Anupadavaggo


1. Anupadasuttavaṇṇanā

93

Evaṃ me sutan ti anupadasuttaṃ. Tattha etadavocā ti etaṃ (paṭi. ma. 3.4) “paṇḍito”tiādinā nayena dhammasenāpatisāriputtattherassa guṇakathaṃ avoca. Kasmā? Avasesattheresu hi mahāmoggallānattherassa iddhimāti guṇo pākaṭo, mahākassapassa dhutavādoti, anuruddhattherassa dibbacakkhukoti, upālittherassa vinayadharoti, revatattherassa jhāyī jhānābhiratoti, ānandattherassa bahussutoti. Evaṃ tesaṃ tesaṃ therānaṃ te te guṇā pākaṭā, sāriputtattherassa pana apākaṭā. Kasmā? Paññavato hi guṇā na sakkā akathitā jānituṃ. Iti bhagavā “sāriputtassa guṇe kathessāmī”ti sabhāgaparisāya sannipātaṃ āgamesi. Visabhāgapuggalānañhi santike vaṇṇaṃ kathetuṃ na vaṭṭati, te vaṇṇe kathiyamāne avaṇṇameva kathenti. Imasmiṃ pana divase therassa sabhāgaparisā sannipati, tassā sannipatitabhāvaṃ disvā satthā vaṇṇaṃ kathento imaṃ desanaṃ ārabhi.

Tattha paṇḍito ti dhātukusalatā āyatanakusalatā paṭiccasamuppādakusalatā ṭhānāṭṭhānakusalatāti imehi catūhi kāraṇehi paṇḍito. Mahāpañño tiādīsu mahāpaññādīhi samannāgatoti attho.

Tatridaṃ mahāpaññādīnaṃ nānattaṃ – tattha katamā mahāpaññā? Mahante sīlakkhandhe pariggaṇhātīti mahāpaññā, mahante samādhikkhandhe, paññākkhandhe, vimuttikkhandhe, vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā, mahantāni ṭhānāṭṭhānāni, mahantā vihārasamāpattiyo, mahantāni ariyasaccāni, mahante satipaṭṭhāne, sammappadhāne, iddhipāde, mahantāni indriyāni, balāni, bojjhaṅgāni, mahante ariyamagge, mahantāni sāmaññaphalāni, mahantā abhiññāyo, mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā.

Katamā puthupaññā, puthu nānākhandhesu ñāṇaṃ pavattatīti puthupaññā. Puthu nānādhātūsu, puthu nānāāyatanesu, puthu nānāatthesu, puthu nānāpaṭiccasamuppādesu, puthu nānāsuññatamanupalabbhesu, puthu nānāatthesu, dhammesu, niruttīsu, paṭibhānesu, puthu nānāsīlakkhandhesu, puthu nānāsamādhi-paññā-vimutti-vimuttiñāṇadassanakkhandhesu, puthu nānāṭhānāṭṭhānesu, puthu nānāvihārasamāpattīsu, puthu nānāariyasaccesu, puthu nānāsatipaṭṭhānesu, sammappadhānesu, iddhipādesu, indriyesu, balesu, bojjhaṅgesu, puthu nānāariyamaggesu, sāmaññaphalesu, abhiññāsu, puthu nānājanasādhāraṇe dhamme samatikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā.

Katamā hāsapaññā, idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlaṃ paripūreti, indriyasaṃvaraṃ paripūreti, bhojane mattaññutaṃ, jāgariyānuyogaṃ, sīlakkhandhaṃ, samādhikkhandhaṃ, paññākkhandhaṃ, vimuttikkhandhaṃ, vimuttiñāṇadassanakkhandhaṃ paripūretīti hāsapaññā. Hāsabahulo pāmojjabahulo ṭhānāṭṭhānaṃ paṭivijjhati, hāsabahulo vihārasamāpattiyo paripūretīti hāsapaññā, hāsabahulo ariyasaccāni paṭivijjhati. Satipaṭṭhāne, sammappadhāne, iddhipāde, indriyāni, balāni, bojjhaṅgāni, ariyamaggaṃ bhāvetīti hāsapaññā, hāsabahulo sāmaññaphalāni sacchikaroti, abhiññāyo paṭivijjhatīti hāsapaññā, hāsabahulo vedatuṭṭhipāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā.

Katamā javanapaññā, yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā. Dukkhato khippaṃ… anattato khippaṃ javatīti javanapaññā. Yā kāci vedanā…pe… yaṃkiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… sabbaṃ viññāṇaṃ aniccato dukkhato anattato khippaṃ javatīti javanapaññā. Cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato dukkhato anattato khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā, saññā, saṅkhārā, viññāṇaṃ, cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena…pe… vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ…pe… viññāṇaṃ. Cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.

Katamā tikkhapaññā, khippaṃ kilese chindatīti tikkhapaññā. Uppannaṃ kāmavitakkaṃ nādhivāseti, uppannaṃ byāpādavitakkaṃ, uppannaṃ vihiṃsāvitakkaṃ, uppannuppanne pāpake akusale dhamme, uppannaṃ rāgaṃ, dosaṃ, mohaṃ, kodhaṃ, upanāhaṃ, makkhaṃ, paḷāsaṃ, issaṃ, macchariyaṃ, māyaṃ, sāṭheyyaṃ, thambhaṃ, sārambhaṃ, mānaṃ, atimānaṃ, madaṃ, pamādaṃ, sabbe kilese, sabbe duccarite, sabbe abhisaṅkhāre, sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā. Ekasmiṃ āsane cattāro ariyamaggā, cattāri sāmaññaphalāni, catasso paṭisambhidāyo, cha ca abhiññāyo adhigatā honti sacchikatā passitā paññāyāti tikkhapaññā.

Katamā nibbedhikapaññā, idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ, mohakkhandhaṃ, kodhaṃ, upanāhaṃ…pe… sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā.

Anupadadhammavipassanan ti samāpattivasena vā jhānaṅgavasena vā anupaṭipāṭiyā dhammavipassanaṃ vipassati, evaṃ vipassanto addhamāsena arahattaṃ patto. Mahāmoggallānatthero pana sattahi divasehi. Evaṃ santepi sāriputtatthero mahāpaññavantataro. Mahāmoggallānatthero hi sāvakānaṃ sammasanacāraṃ yaṭṭhikoṭiyā uppīḷento viya ekadesameva sammasanto satta divase vāyamitvā arahattaṃ patto. Sāriputtatthero ṭhapetvā buddhānaṃ paccekabuddhānañca sammasanacāraṃ sāvakānaṃ sammasanacāraṃ nippadesaṃ sammasi. Evaṃ sammasanto addhamāsaṃ vāyami. Arahattañca kira patvā aññāsi – “ṭhapetvā buddhe ca paccekabuddhe ca añño sāvako nāma paññāya mayā pattabbaṃ pattuṃ samattho nāma na bhavissatī”ti. Yathā hi puriso veḷuyaṭṭhiṃ gaṇhissāmīti mahājaṭaṃ veḷuṃ disvā jaṭaṃ chindantassa papañco bhavissatīti antarena hatthaṃ pavesetvā sampattameva yaṭṭhiṃ mūle ca agge ca chinditvā ādāya pakkameyya, so kiñcāpi paṭhamataraṃ gacchati, yaṭṭhiṃ pana sāraṃ vā ujuṃ vā na labhati. Aparo ca tathārūpameva veṇuṃ disvā “sace sampattaṃ yaṭṭhiṃ gaṇhissāmi, sāraṃ vā ujuṃ vā na labhissāmī”ti kacchaṃ bandhitvā mahantena satthena veṇujaṭaṃ chinditvā sārā ceva ujū ca yaṭṭhiyo uccinitvā ādāya pakkameyya. Ayaṃ kiñcāpi pacchā gacchati, yaṭṭhiyo pana sārā ceva ujū ca labhati. Evaṃsampadamidaṃ veditabbaṃ imesaṃ dvinnaṃ therānaṃ padhānaṃ.

Evaṃ pana addhamāsaṃ vāyamitvā dhammasenāpati sāriputtatthero sūkarakhataleṇadvāre bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasuttante desiyamāne dasabalaṃ bījayamāno ṭhito desanānusārena ñāṇaṃ pesetvā pabbajitadivasato pannarasame divase sāvakapāramiñāṇassa matthakaṃ patvā sattasaṭṭhi ñāṇāni paṭivijjhitvā soḷasavidhaṃ paññaṃ anuppatto.

Tatridaṃ, bhikkhave, sāriputtassa anupadadhammavipassanāyā ti yā anupadadhammavipassanaṃ vipassatīti anupadadhammavipassanā vuttā, tatra anupadadhammavipassanāya sāriputtassa idaṃ hoti. Idāni vattabbaṃ taṃ taṃ vipassanākoṭṭhāsaṃ sandhāyetaṃ vuttaṃ.

94

Paṭhame jhāne ti ye paṭhame jhāne antosamāpattiyaṃ dhammā. Tyāssā ti te assa. Anupadavavatthitā hontī ti anupaṭipāṭiyā vavatthitā paricchinnā ñātā viditā honti. Kathaṃ? Thero hi te dhamme olokento abhiniropanalakkhaṇo vitakko vattatīti jānāti. Tathā anumajjanalakkhaṇo vicāro, pharaṇalakkhaṇā pīti, sātalakkhaṇaṃ sukhaṃ, avikkhepalakkhaṇā cittekaggatā, phusanalakkhaṇo phasso vedayitalakkhaṇā vedanā, sañjānanalakkhaṇā saññā, cetayitalakkhaṇā cetanā, vijānanalakkhaṇaṃ viññāṇaṃ, kattukamyatālakkhaṇo chando, adhimokkhalakkhaṇo adhimokkho, paggāhalakkhaṇaṃ vīriyaṃ upaṭṭhānalakkhaṇā sati, majjhattalakkhaṇā upekkhā, anunayamanasikāralakkhaṇo manasikāro vattatīti jānāti. Evaṃ jānaṃ abhiniropanaṭṭhena vitakkaṃ sabhāvato vavatthapeti…pe… anunayamanasikāraṇaṭṭhena manasikāraṃ sabhāvabhāvato vavatthapeti. Tena vuttaṃ “tyāssa dhammā anupadavavatthitā hontī”ti.

Viditā uppajjantī ti uppajjamānā viditā pākaṭāva hutvā uppajjanti. Viditā upaṭṭhahantī ti tiṭṭhamānāpi viditā pākaṭāva hutvā tiṭṭhanti. Viditā abbhatthaṃ gacchantī ti nirujjhamānāpi viditā pākaṭāva hutvā nirujjhanti. Ettha pana taṃñāṇatā ceva ñāṇabahutā ca mocetabbā. Yathā hi teneva aṅgulaggena taṃ aṅgulaggaṃ na sakkā phusituṃ, evameva teneva cittena tassa cittassa uppādo vā ṭhiti vā bhaṅgo vā na sakkā jānitunti. Evaṃ tāva taṃñāṇatā mocetabbā. Yadi pana dve cittāni ekato uppajjeyyuṃ, ekena cittena ekassa uppādo vā ṭhiti vā bhaṅgo vā sakkā bhaveyya jānituṃ. Dve pana phassā vā vedanā vā saññā vā cetanā vā cittāni vā ekato uppajjanakāni nāma natthi, ekekameva uppajjati. Evaṃ ñāṇabahutā mocetabbā. Evaṃ sante kathaṃ? Mahātherassa antosamāpattiyaṃ soḷasa dhammā viditā pākaṭā hontīti. Vatthārammaṇānaṃ pariggahitatāya. Therena hi vatthu ceva ārammaṇañca pariggahitaṃ, tenassa tesaṃ dhammānaṃ uppādaṃ āvajjantassa uppādo pākaṭo hoti, ṭhānaṃ āvajjantassa ṭhānaṃ pākaṭaṃ hoti, bhedaṃ āvajjantassa bhedo pākaṭo hoti. Tena vuttaṃ “viditā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchantī”ti. Ahutvā sambhontī ti iminā udayaṃ passati. Hutvā paṭiventī ti iminā vayaṃ passati.

Anupāyo ti rāgavasena anupagamano hutvā. Anapāyo ti paṭighavasena anapagato. Anissito ti taṇhādiṭṭhinissayehi anissito. Appaṭibaddho ti chandarāgena abaddho. Vippamutto ti kāmarāgato vippamutto. Visaṃyutto ti catūhi yogehi sabbakilesehi vā visaṃyutto. Vimariyādīkatenā ti nimmariyādīkatena. Cetasā ti evaṃvidhena cittena viharati.

Tattha dve mariyādā kilesamariyādā ca ārammaṇamariyādā ca. Sace hissa antosamāpattiyaṃ pavatte soḷasa dhamme ārabbha rāgādayo uppajjeyyuṃ, kilesamariyādā tena katā bhaveyya, tesu panassa ekopi na uppannoti kilesamariyādā natthi. Sace panassa antosamāpattiyaṃ pavatte soḷasa dhamme āvajjantassa ekacce āpāthaṃ nāgaccheyyuṃ. Evamassa ārammaṇamariyādā bhaveyyuṃ. Te panassa soḷasa dhamme āvajjantassa āpāthaṃ anāgatadhammo nāma natthīti ārammaṇamariyādāpi natthi.

Aparāpi dve mariyādā vikkhambhanamariyādā ca samucchedamariyādā ca. Tāsu samucchedamariyādā upari āgamissati, imasmiṃ pana ṭhāne vikkhambhanamariyādā adhippetā. Tassa vikkhambhitapaccanīkattā natthīti vimariyādikatena cetasā viharati.

Uttari nissaraṇan ti ito uttari nissaraṇaṃ. Aññesu ca suttesu “uttari nissaraṇan” ti nibbānaṃ vuttaṃ, idha pana anantaro viseso adhippetoti veditabbo. Tabbahulīkārā ti tassa pajānanassa bahulīkaraṇena. Atthitvevassa hotī ti tassa therassa atthītiyeva daḷhataraṃ hoti. Iminā nayena sesavāresupi attho veditabbo.

Dutiyavāre pana sampasādanaṭṭhena sampasādo. Sabhāvato vavatthapeti.

Catutthavāre upekkhā ti sukhaṭṭhāne vedanupekkhāva. Passaddhattā cetaso anābhogo ti yo so “yadeva tattha sukhan” ti cetaso ābhogo, etenetaṃ oḷārikamakkhāyatīti evaṃ passaddhattā cetaso anābhogo vutto, tassa abhāvāti attho. Satipārisuddhī ti parisuddhāsatiyeva. Upekkhāpi pārisuddhiupekkhā.

95

Sato vuṭṭhahatī ti satiyā samannāgato ñāṇena sampajāno hutvā vuṭṭhāti. Te dhamme samanupassatī ti yasmā nevasaññānāsaññāyatane buddhānaṃyeva anupadadhammavipassanā hoti, na sāvakānaṃ, tasmā ettha kalāpavipassanaṃ dassento evamāha.

Paññāya cassa disvā āsavā parikkhīṇā hontī ti maggapaññāya cattāri saccāni disvā cattāro āsavā khīṇā honti. Sāriputtattherassa samathavipassanaṃ yuganaddhaṃ āharitvā arahattaṃ pattavāropi atthi, nirodhasamāpattisamāpannavāropi. Arahattaṃ pattavāro idha gahito, nirodhaṃ pana ciṇṇavasitāya aparāparaṃ samāpajjissatīti vadanti.

Tatthassa yasmiṃ kāle nirodhasamāpatti sīsaṃ hoti, nirodhassa vāro āgacchati, phalasamāpatti gūḷhā hoti. Yasmiṃ kāle phalasamāpatti sīsaṃ hoti, phalasamāpattiyā vāro āgacchati, nirodhasamāpatti gūḷhā hoti. Jambudīpavāsino therā pana vadanti “sāriputtatthero samathavipassanaṃ yuganaddhaṃ āharitvā anāgāmiphalaṃ sacchikatvā nirodhaṃ samāpajji, nirodhā vuṭṭhāya arahattaṃ patto”ti. Te dhamme ti antosamāpattiyaṃ pavatte tisamuṭṭhānikarūpadhamme, heṭṭhā nevasaññānāsaññāyatanasamāpattiyaṃ pavattadhamme vā. Tepi hi imasmiṃ vāre vipassitabbadhammāva, tasmā te vā vipassatīti dassetuṃ idaṃ vuttanti veditabbaṃ.

97

Vasippato ti ciṇṇavasitaṃ patto. Pāramippatto ti nipphattiṃ patto. Oraso tiādīsu thero bhagavato ure nibbattasaddaṃ sutvā jātoti oraso, mukhena pabhāvitaṃ saddaṃ sutvā jātoti mukhato jāto, dhammena pana jātattā nimmitattā dhammajo dhammanimmito, dhammadāyassa ādiyanato dhammadāyādo, āmisadāyassa anādiyanato no āmisadāyādo ti veditabbo. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Anupadasuttavaṇṇanā niṭṭhitā.

2. Chabbisodhanasuttavaṇṇanā

98

Evaṃ me sutan ti chabbisodhanasuttaṃ. Tattha khīṇā jātī tiādīsu ekenāpi padena aññā byākatāva hoti, dvīhipi. Idha pana catūhi padehi aññabyākaraṇaṃ āgataṃ. Diṭṭhe diṭṭhavāditā tiādīsu yāya cetanāya diṭṭhe diṭṭhaṃ meti vadati, sā diṭṭhe diṭṭhavāditā nāma. Sesapadesupi eseva nayo. Ayamanudhammo ti ayaṃ sabhāvo. Abhinanditabban ti na kevalaṃ abhinanditabbaṃ, parinibbutassa panassa sabbopi khīṇāsavassa sakkāro kātabbo. Uttariṃ pañho ti sace panassa veyyākaraṇena asantuṭṭhā hotha, uttarimpi ayaṃ pañho pucchitabboti dasseti. Ito paresupi tīsu vāresu ayameva nayo.

99

Abalan ti dubbalaṃ. Virāgunan ti vigacchanasabhāvaṃ. Anassāsikan ti assāsavirahitaṃ. Upāyūpādānā ti taṇhādiṭṭhīnametaṃ adhivacanaṃ. Taṇhādiṭṭhiyo hi tebhūmakadhamme upentīti upāyā, upādiyantīti upādānā. Cetaso adiṭṭhānābhinivesānusayā tipi tāsaṃyeva nāmaṃ. Cittañhi taṇhādiṭṭhīhi sakkāyadhammesu tiṭṭhati adhitiṭṭhatīti taṇhādiṭṭhiyo cetaso adhiṭṭhānā, tāhi taṃ abhinivisatīti abhinivesā, tāhiyeva taṃ anusetīti anusayā ti vuccanti. Khayā virāgā tiādīsu khayena virāgenāti attho. Sabbāni cetāni aññamaññavevacanāneva.

100

Pathavīdhātū ti patiṭṭhānadhātu. Āpodhātū ti ābandhanadhātu. Tejodhātū ti paripācanadhātu. Vāyodhātū ti vitthambhanadhātu. Ākāsadhātū ti asamphuṭṭhadhātu. Viññāṇadhātū ti vijānanadhātu. Na anattato upagacchin ti ahaṃ attāti attakoṭṭhāsena na upagamiṃ. Na ca pathavīdhātunissitan ti pathavīdhātunissitā sesadhātuyo ca upādārūpañca arūpakkhandhā ca. Tepi hi nissitavatthurūpānaṃ pathavīdhātunissitattā ekena pariyāyena pathavīdhātunissitāva. Tasmā “na ca pathavīdhātunissitan” ti vadanto sesarūpārūpadhammepi attato na upagacchinti vadati. Ākāsadhātunissitapade pana avinibbhogavasena sabbampi bhūtupādārūpaṃ ākāsadhātunissitaṃ nāma, tathā taṃnissitarūpavatthukā arūpakkhandhā. Evaṃ idhāpi rūpārūpaṃ gahitameva hoti. Viññāṇadhātunissitapade pana sahajātā tayo khandhā cittasamuṭṭhānarūpañca viññāṇadhātunissitan ti rūpārūpaṃ gahitameva hoti.

101

Rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesū ti ettha yaṃ atīte cakkhudvārassa āpāthaṃ āgantvā niruddhaṃ, yañca anāgate āpāthaṃ āgantvā nirujjhissati, yampi etarahi āgantvā niruddhaṃ, taṃ sabbaṃ rūpaṃ nāma. Yaṃ pana atītepi āpāthaṃ anāgantvā niruddhaṃ, anāgatepi anāgantvā nirujjhissati, etarahipi anāgantvā niruddhaṃ, taṃ cakkhuviññāṇaviññātabbadhammesu saṅgahitanti vutte tipiṭakacūḷābhayatthero āha – “imasmiṃ ṭhāne dvidhā karotha, upari chandovāre kinti karissatha, nayidaṃ labbhatī”ti. Tasmā tīsu kālesu āpāthaṃ āgataṃ vā anāgataṃ vā sabbampi taṃ rūpameva, cakkhuviññāṇasampayuttā pana tayo khandhā cakkhuviññāṇaviññātabbadhammāti veditabbā. Ayañhettha attho “cakkhuviññāṇena saddhiṃ viññātabbesu dhammesū”ti. Chando ti taṇhāchando. Rāgo ti sveva rajjanavasena rāgo. Nandī ti sveva abhinandanavasena nandī. Taṇhā ti sveva taṇhāyanavasena taṇhā. Sesadvāresupi eseva nayo.

102

Ahaṅkāramamaṅkāramānānusayā ti ettha ahaṅkāro māno, mamaṅkāro taṇhā, sveva mānānusayo. Āsavānaṃ khayañāṇāyā ti idaṃ pubbenivāsaṃ dibbacakkhuñca avatvā kasmā vuttaṃ? Bhikkhū lokiyadhammaṃ na pucchanti, lokuttarameva pucchanti, tasmā pucchitapañhaṃyeva kathento evamāha. Ekavissajjitasuttaṃ nāmetaṃ, chabbisodhanantipissa nāmaṃ. Ettha hi cattāro vohārā pañca khandhā cha dhātuyo cha ajjhattikabāhirāni āyatanāni attano saviññāṇakakāyo paresaṃ saviññāṇakakāyoti ime cha koṭṭhāsā visuddhā, tasmā “chabbisodhaniyan” ti vuttaṃ. Parasamuddavāsittherā pana attano ca parassa ca viññāṇakakāyaṃ ekameva katvā catūhi āhārehi saddhinti cha koṭṭhāse vadanti.

Ime pana cha koṭṭhāsā “kiṃ te adhigataṃ, kinti te adhigataṃ, kadā te adhigataṃ, kattha te adhigataṃ, katame te kilesā pahīnā, katamesaṃ tvaṃ dhammānaṃ lābhī”ti (pārā. 198) evaṃ vinayaniddesapariyāyena sodhetabbā.

Ettha hi kiṃ te adhigatan ti adhigamapucchā, jhānavimokkhādīsu sotāpattimaggādīsu vā kiṃ tayā adhigataṃ. Kinti te adhigatan ti upāyapucchā. Ayañ hi etthādhippāyo – kiṃ tayā aniccalakkhaṇaṃ dhuraṃ katvā adhigataṃ, dukkhānattalakkhaṇesu aññataraṃ vā, kiṃ vā samādhivasena abhinivisitvā, udāhu vipassanāvasena, tathā kiṃ rūpe abhinivisitvā, udāhu arūpe, kiṃ vā ajjhattaṃ abhinivisitvā, udāhu bahiddhāti. Kadā te adhigatan ti kālapucchā, pubbaṇhamajjhanhikādīsu katarasmiṃ kāleti vuttaṃ hoti.

Kattha te adhigatan ti okāsapucchā, kismiṃ okāse, kiṃ rattiṭṭhāne divāṭṭhāne rukkhamūle maṇḍape katarasmiṃ vā vihāreti vuttaṃ hoti. Katame te kilesā pahīnā ti pahīnakilese pucchati, kataramaggavajjhā tava kilesā pahīnāti vuttaṃ hoti.

Katamesaṃ tvaṃ dhammānaṃ lābhī ti paṭiladdhadhammapucchā, paṭhamamaggādīsu katamesaṃ tvaṃ dhammānaṃ lābhīti vuttaṃ hoti.

Tasmā idāni cepi koci bhikkhu uttarimanussadhammādhigamaṃ byākareyya, na so ettāvatāva sakkātabbo. Imesu pana chasu ṭhānesu sodhanatthaṃ vattabbo “kiṃ te adhigataṃ, kiṃ jhānaṃ udāhu vimokkhādīsu aññataran” ti? Yo hi yena adhigato dhammo, so tassa pākaṭo hoti. Sace “idaṃ nāma me adhigatan” ti vadati, tato “kinti te adhigatan” ti pucchitabbo. Aniccalakkhaṇādīsu kiṃ dhuraṃ katvā, aṭṭhatiṃsāya vā ārammaṇesu rūpārūpaajjhattabahiddhādibhedesu vā dhammesu kena mukhena abhinivisitvāti? Yo hi yassābhiniveso, so tassa pākaṭo hoti.

Sace pana “ayaṃ nāma me abhiniveso, evaṃ mayā adhigatan” ti vadati, tato “kadā te adhigatan” ti pucchitabbo, “kiṃ pubbaṇhe, udāhu majjhanhikādīsu aññatarasmiṃ kāle”ti? Sabbesañhi attanā adhigatakālo pākaṭo hoti. Sace “amukasmiṃ nāma me kāle adhigatan” ti vadati, tato “kattha te adhigatan” ti pucchitabbo, “kiṃ divāṭṭhāne, udāhu rattiṭṭhānādīsu aññatarasmiṃ okāse”ti? Sabbesañhi attanā adhigatokāso pākaṭo hoti. Sace “amukasmiṃ nāma me okāse adhigatan” ti vadati, tato “katame te kilesā pahīnā”ti pucchitabbo, “kiṃ paṭhamamaggavajjhā, udāhu dutiyādimaggavajjhā”ti? Sabbesañhi attanā adhigatamaggena pahīnakilesā pākaṭā honti.

Sace “ime nāma me kilesā pahīnā”ti vadati, tato “katamesaṃ tvaṃ dhammānaṃ lābhī”ti pucchitabbo, “kiṃ sotāpattimaggassa, udāhu sakadāgāmimaggādīsu aññatarassā”ti? Sabbesañhi attanā adhigatadhammo pākaṭo hoti. Sace “imesaṃ nāmāhaṃ dhammānaṃ lābhī”ti vadati, ettāvatāpissa vacanaṃ na saddhātabbaṃ. Bahussutā hi uggahaparipucchākusalā bhikkhū imāni cha ṭhānāni sodhetuṃ sakkonti. Imassa bhikkhuno āgamanapaṭipadā sodhetabbā, yadi āgamanapaṭipadā na sujjhati, “imāya paṭipadāya lokuttaradhammā nāma na labbhantī”ti apanetabbo.

Yadi panassa āgamanapaṭipadā sujjhati, “dīgharattaṃ tīsu sikkhāsu appamatto jāgariyamanuyutto catūsu paccayesu alaggo ākāse pāṇisamena cetasā viharatī”ti paññāyati, tassa bhikkhuno byākaraṇaṃ paṭipadāya saddhiṃ saṃsandati sameti. “Seyyathāpi nāma gaṅgodakaṃ yamunodakena saddhiṃ saṃsandati sameti, evameva supaññattā tena Bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati sameti nibbānañca paṭipadā cā”ti (dī. ni. 2.296) vuttasadisaṃ hoti.

Api ca kho ettakenāpi sakkāro na kātabbo. Kasmā? Ekaccassa hi puthujjanassāpi sato khīṇāsavapaṭipattisadisā paṭipadā hoti. Tasmā so bhikkhu tehi tehi upāyehi uttāsetabbo. Khīṇāsavassa nāma asaniyāpi matthake patamānāya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā na hoti, puthujjanassa appamattakenāpi hoti.

Tatrimāni vatthūni – dīghabhāṇakaabhayatthero kira ekaṃ piṇḍapātikaṃ pariggahetuṃ asakkonto daharassa saññaṃ adāsi. So taṃ nhāyamānaṃ kalyāṇīnadīmukhadvāre nimujjitvā pāde aggahesi. Piṇḍapātiko kumbhīloti saññāya mahāsaddamakāsi, tadā naṃ puthujjanoti sañjāniṃsu. Candamukhatissarājakāle pana mahāvihāre saṅghatthero khīṇāsavo dubbalacakkhuko vihāreyeva acchi. Rājā theraṃ pariggaṇhissāmīti bhikkhūsu bhikkhācāraṃ gatesu appasaddo upasaṅkamitvā sappo viya pāde aggahesi. Thero silāthambho viya niccalo hutvā ko etthāti āha? Ahaṃ, bhante, tissoti. Sugandhaṃ vāyasi no tissāti? Evaṃ khīṇāsavassa bhayaṃ nāma natthīti.

Ekacco pana puthujjanopi atisūro hoti nibbhayo. So rañjanīyena ārammaṇena pariggaṇhitabbo. Vasabharājāpi hi ekaṃ theraṃ pariggaṇhamāno ghare nisīdāpetvā tassa santike badarasāḷavaṃ maddamāno nisīdi. Mahātherassa kheḷo cali, tato therassa puthujjanabhāvo āvibhūto. Khīṇāsavassa hi rasataṇhā nāma suppahīnā, dibbesupi rasesu nikanti nāma na hoti. Tasmā imehi upāyehi pariggahetvā sacassa bhayaṃ vā chambhitattaṃ vā lomahaṃso vā rasataṇhā vā uppajjati, na tvaṃ arahāti apanetabbo. Sace pana abhīrū acchambhī anutrāsī hutvā sīho viya nisīdati, dibbārammaṇepi nikantiṃ na janeti. Ayaṃ bhikkhu sampannaveyyākaraṇo samantā rājarājamahāmattādīhi pesitaṃ sakkāraṃ arahatīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Chabbisodhanasuttavaṇṇanā niṭṭhitā.

3. Sappurisadhammasuttavaṇṇanā

105

Evaṃ me sutan ti sappurisadhammasuttaṃ. Tattha sappurisadhamman ti sappurisānaṃ dhammaṃ. Asappurisadhamman ti pāpapurisānaṃ dhammaṃ. Evaṃ mātikaṃ ṭhapetvāpi puna yathā nāma maggakusalo puriso vāmaṃ muñcitvā dakkhiṇaṃ gaṇhāti. Paṭhamaṃ muñcitabbaṃ katheti, evaṃ pahātabbaṃ dhammaṃ paṭhamaṃ desento katamo ca, bhikkhave, asappurisadhammo tiādimāha. Tattha uccākulā ti khattiyakulā vā brāhmaṇakulā vā. Etadeva hi kuladvayaṃ “uccākulan” ti vuccati. So tattha pujjo ti so bhikkhu tesu bhikkhūsu pūjāraho. Antaraṃ karitvā ti abbhantaraṃ katvā.

Mahākulā ti khattiyakulā vā brāhmaṇakulā vā vessakulā vā. Idameva hi kulattayaṃ “mahākulan” ti vuccati. Mahābhogakulā ti mahantehi bhogehi samannāgatā kulā. Uḷārabhogakulā ti uḷārehi paṇītehi bhogehi sampannakulā. Imasmiṃ padadvaye cattāripi kulāni labbhanti. Yattha katthaci kule jāto hi puññabalehi mahābhogopi uḷārabhogopi hotiyeva.

106

Yasassī ti parivārasampanno. Appaññātā ti rattiṃ khittasarā viya saṅghamajjhādīsu na paññāyanti. Appesakkhā ti appaparivārā.

107

Āraññiko ti samādinnaāraññikadhutaṅgo. Sesadhutaṅgesupi eseva nayo. Imasmiñca sutte pāḷiyaṃ naveva dhutaṅgāni āgatāni, vitthārena panetāni terasa honti. Tesu yaṃ vattabbaṃ, taṃ sabbaṃ sabbākārena visuddhimagge dhutaṅganiddese vuttameva.

108

Atammayatā ti tammayatā vuccati taṇhā, nittaṇhāti attho. Atammayataññeva antaraṃ karitvā ti nittaṇhataṃyeva kāraṇaṃ katvā abbhantaraṃ vā katvā, citte uppādetvāti attho.

Nirodhavāre yasmā anāgāmikhīṇāsavāva taṃ samāpattiṃ samāpajjanti, puthujjanassa sā natthi, tasmā asappurisavāro parihīno. Na kañci maññatī ti kañci puggalaṃ tīhi maññanāhi na maññati. Na kuhiñci maññatī ti kismiñci okāse na maññati. Na kenaci maññatī ti kenaci vatthunāpi taṃ puggalaṃ na maññati. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Sappurisadhammasuttavaṇṇanā niṭṭhitā.

4. Sevitabbāsevitabbasuttavaṇṇanā

109

Evaṃ me sutan ti sevitabbāsevitabbasuttaṃ. Tattha tañca aññamaññaṃ kāyasamācāran ti aññaṃ sevitabbaṃ kāyasamācāraṃ, aññaṃ asevitabbaṃ vadāmi, sevitabbameva kenaci pariyāyena asevitabbanti, asevitabbaṃ vā sevitabbanti ca na vadāmīti attho. Vacīsamācārādīsu eseva nayo. Iti bhagavā sattahi padehi mātikaṃ ṭhapetvā vitthārato avibhajitvāva desanaṃ niṭṭhāpesi. Kasmā? Sāriputtattherassa okāsakaraṇatthaṃ.

113

Manosamācāre micchādiṭṭhisammādiṭṭhiyo diṭṭhipaṭilābhavasena visuṃ aṅgaṃ hutvā ṭhitāti na gahitā.

114

Cittuppāde akammapathappattā abhijjhādayo veditabbā.

115

Saññāpaṭilābhavāre abhijjhāsahagatāya saññāyā tiādīni kāmasaññādīnaṃ dassanatthaṃ vuttāni.

117

Sabyābajjhan ti sadukkhaṃ. Apariniṭṭhitabhāvāyā ti bhavānaṃ apariniṭṭhitabhāvāya. Ettha ca sabyābajjhattabhāvā nāma cattāro honti. Puthujjanopi hi yo tenattabhāvena bhavaṃ pariniṭṭhāpetuṃ na sakkoti, tassa paṭisandhito paṭṭhāya akusalā dhammā vaḍḍhanti, kusalā dhammā ca parihāyanti, sadukkhameva attabhāvaṃ abhinibbatteti nāma. Tathā sotāpannasakadāgāmianāgāmino. Puthujjanādayo tāva hontu, anāgāmī kathaṃ sabyābajjhaṃ attabhāvaṃ abhinibbatteti, kathañcassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantīti. Anāgāmīpi hi suddhāvāse nibbatto uyyānavimānakapparukkhe oloketvā “aho sukhaṃ aho sukhan” ti udānaṃ udāneti, anāgāmino bhavalobho bhavataṇhā appahīnāva honti, tassa appahīnataṇhatāya akusalā vaḍḍhanti nāma, kusalā parihāyanti nāma, sadukkhameva attabhāvaṃ abhinibbatteti, apariniṭṭhitabhavoyeva hotīti veditabbo.

Abyābajjhan ti adukkhaṃ. Ayampi catunnaṃ janānaṃ vasena veditabbo. Yo hi puthujjanopi tenattabhāvena bhavaṃ pariniṭṭhāpetuṃ sakkoti, puna paṭisandhiṃ na gaṇhāti, tassa paṭisandhiggahaṇato paṭṭhāya akusalā parihāyanti, kusalāyeva vaḍḍhanti, adukkhameva attabhāvaṃ nibbatteti, pariniṭṭhitabhavoyeva nāma hoti. Tathā sotāpannasakadāgāmianāgāmino. Sotāpannādayo tāva hontu, puthujjano kathaṃ abyābajjhaattabhāvaṃ nibbatteti, kathañcassa akusalaparihāniādīni hontīti. Puthujjanopi pacchimabhaviko tenattabhāvena bhavaṃ pariniṭṭhāpetuṃ samattho hoti. Tassa aṅgulimālassa viya ekenūnapāṇasahassaṃ ghātentassāpi attabhāvo abyābajjhoyeva nāma, bhavaṃ pariniṭṭhāpetiyeva nāma. Akusalameva hāyati, vipassanameva gabbhaṃ gaṇhāpeti nāma.

119

Cakkhuviññeyyan tiādīsu yasmā ekaccassa tasmiṃyeva rūpe rāgādayo uppajjanti, abhinandati assādeti, abhinandanto assādento anayabyasanaṃ pāpuṇāti, ekaccassa nuppajjanti, nibbindati virajjati, nibbindanto virajjanto nibbutiṃ pāpuṇāti, tasmā “tañca aññamaññan” ti na vuttaṃ. Esa nayo sabbattha.

Evaṃ vitthārena atthaṃ ājāneyyun ti ettha ke bhagavato imassa bhāsitassa atthaṃ ājānanti, ke na ājānantīti? Ye tāva imassa suttassa pāḷiñca aṭṭhakathañca uggaṇhitvā takkarā na honti, yathāvuttaṃ anulomapaṭipadaṃ na paṭipajjanti, te na ājānanti nāma. Ye pana takkarā honti, yathāvuttaṃ anulomapaṭipadaṃ paṭipajjanti, te ājānanti nāma. Evaṃ santepi sapaṭisandhikānaṃ tāva dīgharattaṃ hitāya sukhāya hotu, appaṭisandhikānaṃ kathaṃ hotīti. Appaṭisandhikā anupādānā viya jātavedā parinibbāyanti, kappasatasahassānampi accayena tesaṃ puna dukkhaṃ nāma natthi. Iti ekaṃsena tesaṃyeva dīgharattaṃ hitāya sukhāya hoti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Sevitabbāsevitabbasuttavaṇṇanā niṭṭhitā.

5. Bahudhātukasuttavaṇṇanā

124

Evaṃ me sutan ti bahudhātukasuttaṃ. Tattha bhayānī tiādīsu bhayan ti cittutrāso. Upaddavo ti anekaggatākāro. Upasaggo ti upasaṭṭhākāro tattha tattha lagganākāro. Tesaṃ evaṃ nānattaṃ veditabbaṃ – pabbatādivisamanissitā corā janapadavāsīnaṃ pesenti “mayaṃ asukadivase nāma tumhākaṃ gāmaṃ paharissāmā”ti. Taṃ pavattiṃ sutakālato paṭṭhāya bhayaṃ santāsaṃ āpajjanti. Ayaṃ cittutrāso nāma. “Idha no corā kupitā anatthampi āvaheyyun” ti hatthasāraṃ gahetvā dvipadacatuppadehi saddhiṃ araññaṃ pavisitvā tattha tattha bhūmiyaṃ nipajjanti, ḍaṃsamakasādīhi khajjamānā gumbantarāni pavisanti, khāṇukaṇṭake maddanti. Tesaṃ evaṃ vicarantānaṃ vikkhittabhāvo anekaggatākāro nāma. Tato coresu yathāvutte divase anāgacchantesu “tucchakasāsanaṃ taṃ bhavissati, gāmaṃ pavisissāmā”ti saparikkhārā gāmaṃ pavisanti, atha tesaṃ paviṭṭhabhāvaṃ ñatvā gāmaṃ parivāretvā dvāre aggiṃ datvā manusse ghātetvā corā sabbaṃ vibhavaṃ vilumpetvā gacchanti. Tesu ghātitāvasesā aggiṃ nibbāpetvā koṭṭhacchāyabhitticchāyādīsu tattha tattha laggitvā nisīdanti naṭṭhaṃ anusocamānā. Ayaṃ upasaṭṭhākāro lagganākāro nāma.

Naḷāgārā ti naḷehi paricchannā agārā, sesasambhārā pan’ettha rukkhamayā honti. Tiṇāgārepi eseva nayo. Bālato uppajjantī ti bālameva nissāya uppajjanti. Bālo hi apaṇḍitapuriso rajjaṃ vā uparajjaṃ vā aññaṃ vā pana mahantaṃ ṭhānaṃ patthento katipaye attanā sadise vidhavāputte mahādhutte gahetvā “etha ahaṃ tumhe issare karissāmī”ti pabbatagahanādīni nissāya antante gāme paharanto dāmarikabhāvaṃ jānāpetvā anupubbena nigamepi janapadepi paharati, manussā gehāni chaḍḍetvā khemantaṭṭhānaṃ patthayamānā pakkamanti, te nissāya vasantā bhikkhūpi bhikkhuniyopi attano attano vasanaṭṭhānāni pahāya pakkamanti. Gatagataṭṭhāne bhikkhāpi senāsanampi dullabhaṃ hoti. Evaṃ catunnaṃ parisānaṃ bhayaṃ āgatameva hoti. Pabbajitesupi dve bālā bhikkhū aññamaññaṃ vivādaṃ paṭṭhapetvā codanaṃ ārabhanti. Iti kosambivāsikānaṃ viya mahākalaho uppajjati, catunnaṃ parisānaṃ bhayaṃ āgatameva hotīti evaṃ yāni kānici bhayāni uppajjanti, sabbāni tāni bālato uppajjantīti veditabbāni.

Etadavocā ti Bhagavatā dhammadesanā matthakaṃ apāpetvāva niṭṭhāpitā. Yaṃnūnāhaṃ dasabalaṃ pucchitvā sabbaññutaññāṇenevassa desanāya pāripūriṃ kareyyanti cintetvā etaṃ “kittāvatā nu kho, bhante”tiādivacanaṃ avoca.

125

Aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggaho, aḍḍhaṭṭhamakadhātuyo arūpapariggahoti rūpārūpapariggahova kathito. Sabbāpi khandhavasena pañcakkhandhā honti. Pañcapi khandhā dukkhasaccaṃ, tesaṃ samuṭṭhāpikā taṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, nirodhapajānanā paṭipadā maggasaccaṃ. Iti catusaccakammaṭṭhānaṃ ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti. Ayam ettha saṅkhepo, vitthārato panetā dhātuyo visuddhimagge kathitāva. Jānāti passatī ti saha vipassanāya maggo vutto.

Pathavīdhātuādayo saviññāṇakakāyaṃ suññato nissattato dassetuṃ vuttā. Tāpi purimāhi aṭṭhārasahi dhātūhi pūretabbā. Pūrentena viññāṇadhātuto nīharitvā pūretabbā. Viññāṇadhātu hesā cakkhuviññāṇādivasena chabbidhā hoti. Tattha cakkhuviññāṇadhātuyā pariggahitāya tassā vatthu cakkhudhātu, ārammaṇaṃ rūpadhātūti dve dhātuyo pariggahitāva honti. Esa nayo sabbattha. Manoviññāṇadhātuyā pana pariggahitāya tassā purimapacchimavasena manodhātu, ārammaṇavasena dhammadhātūti dve dhātuyo pariggahitāva honti. Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggahoti purimanayen’eva idampi ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti.

Sukhadhātū tiādīsu sukhañca taṃ nissattasuññataṭṭhena dhātu cāti sukhadhātu. Esa nayo sabbattha. Ettha ca purimā catasso dhātuyo sappaṭipakkhavasena gahitā, pacchimā dve sarikkhakavasena. Avibhūtabhāvena hi upekkhādhātu avijjādhātuyā sarikkhā. Ettha ca sukhadukkhadhātūsu pariggahitāsu kāyaviññāṇadhātu pariggahitāva hoti, sesāsu pariggahitāsu manoviññāṇadhātu pariggahitāva hoti. Imāpi cha dhātuyo heṭṭhā aṭṭhārasahiyeva pūretabbā. Pūrentena upekkhādhātuto nīharitvā pūretabbā. Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggahoti purimanayen’eva idampi ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti.

Kāmadhātuādīnaṃ dvedhāvitakke (ma. ni. 1.206) kāmavitakkādīsu vuttanayen’eva attho veditabbo. Abhidhammepi “tattha katamā kāmadhātu, kāmapaṭisaṃyutto takko vitakko”tiādinā (vibha. 182) nayen’eva etāsaṃ vitthāro āgatoyeva. Imāpi cha dhātuyo heṭṭhā aṭṭhārasahiyeva pūretabbā. Pūrentena kāmadhātuto nīharitvā pūretabbā. Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggahoti purimanayen’eva idampi ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti.

Kāmadhātuādīsu pañca kāmāvacarakkhandhā kāmadhātu nāma, pañca rūpāvacarakkhandhā rūpadhātu nāma, cattāro arūpāvacarakkhandhā arūpadhātu nāma. Abhidhamme pana “tattha katamā kāmadhātu, heṭṭhato avīcinirayaṃ pariyantaṃ karitvā”tiādinā (vibha. 182) nayena etāsaṃ vitthāro āgatoyeva. Imāpi tisso dhātuyo heṭṭhā aṭṭhārasahiyeva pūretabbā. Pūrentena kāmadhātuto nīharitvā pūretabbā. Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggahoti purimanayen’eva idampi ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti.

Saṅkhatā ti paccayehi samāgantvā katā, pañcannaṃ khandhānametaṃ adhivacanaṃ. Na saṅkhatā asaṅkhatā. Nibbānassetaṃ adhivacanaṃ. Imāpi dve dhātuyo heṭṭhā aṭṭhārasahiyeva pūretabbā. Pūrentena saṅkhatadhātuto nīharitvā pūretabbā. Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggahoti purimanayen’eva idampi ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti.

126

Ajjhattikabāhirānī ti ajjhattikāni ca bāhirāni ca. Ettha hi cakkhuādīni ajjhattikāni cha, rūpādīni bāhirāni cha. Idhāpi jānāti passatī ti saha vipassanāya maggo kathito.

Imasmiṃ sati idan tiādi mahātaṇhāsaṅkhaye vitthāritameva.

127

Aṭṭhānan ti hetupaṭikkhepo. Anavakāso ti paccayapaṭikkhepo. Ubhayenāpi kāraṇameva paṭikkhipati. Kāraṇañhi tadāyattavuttitāya attano phalassa ṭhānanti ca avakāsoti ca vuccati. Yan ti yena kāraṇena. Diṭṭhisampanno ti maggadiṭṭhiyā sampanno sotāpanno ariyasāvako. Kañci saṅkhāran ti catubhūmakesu saṅkhatasaṅkhāresu kañci ekasaṅkhārampi. Niccato upagaccheyyā ti niccoti gaṇheyya. Netaṃ ṭhānaṃ vijjatī ti etaṃ kāraṇaṃ natthi na upalabbhati. Yaṃ puthujjano ti yena kāraṇena puthujjano. Ṭhānametaṃ vijjatī ti etaṃ kāraṇaṃ atthi. Sassatadiṭṭhiyā hi so tebhūmakesu saṅkhatasaṅkhāresu kañci saṅkhāraṃ niccato gaṇheyyāti attho. Catutthabhūmakasaṅkhārā pana tejussadattā divasaṃ santatto ayoguḷo viya makkhikānaṃ diṭṭhiyā vā aññesaṃ vā akusalānaṃ ārammaṇaṃ na honti. Iminā nayena kañci saṅkhāraṃ sukhato tiādīsupi attho veditabbo.

Sukhato upagaccheyyā ti “ekantasukhī attā hoti arogo paraṃ maraṇā”ti (ma. ni. 3.21, 22) evaṃ attadiṭṭhivasena sukhato gāhaṃ sandhāyetaṃ vuttaṃ. Diṭṭhivippayuttacittena pana ariyasāvako pariḷāhābhibhūto pariḷāhavūpasamatthaṃ mattahatthiṃ parittāsito viya, cokkhabrāhmaṇo viya ca gūthaṃ kañci saṅkhāraṃ sukhato upagacchati. Attavāre kasiṇādipaṇṇattisaṅgahatthaṃ saṅkhāranti avatvā kañci dhammanti vuttaṃ. Idhāpi ariyasāvakassa catubhūmakavasena veditabbo, puthujjanassa tebhūmakavasena. Sabbavāresu ariyasāvakassāpi tebhūmakavaseneva paricchedo vaṭṭati. Yaṃ yañhi puthujjano gaṇhāti, tato tato ariyasāvako gāhaṃ viniveṭheti. Puthujjano hi yaṃ yaṃ niccaṃ sukhaṃ attāti gaṇhāti, taṃ taṃ ariyasāvako aniccaṃ dukkhaṃ anattāti gaṇhanto taṃ gāhaṃ viniveṭheti.

128

Mātaran tiādīsu janikāva mātā, janako pitā, manussabhūtova khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako aññaṃ jīvitā voropeyyāti? Etampi aṭṭhānaṃ. Sacepi hi bhavantaragataṃ ariyasāvakaṃ attano ariyabhāvaṃ ajānantampi koci evaṃ vadeyya “imaṃ kunthakipillikaṃ jīvitā voropetvā sakalacakkavāḷagabbhe cakkavattirajjaṃ paṭipajjāhī”ti, neva so taṃ jīvitā voropeyya. Athāpi naṃ evaṃ vadeyya “sace imaṃ na ghātessasi, sīsaṃ te chindissāmā”ti. Sīsamevassa chindeyya, na ca so taṃ ghāteyya. Puthujjanabhāvassa pana mahāsāvajjabhāvadassanatthaṃ ariyasāvakassa ca baladīpanatthametaṃ vuttaṃ. Ayañhettha adhippāyo – sāvajjo puthujjanabhāvo, yatra hi nāma puthujjano mātughātādīnipi ānantariyāni karissati. Mahābalo ca ariyasāvako, yo etāni kammāni na karotīti.

Duṭṭhacitto ti vadhakacittena paduṭṭhacitto. Lohitaṃ uppādeyyā ti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya. Saṅghaṃ bhindeyyā ti samānasaṃvāsakaṃ samānasīmāya ṭhitaṃ pañcahi kāraṇehi saṅghaṃ bhindeyya. Vuttañhetaṃ “pañcahupāli ākārehi saṅgho bhijjati. Kammena uddesena voharanto anussāvanena salākaggāhenā”ti (pari. 458).

Tattha kammenā ti apalokanādīsu catūsu kammesu aññatarena kammena. Uddesenā ti pañcasu pātimokkhuddesesu aññatarena uddesena. Voharanto ti kathayanto, tāhi tāhi uppattīhi adhammaṃ dhammotiādīni aṭṭhārasa bhedakaravatthūni dīpento. Anussāvanenā ti nanu tumhe jānātha mayhaṃ uccākulā pabbajitabhāvaṃ bahussutabhāvañca, mādiso nāma uddhammaṃ ubbinayaṃ satthusāsanaṃ gāheyyāti cittampi uppādetuṃ tumhākaṃ yuttaṃ, kiṃ mayhaṃ avīci nīluppalavanaṃ viya sītalo, kiṃ ahaṃ apāyato na bhāyāmītiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena. Salākaggāhenā ti evaṃ anussāvetvā tesaṃ cittaṃ upatthambhetvā anivattidhamme katvā “gaṇhatha imaṃ salākan” ti salākaggāhena.

Ettha ca kammameva uddeso vā pamāṇaṃ, vohārānussāvanasalākaggāhā pana pubbabhāgā. Aṭṭhārasavatthudīpanavasena hi voharantena tattha rucijananatthaṃ anussāvetvā salākāya gāhitāyapi abhinnova hoti saṅgho. Yadā pana evaṃ cattāro vā atirekā vā salākaṃ gāhetvā āveṇikaṃ kammaṃ vā uddesaṃ vā karonti, tadā saṅgho bhinno nāma hoti. Evaṃ diṭṭhisampanno puggalo saṅghaṃ bhindeyyāti netaṃ ṭhānaṃ vijjati. Ettāvatā mātughātādīni pañca ānantariyakammāni dassitāni honti, yāni puthujjano karoti, na ariyasāvako, tesaṃ āvibhāvatthaṃ –

Kammato dvārato ceva, kappaṭṭhitiyato tathā;
Pākasādhāraṇādīhi, viññātabbo vinicchayo.

Tattha kammato tāva – ettha hi manussabhūtasseva manussabhūtaṃ mātaraṃ vā pitaraṃ vā api parivattaliṅgaṃ jīvitā voropentassa kammaṃ ānantariyaṃ hoti, tassa vipākaṃ paṭibāhissāmīti sakalacakkavāḷaṃ mahācetiyappamāṇehi kañcanathūpehi pūretvāpi sakalacakkavāḷaṃ pūretvā nisinnabhikkhusaṅghassa mahādānaṃ datvāpi buddhassa bhagavato saṅghāṭikaṇṇaṃ amuñcanto vicaritvāpi kāyassa bhedā nirayameva upapajjati. Yo pana sayaṃ manussabhūto tiracchānabhūtaṃ mātaraṃ vā pitaraṃ vā, sayaṃ vā tiracchānabhūto manussabhūtaṃ, tiracchānoyeva vā tiracchānabhūtaṃ jīvitā voropeti, tassa kammaṃ ānantariyaṃ na hoti, bhāriyaṃ pana hoti, ānantariyaṃ āhacceva tiṭṭhati. Manussajātikānaṃ pana vasena ayaṃ pañho kathito.

Tattha eḷakacatukkaṃ saṅgāmacatukkaṃ coracatukkañca kathetabbaṃ. Eḷakaṃ māremīti abhisandhināpi hi eḷakaṭṭhāne ṭhitaṃ manusso manussabhūtaṃ mātaraṃ vā pitaraṃ vā mārento ānantariyaṃ phusati. Eḷakābhisandhinā pana mātāpitāabhisandhinā vā eḷakaṃ mārento ānantariyaṃ na phusati. Mātāpitāabhisandhinā mātāpitaro mārento phusateva. Es’eva nayo itarasmimpi catukkadvaye. Yathā ca mātāpitūsu, evaṃ arahantepi etāni catukkāni veditabbāni.

Manussaarahantameva māretvā ānantariyaṃ phusati, na yakkhabhūtaṃ. Kammaṃ pana bhāriyaṃ, ānantariyasadisameva. Manussaarahantassa ca puthujjanakāleyeva satthappahāre vā vise vā dinnepi yadi so arahattaṃ patvā teneva marati, arahantaghāto hotiyeva. Yaṃ pana puthujjanakāle dinnaṃ dānaṃ arahattaṃ patvā paribhuñjati, puthujjanasseva dinnaṃ hoti. Sesaariyapuggale mārentassa ānantariyaṃ natthi. Kammaṃ pana bhāriyaṃ, ānantariyasadisameva.

Lohituppāde tathāgatassa abhejjakāyatāya parūpakkamena cammacchedaṃ katvā lohitapaggharaṇaṃ nāma natthi. Sarīrassa pana antoyeva ekasmiṃyeva ṭhāne lohitaṃ samosarati. Devadattena paviddhasilato bhijjitvā gatā sakalikāpi tathāgatassa pādantaṃ pahari, pharasunā pahaṭo viya pādo antolohitoyeva ahosi. Tathā karontassa ānantariyaṃ hoti. Jīvako pana tathāgatassa ruciyā satthakena cammaṃ chinditvā tamhā ṭhānā duṭṭhalohitaṃ nīharitvā phāsumakāsi, tathā karontassa puññakammameva hoti.

Atha ye ca parinibbute tathāgate cetiyaṃ bhindanti, bodhiṃ chindanti dhātumhi upakkamanti, tesaṃ kiṃ hotīti? Bhāriyaṃ kammaṃ hoti ānantariyasadisaṃ. Sadhātukaṃ pana thūpaṃ vā paṭimaṃ vā bādhamānaṃ bodhisākhaṃ chindituṃ vaṭṭati. Sacepi tattha nilīnā sakuṇā cetiye vaccaṃ pātenti, chindituṃ vaṭṭatiyeva. Paribhogacetiyato hi sarīracetiyaṃ mahantataraṃ. Cetiyavatthuṃ bhinditvā gacchantaṃ bodhimūlampi chinditvā harituṃ vaṭṭati. Yā pana bodhisākhā bodhigharaṃ bādhati, taṃ geharakkhaṇatthaṃ chindituṃ na labhati, bodhiatthañhi gehaṃ, na gehatthāya bodhi. Āsanagharepi eseva nayo. Yasmiṃ pana āsanaghare dhātu nihitā hoti, tassa rakkhaṇatthāya bodhisākhaṃ chindituṃ vaṭṭati. Bodhijagganatthaṃ ojoharaṇasākhaṃ vā pūtiṭṭhānaṃ vā chindituṃ vaṭṭatiyeva, bhagavato sarīrapaṭijaggane viya puññampi hoti.

Saṅghabhede sīmaṭṭhakasaṅghe asannipatite visuṃ parisaṃ gahetvā katavohārānussāvana-salākaggāhassa kammaṃ vā karontassa, uddesaṃ vā uddisantassa bhedo ca hoti ānantariyakammañca. Samaggasaññāya pana vaṭṭatīti kammaṃ karontassa bhedova hoti, na ānantariyakammaṃ, tathā navato ūnaparisāyaṃ. Sabbantimena paricchedena navannaṃ janānaṃ yo saṅghaṃ bhindati, tassa ānantariyakammaṃ hoti. Anuvattakānaṃ adhammavādīnaṃ mahāsāvajjakammaṃ. Dhammavādino pana anavajjā.

Tattha navannameva saṅghabhede idaṃ suttaṃ – “ekato upāli cattāro honti, ekato cattāro, navamo anussāveti, salākaṃ gāheti ‘ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ, idaṃ gaṇhatha, imaṃ rocethā’ti, evaṃ kho, upāli, saṅgharāji ceva hoti saṅghabhedo ca. Navannaṃ vā, upāli, atirekanavannaṃ vā saṅgharāji ceva hoti saṅghabhedo cā”ti (cūḷava. 351). Etesu pana pañcasu saṅghabhedo vacīkammaṃ, sesāni kāyakammānīti. Evaṃ kammato viññātabbo vinicchayo.

Dvārato ti sabbāneva cetāni kāyadvāratopi vacīdvāratopi samuṭṭhahanti. Purimāni pan’ettha cattāri āṇattikavijjāmayapayogavasena vacīdvārato samuṭṭhahitvāpi kāyadvārameva pūrenti, saṅghabhedo hatthamuddāya bhedaṃ karontassa kāyadvārato samuṭṭhahitvāpi vacīdvārameva pūretīti. Evamettha dvāratopi viññātabbo vinicchayo.

Kappaṭṭhitiyato ti saṅghabhedoyeva cettha kappaṭṭhitiyo. Saṇṭhahante hi kappe kappavemajjhe vā saṅghabhedaṃ katvā kappavināseyeva muccati. Sacepi hi sveva kappo vinassissatīti ajja saṅghabhedaṃ karoti, sveva muccati, ekadivasameva niraye paccati. Evaṃ karaṇaṃ pana natthi. Sesāni cattāri kammāni ānantariyāneva honti, na kappaṭṭhitiyānīti evamettha kappaṭṭhitiyatopi viññātabbo vinicchayo.

Pākato ti yena ca pañcape’tāni kammāni katāni honti, tassa saṅghabhedoyeva paṭisandhivasena vipaccati, sesāni “ahosikammaṃ, nāhosi kammavipāko”ti evamādīsu saṅkhyaṃ gacchanti. Saṅghassa bhedābhāve lohituppādo, tadabhāve arahantaghāto, tadabhāve ca sace pitā sīlavā hoti, mātā dussīlā, no vā tathā sīlavatī, pitughāto paṭisandhivasena vipaccati. Sace mātāpitughāto, dvīsupi sīlena vā dussīlena vā samānesu mātughātova paṭisandhivasena vipaccati. Mātā hi dukkarakārinī bahūpakārā ca puttānanti evamettha pākatopi viññātabbo vinicchayo.

Sādhāraṇādīhī ti purimāni cattāri sabbesampi gahaṭṭhapabbajitānaṃ sādhāraṇāni. Saṅghabhedo pana “na kho, upāli bhikkhunī, saṅghaṃ bhindati, na sikkhamānā, na sāmaṇero, na sāmaṇerī, na upāsako, na upāsikā saṅghaṃ bhindati, bhikkhu kho, upāli, pakatatto samānasaṃvāsako samānasīmāyaṃ ṭhito saṅghaṃ bhindatī”ti (cūḷava. 351) vacanato vuttappakārassa bhikkhunova hoti, na aññassa, tasmā asādhāraṇo. Ādisaddena sabbepi te dukkhavedanāsahagatā dosamohasampayuttā cāti evamettha sādhāraṇādīhipi viññātabbo vinicchayo.

Aññaṃ satthāran ti “ayaṃ me satthā satthukiccaṃ kātuṃ asamattho”ti bhavantarepi aññaṃ titthakaraṃ “ayaṃ me satthā”ti evaṃ gaṇheyya, netaṃ ṭhānaṃ vijjatīti attho.

129

Ekissā lokadhātuyā ti dasasahassilokadhātuyā. Tīṇi hi khettāni jātikhettaṃ āṇākhettaṃ visayakhettaṃ. Tattha jātikhettaṃ nāma dasasahassī lokadhātu. Sā hi tathāgatassa mātukucchiokkamanakāle nikkhamanakāle sambodhikāle dhammacakkappavattane āyusaṅkhārossajjane parinibbāne ca kampati. Koṭisatasahassacakkavāḷaṃ pana āṇākhettaṃ nāma. Āṭānāṭiyamoraparittadhajaggaparittaratanaparittādīnañhi ettha āṇā vattati. Visayakhettassa pana parimāṇaṃ natthi. Buddhānañhi “yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ, yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ neyyapariyantikaṃ ñāṇan” ti (paṭi. ma. 3.5) vacanato avisayo nāma natthi.

Imesu pana tīsu khettesu ṭhapetvā imaṃ cakkavāḷaṃ aññasmiṃ cakkavāḷe buddhā uppajjantīti suttaṃ natthi, na uppajjantīti pana atthi. Tīṇi piṭakāni vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakaṃ, tisso saṅgītiyo mahākassapattherassa saṅgīti, yasattherassa saṅgīti, moggaliputtatissattherassa saṅgītīti. Imā tisso saṅgītiyo āruḷhe tepiṭake buddhavacane imaṃ cakkavāḷaṃ muñcitvā aññattha buddhā uppajjantīti suttaṃ natthi, na uppajjantīti pana atthi.

Apubbaṃ acariman ti apure apacchā. Ekato na uppajjanti, pure vā pacchā vā uppajjantīti vuttaṃ hoti. Tattha hi bodhipallaṅke bodhiṃ appatvā na uṭṭhahissāmīti nisinnakālato paṭṭhāya yāva mātukucchismiṃ paṭisandhiggahaṇaṃ, tāva pubbeti na veditabbaṃ. Bodhisattassa hi paṭisandhiggahaṇena dasasahassacakkavāḷakampaneneva khettapariggaho kato, aññassa buddhassa uppatti nivāritāva hoti. Parinibbānakālato paṭṭhāya yāva sāsapamattā dhātu tiṭṭhati, tāva pacchāti na veditabbaṃ. Dhātūsu hi ṭhitāsu buddhā ṭhitāva honti. Tasmā etthantare aññassa buddhassa uppatti nivāritāva hoti. Dhātuparinibbāne pana jāte aññassa buddhassa uppatti na nivāritā.

Tīṇi hi antaradhānāni nāma pariyattiantaradhānaṃ, paṭivedhaantaradhānaṃ, paṭipattiantaradhānanti. Tattha pariyattī ti tīṇi piṭakāni. Paṭivedho ti saccapaṭivedho. Paṭipattī ti paṭipadā. Tattha paṭivedho ca paṭipatti ca hotipi na hotipi. Ekasmiñhi kāle paṭivedhadharā bhikkhū bahū honti, eso bhikkhu puthujjanoti aṅguliṃ pasāretvā dassetabbo hoti. Imasmiṃyeva dīpe ekavāre puthujjanabhikkhu nāma nāhosi. Paṭipattipūrikāpi kadāci bahū honti kadāci appā. Iti paṭivedho ca paṭipatti ca hotipi na hotipi, sāsanaṭṭhitiyā pana pariyatti pamāṇaṃ.

Paṇḍito hi tepiṭakaṃ sutvā dvepi pūreti. Yathā amhākaṃ bodhisatto āḷārassa santike pañcābhiññā satta ca samāpattiyo nibbattetvā nevasaññānāsaññāyatanasamāpattiyā parikammaṃ pucchi, so na jānāmīti āha. Tato udakassa santikaṃ gantvā adhigataṃ visesaṃ saṃsandetvā nevasaññānāsaññāyatanassa parikammaṃ pucchi, so ācikkhi, tassa vacanasamanantarameva mahāsatto taṃ sampādesi, evameva paññavā bhikkhu pariyattiṃ sutvā dvepi pūreti. Tasmā pariyattiyā ṭhitāya sāsanaṃ ṭhitaṃ hoti.

Yadā pana sā antaradhāyati, tadā paṭhamaṃ abhidhammapiṭakaṃ nassati. Tattha paṭṭhānaṃ sabbapaṭhamaṃ antaradhāyati, anukkamena pacchā dhammasaṅgaho, tasmiṃ antarahite itaresu dvīsu piṭakesu ṭhitesu sāsanaṃ ṭhitameva hoti. Tattha suttantapiṭake antaradhāyamāne paṭhamaṃ aṅguttaranikāyo ekādasakato paṭṭhāya yāva ekakā antaradhāyati, tadanantaraṃ saṃyuttanikāyo cakkapeyyālato paṭṭhāya yāva oghataraṇā antaradhāyati, tadanantaraṃ majjhimanikāyo indriyabhāvanato paṭṭhāya yāva mūlapariyāyā antaradhāyati, tadanantaraṃ dīghanikāyo dasuttarato paṭṭhāya yāva brahmajālā antaradhāyati. Ekissāpi dvinnampi gāthānaṃ pucchā addhānaṃ gacchati, sāsanaṃ dhāretuṃ na sakkoti sabhiyapucchā (su. ni. sabhiyasuttaṃ) viya āḷavakapucchā (su. ni. āḷavakasuttaṃ; saṃ. ni. 1.246) viya ca. Etā kira kassapabuddhakālikā antarā sāsanaṃ dhāretuṃ nāsakkhiṃsu.

Dvīsu pana piṭakesu antarahitesupi vinayapiṭake ṭhite sāsanaṃ tiṭṭhati, parivārakhandhakesu antarahitesu ubhatovibhaṅge ṭhite ṭhitameva hoti. Ubhatovibhaṅge antarahite mātikāya ṭhitāyapi ṭhitameva hoti. Mātikāya antarahitāya pātimokkhapabbajjaupasampadāsu ṭhitāsu sāsanaṃ tiṭṭhati. Liṅgamaddhānaṃ gacchati, setavatthasamaṇavaṃso pana kassapabuddhakālato paṭṭhāya sāsanaṃ dhāretuṃ nāsakkhi. Pacchimakassa pana saccapaṭivedhato pacchimakassa sīlabhedato ca paṭṭhāya sāsanaṃ osakkitaṃ nāma hoti. Tato paṭṭhāya aññassa buddhassa uppatti na vāritāti.

Tīṇi parinibbānāni nāma kilesaparinibbānaṃ khandhaparinibbānaṃ dhātuparinibbānanti. Tattha kilesaparinibbānaṃ bodhipallaṅke ahosi, khandhaparinibbānaṃ kusinārāyaṃ, dhātuparinibbānaṃ anāgate bhavissati. Sāsanassa kira osakkanakāle imasmiṃ tambapaṇṇidīpe dhātuyo sannipatitvā mahācetiyaṃ gamissanti, mahācetiyato nāgadīpe rājāyatanacetiyaṃ, tato mahābodhipallaṅkaṃ gamissanti, nāgabhavanatopi devalokatopi brahmalokatopi dhātuyo mahābodhipallaṅkameva gamissanti. Sāsapamattāpi dhātu antarā na nassissati. Sabbā dhātuyo mahābodhipallaṅke rāsibhūtā suvaṇṇakkhandho viya ekagghanā hutvā chabbaṇṇarasmiyo vissajjessanti, tā dasasahassilokadhātuṃ pharissanti.

Tato dasasahassacakkavāḷe devatā yo sannipatitvā “ajja satthā parinibbāyati, ajja sāsanaṃ osakkati, pacchimadassanaṃ dāni idaṃ amhākan” ti dasabalassa parinibbutadivasato mahantataraṃ kāruññaṃ karissanti. Ṭhapetvā anāgāmikhīṇāsave avasesā sakabhāvena saṇṭhātuṃ na sakkhissanti. Dhātūsu tejodhātu uṭṭhahitvā yāva brahmalokā uggacchissati, sāsapamattāyapi dhātuyā sati ekajālāva bhavissati, dhātūsu pariyādānaṃ gatāsu pacchijjissati. Evaṃ mahantaṃ ānubhāvaṃ dassetvā dhātūsu antarahitāsu sāsanaṃ antarahitaṃ nāma hoti. Yāva evaṃ na anantaradhāyati, tāva acarimaṃ nāma hoti. Evaṃ apubbaṃ acarimaṃ uppajjeyyunti netaṃ ṭhānaṃ vijjati.

Kasmā pana apubbaṃ acarimaṃ na uppajjantīti. Anacchariyattā. Buddhā hi acchariyamanussā. Yathāha – “ekapuggalo, bhikkhave, loke uppajjamāno uppajjati acchariyamanusso, katamo ekapuggalo, tathāgato arahaṃ sammāsambuddho”ti (a. ni. 1.171-174).

Yadi ca dve vā cattāro vā aṭṭha vā soḷasa vā ekato uppajjeyyuṃ, na acchariyā bhaveyyuṃ. Ekasmiñhi vihāre dvinnaṃ cetiyānampi lābhasakkāro uḷāro na hoti bhikkhūpi bahutāya na acchariyā jātā, evaṃ buddhāpi bhaveyyuṃ. Tasmā na uppajjanti.

Desanāya ca visesābhāvato. Yañhi satipaṭṭhānādibhedaṃ dhammaṃ eko deseti, aññena uppajjitvāpi sova desetabbo siyā. Tato na acchariyo siyā, ekasmiṃ pana dhammaṃ desente desanāpi acchariyā hoti.

Vivādābhāvato ca. Bahūsu ca buddhesu uppajjantesu bahūnaṃ ācariyānaṃ antevāsikā viya “amhākaṃ buddho pāsādiko, amhākaṃ buddho madhurassaro lābhī puññavā”ti vivadeyyuṃ, tasmāpi evaṃ na uppajjanti. Apicetaṃ kāraṇaṃ milindaraññā puṭṭhena nāgasenattherena vitthāritameva. Vuttañhi (mi. pa. 5.1.1)

“Tattha, bhante nāgasena, bhāsitampetaṃ Bhagavatā ‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī’ti. Desentā ca, bhante nāgasena, sabbepi tathāgatā sattatiṃsa bodhipakkhiyadhamme desenti, kathayamānā ca cattāri ariyasaccāni kathenti, sikkhāpentā ca tīsu sikkhāsu sikkhāpenti, anusāsamānā ca appamādapaṭipattiyaṃ anusāsanti. Yadi, bhante nāgasena, sabbesampi tathāgatānaṃ ekā desanā ekā kathā ekā sikkhā ekā anusiṭṭhi, kena kāraṇena dve tathāgatā ekakkhaṇe nuppajjanti? Ekenapi tāva buddhuppādena ayaṃ loko obhāsajāto. Yadi dutiyo buddho bhaveyya, dvinnaṃ pabhāya ayaṃ loko bhiyyosomattāya obhāsajāto bhaveyya. Ovadamānā ca dve tathāgatā sukhaṃ ovadeyyuṃ, anusāsamānā ca sukhaṃ anusāseyyuṃ, tattha me kāraṇaṃ brūhi, yathāhaṃ nissaṃsayo bhaveyyanti.

Ayaṃ mahārāja dasasahassī lokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti, yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyya.

Yathā, mahārāja, nāvā ekapurisasandhāraṇī bhaveyya. Ekasmiṃ purise abhirūḷhe sā nāvā samupādikā bhaveyya. Atha dutiyo puriso āgaccheyya tādiso āyunā vaṇṇena vayena pamāṇena kisathūlena sabbaṅgapaccaṅgena, so taṃ nāvaṃ abhirūheyya. Apinu sā mahārāja, nāvā dvinnampi dhāreyyāti? Na hi, bhante, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyya, osīdeyya udaketi. Evameva kho, mahārāja, ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti, yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya…pe… na ṭhānamupagaccheyya.

Yathā vā pana mahārāja puriso yāvadatthaṃ bhojanaṃ bhuñjeyya chādentaṃ yāvakaṇṭhamabhipūrayitvā, so dhāto pīṇito paripuṇṇo nirantaro tandikato anonamitadaṇḍajāto punadeva tattakaṃ bhojanaṃ bhuñjeyya, apinu kho, mahārāja, puriso sukhito bhaveyyāti? Na hi, bhante, sakiṃ bhuttova mareyyāti. Evameva kho, mahārāja, ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī …pe… na ṭhānamupagaccheyyāti.

Kiṃ nu kho, bhante nāgasena, atidhammabhārena pathavī calatīti? Idha, mahārāja, dve sakaṭā ratanaparipūritā bhaveyyuṃ yāva mukhasamā. Ekasmā sakaṭato ratanaṃ gahetvā ekasmiṃ sakaṭe ākireyyuṃ, apinu kho taṃ, mahārāja, sakaṭaṃ dvinnampi sakaṭānaṃ ratanaṃ dhāreyyāti? Na hi, bhante, nābhipi tassa phaleyya, arāpi tassa bhijjeyyuṃ, nemipi tassa opateyya, akkhopi tassa bhijjeyyāti. Kiṃ nu kho, mahārāja, atiratanabhārena sakaṭaṃ bhijjatī ti? Āma, bhanteti. Evameva kho, mahārāja, atidhammabhārena pathavī calatīti.

Api ca mahārāja imaṃ kāraṇaṃ buddhabalaparidīpanāya osāritaṃ, aññampi tattha abhirūpaṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti. Yadi, mahārāja, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya vivādo uppajjeyya – “tumhākaṃ buddho amhākaṃ buddho”ti ubhatopakkhajātā bhaveyyuṃ. Yathā, mahārāja, dvinnaṃ balavāmaccānaṃ parisāya vivādo uppajjeyya ‘tumhākaṃ amacco amhākaṃ amacco’ti ubhatopakkhajātā honti, evameva kho, mahārāja, yadi, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya vivādo uppajjeyya ‘tumhākaṃ buddho amhākaṃ buddho’ti ubhatopakkhajātā bhaveyyuṃ. Idaṃ tāva, mahārāja, ekaṃ kāraṇaṃ, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti.

Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti. Yadi, mahārāja, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, aggo buddhoti yaṃ vacanaṃ, taṃ micchā bhaveyya. Jeṭṭho buddhoti yaṃ vacanaṃ, taṃ micchā bhaveyya. Seṭṭho buddhoti, visiṭṭho buddhoti, uttamo buddhoti, pavaro buddhoti, asamo buddhoti, asamasamo buddhoti, appaṭisamo buddhoti, appaṭibhāgo buddhoti, appaṭipuggalo buddhoti yaṃ vacanaṃ, taṃ micchā bhaveyya. Idampi kho tvaṃ, mahārāja, kāraṇaṃ atthato sampaṭiccha, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti.

Api ca kho mahārāja buddhānaṃ bhagavantānaṃ sabhāvapakati esā, yaṃ ekoyeva buddho loke uppajjati. Kasmā kāraṇā? Mahantatāya sabbaññubuddhaguṇānaṃ. Aññampi mahārāja yaṃ loke mahantaṃ, taṃ ekaṃ yeva hoti. Pathavī, mahārāja, mahantī, sā ekāyeva. Sāgaro mahanto, so ekoyeva. Sineru girirājā mahanto, so ekoyeva. Ākāso mahanto, so ekoyeva. Sakko mahanto, so ekoyeva. Māro mahanto, so ekoyeva. Brahmā mahanto, so ekoyeva. Tathāgato arahaṃ sammāsambuddho mahanto, so ekoyeva lokasmiṃ. Yattha te uppajjanti, tattha aññassa okāso na hoti. Tasmā, mahārāja, tathāgato arahaṃ sammāsambuddho ekoyeva lokasmiṃ uppajjatīti. Sukathito, bhante nāgasena, pañho opammehi kāraṇehī”ti.

Ekissā lokadhātuyā ti ekasmiṃ cakkavāḷe. Heṭṭhā imināva padena dasacakkavāḷasahassāni gahitāni tānipi, ekacakkavāḷeneva paricchindituṃ vaṭṭanti. Buddhā hi uppajjamānā imasmiṃyeva cakkavāḷe uppajjanti, uppajjanaṭṭhāne pana vārite ito aññesu cakkavāḷesu nuppajjantīti vāritameva hoti.

Apubbaṃ acariman ti ettha cakkaratanapātubhāvato pubbe pubbaṃ, tass’eva antaradhānato pacchā carimaṃ. Tattha dvidhā cakkaratanassa antaradhānaṃ hoti, cakkavattino kālaṃkiriyato vā pabbajjāya vā. Antaradhāyamānañca pana taṃ kālaṃkiriyato vā pabbajjato vā sattame divase antaradhāyati, tato paraṃ cakkavattino pātubhāvo avārito.

Kasmā pana ekacakkavāḷe dve cakkavattino nuppajjantīti. Vivādupacchedato acchariyabhāvato cakkaratanassa mahānubhāvato ca. Dvīsu hi uppajjantesu “amhākaṃ rājā mahanto amhākaṃ rājā mahanto”ti vivādo uppajjeyya. Ekasmiṃ dīpe cakkavattīti ca ekasmiṃ dīpe cakkavattīti ca anacchariyā bhaveyyuṃ. Yo cāyaṃ cakkaratanassa dvisahassadīpaparivāresu catūsu mahādīpesu issariyānuppadānasamattho mahānubhāvo, so parihāyetha. Iti vivādupacchedato acchariyabhāvato cakkaratanassa mahānubhāvato ca na ekacakkavāḷe dve uppajjanti.

130

Yaṃ itthī assa arahaṃ sammāsambuddho ti ettha tiṭṭhatu tāva sabbaññuguṇe nibbattetvā lokuttāraṇasamattho buddhabhāvo, paṇidhānamattampi itthiyā na sampajjati.

Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;
Pabbajjā guṇasampatti, adhikāro ca chandatā;
Aṭṭhadhammasamodhānā, abhinīhāro samijjhatīti. (bu. vaṃ. 2.59)

Imāni hi paṇidhānasampattikāraṇāni. Iti paṇidhānampi sampādetuṃ asamatthāya itthiyā kuto buddhabhāvoti “aṭṭhānametaṃ anavakāso yaṃ itthī assa arahaṃ sammāsambuddho”ti vuttaṃ. Sabbākāraparipūro ca puññussayo sabbākāraparipūrameva attabhāvaṃ nibbattetīti purisova arahaṃ hoti sammāsambuddho.

Yaṃ itthī rājā assa cakkavattī tiādīsupi yasmā itthiyā kosohitavatthaguyhatādīnaṃ abhāvena lakkhaṇāni na paripūrenti, itthiratanābhāvena sattaratanasamaṅgitā na sampajjati, sabbamanussehi ca adhiko attabhāvo na hoti, tasmā “aṭṭhānametaṃ anavakāso yaṃ itthī rājā assa cakkavattī”ti vuttaṃ. Yasmā ca sakkattādīni tīṇi ṭhānāni uttamāni, itthiliṅgañca hīnaṃ, tasmā tassā sakkattādīnipi paṭisiddhāni.

Nanu ca yathā itthiliṅgaṃ, evaṃ purisaliṅgampi brahmaloke natthi? Tasmā “yaṃ puriso brahmattaṃ kareyya, ṭhānametaṃ vijjatī”tipi na vattabbaṃ siyāti. No na vattabbaṃ. Kasmā? Idha purisassa tattha nibbattanato. Brahmattanti hi mahābrahmattaṃ adhippetaṃ. Itthī ca idha jhānaṃ bhāvetvā kālaṃ katvā brahmapārisajjānaṃ sahabyataṃ upapajjati, na mahābrahmānaṃ, puriso pana tattha na uppajjatīti na vattabbo. Samānepi cettha ubhayaliṅgābhāve purisasaṇṭhānāva brahmāno, na itthisaṇṭhānā, tasmā suvuttamevetaṃ.

131

Kāyaduccaritassā tiādīsu yathā nimbabījakosātakībījādīni madhuraphalaṃ na nibbattenti, asātaṃ amadhurameva nibbattenti, evaṃ kāyaduccaritādīni madhuravipākaṃ na nibbattenti, amadhurameva vipākaṃ nibbattenti. Yathā ca ucchubījasālibījādīni madhuraṃ sādurasameva phalaṃ nibbattenti, na asātaṃ kaṭukaṃ, evaṃ kāyasucaritādīni madhurameva vipākaṃ nibbattenti, na amadhuraṃ. Vuttampi c’etaṃ –

“Yādisaṃ vapate bījaṃ, tādisaṃ harate phalaṃ;
Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakan” ti. (saṃ. ni. 1.256);

Tasmā “aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritassā”tiādi vuttaṃ.

Kāyaduccaritasamaṅgī tiādīsu samaṅgī ti pañcavidhā samaṅgitā āyūhanasamaṅgitā cetanāsamaṅgitā kammasamaṅgitā vipākasamaṅgitā, upaṭṭhānasamaṅgitāti. Tattha kusalākusalakammāyūhanakkhaṇe āyūhanasamaṅgitā ti vuccati. Tathā cetanāsamaṅgitā. Yāva pana arahattaṃ na pāpuṇanti, tāva sabbepi sattā pubbe upacitaṃ vipākārahaṃ kammaṃ sandhāya “kammasamaṅgino”ti vuccanti, esā kammasamaṅgitā. Vipākasamaṅgitā vipākakkhaṇeyeva veditabbā. Yāva pana sattā arahattaṃ na pāpuṇanti, tāva nesaṃ tato tato cavitvā niraye tāva uppajjamānānaṃ aggijālalohakumbhiādīhi upaṭṭhānākārehi nirayo, gabbhaseyyakattaṃ āpajjamānānaṃ mātukucchi, devesu uppajjamānānaṃ kapparukkhavimānādīhi upaṭṭhānākārehi devalokoti evaṃ uppattinimittaṃ upaṭṭhāti, iti nesaṃ iminā uppattinimittaupaṭṭhānena aparimuttatā upaṭṭhānasamaṅgitā nāma. Sā calati sesā niccalā. Niraye hi upaṭṭhitepi devaloko upaṭṭhāti, devaloke upaṭṭhitepi nirayo upaṭṭhāti, manussaloke upaṭṭhitepi tiracchānayoni upaṭṭhāti, tiracchānayoniyā ca upaṭṭhitāyapi manussaloko upaṭṭhātiyeva.

Tatridaṃ vatthu – soṇagiripāde kira acelavihāre soṇatthero nāma eko dhammakathiko, tassa pitā sunakhajīviko ahosi. Thero taṃ paṭibāhantopi saṃvare ṭhapetuṃ asakkonto “mā nassi jarako”ti mahallakakāle akāmakaṃ pabbājesi. Tassa gilānaseyyāya nipannassa nirayo upaṭṭhāti, soṇagiripādato mahantā mahantā sunakhā āgantvā khāditukāmā viya samparivāresuṃ. So mahābhayabhīto – “vārehi, tāta soṇa, vārehi, tāta soṇā”ti āha. Kiṃ mahātherāti. Na passasi tātāti taṃ pavattiṃ ācikkhi. Soṇatthero – “kathañ hi nāma mādisassa pitā niraye nibbattissati, patiṭṭhā’ssa bhavissāmī”ti sāmaṇerehi nānāpupphāni āharāpetvā cetiyaṅgaṇabodhiyaṅgaṇesu talasantharaṇapūjaṃ āsanapūjañca kāretvā pitaraṃ mañcena cetiyaṅgaṇaṃ āharitvā mañce nisīdāpetvā – “ayaṃ mahāthera-pūjā tumhākaṃ atthāya katā ‘ayaṃ me bhagavā duggatapaṇṇākāro’ti vatvā bhagavantaṃ vanditvā cittaṃ pasādehī”ti āha. So mahāthero pūjaṃ disvā tathā karonto cittaṃ pasādesi, tāvadevassa devaloko upaṭṭhāsi, nandanavana-cittalatāvana-missakavana-phārusakavanavimānāni ceva nāṭakāni ca parivāretvā ṭhitāni viya ahesuṃ. So “apetha apetha soṇā”ti āha. Kimidaṃ therāti? Etā te, tāta, mātaro āgacchantīti. Thero “saggo upaṭṭhito mahātherassā”ti cintesi. Evaṃ upaṭṭhānasamaṅgitā calatīti veditabbā. Etāsu samaṅgitāsu idha āyūhanacetanākammasamaṅgitāvasena kāyaduccaritasamaṅgītiādi vuttaṃ.

132

Evaṃ vutte āyasmā ānando ti “evaṃ Bhagavatā imasmiṃ sutte vutte thero ādito paṭṭhāya sabbasuttaṃ samannāharitvā evaṃ sassirikaṃ katvā desitasuttassa nāma Bhagavatā nāmaṃ na gahitaṃ. Handassa nāmaṃ gaṇhāpessāmī”ti cintetvā bhagavantaṃ etadavoca.

Tasmā tiha tvan tiādīsu ayaṃ atthayojanā –

Ānanda, yasmā imasmiṃ dhammapariyāye “aṭṭhārasa kho imā, ānanda, dhātuyo, cha imā, ānanda, dhātuyo”ti evaṃ bahudhātuyo vibhattā, tasmā tiha tvaṃ imaṃ dhammapariyāyaṃ bahudhātuko tipi naṃ dhārehi. Yasmā pan’ettha dhātuāyatanapaṭiccasamuppādaṭṭhānāṭṭhānavasena cattāro parivaṭṭā kathitā, tasmā catuparivaṭṭo tipi naṃ dhārehi. Yasmā ca ādāsaṃ olokentassa mukhanimittaṃ viya imaṃ dhammapariyāyaṃ olokentassa ete dhātuādayo atthā pākaṭā honti, tasmā dhammādāso tipi naṃ dhārehi. Yasmā ca yathā nāma parasenamaddanā yodhā saṅgāmatūriyaṃ paggahetvā parasenaṃ pavisitvā sapatte madditvā attano jayaṃ gaṇhanti, evameva kilesasenamaddanā yogino idha vuttavasena vipassanaṃ paggahetvā kilese madditvā attano arahattajayaṃ gaṇhanti, tasmā amatadundubhī tipi naṃ dhārehi. Yasmā ca yathā saṅgāmayodhā pañcāvudhaṃ gahetvā parasenaṃ viddhaṃsetvā jayaṃ gaṇhanti, evaṃ yoginopi idha vuttaṃ vipassanāvudhaṃ gahetvā kilesasenaṃ viddhaṃsetvā arahattajayaṃ gaṇhanti. Tasmā anuttaro saṅgāmavijayo tipi naṃ dhārehīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Bahudhātukasuttavaṇṇanā niṭṭhitā.

6. Isigilisuttavaṇṇanā

133

Evaṃ me sutan ti isigilisuttaṃ. Tattha aññāva samaññā ahosī ti isigilissa isigilīti samaññāya uppannakāle vebhāro na vebhāroti paññāyittha, aññāyevassa samaññā ahosi. Aññā paññattī ti idaṃ purimapadasseva vevacanaṃ. Sesesupi eseva nayo.

Tadā kira bhagavā sāyanhasamaye samāpattito vuṭṭhāya gandhakuṭito nikkhamitvā yasmiṃ ṭhāne nisinnānaṃ pañca pabbatā paññāyanti, tattha bhikkhusaṅghaparivuto nisīditvā ime pañca pabbate paṭipāṭiyā ācikkhi. Tattha na bhagavato pabbatehi attho atthi, iti imesu pana pabbatesu paṭipāṭiyā kathiyamānesu isigilissa isigilibhāvo kathetabbo hoti. Tasmiṃ kathiyamāne padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ nāmāni ceva padumavatiyā ca patthanā kathetabbā bhavissatīti bhagavā imaṃ pañca pabbatapaṭipāṭiṃ ācikkhi.

Pavisantā dissanti paviṭṭhā na dissantī ti yathāphāsukaṭṭhāne piṇḍāya caritvā katabhattakiccā āgantvā cetiyagabbhe yamakamahādvāraṃ vivarantā viya taṃ pabbataṃ dvedhā katvā anto pavisitvā rattiṭṭhānadivāṭṭhānāni māpetvā tattha vasiṃsu, tasmā evamāha. Ime isī ti ime paccekabuddhaisī.

Kadā pana te tattha vasiṃsu? Atīte kira anuppanne tathāgate bārāṇasiṃ upanissāya ekasmiṃ gāmake ekā kuladhītā khettaṃ rakkhamānā ekassa paccekabuddhassa pañcahi lājāsatehi saddhiṃ ekaṃ padumapupphaṃ datvā pañca puttasatāni patthesi. Tasmiṃyeva ca khaṇe pañcasatā migaluddakā madhuramaṃsaṃ datvā “etissā puttā bhaveyyāmā”ti patthayiṃsu. Sā yāvatāyukaṃ ṭhatvā devaloke nibbattā, tato cutā jātassare padumagabbhe nibbatti. Tameko tāpaso disvā paṭijaggi, tassā vicarantiyāva pāduddhāre pāduddhāre bhūmito padumāni uṭṭhahanti. Eko vanacarako disvā bārāṇasirañño ārocesi. Rājā naṃ āharāpetvā aggamahesiṃ akāsi, tassā gabbho saṇṭhāsi. Mahāpadumakumāro mātukucchiyaṃ vasi, sesā gabbhamalaṃ nissā nibbattā. Vayappattā uyyāne padumassare kīḷantā ekekasmiṃ padume nisīditvā khayavayaṃ paṭṭhapetvā paccekabodhiñāṇaṃ nibbattayiṃsu. Ayaṃ tesaṃ byākaraṇagāthā ahosi –

“Saroruhaṃ padumapalāsapattajaṃ, supupphitaṃ bhamaragaṇānuciṇṇaṃ;
Aniccatāyupagataṃ viditvā, eko care khaggavisāṇakappo”ti.

Tasmiṃ kāle te tattha vasiṃsu, tadā cassa pabbatassa isigilīti samaññā udapādi.

135

Ye sattasārā ti ariṭṭho upariṭṭho tagarasikhī yasassī sudassano piyadassī gandhāro piṇḍolo upāsabho nīto tatho sutavā bhāvitattoti terasannaṃ paccekabuddhānaṃ nāmāni vatvā idāni tesañca aññesañca gāthābandhena nāmāni ācikkhanto ye sattasārā tiādimāha. Tattha sattasārā ti sattānaṃ sārabhūtā. Anīghā ti niddukkhā. Nirāsā ti nittaṇhā.

Dve jālino ti cūḷajāli mahājālīti dve jālināmakā. Santacitto ti idampi ekassa nāmameva. Passi jahi upadhidukkhamūlan ti ettha passi nāma so paccekabuddho, dukkhassa pana mūlaṃ upadhiṃ jahīti ayamassa thuti. Aparājito tipi ekassa nāmameva.

Satthā pavattā sarabhaṅgo lomahaṃso uccaṅgamāyo ti ime pañca janā. Asito anāsavo manomayo ti imepi tayo janā. Mānacchido ca bandhumā ti bandhumā nāma eko, mānassa pana chinnattā mānacchidoti vutto. Tadādhimutto tipi nāmameva.

Ketumbharāgo ca mātaṅgo ariyo ti ime tayo janā. Athaccuto ti atha accuto. Accutagāmabyāmaṅko ti ime dve janā. Khemābhirato ca sorato ti ime dveyeva.

Sayho anomanikkamo ti sayho nāma so buddho, anomavīriyattā pana anomanikkamoti vutto. Ānando nando upanando dvādasā ti cattāro ānandā, cattāro nandā cattāro upanandāti evaṃ dvādasa. Bhāradvājo antimadehadhārī ti bhāradvājo nāma so buddho. Antimadehadhārī ti thuti.

Taṇhacchido ti sikharissāyaṃ thuti. Vītarāgo ti maṅgalassa thuti. Usabhacchidā jāliniṃ dukkhamūlan ti usabho nāma so buddho dukkhamūlabhūtaṃ jāliniṃ acchidāti attho. Santaṃ padaṃ ajjhagamopanīto ti upanīto nāma so buddho santaṃ padaṃ ajjhagamā. Vītarāgo tipi ekassa nāmameva. Suvimuttacitto ti ayaṃ kaṇhassa thuti.

Ete ca aññe cā ti ete pāḷiyaṃ āgatā ca pāḷiyaṃ anāgatā aññe ca etesaṃ ekanāmakāyeva. Imesu hi pañcasu paccekabuddhasatesu dvepi tayopi dasapi dvādasapi ānandādayo viya ekanāmakā ahesuṃ. Iti pāḷiyaṃ āgatanāmeheva sabbesaṃ nāmāni vuttāni hontīti ito paraṃ visuṃ visuṃ avatvā “ete ca aññe cā”ti āha. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Isigilisuttavaṇṇanā niṭṭhitā.

7. Mahācattārīsakasuttavaṇṇanā

136

Evaṃ me sutan ti mahācattārīsakasuttaṃ. Tattha ariyan ti niddosaṃ lokuttaraṃ, niddosañhi “ariyan” ti vuccati. Sammāsamādhin ti maggasamādhiṃ. Saupanisan ti sapaccayaṃ. Saparikkhāran ti saparivāraṃ.

Parikkhatā ti parivāritā. Sammādiṭṭhi pubbaṅgamā hotī ti dvidhā sammādiṭṭhi pubbaṅgamā hoti purecārikā vipassanāsammādiṭṭhi ca maggasammādiṭṭhi ca. Vipassanāsammādiṭṭhi tebhūmakasaṅkhāre aniccādivasena parivīmaṃsati; maggasammādiṭṭhi pana parivīmaṃsanapariyosāne bhūmiladdhaṃ vaṭṭaṃ samugghāṭayamānā vūpasamayamānā sītudakaghaṭasahassaṃ matthake āsiñcamānā viya uppajjati. Yathā hi khettaṃ kurumāno kassako paṭhamaṃ araññe rukkhe chindati, pacchā aggiṃ deti, so aggi paṭhamaṃ chinne rukkhe anavasese jhāpeti, evameva vipassanāsammādiṭṭhi paṭhamaṃ aniccādivasena saṅkhāre vīmaṃsati, maggasammādiṭṭhi tāya vīmaṃsanatthaṃ saṅkhāre puna appavattivasena samugghāṭayamānā uppajjati, sā duvidhāpi idha adhippetā.

Micchādiṭṭhīti pajānātī ti micchādiṭṭhiṃ aniccaṃ dukkhaṃ anattāti lakkhaṇapaṭivedhena ārammaṇato pajānāti, sammādiṭṭhiṃ kiccato asammohato pajānāti. Sāssa hoti sammādiṭṭhī ti sā evaṃ pajānanā assa sammādiṭṭhi nāma hoti.

Dvāyaṃ vadāmī ti dvayaṃ vadāmi, duvidhakoṭṭhāsaṃ vadāmīti attho. Puññabhāgiyā ti puññakoṭṭhāsabhūtā. Upadhivepakkā ti upadhisaṅkhātassa vipākassa dāyikā.

Paññā paññindriyan tiādīsu vibhajitvā vibhajitvā amatadvāraṃ paññapeti dassetīti paññā. Tasmiṃ atthe indattaṃ karotīti paññindriyaṃ. Avijjāya na kampatīti paññābalaṃ. Bojjhaṅgappattā hutvā catusaccadhamme vicinātīti dhammavicayasambojjhaṅgo. Maggasampattiyā pasaṭṭhā sobhanā diṭṭhīti sammādiṭṭhi. Ariyamaggassa aṅganti maggaṅgaṃ. So ti so bhikkhu. Pahānāyā ti pajahanatthāya. Upasampadāyā ti paṭilābhatthāya. Sammāvāyāmo ti niyyāniko kusalavāyāmo. Sato ti satiyā samannāgato hutvā. Anuparidhāvanti anuparivattantī ti sahajātā ca purejātā ca hutvā parivārenti. Ettha hi sammāvāyāmo ca sammāsati ca lokuttarasammādiṭṭhiṃ sahajātā parivārenti rājānaṃ viya ekarathe ṭhitā asiggāhachattaggāhā. Vipassanāsammādiṭṭhi pana purejātā hutvā parivāreti rathassa purato pattikādayo viya. Dutiyapabbato paṭṭhāya pana sammāsaṅkappādīnaṃ tayopi sahajātaparivārāva hontīti veditabbā.

137

Micchāsaṅkappoti pajānātī ti micchāsaṅkappaṃ aniccaṃ dukkhaṃ anattāti lakkhaṇapaṭivedhena ārammaṇato pajānāti sammāsaṅkappaṃ kiccato asammohato pajānāti. Ito aparesu sammāvācādīsupi evameva yojanā veditabbā. Kāmasaṅkappādayo dvedhāvitakkasutte (ma. ni. 1.206) vuttāyeva.

Takko tiādīsu takkanavasena takko. Sveva ca upasaggena padaṃ vaḍḍhetvā vitakko ti vutto, sveva saṅkappanavasena saṅkappo. Ekaggo hutvā ārammaṇe appetīti appanā. Upasaggena pana padaṃ vaḍḍhetvā byappanā ti vuttaṃ. Cetaso abhiniropanā ti cittassa abhiniropanā. Vitakkasmiñhi sati vitakko ārammaṇe cittaṃ abhiniropeti vitakke pana asati attanoyeva dhammatāya cittaṃ ārammaṇaṃ abhiruhati jātisampanno abhiññātapuriso viya rājagehaṃ. Anabhiññātassa hi paṭihārena vā dovārikena vā attho hoti, abhiññātaṃ jātisampannaṃ sabbe rājarājamahāmattā jānantīti attanova dhammatāya nikkhamati ceva pavisati ca, evaṃsampadamidaṃ veditabbaṃ. Vācaṃ saṅkharotīti vacīsaṅkhāro. Ettha ca lokiyavitakko vācaṃ saṅkharoti, na lokuttaro. Kiñcāpi na saṅkharoti, vacīsaṅkhārotveva ca panassa nāmaṃ hoti. Sammāsaṅkappaṃ anuparidhāvantī ti lokuttarasammāsaṅkappaṃ parivārenti. Ettha ca tayopi nekkhammasaṅkappādayo pubbabhāge nānācittesu labbhanti, maggakkhaṇe pana tiṇṇampi kāmasaṅkappādīnañca padacchedaṃ samugghātaṃ karonto maggaṅgaṃ pūrayamāno ekova sammāsaṅkappo uppajjitvā nekkhammasaṅkappādivasena tīṇi nāmāni labhati. Parato sammāvācādīsupi eseva nayo.

138

Musāvādā veramaṇī tiādīsu viratipi cetanāpi vaṭṭati. Āratī tiādīsu vacīduccaritehi ārakā ramatīti ārati. Vinā tehi ramatīti virati. Tato tato paṭinivattāva hutvā tehi vinā ramatīti paṭivirati. Upasaggavasena vā padaṃ vaḍḍhitaṃ, sabbamidaṃ oramanabhāvasseva adhivacanaṃ. Veraṃ maṇati vināsetīti veramaṇi. Idampi oramanasseva vevacanaṃ.

139

Pāṇātipātā veramaṇī tiādīsupi cetanā viratīti ubhayampi vaṭṭatiyeva.

140

Kuhanā tiādīsu tividhena kuhanavatthunā lokaṃ etāya kuhayanti vimhāpayantīti kuhanā. Lābhasakkāratthikā hutvā etāya lapantīti lapanā. Nimittaṃ sīlametesanti nemittikā, tesaṃ bhāvo nemittikatā. Nippeso sīlametesanti nippesikā, tesaṃ bhāvo nippesikatā. Lābhena lābhaṃ nijigīsanti magganti pariyesantīti lābhena lābhaṃ nijigīsanā, tesaṃ bhāvo lābhena lābhaṃ nijigīsanatā. Ayam ettha saṅkhepo, vitthārena panetā kuhanādikā visuddhimagge sīlaniddeseyeva pāḷiñca aṭṭhakathañca āharitvā pakāsitā. Micchāājīvassa pahānāyā ti ettha na kevalaṃ pāḷiyaṃ āgatova micchāājīvo, ājīvahetu pana pavattitā pāṇātipātādayo sattakammapathacetanāpi micchāājīvova. Tāsaṃyeva sattannaṃ cetanānaṃ padapacchedaṃ samugghātaṃ kurumānaṃ maggaṅgaṃ pūrayamānā uppannā virati sammāājīvo nāma.

141

Sammādiṭṭhissā ti maggasammādiṭṭhiyaṃ ṭhitassa puggalassa. Sammāsaṅkappo pahotī ti maggasammāsaṅkappo pahoti, phalasammādiṭṭhissapi phalasammāsaṅkappo pahotīti evaṃ sabbapadesu attho veditabbo. Sammāñāṇassa sammāvimuttī ti ettha pana maggasammāsamādhimhi ṭhitassa maggapaccavekkhaṇaṃ sammāñāṇaṃ pahoti, phalasammāsamādhimhi ṭhitassa phalapaccavekkhaṇaṃ sammāñāṇaṃ pahoti. Maggapaccavekkhaṇasammāñāṇe ca ṭhitassa maggasammāvimutti pahoti, phalapaccavekkhaṇasammāñāṇe ṭhitassa phalasammāvimutti pahotīti attho. Ettha ca ṭhapetvā aṭṭha phalaṅgāni sammāñāṇaṃ paccavekkhaṇaṃ katvā sammāvimuttiṃ phalaṃ kātuṃ vaṭṭatīti vuttaṃ.

142

Sammādiṭṭhissa, bhikkhave, micchādiṭṭhi nijjiṇṇā hotī tiādīsu avasesanikāyabhāṇakā phalaṃ kathitanti vadanti, majjhimabhāṇakā pana dasannaṃ nijjaravatthūnaṃ āgataṭṭhāne maggo kathitoti vadanti. Tattha dassanaṭṭhena sammādiṭṭhi veditabbā, viditakaraṇaṭṭhena sammāñāṇaṃ, tadadhimuttaṭṭhena sammāvimutti.

Vīsati kusalapakkhā ti sammādiṭṭhiādayo dasa, “sammādiṭṭhipaccayā ca aneke kusalā dhammā”tiādinā nayena vuttā dasāti evaṃ vīsati kusalapakkhā honti. Vīsati akusalapakkhā ti “micchādiṭṭhi nijjiṇṇā hotī”tiādinā nayena vuttā micchādiṭṭhiādayo dasa, “ye ca micchādiṭṭhipaccayā aneke pāpakā”tiādinā vuttā dasa cāti evaṃ vīsati akusalapakkhā veditabbā. Mahācattārīsako ti mahāvipākadānena mahantānaṃ kusalapakkhikānañceva akusalapakkhikānañca cattārīsāya dhammānaṃ pakāsitattā mahācattārīsakoti.

Imasmiñca pana sutte pañca sammādiṭṭhiyo kathitā vipassanāsammādiṭṭhi kammassakatāsammādiṭṭhi maggasammādiṭṭhi phalasammādiṭṭhi paccavekkhaṇāsammādiṭṭhīti. Tattha “micchādiṭṭhiṃ micchādiṭṭhīti pajānātī”tiādinā nayena vuttā vipassanāsammādiṭṭhi nāma. “Atthi dinnan” tiādinā nayena vuttā kammassakatāsammādiṭṭhi nāma. “Sammādiṭṭhissa, bhikkhave, sammāsaṅkappo pahotī”ti ettha pana maggasammādiṭṭhi phalasammādiṭṭhīti dvepi kathitā. “Sammāñāṇaṃ pahotī”ti. Ettha pana paccavekkhaṇāsammādiṭṭhi kathitāti veditabbā.

143

Sammādiṭṭhiṃ ce bhavaṃ garahatī ti micchādiṭṭhi nāmāyaṃ sobhanāti vadantopi sammādiṭṭhi nāmāyaṃ na sobhanāti vadantopi sammādiṭṭhiṃ garahati nāma. Okkalā ti okkalajanapadavāsino. Vassabhaññā ti vasso ca bhañño cāti dve janā. Ahetuvādā ti natthi hetu natthi paccayo sattānaṃ visuddhiyāti evamādivādino. Akiriyavādā ti karoto na karīyati pāpanti evaṃ kiriyapaṭikkhepavādino. Natthikavādā ti natthi dinnantiādivādino. Te imesu tīsupi dassanesu okkantaniyāmā ahesuṃ. Kathaṃ panetesu niyāmo hotīti. Yo hi evarūpaṃ laddhiṃ gahetvā rattiṭṭhānadivāṭṭhāne nisinno sajjhāyati vīmaṃsati, tassa “natthi hetu natthi paccayo karoto na karīyati pāpaṃ, natthi dinnaṃ, kāyassa bhedā ucchijjatī”ti tasmiṃ ārammaṇe micchāsati santiṭṭhati, cittaṃ ekaggaṃ hoti, javanāni javanti. Paṭhamajavane satekiccho hoti, tathā dutiyādīsu. Sattame buddhānampi atekiccho anivattī ariṭṭhakaṇḍakasadiso hoti.

Tattha koci ekaṃ dassanaṃ okkamati, koci dve, koci tīṇipi, niyatamicchādiṭṭhikova hoti, patto saggamaggāvaraṇañceva mokkhamaggāvaraṇañca. Abhabbo tassa attabhāvassa anantaraṃ saggampi gantuṃ, pageva mokkhaṃ, vaṭṭakhāṇu nāmesa satto pathavīgopako, yebhuyyena evarūpassa bhavato vuṭṭhānaṃ natthi. Vassabhaññāpi edisā ahesuṃ. Nindābyārosaupārambhabhayā ti attano nindābhayena ghaṭṭanabhayena upavādabhayena cāti attho. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahācattārīsakasuttavaṇṇanā niṭṭhitā.

8. Ānāpānassatisuttavaṇṇanā

144

Evaṃ me sutan ti ānāpānassatisuttaṃ. Tattha aññehi cā ti ṭhapetvā pāḷiyaṃ āgate dasa there aññehipi abhiññātehi bahūhi sāvakehi saddhiṃ. Tadā kira mahā bhikkhusaṅgho ahosi aparicchinnagaṇano.

Ovadanti anusāsantī ti āmisasaṅgahena dhammasaṅgahena cāti dvīhi saṅgahehi saṅgaṇhitvā kammaṭṭhānovādānusāsanīhi ovadanti ca anusāsanti ca. Te cā ti cakāro āgamasandhimattaṃ. Uḷāraṃ pubbenāparaṃ visesaṃ jānantī ti sīlaparipūraṇādito pubbavisesato uḷārataraṃ aparaṃ kasiṇaparikammādivisesaṃ jānantīti attho.

145

Āraddho ti tuṭṭho. Appattassa pattiyā ti appattassa arahattassa pāpuṇanatthaṃ. Sesapadadvayepi ayameva attho. Komudiṃ cātumāsinin ti pacchimakattikacātumāsapuṇṇamaṃ. Sā hi kumudānaṃ atthitāya komudī, catunnaṃ vassikānaṃ māsānaṃ pariyosānattā cātumāsinīti vuccati. Āgamessāmī ti udikkhissāmi, ajja apavāretvā yāva sā āgacchati, tāva katthaci agantvā idh’eva vasissāmīti attho. Iti bhikkhūnaṃ pavāraṇasaṅgahaṃ anujānanto evamāha.

Pavāraṇasaṅgaho nāma ñattidutiyena kammena diyyati kassa panesa diyyati, kassa na diyyatīti. Akārakassa tāva bālaputhujjanassa na diyyati, tathā āraddhavipassakassa ceva ariyasāvakassa ca. Yassa pana samatho vā taruṇo hoti vipassanā vā, tassa diyyati. Bhagavāpi tadā bhikkhūnaṃ cittācāraṃ parivīmaṃsanto samathavipassanānaṃ taruṇabhāvaṃ ñatvā – “mayi ajja pavārente disāsu vassaṃvuṭṭhā bhikkhū idha osarissanti. Tato ime bhikkhū vuḍḍhatarehi bhikkhūhi senāsane gahite visesaṃ nibbattetuṃ na sakkhissanti. Sacepi cārikaṃ pakkamissāmi, imesaṃ vasanaṭṭhānaṃ dullabhameva bhavissati. Mayi pana apavārente bhikkhūpi imaṃ sāvatthiṃ na osarissanti, ahampi cārikaṃ na pakkamissāmi, evaṃ imesaṃ bhikkhūnaṃ vasanaṭṭhānaṃ apalibuddhaṃ bhavissati. Te attano attano vasanaṭṭhāne phāsu viharantā samathavipassanā thāmajātā katvā visesaṃ nibbattetuṃ sakkhissantī”ti so taṃdivasaṃ apavāretvā kattikapuṇṇamāyaṃ pavāressāmīti bhikkhūnaṃ pavāraṇasaṅgahaṃ anujāni. Pavāraṇasaṅgahasmiñhi laddhe yassa nissayapaṭipannassa ācariyupajjhāyā pakkamanti, sopi “sace patirūpo nissayadāyako āgamissati, tassa santike nissayaṃ gaṇhissāmī”ti yāva gimhānaṃ pacchimamāsā vasituṃ labhati. Sacepi saṭṭhivassā bhikkhū āgacchanti, tassa senāsanaṃ gahetuṃ na labhanti. Ayañca pana pavāraṇasaṅgaho ekassa dinnopi sabbesaṃ dinnoyeva hoti.

Sāvatthiṃ osarantī ti Bhagavatā pavāraṇasaṅgaho dinnoti sutasutaṭṭhāneyeva yathāsabhāvena ekaṃ māsaṃ vasitvā kattikapuṇṇamāya uposathaṃ katvā osarante sandhāya idaṃ vuttaṃ. Pubbenāparan ti idha taruṇasamathavipassanāsu kammaṃ katvā samathavipassanā thāmajātā akaṃsu, ayaṃ pubbe viseso nāma. Tato samāhitena cittena saṅkhāre sammasitvā keci sotāpattiphalaṃ…pe… keci arahattaṃ sacchikariṃsu. Ayaṃ aparo uḷāro viseso nāma.

146

Alan ti yuttaṃ. Yojanagaṇanānī ti ekaṃ yojanaṃ yojanameva, dasapi yojanāni yojanāneva, tato uddhaṃ yojanagaṇanānīti vuccanti. Idha pana yojanasatampi yojanasahassampi adhippetaṃ. Puṭosenāpī ti puṭosaṃ vuccati pātheyyaṃ. taṃ pātheyyaṃ gahetvāpi upasaṅkamituṃ yuttamevāti attho. “Puṭaṃsenā”tipi pāṭho, tassattho – puṭo aṃse assāti puṭaṃso, tena puṭaṃsena, aṃse pātheyyapuṭaṃ vahantenāpīti vuttaṃ hoti.

147

Idāni evarūpehi caraṇehi samannāgatā ettha bhikkhū atthīti dassetuṃ santi, bhikkhave tiādimāha. Tattha catunnaṃ satipaṭṭhānānan tiādīni tesaṃ bhikkhūnaṃ abhiniviṭṭhakammaṭṭhānadassanatthaṃ vuttāni. Tattha sattatiṃsa bodhipakkhiyadhammā lokiyalokuttarā kathitā. Tatra hi ye bhikkhū tasmiṃ khaṇe maggaṃ bhāventi, tesaṃ lokuttarā honti. Āraddhavipassakānaṃ lokiyā. Aniccasaññābhāvanānuyogan ti ettha saññāsīsena vipassanā kathitā. Yasmā pan’ettha ānāpānakammaṭṭhānavasena abhiniviṭṭhāva bahū bhikkhū, tasmā sesakammaṭṭhānāni saṅkhepena kathetvā ānāpānakammaṭṭhānaṃ vitthārena kathento ānāpānassati, bhikkhave tiādimāha. Idaṃ pana ānāpānakammaṭṭhānaṃ sabbākārena visuddhimagge vitthāritaṃ, tasmā tattha vuttanayen’evassa pāḷittho ca bhāvanānayo ca veditabbo.

149

Kāyaññataran ti pathavīkāyādīsu catūsu kāyesu aññataraṃ vadāmi, vāyo kāyaṃ vadāmīti attho. Atha vā rūpāyatanaṃ…pe… kabaḷīkāro āhāroti pañcavīsati rūpakoṭṭhāsā rūpakāyo nāma. Tesu ānāpānaṃ phoṭṭhabbāyatane saṅgahitattā kāyaññataraṃ hoti, tasmāpi evamāha. Tasmātihā ti yasmā catūsu kāyesu aññataraṃ vāyokāyaṃ, pañcavīsatirūpakoṭṭhāse vā rūpakāye aññataraṃ ānāpānaṃ anupassati, tasmā kāye kāyānupassīti attho. Evaṃ sabbattha attho veditabbo. Vedanāññataran ti tīsu vedanāsu aññataraṃ, sukhavedanaṃ sandhāyetaṃ vuttaṃ. Sādhukaṃ manasikāran ti pītipaṭisaṃveditādivasena uppannaṃ sundaramanasikāraṃ. Kiṃ pana manasikāro sukhavedanā hotīti. Na hoti, desanāsīsaṃ panetaṃ. Yatheva hi “aniccasaññābhāvanānuyogamanuyuttā”ti ettha saññānāmena paññā vuttā, evamidhāpi manasikāranāmena vedanā vuttā ti veditabbā. Etasmiṃ catukke paṭhamapade pītisīsena vedanā vuttā, dutiyapade sukhanti sarūpeneva vuttā. Cittasaṅkhārapadadvaye “saññā ca vedanā ca cetasikā, ete dhammā cittapaṭibaddhā cittasaṅkhārā”ti (paṭi. ma. 1.174) vacanato “vitakkavicāre ṭhapetvā sabbepi cittasampayuttakā dhammā cittasaṅkhāre saṅgahitā”ti vacanato cittasaṅkhāranāmena vedanā vuttā. Taṃ sabbaṃ manasikāranāmena saṅgahetvā idha “sādhukaṃ manasikāran” ti āha.

Evaṃ santepi yasmā esā vedanā ārammaṇaṃ na hoti, tasmā vedanānupassanā na yujjatīti. No na yujjati, satipaṭṭhānavaṇṇanāyampi hi “taṃtaṃsukhādīnaṃ vatthuṃ ārammaṇaṃ katvā vedanāva vedayati, taṃ pana vedanāpavattiṃ upādāya ‘ahaṃ vedayāmī’ti vohāramattaṃ hotī”ti vuttaṃ. Api ca pītipaṭisaṃvedītiādīnaṃ atthavaṇṇanāyametassa parihāro vuttoyeva. Vuttañhetaṃ visuddhimagge –

“Dvīhākārehi pīti paṭisaṃviditā hoti ārammaṇato ca asammohato ca. Kathaṃ ārammaṇato pīti paṭisaṃviditā hoti? Sappītike dve jhāne samāpajjati, tassa samāpattikkhaṇe jhānapaṭilābhena ārammaṇato pīti paṭisaṃviditā hoti ārammaṇassa paṭisaṃviditattā. Kathaṃ asammohato (pīti paṭisaṃviditā hoti)? Sappītike dve jhāne samāpajjitvā vuṭṭhāya jhānasampayuttaṃ pītiṃ khayato vayato sammasati, tassa vipassanākkhaṇe lakkhaṇapaṭivedhā asammohato pīti paṭisaṃviditā hoti. Vuttampi c’etaṃ paṭisambhidāyaṃ ‘dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā, tena ñāṇena sā pīti paṭisaṃviditā hotī’ti. Eteneva nayena avasesapadānipi atthato veditabbānī”ti.

Iti yatheva jhānapaṭilābhena ārammaṇato pītisukhacittasaṅkhārā paṭisaṃviditā honti, evaṃ imināpi jhānasampayuttena vedanāsaṅkhātamanasikārapaṭilābhena ārammaṇato vedanā paṭisaṃviditā hoti. Tasmā suvuttametaṃ hoti “vedanāsu vedanānupassī tasmiṃ samaye bhikkhu viharatī”ti.

Nāhaṃ, bhikkhave, muṭṭhassatissa asampajānassā ti ettha ayamadhippāyo – yasmā cittapaṭisaṃvedī assasissāmītiādinā nayena pavatto bhikkhu kiñcāpi assāsapassāsanimittaṃ ārammaṇaṃ karoti, tassa pana cittassa ārammaṇe satiñca sampajaññañca upaṭṭhapetvā pavattanato citte cittānupassīyeva nāmesa hoti. Na hi muṭṭhassatissa asampajānassa ānāpānassatibhāvanā atthi. Tasmā ārammaṇato cittapaṭisaṃviditādivasena citte cittānupassī tasmiṃ samaye bhikkhu viharatīti. So yaṃ taṃ abhijjhādomanassānaṃ pahānaṃ, taṃ paññāya disvā sādhukaṃ ajjhupekkhitā hotī ti ettha abhijjhāya kāmacchandanīvaraṇaṃ, domanassavasena byāpādanīvaraṇaṃ dassitaṃ. Idañhi catukkaṃ vipassanāvaseneva vuttaṃ, dhammānupassanā ca nīvaraṇapabbādivasena chabbidhā hoti, tassā nīvaraṇapabbaṃ ādi, tassapi idaṃ nīvaraṇadvayaṃ ādi, iti dhammānupassanāya ādiṃ dassetuṃ “abhijjhādomanassānan” ti āha. Pahānan ti aniccānupassanāya niccasaññaṃ pajahatīti evaṃ pahānakarañāṇaṃ adhippetaṃ. Taṃ paññāya disvā ti taṃ aniccavirāganirodhapaṭinissaggāñāṇasaṅkhātaṃ pahānañāṇaṃ aparāya vipassanāpaññāya, tampi aparāyāti evaṃ vipassanāparamparaṃ dasseti. Ajjhupekkhitā hotī ti yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekato upaṭṭhānaṃ ajjhupekkhatīti dvidhā ajjhupekkhati nāma. Tattha sahajātānampi ajjhupekkhanā hoti ārammaṇassapi ajjhupekkhanā, idha ārammaṇaajjhupekkhanā adhippetā. Tasmātiha, bhikkhave ti yasmā aniccānupassī assasissāmītiādinā nayena pavatto na kevalaṃ nīvaraṇādidhamme, abhijjhādomanassasīsena pana vuttānaṃ dhammānaṃ pahānañāṇampi paññāya disvā ajjhupekkhitā hoti, tasmā “dhammesu dhammānupassī tasmiṃ samaye bhikkhu viharatī”ti veditabbo.

150

Pavicinatī ti aniccādivasena pavicinati. Itaraṃ padadvayaṃ etasseva vevacanaṃ. Nirāmisā ti nikkilesā. Passambhatī ti kāyikacetasikadarathapaṭippassaddhiyā kāyopi cittampi passambhati. Samādhiyatī ti sammā ṭhapiyati, appanāpattaṃ viya hoti. Ajjhupekkhitā hotī ti sahajātaajjhupekkhanāya ajjhupekkhitā hoti.

Evaṃ cuddasavidhena kāyapariggāhakassa bhikkhuno tasmiṃ kāye sati satisambojjhaṅgo, satiyā sampayuttaṃ ñāṇaṃ dhammavicayasambojjhaṅgo, taṃsampayuttameva kāyikacetasikavīriyaṃ vīriyasambojjhaṅgo, pīti, passaddhi, cittekaggatā samādhisambojjhaṅgo, imesaṃ channaṃ sambojjhaṅgānaṃ anosakkanaanativattanasaṅkhāto majjhattākāro upekkhāsambojjhaṅgo. Yatheva hi samappavattesu assesu sārathino “ayaṃ olīyatī”ti tudanaṃ vā, “ayaṃ atidhāvatī”ti ākaḍḍhanaṃ vā natthi, kevalaṃ evaṃ passamānassa ṭhitākārova hoti, evameva imesaṃ channaṃ sambojjhaṅgānaṃ anosakkanaanativattanasaṅkhāto majjhattākāro upekkhāsambojjhaṅgo nāma hoti. Ettāvatā kiṃ kathitaṃ? Ekacittakkhaṇikā nānārasalakkhaṇā vipassanāsambojjhaṅgā nāma kathitā.

152

Vivekanissitan tiādīni vuttatthāneva. Ettha pana ānāpānapariggāhikā sati lokiyā hoti, lokiyā ānāpānā lokiyasatipaṭṭhānaṃ paripūrenti, lokiyā satipaṭṭhānā lokuttarabojjhaṅge paripūrenti, lokuttarā bojjhaṅgā vijjāvimuttiphalanibbānaṃ paripūrenti. Iti lokiyassa āgataṭṭhāne lokiyaṃ kathitaṃ, lokuttarassa āgataṭṭhāne lokuttaraṃ kathitanti. Thero panāha “aññattha evaṃ hoti, imasmiṃ pana sutte lokuttaraṃ upari āgataṃ, lokiyā ānāpānā lokiyasatipaṭṭhāne paripūrenti, lokiyā satipaṭṭhānā lokiye bojjhaṅge paripūrenti, lokiyā bojjhaṅgā lokuttaraṃ vijjāvimuttiphalanibbānaṃ paripūrenti, vijjāvimuttipadena hi idha vijjāvimuttiphalanibbānaṃ adhippetan” ti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Ānāpānassatisuttavaṇṇanā niṭṭhitā.

9. Kāyagatāsatisuttavaṇṇanā

153-4

Evaṃ me sutan ti kāyagatāsatisuttaṃ. Tattha gehasitā ti pañcakāmaguṇanissitā. Sarasaṅkappā ti dhāvanasaṅkappā. Sarantīti hi sarā, dhāvantīti attho. Ajjhattamevā ti gocarajjhattasmiṃyeva. Kāyagatāsatin ti kāyapariggāhikampi kāyārammaṇampi satiṃ. Kāyapariggāhikanti vutte samatho kathito hoti, kāyārammaṇanti vutte vipassanā. Ubhayena samathavipassanā kathitā honti.

Puna caparaṃ…pe… evampi, bhikkhave, bhikkhu kāyagatāsatiṃ bhāvetī ti satipaṭṭhāne cuddasavidhena kāyānupassanā kathitā.

156

Antogadhāvāssā ti tassa bhikkhuno bhāvanāya abbhantaragatāva honti. Vijjābhāgiyā ti ettha sampayogavasena vijjaṃ bhajantīti vijjābhāgiyā. Vijjābhāge vijjākoṭṭhāse vattantītipi vijjābhāgiyā. Tattha vipassanāñāṇaṃ, manomayiddhi, cha abhiññāti aṭṭha vijjā. Purimena atthena tāhi sampayuttadhammāpi vijjābhāgiyā. Pacchimena atthena tāsu yā kāci ekā vijjā vijjā, sesā vijjābhāgiyāti evaṃ vijjāpi vijjāya sampayuttā dhammāpi vijjābhāgiyāteva veditabbā. Cetasā phuṭo ti ettha duvidhaṃ pharaṇaṃ āpopharaṇañca, dibbacakkhupharaṇañca, tattha āpokasiṇaṃ samāpajjitvā āpena pharaṇaṃ āpopharaṇaṃ nāma. Evaṃ phuṭepi mahāsamudde sabbā samuddaṅgamā kunnadiyo antogadhāva honti, ālokaṃ pana vaḍḍhetvā dibbacakkhunā sakalasamuddassa dassanaṃ dibbacakkhupharaṇaṃ nāma. Evaṃ pharaṇepi mahāsamudde sabbā samuddaṅgamā kunnadiyo antogadhāva honti.

Otāran ti vivaraṃ chiddaṃ. Ārammaṇan ti kilesuppattipaccayaṃ. Labhetha otāran ti labheyya pavesanaṃ, vinivijjhitvā yāva pariyosānā gaccheyyāti attho. Nikkhepanan ti nikkhipanaṭṭhānaṃ.

157

Evaṃ abhāvitakāyagatāsatiṃ puggalaṃ allamattikapuñjādīhi upametvā idāni bhāvitakāyagatāsatiṃ sāraphalakādīhi upametuṃ seyyathāpī tiādimāha. Tattha aggaḷaphalakan ti kavāṭaṃ.

158

Kākapeyyo ti mukhavaṭṭiyaṃ nisīditvā kākena gīvaṃ anāmetvāva pātabbo. Abhiññāsacchikaraṇīyassā ti abhiññāya sacchikātabbassa. Sakkhibhabbataṃ pāpuṇātī ti paccakkhabhāvaṃ pāpuṇāti. Sati sati āyatane ti satisati kāraṇe. Kiṃ pan’ettha kāraṇanti? Abhiññāva kāraṇaṃ. Āḷibandhā ti mariyādabaddhā.

Yānīkatāyā ti yuttayānaṃ viya katāya. Vatthukatāyā ti patiṭṭhākatāya. Anuṭṭhitāyā ti anuppavattitāya. Paricitāyā ti paricayakatāya. Susamāraddhāyā ti suṭṭhu samāraddhāya susampaggahitāya. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Kāyagatāsatisuttavaṇṇanā niṭṭhitā.

10. Saṅkhārupapattisuttavaṇṇanā

160

Evaṃ me sutan ti saṅkhārupapattisuttaṃ. Tattha saṅkhārupapattin ti saṅkhārānaṃyeva upapattiṃ, na sattassa, na posassa, puññābhisaṅkhārena vā bhavūpagakkhandhānaṃ upapattiṃ.

161

Saddhāya samannāgato ti saddhādayo pañca dhammā lokikā vaṭṭanti. Dahatī ti ṭhapeti. Adhiṭṭhātī ti patiṭṭhāpeti. Saṅkhārā ca vihārā cā ti saha patthanāya saddhādayova pañca dhammā. Tatrupapattiyā ti tasmiṃ ṭhāne nibbattanatthāya. Ayaṃ maggo ayaṃ paṭipadā ti saha patthanāya pañca dhammāva. Yassa hi pañca dhammā atthi, na patthanā, tassa gati anibaddhā. Yassa patthanā atthi, na pañca dhammā, tassapi anibaddhā. Yesaṃ ubhayaṃ atthi, tesaṃ gati nibaddhā. Yathā hi ākāse khittadaṇḍo aggena vā majjhena vā mūlena vā nipatissatīti niyamo natthi, evaṃ sattānaṃ paṭisandhiggahaṇaṃ aniyataṃ. Tasmā kusalaṃ kammaṃ katvā ekasmiṃ ṭhāne patthanaṃ kātuṃ vaṭṭati.

165

Āmaṇḍan ti āmalakaṃ. Yathā taṃ parisuddhacakkhussa purisassa sabbasova pākaṭaṃ hoti, evaṃ tassa brahmuno saddhiṃ tattha nibbattasattehi sahassī lokadhātu. Esa nayo sabbattha.

167

Subho ti sundaro. Jātimā ti ākarasampanno. Suparikammakato ti dhovanādīhi suṭṭhukataparikammo. Paṇḍukambale nikkhitto ti rattakambale ṭhapito.

168

Satasahasso ti lokadhātusatasahassamhi ālokapharaṇabrahmā. Nikkhan ti nikkhena kataṃ piḷandhanaṃ, nikkhaṃ nāma pañcasuvaṇṇaṃ, ūnakanikkhena kataṃ pasādhanañhi ghaṭṭanamajjanakkhamaṃ na hoti, atirekena kataṃ ghaṭṭanamajjanaṃ khamati, vaṇṇavantaṃ pana na hoti, pharusadhātukaṃ khāyati. Nikkhena kataṃ ghaṭṭanamajjanañceva khamati, vaṇṇavantañca hoti. Jambonadan ti jambunadiyaṃ nibbattaṃ. Mahājamburukkhassa hi ekekā sākhā paṇṇāsa paṇṇāsa yojanāni vaḍḍhitā, tāsu mahantā nadiyo sandanti, tāsaṃ nadīnaṃ ubhayatīresu jambupakkānaṃ patitaṭṭhāne suvaṇṇaṅkurā uṭṭhahanti, te nadījalena vuyhamānā anupubbena mahāsamuddaṃ pavisanti. Taṃ sandhāya jambonadanti vuttaṃ. Dakkhakammāraputtaukkāmukhasukusalasampahaṭṭhan ti dakkhena sukusalena kammāraputtena ukkāmukhe pacitvā sampahaṭṭhaṃ. Ukkāmukhe ti uddhane. Sampahaṭṭhan ti dhotaghaṭṭitamajjitaṃ. Vatthopame (ma. ni. 1.75-76) ca dhātuvibhaṅge (ma. ni. 3.357-360) ca piṇḍasodhanaṃ vuttaṃ. Imasmiṃ sutte katabhaṇḍasodhanaṃ vuttaṃ.

Yaṃ pana sabbavāresu pharitvā adhimuccitvā ti vuttaṃ, tattha pañcavidhaṃ pharaṇaṃ cetopharaṇaṃ kasiṇapharaṇaṃ dibbacakkhupharaṇaṃ ālokapharaṇaṃ sarīrapharaṇanti. Tattha cetopharaṇaṃ nāma lokadhātusahasse sattānaṃ cittajānanaṃ. Kasiṇapharaṇaṃ nāma lokadhātusahasse kasiṇapattharaṇaṃ. Dibbacakkhupharaṇaṃ nāma ālokaṃ vaḍḍhetvā dibbena cakkhunā sahassalokadhātudassanaṃ. Ālokapharaṇampi etadeva. Sarīrapharaṇaṃ nāma lokadhātusahasse sarīrapabhāya pattharaṇaṃ. Sabbattha imāni pañca pharaṇāni avināsentena kathetabbanti.

Tipiṭakacūḷābhayatthero panāha – “maṇiopamme kasiṇapharaṇaṃ viya nikkhopamme sarīrapharaṇaṃ viya dissatī”ti. Tassa vādaṃ viya aṭṭhakathā nāma natthīti paṭikkhitvā sarīrapharaṇaṃ na sabbakālikaṃ, cattārimāni pharaṇāni avināsetvāva kathetabbanti vuttaṃ. Adhimuccatī ti padaṃ pharaṇapadasseva vevacanaṃ, atha vā pharatī ti pattharati. Adhimuccatī ti jānāti.

169

Ābhā tiādīsu ābhādayo nāma pāṭiyekkā devā natthi, tayo parittābhādayo devā ābhā nāma, parittāsubhādayo ca. Subhakiṇhādayo ca subhā nāma. Vehapphalādivārā pākaṭāyeva.

Ime tāva pañca dhamme bhāvetvā kāmāvacaresu nibbattatu. Brahmaloke nibbattaṃ pana āsavakkhayañca kathaṃ pāpuṇātīti? Ime pañca dhammā sīlaṃ, so imasmiṃ sīle patiṭṭhāya kasiṇaparikammaṃ katvā tā tā samāpattiyo bhāvetvā rūpībrahmaloke nibbattati, arūpajjhānāni nibbattetvā arūpībrahmaloke, samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā anāgāmiphalaṃ sacchikatvā pañcasu suddhāvāsesu nibbattati. Uparimaggaṃ bhāvetvā āsavakkhayaṃ pāpuṇātīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Saṅkhārupapattisuttavaṇṇanā niṭṭhitā.
Dutiyavaggavaṇṇanā niṭṭhitā.