Suññatavaggo
1. Cūḷasuññatasuttavaṇṇanā
176
Evaṃ me sutan ti cūḷasuññatasuttaṃ. Tattha ekamidan ti thero kira bhagavato vattaṃ katvā attano divāṭṭhānaṃ gantvā kālaparicchedaṃ katvā nibbānārammaṇaṃ suññatāphalasamāpattiṃ appetvā nisinno yathāparicchedena vuṭṭhāsi. Ath’assa saṅkhārā suññato upaṭṭhahiṃsu. So suññatākathaṃ sotukāmo jāto. Ath’assa etad ahosi – “na kho pana sakkā dhurena dhuraṃ paharantena viya gantvā ‘suññatākathaṃ me, bhante, kathethā’ti bhagavantaṃ vattuṃ, handāhaṃ yaṃ me bhagavā nagarakaṃ upanissāya viharanto ekaṃ kathaṃ kathesi, taṃ sāremi, evaṃ me bhagavā suññatākathaṃ kathessatī”ti dasabalaṃ sārento ekamidan tiādimāha.
Tattha idan ti nipātamattameva. Kaccimetaṃ, bhante ti thero ekapade ṭhatvā saṭṭhipadasahassāni uggahetvā dhāretuṃ samattho, kiṃ so “suññatāvihārenā”ti ekaṃ padaṃ dhāretuṃ na sakkhissati, sotukāmena pana jānantena viya pucchituṃ na vaṭṭati, pākaṭaṃ katvā vitthāriyamānaṃ suññatākathaṃ sotukāmo ajānanto viya evamāha. Eko ajānantopi jānanto viya hoti, thero evarūpaṃ kohaññaṃ kiṃ karissati, attano jānanaṭṭhānepi bhagavato apacitiṃ dassetvā “kaccimetan” tiādimāha.
Pubbepī ti paṭhamabodhiyaṃ nagarakaṃ upanissāya viharaṇakālepi. Etarahipī ti idānipi. Evaṃ pana vatvā cintesi – “ānando suññatākathaṃ sotukāmo, eko pana sotuṃ sakkoti, na uggahetuṃ, eko sotumpi uggahetumpi sakkoti, na kathetuṃ, ānando pana sotumpi sakkoti uggahetumpi kathetumpi, (kathemissa) suññatākathan” ti. Iti taṃ kathento seyyathāpī tiādimāha. Tattha suñño hatthigavāssavaḷavenā ti tattha kaṭṭharūpapotthakarūpacittarūpavasena katā hatthiādayo atthi, vessavaṇamandhātādīnaṃ ṭhitaṭṭhāne cittakammavasena katampi, ratanaparikkhatānaṃ vātapānadvārabandhamañcapīṭhādīnaṃ vasena saṇṭhitampi, jiṇṇapaṭisaṅkharaṇatthaṃ ṭhapitampi jātarūparajataṃ atthi, kaṭṭharūpādivasena katā dhammasavanapañhapucchanādivasena āgacchantā ca itthipurisāpi atthi, tasmā na so tehi suñño. Indriyabaddhānaṃ saviññāṇakānaṃ hatthiādīnaṃ, icchiticchitakkhaṇe paribhuñjitabbassa jātarūparajatassa, nibaddhavāsaṃ vasantānaṃ itthipurisānañca abhāvaṃ sandhāyetaṃ vuttaṃ.
Bhikkhusaṅghaṃ paṭiccā ti bhikkhūsu hi piṇḍāya paviṭṭhesupi vihārabhattaṃ sādiyantehi bhikkhūhi ceva gilānagilānupaṭṭhākauddesacīvarakammapasutādīhi ca bhikkhūhi so asuññova hoti, iti niccampi bhikkhūnaṃ atthitāya evamāha. Ekattan ti ekabhāvaṃ, ekaṃ asuññataṃ atthīti attho. Eko asuññabhāvo atthīti vuttaṃ hoti. Amanasikaritvā ti citte akatvā anāvajjitvā apaccavekkhitvā. Gāmasaññan ti gāmoti pavattavasena vā kilesavasena vā uppannaṃ gāmasaññaṃ. Manussasaññāyapi eseva nayo. Araññasaññaṃ paṭicca manasi karoti ekattan ti idaṃ araññaṃ, ayaṃ rukkho, ayaṃ pabbato, ayaṃ nīlobhāso vanasaṇḍoti evaṃ ekaṃ araññaṃyeva paṭicca araññasaññaṃ manasi karoti. Pakkhandatī ti otarati. Adhimuccatī ti evanti adhimuccati. Ye assu darathā ti ye ca pavattadarathā vā kilesadarathā vā gāmasaññaṃ paṭicca bhaveyyuṃ, te idha araññasaññāya na santi. Dutiyapadepi eseva nayo. Atthi cevāyan ti ayaṃ pana ekaṃ araññasaññaṃ paṭicca uppajjamānā pavattadarathamattā atthi.
Yañhi kho tattha na hotī ti yaṃ migāramātupāsāde hatthiādayo viya imissā araññasaññāya gāmasaññāmanussasaññāvasena uppajjamānaṃ pavattadarathakilesadarathajātaṃ, taṃ na hoti. Yaṃ pana tattha avasiṭṭhan ti yaṃ migāramātupāsāde bhikkhusaṅgho viya tattha araññasaññāya pavattadarathamattaṃ avasiṭṭhaṃ hoti. Taṃ santamidaṃ atthīti pajānātī ti taṃ vijjamānameva “atthi idan” ti pajānāti, suññatāvakkantī ti suññatānibbatti.
177
Amanasikaritvā manussasaññan ti idha gāmasaññaṃ na gaṇhāti. Kasmā? Evaṃ kirassa ahosi – “manussasaññāya gāmasaññaṃ nivattetvā, araññasaññāya manussasaññaṃ, pathavīsaññāya araññasaññaṃ, ākāsānañcāyatanasaññāya pathavīsaññaṃ…pe… nevasaññānāsaññāyatanasaññāya ākiñcaññāyatanasaññaṃ, vipassanāya nevasaññānāsaññāyatanasaññaṃ, maggena vipassanaṃ nivattetvā anupubbena accantasuññataṃ nāma dassessāmī”ti. Tasmā evaṃ desanaṃ ārabhi. Tattha pathavīsaññan ti kasmā araññasaññaṃ pahāya pathavīsaññaṃ manasi karoti? Araññasaññāya visesānadhigamanato. Yathā hi purisassa ramaṇīyaṃ khettaṭṭhānaṃ disvā – “idha vuttā sāliādayo suṭṭhu sampajjissanti, mahālābhaṃ labhissāmī”ti sattakkhattumpi khettaṭṭhānaṃ olokentassa sāliādayo na sampajjanteva, sace pana taṃ ṭhānaṃ vihatakhāṇukakaṇṭakaṃ katvā kasitvā vapati, evaṃ sante sampajjanti, evameva – “idaṃ araññaṃ, ayaṃ rukkho, ayaṃ pabbato, ayaṃ nīlobhāso vanasaṇḍo”ti sacepi sattakkhattuṃ araññasaññaṃ manasi karoti, nevūpacāraṃ na samādhiṃ pāpuṇāti, pathavīsaññāya panassa dhuvasevanaṃ kammaṭṭhānaṃ pathavīkasiṇaṃ parikammaṃ katvā jhānāni nibbattetvā jhānapadaṭṭhānampi vipassanaṃ vaḍḍhetvā sakkā arahattaṃ pāpuṇituṃ. Tasmā araññasaññaṃ pahāya pathavīsaññaṃ manasi karoti. Paṭiccā ti paṭicca sambhūtaṃ.
Idāni yasmiṃ pathavīkasiṇe so pathavīsaññī hoti, tassa opammadassanatthaṃ seyyathāpī tiādimāha. Tattha usabhassa etanti āsabhaṃ. Aññesaṃ pana gunnaṃ gaṇḍāpi honti pahārāpi. Tesañhi cammaṃ pasāriyamānaṃ nibbalikaṃ na hoti, usabhassa lakkhaṇasampannatāya te dosā natthi. Tasmā tassa cammaṃ gahitaṃ. Saṅkusatenā ti khilasatena. Suvihatan ti pasāretvā suṭṭhu vihataṃ. Ūnakasatasaṅkuvihatañhi nibbalikaṃ na hoti, saṅkusatena vihataṃ bheritalaṃ viya nibbalikaṃ hoti. Tasmā evamāha. Ukkūlavikkūlan ti uccanīcaṃ thalaṭṭhānaṃ ninnaṭṭhānaṃ. Nadīviduggan ti nadiyo ceva duggamaṭṭhānañca. Pathavīsaññaṃ paṭicca manasi karoti ekattan ti kasiṇapathaviyaṃyeva paṭicca sambhūtaṃ ekaṃ saññaṃ manasi karoti. Darathamattā ti ito paṭṭhāya sabbavāresu pavattadarathavasena darathamattā veditabbā.
182
Animittaṃ cetosamādhin ti vipassanācittasamādhiṃ. So hi niccanimittādivirahito animittoti vuccati. Imameva kāyan ti vipassanāya vatthuṃ dasseti. Tattha imamevā ti imaṃ eva catumahābhūtikaṃ. Saḷāyatanikan ti saḷāyatanapaṭisaṃyuttaṃ. Jīvitapaccayā ti yāva jīvitindriyānaṃ pavatti, tāva jīvitapaccayā pavattadarathamattā atthīti vuttaṃ hoti.
183
Puna animittan ti vipassanāya paṭivipassanaṃ dassetuṃ vuttaṃ. Kāmāsavaṃ paṭiccā ti kāmāsavaṃ paṭicca uppajjanapavattadarathā idha na santi, ariyamagge ceva ariyaphale ca natthīti vuttaṃ hoti. Imameva kāyan ti imaṃ upādisesadarathadassanatthaṃ vuttaṃ. Iti manussasaññāya gāmasaññaṃ nivattetvā…pe… maggena vipassanaṃ nivattetvā anupubbena accantasuññatā nāma dassitā hoti.
184
Parisuddhan ti nirupakkilesaṃ. Anuttaran ti uttaravirahitaṃ sabbaseṭṭhaṃ. Suññatan ti suññataphalasamāpattiṃ. Tasmā ti yasmā atītepi, buddhapaccekabuddhabuddhasāvakasaṅkhātā samaṇabrāhmaṇā. Anāgatepi, etarahipi buddhabuddhasāvakasaṅkhātā samaṇabrāhmaṇā imaṃyeva parisuddhaṃ paramaṃ anuttaraṃ suññataṃ upasampajja vihariṃsu viharissanti viharanti ca, tasmā. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷasuññatasuttavaṇṇanā niṭṭhitā.
2. Mahāsuññatasuttavaṇṇanā
185
Evaṃ me sutan ti mahāsuññatasuttaṃ. Tattha kāḷakhemakassā ti chavivaṇṇena so kāḷo, khemakoti panassa nāmaṃ. Vihāro ti tasmiṃyeva nigrodhārāme ekasmiṃ padese pākārena parikkhipitvā dvārakoṭṭhakaṃ māpetvā haṃsavaṭṭakādisenāsanāni ceva maṇḍalamāḷabhojanasālādīni ca patiṭṭhapetvā kato vihāro. Sambahulāni senāsanānī ti mañco pīṭhaṃ bhisibimbohanaṃ taṭṭikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāro palālasanthārotiādīni paññattāni honti, mañcena mañcaṃ…pe… palālasanthāreneva palālasanthāraṃ āhacca ṭhapitāni, gaṇabhikkhūnaṃ vasanaṭṭhānasadisaṃ ahosi.
Sambahulā nu kho ti bhagavato bodhipallaṅkeyeva sabbakilesānaṃ samugghāṭitattā saṃsayo nāma natthi, vitakkapubbabhāgā pucchā, vitakkapubbabhāge cāyaṃ nukāro nipātamatto. Pāṭimatthakaṃ gacchante avinicchito nāma na hoti. Ito kira pubbe Bhagavatā dasa dvādasa bhikkhū ekaṭṭhāne vasantā na diṭṭhapubbā.
Ath’assa etad ahosi – gaṇavāso nāmāyaṃ vaṭṭe āciṇṇasamāciṇṇo nadīotiṇṇaudakasadiso, nirayatiracchānayonipettivisayāsurakāyesupi, manussaloka-devalokabrahmalokesupi gaṇavāsova āciṇṇo. Dasayojanasahasso hi nirayo tipucuṇṇabharitā nāḷi viya sattehi nirantaro, pañcavidhabandhanakammakāraṇakaraṇaṭṭhāne sattānaṃ pamāṇaṃ vā paricchedo vā natthi, tathā vāsīhi tacchanādiṭhānesu, iti gaṇabhūtāva paccanti. Tiracchānayoniyaṃ ekasmiṃ vammike upasikānaṃ pamāṇaṃ vā paricchedo vā natthi, tathā ekekabilādīsupi kipillikādīnaṃ. Tiracchānayoniyampi gaṇavāsova. Petanagarāni ca gāvutikāni aḍḍhayojanikānipi petabharitāni honti. Evaṃ pettivisayepi gaṇavāsova. Asurabhavanaṃ dasayojanasahassaṃ kaṇṇe pakkhittasūciyā kaṇṇabilaṃ viya hoti. Iti asurakāyepi gaṇavāsova. Manussaloke sāvatthiyaṃ sattapaṇṇāsa kulasatasahassāni, rājagahe anto ca bahi ca aṭṭhārasa manussakoṭiyo vasiṃsu. Evaṃ aññesupi ṭhānesūti manussalokepi gaṇavāsova. Bhummadevatā ādiṃ katvā devalokabrahmalokesupi gaṇavāsova. Ekekassa hi devaputtassa aḍḍhatiyā nāṭakakoṭiyo honti, navapi koṭiyo honti, ekaṭṭhāne dasasahassāpi brahmāno vasanti.
Tato cintesi – “mayā satasahassakappādhikāni cattāri asaṅkhyeyyāni gaṇavāsaviddhaṃsanatthaṃ dasa pāramiyo pūritā, ime ca bhikkhū ito paṭṭhāyeva gaṇaṃ bandhitvā gaṇābhiratā jātā ananucchavikaṃ karontī”ti. So dhammasaṃvegaṃ uppādetvā puna cintesi – “sace ‘ekaṭṭhāne dvīhi bhikkhūhi na vasitabban’ti sakkā bhaveyya sikkhāpadaṃ paññapetuṃ, sikkhāpadaṃ paññāpeyyaṃ, na kho panetaṃ sakkā. Handāhaṃ mahāsuññatāpaṭipattiṃ nāma suttantaṃ desemi, yaṃ sikkhākāmānaṃ kulaputtānaṃ sikkhāpadapaññatti viya nagaradvāre nikkhittasabbakāyikaādāso viya ca bhavissati. Tato yathā nāmekasmiṃ ādāse khattiyādayo attano vajjaṃ disvā taṃ pahāya anavajjā honti, evam evaṃ mayi parinibbutepi pañcavassasahassāni imaṃ suttaṃ āvajjitvā gaṇaṃ vinodetvā ekībhāvābhiratā kulaputtā vaṭṭadukkhassa antaṃ karissantī”ti. Bhagavato ca manorathaṃ pūrentā viya imaṃ suttaṃ āvajjitvā gaṇaṃ vinodetvā vaṭṭadukkhaṃ khepetvā parinibbutā kulaputtā gaṇanapathaṃ vītivattā. Vālikapiṭṭhivihārepi hi ābhidhammikaabhayatthero nāma vassūpanāyikasamaye sambahulehi bhikkhūhi saddhiṃ imaṃ suttaṃ sañjhāyitvā “sammāsambuddho evaṃ kāreti, mayaṃ kiṃ karomā”ti āha. Te sabbepi antovasse gaṇaṃ vinodetvā ekībhāvābhiratā arahattaṃ pāpuṇiṃsu. Gaṇabhedanaṃ nāma idaṃ suttanti.
186
Ghaṭāyā ti evaṃnāmakassa sakkassa. Vihāre ti ayampi vihāro nigrodhārāmasseva ekadese kāḷakhemakassa vihāro viya katoti veditabbo. Cīvarakamman ti jiṇṇamalinānaṃ aggaḷaṭṭhānuppādanadhovanādīhi kataparibhaṇḍampi, cīvaratthāya uppannavatthānaṃ vicāraṇasibbanādīhi akataṃ saṃvidhānampi vaṭṭati, idha pana akataṃ saṃvidhānaṃ adhippetaṃ. Manussā hi ānandattherassa cīvarasāṭake adaṃsu. Tasmā thero sambahule bhikkhū gahetvā tattha cīvarakammaṃ akāsi. Tepi bhikkhū pātova sūcipāsakassa paññāyanakālato paṭṭhāya nisinnā apaññāyanakāle uṭṭhahanti. Sūcikamme niṭṭhiteyeva senāsanāni saṃvidahissāmāti na saṃvidahiṃsu. Cīvarakārasamayo no ti thero kira cintesi – “addhā etehi bhikkhūhi na paṭisāmitāni senāsanāni, Bhagavatā ca diṭṭhāni bhavissanti. Iti anattamano satthā suṭṭhu niggahetukāmo, imesaṃ bhikkhūnaṃ upatthambho bhavissāmī”ti; tasmā evamāha. Ayaṃ pan’ettha adhippāyo – “na, bhante, ime bhikkhū kammārāmā eva, cīvarakiccavasena pana evaṃ vasantī”ti.
Na kho, ānandā ti, ānanda, kammasamayo vā hotu akammasamayo vā, cīvarakārasamayo vā hotu acīvarakārasamayo vā, atha kho saṅgaṇikārāmo bhikkhu na sobhatiyeva. Mā tvaṃ anupatthambhaṭṭhāne upatthambho ahosī ti. Tattha saṅgaṇikā ti sakaparisasamodhānaṃ. Gaṇo ti nānājanasamodhānaṃ. Iti saṅgaṇikārāmo vā hotu gaṇārāmo vā, sabbathāpi gaṇabāhullābhirato gaṇabandhanabaddho bhikkhu na sobhati. Pacchābhatte pana divāṭṭhānaṃ sammajjitvā sudhotahatthapādo mūlakammaṭṭhānaṃ gahetvā ekārāmatamanuyutto bhikkhu buddhasāsane sobhati. Nekkhammasukhan ti kāmato nikkhantassa sukhaṃ. Pavivekasukhampi kāmapavivekasukhameva. Rāgādīnaṃ pana vūpasamatthāya saṃvattatīti upasamasukhaṃ. Maggasambodhatthāya saṃvattatīti sambodhisukhaṃ. Nikāmalābhī ti kāmalābhī icchitalābhī. Akicchalābhī ti adukkhalābhī. Akasiralābhī ti vipulalābhī.
Sāmāyikan ti appitappitasamaye kilesehi vimuttaṃ. Kantan ti manāpaṃ. Cetovimuttin ti rūpārūpāvacaracittavimuttiṃ. Vuttañhetaṃ – “cattāri ca jhānāni catasso ca arūpasamāpattiyo, ayaṃ sāmāyiko vimokkho”ti (paṭi. ma. 1.213). Asāmāyikan ti na samayavasena kilesehi vimuttaṃ, atha kho accantavimuttaṃ lokuttaraṃ vuttaṃ. Vuttañhetaṃ – “cattāro ca ariyamaggā cattāri ca sāmaññaphalāni, ayaṃ asāmāyiko vimokkho”ti. Akuppan ti kilesehi akopetabbaṃ.
Ettāvatā kiṃ kathitaṃ hoti? Saṅgaṇikārāmo bhikkhu gaṇabandhanabaddho neva lokiyaguṇaṃ, na ca lokuttaraguṇaṃ nibbattetuṃ sakkoti, gaṇaṃ vinodetvā pana ekābhirato sakkoti. Tathā hi vipassī bodhisatto caturāsītiyā pabbajitasahassehi parivuto satta vassāni vicaranto sabbaññuguṇaṃ nibbattetuṃ nāsakkhi, gaṇaṃ vinodetvā sattadivase ekībhāvābhirato bodhimaṇḍaṃ āruyha sabbaññuguṇaṃ nibbattesi. Amhākaṃ bodhisatto pañcavaggiyehi saddhiṃ chabbassāni vicaranto sabbaññuguṇaṃ nibbattetuṃ nāsakkhi, tesu pakkantesu ekībhāvābhirato bodhimaṇḍaṃ āruyha sabbaññuguṇaṃ nibbattesi.
Evaṃ saṅgaṇikārāmassa guṇādhigamābhāvaṃ dassetvā idāni dosuppattiṃ dassento nāhaṃ ānandā tiādimāha. Tattha rūpan ti sarīraṃ. Yattha rattassā ti yasmiṃ rūpe rāgavasena rattassa. Na uppajjeyyun ti yasmiṃ rūpe rattassa na uppajjeyyuṃ, taṃ rūpaṃ na samanupassāmi, atha kho sāriputtamoggallānānaṃ dasabalasāvakattupagamanasaṅkhātena aññathābhāvena sañcayassa viya, upāligahapatino aññathābhāvena nāṭaputtassa viya, piyajātikasutte seṭṭhiādīnaṃ viya ca uppajjantiyeva.
187
Ayaṃ kho panānandā ti ko anusandhi? Sace hi koci dubbuddhī navapabbajito vadeyya – “sammāsambuddho khettaṃ paviṭṭhā gāviyo viya amheyeva gaṇato nīharati, ekībhāve niyojeti, sayaṃ pana rājarājamahāmattādīhi parivuto viharatī”ti, tassa vacanokāsupacchedanatthaṃ – “cakkavāḷapariyantāya parisāya majjhe nisinnopi tathāgato ekakovā”ti dassetuṃ imaṃ desanaṃ ārabhi. Tattha sabbanimittānan ti rūpādīnaṃ saṅkhanimittānaṃ. Ajjhattan ti visayajjhattaṃ. Suññatan ti suññataphalasamāpattiṃ. Tatra ce ti upayogatthe bhummaṃ, taṃ ceti vuttaṃ hoti. Puna tatrā ti tasmiṃ parisamajjhe ṭhito. Vivekaninnenā ti nibbānaninnena. Byantībhūtenā ti āsavaṭṭhānīyadhammehi vigatantena nissaṭena visaṃyuttena. Uyyojanikapaṭisaṃyuttan ti gacchatha tumheti evaṃ uyyojanikena vacanena paṭisaṃyuttaṃ.
Kāya pana velāya bhagavā evaṃ katheti? Pacchābhattakiccavelāya, vā purimayāmakiccavelāya vā. Bhagavā hi pacchābhatte gandhakuṭiyaṃ sīhaseyyaṃ kappetvā vuṭṭhāya phalasamāpattiṃ appetvā nisīdati. Tasmiṃ samaye dhammassavanatthāya parisā sannipatanti. Atha bhagavā kālaṃ viditvā gandhakuṭito nikkhamitvā buddhāsanavaragato dhammaṃ desetvā bhesajjatelapākaṃ gaṇhanto viya kālaṃ anatikkamitvā vivekaninnena cittena parisaṃ uyyojeti. Purimayāmepi “abhikkantā kho vāseṭṭhā ratti, yassa dāni kālaṃ maññathā”ti (dī. ni. 3.299) evaṃ uyyojeti. Buddhānañhi bodhipattito paṭṭhāya dve pañcaviññāṇānipi nibbānaninnāneva. Tasmātihānandā ti yasmā suññatāvihāro santo paṇīto, tasmā.
188
Ajjhattamevā ti gocarajjhattameva. Ajjhattaṃ suññatan ti idha niyakajjhattaṃ, attano pañcasu khandhesu nissitanti attho. Sampajāno hotī ti kammaṭṭhānassa asampajjanabhāvajānanena sampajāno. Bahiddhā ti parassa pañcasu khandhesu. Ajjhattabahiddhā ti kālena ajjhattaṃ kālena bahiddhā. Āneñjan ti ubhatobhāgavimutto bhavissāmāti āneñjaṃ arūpasamāpattiṃ manasi karoti.
Tasmiṃyeva purimasmin ti pādakajjhānaṃ sandhāya vuttaṃ. Apaguṇapādakajjhānato vuṭṭhitassa hi ajjhattaṃ suññataṃ manasikaroto tattha cittaṃ na pakkhandati. Tato “parassa santāne nu kho kathan” ti bahiddhā manasi karoti, tatthapi na pakkhandati. Tato – “kālena attano santāne, kālena parassa santāne nu kho kathan” ti ajjhattabahiddhā manasi karoti, tatthapi na pakkhandati. Tato ubhatobhāgavimutto hotukāmo “arūpasamāpattiyaṃ nu kho kathan” ti āneñjaṃ manasi karoti, tatthapi na pakkhandati. Idāni – “na me cittaṃ pakkhandatīti vissaṭṭhavīriyena upaṭṭhākādīnaṃ pacchato na caritabbaṃ, pādakajjhānameva pana sādhukaṃ punappunaṃ manasikātabbaṃ. Evamassa rukkhe chindato pharasumhi avahante puna nisitaṃ kāretvā chindantassa chijjesu pharasu viya kammaṭṭhāne manasikāro vahatī”ti dassetuṃ tasmiṃyevā tiādimāha. Idānissa evaṃ paṭipannassa yaṃ yaṃ manasi karoti, tattha tattha manasikāro sampajjatīti dassento pakkhandatī ti āha.
189
Iminā vihārenā ti iminā samathavipassanāvihārena. Itiha tattha sampajāno ti iti caṅkamantopi tasmiṃ kammaṭṭhāne sampajjamāne “sampajjati me kammaṭṭhānan” ti jānanena sampajāno hoti. Sayatī ti nipajjati. Ettha kañci kālaṃ caṅkamitvā – “idāni ettakaṃ kālaṃ caṅkamituṃ sakkhissāmī”ti ñatvā iriyāpathaṃ ahāpetvā ṭhātabbaṃ. Esa nayo sabbavāresu. Na kathessāmīti, itiha tatthā ti evaṃ na kathessāmīti jānanena tattha sampajānakārī hoti.
Puna dutiyavāre evarūpiṃ kathaṃ kathessāmī ti jānanena sampajānakārī hoti, imassa bhikkhuno samathavipassanā taruṇāva, tāsaṃ anurakkhaṇatthaṃ –
“Āvāso gocaro bhassaṃ, puggalo atha bhojanaṃ;
Utu iriyāpatho ceva, sappāyo sevitabbako”ti.
Satta sappāyāni icchitabbāni. Tesaṃ dassanatthamidaṃ vuttaṃ. Vitakkavāresu avitakkanassa ca vitakkanassa ca jānanena sampajānatā veditabbā.
190
Iti vitakkapahānena dve magge kathetvā idāni tatiyamaggassa vipassanaṃ ācikkhanto pañca kho ime, ānanda, kāmaguṇā tiādimāha. Āyatane ti tesuyeva kāmaguṇesu kismiñcideva kilesuppattikāraṇe. Samudācāro ti samudācaraṇato appahīnakileso. Evaṃ santan ti evaṃ vijjamānameva. Sampajāno ti kammaṭṭhānassa asampattijānanena sampajāno. Dutiyavāre evaṃ santametan ti evaṃ sante etaṃ. Sampajāno ti kammaṭṭhānasampattijānanena sampajāno. Ayañ hi “pahīno nu kho me pañcasu kāmaguṇesu chandarāgo no”ti paccavekkhamāno apahīnabhāvaṃ ñatvā vīriyaṃ paggahetvā taṃ anāgāmimaggena samugghāṭeti, tato maggānantaraṃ phalaṃ, phalato vuṭṭhāya paccavekkhamāno pahīnabhāvaṃ jānāti, tassa jānanena “sampajāno hotī”ti vuttaṃ.
191
Idāni arahattamaggassa vipassanaṃ ācikkhanto pañca kho ime, ānanda, upādānakkhandhā tiādimāha. Tattha so pahīyatī ti rūpe asmīti māno asmīti chando asmīti anusayo pahīyati. Tathā vedanādīsu sampajānatā vuttanāyeneva veditabbā.
Ime kho te, ānanda, dhammā ti heṭṭhā kathite samathavipassanāmaggaphaladhamme sandhāyāha. Kusalāyatikā ti kusalato āgatā. Kusalā hi kusalāpi honti kusalāyatikāpi, seyyathidaṃ, paṭhamajjhānaṃ kusalaṃ, dutiyajjhānaṃ kusalañceva kusalāyatikañca…pe… ākiñcaññāyatanaṃ kusalaṃ, nevasaññānāsaññāyatanaṃ kusalañceva kusalāyatikañca, nevasaññānāsaññāyatanaṃ kusalaṃ, sotāpattimaggo kusalo ceva kusalāyatiko ca…pe… anāgāmimaggo kusalo, arahattamaggo kusalo ceva kusalāyatiko ca. Tathā paṭhamajjhānaṃ kusalaṃ, taṃsampayuttakā dhammā kusalā ceva kusalāyatikā ca…pe… arahattamaggo kusalo, taṃsampayuttakā dhammā kusalā ceva kusalāyatikā ca.
Ariyā ti nikkilesā visuddhā. Lokuttarā ti loke uttarā visiṭṭhā. Anavakkantā pāpimatā ti pāpimantena mārena anokkantā. Vipassanāpādakā aṭṭha samāpattiyo appetvā nisinnassa hi bhikkhuno cittaṃ māro na passati, “idaṃ nāma ārammaṇaṃ nissāya saṃvattatī”ti jātituṃ na sakkoti. Tasmā “anavakkantā”ti vuttaṃ.
Taṃ kiṃ maññasī ti idaṃ kasmā āha? Gaṇepi eko ānisaṃso atthi, taṃ dassetuṃ idamāha. Anubandhitun ti anugacchituṃ paricarituṃ.
Na kho, ānandā ti ettha kiñcāpi Bhagavatā – “sutāvudho, bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharatī”ti (a. ni. 7.67) bahussuto pañcāvudhasampanno yodho viya kato. Yasmā pana so sutapariyattiṃ uggahetvāpi tadanucchavikaṃ anulomapaṭipadaṃ na paṭipajjati, na tassa taṃ āvudhaṃ hoti. Yo paṭipajjati, tass’eva hoti. Tasmā etadatthaṃ anubandhituṃ nārahatīti dassento na kho, ānandā ti āha.
Idāni yadatthaṃ anubandhitabbo, taṃ dassetuṃ yā ca kho tiādimāha. Iti imasmiṃ sutte tīsu ṭhānesu dasa kathāvatthūni āgatāni. “Iti evarūpaṃ kathaṃ kathessāmī”ti sappāyāsappāyavasena āgatāni, “yad idaṃ suttaṃ geyyan” ti ettha sutapariyattivasena āgatāni, imasmiṃ ṭhāne paripūraṇavasena āgatāni. Tasmā imasmiṃ sutte dasa kathāvatthūni kathentena imasmiṃ ṭhāne ṭhatvā kathetabbāni.
Idāni yasmā ekaccassa ekakassa viharatopi attho na sampajjati, tasmā taṃ sandhāya ekībhāve ādīnavaṃ dassento evaṃ sante kho, ānandā tiādimāha. Tattha evaṃ sante ti evaṃ ekībhāve sante.
193
Satthā ti bāhirako titthakarasatthā. Anvāvattantī ti anuāvattanti upasaṅkamanti. Mucchaṃ kāmayatī ti mucchanataṇhaṃ pattheti, pavattetīti attho. Ācariyūpaddavenā ti abbhantare uppannena kilesūpaddavena ācariyassupaddavo. Sesupaddavesupi eseva nayo. Avadhiṃsu nan ti mārayiṃsu naṃ. Etena hi guṇamaraṇaṃ kathitaṃ.
Vinipātāyā ti suṭṭhu nipatanāya. Kasmā pana brahmacārupaddavova – “dukkhavipākataro ca kaṭukavipākataro ca vinipātāya ca saṃvattatī”ti vuttoti. Bāhirapabbajjā hi appalābhā, tattha mahanto nibbattetabbaguṇo natthi, aṭṭhasamāpattipañcābhiññāmattakameva hoti. Iti yathā gadrabhapiṭṭhito patitassa mahantaṃ dukkhaṃ na hoti, sarīrassa paṃsumakkhanamattameva hoti, evaṃ bāhirasamaye lokiyaguṇamattatova parihāyati, tena purimaṃ upaddavadvayaṃ na evaṃ vuttaṃ. Sāsane pana pabbajjā mahālābhā, tattha cattāro maggā cattāri phalāni nibbānanti mahantā adhigantabbaguṇā. Iti yathā ubhato sujāto khattiyakumāro hatthikkhandhavaragato nagaraṃ anusañcaranto hatthikkhandhato patito mahādukkhaṃ nigacchati, evaṃ sāsanato parihāyamāno navahi lokuttaraguṇehi parihāyati. Tenāyaṃ brahmacārupaddavo evaṃ vutto.
196
Tasmā ti yasmā sesupaddavehi brahmacārupaddavo dukkhavipākataro, yasmā vā sapattapaṭipattiṃ vītikkamanto dīgharattaṃ ahitāya dukkhāya saṃvattati, mittapaṭipatti hitāya, tasmā. Evaṃ uparimenapi heṭṭhimenapi atthena yojetabbaṃ. Mittavatāyā ti mittapaṭipattiyā. Sapattavatāyā ti verapaṭipattiyā.
Vokkamma ca satthusāsanā ti dukkaṭadubbhāsitamattampi hi sañcicca vītikkamanto vokkamma vattati nāma. Tadeva avītikkamanto na vokkamma vattati nāma.
Na vo ahaṃ, ānanda, tathā parakkamissāmī ti ahaṃ tumhesu tathā na paṭipajjissāmi. Āmake ti apakke. Āmakamatte ti āmake nātisukkhe bhājane. Kumbhakāro hi āmakaṃ nātisukkhaṃ apakkaṃ ubhohi hatthehi saṇhikaṃ gaṇhāti “mā bhijjatū”ti. Iti yathā kumbhakāro tattha paṭipajjati, nāhaṃ tumhesu tathā paṭipajjissāmi. Niggayha niggayhā ti sakiṃ ovaditvā tuṇhī na bhavissāmi, niggaṇhitvā niggaṇhitvā punappunaṃ ovadissāmi anusāsissāmi. Pavayha pavayhā ti dose pavāhetvā pavāhetvā. Yathā pakkabhājanesu kumbhakāro bhinnachinnajajjarāni pavāhetvā ekato katvā supakkāneva ākoṭetvā ākoṭetvā gaṇhāti, evameva ahampi pavāhetvā pavāhetvā punappunaṃ ovadissāmi anusāsissāmi. Yo sāro so ṭhassatī ti evaṃ vo mayā ovadiyamānānaṃ yo maggaphalasāro, so ṭhassati. Api ca lokiyaguṇāpi idha sārotveva adhippetā. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāsuññatasuttavaṇṇanā niṭṭhitā.
3. Acchariyaabbhutasuttavaṇṇanā
197
Evaṃ me sutan ti acchariyaabbhutasuttaṃ. Tattha yatra hi nāmā ti acchariyatthe nipāto. Yo nāma tathāgatoti attho. Chinnapapañce ti ettha papañcā nāma taṇhā māno diṭṭhīti ime tayo kilesā. Chinnavaṭume ti ettha vaṭuman ti kusalākusalakammavaṭṭaṃ vuccati. Pariyādinnavaṭṭe ti tass’eva vevacanaṃ. Sabbadukkhavītivatte ti sabbaṃ vipākavaṭṭasaṅkhātaṃ dukkhaṃ vītivatte. Anussarissatī ti idaṃ yatrāti nipātavasena anāgatavacanaṃ, attho pan’ettha atītavasena veditabbo. Bhagavā hi te buddhe anussari, na idāni anussarissati. Evaṃjaccā ti vipassīādayo khattiyajaccā, kakusandhādayo brāhmaṇajaccāti. Evaṃgottā ti vipassīādayo koṇḍaññagottā, kakusandhādayo kassapagottāti. Evaṃsīlā ti lokiyalokuttarasīlena evaṃsīlā. Evaṃdhammā ti ettha samādhipakkhā dhammā adhippetā. Lokiyalokuttarena samādhinā evaṃsamādhinoti attho. Evaṃpaññā ti lokiyalokuttarapaññāya evaṃpaññā. Evaṃvihārī ti ettha pana heṭṭhā samādhipakkhānaṃ dhammānaṃ gahitattā vihāro gahitova, puna kasmā gahitameva gaṇhātīti ce, na idaṃ gahitameva. Idañhi nirodhasamāpattidīpanatthaṃ, tasmā evaṃnirodhasamāpattivihārīti ayamettha attho.
Evaṃvimuttā ti ettha vikkhambhanavimutti tadaṅgavimutti samucchedavimutti paṭippassaddhivimutti nissaraṇavimuttīti pañcavidhā vimuttiyo. Tattha aṭṭha samāpattiyo sayaṃ vikkhambhitehi nīvaraṇādīhi vimuttattā vikkhambhanavimuttī ti saṅkhaṃ gacchanti. Aniccānupassanādikā satta anupassanā sayaṃ tassa tassa paccanīkaṅgavasena paricattāhi niccasaññādīhi vimuttattā tadaṅgavimuttī ti saṅkhaṃ gacchanti. Cattāro ariyamaggā sayaṃ samucchinnehi kilesehi vimuttattā samucchedavimuttī ti saṅkhaṃ gacchanti. Cattāri sāmaññaphalāni maggānubhāvena kilesānaṃ paṭippassaddhante uppannattā paṭippassaddhivimuttī ti saṅkhaṃ gacchanti. Nibbānaṃ sabbakilesehi nissaṭattā apagatattā dūre ṭhitattā nissaraṇavimuttī ti saṅkhaṃ gataṃ. Iti imāsaṃ pañcannaṃ vimuttīnaṃ vasena evaṃvimuttāti evamettha attho veditabbo.
199
Tasmātihā ti yasmā tvaṃ “tathāgatā acchariyā”ti vadasi, tasmā taṃ bhiyyoso mattāya paṭibhantu tathāgatassa acchariyā abbhutadhammāti. Sato sampajāno ti ettha dvesampajaññāni manussaloke devaloke ca. Tattha vessantarajātake brāhmaṇassa dve putte datvā punadivase sakkassa deviṃ datvā sakkena pasīditvā dinne aṭṭha vare gaṇhanto –
“Ito vimuccamānāhaṃ, saggagāmī visesagū;
Anivattī tato assaṃ, aṭṭhametaṃ varaṃ vare”ti. (jā. 2.22.2300) –
Evaṃ tusitabhavane me paṭisandhi hotūti varaṃ aggahesi, tato paṭṭhāya tusitabhavane uppajjissāmīti jānāti, idaṃ manussaloke sampajaññaṃ. Vessantarattabhāvato pana cuto puna tusitabhavane nibbattitvā nibbattosmīti aññāsi, idaṃ devaloke sampajaññaṃ.
Kiṃ pana sesadevatā na jānantīti? No na jānanti. Tā pana uyyānavimānakapparukkhe oloketvā devanāṭakehi tūriyasaddena pabodhitā “mārisa ayaṃ devaloko tumhe idha nibbattā”ti sāritā jānanti. Bodhisatto paṭhamajavanavāre na jānāti, dutiyajavanato paṭṭhāya jānāti. Iccassa aññehi asādhāraṇajānanaṃ hoti.
Aṭṭhāsī ti ettha kiñcāpi aññepi devā tattha ṭhitā ṭhitamhāti jānanti, te pana chasu dvāresu balavatā iṭṭhārammaṇena abhibhuyyamānā satiṃ vissajjetvā attano bhuttapītabhāvampi ajānantā āhārūpacchedena kālaṃ karonti. Bodhisattassa kiṃ tathārūpaṃ ārammaṇaṃ natthīti? No natthi. So hi sesadeve dasahi ṭhānehi adhiggaṇhāti, ārammaṇena pana attānaṃ maddituṃ na deti, taṃ ārammaṇaṃ abhibhavitvā tiṭṭhati. Tena vuttaṃ – “sato sampajāno, ānanda, bodhisatto tusite kāye aṭṭhāsī”ti.
200
Yāvatāyukan ti sesattabhāvesu kiṃ yāvatāyukaṃ na tiṭṭhattīti? Āma na tiṭṭhati. Aññadā hi dīghāyukadevaloke nibbatto tattha pāramiyo na sakkā pūretunti akkhīni nimīletvā adhimuttikālaṃkiriyaṃ nāma katvā manussaloke nibbattati. Ayaṃ kālaṅkiriyā aññesaṃ na hoti. Tadā pana adinnadānaṃ nāma natthi, arakkhitasīlaṃ nāma natthi, sabbapāramīnaṃ pūritattā yāvatāyukaṃ aṭṭhāsi.
Sato sampajāno tusitā kāyā cavitvā mātukucchiṃ okkamatī ti evaṃ tāva sabbapāramiyo pūretvā tadā bodhisatto yāvatāyukaṃ aṭṭhāsi. Devatānaṃ pana – “manussagaṇanāvasena idāni sattahi divasehi cuti bhavissatī”ti pañca pubbanimittāni uppajjanti – mālā milāyanti, vatthāni kilissanti, kacchehi sedā muccanti, kāye dubbaṇṇiyaṃ okkamati, devo devāsane na saṇṭhāti.
Tattha mālā ti paṭisandhiggahaṇadivase piḷandhanamālā. Tā kira saṭṭhisatasahassādhikā sattapaṇṇāsa-vassakoṭiyo amilāyitvā tadā milāyanti. Vatthesu pi eseva nayo. Ettakaṃ pana kālaṃ devānaṃ neva sītaṃ na uṇhaṃ hoti, tasmiṃ kāle sarīrato bindubinduvasena sedā muccanti. Ettakañca kālaṃ tesaṃ sarīre khaṇḍiccapāliccādivasena vivaṇṇatā na paññāyati, devadhītā soḷasavassuddesikā viya, devaputtā vīsativassuddesikā viya khāyanti. Maraṇakāle pana nesaṃ kilantarūpo attabhāvo hoti. Ettakañca nesaṃ kālaṃ devaloke ukkaṇṭhitā nāma natthi, maraṇakāle pana nissasanti vijambhanti, sake āsane nābhiramanti.
Imāni pana pubbanimittāni, yathā loke mahāpuññānaṃ rājarājamahāmattādīnaṃyeva ukkāpātabhūmicālacandaggāhādīni nimittāni paññāyanti, na sabbesaṃ, evameva mahesakkhānaṃ devatānaṃyeva paññāyanti, na sabbesaṃ. Yathā ca manussesu pubbanimittāni nakkhattapāṭhakādayova jānanti, na sabbe, evameva tānipi sabbe devā na jānanti, paṇḍitā eva pana jānanti. Tattha ye ca mandena kusalakammena nibbattā devaputtā, te tesu uppannesu – “idāni ko jānāti, kuhiṃ nibbattissāmā”ti bhāyanti. Ye mahāpuññā, te – “amhehi dinnaṃ dānaṃ rakkhitaṃ sīlaṃ bhāvitaṃ bhāvanaṃ āgamma uparidevalokesu sampattiṃ anubhavissāmā”ti na bhāyanti. Bodhisattopi tāni pubbanimittāni disvā “idāni anantare attabhāve buddho bhavissāmī”ti na bhāyi. Ath’assa tesu nimittesu pātubhūtesu dasasahassacakkavāḷadevatā sannipatitvā – “mārisa tumhehi dasa pāramiyo pūrentehi na sakkasampattiṃ na mārabrahmacakkavattisampattiṃ patthentehi pūritā, lokanittharaṇatthāya pana buddhattaṃ patthayamānehi pūritā. So vo idāni kālo mārisa buddhattāya, samayo mārisa buddhattāyā”ti yācanti.
Atha mahāsatto devatānaṃ paṭiññaṃ adatvāva kāladīpadesakulajanettiāyuparicchedavasena pañcamahāvilokanaṃ nāma vilokesi. Tattha “kālo nu kho, na kālo”ti paṭhamaṃ kālaṃ vilokesi. Tattha vassasatasahassato uddhaṃ vaḍḍhitaāyukālo kālo nāma na hoti. Kasmā? Tadā hi sattānaṃ jātijarāmaraṇāni na paññāyanti, buddhānañca dhammadesanā nāma tilakkhaṇamuttā natthi, tesaṃ aniccaṃ dukkhaṃ anattāti kathentānaṃ “kiṃ nāmetaṃ kathentī”ti neva sotuṃ na saddhātuṃ maññanti, tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti. Tasmā so akālo. Vassasatato ūnaāyukālopi kālo nāma na hoti. Kasmā? Tadā hi sattā ussannakilesā honti, ussannakilesānañca dinnovādo ovādaṭṭhāne na tiṭṭhati. Udake daṇḍarāji viya khippaṃ vigacchati. Tasmā sopi akālo. Satasahassato pana paṭṭhāya heṭṭhā vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma. Tadā ca vassasatakālo hoti. Atha mahāsatto “nibbattitabbakālo”ti kālaṃ passi.
Tato dīpaṃ vilokento saparivāre cattāro dīpe oloketvā – “tīsu dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantī”ti dīpaṃ passi.
Tato – “jambudīpo nāma mahā, dasayojanasahassaparimāṇo, katarasmiṃ nu kho padese buddhā nibbattantī”ti desaṃ vilokento majjhimadesaṃ passi. Majjhimadeso nāma “puratthimāya disāya gajaṅgalaṃ nāma nigamo”tiādinā nayena vinaye (mahāva. 259) vuttova. So pana āyāmato tīṇi yojanasatāni. Vitthārato aḍḍhatiyāni, parikkhepato navayojanasatānīti. Etasmiñhi padese cattāri aṭṭha soḷasa vā asaṅkhyeyyāni, kappasatasahassañca pāramiyo pūretvā sammāsambuddhā uppajjanti. Dve asaṅkhyeyyāni, kappasatasahassañca pāramiyo pūretvā paccekabuddhā uppajjanti, ekaṃ asaṅkhyeyyaṃ, kappasatasahassañca pāramiyo pūretvā sāriputtamoggallānādayo mahāsāvakā uppajjanti, catunnaṃ mahādīpānaṃ dvisahassānaṃ parittadīpānañca issariyādhipaccakārakacakkavattirājāno uppajjanti, aññe ca mahesakkhā khattiyabrāhmaṇagahapatimahāsālā uppajjanti. Idañcettha kapilavatthu nāma nagaraṃ, tattha mayā nibbattitabbanti niṭṭhamagamāsi.
Tato kulaṃ vilokento – “buddhā nāma lokasammate kule nibbattanti, idāni ca khattiyakulaṃ lokasammataṃ, tattha nibbattissāmi, suddhodano nāma rājā me pitā bhavissatī”ti kulaṃ passi.
Tato mātaraṃ vilokento – “buddhamātā nāma lolā surādhuttā na hoti, kappasatasahassaṃ pūritapāramī jātito paṭṭhāya akhaṇḍapañcasīlā hoti, ayañca mahāmāyā nāma devī edisā. Ayaṃ me mātā bhavissati. Kittakaṃ panassā āyū”ti āvajjanto – “dasannaṃ māsānaṃ upari satta divasānī”ti passi.
Iti imaṃ pañcamahāvilokanaṃ viloketvā – “kālo me mārisā buddhabhāvāyā”ti devatānaṃ saṅgahaṃ karonto paṭiññaṃ datvā “gacchatha tumhe”ti tā devatā uyyojetvā tusitadevatāhi parivuto tusitapure nandanavanaṃ pāvisi. Sabbadevalokesu hi nandanavanaṃ atthiyeva. Tattha naṃ devatā – “ito cuto sugatiṃ gaccha, ito cuto sugatiṃ gacchā”ti pubbekatakusalakammokāsaṃ sārayamānā vicaranti. So evaṃ devatāhi kusalaṃ sārayamānāhi parivuto tattha vicarantova cavi.
Evaṃ cuto cavāmīti pajānāti, cuticittaṃ na jānāti. Paṭisandhiṃ gahetvāpi paṭisandhicittaṃ na jānāti, imasmiṃ me ṭhāne paṭisandhi gahitāti evaṃ pana jānāti. Keci pana therā “āvajjanapariyāyo nāma laddhuṃ vaṭṭati, dutiyatatiyacittavāreyeva jānissatī”ti vadanti. Tipiṭakamahāsīvatthero panāha – “mahāsattānaṃ paṭisandhi na aññesaṃ paṭisandhisadisā, koṭippattaṃ tesaṃ satisampajaññaṃ. Yasmā pana teneva cittena taṃ cittaṃ ñātuṃ na sakkā, tasmā cuticittaṃ na jānāti. Cutikkhaṇepi cavāmīti pajānāti, paṭisandhiṃ gahetvāpi paṭisandhicittaṃ na jānāti, asukasmiṃ ṭhāne paṭisandhi gahitāti pajānāti, tasmiṃ kāle dasasahassī kampatī”ti. Evaṃ sato sampajāno mātukucchiṃ okkamanto pana ekūnavīsatiyā paṭisandhicittesu mettāpubbabhāgassa somanassa-sahagata-ñāṇasampayutta-asaṅkhārika-kusalacittassa sadisamahāvipākacittena paṭisandhiṃ gaṇhi. Mahāsīvatthero pana “upekkhāsahagatenā”ti āha.
Paṭisandhiṃ gaṇhanto pana āsāḷhīpuṇṇamāyaṃ uttarāsāḷhanakkhattena aggahesi. Tadā kira mahāmāyā pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṃ mālāgandhavibhūsanasampannaṃ nakkhattakīḷaṃ anubhavamānā sattame divase pāto vuṭṭhāya gandhodakena nhāyitvā sabbālaṅkāravibhūsitā varabhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya sirīgabbhaṃ pavisitvā sirīsayane nipannā niddaṃ okkamamānā idaṃ supinaṃ addasa – “cattāro kira naṃ mahārājāno sayaneneva saddhiṃ ukkhipitvā anotattadahaṃ netvā ekamantaṃ aṭṭhaṃsu. Atha nesaṃ deviyo āgantvā manussamalaharaṇatthaṃ nhāpetvā dibbavatthaṃ nivāsetvā gandhehi vilimpetvā dibbapupphāni piḷandhitvā tato avidūre rajatapabbato, tassa anto kanakavimānaṃ atthi, tasmiṃ pācīnato sīsaṃ katvā nipajjāpesuṃ. Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko suvaṇṇapabbato, tattha caritvā tato oruyha rajatapabbataṃ abhiruhitvā uttaradisato āgamma kanakavimānaṃ pavisitvā mātaraṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ phāletvā kucchiṃ paviṭṭhasadiso ahosi.
Atha pabuddhā devī taṃ supinaṃ rañño ārocesi. Rājā pabhātāya rattiyā catusaṭṭhimatte brāhmaṇapāmokkhe pakkosāpetvā haritūpalittāya lājādīhi katamaṅgalasakkārāya bhūmiyā mahārahāni āsanāni paññāpetvā tattha nisinnānaṃ brāhmaṇānaṃ sappimadhusakkarābhisaṅkhārassa varapāyāsassa suvaṇṇarajatapātiyo pūretvā suvaṇṇarajatapātītiheva paṭikujjitvā adāsi, aññehi ca ahatavatthakapilagāvīdānādīhi te santappesi. Atha nesaṃ sabbakāmasantappitānaṃ supinaṃ ārocāpetvā – “kiṃ bhavissatī”ti pucchi. Brāhmaṇā āhaṃsu – “mā cintayi mahārāja, deviyā te kucchimhi gabbho patiṭṭhito, so ca kho purisagabbho, na itthigabbho, putto te bhavissati. So sace agāraṃ ajjhāvasissati, rājā bhavissati cakkavattī. Sace agārā nikkhamma pabbajissati, buddho bhavissati loke vivaṭṭacchado”ti. Evaṃ sato sampajāno bodhisatto tusitakāyā cavitvā mātukucchiṃ okkamati.
Tattha sato sampajāno ti iminā catutthāya gabbhāvakkantiyā okkamatīti dasseti. Catasso hi gabbhāvakkantiyo.
“Catasso imā, bhante, gabbhāvakkantiyo. Idha, bhante, ekacco asampajāno mātukucchiṃ okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṃ paṭhamā gabbhāvakkanti.
Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṃ dutiyā gabbhāvakkanti.
Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati, sampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṃ tatiyā gabbhāvakkanti.
Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati, sampajāno mātukucchismiṃ ṭhāti, sampajāno mātukucchimhā nikkhamati, ayaṃ catutthā gabbhāvakkantī”ti (dī. ni. 3.147).
Etāsu paṭhamā lokiyamanussānaṃ hoti, dutiyā asītimahāsāvakānaṃ, tatiyā dvinnaṃ aggasāvakānaṃ paccekabodhisattānañca. Te kira kammajavātehi uddhaṃpādā adhosirā anekasataporise papāte viya yonimukhe tāḷacchiggalena hatthī viya ativiya sambādhena yonimukhena nikkhamamānā anantaṃ dukkhaṃ pāpuṇanti. Tena nesaṃ “mayaṃ nikkhamāmā”ti sampajānatā na hoti. Catutthā sabbaññubodhisattānaṃ. Te hi mātukucchismiṃ paṭisandhiṃ gaṇhantāpi jānanti, tattha vasantāpi jānanti. Nikkhamanakālepi nesaṃ kammajavātā uddhaṃpāde adhosire katvā khipituṃ na sakkonti, dve hatthe pasāretvā akkhīni ummīletvā ṭhitakāva nikkhamanti.
201
Mātukucchiṃ okkamatī ti ettha mātukucchiṃ okkanto hotīti attho. Okkante hi tasmiṃ evaṃ hoti, na okkamamāne. Appamāṇo ti buddhappamāṇo, vipuloti attho. Uḷāro ti tass’eva vevacanaṃ. Devānubhāvan ti ettha devānaṃ ayamānubhāvo – nivatthavatthassa pabhā dvādasa yojanāni pharati, tathā sarīrassa, tathā alaṅkārassa, tathā vimānassa, taṃ atikkamitvāti attho.
Lokantarikā ti tiṇṇaṃ tiṇṇaṃ cakkavāḷānaṃ antarā ekeko lokantarikā hoti, tiṇṇaṃ sakaṭacakkānaṃ pattānaṃ vā aññamaññaṃ āhacca ṭhapitānaṃ majjhe okāso viya. So pana lokantarikanirayo parimāṇato aṭṭhayojanasahasso hoti. Aghā ti niccavivaṭā. Asaṃvutā ti heṭṭhāpi appatiṭṭhā. Andhakārā ti tamabhūtā. Andhakāratimisā ti cakkhuviññāṇuppattinivāraṇato andhabhāvakaraṇatimisena samannāgatā. Tattha kira cakkhuviññāṇaṃ na jāyati. Evaṃmahiddhikā ti candimasūriyā kira ekappahāreneva tīsu dīpesu paññāyanti, evaṃmahiddhikā. Ekekāya disāya navanavayojanasatasahassāni andhakāraṃ vidhamitvā ālokaṃ dassenti, evaṃ mahānubhāvā. Ābhāya nānubhontī ti attano pabhāya nappahonti. Te kira cakkavāḷapabbatassa vemajjhena caranti, cakkavāḷapabbatañca atikkamma lokantarikanirayo, tasmā te tattha ābhāya nappahonti.
Yepi tattha sattā ti yepi tasmiṃ lokantaramahāniraye sattā upapannā. Kiṃ pana kammaṃ katvā te tattha uppajjantīti? Bhāriyaṃ dāruṇaṃ mātāpitūnaṃ dhammikasamaṇabrāhmaṇānañca upari aparādhaṃ aññañca divase divase pāṇavadhādisāhasikakammaṃ katvā uppajjanti tambapaṇṇidīpe abhayacoranāgacorādayo viya. Tesaṃ attabhāvo tigāvutiko hoti, vaggulīnaṃ viya dīghanakhā honti. Te rukkhe vagguliyo viya nakhehi cakkavāḷapāde lagganti. Yadā pana saṃsappantā aññamaññassa hatthapāsaṃ gatā honti, atha “bhakkho no laddho”ti maññamānā tattha vāvaṭā viparivattitvā lokasandhārakaudake patanti. Vāte paharante madhukaphalāni viya chijjitvā udake patanti. Patitamattā ca accantakhāre udake piṭṭhapiṇḍi viya vilīyanti.
Aññepi kira bho santi sattā ti – “yathā mayaṃ mahādukkhaṃ anubhavāma, evaṃ aññepi kira sattā idaṃ dukkhaṃ anubhavantā idhūpapannā”ti taṃ divasaṃ passanti. Ayaṃ pana obhāso ekayāgupānamattampi na tiṭṭhati, yāvatā niddāyitvā pabuddho ārammaṇaṃ vibhāveti, tattakaṃ kālaṃ hoti. Dīghabhāṇakā pana “accharāsaṅghāṭamattameva vijjubhāso viya niccharitvā kiṃ idanti bhaṇantānaṃyeva antaradhāyatī”ti vadanti. Saṅkampatī ti samantato kampati. Itaradvayaṃ purimapasseva vevacanaṃ. Puna appamāṇo cā tiādi nigamanatthaṃ vuttaṃ.
202
Cattāro devaputtā catuddisaṃ ārakkhāya upagacchantī ti ettha cattāro ti catunnaṃ mahārājūnaṃ vasena vuttaṃ, dasasahassacakkavāḷe pana cattāro cattāro katvā cattālīsadasasahassā honti. Tattha imasmiṃ cakkavāḷe mahārājāno khaggahatthā āgantvā bodhisattassa ārakkhaṇatthāya upagantvā sirīgabbhaṃ paviṭṭhā, itare gabbhadvārato paṭṭhāya avaruddhapaṃsupisācakādiyakkhagaṇe paṭikkamāpetvā yāva cakkavāḷā ārakkhaṃ gaṇhiṃsu.
Kimatthaṃ panāyaṃ rakkhā āgatā? Nanu paṭisandhikkhaṇe kalalakālato paṭṭhāya sacepi koṭisatasahassā mārā koṭisatasahassaṃ sineruṃ ukkhipitvā bodhisattassa vā bodhisattamātuyā vā antarāyakaraṇatthaṃ āgaccheyyuṃ, sabbe antarāva antaradhāyeyyuṃ. Vuttampi c’etaṃ Bhagavatā ruhiruppādavatthusmiṃ – “aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ parūpakkamena tathāgataṃ jīvitā voropeyya. Anupakkamena, bhikkhave, tathāgatā parinibbāyanti. Gacchatha tumhe, bhikkhave, yathāvihāraṃ, arakkhiyā, bhikkhave, tathāgatā”ti (cūḷava. 341). Evametaṃ, na parūpakkamena tesaṃ jīvitantarāyo atthi. Santi kho pana amanussā virūpā duddasikā, bheravarupā pakkhino, yesaṃ rūpaṃ disvā saddaṃ vā sutvā bodhisattamātu bhayaṃ vā santāso vā uppajjeyya, tesaṃ nivāraṇatthāya rakkhaṃ aggahesuṃ. Api ca kho bodhisattassa puññatejena sañjātagāravā attano gāravacoditāpi te evamakaṃsu.
Kiṃ pana te antogabbhaṃ pavisitvā ṭhitā cattāro mahārājāno bodhisattamātuyā attānaṃ dassenti na dassentīti? Nahānamaṇḍanabhojanādisarīrakiccakāle na dassenti, sirīgabbhaṃ pavisitvā varasayane nipannakāle pana dassenti. Tattha kiñcāpi amanussadassanaṃ nāma manussānaṃ sappaṭibhayaṃ hoti, bodhisattamātā pana attano ceva puttassa ca puññānubhāvena te disvā na bhāyati, pakatiantepurapālakesu viya assā tesu cittaṃ uppajjati.
203
Pakatiyā sīlavatī ti sabhāveneva sīlasampannā. Anuppanne kira buddhe manussā tāpasaparibbājakānaṃ santike vanditvā ukkuṭikaṃ nisīditvā sīlaṃ gaṇhanti, bodhisattamātāpi kāladevilassa isino santike gaṇhāti. Bodhisatte pana kucchigate aññassa pādamūle nisīdituṃ nāma na sakkā, samāsane nisīditvā gahitasīlampi avaññā kāraṇamattaṃ hoti. Tasmā sayameva sīlaṃ aggahesīti vuttaṃ hoti.
Purisesū ti bodhisattassa pitaraṃ ādiṃ katvā kesuci manussesu purisādhippāyacittaṃ nuppajjati. Tañca kho bodhisatte gāravena, na pahīnakilesatāya. Bodhisattamātu rūpaṃ pana sukusalāpi sippikā potthakammādīsupi kātuṃ na sakkonti, taṃ disvā purisassa rāgo nuppajjatīti na sakkā vattuṃ. Sace pana taṃ rattacitto upasaṅkamitukāmo hoti, pādā na vahanti, dibbasaṅkhalikā viya bajjhanti. Tasmā “anatikkamanīyā”tiādi vuttaṃ.
Pañcannaṃ kāmaguṇānan ti pubbe “kāmaguṇūpasaṃhitan” ti purisādhippāyavasena vatthupaṭikkhepo kathito, idha ārammaṇappaṭilābho dassito. Tadā kira “deviyā evarūpo putto kucchismiṃ uppanno”ti, sutvā samantato rājāno mahagghaābharaṇatūriyādivasena pañcadvārārammaṇavatthubhūtaṃ paṇṇākāraṃ pesenti, bodhisattassa ca bodhisattamātuyā ca katakammassa ussannattā lābhasakkārassa pamāṇaparicchedo nāma natthi.
204
Akilantakāyā ti yathā aññā itthiyo gabbhabhārena kilamanti, hatthapādā uddhumātakādīni pāpuṇanti, na evaṃ tassā koci kilamatho ahosi. Tirokucchigatan ti antokucchigataṃ. Kalalādikālaṃ atikkamitvā sañjātaaṅgapaccaṅgaṃ ahīnindriyabhāvaṃ upagataṃyeva passati. Kimatthaṃ passati? Sukhavāsatthaṃ. Yatheva hi mātā puttena saddhiṃ nisinnā vā nipannā vā “hatthaṃ vā pādaṃ vā olambantaṃ ukkhipitvā saṇṭhapessāmī”ti sukhavāsatthaṃ puttaṃ oloketi, evaṃ bodhisattamātāpi yaṃ taṃ mātu uṭṭhānagamanaparivattananisajjādīsu uṇhasītaloṇikatittakakaṭukāhāraajjhoharaṇakālesu ca gabbhassa dukkhaṃ uppajjati, atthi nu kho me taṃ puttassāti sukhavāsatthaṃ bodhisattaṃ olokayamānā pallaṅkaṃ ābhujitvā nisinnaṃ bodhisattaṃ passati. Yathā hi aññe antokucchigatā pakkāsayaṃ ajjhottharitvā āmāsayaṃ ukkhipitvā udarapaṭalaṃ piṭṭhito katvā piṭṭhikaṇṭakaṃ nissāya ukkuṭikā dvīsu muṭṭhīsu hanukaṃ ṭhapetvā deve vassante rukkhasusire makkaṭā viya nisīdanti, na evaṃ bodhisatto. Bodhisatto pana piṭṭhikaṇṭakaṃ piṭṭhito katvā dhammāsane dhammakathiko viya pallaṅkaṃ ābhujitvā puratthābhimukho nisīdati. Pubbe katakammaṃ panassā vatthuṃ sodheti, suddhe vatthumhi sukhumacchavilakkhaṇaṃ nibbattati. Atha naṃ kucchigataṃ taco paṭicchādetuṃ na sakkoti, olokentiyā bahi ṭhito viya paññāyati. Tamatthaṃ upamāya vibhāvento seyyathāpī tiādimāha. Bodhisatto pana antokucchigato mātaraṃ na passati. Na hi antokucchiyaṃ cakkhuviññāṇaṃ uppajjati.
205
Kālaṃ karotīti na vijātabhāvapaccayā, āyuparikkhayeneva. Bodhisattena vasitaṭṭhānañhi cetiyakuṭisadisaṃ hoti aññesaṃ aparibhogaṃ, na ca sakkā bodhisattamātaraṃ apanetvā aññaṃ aggamahesiṭṭhāne ṭhapetunti tattakaṃyeva bodhisattamātu āyuppamāṇaṃ hoti, tasmā tadā kālaṃ karoti. Katarasmiṃ pana vaye kālaṃ karotīti? Majjhimavaye. Paṭhamavayasmiñhi sattānaṃ attabhāve chandarāgo balavā hoti, tena tadā sañjātagabbhā itthī taṃ gabbhaṃ anurakkhituṃ na sakkonti, gabbho bahvābādho hoti. Majjhimavayassa pana dve koṭṭhāse atikkamma tatiyakoṭṭhāse vatthuṃ visadaṃ hoti, visade vatthumhi nibbattā dārakā arogā honti. Tasmā bodhisattamātāpi paṭhamavaye sampattiṃ anubhavitvā majjhimavayassa tatiyakoṭṭhāse vijāyitvā kālaṃ karoti.
Nava vā dasa vā ti ettha vā-saddena vikappanavasena satta vā aṭṭha vā ekādasa vā dvādasa vāti evamādīnampi saṅgaho veditabbo. Tattha sattamāsajāto jīvati, sītuṇhakkhamo pana na hoti. Aṭṭhamāsajāto na jīvati, sesā jīvanti.
Ṭhitāvā ti ṭhitāva hutvā. Mahāmāyāpi devī upavijaññā ñātikulagharaṃ gamissāmīti rañño ārocesi. Rājā kapilavatthuto devadahanagaragāmimaggaṃ alaṅkārāpetvā deviṃ suvaṇṇasivikāya nisīdāpesi. Sakalanagaravāsino sakyā parivāretvā gandhamālādīhi pūjayamānā deviṃ gahetvā pāyiṃsu. Sā devadahanagarassa avidūre lumbinisālavanuyyānaṃ disvā uyyānavicaraṇatthāya cittaṃ uppādetvā rañño saññaṃ adāsi. Rājā uyyānaṃ paṭijaggāpetvā ārakkhaṃ saṃvidahāpesi. Deviyā uyyānaṃ paviṭṭhamattāya kāyadubbalyaṃ ahosi, athassā maṅgalasālamūle sirīsayanaṃ paññāpetvā sāṇiyā parikkhipiṃsu. Sā antosāṇiṃ pavisitvā sālasākhaṃ hatthena gahetvā aṭṭhāsi. Athassā tāvadeva gabbhavuṭṭhānaṃ ahosi.
Devā naṃ paṭhamaṃ paṭiggaṇhantī ti khīṇāsavā suddhāvāsabrahmāno paṭiggaṇhanti. Kathaṃ? Sūtivesaṃ gaṇhitvāti eke. Taṃ pana paṭikkhipitvā idaṃ vuttaṃ – tadā bodhisattamātā suvaṇṇakhacitaṃ vatthaṃ nivāsetvā macchakkhisadisaṃ dukūlapaṭaṃ yāva pādantāva pārupitvā aṭṭhāsi. Athassā sallahukaṃ gabbhavuṭṭhānaṃ ahosi dhammakaraṇato udakanikkhamanasadisaṃ. Atha te pakatibrahmaveseneva upasaṅkamitvā paṭhamaṃ suvaṇṇajālena paṭiggahesuṃ. Tesaṃ hatthato manussā dukūlacumbaṭakena paṭiggahesuṃ. Tena vuttaṃ – “devā naṃ paṭhamaṃ paṭiggaṇhanti pacchā manussā”ti.
206
Cattāro naṃ devaputtā ti cattāro mahārājāno. Paṭiggahetvā ti ajinappaveṇiyā paṭiggahetvā. Mahesakkho ti mahātejo mahāyaso lakkhaṇasampannoti attho.
Visadova nikkhamatī ti yathā aññe sattā yonimagge laggantā bhaggavibhaggā nikkhamanti, na evaṃ nikkhamati, alaggo hutvā nikkhamatīti attho. Udenā ti udakena. Kenaci asucinā ti yathā aññe sattā kammajavātehi uddhaṃpādā adhosirā yonimagge pakkhittā sataporisanarakapapātaṃ patantā viya tāḷacchiddena nikkaḍḍhiyamānā hatthī viya mahādukkhaṃ anubhavantā nānāasucimakkhitāva nikkhamanti, na evaṃ bodhisatto. Bodhisattañhi kammajavātā uddhaṃpādaṃ adhosiraṃ kātuṃ na sakkonti. So dhammāsanato otaranto dhammakathiko viya nisseṇito otaranto puriso viya ca dve hatthe ca pāde ca pasāretvā ṭhitakova mātukucchisambhavena kenaci asucinā amakkhitova nikkhamati.
Udakassa dhārā ti udakavaṭṭiyo. Tāsu sītā suvaṇṇakaṭāhe patati, uṇhā rajatakaṭāhe. Idañca pathavītale kenaci asucinā asammissaṃ tesaṃ pānīyaparibhojanīyaudakañceva aññehi asādhāraṇaṃ kīḷanaudakañca dassetuṃ vuttaṃ. Aññassa pana suvaṇṇarajataghaṭehi āhariyamānaudakassa ceva haṃsavaṭṭakādipokkharaṇigatassa ca udakassa paricchedo natthi.
207
Sampatijāto ti muhuttajāto. Pāḷiyaṃ pana mātukucchito nikkhantamatto viya dassito, na pana evaṃ daṭṭhabbaṃ. Nikkhantamattañhi taṃ paṭhamaṃ brahmāno suvaṇṇajālena paṭiggaṇhiṃsu, tesaṃ hatthato cattāro mahārājāno maṅgalasammatāya sukhasamphassāya ajinappaveṇiyā, tesaṃ hatthato manussā dukūlacumbaṭakena, manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhito.
Setamhi chatte anudhāriyamāne ti dibbasetacchatte anudhāriyamāne. Ettha ca chattassa parivārāni khaggādīni pañca rājakakudhabhaṇḍānipi āgatāneva. Pāḷiyaṃ pana rājagamane rājā viya chattameva vuttaṃ. Tesu chattameva paññāyati, na chattaggāhakā. Tathā khagga-tālavaṇṭa-morahatthaka-vāḷabījani-uṇhīsamattāyeva paññāyanti, na tesaṃ gāhakā. Sabbāni kira tāni adissamānarūpā devatā gaṇhiṃsu. Vuttampi c’etaṃ –
“Anekasākhañca sahassamaṇḍalaṃ,
Chattaṃ marū dhārayumantalikkhe;
Suvaṇṇadaṇḍā vipatanti cāmarā,
Na dissare cāmarachattagāhakā”ti. (su. ni. 693);
Sabbā ca disā ti idaṃ sattapadavītihārūpari ṭhitassa viya sabbadisānuvilokanaṃ vuttaṃ, na kho panevaṃ daṭṭhabbaṃ. Mahāsatto hi manussānaṃ hatthato muccitvā puratthimadisaṃ olokesi, anekacakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Tattha devamanussā gandhamālādīhi pūjayamānā – “mahāpurisa idha tumhehi sadisopi natthi, kuto uttaritaro”ti āhaṃsu. Evaṃ catasso disā, catasso anudisā, heṭṭhā, uparīti dasapi disā anuviloketvā attanā sadisaṃ adisvā ayaṃ uttarā disāti sattapadavītihārena agamāsīti evamettha attho daṭṭhabbo. Āsabhin ti uttamaṃ. Aggo ti guṇehi sabbapaṭhamo. Itarāni dve padāni etasseva vevacanāni. Ayamantimā jāti, natthi dāni punabbhavo ti padadvayena imasmiṃ attabhāve pattabbaṃ arahattaṃ byākāsi.
Ettha ca samehi pādehi pathaviyaṃ patiṭṭhānaṃ catuiddhipādapaṭilābhassa pubbanimittaṃ, uttarābhimukhabhāvo mahājanaṃ ajjhottharitvā abhibhavitvā gamanassa pubbanimittaṃ, sattapadagamanaṃ sattabojjhaṅgaratanapaṭilābhassa pubbanimittaṃ, dibbasetacchattadhāraṇaṃ vimutticchattapaṭilābhassa pubbanimittaṃ, pañcarājakakudhabhaṇḍāni pañcahi vimuttīhi vimuccanassa pubbanimittaṃ, disānuvilokanaṃ anāvaraṇañāṇapaṭilābhassa pubbanimittaṃ, āsabhīvācābhāsanaṃ appaṭivattiyadhammacakkappavattanassa pubbanimittaṃ. “Ayamantimā jātī”ti sīhanādo anupādisesāya nibbānadhātuyā parinibbānassa pubbanimittanti veditabbaṃ. Ime vārā pāḷiyaṃ āgatā, sambahulavāro pana āgato, āharitvā dīpetabbo.
Mahāpurisassa hi jātadivase dasasahassilokadhātu kampi. Dasasahassilokadhātumhi devatā ekacakkavāḷe sannipatiṃsu. Paṭhamaṃ devā paṭiggahiṃsu, pacchā manussā. Tantibaddhā vīṇā cammabaddhā bheriyo ca kenaci avāditā sayameva vajjiṃsu, manussānaṃ andubandhanādīni khaṇḍākhaṇḍaṃ bhijjiṃsu. Sabbarogā ambilena dhotatambamalaṃ viya vigacchiṃsu, jaccandhā rūpāni passiṃsu. Jaccabadhirā saddaṃ suṇiṃsu, pīṭhasappī javanasampannā ahesuṃ, jātijaḷānampi eḷamūgānaṃ sati patiṭṭhāsi, videse pakkhandanāvā supaṭṭanaṃ pāpuṇiṃsu, ākāsaṭṭhakabhūmaṭṭhakaratanāni sakatejobhāsitāni ahesuṃ, verino mettacittaṃ paṭilabhiṃsu, avīcimhi aggi nibbāyi. Lokantare āloko udapādi, nadīsu jalaṃ na pavatti, mahāsamuddesu madhurasadisaṃ udakaṃ ahosi, vāto na vāyi, ākāsapabbatarukkhagatā sakuṇā bhassitvā pathavīgatā ahesuṃ, cando atiroci, sūriyo na uṇho na sītalo nimmalo utusampanno ahosi, devatā attano attano vimānadvāre ṭhatvā apphoṭanaseḷanacelukkhepādīhi mahākīḷaṃ kīḷiṃsu, cātuddīpikamahāmegho vassi, mahājanaṃ neva khudā na pipāsā pīḷesi, dvārakavāṭāni sayameva vivariṃsu, pupphūpagaphalūpagā rukkhā pupphaphalāni gaṇhiṃsu, dasasahassilokadhātu ekaddhajamālā ahosī ti.
Tatrāpissa dasasahassilokadhātukampo sabbaññutañāṇapaṭilābhassa pubbanimittaṃ, devatānaṃ ekacakkavāḷe sannipāto dhammacakkappavattanakāle ekappahārena sannipatitvā dhammapaṭiggaṇhanassa pubbanimittaṃ, paṭhamaṃ devatānaṃ paṭiggahaṇaṃ catunnaṃ rūpāvacarajjhānānaṃ paṭilābhassa pubbanimittaṃ. Pacchā manussānaṃ paṭiggahaṇaṃ catunnaṃ arūpajjhānānaṃ paṭilābhassa pubbanimittaṃ, tantibaddhavīṇānaṃ sayaṃ vajjanaṃ anupubbavihārapaṭilābhassa pubbanimittaṃ, cammabaddhabherīnaṃ vajjanaṃ mahatiyā dhammabheriyā anussāvanassa pubbanimittaṃ, andubandhanādīnaṃ chedo asmimānasamucchedassa pubbanimittaṃ, sabbarogavigamo sabbakilesavigamassa pubbanimittaṃ, jaccandhānaṃ rūpadassanaṃ dibbacakkhupaṭilābhassa pubbanimittaṃ, jaccabadhirānaṃ saddassavanaṃ dibbasotadhātupaṭilābhassa pubbanimittaṃ, pīṭhasappīnaṃ javanasampadā catuiddhipādādhigamassa pubbanimittaṃ, jaḷānaṃ satipatiṭṭhānaṃ catusatipaṭṭhānapaṭilābhassa pubbanimittaṃ, videsapakkhandanāvānaṃ supaṭṭanasampāpuṇanaṃ catupaṭisambhidādhigamassa pubbanimittaṃ, ratanānaṃ sakatejobhāsitattaṃ yaṃ lokassa dhammobhāsaṃ dassessati tassa pubbanimittaṃ.
Verīnaṃ mettacittapaṭilābho catubrahmavihārapaṭilābhassa pubbanimittaṃ, avīcimhi agginibbānaṃ ekādasaagginibbānassa pubbanimittaṃ, lokantarāloko avijjandhakāraṃ vidhamitvā ñāṇālokadassanassa pubbanimittaṃ, mahāsamuddassa madhuratā nibbānarasena ekarasabhāvassa pubbanimittaṃ, vātassa avāyanaṃ dvāsaṭṭhidiṭṭhigatabhindanassa pubbanimittaṃ, sakuṇānaṃ pathavīgamanaṃ mahājanassa ovādaṃ sutvā pāṇehi saraṇagamanassa pubbanimittaṃ, candassa ativirocanaṃ bahujanakantatāya pubbanimittaṃ, sūriyassa uṇhasītavivajjanautusukhatā kāyikacetasikasukhuppattiyā pubbanimittaṃ, devatānaṃ vimānadvāresu apphoṭanādīhi kīḷanaṃ buddhabhāvaṃ patvā udānaṃ udānassa pubbanimittaṃ, cātuddīpikamahāmeghavassanaṃ mahato dhammameghavassanassa pubbanimittaṃ, khudāpīḷanassa abhāvo kāyagatāsatiamatapaṭilābhassa pubbanimittaṃ, pipāsāpīḷanassa abhāvo vimuttisukhena sukhitabhāvassa pubbanimittaṃ, dvārakavāṭānaṃ sayameva vivaraṇaṃ aṭṭhaṅgikamaggadvāravivaraṇassa pubbanimittaṃ, rukkhānaṃ pupphaphalagahaṇaṃ vimuttipupphehi pupphitassa ca sāmaññaphalabhārabharitabhāvassa ca pubbanimittaṃ, dasasahassilokadhātuyā ekaddhajamālatā ariyaddhajamālāmālitāya pubbanimittanti veditabbaṃ. Ayaṃ sambahulavāro nāma.
Ettha pañhe pucchanti – “yadā mahāpuriso pathaviyaṃ patiṭṭhahitvā uttarābhimukho gantvā āsabhiṃ vācaṃ bhāsati, tadā kiṃ pathaviyā gato, udāhu ākāsena? Dissamāno gato, udāhu adissamāno? Acelako gato, udāhu alaṅkatappaṭiyatto? Daharo hutvā gato, udāhu mahallako? Pacchāpi kiṃ tādisova ahosi, udāhu puna bāladārako”ti? Ayaṃ pana pañho heṭṭhā lohapāsāde saṅghasannipāte tipiṭakacūḷābhayattherena vissajjitova. Thero kirettha niyati pubbekatakamma-issaranimmānavādavasena taṃ taṃ bahuṃ vatvā avasāne evaṃ byākāsi – “mahāpuriso pathaviyaṃ gato, mahājanassa pana ākāse gacchanto viya ahosi. Dissamāno gato, mahājanassa pana adissamāno viya ahosi. Acelako gato, mahājanassa pana alaṅkatappaṭiyattova upaṭṭhāsi. Daharova gato, mahājanassa pana soḷasavassuddesiko viya ahosi. Pacchā pana bāladārakova ahosi, na tādiso”ti. Evaṃ vutte parisā cassa “buddhena viya hutvā bho therena pañho kathito”ti attamanā ahosi. Lokantarikavāro vuttanayo eva.
Viditā ti pākaṭā hutvā. Yathā hi sāvakā nahānamukhadhovanakhādanapivanādikāle anokāsagate atītasaṅkhāre nippadese sammasituṃ na sakkonti, okāsapattayeva sammasanti, na evaṃ buddhā. Buddhā hi sattadivasabbhantare vavatthitasaṅkhāre ādito paṭṭhāya sammasitvā tilakkhaṇaṃ āropetvāva vissajjenti, tesaṃ avipassitadhammo nāma natthi, tasmā “viditā”ti āha. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Acchariyaabbhutasuttavaṇṇanā niṭṭhitā.
4. Bākulasuttavaṇṇanā
209
Evaṃ me sutan ti bākulasuttaṃ. Tattha bākulo ti yathā dvāvīsati dvattiṃsātiādimhi vattabbe bāvīsati bāttiṃsātiādīni vuccanti, evameva dvikuloti vattabbe bākuloti vuttaṃ. Tassa hi therassa dve kulāni ahesuṃ. So kira devaloko cavitvā kosambinagare nāma mahāseṭṭhikule nibbatto, tamenaṃ pañcame divase sīsaṃ nhāpetvā gaṅgākīḷaṃ akaṃsu. Dhātiyā dārakaṃ udake nimujjanummujjanavasena kīḷāpentiyā eko maccho dārakaṃ disvā “bhakkho me ayan” ti maññamāno mukhaṃ vivaritvā upagato. Dhātī dārakaṃ chaḍḍetvā palātā. Maccho taṃ gili. Puññavā satto dukkhaṃ na pāpuṇi, sayanagabbhaṃ pavisitvā nipanno viya ahosi. Maccho dārakassa tejena tattakapallaṃ gilitvā dayhamāno viya vegena tiṃsayojanamaggaṃ gantvā bārāṇasinagaravāsino macchabandhassa jālaṃ pāvisi, mahāmacchā nāma jālabaddhā pahariyamānā maranti. Ayaṃ pana dārakassa tejena jālato nīhaṭamattova mato. Macchabandhā ca mahantaṃ macchaṃ labhitvā phāletvā vikkiṇanti. Taṃ pana dārakassa ānubhāvena aphāletvā sakalameva kājena haritvā sahassena demāti vadantā nagare vicariṃsu. Koci na gaṇhāti.
Tasmiṃ pana nagare aputtakaṃ asītikoṭivibhavaṃ seṭṭhikulaṃ atthi, tassa dvāramūlaṃ patvā “kiṃ gahetvā dethā”ti vuttā kahāpaṇanti āhaṃsu. Tehi kahāpaṇaṃ datvā gahito. Seṭṭhibhariyāpi aññesu divasesu macche na kelāyati, taṃ divasaṃ pana macchaṃ phalake ṭhapetvā sayameva phālesi. Macchañca nāma kucchito phālenti, sā pana piṭṭhito phālentī macchakucchiyaṃ suvaṇṇavaṇṇaṃ dārakaṃ disvā – “macchakucchiyaṃ me putto laddho”ti nādaṃ naditvā dārakaṃ ādāya sāmikassa santikaṃ agamāsi. Seṭṭhi tāvadeva bheriṃ carāpetvā dārakaṃ ādāya rañño santikaṃ gantvā – “macchakucchiyaṃ me deva dārako laddho, kiṃ karomī”ti āha. Puññavā esa, yo macchakucchiyaṃ arogo vasi, posehi nanti.
Assosi kho itaraṃ kulaṃ – “bārāṇasiyaṃ kira ekaṃ seṭṭhikulaṃ macchakucchiyaṃ dārakaṃ labhatī”ti, te tattha agamaṃsu. Ath’assa mātā dārakaṃ alaṅkaritvā kīḷāpiyamānaṃ disvāva “manāpo vatāyaṃ dārako”ti gantvā pavatiṃ ācikkhi. Itarā mayhaṃ puttotiādimāha. Kahaṃ te laddhoti? Macchakucchiyanti. No tuyhaṃ putto, mayhaṃ puttoti. Kahaṃ te laddhoti? Mayā dasamāse kucchiyā dhārito, atha naṃ nadiyā kīḷāpiyamānaṃ maccho gilīti. Tuyhaṃ putto aññena macchena gilito bhavissati, ayaṃ pana mayā macchakucchiyaṃ laddhoti, ubhopi rājakulaṃ agamaṃsu. Rājā āha – “ayaṃ dasa māse kucchiyā dhāritattā amātā kātuṃ na sakkā, macchaṃ gaṇhantāpi vakkayakanādīni bahi katvā gaṇhantā nāma natthīti macchakucchiyaṃ laddhattā ayampi amātā kātuṃ na sakkā, dārako ubhinnampi kulānaṃ dāyādo hotu, ubhopi naṃ jaggathā”ti ubhopi jaggiṃsu.
Viññutaṃ pattassa dvīsupi nagaresu pāsādaṃ kāretvā nāṭakāni paccupaṭṭhāpesuṃ. Ekekasmiṃ nagare cattāro cattāro māse vasati, ekasmiṃ nagare cattāro māse vuṭṭhassa saṅghāṭanāvāya maṇḍapaṃ kāretvā tattha naṃ saddhiṃ nāṭakāhi āropenti. So sampattiṃ anubhavamāno itaraṃ nagaraṃ gacchati. Taṃnagaravāsino nāṭakāni upaḍḍhamaggaṃ agamaṃsu. Te paccuggantvā taṃ parivāretvā attano pāsādaṃ nayanti. Itarāni nāṭakāni nivattitvā attano nagarameva gacchanti. Tattha cattāro māse vasitvā teneva niyāmena puna itaraṃ nagaraṃ gacchati. Evamassa sampattiṃ anubhavantassa asīti vassāni paripuṇṇāni.
Atha bhagavā cārikaṃ caramāno bārāṇasiṃ patto. So bhagavato santike dhammaṃ sutvā paṭiladdhasaddho pabbajito. Pabbajitvā sattāhameva puthujjano ahosi, aṭṭhame pana so saha paṭisambhidāhi arahattaṃ pāpuṇīti evamassa dve kulāni ahesuṃ. Tasmā bākulo ti saṅkhaṃ agamāsīti.
Purāṇagihisahāyo ti pubbe gihikāle sahāyo. Ayampi dīghāyukova theraṃ pabbajitaṃ passituṃ gacchanto asītime vasse gato. Methuno dhammo ti bālo naggasamaṇako bālapucchaṃ pucchati, na sāsanavacanaṃ, idāni therena dinnanaye ṭhito imehi pana te ti pucchi.
210
Yaṃpāyasmā tiādīni padāni sabbavāresu dhammasaṅgāhakattherehi niyametvā ṭhapitāni. Tattha saññā uppannamattāva, vitakko kammapathabhedakoti. Thero panāha – “kasmā visuṃ karotha, ubhayampetaṃ kammapathabhedakamevā”ti.
211
Gahapaticīvaran ti vassāvāsikaṃ cīvaraṃ. Satthenā ti pipphalakena. Sūciyā ti sūciṃ gahetvā sibbitabhāvaṃ na sarāmīti attho. Kathine cīvaran ti kathinacīvaraṃ, kathinacīvarampi hi vassāvāsikagatikameva. Tasmā tattha “sibbitā nābhijānāmī”ti āha.
Ettakaṃ panassa kālaṃ gahapaticīvaraṃ asādiyantassa chindanasibbanādīni akarontassa kuto cīvaraṃ uppajjatīti. Dvīhi nagarehi. Thero hi mahāyasassī, tassa puttadhītaro nattapanattakā sukhumasāṭakehi cīvarāni kāretvā rajāpetvā samugge pakkhipitvā pahiṇanti. Therassa nhānakāle nhānakoṭṭhake ṭhapenti. Thero tāni nivāseti ceva pārupati ca, purāṇacīvarāni sampattapabbajitānaṃ deti. Thero tāni nivāsetvā ca pārupitvā ca navakammaṃ na karoti, kiñci āyūhanakammaṃ natthi. Phalasamāpattiṃ appetvā appetvā nisīdati. Catūsu māsesu pattesu lomakiliṭṭhāni honti, ath’assa puna teneva niyāmena pahiṇitvā denti. Aḍḍhamāse aḍḍhamāse parivattatītipi vadantiyeva.
Anacchariyañcetaṃ therassa mahāpuññassa mahābhiññassa satasahassakappe pūritapāramissa, asokadhammarañño kulūpako nigrodhatthero divasassa nikkhattuṃ cīvaraṃ parivattesi. Tassa hi ticīvaraṃ hatthikkhandhe ṭhapetvā pañcahi ca gandhasamuggasatehi pañcahi ca mālāsamuggasatehi saddhiṃ pātova āhariyittha, tathā divā ceva sāyañca. Rājā kira divasassa nikkhattuṃ sāṭake parivattento “therassa cīvaraṃ nītan” ti pucchitvā “āma nītan” ti sutvāva parivattesi. Theropi na bhaṇḍikaṃ bandhitvā ṭhapesi, sampattasabrahmacārīnaṃ adāsi. Tadā kira jambudīpe bhikkhusaṅghassa yebhuyyena nigrodhasseva santakaṃ cīvaraṃ ahosi.
Aho vata maṃ koci nimanteyyā ti kiṃ pana cittassa anuppādanaṃ bhāriyaṃ, uppannassa pahānanti. Cittaṃ nāma lahukaparivattaṃ, tasmā anuppādanaṃ bhāriyaṃ, uppannassa pahānampi bhāriyameva. Antaraghare ti mahāsakuludāyisutte (ma. ni. 2.237) indakhīlato paṭṭhāya antaragharaṃ nāma idha nimbodakapatanaṭṭhānaṃ adhippetaṃ. Kuto panassa bhikkhā uppajjitthāti. Thero dvīsu nagaresu abhiññāto, gehadvāraṃ āgatassevassa pattaṃ gahetvā nānārasabhojanassa pūretvā denti. So laddhaṭṭhānato nivattati, bhattakiccakaraṇaṭṭhānaṃ panassa nibaddhameva ahosi. Anubyañjanaso ti therena kira rūpe nimittaṃ gahetvā mātugāmo na olokitapubbo. Mātugāmassa dhamman ti mātugāmassa chappañcavācāhi dhammaṃ desetuṃ vaṭṭati, pañhaṃ puṭṭhena gāthāsahassampi vattuṃ vaṭṭatiyeva. Thero pana kappiyameva na akāsi. Yebhuyyena hi kulūpakatherānametaṃ kammaṃ hoti. Bhikkhunupassayan ti bhikkhuniupassayaṃ. Taṃ pana gilānapucchakena gantuṃ vaṭṭati, thero pana kappiyameva na akāsi. Esa nayo sabbattha. Cuṇṇenā ti kosambacuṇṇādinā. Gattaparikamme ti sarīrasambāhanakamme. Vicāritā ti payojayitā. Gaddūhanamattan ti gāviṃ thane gahetvā ekaṃ khīrabinduṃ dūhanakālamattampi.
Kena pana kāraṇena thero nirābādho ahosi. Padumuttare kira bhagavati satasahassabhikkhuparivāre cārikaṃ caramāne himavati visarukkhā pupphiṃsu. Bhikkhusatasahassānampi tiṇapupphakarogo uppajjati. Thero tasmiṃ samaye iddhimā tāpaso hoti, so ākāsena gacchanto bhikkhusaṅghaṃ disvā otaritvā rogaṃ pucchitvā himavantato osadhaṃ āharitvā adāsi. Upasiṅghanamatteneva rogo vūpasami. Kassapasammāsambuddhakālepi paṭhamavappadivase vappaṃ ṭhapetvā bhikkhusaṅghassa paribhogaṃ aggisālañceva vaccakuṭiñca kāretvā bhikkhusaṅghassa bhesajjavattaṃ nibandhi, iminā kammena nirābādho ahosi. Ukkaṭṭhanesajjiko panesa ukkaṭṭhāraññako ca tasmā “nābhijānāmi apassenakaṃ apassayitā”tiādimāha.
Saraṇo ti sakileso. Aññā udapādī ti anupasampannassa aññaṃ byākātuṃ na vaṭṭati. Thero kasmā byākāsi? Na thero ahaṃ arahāti āha, aññā udapādīti panāha. Api ca thero arahāti pākaṭo, tasmā evamāha.
212
Pabbajjan ti thero sayaṃ neva pabbājesi, na upasampādesi aññehi pana bhikkhūhi evaṃ kārāpesi. Avāpuraṇaṃ ādāyā ti kuñcikaṃ gahetvā.
Nisinnakova parinibbāyī ti ahaṃ dharamānopi na aññassa bhikkhussa bhāro ahosiṃ, parinibbutassāpi me sarīraṃ bhikkhusaṅghassa palibodho mā ahosī ti tejodhātuṃ samāpajjitvā parinibbāyi. Sarīrato jālā uṭṭhahi, chavimaṃsalohitaṃ sappi viya jhāyamānaṃ parikkhayaṃ gataṃ, sumanamakulasadisā dhātuyova avasesiṃsu. Sesaṃ sabbattha pākaṭameva. Idaṃ pana suttaṃ dutiyasaṅgahe saṅgītanti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Bākulasuttavaṇṇanā niṭṭhitā.
5. Dantabhūmisuttavaṇṇanā
213
Evaṃ me sutan ti dantabhūmisuttaṃ. Tattha araññakuṭikāyan ti tass’eva veḷuvanassa ekasmiṃ vivittaṭṭhāne padhānakammikānaṃ bhikkhūnaṃ atthāya katasenāsane. Rājakumāro ti bimbisārassa putto orasako.
Phuseyyā ti labheyya. Ekaggatan ti evaṃ paṭipanno samāpattiṃ nāma labhati, jhānaṃ nāma labhatīti idaṃ mayā sutanti vadati. Kilamatho ti kāyakilamatho. Vihesā ti sveva kilamatho vutto. Yathāsake tiṭṭheyyāsī ti attano ajānanakoṭṭhāseyeva tiṭṭheyyāsīti.
214
Desesī ti cittekaggataṃ nāma evaṃ labhati, samāpattiṃ evaṃ nibbattetīti appanāupacāraṃ pāpetvā ekakasiṇaparikammaṃ kathesi. Pavedetvā ti pakāsetvā.
Nekkhammena ñātabban ti kāmato nissaṭaguṇena ñātabbaṃ. Kāmato nissaṭaguṇe ṭhitena puggalena ekaggaṃ nāma jānitabbanti adhippāyenetaṃ vuttaṃ. Sesāni tass’eva vevacanāni. Kāme paribhuñjanto ti duvidhepi kāme bhuñjamāno.
215
Hatthidammā vā assadammā vā godammā vā ti ettha adantahatthidammādayo viya cittekaggarahitā puggalā daṭṭhabbā. Dantahatthiādayo viya cittekaggasampannā. Yathā adantahatthidammādayo kūṭākāraṃ akatvā dhuraṃ achaḍḍetvā dantagamanaṃ vā gantuṃ, dantehi vā pattabbaṃ bhūmiṃ pāpuṇituṃ na sakkonti, evameva cittekaggarahitā sampannacittekaggehi nibbattitaguṇaṃ vā nibbattetuṃ pattabhūmiṃ vā pāpuṇituṃ na sakkonti.
216
Hatthavilaṅghakenā ti hatthena hatthaṃ gahetvā.
Daṭṭheyyan ti passitabbayuttakaṃ. Āvuto ti āvarito. Nivuto ti nivārito. Ophuṭo ti onaddho.
217
Nāgavanikan ti hatthipadopame (ma. ni. 1.288 ādayo) nāgavanacarako puriso “nāgavaniko”ti vutto, idha hatthisikkhāya kusalo hatthiṃ gahetuṃ samattho. Atipassitvā ti disvā. Etthagedhā ti etasmiṃ pavattagedhā. Sarasaṅkappānan ti dhāvanasaṅkappānaṃ. Manussakantesu sīlesu samādapanāyā ti ettha yadā nāgo itthipurisehi kumārakumārikāhi soṇḍādīsu gahetvā upakeḷayamāno vikāraṃ na karoti sukhāyati, tadānena manussakantāni sīlāni samādinnāni nāma honti.
Pemanīyā ti tāta rājā te pasanno maṅgalahatthiṭṭhāneva ṭhapessati, rājārahāni bhojanādīni labhissasīti evarūpī nāgehi piyāpitabbā kathā. Sussūsatī ti taṃ pemanīyakathaṃ sotukāmo hoti. Tiṇaghāsodakan ti tiṇaghāsañceva udakañca, tiṇaghāsan ti ghāsitabbaṃ tiṇaṃ, khāditabbanti attho.
Paṇavo ti ḍiṇḍimo. Sabbavaṅkadosanihitaninnītakasāvo ti nihitasabbavaṅkadoso ceva apanītakasāvo ca. Aṅganteva saṅkhaṃ gacchatī ti aṅgasamo hoti.
219
Gehasitasīlānan ti pañcakāmaguṇanissitasīlānaṃ. Ñāyassā ti aṭṭhaṅgikamaggassa.
222
Adantamaraṇaṃ mahallako rañño nāgo kālaṅkato ti rañño mahallako nāgo adantamaraṇaṃ mato kālaṃ kato hoti, adantamaraṇaṃ kālaṃkiriyaṃ nāma kariyatīti ayamettha attho. Esa nayo sabbattha. Sesaṃ uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Dantabhūmisuttavaṇṇanā niṭṭhitā.
6. Bhūmijasuttavaṇṇanā
223
Evaṃ me sutan ti bhūmijasuttaṃ. Tattha bhūmijo ti ayaṃ thero jayasenarājakumārassa mātulo. Āsañca anāsañcā ti kālena āsaṃ kālena anāsaṃ. Sakena thālipākenā ti pakatipavattāya bhikkhāya attano niṭṭhitabhattatopi bhattena parivisi. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Bhūmijasuttavaṇṇanā niṭṭhitā.
7. Anuruddhasuttavaṇṇanā
230
Evaṃ me sutan ti anuruddhasuttaṃ. Tattha evamāhaṃsū ti tassa upāsakassa aphāsukakālo ahosi, tadā upasaṅkamitvā evamāhaṃsu. Apaṇṇakan ti avirādhitaṃ. Ekatthā ti appamāṇāti vā mahaggatāti vā jhānameva cittekaggatāyeva evaṃ vuccatīti imaṃ sandhāya evamāha.
231
Yāvatā ekaṃ rukkhamūlaṃ mahaggatanti pharitvā adhimuccitvā viharatī ti ekarukkhamūlapamāṇaṭṭhānaṃ kasiṇanimittena ottharitvā tasmiṃ kasiṇanimitte mahaggatajjhānaṃ pharitvā adhimuccitvā viharati. Mahaggatanti panassa ābhogo natthi, kevalaṃ mahaggatajjhānapavattivasena panetaṃ vuttaṃ. Esa nayo sabbattha. Iminā kho etaṃ gahapati pariyāyenā ti iminā kāraṇena. Ettha hi appamāṇāti vuttānaṃ brahmavihārānaṃ nimittaṃ na vaḍḍhati, ugghāṭanaṃ na jāyati, tāni jhānāni abhiññānaṃ vā nirodhassa vā pādakāni na honti, vipassanāpādakāni pana vaṭṭapādakāni bhavokkamanāni ca honti. “Mahaggatā”ti vuttānaṃ pana kasiṇajjhānānaṃ nimittaṃ vaḍḍhati, ugghāṭanaṃ jāyati, samatikkamā honti, abhiññāpādakāni nirodhapādakāni vaṭṭapādakāni bhavokkamanāni ca honti. Evamime dhammā nānatthā, appamāṇā mahaggatāti evaṃ nānābyañjanā ca.
232
Idāni mahaggatasamāpattito nīharitvā bhavūpapattikāraṇaṃ dassento catasso kho imā tiādimāha. Parittābhā ti pharitvā jānantassa ayamābhogo atthi, parittābhesu pana devesu nibbattikāraṇaṃ jhānaṃ bhāvento evaṃ vutto. Esa nayo sabbattha. Parittābhā siyā saṃkiliṭṭhābhā honti siyā parisuddhābhā, appamāṇābhā siyā saṃkiliṭṭhābhā honti siyā parisuddhābhā. Kathaṃ? Suppamatte vā sarāvamatte vā kasiṇaparikammaṃ katvā samāpattiṃ nibbattetvā pañcahākārehi āciṇṇavasibhāvo paccanīkadhammānaṃ suṭṭhu aparisodhitattā dubbalameva samāpattiṃ vaḷañjitvā appaguṇajjhāne ṭhito kālaṃ katvā parittābhesu nibbattati, vaṇṇo panassa paritto ceva hoti saṃkiliṭṭho ca. Pañcahi panākārehi āciṇṇavasibhāvo paccanīkadhammānaṃ suṭṭhu parisodhitattā suvisuddhaṃ samāpattiṃ vaḷañjitvā paguṇajjhāne ṭhito kālaṃ katvā parittābhesu nibbattati, vaṇṇo panassa paritto ceva hoti parisuddho ca. Evaṃ parittābhā siyā saṃkiliṭṭhābhā honti siyā parisuddhābhā. Kasiṇe pana vipulaparikammaṃ katvā samāpattiṃ nibbattetvā pañcahākārehi āciṇṇavasibhāvoti sabbaṃ purimasadisameva veditabbaṃ. Evaṃ appamāṇābhā siyā saṃkiliṭṭhābhā honti siyā parisuddhābhāti.
Vaṇṇanānattan ti sarīravaṇṇassa nānattaṃ. No ca ābhānānattan ti āloke nānattaṃ na paññāyati. Accinānattan ti dīgharassaaṇuthūlavasena acciyā nānattaṃ.
Yattha yatthā ti uyyānavimānakapparukkhanadītīrapokkharaṇītīresu yattha yattha. Abhinivisantī ti vasanti. Abhiramantī ti ramanti na ukkaṇṭhanti. Kājenā ti yāgubhattatelaphāṇitamacchamaṃsakājesu yena kenaci kājena. “Kācenāti”pi pāṭho, ayameva attho. Piṭakenā ti pacchiyā. Tattha tatthevā ti sappimadhuphāṇitādīnaṃ sulabhaṭṭhānato loṇapūtimacchādīnaṃ ussannaṭṭhānaṃ nītā “pubbe amhākaṃ vasanaṭṭhānaṃ phāsukaṃ, tattha sukhaṃ vasimhā, idha loṇaṃ vā no bādhati pūtimacchagandho vā sīsarogaṃ uppādetī”ti evaṃ cittaṃ anuppādetvā tattha tattheva ramanti.
234
Ābhā ti ābhāsampannā. Tadaṅgenā ti tassā bhavūpapattiyā aṅgena, bhavūpapattikāraṇenāti attho. Idāni taṃ kāraṇaṃ pucchanto ko nu kho, bhante tiādimāha.
Kāyaduṭṭhullan ti kāyālasiyabhāvo. Jhāyato ti jalato.
235
Dīgharattaṃ kho me ti thero kira pāramiyo pūrento isipabbajjaṃ pabbajitvā samāpattiṃ nibbattetvā nirantaraṃ tīṇi attabhāvasatāni brahmaloke paṭilabhi, taṃ sandhāyetaṃ āha. Vuttampi c’etaṃ –
“Avokiṇṇaṃ tīṇi sataṃ, yaṃ pabbajiṃ isipabbajjaṃ;
Asaṅkhataṃ gavesanto, pubbe sañcaritaṃ maman” ti.
Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Anuruddhasuttavaṇṇanā niṭṭhitā.
8. Upakkilesasuttavaṇṇanā
236
Evaṃ me sutan ti upakkilesasuttaṃ. Tattha etadavocā ti neva bhedādhippāyena na piyakamyatāya, atha khvāssa etad ahosi – “ime bhikkhū mama vacanaṃ gahetvā na oramissanti, buddhā ca nāma hitānukampakā, addhā nesaṃ bhagavā ekaṃ kāraṇaṃ kathessati, taṃ sutvā ete oramissanti, tato tesaṃ phāsuvihāro bhavissatī”ti. Tasmā etaṃ “idha, bhante”tiādivacanamavoca. Mā bhaṇḍanan tiādīsu “akatthā”ti pāṭhasesaṃ gahetvā “mā bhaṇḍanaṃ akatthā”ti evaṃ attho daṭṭhabbo. Aññataro ti so kira bhikkhu bhagavato atthakāmo, ayaṃ kirassa adhippāyo – “ime bhikkhū kodhābhibhūtā satthu vacanaṃ na gaṇhanti, mā bhagavā ete ovadanto kilamī”ti, tasmā evamāha.
Piṇḍāya pāvisī ti na kevalaṃ pāvisi, yenapi janena na diṭṭho, so maṃ passatūtipi adhiṭṭhāsi. Kimatthaṃ adhiṭṭhāsīti? Tesaṃ bhikkhūnaṃ damanatthaṃ. Bhagavā hi tadā piṇḍapātappaṭikkanto “puthusaddo samajano”tiādigāthā bhāsitvā kosambito bālakaloṇakāragāmaṃ gato. Tato pācīnavaṃsadāyaṃ, tato pālileyyakavanasaṇḍaṃ gantvā pālileyyahatthināgena upaṭṭhahiyamāno temāsaṃ vasi. Nagaravāsinopi – “satthā vihāraṃ gato, gacchāma dhammassavanāyā”ti gandhapupphahatthā vihāraṃ gantvā “kahaṃ, bhante, satthā”ti pucchiṃsu. “Kahaṃ tumhe satthāraṃ dakkhatha, satthā ‘ime bhikkhū samagge karissāmī’ti āgato, samagge kātuṃ asakkonto nikkhamitvā gato”ti. “Mayaṃ satampi sahassampi datvā satthāraṃ ānetuṃ na sakkoma, so no ayācito sayameva āgato, mayaṃ ime bhikkhū nissāya satthu sammukhā dhammakathaṃ sotuṃ na labhimhā. Ime satthāraṃ uddissa pabbajitā, tasmimpi sāmaggiṃ karonte samaggā na jātā, kassāññassa vacanaṃ karissanti. Alaṃ na imesaṃ bhikkhā dātabbā”ti sakalanagare daṇḍaṃ ṭhapayiṃsu. Te punadivase sakalanagaraṃ piṇḍāya caritvā kaṭacchumattampi bhikkhaṃ alabhitvā vihāraṃ āgamaṃsu. Upāsakāpi te puna āhaṃsu – “yāva satthāraṃ na khamāpetha, tāva vo tameva daṇḍakamman” ti. Te “satthāraṃ khamāpessāmā”ti bhagavati sāvatthiyaṃ anuppatte tattha agamaṃsu. Satthā tesaṃ aṭṭhārasa bhedakaravatthūni desesīti ayamettha pāḷimuttakakathā.
237
Idāni puthusaddo tiādigāthāsu puthu mahāsaddo assāti puthusaddo. Samajano ti samāno ekasadiso jano, sabbovāyaṃ bhaṇḍanakārakajano samantato saddaniccharaṇena puthusaddo ceva sadiso cāti vuttaṃ hoti. Na bālo koci maññathā ti tatra koci ekopi ahaṃ bāloti na maññati, sabbepi paṇḍitamāninoyeva. Nāññaṃ bhiyyo amaññarun ti koci ekopi ahaṃ bāloti na ca maññi, bhiyyo ca saṅghasmiṃ bhijjamāne aññampi ekaṃ “mayhaṃ kāraṇā saṅgho bhijjatī”ti idaṃ kāraṇaṃ na maññīti attho.
Parimuṭṭhā ti muṭṭhassatino. Vācāgocarabhāṇino ti rākārassa rassādeso kato; vācāgocarāva, na satipaṭṭhānagocarā, bhāṇino ca, kathaṃ bhāṇino? Yāvicchanti mukhāyāmaṃ, yāva mukhaṃ pasāretuṃ icchanti, tāva pasāretvā bhāṇino, ekopi saṅghagāravena mukhasaṅkocanaṃ na karotīti attho. Yena nītā ti yena kalahena imaṃ nillajjabhāvaṃ nītā. Na taṃ vidū na taṃ jānanti “evaṃ sādīnavo ayan” ti.
Ye ca taṃ upanayhantī ti taṃ akkocchi mantiādikaṃ ākāraṃ ye upanayhanti. Sanantano ti porāṇo.
Pare ti paṇḍite ṭhapetvā tato aññe bhaṇḍanakārakā pare nāma. Te ettha saṅghamajjhe kalahaṃ karontā “mayaṃ yamāmase upayamāma nassāma satataṃ samitaṃ maccusantikaṃ gacchāmā”ti na jānanti. Ye ca tattha vijānantī ti ye ca tattha paṇḍitā “mayaṃ maccuno samīpaṃ gacchāmā”ti vijānanti. Tato sammanti medhagā ti evañhi te jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti.
Aṭṭhicchinnā ti ayaṃ gāthā jātake (jā. 1.9.16) āgatā, brahmadattañca dīghāvukumārañca sandhāya vuttā. Ayañhettha attho – tesampi tathā pavattaverānaṃ hoti saṅgati, kasmā tumhākaṃ na hoti, yesaṃ vo neva mātāpitūnaṃ aṭṭhīni chinnāni, na pāṇā haṭā na gavāssadhanāni haṭānīti.
Sace labhethā tiādigāthā paṇḍitasahāyassa ca bālasahāyassa ca vaṇṇāvaṇṇadīpanatthaṃ vuttā. Abhibhuyya sabbāni parissayānī ti pākaṭaparissaye ca paṭicchannaparissaye ca abhibhavitvā tena saddhiṃ attamano satimā careyyāti.
Rājāva raṭṭhaṃ vijitan ti yathā attano vijitaraṭṭhaṃ mahājanakarājā ca arindamamahārājā ca pahāya ekakā vicariṃsu, evaṃ vicareyyāti attho. Mātaṅgaraññeva nāgo ti mātaṅgo araññe nāgova. Mātaṅgo ti hatthi vuccati. Nāgo ti mahantādhivacanametaṃ. Yathā hi mātuposako mātaṅganāgo araññe eko cari, na ca pāpāni akāsi, yathā ca pālileyyako, evaṃ eko care, na ca pāpāni kayirāti vuttaṃ hoti.
238
Bālakaloṇakāragāmo ti upāligahapatissa bhogagāmo. Tenupasaṅkamī ti kasmā upasaṅkami? Gaṇe kirassa ādīnavaṃ disvā ekavihāriṃ bhikkhuṃ passitukāmatā udapādi, tasmā sītādīhi pīḷito uṇhādīni patthayamāno viya upasaṅkami. Dhammiyā kathāyā ti ekībhāve ānisaṃsappaṭisaṃyuttāya. Yena pācīnavaṃsadāyo, tattha kasmā upasaṅkami? Kalahakārake kirassa diṭṭhādīnavattā samaggavāsino bhikkhū passitukāmatā udapādi, tasmā sītādīhi pīḷito uṇhādīni patthayamāno viya tattha upasaṅkami. Āyasmā ca anuruddho tiādi vuttanayameva.
241
Atthi pana vo ti pacchimapucchāya lokuttaradhammaṃ puccheyya. So pana therānaṃ natthi, tasmā taṃ pucchituṃ na yuttanti parikammobhāsaṃ pucchati. Obhāsañceva sañjānāmā ti parikammobhāsaṃ sañjānāma. Dassanañca rūpānan ti dibbacakkhunā rūpadassanañca sañjānāma. Tañca nimittaṃ nappaṭivijjhāmā ti tañca kāraṇaṃ na jānāma, yena no obhāso ca rūpadassanañca antaradhāyati.
Taṃ kho pana vo anuruddhā nimittaṃ paṭivijjhitabban ti taṃ vo kāraṇaṃ jānitabbaṃ. Ahampi sudan ti anuruddhā tumhe kiṃ na āḷulessanti, ahampi imehi ekādasahi upakkilesehi āḷulitapubboti dassetuṃ imaṃ desanaṃ ārabhi. Vicikicchā kho me tiādīsu mahāsattassa ālokaṃ vaḍḍhetvā dibbacakkhunā nānāvidhāni rūpāni disvā “idaṃ kho kin” ti vicikicchā udapādi. Samādhi cavī ti parikammasamādhi cavi. Obhāso ti parikammobhāsopi antaradhāyi, dibbacakkhunāpi rūpaṃ na passi. Amanasikāro ti rūpāni passato vicikicchā uppajjati, idāni kiñci na manasikarissāmīti amanasikāro udapādi.
Thinamiddhan ti kiñci amanasikarontassa thinamiddhaṃ udapādi.
Chambhitattan ti himavantābhimukhaṃ ālokaṃ vaḍḍhetvā dānavarakkhasaajagarādayo addasa, ath’assa chambhitattaṃ udapādi.
Uppilan ti “mayā diṭṭhabhayaṃ pakatiyā olokiyamānaṃ natthi. Adiṭṭhe kiṃ nāma bhayan” ti cintayato uppilāvitattaṃ udapādi. Sakidevā ti ekapayogeneva pañca nidhikumbhiyopi passeyya.
Duṭṭhullan ti mayā vīriyaṃ gāḷhaṃ paggahitaṃ, tena me uppilaṃ uppannanti vīriyaṃ sithilamakāsi, tato kāyadaratho kāyaduṭṭhullaṃ kāyālasiyaṃ udapādi.
Accāraddhavīriyan ti mama vīriyaṃ sithilaṃ karoto duṭṭhullaṃ uppannanti puna vīriyaṃ paggaṇhato accāraddhavīriyaṃ udapādi. Patameyyā ti mareyya.
Atilīnavīriyan ti mama vīriyaṃ paggaṇhato evaṃ jātanti puna vīriyaṃ sithilaṃ karoto atilīnavīriyaṃ udapādi.
Abhijappā ti devalokābhimukhaṃ ālokaṃ vaḍḍhetvā devasaṅghaṃ passato taṇhā udapādi.
Nānattasaññā ti mayhaṃ ekajātikaṃ rūpaṃ manasikarontassa abhijappā uppannā, nānāvidharūpaṃ manasi karissāmīti kālena devalokābhimukhaṃ kālena manussalokābhimukhaṃ vaḍḍhetvā nānāvidhāni rūpāni manasikaroto nānattasaññā udapādi.
Atinijjhāyitattan ti mayhaṃ nānāvidhāni rūpāni manasikarontassa nānattasaññā udapādi, iṭṭhaṃ vā aniṭṭhaṃ vā ekajātikameva manasi karissāmīti tathā manasikaroto atinijjhāyitattaṃ rūpānaṃ udapādi.
243
Obhāsanimittaṃ manasi karomī ti parikammobhāsameva manasi karomi. Na ca rūpāni passāmī ti dibbacakkhunā rūpāni na passāmi. Rūpanimittaṃ manasi karomī ti dibbacakkhunā visayarūpameva manasi karomi.
Parittañceva obhāsan ti parittakaṭṭhāne obhāsaṃ. Parittāni ca rūpānī ti parittakaṭṭhāne rūpāni. Vipariyāyena dutiyavāro veditabbo. Paritto samādhī ti parittako parikammobhāso, obhāsaparittatañhi sandhāya idha parikammasamādhi “paritto”ti vutto. Parittaṃ me tasmiṃ samaye ti tasmiṃ samaye dibbacakkhupi parittakaṃ hoti. Appamāṇavārepi eseva nayo.
245
Avitakkampi vicāramattan ti pañcakanaye dutiyajjhānasamādhiṃ. Avitakkampi avicāran ti catukkanayepi pañcakanayepi jhānattayasamādhiṃ. Sappītikan ti dukatikajjhānasamādhiṃ. Nippītikan ti dukajjhānasamādhiṃ. Sātasahagatan ti tikacatukkajjhānasamādhiṃ. Upekkhāsahagatan ti catukkanaye catutthajjhānasamādhiṃ pañcakanaye pañcamajjhānasamādhiṃ.
Kadā pana bhagavā imaṃ tividhaṃ samādhiṃ bhāveti? Mahābodhimūle nisinno pacchimayāme. Bhagavato hi paṭhamamaggo paṭhamajjhāniko ahosi, dutiyādayo dutiyatatiyacatutthajjhānikā. Pañcakanaye pañcamajjhānassa maggo natthīti so lokiyo ahosī ti lokiyalokuttaramissakaṃ sandhāyetaṃ vuttaṃ. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Upakkilesasuttavaṇṇanā niṭṭhitā.
9. Bālapaṇḍitasuttavaṇṇanā
246
Evaṃ me sutan ti bālapaṇḍitasuttaṃ. Tattha bālalakkhaṇānī ti bālo ayanti etehi lakkhiyati ñāyatīti bālalakkhaṇāni. Tāneva tassa sañjānanakāraṇānīti bālanimittāni. Bālassa apadānānīti bālāpadānāni. Duccintitacintī ti cintayanto abhijjhābyāpādamicchādassanavasena duccintitameva cinteti. Dubbhāsitabhāsī ti bhāsamānopi musāvādādibhedaṃ dubbhāsitameva bhāsati. Dukkaṭakammakārī ti karontopi pāṇātipātādivasena dukkaṭakammameva karoti. Tatra ce ti yattha nisinno, tassaṃ parisati. Tajjaṃ tassāruppan ti tajjātikaṃ tadanucchavikaṃ, pañcannaṃ verānaṃ diṭṭhadhammakasamparāyikaādīnavappaṭisaṃyuttanti adhippāyo. Tatrā ti tāya kathāya kacchamānāya. Bālan tiādīni sāmiatthe upayogavacanaṃ.
248
Olambantī ti upaṭṭhahanti. Sesapadadvayaṃ tass’eva vevacanaṃ, olambanādiākārena hi tāni upaṭṭhahanti, tasmā evaṃ vuttaṃ. Pathaviyā olambantī ti pathavitale pattharanti. Sesapadadvayaṃ tass’eva vevacanaṃ. Pattharaṇākāroyeva hesa. Tatra, bhikkhave, bālassā ti tasmiṃ upaṭṭhānākāre āpāthagate bālassa evaṃ hoti.
249
Etadavocā ti anusandhikusalo bhikkhu “nirayassa upamā kātuṃ na sakkā”ti na bhagavā vadati, “na sukarā”ti pana vadati, na sukaraṃ pana sakkā hoti kātuṃ, handāhaṃ dasabalaṃ upamaṃ kārāpemīti cintetvā etaṃ “sakkā, bhante”ti vacanaṃ avoca. Haneyyun ti vinivijjhitvā gamanavasena yathā ekasmiṃ ṭhāne dve pahārā nipatanti, evaṃ haneyyuṃ. Tenassa dve vaṇamukhasatāni honti. Ito uttaripi eseva nayo.
250
Pāṇimattan ti antomuṭṭhiyaṃ ṭhapanamattaṃ. Saṅkhampi na upetī ti gaṇanamattampi na gacchati. Kalabhāgampī ti satimaṃ kalaṃ sahassimaṃ kalaṃ satasahassimaṃ vā kalaṃ upagacchatītipi vattabbataṃ na upeti. Upanidhampī ti upanikkhepanamattampi na upeti, olokentassa olokitamattampi natthi. Tattaṃ ayokhilan ti tigāvutaṃ attabhāvaṃ sampajjalitāya lohapathaviyā uttānakaṃ nipajjāpetvā tassa dakkhiṇahatthe tālappamāṇaṃ ayasūlaṃ pavesenti, tathā vāmahatthādīsu. Yathā ca uttānakaṃ nipajjāpetvā, evaṃ urenapi dakkhiṇapassenapi vāmapassenapi nipajjāpetvā taṃ kammakāraṇaṃ karontiyeva. Saṃvesetvā ti sampajjalitāya lohapathaviyā tigāvutaṃ attabhāvaṃ nipajjāpetvā. Kuṭhārīhī ti mahatīhi gehassa ekapakkhachadanamattāhi kuṭhārīhi tacchanti. Lohitaṃ nadī hutvā sandati, lohapathavito jālā uṭṭhahitvā tacchitaṭṭhānaṃ gaṇhanti. Mahādukkhaṃ uppajjati, tacchantā pana suttāhataṃ karitvā dārū viya aṭṭhaṃsampi chaḷaṃsampi karonti. Vāsīhī ti mahāsuppapamāṇāhi vāsīhi. Tāhi tacchantā tacato yāva aṭṭhīni saṇikaṃ tacchanti, tacchitaṃ tacchitaṃ paṭipākatikaṃ hoti. Rathe yojetvā ti saddhiṃ yugayottapañcaracakkakubbarapācanehi sabbato sampajjalite rathe yojetvā. Mahantan ti mahākūṭāgārappamāṇaṃ. Āropentī ti sampajjalitehi ayamuggarehi pothentā āropenti. Sakimpi uddhan ti supakkuthitāya ukkhaliyā pakkhittataṇḍulā viya uddhaṃ adho tiriyañca gacchati.
Bhāgaso mito ti bhāge ṭhapetvā ṭhapetvā vibhatto. Pariyanto ti parikkhitto. Ayasā ti upari ayapaṭṭena chādito.
Samantā yojanasataṃ pharitvā tiṭṭhatī ti evaṃ pharitvā tiṭṭhati, yathā samantā yojanasate ṭhāne ṭhatvā olokentassa akkhīni yamakagoḷakā viya nikkhamanti.
Na sukarā akkhānena pāpuṇitun ti nirayo nāma evampi dukkho evampi dukkhoti vassasataṃ vassasahassaṃ kathentenāpi matthakaṃ pāpetvā kathetuṃ na sukarāti attho.
251
Dantullehakan ti dantehi ullehitvā, luñcitvāti vuttaṃ hoti. Rasādo ti rasagedhena paribhuttaraso.
252
Aññamaññakhādikā ti aññamaññakhādanaṃ.
Dubbaṇṇo ti durūpo. Duddasiko ti dārakānaṃ bhayāpanatthaṃ katayakkho viya duddaso. Okoṭimako ti lakuṇḍako paviṭṭhagīvo mahodaro. Kāṇo ti ekakkhikāṇo vā ubhayakkhikāṇo vā. Kuṇī ti ekahatthakuṇī vā ubhayahatthakuṇī vā. Pakkhahato ti pīṭhasappī. So kāyenā ti idamassa dukkhānupabandhadassanatthaṃ āraddhaṃ.
Kaliggahenā ti parājayena. Adhibandhaṃ nigaccheyyā ti yasmā bahuṃ jito sabbasāpateyyampissa nappahoti, tasmā attanāpi bandhaṃ nigaccheyya. Kevalā paripūrā bālabhūmī ti bālo tīṇi duccaritāni pūretvā niraye nibbattati, tattha pakkāvasesena manussattaṃ āgato pañcasu nīcakulesu nibbattitvā puna tīṇi duccaritāni pūretvā niraye nibbattatīti ayaṃ sakalā paripuṇṇā bālabhūmi.
253
Paṇḍitalakkhaṇānī tiādi vuttānusāreneva veditabbaṃ. Sucintitacintī tiādīni cettha manosucaritādīnaṃ vasena yojetabbāni.
Cakkaratanavaṇṇanā
256
Sīsaṃ nhātassā ti sīsena saddhiṃ gandhodakena nhātassa. Uposathikassā ti samādinnauposathaṅgassa. Uparipāsādavaragatassā ti pāsādavarassa upari gatassa subhojanaṃ bhuñjitvā pāsādavarassa upari mahātale sirīgabbhaṃ pavisitvā sīlāni āvajjantassa. Tadā kira rājā pātova satasahassaṃ vissajjetvā mahādānaṃ datvā punapi soḷasahi gandhodakaghaṭehi sīsaṃ nhāyitvā katapātarāso suddhaṃ uttarāsaṅgaṃ ekaṃsaṃ katvā uparipāsādassa sirīsayane pallaṅkaṃ ābhujitvā nisinno attano dānamayapuññasamudayaṃ āvajjetvā nisīdati, ayaṃ sabbacakkavattīnaṃ dhammatā.
Tesaṃ taṃ āvajjantānaṃyeva vuttappakārapuññakammapaccayaṃ utusamuṭṭhānaṃ nīlamaṇisaṅghāṭasadisaṃ pācīnasamuddajalatalaṃ chindamānaṃ viya ākāsaṃ alaṅkurumānaṃ viya dibbaṃ cakkaratanaṃ pātubhavati. Tayidaṃ dibbānubhāvayuttattā dibban ti vuttaṃ. Sahassaṃ assa arānanti sahassāraṃ. Saha nemiyā saha nābhiyā cāti sanemikaṃ sanābhikaṃ. Sabbehi ākārehi paripūranti sabbākāraparipūraṃ.
Tattha cakkañca taṃ ratijananaṭṭhena ratanañcāti cakkaratanaṃ. Yāya pana taṃ nābhiyā “sanābhikan” ti vuttaṃ, sā indanīlamaṇimayā hoti. Majjhe panassā rajatamayā panāḷi, yāya suddhasiniddhadantapantiyā hasamānaṃ viya virocati. Majjhe chiddena viya candamaṇḍalena ubhosupi bāhirantesu rajatapaṭṭena kataparikkhepo hoti. Tesu panassā nābhipanāḷi parikkhepapaṭṭesu yuttaṭṭhāne paricchedalekhā suvibhattāva hutvā paññāyanti. Ayaṃ tāvassa nābhiyā sabbākāraparipūratā.
Yehi pana taṃ arehi “sahassāran” ti vuttaṃ, te sattaratanamayā sūriyarasmiyo viya pabhāsampannā honti. Tesampi ghaṭamaṇikaparicchedalekhādīni suvibhattāneva paññāyanti. Ayamassa arānaṃ sabbākāraparipūratā.
Yāya pana taṃ nemiyā saha “sanemikan” ti vuttaṃ, sā bālasūriyarasmikalāpasiriṃ avahasamānā viya surattasuddhasiniddhapavāḷamayā hoti. Sandhīsu panassā sañjhārāgasassirikarattajambonadapaṭṭā vaṭṭaparicchedalekhā ca suvibhattā paññāyanti. Ayamassa nemiyā sabbākāraparipūratā.
Nemimaṇḍalapiṭṭhiyaṃ panassa dasannaṃ dasannaṃ arānamantare dhamanavaṃso viya antosusiro chiddamaṇḍalacitto vātagāhī pavāḷadaṇḍo hoti, yassa vātena paharitassa sukusalasamannāhatassa pañcaṅgikatūriyassa viya saddo vaggu ca rajanīyo ca kamanīyo ca hoti. Tassa kho pana pavāḷadaṇḍassa upari setacchattaṃ, ubhosu passesu samosaritakusumadāmapantiyoti evaṃ samosaritakusumadāmapantisatadvayaparivārena setacchattasatadhārinā pavāḷadaṇḍasatena samupasobhitanemiparikkhepassa dvinnampi nābhipanāḷīnaṃ anto dve sīhamukhāni honti, yehi tālakkhandhappamāṇā puṇṇacandakiraṇakalāpasassirikā taruṇaravisamānarattakambalageṇḍukapariyantā ākāsagaṅgāgatisobhaṃ abhibhavamānā viya dve muttakalāpā olambanti, yehi cakkaratanena saddhiṃ ākāse samparivattamānehi tīṇi cakkāni ekato parivattantāni viya khāyanti. Ayamassa sabbaso sabbākāraparipūratā.
Taṃ panetaṃ evaṃ sabbākāraparipūraṃ pakatiyā sāyamāsabhattaṃ bhuñjitvā attano attano gharadvāre paññattāsanesu nisīditvā pavattakathāsallāpesu manussesu vīthicatukkādīsu kīḷamāne dārakajane nātiuccena nātinīcena vanasaṇḍamatthakāsannena ākāsappadesena upasobhayamānaṃ viya rukkhasākhaggāni, dvādasayojanato paṭṭhāya suyyamānena madhurassarena sattānaṃ sotāni odhāpayamānaṃ yojanato paṭṭhāya nānappabhāsamudayasamujjalena vaṇṇena nayanāni samākaḍḍhantaṃ rañño cakkavattissa puññānubhāvaṃ ugghosayantaṃ viya rājadhāniabhimukhaṃ āgacchati.
Atha tassa cakkaratanassa saddassavaneneva “kuto nu kho, kassa nu kho ayaṃ saddo”ti āvajjitahadayānaṃ puratthimadisaṃ olokayamānānaṃ tesaṃ manussānaṃ aññataro aññataraṃ evamāha – “passa bho acchariyaṃ, ayaṃ puṇṇacando pubbe eko uggacchati, ajja pana attadutiyo uggato, etañhi rājahaṃsamithunaṃ viya puṇṇacandamithunaṃ pubbāpariyena gaganatalaṃ abhilaṅghatī”ti. Tamañño āha – “kiṃ kathesi samma kahaṃ nāma tayā dve puṇṇacandā ekato uggacchantā diṭṭhapubbā, nanu esa tapanīyaraṃsidhāro piñcharakiraṇo divākaro uggato”ti. Tamañño sitaṃ katvā evamāha – “kiṃ ummattosi, nanu kho idānimeva divākaro atthaṅgato, so kathaṃ imaṃ puṇṇacandaṃ anubandhamāno uggacchissati, addhā panetaṃ anekaratanappabhāsamujjalaṃ ekassa puññavato vimānaṃ bhavissatī”ti. Te sabbepi apasādayantā aññe evamāhaṃsu – “kiṃ bahuṃ vippalapatha, nevesa puṇṇacando, na sūriyo na devavimānaṃ. Na hetesaṃ evarūpā sirisampatti atthi, cakkaratanena panetena bhavitabban” ti.
Evaṃ pavattasallāpasseva tassa janassa candamaṇḍalaṃ ohāya taṃ cakkaratanaṃ abhimukhaṃ hoti. Tato tehi “kassa nu kho idaṃ nibbattan” ti vutte bhavanti vattāro – “na kassaci aññassa, nanu amhākaṃ rājā pūritacakkavattivatto, tassetaṃ nibbattan” ti. Atha so ca mahājano, yo ca añño passati, sabbo cakkaratanameva anugacchati. Tampi cakkaratanaṃ raññoyeva atthāya attano āgatabhāvaṃ ñāpetukāmaṃ viya sattakkhattuṃ pākāramatthakeneva nagaraṃ anusaṃyāyitvā rañño antepuraṃ padakkhiṇaṃ katvā antepurassa uttarasīhapañjaraāsanne ṭhāne yathā gandhapupphādīhi sukhena sakkā hoti pūjetuṃ, evaṃ akkhāhataṃ viya tiṭṭhati.
Evaṃ ṭhitassa panassa vātapānacchiddādīhi pavisitvā nānāvirāgaratanappabhāsamujjalaṃ anto pāsādaṃ alaṅkurumānaṃ pabhāsamūhaṃ disvā dassanatthāya sañjātābhilāso rājā hoti. Parijanopissa piyavacanapābhatena āgantvā tamatthaṃ nivedeti. Atha rājā balavapītipāmojjaphuṭasarīro pallaṅkaṃ mocetvā uṭṭhāyāsanā sīhapañjarasamīpaṃ gantvā taṃ cakkaratanaṃ disvā “sutaṃ kho pana metan” tiādikaṃ cintanaṃ cintesi. Tena vuttaṃ – “disvāna rañño khattiyassa…pe… assaṃ nu kho ahaṃ rājā cakkavattī”ti. Tattha so hoti rājā cakkavattī ti kittāvatā cakkavattī hoti? Ekaṅguladvaṅgulamattampi cakkaratane ākāsaṃ abbhuggantvā pavatte.
Idāni tassa pavattāpanatthaṃ yaṃ kātabbaṃ taṃ dassento atha kho, bhikkhave tiādimāha. Tattha uṭṭhāyāsanā ti nisinnāsanato uṭṭhahitvā cakkaratanasamīpaṃ āgantvā. Bhiṅkāraṃ gahetvā ti hatthisoṇḍasadisapanāḷiṃ suvaṇṇabhiṅkāraṃ ukkhipitvā vāmahatthena udakaṃ gahetvā. Pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratananti. Anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāyā ti sabbacakkavattīnañhi udakena abhisiñcitvā “abhivijānātu bhavaṃ cakkaratanan” ti vacanasamanantarameva vehāsaṃ abbhuggantvā cakkaratanaṃ pavattati, yassa pavattisamakālameva so rājā cakkavattī nāma hoti.
Pavatte pana cakkaratane taṃ anubandhamānova rājā cakkavattī yānavaraṃ āruyha vehāsaṃ abbhuggacchati, ath’assa chattacāmarādihattho parijano ceva antepurajano ca. Tato nānappakārakañcukakavacādisannāhavibhūsitena vividhāharaṇappabhāsamujjalitena samussitaddhajapaṭākapaṭimaṇḍitena attano attano balakāyena saddhiṃ uparājasenāpati pabhūtayopi vehāsaṃ abbhuggantvā rājānameva parivārenti. Rājayuttā pana janasaṅgahatthaṃ nagaravīthīsu bheriyo carāpenti “tātā amhākaṃ rañño cakkaratanaṃ nibbattaṃ, attano attano vibhavānurūpena maṇḍitappasādhitā sannipatathā”ti. Mahājano pana pakatiyā cakkaratanasaddeneva sabbakiccāni pahāya gandhapupphādīni ādāya sannipatitova, sopi sabbo vehāsaṃ abbhuggantvā rājānameva parivāreti. Yassa yassa hi raññā saddhiṃ gantukāmatā uppajjati, so so ākāsagatova hoti. Evaṃ dvādasayojanāyāmavitthārā parisā hoti. Tattha ekapurisopi chinnabhinnasarīro vā kiliṭṭhavattho vā natthi. Suciparivāro hi rājā cakkavattī. Cakkavattiparisā nāma vijjādharaparisā viya ākāse gacchamānā indanīlamaṇitale vippakiṇṇaratanasadisā hoti. Tena vuttaṃ “anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāyā”ti.
Tampi cakkaratanaṃ rukkhaggānaṃ uparūpari nātiuccena gaganapadesena pavattati, yathā rukkhānaṃ pupphaphalapallavehi atthikā tāni sukhena gahetuṃ sakkonti, bhūmiyaṃ ṭhitā “esa rājā, esa uparājā, esa senāpatī”ti sallakkhetuṃ sakkonti. Ṭhānādīsupi iriyāpathesu yo yena icchati, so teneva gacchati. Cittakammādisippapasutā cettha attano attano kiccaṃ karontāyeva gacchanti. Yatheva hi bhūmiyaṃ, tathā nesaṃ sabbakiccāni ākāse ijjhanti. Evaṃ cakkavattiparisaṃ gahetvā taṃ cakkaratanaṃ vāmapassena sineruṃ pahāya samuddassa uparibhāgena aṭṭhayojanasahassappamāṇaṃ pubbavidehaṃ gacchati.
Tattha yo vinibbedhena dvādasayojanāya parikkhepato chattiṃsayojanaparisāya sannivesakkhamo sulabhāhārūpakaraṇo chāyūdakasampanno sucisamatalo ramaṇīyo bhūmibhāgo, tassa uparibhāge taṃ cakkaratanaṃ ākāse akkhāhataṃ viya tiṭṭhati. Atha tena saññāṇena so mahājano otaritvā yathāruci nhānabhojanādīni sabbakiccāni karonto vāsaṃ kappeti, tena vuttaṃ “yasmiṃ kho pana, bhikkhave, padese taṃ cakkaratanaṃ patiṭṭhāti, tattha rājā cakkavattī vāsaṃ upeti saddhiṃ caturaṅginiyā senāyā”ti.
Evaṃ vāsaṃ upagate cakkavattimhi ye tattha rājāno, te “paracakkaṃ āgatan” ti sutvāpi na balakāyaṃ sannipātetvā yuddhasajjā honti. Cakkaratanassa uppattisamanantarameva natthi so satto nāma, yo paccatthikasaññāya rājānaṃ ārabbha āvudhaṃ ukkhipituṃ visaheyya. Ayamanubhāvo cakkaratanassa.
Cakkānubhāvena hi tassa rañño,
Arī asesā damathaṃ upenti;
Arindamaṃ nāma narādhipassa,
Teneva taṃ vuccati tassa cakkaṃ.
Tasmā sabbepi te rājāno attano attano rajjasirivibhavānurūpaṃ pābhataṃ gahetvā taṃ rājānaṃ upagamma onatasirā attano moḷiyamaṇippabhābhisekenassa pādapūjaṃ karonto “ehi kho mahārājā”tiādīhi vacanehi tassa kiṅkārappaṭissāvitaṃ āpajjanti. Tena vuttaṃ ye kho pana, bhikkhave, puratthimāya…pe… anusāsa mahārājā ti.
Tattha svāgatan ti suāgamanaṃ. Ekasmiñhi āgate socanti, gate nandanti. Ekasmiṃ āgate nandanti, gate socanti. Tādiso tvaṃ āgatanandano gamanasocano, tasmā tava āgamanaṃ suāgamananti vuttaṃ hoti. Evaṃ vutte pana cakkavattī nāpi “ettakaṃ nāma me anuvassaṃ baliṃ upakappethā”ti vadati, nāpi aññassa bhogaṃ acchinditvā aññassa deti. Attano pana dhammarājabhāvassa anurūpāya paññāya pāṇātipātādīni upaparikkhitvā pemanīyena mañjunā sarena “passatha tātā, pāṇātipāto nāmesa āsevito bhāvito bahulīkato nirayasaṃvattaniko hotī”tiādinā nayena dhammaṃ desetvā “pāṇo na hantabbo”tiādikaṃ ovādaṃ deti. Tena vuttaṃ rājā cakkavattī evamāha pāṇo na hantabbo…pe… yathābhuttañca bhuñjathā ti.
Kiṃ pana sabbepi rañño imaṃ ovādaṃ gaṇhantīti. Buddhassapi tāva sabbe na gaṇhanti, rañño kiṃ gaṇhissanti. Tasmā ye paṇḍitā vibhāvino, te gaṇhanti. Sabbe pana anuyantā bhavanti. Tasmā “ye kho pana, bhikkhave”tiādimāha.
Atha taṃ cakkaratanaṃ evaṃ pubbavidehavāsīnaṃ ovāde dinne katapātarāse cakkavattībalena vehāsaṃ abbhuggantvā puratthimaṃ samuddaṃ ajjhogāhati. Yathā yathā ca taṃ ajjhogāhati, tathā tathā agadagandhaṃ ghāyitvā saṃkhittaphaṇo nāgarājā viya saṃkhittaūmivipphāraṃ hutvā ogacchamānaṃ mahāsamuddasalilaṃ yojanamattaṃ ogantvā antosamudde veḷuriyabhitti viya tiṭṭhati. Taṅkhaṇaññeva ca tassa rañño puññasiriṃ daṭṭhukāmāni viya mahāsamuddatale vippakiṇṇāni nānāratanāni tato tato āgantvā taṃ padesaṃ pūrayanti. Atha sā rājaparisā taṃ nānāratanaparipūraṃ mahāsamuddatalaṃ disvā yathāruci ucchaṅgādīhi ādiyati, yathāruci ādinnaratanāya pana parisāya taṃ cakkaratanaṃ paṭinivattati. Paṭinivattamāne ca tasmiṃ parisā aggato hoti, majjhe rājā, ante cakkaratanaṃ. Tampi jalanidhijalaṃ palobhiyamānamiva cakkaratanasiriyā, asahamānamiva ca tena viyogaṃ, nemimaṇḍalapariyantaṃ abhihanantaṃ nirantarameva upagacchati.
257
Evaṃ rājā cakkavattī puratthimasamuddapariyantaṃ pubbavidehaṃ abhivijinitvā dakkhiṇasamuddapariyantaṃ jambudīpaṃ vijetukāmo cakkaratanadesitena maggena dakkhiṇasamuddābhimukho gacchati. Tena vuttaṃ atha kho taṃ, bhikkhave, cakkaratanaṃ puratthimasamuddaṃ ajjhogāhetvā paccuttaritvā dakkhiṇaṃ disaṃ pavattatī ti. Evaṃ pavattamānassa pana tassa pavattanavidhānaṃ senāsanniveso paṭirājagamanaṃ tesaṃ anusāsanippadānaṃ dakkhiṇasamuddaṃ ajjhogāhanaṃ samuddasalilassa ogacchanaṃ ratanādānanti sabbaṃ purimanayen’eva veditabbaṃ.
Vijinitvā pana taṃ dasasahassayojanappamāṇaṃ jambudīpaṃ dakkhiṇasamuddatopi paccuttaritvā sattayojanasahassappamāṇaṃ aparagoyānaṃ vijetuṃ pubbe vuttanayen’eva gantvā tampi samuddapariyantaṃ tatheva abhivijinitvā pacchimasamuddatopi paccuttaritvā aṭṭhayojanasahassappamāṇaṃ uttarakuruṃ vijetuṃ tatheva gantvā tampi samuddapariyantaṃ tatheva abhivijiya uttarasamuddatopi paccuttarati.
Ettāvatā raññā cakkavattinā cāturantāya pathaviyā ādhipaccaṃ adhigataṃ hoti. So evaṃ vijitavijayo attano rajjasirisampattidassanatthaṃ sapariso uddhaṃ gaganatalaṃ abhilaṅghitvā suvikasitapadumuppalapuṇḍarīkavanavicitte cattāro jātassare viya pañcasatapañcasataparittadīpaparivāre cattāro mahādīpe oloketvā cakkaratanadesiteneva maggena yathānukkamaṃ attano rājadhānimeva paccāgacchati. Atha taṃ cakkaratanaṃ antepuradvāraṃ sobhayamānaṃ viya hutvā tiṭṭhati.
Evaṃ patiṭṭhite pana tasmiṃ cakkaratane rājantepure ukkāhi vā dīpikāhi vā kiñci karaṇīyaṃ na hoti, cakkaratanobhāsoyeva rattiṃ andhakāraṃ vidhamati. Ye ca pana rattiṃ andhakāratthikā honti, tesaṃ andhakārameva hoti. Tena vuttaṃ dakkhiṇasamuddaṃ ajjhogāhetvā…pe… evarūpaṃ cakkaratanaṃ pātubhavatī ti.
Hatthiratanavaṇṇanā
258
Evaṃ pātubhūtacakkaratanassa panassa cakkavattino amaccā pakatimaṅgalahatthiṭṭhānaṃ sucibhūmibhāgaṃ kāretvā haricandanādīhi surabhigandhehi upalimpāpetvā heṭṭhā vicittavaṇṇasurabhikusumasamākiṇṇaṃ upari suvaṇṇatārakānaṃ antarantarā samosaritamanuñña-kusumadāmappaṭimaṇḍitavitānaṃ devavimānaṃ viya abhisaṅkharitvā “evarūpassa nāma deva hatthiratanassa āgamanaṃ cintethā”ti vadanti. So pubbe vuttanayen’eva mahādānaṃ datvā sīlāni samādāya taṃ puññasampattiṃ āvajjanto nisīdati, ath’assa puññānubhāvacodito chaddantakulā vā uposathakulā vā taṃ sakkāravisesaṃ anubhavitukāmo taruṇaravimaṇḍalābhirattacaraṇa-gīvamukhappaṭimaṇḍitavisuddhasetasarīro sattappatiṭṭho susaṇṭhitaṅgapaccaṅgasanniveso vikasitaratta-padumacārupokkharo iddhimā yogī viya vehāsaṃ gamanasamattho manosilācuṇṇarañjitapariyanto viya rajatapabbato hatthiseṭṭho tasmiṃ padese patiṭṭhāti. So chaddantakulā āgacchanto sabbakaniṭṭho āgacchati, uposathakulā sabbajeṭṭho. Pāḷiyaṃ pana “uposatho nāgarājā” icceva āgacchati. Svāyaṃ pūritacakkavattivattānaṃ cakkavattīnaṃ sutte vuttanayen’eva cintayantānaṃ āgacchati, na itaresaṃ. Sayameva pakatimaṅgalahatthiṭṭhānaṃ āgantvā maṅgalahatthiṃ apanetvā tattha tiṭṭhati. Tena vuttaṃ puna caparaṃ, bhikkhave…pe… nāgarājā ti.
Evaṃ pātubhūtaṃ pana taṃ hatthiratanaṃ disvā hatthigopakādayo haṭṭhatuṭṭhā vegena gantvā rañño ārocenti. Rājā turitaturitaṃ āgantvā taṃ disvā pasannacitto “bhaddakaṃ vata bho hatthiyānaṃ, sace damathaṃ upeyyā”ti cintayanto hatthaṃ pasāreti. Atha so gharadhenuvacchako viya kaṇṇe olambetvā sūratabhāvaṃ dassento rājānaṃ upasaṅkamati, rājā taṃ abhiruhitukāmo hoti. Ath’assa parijanā adhippāyaṃ ñatvā taṃ hatthiratanaṃ sovaṇṇaddhajaṃ sovaṇṇālaṅkāraṃ hemajālapaṭicchannaṃ katvā upanenti. Rājā taṃ anisīdāpetvāva sattaratanamayāya nisseṇiyā abhiruyha ākāsaṃ gamananinnacitto hoti. Tassa saha cittuppādeneva so hatthirājā rājahaṃso viya indanīlamaṇippabhājālanīlagaganatalaṃ abhilaṅghati, tato cakkacārikāya vuttanayen’eva sakalarājaparisā. Iti sapariso rājā antopātarāseyeva sakalapathaviṃ anusaṃyāyitvā rājadhāniṃ paccāgacchati, evaṃ mahiddhikaṃ cakkavattino hatthiratanaṃ hoti. Tena vuttaṃ disvāna rañño cakkavattissa…pe… evarūpaṃ hatthiratanaṃ pātubhavatī ti.
Assaratanavaṇṇanā
Evaṃ pātubhūtahatthiratanassa pana cakkavattino parisā pakatimaṅgalaassaṭṭhānaṃ sucisamatalaṃ kāretvā alaṅkaritvā ca purimanayen’eva rañño tassa āgamanacintanatthaṃ ussāhaṃ janenti. So purimanayen’eva katadānasakkāro samādinnasīlova pāsādatale nisinno puññasampattiṃ samanussarati, ath’assa puññānubhāvacodito sindhavakulato vijjullatāvinaddhasaradakālasetavalāhakarāsisassiriko rattapādo rattatuṇḍo candappabhāpuñjasadisasuddhasiniddhaghanasaṅghātasarīro kākagīvā viya indanīlamaṇi viya ca kāḷavaṇṇena sīsena samannāgatattā kāḷasīso suṭṭhu kappetvā ṭhapitehi viya muñjasadisehi saṇhavaṭṭaujugatigatehi kesehi samannāgatattā muñjakeso vehāsaṅgamo valāhako nāma assarājā āgantvā tasmiṃ ṭhāne patiṭṭhāti. Sesaṃ sabbaṃ hatthiratane vuttanayen’eva veditabbaṃ. Evarūpaṃ assaratanaṃ sandhāya bhagavā puna caparan tiādimāha.
Maṇiratanavaṇṇanā
Evaṃ pātubhūtaassaratanassa pana rañño cakkavattissa catuhatthāyāmaṃ sakaṭanābhisamappamāṇaṃ ubhosu antesu kaṇṇikapariyantato viniggatasuparisuddhamuttākalāpehi dvīhi kañcanapadumehi alaṅkataṃ caturāsītimaṇisahassaparivāraṃ tārāgaṇaparivutassa puṇṇacandassa siriṃ paṭippharamānaṃ viya vepullapabbatato maṇiratanaṃ āgacchati. Tassevaṃ āgatassa muttājālake ṭhapetvā veḷuparamparāya saṭṭhihatthappamāṇaṃ ākāsaṃ āropitassa rattibhāge samantā yojanappamāṇaṃ okāsaṃ ābhā pharati, yāya sabbo so okāso aruṇuggamanavelā viya sañjātāloko hoti. Tato kassakā kasikammaṃ, vāṇijā āpaṇugghāṭanaṃ, te te ca sippino taṃ taṃ kammantaṃ payojenti divāti maññamānā. Tena vuttaṃ puna caparaṃ, bhikkhave…pe… maṇiratanaṃ pātubhavatī ti.
Itthiratanavaṇṇanā
Evaṃ pātubhūtamaṇiratanassa pana cakkavattissa visayasukhavisesakāraṇaṃ itthiratanaṃ pātubhavati. Maddarājakulato vā hissa aggamahesiṃ ānenti, uttarakuruto vā puññānubhāvena sayaṃ āgacchati. Avasesā panassā sampatti “puna caparaṃ, bhikkhave, rañño cakkavattissa itthiratanaṃ pātubhavati abhirūpā dassanīyā”tiādinā nayena pāḷiyaṃyeva āgatā.
Tattha saṇṭhānapāripūriyā adhikaṃ rūpaṃ assāti abhirūpā. Dissamānā ca cakkhūni pīṇayati, tasmā aññaṃ kiccavikkhepaṃ hitvāpi daṭṭhabbāti dassanīyā. Dissamānā ca somanassavasena cittaṃ pasādetīti pāsādikā. Paramāyā ti evaṃ pasādāvahattā uttamāya. Vaṇṇapokkharatāyā ti vaṇṇasundaratāya. Samannāgatā ti upetā. Abhirūpā vā yasmā nātidīghā nātirassā dassanīyā yasmā nātikisā nātithūlā, pāsādikā yasmā nātikāḷikā naccodātā. Paramāya vaṇṇapokkharatāya samannāgatā yasmā atikkantā mānusaṃ vaṇṇaṃ appattā dibbavaṇṇaṃ. Manussānañhi vaṇṇābhā bahi na niccharati, devānaṃ atidūraṃ niccharati, tassā pana dvādasahatthappamāṇaṃ padesaṃ sarīrābhā obhāseti.
Nātidīghādīsu cassā paṭhamayugaḷena ārohasampatti, dutiyayugaḷena pariṇāhasampatti, tatiyayugaḷena vaṇṇasampatti vuttā. Chahi vāpi etehi kāyavipattiyā abhāvo, atikkantā mānusaṃ vaṇṇanti iminā kāyasampatti vuttā.
Tūlapicuno vā kappāsapicuno vā ti sappimaṇḍe pakkhipitvā ṭhapitassa satavihatassa tūlapicuno vā satavihatassa kappāsapicuno vā kāyasamphasso hoti. Sīte ti rañño sītakāle. Uṇhe ti rañño uṇhakāle. Candanagandho ti niccakālameva supisitassa abhinavassa catujjātisamāyojitassa haricandanassa gandho kāyato vāyati. Uppalagandho ti hasitakathitakālesu mukhato nikkhanto taṅkhaṇaṃ vikasitasseva nīluppalassa atisurabhigandho vāyati.
Evaṃ rūpasamphassagandhasampattiyuttāya panassā sarīrasampattiyā anurūpaṃ ācāraṃ dassetuṃ taṃ kho panā tiādi vuttaṃ. Tattha rājānaṃ disvā nisinnāsanato aggidaḍḍhā viya paṭhamameva uṭṭhātīti pubbuṭṭhāyinī. Tasmiṃ nisinne tassa rañño tālavaṇṭena bījanādikiccaṃ katvā pacchā nipatati nisīdatīti pacchānipātinī. Kiṃ karomi devāti tassa kiṃkāraṃ paṭissāvetīti kiṃkārapaṭissāvinī. Rañño manāpameva carati karotīti manāpacārinī. Yaṃ rañño piyaṃ, tadeva vadatīti piyavādinī.
Idāni svāssā ācāro bhāvasuddhiyā eva, na sāṭheyyenāti dassetuṃ taṃ kho panā tiādimāha. Tattha no aticaratī ti na atikkamitvā carati, aññaṃ purisaṃ cittenapi na patthetīti vuttaṃ hoti. Tattha ye tassā ādimhi “abhirūpā”tiādayo ante “pubbuṭṭhāyinī”tiādayo guṇā vuttā, te pakatiguṇā eva “atikkantā mānusaṃ vaṇṇan” tiādayo pana cakkavattino puññaṃ upanissāya cakkaratanapātubhāvato paṭṭhāya purimakammānubhāvena nibbattantīti veditabbā. Abhirūpatādikāpi vā cakkaratanapātubhāvato paṭṭhāya sabbākārapāripūrā jātā. Tenāha evarūpaṃ itthiratanaṃ pātubhavatī ti.
Gahapatiratanavaṇṇanā
Evaṃ pātubhūtaitthiratanassa pana rañño cakkavattissa dhanakaraṇīyānaṃ kiccānaṃ yathāsukhappavattanatthaṃ gahapatiratanaṃ pātubhavati. So pakatiyāva mahābhogo mahābhogakule jāto rañño dhanarāsivaḍḍhako seṭṭhi gahapati hoti, cakkaratanānubhāvasahitaṃ panassa kammavipākajaṃ dibbacakkhu pātubhavati, yena antopathaviyaṃ yojanabbhantare nidhiṃ passati. So taṃ sampattiṃ disvā tuṭṭhahadayo gantvā rājānaṃ dhanena pavāretvā sabbāni dhanakaraṇīyāni sampādeti. Tena vuttaṃ puna caparaṃ, bhikkhave…pe… evarūpaṃ gahapatiratanaṃ pātubhavatī ti.
Pariṇāyakaratanavaṇṇanā
Evaṃ pātubhūtagahapatiratanassa pana rañño cakkavattissa sabbakiccasaṃvidhānasamatthaṃ pariṇāyakaratanaṃ pātubhavati. So rañño jeṭṭhaputtova hoti. Pakatiyā eva paṇḍito byatto medhāvī, rañño puññānubhāvaṃ nissāya panassa attano kammānubhāvena paracittañāṇaṃ uppajjati. Yena dvādasayojanāya rājaparisāya cittācāraṃ ñatvā rañño ahite hite ca vavatthapetuṃ samattho hoti. Sopi taṃ attano ānubhāvaṃ disvā tuṭṭhahadayo rājānaṃ sabbakiccānusāsanena pavāreti. Tena vuttaṃ puna caparaṃ…pe… pariṇāyakaratanaṃ pātubhavatī ti. Tattha ṭhapetabbaṃ ṭhapetun ti tasmiṃ tasmiṃ ṭhānantare ṭhapetabbaṃ ṭhapetuṃ.
259
Samavepākiniyā tiādi heṭṭhā vuttameva.
260
Kaṭaggahenā ti jayaggāhena. Mahantaṃ bhogakkhandhan ti ekappahāreneva dve vā tīṇi vā satasahassāni. Kevalā paripūrā paṇḍitabhūmī ti paṇḍito tīṇi sucaritāni pūretvā sagge nibbattati, tato manussalokaṃ āgacchanto kularūpabhogasampattiyaṃ nibbattati, tattha ṭhito tīṇi ca sucaritāni pūretvā puna sagge nibbattatīti ayaṃ sakalā paripuṇṇā paṇḍitabhūmi. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Bālapaṇḍitasuttavaṇṇanā niṭṭhitā.
10. Devadūtasuttavaṇṇanā
261
Evaṃ me sutan ti devadūtasuttaṃ. Tattha dve agārā tiādi assapurasutte vitthāritameva.
262
Nirayaṃ upapannā ti bhagavā katthaci nirayato paṭṭhāya desanaṃ devalokena osāpeti, katthaci devalokato paṭṭhāya nirayena osāpeti. Sace saggasampattiṃ vitthāretvā kathetukāmo hoti, nirayadukkhaṃ ekadesato katheti, tiracchānayonidukkhaṃ pettivisayadukkhaṃ manussalokasampattiṃ ekadesato katheti, saggasampattimeva vitthāreti. Sace nirayadukkhaṃ vitthāretvā kathetukāmo hoti, devalokamanussalokesu sampattiṃ tiracchānayonipettivisayesu ca dukkhaṃ ekadesato katheti, nirayadukkhameva vitthāreti. So imasmiṃ sutte nirayadukkhaṃ vitthāretukāmo, tasmā devalokato paṭṭhāya desanaṃ nirayena osāpeti. Devalokamanussalokasampattiyo tiracchānayonipettivisayadukkhāni ca ekadesato kathetvā nirayadukkhameva vitthārena kathetuṃ tamenaṃ, bhikkhave, nirayapālā tiādimāha.
Tattha ekacce therā “nirayapālā nāma natthi, yantarūpaṃ viya kammameva kāraṇaṃ kāretī”ti vadanti. Tesaṃ taṃ “atthi niraye nirayapālāti, āmantā, atthi ca kāraṇikā”tiādinā nayena abhidhamme (kathā. 866) paṭisedhitameva. Yathā hi manussaloke kammakāraṇakārakā atthi, evameva niraye nirayapālā atthīti. Yamassa rañño ti yamarājā nāma vemānikapetarājā, ekasmiṃ kāle dibbavimāne dibbakapparukkhadibbauyyānadibbanāṭakādisampattiṃ anubhavati, ekasmiṃ kāle kammavipākaṃ, dhammiko rājā. Na cesa ekova hoti, catūsu pana dvāresu cattāro janā honti. Nāddasan ti attano santike pesitassa kassaci devadūtassa abhāvaṃ sandhāya evaṃ vadati. Atha naṃ yamo “nāyaṃ bhāsitassa atthaṃ sallakkhetī”ti ñatvā sallakkhāpetukāmo ambho tiādimāha.
Jātidhammo ti jātisabhāvo, aparimutto jātiyā, jāti nāma mayhaṃ abbhantareyeva atthīti. Parato jarādhammo tiādīsupi eseva nayo.
263
Paṭhamaṃ devadūtaṃ samanuyuñjitvā ti ettha daharakumāro atthato evaṃ vadati nāma “passatha, bho, mayhampi tumhākaṃ viya hatthapādā atthi, sake panamhi muttakarīse palipanno, attano dhammatāya uṭṭhahitvā nhāyituṃ na sakkomi, ahaṃ kiliṭṭhagattomhi, nhāpetha manti vattumpi na sakkomi, jātitomhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi jātito aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi jāti āgamissati, iti tassā pure āgamanāva kalyāṇaṃ karothā”ti. Tenesa devadūto nāma jāto, vacanattho pana maghadevasutte vuttova.
Dutiyaṃ devadūtan ti etthāpi jarājiṇṇasatto atthato evaṃ vadati nāma – “passatha, bho, ahampi tumhe viya taruṇo ahosiṃ ūrubalabāhubalajavanasampanno, tassa me tā balajavanasampattiyo antarahitā, vijjamānāpi me hatthapādā hatthapādakiccaṃ na karonti, jarāyamhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi jarāya aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi jarā āgamissati, iti tassā pure āgamanāva kalyāṇaṃ karothā”ti. Tenesa devadūto nāma jāto.
Tatiyaṃ devadūtan ti etthāpi gilānasatto atthato eva vadati nāma – “passatha, bho, ahampi tumhe viya nirogo ahosiṃ, somhi etarahi byādhinā abhihato sake muttakarīse palipanno, uṭṭhātumpi na sakkomi, vijjamānāpi me hatthapādā hatthapādakiccaṃ na karonti, byādhitomhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi byādhito aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākaṃ byādhi āgamissati, iti tassa pure āgamanāva kalyāṇaṃ karothā”ti. Tenesa devadūto nāma jāto.
265
Catutthaṃ devadūtan ti ettha pana kammakāraṇā vā devadūtāti kātabbā kammakāraṇikā vā. Tattha pana kammakāraṇapakkhe bāttiṃsa tāva kammakāraṇā atthato evaṃ vadanti nāma – “mayaṃ nibbattamānā na rukkhe vā pāsāṇe vā nibbattāma, tumhādisānaṃ sarīre nibbattāma, iti amhākaṃ pure nibbattitova kalyāṇaṃ karothā”ti. Tenete devadūtā nāma jātā. Kammakāraṇikāpi atthato evaṃ vadanti nāma – “mayaṃ dvattiṃsa kammakāraṇā karontā na rukkhādīsu karoma, tumhādisesu sattesuyeva karoma, iti amhākaṃ tumhesu pure kammakāraṇākaraṇatova kalyāṇaṃ karothā”ti. Tenetepi devadūtā nāma jātā.
266
Pañcamaṃ devadūtan ti ettha matakasatto atthato evaṃ vadati nāma – “passatha bho maṃ āmakasusāne chaḍḍitaṃ uddhumātakādibhāvaṃ pattaṃ, maraṇatomhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi maraṇato aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi maraṇaṃ āgamissati, iti tassa pure āgamanāva kalyāṇaṃ karothā”ti. Tenesa devadūto nāma jāto.
Imaṃ pana devadūtānuyogaṃ ko labhati, ko na labhatīti? Yena tāva bahuṃ pāpaṃ kataṃ, so gantvā niraye nibbattatiyeva. Yena pana parittaṃ pāpakammaṃ kataṃ, so labhati. Yathā hi sabhaṇḍaṃ coraṃ gahetvā kattabbameva karonti, na vinicchinanti. Anuvijjitvā gahitaṃ pana vinicchayaṭṭhānaṃ nayanti, so vinicchayaṃ labhati. Evaṃsampadametaṃ. Parittapāpakammā hi attano dhammatāyapi saranti, sāriyamānāpi saranti.
Tattha dīghajayantadamiḷo nāma attano dhammatāya sari. So kira damiḷo sumanagirivihāre ākāsacetiyaṃ rattapaṭena pūjesi. Atha niraye ussadasāmante nibbatto aggijālasaddaṃ sutvāva attano pūjitapaṭaṃ anussari, so gantvā sagge nibbatto. Aparopi puttassa daharabhikkhuno khalisāṭakaṃ dento pādamūle ṭhapesi, maraṇakālamhi paṭapaṭāti sadde nimittaṃ gaṇhi, sopi ussadasāmante nibbatto jālasaddena taṃ sāṭakaṃ anussaritvā sagge nibbatto. Evaṃ tāva attano dhammatāya kusalaṃ kammaṃ saritvā sagge nibbattatīti.
Attano dhammatāya asarante pana pañca devadūte pucchati. Tattha koci paṭhamena devadūtena sarati, koci dutiyādīhi. Yo pana pañcahipi na sarati, taṃ yamo rājā sayaṃ sāreti. Eko kira amacco sumanapupphakumbhena mahācetiyaṃ pūjetvā yamassa pattiṃ adāsi, taṃ akusalakammena niraye nibbattaṃ yamassa santikaṃ nayiṃsu. Tasmiṃ pañcahipi devadūtehi kusale asarante yamo sayaṃ olokento disvā – “nanu tvaṃ mahācetiyaṃ sumanapupphakumbhena pūjetvā mayhaṃ pattiṃ adāsī”ti sāresi, so tasmiṃ kāle saritvā devalokaṃ gato. Yamo pana sayaṃ oloketvāpi apassanto – “mahādukkhaṃ nāma anubhavissati ayaṃ satto”ti tuṇhī hoti.
267
Mahāniraye ti avīcimahānirayamhi. Kiṃ panassa pamāṇaṃ? Abbhantaraṃ āyāmena ca vitthārena ca yojanasataṃ hoti. Lohapathavī lohachadanaṃ ekekā ca bhitti navanavayojanikā hoti. Puratthimāya bhittiyā acci uṭṭhitā pacchimaṃ bhittiṃ gahetvā taṃ vinivijjhitvā parato yojanasataṃ gacchati. Sesadisāsupi eseva nayo. Iti jālapariyantavasena āyāmavitthārato aṭṭhārasayojanādhikāni tīṇi yojanasatāni, parikkhepato pana navayojanasatāni catupaṇṇāsayojanāni, samantā pana ussadehi saddhiṃ dasayojanasahassaṃ hoti.
268
Ubbhataṃ tādisameva hotī ti ettha akkantapadaṃ yāva aṭṭhito daḷhaṃ uddharitumeva na sakkā. Ayaṃ pan’ettha attho – heṭṭhato paṭṭhāya ḍayhati, uparito paṭṭhāya jhāyati, iti akkamanakāle ḍayhamānaṃ paññāyati, uddharaṇakāle tādisameva, tasmā evaṃ vuttaṃ. Bahusampatto ti bahūni vassasatavassasahassāni sampatto.
Kasmā panesa narako avīcīti saṅkhaṃ gatoti. Vīci nāma antaraṃ vuccati, tattha ca aggijālānaṃ vā sattānaṃ vā dukkhassa vā antaraṃ natthi. Tasmā so avīcīti saṅkhaṃ gatoti. Tassa hi puratthimabhittito jālā uṭṭhitā saṃsibbamānā yojanasataṃ gantvā pacchimabhittiṃ vinivijjhitvā parato yojanasataṃ gacchati. Sesadisāsupi eseva nayo.
Imesaṃ channaṃ jālānaṃ majjhe nibbatto devadatto, tassa yojanasatappamāṇo attabhāvo, dve pādā yāva gopphakā lohapathaviṃ paviṭṭhā, dve hatthā yāva maṇibandhā lohabhittiyo paviṭṭhā, sīsaṃ yāva bhamukaṭṭhito lohachadane paviṭṭhaṃ, adhobhāgena ekaṃ lohasūlaṃ pavisitvā kāyaṃ vinivijjhantaṃ chadane paviṭṭhaṃ, pācīnabhittito nikkhantasūlaṃ hadayaṃ vinivijjhitvā pacchimabhittiṃ paviṭṭhaṃ, uttarabhittito nikkhantasūlaṃ phāsukā vinivijjhitvā dakkhiṇabhittiṃ paviṭṭhaṃ. Niccale tathāgatamhi aparaddhattā niccalova hutvā paccatīti kammasarikkhatāya ediso jāto. Evaṃ jālānaṃ nirantaratāya avīci nāma.
Abbhantare panassa yojanasatike ṭhāne nāḷiyaṃ koṭṭetvā pūritapiṭṭhaṃ viya sattā nirantarā, “imasmiṃ ṭhāne satto atthi, imasmiṃ natthī”ti na vattabbaṃ, gacchantānaṃ ṭhitānaṃ nisinnānaṃ nipannānaṃ anto natthi, gacchante vā ṭhite vā nisinne vā nipanne vā aññamaññaṃ na bādhanti. Evaṃ sattānaṃ nirantaratāya avīci.
Kāyadvāre pana cha upekkhāsahagatāni cittāni uppajjanti, ekaṃ dukkhasahagataṃ. Evaṃ santepi yathā jivhagge cha madhubindūni ṭhapetvā ekasmiṃ tambalohabindumhi ṭhapite anudahanabalavatāya tadeva paññāyati, itarāni abbohārikāni honti, evaṃ anudahanabalavatāya dukkhamevettha nirantaraṃ, itarāni abbohārikānīti. Evaṃ dukkhassa nirantaratāya avīci.
269
Mahanto ti yojanasatiko. So tattha patatī ti eko pādo mahāniraye hoti, eko gūthaniraye nipatati. Sūcimukhā ti sūcisadisamukhā, te hatthigīvappamāṇā ekadoṇikanāvāppamāṇā vā honti.
Kukkulanirayo ti yojanasatappamāṇova anto kūṭāgāramattavitaccitaaṅgārapuṇṇo ādittachārikanirayo, yattha patitapatitā kudrūsakarāsimhi khittaphālavāsisilādīni viya heṭṭhimatalameva gaṇhanti.
Āropentī ti ayadaṇḍehi pothentā āropenti. Tesaṃ ārohanakāle te kaṇṭakā adhomukhā honti, orohanakāle uddhaṃmukhā.
Vāteritānī ti kammamayena vātena calitāni. Hatthampi chindantī ti phalake maṃsaṃ viya koṭṭayamānāni chindanti. Sace uṭṭhāya palāyati, ayopākāro samuṭṭhahitvā parikkhipati, heṭṭhā khuradhārā samuṭṭhāti.
Khārodakā nadī ti vetaraṇī nāma tambalohanadī. Tattha ayomayāni kharavālika-pokkharapattāni, heṭṭhā khuradhārā ubhosu tīresu vettalatā ca kusatiṇāni ca. So tattha dukkhā tibbā kharā ti so tattha uddhañca adho ca vuyhamāno pokkharapattesu chijjati. Siṅghāṭakasaṇṭhānāya kharavālikāya kaṇṭakehi vijjhiyati, khuradhārāhi phāliyati, ubhosu tīresu kusatiṇehi vilekhati, vettalatāhi ākaḍḍhiyati, tikkhasattīhi phāliyati.
270
Tattena ayosaṅkunā ti tena jigacchitomhīti vutte mahantaṃ lohapacchiṃ lohaguḷānaṃ pūretvā taṃ upagacchanti, so lohaguḷabhāvaṃ ñatvā dante samphuseti, ath’assa te tattena ayosaṅkunā mukhaṃ vivaranti, tambalohadhārehi mahantena lohakaṭāhena tambalohaṃ upanetvā evam evaṃ karonti. Puna mahāniraye ti evaṃ pañcavidhabandhanato paṭṭhāya yāva tambalohapānā tambalohapānato paṭṭhāya puna pañcavidhabandhanādīni kāretvā mahāniraye pakkhipanti. Tattha koci pañcavidhabandhaneneva muccati, koci dutiyena, koci tatiyena, koci tambalohapānena muccati, kamme pana aparikkhīṇe puna mahāniraye pakkhipanti.
Idaṃ pana suttaṃ gaṇhanto eko daharabhikkhu, – “bhante, ettakaṃ dukkhamanubhavitasattaṃ punapi mahāniraye pakkhipantī”ti āha. Āma, āvuso, kamme aparikkhīṇe punappunaṃ evaṃ karontīti. Tiṭṭhatu, bhante, uddeso, kammaṭṭhānameva kathethāti kammaṭṭhānaṃ kathāpetvā sotāpanno hutvā āgamma uddesaṃ aggahesi. Aññesampi imasmiṃ padese uddesaṃ ṭhapetvā arahattaṃ pattānaṃ gaṇanā natthi. Sabbabuddhānañcetaṃ suttaṃ avijahitameva hoti.
271
Hīnakāyūpagā ti hīnakāyaṃ upagatā hutvā. Upādāne ti taṇhādiṭṭhigahaṇe. Jātimaraṇasambhave ti jātiyā ca maraṇassa ca kāraṇabhūte. Anupādā ti catūhi upādānehi anupādiyitvā. Jātimaraṇasaṅkhaye ti jātimaraṇasaṅkhayasaṅkhāte nibbāne vimuccanti.
Diṭṭhadhammābhinibbutā ti diṭṭhadhamme imasmiṃyeva attabhāve sabbakilesanibbānena nibbutā. Sabbadukkhaṃ upaccagun ti sabbadukkhātikkantā nāma honti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Devadūtasuttavaṇṇanā niṭṭhitā.
Tatiyavaggavaṇṇanā niṭṭhitā.