammo nāma. Tesupi adhammaṃ “dhammo ayan” ti kathentā dhammoti vivadanti, “adhammo ayan” ti kathentā adhammoti vivadanti.
Suttantapariyāyena pana rāgavinayo dosavinayo mohavinayo saṃvaro pahānaṃ paṭisaṅkhāti ayaṃ vinayo nāma, rāgādīnaṃ avinayo asaṃvaro appahānaṃ appaṭisaṅkhāti ayaṃ avinayo nāma. Vinayapariyāyena vatthusampatti ñattisampatti anusāvanasampatti sīmasampati parisasampattīti ayaṃ vinayo nāma, vatthuvipatti…pe… parisavipattīti ayaṃ avinayo nāma. Tesupi yaṃkiñci avinayaṃ “vinayo ayan” ti kathentā vinayo ti vivadanti, vinayaṃ avinayo ti kathentā avinayo ti vivadanti.
Dhammanetti samanumajjitabbā ti dhammarajju anumajjitabbā ñāṇena ghaṃsitabbā upaparikkhitabbā. Sā pan’esā dhammanetti “iti kho vaccha ime dasa dhammā akusalā dasa dhammā kusalā”ti evaṃ mahāvacchagottasutte (ma. ni. 2.194) āgatāti vuttā. Sā eva vā hotu, yo vā idha dhammoti ca vinayo ca vutto. Yathā tattha sametī ti yathā tāya dhammanettiyā sameti, “dhammo dhammova hoti, adhammo adhammova, vinayo vinayova hoti, avinayo avinayova”. Tathā tan ti evaṃ taṃ adhikaraṇaṃ vūpasametabbaṃ. Ekaccānaṃ adhikaraṇānan ti idha vivādādhikaraṇameva dassitaṃ, sammukhāvinayo pana na kismiñci adhikaraṇe na labbhati.
48
Taṃ panetaṃ yasmā dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya ca, tasmā heṭṭhā mātikāya ṭhapitānukkamena idāni sativinayassa vāre pattepi taṃ avatvā vivādādhikaraṇayeva tāva dutiyasamathaṃ dassento kathañcānanda, yebhuyyasikā tiādimāha. Tattha bahutarā ti antamaso dvīhi tīhipi atirekatarā. Sesamettha heṭṭhā vuttanayen’eva veditabbaṃ.
49
Idāni heṭṭhā avitthāritaṃ sativinayaṃ ādiṃ katvā vitthāritāvasesasamathe paṭipāṭiyā vitthāretuṃ kathañcānanda, sativinayo tiādimāha. Tattha pārājikasāmantena vā ti dve sāmantāni khandhasāmantañca āpattisāmantañca. Tattha pārājikāpattikkhandho saṅghādisesāpattikkhandho thullaccaya-pācittiya-pāṭidesanīya-dukkaṭa-dubbhāsitāpattikkhandhoti evaṃ purimassa pacchimakhandhaṃ khandhasāmantaṃ nāma hoti. Paṭhamapārājikassa pana pubbabhāge dukkaṭaṃ, sesānaṃ thullaccayanti idaṃ āpattisāmantaṃ nāma. Tattha khandhasāmante pārājikasāmantaṃ garukāpatti nāma hoti. Saratāyasmā ti saratu āyasmā. Ekaccānaṃ adhikaraṇānan ti idha anuvādādhikaraṇameva dassitaṃ.
50
Bhāsitaparikkantan ti vācāya bhāsitaṃ kāyena ca parikkantaṃ, parakkamitvā katanti attho. Ekaccānan ti idhāpi anuvādādhikaraṇameva adhippetaṃ. Paṭiññātakaraṇe “ekaccānan” ti āpattādhikaraṇaṃ dassitaṃ.
52
Davā ti sahasā. Ravā ti aññaṃ bhaṇitukāmena aññaṃ vuttaṃ. Evaṃ kho, ānanda, tassapāpiyasikā hotī ti tassapuggalassa pāpussannatā pāpiyasikā hoti. Iminā kammassa vatthu dassitaṃ. Evarūpassa hi puggalassa kammaṃ kāttabbaṃ. Kammena hi adhikaraṇassa vūpasamo hoti, na puggalassa pāpussannatāya. Idhāpi ca anuvādādhikaraṇameva adhikaraṇanti veditabbaṃ.
53
Kathañcānanda, tiṇavatthārako ti ettha idaṃ kammaṃ tiṇavatthārakasadisattā tiṇavatthārakoti vuttaṃ. Yathā hi gūthaṃ vā muttaṃ vā ghaṭṭiyamānaṃ duggandhatāya bādhati, tiṇehi avattharitvā suppaṭicchāditassa panassa so gandho na bādhati, evameva yaṃ adhikaraṇaṃ mūlānumūlaṃ gantvā vūpasamiyamānaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvattati, taṃ iminā kammena vūpasantaṃ gūthaṃ viya tiṇavatthārakena paṭicchannaṃ vūpasantaṃ hotīti idaṃ kammaṃ tiṇavatthārakasadisattā tiṇavatthārakoti vuttaṃ. Tassa idhānanda, bhikkhūnaṃ bhaṇḍanajātānan tiādivacanena ākāramattameva dassitaṃ, khandhake āgatāyeva pan’ettha kammavācā pamāṇaṃ. Ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttan ti. Ettha pana thullavajjan ti thūllavajjaṃ pārājikañceva saṅghādisesañca. Gihipaṭisaṃyuttan ti gihīnaṃ hīnena khuṃsanavambhanadhammikapaṭissavesu āpannā āpatti. Adhikaraṇānan ti idha āpattādhikaraṇameva veditabbaṃ. Kiccādhikaraṇassa pana vasena idha na kiñci vuttaṃ. Kiñcāpi na vuttaṃ, sammukhāvinayen’eva panassa vūpasamo hotīti veditabbo.
54
Chayime, ānanda, dhammā sāraṇīyā ti heṭṭhā kalahavasena suttaṃ āraddhaṃ, upari sāraṇīyadhammā āgatā. Iti yathānusandhināva desanā gatā hoti. Heṭṭhā kosambiyasutte (ma. ni. 1.498-500) pana sotāpattimaggasammādiṭṭhi kathitā, imasmiṃ sutte sotāpattiphalasammādiṭṭhi vuttā ti veditabbā. Aṇun ti appasāvajjaṃ. Thūlan ti mahāsāvajjaṃ. Sesamettha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Sāmagāmasuttavaṇṇanā niṭṭhitā.
5. Sunakkhattasuttavaṇṇanā
55
Evaṃ me sutan ti sunakkhattasuttaṃ. Tattha aññā ti arahattaṃ. Byākatā ti khīṇā jātītiādīhi catūhi padehi kathitā. Adhimānenā ti appatte pattasaññino, anadhigate adhigatasaññino hutvā adhigataṃ amhehīti mānena byākariṃsu.
56
Evañcettha sunakkhatta tathāgatassa hotī ti sunakkhatta ettha etesaṃ bhikkhūnaṃ pañhabyākaraṇe – “idaṃ ṭhānaṃ etesaṃ avibhūtaṃ andhakāraṃ, tenime anadhigate adhigatasaññino, handa nesaṃ visodhetvā pākaṭaṃ katvā dhammaṃ desemī”ti, evañca tathāgatassa hoti. Atha ca panidhekacce…pe… tassapi hoti aññathattan ti bhagavā paṭipannakānaṃ dhammaṃ deseti. Yattha pana icchācāre ṭhitā ekacce moghapurisā honti, tatra bhagavā passati – “ime imaṃ pañhaṃ uggahetvā ajānitvāva jānantā viya appatte pattasaññino hutvā gāmanigamādīsu visevamānā vicarissanti, taṃ nesaṃ bhavissati dīgharattaṃ ahitāya dukkhāyā”ti evamassāyaṃ icchācāre ṭhitānaṃ kāraṇā paṭipannakānampi atthāya “dhammaṃ desissāmī”ti uppannassa cittassa aññathābhāvo hoti. Taṃ sandhāyetaṃ vuttaṃ.
58
Lokāmisādhimutto ti vaṭṭāmisa-kāmāmisa-lokāmisabhūtesu pañcasu kāmaguṇesu adhimutto tanninno taggaruko tappabbhāro. Tappatirūpī ti kāmaguṇasabhāgā. Āneñjapaṭisaṃyuttāyā ti āneñjasamāpattipaṭisaṃyuttāya. Saṃseyyā ti katheyya. Āneñjasaṃyojanena hi kho visaṃyutto ti āneñjasamāpattisaṃyojanena visaṃsaṭṭho. Lokāmisādhimutto ti evarūpo hi lūkhacīvaradharo mattikāpattaṃ ādāya attano sadisehi katipayehi saddhiṃ paccantajanapadaṃ gacchati, gāmaṃ piṇḍāya paviṭṭhakāle manussā disvā “mahāpaṃsukulikā āgatā”ti yāgubhattādīni sampādetvā sakkaccaṃ dānaṃ denti, bhattakicce niṭṭhite anumodanaṃ sutvā – “svepi, bhante, idh’eva piṇḍāya pavisathā”ti vadanti. Alaṃ upāsakā, ajjāpi vo bahūnaṃ dinnanti. Tena hi, bhante, antovassaṃ idha vaseyyāthāti adhivāsetvā vihāramaggaṃ pucchitvā vihāraṃ gacchanti. Tattha senāsanaṃ gahetvā pattacīvaraṃ paṭisāmenti. Sāyaṃ eko āvāsiko te bhikkhū pucchati “kattha piṇḍāya caritthā”ti? Asukagāmeti. Bhikkhāsampannāti? Āma evarūpā nāma manussānaṃ saddhā hoti. “Ajjeva nu kho ete edisā, niccampi edisā”ti? Saddhā te manussā niccampi edisā, te nissāyeva ayaṃ vihāro vaḍḍhatīti. Tato te paṃsukulikā punappunaṃ tesaṃ vaṇṇaṃ kathenti, divasāvasesaṃ kathetvā rattimpi kathenti. Ettāvatā icchācāre ṭhitassa sīsaṃ nikkhantaṃ hoti udaraṃ phālitaṃ. Evaṃ lokāmisādhimutto veditabbo.
59
Idāni āneñjasamāpattilābhiṃ adhimānikaṃ dassento ṭhānaṃ kho panetan tiādimāha. Āneñjādhimuttassā ti kilesasiñcanavirahitāsu heṭṭhimāsu chasu samāpattīsu adhimuttassa tanninnassa taggaruno tappabbhārassa. Se pavutte ti taṃ pavuttaṃ. Cha samāpattilābhino hi adhimānikassa pañcakāmaguṇāmisabandhanā patitapaṇḍupalāso viya upaṭṭhāti. Tenetaṃ vuttaṃ.
60
Idāni ākiñcaññāyatanasamāpatti lābhino adhimānikassa nighaṃsaṃ dassetuṃ ṭhānaṃ kho panā tiādimāha. Tattha dvedhā bhinnā ti majjhe bhinnā. Appaṭisandhikā ti khuddakā muṭṭhipāsāṇamattā jatunā vā silesena vā allīyāpetvā paṭisandhātuṃ sakkā. Mahantaṃ pana kuṭāgārappamāṇaṃ sandhāyetaṃ vuttaṃ. Se bhinne ti taṃ bhinnaṃ. Upari samāpattilābhino hi heṭṭhāsamāpatti dvedhābhinnā selā viya hoti, taṃ samāpajjissāmīti cittaṃ na uppajjati. Tenetaṃ vuttaṃ.
61
Idāni nevasaññānāsaññāyatanalābhino adhimānikassa ca nighaṃsaṃ dassento ṭhānaṃ kho panā tiādimāha. Tattha se vante ti taṃ vantaṃ. Aṭṭhasamāpattilābhino hi heṭṭhāsamāpattiyo vantasadisā hutvā upaṭṭhahanti, puna samāpajjissāmīti cittaṃ na uppajjati. Tenetaṃ vuttaṃ.
62
Idāni khīṇāsavassa nighaṃsaṃ dassento ṭhānaṃ kho panā tiādimāha. Tattha se ucchinnamūle ti so ucchinnamūlo. Upari samāpattilābhino hi heṭṭhāsamāpatti mūlacchinnatālo viya upaṭṭhāti, taṃ samāpajjissāmīti cittaṃ na uppajjati. Tenetaṃ vuttaṃ.
63
Ṭhānaṃ kho panā ti pāṭiyekko anusandhi. Heṭṭhā hi samāpattilābhino adhimānikassapi khīṇāsavassapi nighaṃso kathito, sukkhavipassakassa pana adhimānikassapi khīṇāsavassapi na kathito. Tesaṃ dvinnampi nighaṃsaṃ dassetuṃ imaṃ desanaṃ ārabhi. Taṃ pana paṭikkhittaṃ. Samāpattilābhino hi adhimānikassa nighaṃse kathite sukkhavipassakassapi adhimānikassa kathitova hoti, samāpattilābhino ca khīṇāsavassa kathite sukkhavipassakakhīṇāsavassa kathitova hoti. Etesaṃ pana dvinnaṃ bhikkhūnaṃ sappāyāsappāyaṃ kathetuṃ imaṃ desanaṃ ārabhi.
Tattha siyā – puthujjanassa tāva ārammaṇaṃ asappāyaṃ hotu, khīṇāsavassa kathaṃ asappāyanti. Yadaggena puthujjanassa asappāyaṃ, tadaggena khīṇāsavassāpi asappāyameva. Visaṃ nāma jānitvā khāditampi ajānitvā khāditampi visameva. Na hi khīṇāsavenapi “ahaṃ khīṇāsavo”ti asaṃvutena bhavitabbaṃ. Khīṇāsavenapi yuttapayutteneva bhavituṃ vaṭṭati.
64
Tattha samaṇenā ti buddhasamaṇena. Chandarāgabyāpādenā ti so avijjāsaṅkhāto visadoso chandarāgena ca byāpādena ca ruppati kuppati. Asappāyānī ti avaḍḍhikarāni ārammaṇāni. Anuddhaṃseyyā ti soseyya milāpeyya. Saupādisesan ti sagahaṇasesaṃ, upāditabbaṃ gaṇhitabbaṃ idha upādīti vuttaṃ. Analañca te antarāyāyā ti jīvitantarāyaṃ te kātuṃ asamatthaṃ. Rajosūkan ti rajo ca vīhisukādi ca sūkaṃ. Asu ca visadoso ti so ca visadoso. Tadubhayenā ti yā sā asappāyakiriyā ca yo visadoso ca, tena ubhayena. Puthuttan ti mahantabhāvaṃ.
Evameva kho ti ettha saupādānasalluddhāro viya appahīno avijjāvisadoso daṭṭhabbo, asappāyakiriyāya ṭhitabhāvo viya chasu dvāresu asaṃvutakālo, tadubhayena vaṇe puthuttaṃ gate maraṇaṃ viya sikkhaṃ paccakkhāya hīnāyāvattanaṃ, maraṇamattaṃ dukkhaṃ viya aññatarāya garukāya saṃkiliṭṭhāya āpattiyā āpajjanaṃ daṭṭhabbaṃ. Sukkapakkhepi imināva nayena opammasaṃsandanaṃ veditabbaṃ.
65
Satiyāyetaṃ adhivacanan ti ettha sati paññāgatikā. Lokikāya paññāya lokikā hoti, lokuttarāya lokuttarā. Ariyāyetaṃ paññāyā ti parisuddhāya vipassanāpaññāya.
Idāni khīṇāsavassa balaṃ dassento so vatā tiādimāha. Tattha saṃvutakārī ti pihitakārī. Iti viditvā nirupadhī ti evaṃ jānitvā kilesupadhipahānā nirupadhi hoti, nirupādānoti attho. Upadhisaṅkhaye vimutto ti upadhīnaṃ saṅkhayabhūte nibbāne ārammaṇato vimutto. Upadhismin ti kāmupadhismiṃ. Kāyaṃ upasaṃharissatī ti kāyaṃ allīyāpessati. Idaṃ vuttaṃ hoti – taṇhakkhaye nibbāne ārammaṇato vimutto khīṇāsavo pañca kāmaguṇe sevituṃ, kāyaṃ vā upasaṃharissati cittaṃ vā uppādessatīti netaṃ ṭhānaṃ vijjati. Sesaṃ sabbattha uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Sunakkhattasuttavaṇṇanā niṭṭhitā.
6. Āneñjasappāyasuttavaṇṇanā
66
Evaṃ me sutan ti āneñjasappāyasuttaṃ. Tattha aniccā ti hutvā abhāvaṭṭhena aniccā. Kāmā ti vatthukāmāpi kilesakāmāpi. Tucchā ti niccasāradhuvasāraattasāravirahitattā rittā, na pana natthīti gahetabbā. Na hi tucchamuṭṭhīti vutte muṭṭhi nāma natthīti vuttaṃ hoti. Yassa pana abbhantare kiñci natthi, so vuccati tuccho. Musā ti nāsanakā. Mosadhammā ti nassanasabhāvā, khettaṃ viya vatthu viya hiraññasuvaṇṇaṃ viya ca na paññāyittha, katipāheneva supinake diṭṭhā viya nassanti na paññāyanti. Tena vuttaṃ “mosadhammā”ti, māyākatametan ti yathā māyāya udakaṃ maṇīti katvā dassitaṃ, badaripaṇṇaṃ kahāpaṇoti katvā dassitaṃ, aññaṃ vā pana evarūpaṃ dassanūpacāre ṭhitasseva tathā paññāyati, upacārātikkamato paṭṭhāya pākatikameva paññāyati. Evaṃ kāmāpi ittarapaccupaṭṭhānaṭṭhena “māyākatan” ti vuttā. Yathā ca māyākāro udakādīni maṇiādīnaṃ vasena dassento vañceti, evaṃ kāmāpi aniccādīni niccādisabhāvaṃ dassentā vañcentīti vañcanakaṭṭhenapi “māyākatan” ti vuttā. Bālalāpanan ti mayhaṃ putto, mayhaṃ dhītā, mayhaṃ hiraññaṃ mayhaṃ suvaṇṇanti evaṃ bālānaṃ lāpanato bālalāpanaṃ. Diṭṭhadhammikā kāmā ti mānusakā pañca kāmaguṇā. Samparāyikā ti te ṭhapetvā avasesā. Diṭṭhadhammikā. Kāmasaññā ti mānusake kāme ārabbha uppannasaññā. Ubhayametaṃ māradheyyan ti ete kāmā ca kāmasaññā ca ubhayampi māradheyyaṃ. Yehi ubhayametaṃ gahitaṃ, tesañhi upari māro vasaṃ vatteti. Taṃ sandhāya “ubhayametaṃ māradheyyan” ti vuttaṃ.
Mārassesa visayo tiādīsupi yathā coḷassa visayo coḷavisayo, paṇḍassa visayo paṇḍavisayo, saṃvarānaṃ visayo saṃvaravisayoti pavattanaṭṭhānaṃ visayoti vuccati, evaṃ yehi ete kāmā gahitā, tesaṃ upari māro vasaṃ vatteti. Taṃ sandhāya mārassesa visayo ti vuttaṃ. Pañca pana kāmaguṇe nivāpabījaṃ viya vippakiranto māro gacchati. Yehi pana te gahitā, tesaṃ upari māro vasaṃ vatteti. Taṃ sandhāya mārassesa nivāpo ti vuttaṃ. Yathā ca yattha hatthiādayo vasaṃ vattenti, so hatthigocaro assagocaro ajagocaroti vuccati, evaṃ yehi ete kāmā gahitā, tesu māro vasaṃ vatteti. Taṃ sandhāya mārassesa gocaro ti vuttaṃ.
Etthā ti etesu kāmesu. Mānasā ti cittasambhūtā. Tattha siyā – duvidhe tāva kāme ārabbha abhijjhānalakkhaṇā abhijjhā, karaṇuttariyalakkhaṇo sārambho ca uppajjatu, byāpādo kathaṃ uppajjatīti? Mamāyite vatthusmiṃ acchinnepi socanti, acchijjantepi socanti, acchinnasaṅkinopi socanti, yo evarūpo cittassa āghātoti evaṃ uppajjati. Teva ariyasāvakassā ti te ariyasāvakassa. Vakāro āgamasandhimattaṃ hoti. Idha manusikkhato ti imasmiṃ sāsane sikkhantassa te tayopi kilesā antarāyakarā honti. Abhibhuyya lokan ti kāmalokaṃ abhibhavitvā. Adhiṭṭhāya manasā ti jhānārammaṇacittena adhiṭṭhahitvā. Aparittan ti kāmāvacaracittaṃ parittaṃ nāma, tassa paṭikkhepena mahaggataṃ aparittaṃ nāma. Pamāṇan tipi kāmāvacarameva, rūpāvacaraṃ arūpāvacaraṃ appamāṇaṃ. Subhāvitan ti pana etaṃ kāmāvacarādīnaṃ nāmaṃ na hoti, lokuttarassevetaṃ nāmaṃ. Tasmā etassa vasena aparittaṃ appamāṇaṃ subhāvitanti sabbaṃ lokuttarameva vaṭṭati.
Tabbahulavihārino ti kāmapaṭibāhanena tameva paṭipadaṃ bahulaṃ katvā viharantassa. Āyatane cittaṃ pasīdatī ti kāraṇe cittaṃ pasīdati. Kiṃ pan’ettha kāraṇaṃ? Arahattaṃ vā, arahattassa vipassanaṃ vā, catutthajjhānaṃ vā, catutthajjhānassa upacāraṃ vā. Sampasāde satī ti ettha duvidho sampasādo adhimokkhasampasādo ca paṭilābhasampasādo ca. Arahattassa hi vipassanaṃ paṭṭhapetvā viharato mahābhūtādīsu upaṭṭhahantesu yenime nīhārena mahābhūtā upaṭṭhahanti, upādārūpā upaṭṭhahanti nāmarūpā upaṭṭhahanti, paccayā sabbathā upaṭṭhahanti, lakkhaṇārammaṇā vipassanā upaṭṭhahati, ajjeva arahattaṃ gaṇhissāmīti appaṭiladdheyeva āsā santiṭṭhati, adhimokkhaṃ paṭilabhati. Tatiyajjhānaṃ vā pādakaṃ katvā catutthajjhānatthāya kasiṇaparikammaṃ karontassa nīvaraṇavikkhambhanādīni samanupassato yenime nīhārena nīvaraṇā vikkhambhanti, kilesā sannisīdanti, sati santiṭṭhati, saṅkhāragataṃ vā vibhūtaṃ pākaṭaṃ hutvā dibbacakkhukassa paraloko viya upaṭṭhāti, cittuppādo lepapiṇḍe laggamāno viya upacārena samādhiyati, ajjeva catutthajjhānaṃ nibbattessāmīti apaṭiladdheyeva āsā santiṭṭhati, adhimokkhaṃ paṭilabhati. Ayaṃ adhimokkhasampasādo nāma. Tasmiṃ sampasāde sati. Yo pana arahattaṃ vā paṭilabhati catutthajjhānaṃ vā, tassa cittaṃ vippasannaṃ hotiyeva. Idha pana “āyatane cittaṃ pasīdatī”ti vacanato arahattavipassanāya ceva catutthajjhānūpacārassa ca paṭilābho paṭilābhasampasādo ti veditabbo. Vipassanā hi paññāya adhimuccanassa kāraṇaṃ, upacāraṃ āneñjasamāpattiyā.
Etarahi vā āneñjaṃ samāpajjati. Paññāya vā adhimuccatī ti ettha etarahi vā paññāya adhimuccati, āneñjaṃ vā samāpajjatīti evaṃ padaparivattanaṃ katvā attho veditabbo. Idañhi vuttaṃ hoti – tasmiṃ sampasāde sati etarahi vā paññāya adhimuccati, arahattaṃ sacchikarotīti attho. Taṃ anabhisambhuṇanto āneñjaṃ vā samāpajjati, atha vā paññāya vā adhimuccatī ti arahattamaggaṃ bhāveti, taṃ anabhisambhuṇanto āneñjaṃ vā samāpajjati. Arahattamaggaṃ bhāvetuṃ asakkonto etarahi catusaccaṃ vā sacchikaroti. Taṃ anabhisambhuṇanto āneñjaṃ vā samāpajjatīti.
Tatrāyaṃ nayo – idha bhikkhu tatiyajjhānaṃ pādakaṃ katvā catutthajjhānassa kasiṇaparikammaṃ karoti. Tassa nīvaraṇā vikkhambhanti, sati santiṭṭhati, upacārena cittaṃ samādhiyati. So rūpārūpaṃ parigaṇhāti, paccayaṃ pariggaṇhāti, lakkhaṇārammaṇikaṃ vipassanaṃ vavatthapeti, tassa evaṃ hoti – “upacārena me jhānaṃ visesabhāgiyaṃ bhaveyya, tiṭṭhatu visesabhāgiyatā, nibbedhabhāgiyaṃ naṃ karissāmī”ti vipassanaṃ vaḍḍhetvā arahattaṃ sacchikaroti. Ettakenassa kiccaṃ kataṃ nāma hoti. Arahattaṃ sacchikātuṃ asakkonto pana tato osakkitamānaso antarā na tiṭṭhati, catutthajjhānaṃ samāpajjatiyeva. Yathā kiṃ? Yathā puriso “vanamahiṃsaṃ ghātessāmī”ti sattiṃ gahetvā anubandhanto sace taṃ ghāteti, sakalagāmavāsino tosessati, asakkonto pana antarāmagge sasagodhādayo khuddakamige ghātetvā kājaṃ pūretvā etiyeva.
Tattha purisassa sattiṃ gahetvā vanamahiṃsānubandhanaṃ viya imassa bhikkhuno tatiyajjhānaṃ pādakaṃ katvā catutthajjhānassa parikammakaraṇaṃ, vanamahiṃsaghātanaṃ viya – “nīvaraṇavikkhambhanādīni samanupassato visesabhāgiyaṃ bhaveyya, tiṭṭhatu visesabhāgiyatā, nibbedhabhāgiyaṃ naṃ karissāmī”ti vipassanaṃ vaḍḍhetvā arahattassa sacchikaraṇaṃ, mahiṃsaṃ ghātetuṃ asakkontassa antarāmagge sasagodhādayo khuddakamige ghātetvā kājaṃ pūretvā gamanaṃ viya arahattaṃ sacchikātuṃ asakkontassa, tato osakkitvā catutthajjhānasamāpajjanaṃ veditabbaṃ. Maggabhāvanā catusaccasacchikiriyāyojanāsupi eseva nayo.
Idāni arahattaṃ sacchikātuṃ asakkontassa nibbattaṭṭhānaṃ dassento kāyassa bhedā tiādimāha. Tattha yan ti yena kāraṇena taṃ saṃvattanikaṃ viññāṇaṃ assa āneñjūpagaṃ, taṃ kāraṇaṃ vijjatīti attho. Ettha ca taṃsaṃvattanikan ti tassa bhikkhuno saṃvattanikaṃ. Yena vipākaviññāṇena so bhikkhu saṃvattati nibbattati, taṃ viññāṇaṃ. Āneñjūpagan ti kusalāneñjasabhāvūpagataṃ assa, tādisameva bhaveyyāti attho. Keci kusalaviññāṇaṃ vadanti. Yaṃ tassa bhikkhuno saṃvattanikaṃ upapattihetubhūtaṃ kusalaviññāṇaṃ āneñjūpagataṃ assa, vipākakālepi tannāmakameva assāti attho. So panāyamattho – “puññaṃ ce saṅkhāraṃ abhisaṅkharoti, puññūpagaṃ hoti viññāṇaṃ. Apuññaṃ ce saṅkhāraṃ abhisaṅkhāroti, apuññupagaṃ hoti viññāṇaṃ. Āneñjaṃ ce saṅkhāraṃ abhisaṅkharoti, āneñjūpagaṃ hoti viññāṇan” ti (saṃ. ni. 2.51) iminā nayena veditabbo. Āneñjasappāyā ti āneñjassa catutthajjhānassa sappāyā. Na kevalañca sā āneñjasseva, upari arahattassāpi sappāyāva upakārabhūtāyevāti veditabbā. Iti imasmiṃ paṭhamakaāneñje samādhivasena osakkanā kathitā.
67
Iti paṭisañcikkhatī ti catutthajjhānaṃ patvā evaṃ paṭisañcikkhati. Ayañ hi bhikkhu heṭṭhimena bhikkhunā paññavantataro tassa ca bhikkhuno attano cāti dvinnampi kammaṭṭhānaṃ ekato katvā sammasati. Tabbahulavihārino ti rūpapaṭibāhanena tameva paṭipadaṃ bahulaṃ katvā viharantassa. Āneñjaṃ samāpajjatī ti ākāsānañcāyatānāneñjaṃ samāpajjati. Sesaṃ purimasadisameva. Yathā ca idha, evaṃ sabbattha visesamattameva pana vakkhāma. Iti imasmiṃ dutiyaāneñje vipassanāvasena osakkanā kathitā, “yaṃkiñci rūpan” ti evaṃ vipassanāmaggaṃ dassentena kathitāti attho.
Iti paṭisañcikkhatī ti ākāsānañcāyatanaṃ patvā evaṃ paṭisañcikkhati. Ayañ hi heṭṭhā dvīhi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti tiṇṇampi kammaṭṭhānaṃ ekato katvā sammasati. Ubhayametaṃ aniccan ti ettha aṭṭha ekekakoṭṭhāsā diṭṭhadhammikasamparāyikavasena pana saṅkhipitvā ubhayanti vuttaṃ. Nālaṃ abhinanditun ti taṇhādiṭṭhivasena abhinandituṃ na yuttaṃ. Sesapadadvayepi eseva nayo. Tabbahulavihārino ti kāmapaṭibāhanena ca rūpapaṭibāhanena ca tameva paṭipadaṃ bahulaṃ katvā viharantassa. Āneñjaṃ samāpajjatī ti viññāṇañcāyatanāneñjaṃ samāpajjati. Imasmiṃ tatiyaāneñje vipassanāvasena osakkanā kathitā.
68
Iti paṭisañcikkhatī ti viññāṇañcāyatanaṃ patvā evaṃ paṭisañcikkhati. Ayañ hi heṭṭhā tīhi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti catunnampi kammaṭṭhānaṃ ekato katvā sammasati. Yatthetā aparisesā nirujjhantī ti yaṃ ākiñcaññāyatanaṃ patvā etā heṭṭhā vuttā sabbasaññā nirujjhanti. Etaṃ santaṃ etaṃ paṇītan ti etaṃ aṅgasantatāya ārammaṇasantatāya ca santaṃ, atappakaṭṭhena paṇītaṃ. Tabbahulavihārino ti tāsaṃ saññānaṃ paṭibāhanena tameva paṭipadaṃ bahulaṃ katvā viharantassa. Imasmiṃ paṭhamākiñcaññāyatane samādhivasena osakkanā kathitā.
Iti paṭisañcikkhatī ti viññāṇañcāyatanameva patvā evaṃ paṭisañcikkhati. Ayañ hi heṭṭhā catūhi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti pañcannampi kammaṭṭhānaṃ ekato katvā sammasati. Attena vā attaniyena vā ti ahaṃ mamāti gahetabbena suññaṃ tucchaṃ rittaṃ. Evamettha dvikoṭikā suññatā dassitā. Tabbahulavihārino ti heṭṭhā vuttapaṭipadañca imañca suññatapaṭipadaṃ bahulaṃ katvā viharantassa. Imasmiṃ dutiyākiñcaññāyatane vipassanāvasena osakkanā kathitā.
70
Iti paṭisañcikkhatī ti viññāṇañcāyatanameva patvā evaṃ paṭisañcikkhati. Ayañ hi heṭṭhā pañcahi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti channampi kammaṭṭhānaṃ ekato katvā sammasati. Nāhaṃ kvacani kassaci kiñcanatasmiṃ, na ca mama kvacani kismiñci kiñcanaṃ natthī ti ettha pana catukoṭikā suññatā kathitā. Kathaṃ? Ayañ hi nāhaṃ kvacanī ti kvaci attānaṃ na passati, kassaci kiñcanatasmin ti attano attānaṃ kassaci parassa kiñcanabhāve upanetabbaṃ na passati, attano bhātiṭṭhāne bhātaraṃ sahāyaṭṭhāne sahāyaṃ parikkhāraṭṭhāne vā parikkhāraṃ maññitvā upagantvā upanetabbaṃ na passatīti attho. Na ca mama kvacanī ti ettha mama – saddaṃ tāva ṭhapetvā na ca kvacani parassa ca attānaṃ kvaci na passatīti ayamattho. Idāni mama – saddaṃ āharitvā mama kismiñci kiñcanaṃ natthī ti so parassa attā mama kismiñci kiñcanabhāve atthīti na passati. Attano bhātiṭṭhāne bhātaraṃ sahāyaṭṭhāne sahāyaṃ parikkhāraṭṭhāne vā parikkhāranti kismiñci ṭhāne parassa attānaṃ iminā kiñcanabhāvena upanetabbaṃ na passatīti attho. Evamayaṃ yasmā neva katthaci attānaṃ passati, na taṃ parassa kiñcanabhāve upanetabbaṃ passati, na parassa attānaṃ passati, na parassa attānaṃ attano kiñcanabhāve upanetabbaṃ passati, tasmā ayaṃ suññatā catukoṭikāti veditabbā. Tabbahulavihārino ti heṭṭhā vuttappaṭipadaṃ imaṃ catukoṭisuññatañca bahulaṃ katvā viharantassa. Imasmiṃ tatiyākiñcaññāyatanepi vipassanāvaseneva osakkanā kathitā.
Iti paṭisañcikkhatī ti ākiñcaññāyatanaṃ patvā evaṃ paṭisañcikkhati. Ayañ hi heṭṭhā chahi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti sattannampi kammaṭṭhānaṃ ekato katvā sammasati. Yatthetā aparisesā nirujjhantī ti yaṃ nevasaññānāsaññāyatanaṃ patvā ettha etā heṭṭhā vuttā sabbasaññā nirujjhanti. Tabbahulavihārino ti tāsaṃ saññānaṃ paṭibāhanena tameva paṭipadaṃ bahulaṃ katvā viharantassa. Imasmiṃ nevasaññānāsaññāyatane samādhivasena osakkanā kathitā.
71
No cassa no ca me siyā ti sace mayhaṃ pubbe pañcavidhaṃ kammavaṭṭaṃ na āyūhitaṃ assa, yaṃ me idaṃ etarahi evaṃ pañcavidhaṃ vipākavaṭṭaṃ etaṃ me na siyā nappavatteyyāti attho. Na bhavissatī ti sace etarahi pañcavidhaṃ kammavaṭṭaṃ āyūhitaṃ na bhavissati. Na me bhavissatī ti tasmiṃ asati anāgate me pañcavidhaṃ vipākavaṭṭaṃ na bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmī ti yaṃ atthi yaṃ bhūtaṃ etarahi khandhapañcakaṃ, taṃ pajahāmi. Evaṃ upekkhaṃ paṭilabhatī ti so bhikkhu evaṃ vipassanupekkhaṃ labhatīti attho.
Parinibbāyeyya nu kho so, bhante, bhikkhu na vā parinibbāyeyyā ti kiṃ pucchāmīti pucchati, tatiyajjhānaṃ pādakaṃ katvā ṭhitassa arahattampi osakkanāpi paṭipadāpi paṭisandhipi kathitā, tathā catutthajjhānādīni pādakāni katvā ṭhitānaṃ, nevasaññānāsaññāyatanaṃ pādakaṃ katvā ṭhitassa na kiñci kathitaṃ, taṃ pucchāmīti pucchati. Apetthā ti api ettha. So taṃ upekkhaṃ abhinandatī ti so taṃ vipassanupekkhaṃ taṇhādiṭṭhiabhinandanāhi abhinandati. Sesapadadvayepi eseva nayo. Tannissitaṃ hoti viññāṇan ti viññāṇaṃ vipassanānissitaṃ hoti. Tadupādānan ti yaṃ nikantiviññāṇaṃ, taṃ tassa upādānaṃ nāma gahaṇaṃ nāma hoti. Saupādāno ti sagahaṇo. Na parinibbāyatī ti vipassanāya sālayo bhikkhu mama sāsane na parinibbāyati. Yo pana vihārapariveṇaupaṭṭhākādīsu sālayo, tasmiṃ vattabbameva natthīti dasseti. Kahaṃ panā ti? Kattha pana? Upādiyamāno upādiyatī ti paṭisandhiṃ gaṇhamāno gaṇhāti. Upādānaseṭṭhaṃ kira so, bhante ti, bhante, so kira bhikkhu gahetabbaṭṭhānaṃ seṭṭhaṃ uttamaṃ bhavaṃ upādiyati, seṭṭhabhave paṭisandhiṃ gaṇhātīti attho. Iminā tassa bhikkhuno paṭisandhi kathitā. Idānissa arahattaṃ kathetuṃ idhānandā tiādimāha.
73
Nissāya nissāyā ti taṃ taṃ samāpattiṃ nissāya. Oghassa nittharaṇā akkhātā ti oghataraṇaṃ kathitaṃ, tatiyajjhānaṃ pādakaṃ katvā ṭhitabhikkhuno oghanittharaṇā kathitā…pe… nevasaññānāsaññāyatanaṃ pādakaṃ katvā ṭhitabhikkhuno oghanittharaṇā kathitāti vadati.
Katamo pana, bhante, ariyo vimokkho ti idha kiṃ pucchati? Samāpattiṃ tāva padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhanto bhikkhu nāvaṃ vā uḷumpādīni vā nissāya mahoghaṃ taritvā pāraṃ gacchanto viya na kilamati. Sukkhavipassako pana pakiṇṇakasaṅkhāre sammasitvā arahattaṃ gaṇhanto bāhubalena sotaṃ chinditvā pāraṃ gacchanto viya kilamati. Iti imassa sukkhavipassakassa arahattaṃ pucchāmīti pucchati. Ariyasāvako ti sukkhavipassako ariyasāvako. Ayañ hi heṭṭhā aṭṭhahi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti navannampi kammaṭṭhānaṃ ekato katvā sammasati. Esa sakkāyo yāvatā sakkāyo ti yattako tebhūmakavaṭṭasaṅkhāto sakkāyo nāma atthi, sabbopi so esa sakkāyo, na ito paraṃ sakkāyo atthīti paṭisañcikkhati.
Etaṃ amataṃ yad idaṃ anupādā cittassa vimokkho ti yo panesa cittassa anupādāvimokkho nāma, etaṃ amataṃ etaṃ santaṃ etaṃ paṇītanti paṭisañcikkhati. Aññattha ca “anupādā cittassa vimokkho”ti nibbānaṃ vuccati. Imasmiṃ pana sutte sukkhavipassakassa arahattaṃ kathitaṃ. Sesaṃ sabbattha uttānameva.
Kevalaṃ pana imasmiṃ sutte sattasu ṭhānesu osakkanā kathitā, aṭṭhasu ṭhānesu paṭisandhi, navasu ṭhānesu arahattaṃ kathitanti veditabbaṃ. Kathaṃ? Tatiyaṃ jhānaṃ tāva pādakaṃ katvā ṭhitassa bhikkhuno osakkanā kathitā, paṭisandhi kathitā, arahattaṃ kathitaṃ, tathā catutthajjhānaṃ, tathā ākāsānañcāyatanaṃ. Viññāṇañcāyatanaṃ pana padaṭṭhānaṃ katvā ṭhitānaṃ tiṇṇaṃ bhikkhūnaṃ osakkanā kathitā, paṭisandhi kathitā, arahattaṃ kathitaṃ. Tathā ākiñcaññāyatanaṃ pādakaṃ katvā ṭhitassa bhikkhuno. Nevasaññānāsaññāyatanaṃ pādakaṃ katvā ṭhitassa pana osakkanā natthi, paṭisandhi pana arahattañca kathitaṃ. Sukkhavipassakassa arahattameva kathitanti. Evaṃ sattasu ṭhānesu osakkanā kathitā, aṭṭhasu ṭhānesu paṭisandhi, navasu ṭhānesu arahattaṃ kathitanti veditabbaṃ. Imañca pana sattasu ṭhānesu osakkanaṃ aṭṭhasu paṭisandhiṃ navasu arahattaṃ samodhānetvā kathentena imaṃ āneñjasappāyasuttaṃ sukathitaṃ nāma hotīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Āneñjasappāyasuttavaṇṇanā niṭṭhitā.
7. Gaṇakamoggallānasuttavaṇṇanā
74
Evaṃ me sutan ti gaṇakamoggallānasuttaṃ. Tattha yāva pacchimasopānakaḷevarā ti yāva paṭhamasopānaphalakā ekadivaseneva sattabhūmiko pāsādo na sakkā kātuṃ, vatthuṃ sodhetvā thambhussāpanato paṭṭhāya pana yāva cittakammakaraṇā anupubbakiriyā cettha paññāyatīti dasseti. Yadidaṃ ajjhene ti tayopi vedā na sakkā ekadivaseneva adhīyituṃ, etesaṃ ajjhenepi pana anupubbakiriyāva paññāyatīti dasseti. Issatthe ti āvudhavijjāyapi ekadivaseneva vālavedhi nāma na sakkā kātuṃ, ṭhānasampādanamuṭṭhikaraṇādīhi pana etthāpi anupubbakiriyā paññāyatīti dasseti. Saṅkhāne ti gaṇanāya. Tattha anupubbakiriyaṃ attanāva dassento evaṃ gaṇāpemā tiādimāha.
75
Seyyathāpi brāhmaṇā ti idha bhagavā yasmā bāhirasamaye yathā yathā sippaṃ uggaṇhanti, tathā tathā kerāṭikā honti, tasmā attano sāsanaṃ bāhirasamayena anupametvā bhadraassājānīyena upamento seyyathāpī tiādimāha. Bhadro hi assājānīyo yasmiṃ kāraṇe damito hoti, taṃ jīvitahetupi nātikkamati. Evameva sāsane sammāpaṭipanno kulaputto sīlavelaṃ nātikkamati. Mukhādhāne ti mukhaṭṭhapane.
76
Satisampajaññāya cā ti satisampajaññāhi samaṅgibhāvatthāya. Dve hi khīṇāsavā satatavihārī ca nosatatavihārī ca. Tattha satatavihārī yaṃkiñci kammaṃ katvāpi phalasamāpattiṃ samāpajjituṃ sakkoti, no satatavihārī pana appamattakepi kicce kiccappasuto hutvā phalasamāpattiṃ appetuṃ na sakkoti.
Tatridaṃ vatthu – eko kira khīṇāsavatthero khīṇāsavasāmaṇeraṃ gahetvā araññavāsaṃ gato, tattha mahātherassa senāsanaṃ pattaṃ, sāmaṇerassa na pāpuṇāti, taṃ vitakkento thero ekadivasampi phalasamāpattiṃ appetuṃ nāsakkhi. Sāmaṇero pana temāsaṃ phalasamāpattiratiyā vītināmetvā “sappāyo, bhante, araññavāso jāto”ti theraṃ pucchi. Thero “na jāto, āvuso”ti āha. Iti yo evarūpo khīṇāsavo, so ime dhamme ādito paṭṭhāya āvajjitvāva samāpajjituṃ sakkhissatīti dassento “satisampajaññāya cā”ti āha.
78
Yeme, bho gotamā ti tathāgate kira kathayanteva brāhmaṇassa “ime puggalā na ārādhenti, ime ārādhentī”ti nayo udapādi, taṃ dassento evaṃ vattumāraddho.
Paramajjadhammesū ti ajjadhammā nāma chasatthāradhammā, tesu gotamavādova, paramo uttamoti attho. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Gaṇakamoggallānasuttavaṇṇanā niṭṭhitā.
8. Gopakamoggallānasuttavaṇṇanā
79
Evaṃ me sutan ti gopakamoggallānasuttaṃ. Tattha aciraparinibbute bhagavatī ti bhagavati aciraparinibbute, dhātubhājanīyaṃ katvā dhammasaṅgītiṃ kātuṃ rājagahaṃ āgatakāle. Rañño pajjotassa āsaṅkamāno ti caṇḍapajjoto nāmesa rājā bimbisāramahārājassa sahāyo ahosi, jīvakaṃ pesetvā bhesajjakāritakālato paṭṭhāya pana daḷhamittova jāto, so “ajātasattunā devadattassa vacanaṃ gahetvā pitā ghātito”ti sutvā “mama piyamittaṃ ghātetvā esa rajjaṃ karissāmīti maññati, mayhaṃ sahāyassa sahāyānaṃ atthikabhāvaṃ jānāpessāmī”ti parisati vācaṃ abhāsi. Taṃ sutvā tassa āsaṅkā uppannā. Tena vuttaṃ “rañño pajjotassa āsaṅkamāno”ti. Kammanto ti bahinagare nagarapaṭisaṅkhārāpanatthāya kammantaṭṭhānaṃ.
Upasaṅkamī ti mayaṃ dhammavinayasaṅgītiṃ kāressāmāti vicarāma, ayañca mahesakkho rājavallabho saṅgahe kate veḷuvanassa ārakkhaṃ kareyyāti maññamāno upasaṅkami. Tehi dhammehī ti tehi sabbaññutaññāṇadhammehi. Sabbena sabban ti sabbākārena sabbaṃ. Sabbathā sabban ti sabbakoṭṭhāsehi sabbaṃ. Kiṃ pucchāmīti pucchati? Cha hi satthāro paṭhamataraṃ appaññātakulehi nikkhamitvā pabbajitā, te tathāgate dharamāneyeva kālaṃkatā, sāvakāpi nesaṃ appaññātakuleheva pabbajitā. Te tesaṃ accayena mahāvivādaṃ akaṃsu. Samaṇo pana gotamo mahākulā pabbajito, tassa accayena sāvakānaṃ mahāvivādo bhavissatīti ayaṃ kathā sakalajambudīpaṃ pattharamānā udapādi. Sammāsambuddhe ca dharante bhikkhūnaṃ vivādo nāhosi. Yopi ahosi, sopi tattheva vūpasamito. Parinibbutakāle panassa – “aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ apavāhituṃ samatthassa vātassa purato purāṇapaṇṇaṃ kiṃ ṭhassati, dasa pāramiyo pūretvā sabbaññutaññāṇaṃ pattassa satthu alajjamāno maccurājā kassa lajjissatī”ti mahāsaṃvegaṃ janetvā bhiyyosomattāya bhikkhū samaggā jātā ativiya upasantupasantā, kiṃ nu kho etanti idaṃ pucchāmīti pucchati. Anusaññāyamāno ti anusañjāyamāno, katākataṃ janantoti attho. Anuvicaramāno vā.
80
Atthi nu kho ti ayampi heṭṭhimapucchameva pucchati. Appaṭisaraṇe ti appaṭisaraṇe dhammavinaye. Ko hetu sāmaggiyā ti tumhākaṃ samaggabhāvassa ko hetu ko paccayo. Dhammappaṭisaraṇā ti dhammo amhākaṃ paṭisaraṇaṃ, dhammo avassayoti dīpeti.
81
Pavattatī ti paguṇaṃ hutvā āgacchati. Āpatti hoti vītikkamo ti ubhayametaṃ buddhassa āṇātikkamanameva. Yathādhammaṃ yathānusiṭṭhaṃ kāremā ti yathā dhammo ca anusiṭṭhi ca ṭhitā, evaṃ kāremāti attho.
Na kira no bhavanto kārenti dhammo no kāretī ti padadvayepi no kāro nipātamattaṃ. Evaṃ sante na kira bhavanto kārenti, dhammova kāretīti ayamettha attho.
83
Tagghā ti ekaṃse nipāto. Kahaṃ pana bhavaṃ ānando ti kiṃ therassa veḷuvane vasanabhāvaṃ na jānātīti? Jānāti. Veḷuvanassa pana anena ārakkhā dinnā, tasmā attānaṃ ukkaṃsāpetukāmo pucchati. Kasmā pana tena tattha ārakkhā dinnā? So kira ekadivasaṃ mahākaccāyanattheraṃ gijjhakūṭā otarantaṃ disvā – “makkaṭo viya eso”ti āha. Bhagavā taṃ kathaṃ sutvā – “sace khamāpeti, icc-etaṃ kusalaṃ. No ce khamāpeti, imasmiṃ veḷuvane gonaṅgalamakkaṭo bhavissatī”ti āha. So taṃ kathaṃ sutvā – “samaṇassa gotamassa kathāya dvedhābhāvo nāma natthi, pacchā me makkaṭabhūtakāle gocaraṭṭhānaṃ bhavissatī”ti veḷuvane nānāvidhe rukkhe ropetvā ārakkhaṃ adāsi. Aparabhāge kālaṃ katvā makkaṭo hutvā nibbatti. “Vassakārā”ti vutte āgantvā samīpe aṭṭhāsi. Tagghā ti sabbavāresu ekaṃsavacaneyeva nipāto. Taggha, bho ānandā ti evaṃ therena parisamajjhe attano ukkaṃsitabhāvaṃ ñatvā ahampi theraṃ ukkaṃsissāmīti evamāha.
84
Na ca kho, brāhmaṇā ti thero kira cintesi “sammāsambuddhena vaṇṇitajjhānampi atthi, avaṇṇitajjhānampi atthi, ayaṃ pana brāhmaṇo sabbameva vaṇṇetīti pañhaṃ visaṃvādeti, na kho pana sakkā imassa mukhaṃ ulloketuṃ na piṇḍapātaṃ rakkhituṃ, pañhaṃ ujuṃ katvā kathessāmī”ti idaṃ vattuṃ āraddhaṃ. Antaraṃ karitvā ti abbhantaraṃ karitvā. Evarūpaṃ kho, brāhmaṇa, so bhagavā jhānaṃ vaṇṇesī ti idha sabbasaṅgāhakajjhānaṃ nāma kathitaṃ.
Yaṃ no mayan ti ayaṃ kira brāhmaṇo vassakārabrāhmaṇaṃ usūyati, tena pucchitapañhassa akathanaṃ paccāsīsamāno kathitabhāvaṃ ñatvā “vassakārena pucchitaṃ pañhaṃ punappunaṃ tassa nāmaṃ gaṇhanto vitthāretvā kathesi, mayā pucchitapañhaṃ pana yaṭṭhikoṭiyā uppīḷento viya ekadesameva kathesī”ti anattamano ahosi, tasmā evamāha. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Gopakamoggallānasuttavaṇṇanā niṭṭhitā.
9. Mahāpuṇṇamasuttavaṇṇanā
85
Evaṃ me sutan ti mahāpuṇṇamasuttaṃ. Tattha tadahū ti tasmiṃ ahu, tasmiṃ divaseti attho. Upavasanti etthāti uposatho. Upavasantīti sīlena vā anasanena vā upetā hutvā vasantīti attho. Ayaṃ pan’ettha atthuddhāro – “āyāma, āvuso, kappina, uposathaṃ gamissāmā”tiādīsu hi pātimokkhuddeso uposatho. “Aṭṭhaṅgasamannāgato kho visākhe uposatho upavuttho”tiādīsu (a. ni. 8.53) sīlaṃ. “Suddhassa ve sadā phaggu, suddhassuposatho sadā”tiādīsu (ma. ni. 1.79) upavāso. “Uposatho nāma nāgarājā”tiādīsu (dī. ni. 2.246) paññatti. “Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā”tiādīsu (mahāva. 181) upavasitabbadivaso. Idhāpi soyeva adhippeto. So panesa aṭṭhamīcātuddasīpannarasībhedena tividho. Tasmā sesadvayanivāraṇatthaṃ pannarase ti vuttaṃ. Tena vuttaṃ “upavasanti etthāti uposatho”ti. Māsapuṇṇatāya puṇṇā saṃpuṇṇāti puṇṇā. Mā -iti cando vuccati, so ettha puṇṇoti puṇṇamā. Evaṃ puṇṇāya puṇṇamāyāti imasmiṃ padadvaye attho veditabbo.
Desan ti kāraṇaṃ. Tena hi tvaṃ bhikkhu sake āsane nisīditvā pucchā ti kasmā bhagavā ṭhitassa akathetvā nisīdāpesīti. Ayaṃ kira bhikkhu saṭṭhimattānaṃ padhāniyabhikkhūnaṃ saṅghatthero saṭṭhi bhikkhū gahetvā araññe vasati, te tassa santike kammaṭṭhānaṃ gahetvā ghaṭenti vāyamanti. Mahābhūtāni pariggaṇhanti upādārūpāni, nāmarūpapaccayalakkhaṇārammaṇikavipassanaṃ pariggaṇhanti. Atha ne ācariyupaṭṭhānaṃ āgantvā vanditvā nisinne thero mahābhūtapariggahādīni pucchati. Te sabbaṃ kathenti, maggaphalapañhaṃ pucchitā pana kathetuṃ na sakkonti. Atha thero cintesi – “mama santike etesaṃ ovādassa parihāni natthi, ime ca āraddhavīriyā viharanti. Kukkuṭassa pānīyapivanakālamattampi nesaṃ pamādakiriyā natthi. Evaṃ santepi maggaphalāni nibbattetuṃ na sakkonti. Ahaṃ imesaṃ ajjhāsayaṃ na jānāmi, buddhaveneyyā ete bhavissanti, gahetvā ne satthu santikaṃ gacchāmi, atha nesaṃ satthā cariyavasena dhammaṃ desessatī”ti, te bhikkhū gahetvā satthu santikaṃ āgato.
Satthāpi sāyanhasamaye ānandattherena upanītaṃ udakaṃ ādāya sarīraṃ utuṃ gaṇhāpetvā migāramātupāsādapariveṇe paññattavarabuddhāsane nisīdi, bhikkhusaṅghopi naṃ parivāretvā nisīdi.
Tasmiṃ samaye sūriyo atthaṅgameti, cando uggacchati, majjhaṭṭhāne ca bhagavā nisinno. Candassa pabhā natthi, sūriyassa pabhā natthi, candimasūriyānaṃ pabhaṃ makkhetvā chabbaṇṇā yamakabuddharasmiyo vijjotamānā puñjā puñjā hutvā disāvidisāsu dhāvantīti sabbaṃ heṭṭhā vuttanayena vitthāretabbaṃ. Vaṇṇabhūmi nāmesā, dhammakathikassevettha thāmo pamāṇaṃ, yattakaṃ sakkoti, tattakaṃ kathetabbaṃ. Dukkathitanti na vattabbaṃ. Evaṃ sannisinnāya parisāya thero uṭṭhahitvā satthāraṃ pañhassa okāsaṃ kāresi. Tato bhagavā – “sace imasmiṃ ṭhitake pucchante ‘ācariyo no uṭṭhito’ti sesabhikkhū uṭṭhahissanti, evaṃ tathāgate agāravo kato bhavissati. Atha nisinnāva pucchissanti, ācariye agāravo kato bhavissati, ekaggā hutvā dhammadesanaṃ paṭicchituṃ na sakkuṇissanti. Ācariye pana nisinne tepi nisīdissanti. Tato ekaggā dhammadesanaṃ paṭicchituṃ sakkuṇissantī”ti iminā kāraṇena bhagavā ṭhitassa akathetvā nisīdāpetīti.
Ime nu kho, bhante ti vimatipucchā viya kathitā. Thero pana pañcakkhandhānaṃ udayabbayaṃ pariggaṇhitvā arahattaṃ patto mahākhīṇāsavo, natthi etassa vimati. Jānantenapi pana ajānantena viya hutvā pucchituṃ vaṭṭati. Sace hi jānanto viya pucchati, “jānāti ayan” ti tassa tassa vissajjento ekadesameva katheti. Ajānantena viya pucchite pana kathento ito ca etto ca kāraṇaṃ āharitvā pākaṭaṃ katvā katheti. Koci pana ajānantopi jānanto viya pucchati. Thero evarūpaṃ vacanaṃ kiṃ karissati, jānantoyeva pana ajānanto viya pucchatīti veditabbo.
Chandamūlakā ti taṇhāmūlakā. Evaṃrūpo siyan ti sace odāto hotukāmo, haritālavaṇṇo vā manosilāvaṇṇo vā siyanti pattheti. Sace kāḷo hotukāmo, nīluppalavaṇṇo vā añjanavaṇṇo vā atasīpupphavaṇṇo vā siyanti pattheti. Evaṃvedano ti kusalavedano vā sukhavedano vā siyanti pattheti. Saññādīsupi eseva nayo. Yasmā pana atīte patthanā nāma natthi, patthentenāpi ca na sakkā taṃ laddhuṃ, paccuppannepi na hoti, na hi odāto kāḷabhāvaṃ patthetvā paccuppanne kāḷo hoti, na kāḷo vā odāto, dīgho vā rasso, rasso vā dīgho, dānaṃ pana datvā sīlaṃ vā samādiyitvā “anāgate khattiyo vā homi brāhmaṇo vā”ti patthentassa patthanā samijjhati. Tasmā anāgatameva gahitaṃ.
Khandhādhivacanan ti khandhānaṃ khandhapaṇṇatti kittakena hotīti pucchati.
Mahābhūtā hetū ti “tayo kusalahetū”tiādīsu (dha. sa. 1441) hi hetuhetu vutto. Avijjā puññābhisaṅkhārādīnaṃ sādhāraṇattā sādhāraṇahetu. Kusalākusalaṃ attano attano vipākadāne uttamahetu. Idha paccayahetu adhippeto. Tattha pathavīdhātu mahābhūtaṃ itaresaṃ tiṇṇaṃ bhūtānaṃ upādārūpassa ca paññāpanāya dassanatthāya hetu ceva paccayo ca. Evaṃ sesesupi yojanā veditabbā.
Phasso ti “phuṭṭho, bhikkhave, vedeti, phuṭṭho sañjānāti, phuṭṭho cetetī”ti (saṃ. ni. 4.93) vacanato phasso tiṇṇaṃ khandhānaṃ paññāpanāya hetu ceva paccayo ca. Viññāṇakkhandhassā ti ettha paṭisandhiviññāṇena tāva saddhiṃ gabbhaseyyakānaṃ uparimaparicchedena samatiṃsa rūpāni sampayuttā ca tayo khandhā uppajjanti, taṃ nāmarūpaṃ paṭisandhiviññāṇassa paññāpanāya hetu ceva paccayo ca. Cakkhudvāre cakkhupasādo ceva rūpārammaṇañca rūpaṃ, sampayuttā tayo khandhā nāmaṃ. Taṃ nāmarūpaṃ cakkhuviññāṇassa paññāpanāya hetu ceva paccayo ca. Es’eva nayo sesaviññāṇesu.
87
Kathaṃ pana, bhante ti idaṃ kittakena nu khoti vaṭṭaṃ pucchanto evamāha. Sakkāyadiṭṭhi na hotī ti idaṃ vivaṭṭaṃ pucchanto evamāha.
88
Ayaṃ rūpe assādo ti iminā pariññāpaṭivedho ceva dukkhasaccañca kathitaṃ. Ayaṃ rūpe ādīnavo ti iminā pahānapaṭivedho ceva samudayasaccañca. Idaṃ rūpe nissaraṇan ti iminā sacchikiriyāpaṭivedho ceva nirodhasaccañca. Ye imesu tīsu ṭhānesu sammādiṭṭhiādayo dhammā, ayaṃ bhāvanāpaṭivedho maggasaccaṃ. Sesapadesupi eseva nayo.
89
Bahiddhā ti parassa saviññāṇake kāye. Sabbanimittesū ti iminā pana anindriyabaddhampi saṅgaṇhāti. “Saviññāṇake kāye”ti vacanena vā attano ca parassa ca kāyo gahitova, bahiddhā ca sabbanimittaggahaṇena anindriyabaddhaṃ gaṇhāti.
90
Anattakatānī ti anattani ṭhatvā katāni. Kamattānaṃ phusissantī ti katarasmiṃ attani ṭhatvā vipākaṃ dassentīti sassatadassanaṃ okkamanto evamāha. Taṇhādhipateyyenā ti taṇhājeṭṭhakena. Tatra tatrā ti tesu tesu dhammesu. Saṭṭhimattānan ti ime bhikkhū pakatikammaṭṭhānaṃ jahitvā aññaṃ navakammaṭṭhānaṃ sammasantā pallaṅkaṃ abhinditvā tasmiṃyeva āsane arahattaṃ pāpuṇiṃsu. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāpuṇṇamasuttavaṇṇanā niṭṭhitā.
10. Cūḷapuṇṇamasuttavaṇṇanā
91
Evaṃ me sutan ti cūḷapuṇṇamasuttaṃ. Tattha tuṇhībhūtaṃ tuṇhībhūtan ti yaṃ yaṃ disaṃ anuviloketi, tattha tattha tuṇhībhūtameva. Anuviloketvā ti pañcapasādapaṭimaṇḍitāni akkhīni ummīletvā tato tato viloketvā antamaso hatthakukkuccapādakukkuccānampi abhāvaṃ disvā. Asappuriso ti pāpapuriso. No hetaṃ, bhante ti yasmā andho andhaṃ viya so taṃ jānituṃ na sakkoti, tasmā evamāhaṃsu. Eteneva nayena ito paresupi vāresu attho veditabbo. Assaddhasamannāgato ti pāpadhammasamannāgato. Asappurisabhattī ti asappurisasevano. Asappurisacintī ti asappurisacintāya cintako. Asappurisamantī ti asappurisamantanaṃ mantetā. Asappurisavāco ti asappurisavācaṃ bhāsitā. Asappurisakammanto ti asappurisakammānaṃ kattā. Asappurisadiṭṭhī ti asappurisadiṭṭhiyā samannāgato. Asappurisadānan ti asappurisehi dātabbaṃ dānaṃ. Tyāssa mittā ti te assa mittā. Attabyābādhāyapi cetetī ti pāṇaṃ hanissāmi, adinnaṃ ādiyissāmi, micchā carissāmi, dasa akusalakammapathe samādāya vattissāmīti evaṃ attano dukkhatthāya cinteti. Parabyābādhāyā ti yathā asuko asukaṃ pāṇaṃ hanti, asukassa santakaṃ adinnaṃ ādiyati, dasa akusalakammapathe samādāya vattati, evaṃ naṃ āṇāpessāmīti evaṃ parassa dukkhatthāya cinteti. Ubhayabyābādhāyā ti ahaṃ asukañca asukañca gahetvā dasa akusalakammapathe samādāya vattissāmīti evaṃ ubhayadukkhatthāya cintetīti.
Attabyābādhāyapi mantetī tiādīsu ahaṃ dasa akusalakammapathe samādāya vattissāmīti mantento attabyābādhāya manteti nāma. Asukaṃ dasa akusalakammapathe samādapessāmīti mantento parabyābādhāya manteti nāma. Aññena saddhiṃ – “mayaṃ ubhopi ekato hutvā dasa akusalakammapathe samādāya vattissāmā”ti mantento ubhayabyābādhāya manteti nāma.
Asakkaccaṃ dānaṃ detī ti deyyadhammampi puggalampi na sakkaroti. Deyyadhammaṃ na sakkaroti nāma uttaṇḍulādidosasamannāgataṃ āhāraṃ deti, na pasannaṃ karoti. Puggalaṃ na sakkaroti nāma nisīdanaṭṭhānaṃ asammajjitvā yattha vā tattha vā nisīdāpetvā yaṃ vā taṃ vā ādhārakaṃ ṭhapetvā dānaṃ deti. Asahatthā ti attano hatthena, na deti, dāsakammakārādīhi dāpeti. Acittikatvā ti heṭṭhā vuttanayena deyyadhammepi puggalepi na cittīkāraṃ katvā deti. Apaviddhan ti chaḍḍetukāmo hutvā vammike uragaṃ pakkhipanto viya deti. Anāgamanadiṭṭhiko ti no phalapāṭikaṅkhī hutvā deti.
Tattha upapajjatī ti na dānaṃ datvā niraye upapajjati. Yaṃ pana tena pāpaladdhikāya micchādassanaṃ gahitaṃ, tāya micchādiṭṭhiyā niraye upapajjati. Sukkapakkho vuttapaṭipakkhanayena veditabbo. Devamahattatā ti chakāmāvacaradevā. Manussamahattatā ti tiṇṇaṃ kulānaṃ sampatti. Sesaṃ sabbattha uttānameva. Idaṃ pana suttaṃ suddhavaṭṭavaseneva kathitanti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷapuṇṇamasuttavaṇṇanā niṭṭhitā.
Paṭhamavaggavaṇṇanā niṭṭhitā.