Vibhaṅgavaggo


1. Bhaddekarattasuttavaṇṇanā

272

Evaṃ me sutan ti bhaddekarattasuttaṃ. Tattha bhaddekarattassā ti vipassanānuyogasamannāgatattā bhaddakassa ekarattassa. Uddesan ti mātikaṃ. Vibhaṅgan ti vitthārabhājanīyaṃ.

Atītan ti atīte pañcakkhandhe. Nānvāgameyyā ti taṇhādiṭṭhīhi nānugaccheyya. Nappaṭikaṅkhe ti taṇhādiṭṭhīhi na pattheyya. Yadatītan ti idamettha kāraṇavacanaṃ. Yasmā yaṃ atītaṃ, taṃ pahīnaṃ niruddhaṃ atthaṅgataṃ, tasmā taṃ puna nānugaccheyya. Yasmā ca yaṃ anāgataṃ, taṃ appattaṃ ajātaṃ anibbattaṃ, tasmā tampi na pattheyya.

Tattha tatthā ti paccuppannampi dhammaṃ yattha yattheva uppanno, tattha tattheva ca naṃ aniccānupassanādīhi sattahi anupassanāhi yo vipassati araññādīsu vā tattha tattheva vipassati. Asaṃhīraṃ asaṃkuppan ti idaṃ vipassanāpaṭivipassanādassanatthaṃ vuttaṃ. Vipassanā hi rāgādīhi na saṃhīrati na saṃkuppatīti asaṃhīraṃ asaṃkuppaṃ, taṃ anubrūhaye vaḍḍheyya, paṭivipasseyyāti vuttaṃ hoti. Atha vā nibbānaṃ rāgādīhi na saṃhīrati na saṃkuppatīti asaṃhīraṃ asaṃkuppaṃ. Taṃ vidvā paṇḍito bhikkhu anubrūhaye, punappunaṃ tadārammaṇaṃ taṃ taṃ phalasamāpattiṃ appento vaḍḍheyyāti attho.

Tassa pana anubrūhantassa atthāya – ajjeva kiccamātappan ti kilesānaṃ ātāpanaparitāpanena ātappanti laddhanāmaṃ vīriyaṃ ajjeva kātabbaṃ. Ko jaññā maraṇaṃ suve ti sve jīvitaṃ vā maraṇaṃ vā ko jānāti. Ajjeva dānaṃ vā dassāmi, sīlaṃ vā rakkhissāmi, aññataraṃ vā pana kusalaṃ karissāmīti hi “ajja tāva papañco atthi, sve vā punadivase vā karissāmī”ti cittaṃ anuppādetvā ajjeva karissāmīti evaṃ vīriyaṃ kātabbanti dasseti. Mahāsenenā ti aggivisasatthādīni anekāni maraṇakāraṇāni tassa senā, tāya mahatiyā senāya vasena mahāsenena evarūpena maccunā saddhiṃ “katipāhaṃ tāva āgamehi yāvāhaṃ buddhapūjādiṃ attano avassayakammaṃ karomī”ti. Evaṃ mittasanthavākārasaṅkhāto vā, “idaṃ sataṃ vā sahassaṃ vā gahetvā katipāhaṃ āgamehī”ti evaṃ lañjānuppadānasaṅkhāto vā, “imināhaṃ balarāsinā paṭibāhissāmī”ti evaṃ balarāsisaṅkhāto vā saṅgaro natthi. Saṅgaro ti hi mittasanthavākāralañjānuppadānabalarāsīnaṃ nāmaṃ, tasmā ayamattho vutto.

Atanditan ti analasaṃ uṭṭhāhakaṃ. Evaṃ paṭipannattā bhaddo ekaratto assāti bhaddekaratto. Iti taṃ evaṃ paṭipannapuggalaṃ “bhaddekaratto ayan” ti. Rāgādīnaṃ santatāya santo buddhamuni ācikkhati.

273

Evaṃrūpo tiādīsu kāḷopi samāno indanīlamaṇivaṇṇo ahosinti evaṃ manuññarūpavaseneva evaṃrūpo ahosiṃ. Kusalasukhasomanassavedanāvaseneva evaṃvedano. Taṃsampayuttānaṃyeva saññādīnaṃ vasena evaṃsañño evaṃsaṅkhāro evaṃviññāṇo ahosiṃ atītamaddhānanti.

Tattha nandiṃ samanvānetī ti tesu rūpādīsu taṇhaṃ samanvāneti anupavatteti. Hīnarūpādivasena pana evaṃrūpo ahosiṃ…pe… evaṃviññāṇo ahosinti na maññati.

Nandiṃ na samanvānetī ti taṇhaṃ vā taṇhāsampayuttadiṭṭhiṃ vā nānupavattayati.

274

Evaṃrūpo siyan tiādīsupi taṃmanuññarūpādivaseneva taṇhādiṭṭhipavattasaṅkhātā nandisamanvānayanāva veditabbā.

275

Kathañca, bhikkhave, paccuppannesu dhammesu saṃhīratī ti idaṃ “paccuppannañca yo dhammaṃ, tattha tattha vipassati. Asaṃhīraṃ asaṃkuppan” ti uddesassa niddesatthaṃ vuttaṃ. Kāmañcettha “kathañca, bhikkhave, paccuppannaṃ dhammaṃ na vipassatī”tiādi vattabbaṃ siyā, yasmā pana asaṃhīrāti ca asaṃkuppāti ca vipassanā vuttā, tasmā tassā eva abhāvañca bhāvañca dassetuṃ saṃhīratīti mātikaṃ uddharitvā vitthāro vutto. Tattha saṃhīratī ti vipassanāya abhāvato taṇhādiṭṭhīhi ākaḍḍhiyati. Na saṃhīratī ti vipassanāya bhāvena taṇhādiṭṭhīhi nākaḍḍhiyati. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Bhaddekarattasuttavaṇṇanā niṭṭhitā.

2. Ānandabhaddekarattasuttavaṇṇanā

276

Evaṃ me sutan ti ānandabhaddekarattasuttaṃ. Tattha paṭisallānā vuṭṭhito ti phalasamāpattito vuṭṭhito. Ko nu kho, bhikkhave ti jānantova kathāsamuṭṭhāpanatthaṃ pucchi.

278

Sādhu sādhū ti therassa sādhukāramadāsi. Sādhu kho tvan ti parimaṇḍalehi padabyañjanehi parisuddhehi kathitattā desanaṃ pasaṃsanto āha. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Ānandabhaddekarattasuttavaṇṇanā niṭṭhitā.

3. Mahākaccānabhaddekarattasuttavaṇṇanā

279

Evaṃ me sutan ti mahākaccānabhaddekarattasuttaṃ. Tattha tapodārāme ti tattodakassa rahadassa vasena evaṃladdhanāme ārāme. Vebhārapabbatassa kira heṭṭhā bhūmaṭṭhakanāgānaṃ pañcayojanasatikaṃ nāgabhavanaṃ devalokasadisaṃ maṇimayena talena ārāmauyyānehi ca samannāgataṃ, tattha nāgānaṃ kīḷanaṭṭhāne mahāudakarahado, tato tapodā nāma nadī sandati kuthitā uṇhodakā. Kasmā pan’esā edisā jātā? Rājagahaṃ kira parivāretvā mahā petaloko, tattha dvinnaṃ mahālohakumbhinirayānaṃ antarena ayaṃ tapodā āgacchati, tasmā sā kuthitā sandati. Vuttampi c’etaṃ – “yatāyaṃ, bhikkhave, tapodā sandati, so daho acchodako sītodako sātodako setodako suppatittho ramaṇīyo pahūtamacchakacchapo, cakkamattāni ca padumāni pupphanti. Apicāyaṃ, bhikkhave, tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchati, tenāyaṃ tapodā kuthitā sandatī”ti (pārā. 231). Imassa pana ārāmassa abhisammukhaṭṭhāne tato mahāudakarahado jāto, tassa nāmavasenāyaṃ vihāro tapodārāmo ti vuccati.

280

Samiddhī ti tassa kira therassa attabhāvo samiddho abhirūpo pāsādiko, tasmā samiddhitveva saṅkhaṃ gato. Ādibrahmacariyako ti maggabrahmacariyassa ādi pubbabhāgappaṭipattibhūto. Idaṃ vatvāna sugato uṭṭhāyāsanā ti madhupiṇḍikasutte (ma. ni. 1.199 ādayo) vuttanayen’eva vitthāretabbaṃ.

282

Iti me cakkhun ti imasmiṃ kira sutte bhagavā dvādasāyatanavaseneva mātikaṃ ṭhapesi. Theropi “Bhagavatā heṭṭhā dvīsu, upari catutthe cāti imesu tīsu suttesu pañcakkhandhavasena mātikā ca vibhaṅgo ca kato, idha pana dvādasāyatanavaseneva vibhajanatthaṃ mātikā ṭhapitā”ti nayaṃ paṭilabhitvā evamāha. Imaṃ pana nayaṃ labhantena therena bhāriyaṃ kataṃ, apade padaṃ dassitaṃ, ākāse padaṃ kataṃ, tena naṃ bhagavā imameva suttaṃ sandhāya – “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yad idaṃ mahākaccāno”ti (a. ni. 1.197) etadagge ṭhapesi. Ettha pana cakkhū ti cakkhupasādo. Rūpā ti catusamuṭṭhānikarūpā. Iminā nayena sesāyatanānipi veditabbāni. Viññāṇan ti nikantiviññāṇaṃ. Tadabhinandatī ti taṃ cakkhuñceva rūpañca taṇhādiṭṭhivasena abhinandati. Anvāgametī ti taṇhādiṭṭhīhi anugacchati.

Iti me mano ahosi atītamaddhānaṃ iti dhammā ti ettha pana mano ti bhavaṅgacittaṃ. Dhammā ti tebhūmakadhammārammaṇaṃ.

283

Paṇidahatī ti patthanāvasena ṭhapesi. Paṇidhānapaccayā ti patthanāṭṭhapanakāraṇā. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahākaccānabhaddekarattasuttavaṇṇanā niṭṭhitā.

4. Lomasakaṅgiyabhaddekarattasuttavaṇṇanā

286

Evaṃ me sutan ti lomasakaṅgiyabhaddekarattasuttaṃ. Tattha lomasakaṅgiyo ti aṅgathero kira nāmesa, kāyassa pana īsakalomasākāratāya lomasakaṅgiyoti pākaṭo jāto. Candano devaputto ti kassapasammāsambuddhakāle kiresa candano nāma upāsako aḍḍho mahaddhano tīṇi ratanāni catūhi paccayehi pūjetvā devaloke nibbatto, purimanāmena candano devaputtotveva saṅkhaṃ gato. Paṇḍukambalasilāyan ti rattakambalasilāyaṃ. Tassā kira rattakambalasseva jayasumanapuppharāsi viya vaṇṇo, tasmā “paṇḍukambalasilā”ti vuccati.

Kadā pana tattha bhagavā vihāsīti? Bodhipattito sattame saṃvacchare sāvatthiyaṃ āsāḷhīmāsapuṇṇamāya dvādasayojanāya parisāya majjhe yamakapāṭihāriyaṃ katvā oruyha kaṇḍambamūle paññattavarabuddhāsane nisīditvā dhammadesanāya mahājanaṃ mahāviduggato uddharitvā buddhā nāma yasmā pāṭihāriyaṃ katvā manussapathe na vasanti, tasmā passamānasseva tassa janassa padavīkkamaṃ katvā tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilāyaṃ vassaṃ upagato, tasmiṃ samaye vihāsi.

Tatra bhagavā ti tatra viharanto bhagavā yebhuyyena dasahi cakkavāḷasahassehi sannipatitāhi devatāhi parivuto mātaraṃ kāyasakkhiṃ katvā abhidhammapiṭakaṃ kathento gambhīraṃ nipuṇaṃ tilakkhaṇāhataṃ rūpārūpaparicchedakathaṃ paṭivijjhituṃ asakkontānaṃ devānaṃ saṃvegajananatthaṃ antarantarā bhaddekarattassa uddesañca vibhaṅgañca abhāsi. Tatrāyaṃ devaputto uggaṇhanto imā gāthā saddhiṃ vibhaṅgena uggaṇhi, devattassa pana pamādādhiṭṭhānattā dibbehi ārammaṇehi nippīḷiyamāno anupubbena suttaṃ sammuṭṭho gāthāmattameva dhāresi. Tenāha “evaṃ kho ahaṃ bhikkhu dhāremi bhaddekarattiyo gāthā”ti.

Uggaṇhāhi tvan tiādīsu tuṇhībhūto nisīditvā suṇanto uggaṇhāti nāma, vācāya sajjhāyaṃ karonto pariyāpuṇāti nāma, aññesaṃ vācento dhāreti nāma. Sesamettha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Lomasakaṅgiyabhaddekarattasuttavaṇṇanā niṭṭhitā.

5. Cūḷakammavibhaṅgasuttavaṇṇanā

289

Evaṃ me sutan ti cūḷakammavibhaṅgasuttaṃ. Tattha subho ti so kira dassanīyo ahosi pāsādiko, tenassa aṅgasubhatāya subhotveva nāmaṃ akaṃsu. Māṇavo ti pana taṃ taruṇakāle vohariṃsu, so mahallakakālepi teneva vohārena vohariyati. Todeyyaputto ti todeyyassa nāma pasenadirañño purohitabrāhmaṇassa putto. So kira sāvatthiyā avidūre tudigāmo nāma atthi, tassa adhipatittā todeyyoti saṅkhaṃ gato. Mahādhano pana hoti sattāsītikoṭivibhavo paramamaccharī, “dadato bhogānaṃ aparikkhayo nāma natthī”ti cintetvā kassaci kiñci na deti. Vuttampi c’etaṃ –

“Añjanānaṃ khayaṃ disvā, vammikānañca sañcayaṃ;
Madhūnañca samāhāraṃ, paṇḍito gharamāvase”ti.

Evaṃ adānameva sikkhāpesi. Dhuravihāre vasato sammāsambuddhassa yāguuḷuṅgamattaṃ vā bhattakaṭacchumattaṃ vā adatvā dhanalobhena kālaṃ katvā tasmiṃyeva ghare sunakho hutvā nibbatto. Subho taṃ sunakhaṃ ativiya piyāyati, attano bhuñjanakabhattaṃyeva bhojeti, ukkhipitvā varasayane sayāpeti. Atha bhagavā ekadivasaṃ paccūsasamaye lokaṃ volokento taṃ sunakhaṃ disvā – “todeyyabrāhmaṇo dhanalobhena attanova ghare sunakho hutvā nibbatto, ajja mayi subhassa gharaṃ gate maṃ disvā sunakho bhukkāraṃ karissati, athassāhaṃ ekaṃ vacanaṃ vakkhāmi, so ‘jānāti maṃ samaṇo gotamo’ti gantvā uddhanaṭṭhāne nipajjissati. Tatonidānaṃ subhassa mayā saddhiṃ eko kathāsallāpo bhavissati, so dhammaṃ sutvā saraṇesu patiṭṭhahissati, sunakho pana kālaṃ katvā niraye nibbattissatī”ti imaṃ māṇavassa saraṇesu patiṭṭhānabhāvaṃ ñatvā bhagavā taṃ divasaṃ sarīrapaṭijagganaṃ katvā ekakova gāmaṃ pavisitvā nikkhante māṇave taṃ gharaṃ piṇḍāya pāvisi.

Sunakho bhagavantaṃ disvā bhukkāraṃ karonto bhagavato samīpaṃ gato. Tato naṃ bhagavā etadavoca – “todeyya tvaṃ pubbepi maṃ bho bhoti paribhavitvā sunakho jāto, idānipi bhukkāraṃ katvā avīciṃ gamissasī”ti. Sunakho taṃ sutvā – “jānāti maṃ samaṇo gotamo”ti vippaṭisārī hutvā gīvaṃ onāmetvā uddhanantare chārikāyaṃ nipanno. Manussā ukkhipitvā sayane sayāpetuṃ nāsakkhiṃsu. Subho āgantvā – “kenāyaṃ sunakho sayanā oropito”ti āha. Manussā na kenacīti vatvā taṃ pavattiṃ ārocesuṃ. Māṇavo sutvā – “mama pitā brahmaloke nibbatto, todeyyo nāma sunakho natthi. Samaṇo pana gotamo pitaraṃ sunakhaṃ karoti, yaṃkiñci esa mukhāruḷhaṃ bhāsatī”ti kujjhitvā bhagavantaṃ musāvādena niggahetukāmo vihāraṃ gantvā taṃ pavattiṃ pucchi.

Bhagavāpi tassa tatheva vatvā avisaṃvādanatthaṃ āha – “atthi pana te māṇava pitarā anakkhātaṃ dhanan” ti. Atthi, bho gotama, satasahassagghanikā suvaṇṇamālā satasahassagghanikā suvaṇṇapādukā satasahassagghanikā suvaṇṇapāti satasahassañca kahāpaṇanti. Gaccha taṃ sunakhaṃ appodakapāyāsaṃ bhojāpetvā sayane āropetvā īsakaṃ niddaṃ okkantakāle puccha, sabbaṃ te ācikkhissati. Atha naṃ jāneyyāsi “pitā me eso”ti. Māṇavo – “sace saccaṃ bhavissati, dhanaṃ lacchāmi, no ce, samaṇaṃ gotamaṃ musāvādena niggaṇhissāmī”ti dvīhipi kāraṇehi tuṭṭho gantvā tathā akāsi. Sunakho – “ñātomhi iminā”ti roditvā huṃ hunti karonto dhananidhānaṭṭhānaṃ gantvā pādena pathaviṃ khaṇitvā saññaṃ adāsi, māṇavo dhanaṃ gahetvā – “bhavapaṭicchannaṃ nāma evaṃ sukhumaṃ paṭisandhiantaraṃ pākaṭaṃ samaṇassa gotamassa, addhā esa sabbaññū”ti bhagavati pasannacitto cuddasa pañhe abhisaṅkhari. Aṅgavijjāpāṭhako kiresa, tenassa etad ahosi – “idaṃ dhammapaṇṇākāraṃ gahetvā samaṇaṃ gotamaṃ pañhe pucchissāmī”ti dutiyagamanena yena bhagavā tenupasaṅkami, tena puṭṭhapañhe pana bhagavā ekappahāreneva vissajjento kammassakā tiādimāha.

Tattha kammaṃ etesaṃ sakaṃ attano bhaṇḍakanti kammassakā. Kammassa dāyādāti kammadāyādā, kammaṃ etesaṃ dāyajjaṃ bhaṇḍakanti attho. Kammaṃ etesaṃ yoni kāraṇanti kammayonī. Kammaṃ etesaṃ bandhūti kammabandhū, kammañātakāti attho. Kammaṃ etesaṃ paṭisaraṇaṃ patiṭṭhāti kammapaṭisaraṇā. Yadidaṃ hīnappaṇītatāyā ti yaṃ idaṃ “tvaṃ hīno bhava, tvaṃ paṇīto, tvaṃ appāyuko, tvaṃ dīghāyuko…pe… tvaṃ duppañño bhava, tvaṃ paññavā”ti evaṃ hīnappaṇītatāya vibhajanaṃ, taṃ na añño koci karoti, kammameva evaṃ satte vibhajatīti attho. Na māṇavo kathitassa atthaṃ sañjānāsi, ghanadussapaṭṭenassa mukhaṃ bandhitvā madhuraṃ purato ṭhapitaṃ viya ahosi. Mānanissito kiresa paṇḍitamānī, attanā samaṃ na passati. Ath’assa “kiṃ samaṇo gotamo katheti, yamahaṃ jānāmi, tadeva kathetīti ayaṃ māno mā ahosī”ti mānabhañjanatthaṃ bhagavā “āditova duppaṭivijjhaṃ katvā kathessāmi, tato ‘nāhaṃ bho gotama jānāmi, vitthārena me pākaṭaṃ katvā kathethā’ti maṃ yācissati, athassāhaṃ yācitakāle kathessāmi, evañcassa sātthakaṃ bhavissatī”ti duppaṭivijjhaṃ katvā kathesi.

Idāni so attano appaṭividdhabhāvaṃ pakāsento na kho ahan tiādimāha.

290

Samattenā ti paripuṇṇena. Samādinnenā ti gahitena parāmaṭṭhena. Appāyukasaṃvattanikā esā, māṇava, paṭipadā yad idaṃ pāṇātipātī ti yaṃ idaṃ pāṇātipātakammaṃ, esā appāyukasaṃvattanikā paṭipadāti.

Kathaṃ pan’esā appāyukataṃ karoti? Cattāri hi kammāni upapīḷakaṃ upacchedakaṃ janakaṃ upatthambhakanti. Balavakammena hi nibbattaṃ pavatte upapīḷakaṃ āgantvā atthato evaṃ vadati nāma – “sacāhaṃ paṭhamataraṃ jāneyyaṃ, na te idha nibbattituṃ dadeyyaṃ, catūsuyeva taṃ apāyesu nibbattāpeyyaṃ. Hotu, tvaṃ yattha katthaci nibbatta, ahaṃ upapīḷakakammaṃ nāma taṃ pīḷetvā nirojaṃ niyūsaṃ kasaṭaṃ karissāmī”ti. Tato paṭṭhāya taṃ tādisaṃ karoti. Kiṃ karoti? Parissayaṃ upaneti, bhoge vināseti.

Tattha dārakassa mātukucchiyaṃ nibbattakālato paṭṭhāya mātu assādo vā sukhaṃ vā na hoti, mātāpitūnaṃ pīḷāva uppajjati. Evaṃ parissayaṃ upaneti. Dārakassa pana mātukucchimhi nibbattakālato paṭṭhāya gehe bhogā udakaṃ patvā loṇaṃ viya rājādīnaṃ vasena nassanti, kumbhadohanadhenuyo khīraṃ na denti, sūratā goṇā caṇḍā honti, kāṇā honti, khujjā honti, gomaṇḍale rogo patati, dāsādayo vacanaṃ na karonti, vāpitaṃ sassaṃ na jāyati, gehagataṃ gehe, araññagataṃ araññe nassati, anupubbena ghāsacchādanamattaṃ dullabhaṃ hoti, gabbhaparihāro na hoti, vijātakāle mātuthaññaṃ chijjati, dārako parihāraṃ alabhanto pīḷito nirojo niyūso kasaṭo hoti, idaṃ upapīḷakakammaṃ nāma.

Dīghāyukakammena pana nibbattassa upacchedakakammaṃ āgantvā āyuṃ chindati. Yathā hi puriso aṭṭhusabhagamanaṃ katvā saraṃ khipeyya tamañño dhanuto vimuttamattaṃ muggarena paharitvā tattheva pāteyya, evaṃ dīghāyukakammena nibbattassa upacchedakakammaṃ āyuṃ chindati. Kiṃ karoti? Corānaṃ aṭaviṃ paveseti, vāḷamacchodakaṃ otāreti, aññataraṃ vā pana saparissayaṭṭhānaṃ upaneti, idaṃ upacchedakakammaṃ nāma, “upaghātakan” tipi etasseva nāmaṃ.

Paṭisandhinibbattakaṃ pana kammaṃ janakakammaṃ nāma. Appabhogakulādīsu nibbattassa bhogasampadādikaraṇena upatthambhakakammaṃ upatthambhakakammaṃ nāma.

Imesu catūsu purimāni dve akusalāneva, janakaṃ kusalampi akusalampi, upatthambhakaṃ kusalameva. Tattha pāṇātipātakammaṃ upacchedakakammena appāyukasaṃvattanikaṃ hoti. Pāṇātipātinā vā kataṃ kusalakammaṃ uḷāraṃ na hoti, dīghāyukapaṭisandhiṃ janetuṃ na sakkoti. Evaṃ pāṇātipāto appāyukasaṃvattaniko hoti. Paṭisandhimeva vā niyāmetvā appāyukaṃ karoti, sanniṭṭhānacetanāya vā niraye nibbattati, pubbāparacetanāhi vuttanayena appāyuko hoti.

Dīghāyukasaṃvattanikā esā māṇava paṭipadā ti ettha parittakammenapi nibbattaṃ pavatte etaṃ pāṇātipātā viratikammaṃ āgantvā atthato evaṃ vadati nāma – “sacāhaṃ paṭhamataraṃ jāneyyaṃ, na te idha nibbattituṃ dadeyyaṃ, devalokeyeva taṃ nibbattāpeyyaṃ. Hotu, tvaṃ yattha katthaci nibbatti, ahaṃ upatthambhakakammaṃ nāma thambhaṃ te karissāmī”ti upatthambhaṃ karoti. Kiṃ karoti? Parissayaṃ nāseti, bhoge uppādeti.

Tattha dārakassa mātukucchiyaṃ nibbattakālato paṭṭhāya mātāpitūnaṃ sukhameva sātameva hoti. Yepi pakatiyā manussāmanussaparissayā honti, te sabbe apagacchanti. Evaṃ parissayaṃ nāseti. Dārakassa pana mātukucchimhi nibbattakālato paṭṭhāya gehe bhogānaṃ pamāṇaṃ na hoti, nidhikumbhiyo puratopi pacchatopi gehaṃ pavaṭṭamānā pavisanti. Mātāpitaro parehi ṭhapitadhanassāpi sammukhībhāvaṃ gacchanti. Dhenuyo bahukhīrā honti, goṇā sukhasīlā honti, vappaṭṭhāne sassāni sampajjanti. Vaḍḍhiyā vā sampayuttaṃ, tāvakālikaṃ vā dinnaṃ dhanaṃ acoditā sayameva āharitvā denti, dāsādayo suvacā honti, kammantā na parihāyanti. Dārako gabbhato paṭṭhāya parihāraṃ labhati, komārikavejjā sannihitāva honti. Gahapatikule jāto seṭṭhiṭṭhānaṃ, amaccakulādīsu jāto senāpatiṭṭhānādīni labhati. Evaṃ bhoge uppādeti. So aparissayo sabhogo ciraṃ jīvatīti. Evaṃ apāṇātipātakammaṃ dīghāyukasaṃvattanikaṃ hoti.

Apāṇātipātinā vā kataṃ aññampi kusalaṃ uḷāraṃ hoti, dīghāyukapaṭisandhiṃ janetuṃ sakkoti, evampi dīghāyukasaṃvattanikaṃ hoti. Paṭisandhimeva vā niyāmetvā dīghāyukaṃ karoti. Sanniṭṭhānacetanāya vā devaloke nibbattati, pubbāparacetanāhi vuttanayena dīghāyuko hoti. Iminā nayena sabbapañhavissajjanesu attho veditabbo.

Viheṭhanakammādīnipi hi pavatte āgantvā atthato tatheva vadamānāni viya upapīḷanena nibbhogataṃ āpādetvā paṭijagganaṃ alabhantassa roguppādanādīhi vā, viheṭhakādīhi katassa kusalassa anuḷāratāya vā, āditova paṭisandhiniyāmanena vā, vuttanayen’eva pubbāparacetanāvasena vā bahvābādhatādīni karonti, apāṇātipāto viya ca aviheṭhanādīnipi appābādhatādīnīti.

293

Ettha pana issāmanako ti issāsampayuttacitto. Upadussatī ti issāvaseneva upakkosanto dussati. Issaṃ bandhatī ti yavakalāpaṃ bandhanto viya yathā na nassati evaṃ bandhitvā viya ṭhapeti. Appesakkho ti appaparivāro, rattiṃ khitto viya saro na paññāyati, ucchiṭṭhahattho nisīditvā udakadāyakampi na labhati.

294

Na dātā hotī ti macchariyavasena na dātā hoti. Tena kammenā ti tena macchariyakammena.

295

Abhivādetabban ti abhivādanārahaṃ buddhaṃ vā paccekabuddhaṃ vā ariyasāvakaṃ vā. Paccuṭṭhātabbā dīsupi eseva nayo. Imasmiṃ pana pañhavissajjane upapīḷakaupatthambhakakammāni na gahetabbāni. Na hi pavatte nīcakulinaṃ vā uccākulinaṃ vā sakkā kātuṃ, paṭisandhimeva pana niyāmetvā nīcakuliyaṃ kammaṃ nīcakule nibbatteti, uccākuliyaṃ kammaṃ uccākule.

296

Na paripucchitā hotī ti ettha pana aparipucchanena niraye na nibbattati. Aparipucchako pana “idaṃ kātabbaṃ, idaṃ na kātabban” ti na jānāti, ajānanto kātabbaṃ na karoti, akātabbaṃ karoti. Tena niraye nibbattati, itaro sagge. Iti kho, māṇava…pe… yad idaṃ hīnappaṇītatāyā ti satthā desanaṃ yathānusandhiṃ pāpesi. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷakammavibhaṅgasuttavaṇṇanā niṭṭhitā.

Subhasuttantipi vuccati.

6. Mahākammavibhaṅgasuttavaṇṇanā

298

Evaṃ me sutan ti mahākammavibhaṅgasuttaṃ. Tattha moghan ti tucchaṃ aphalaṃ. Saccan ti tathaṃ bhūtaṃ. Idañca etena na sammukhā sutaṃ, upālisutte (ma. ni. 2.56) pana – “manokammaṃ mahāsāvajjataraṃ paññapemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā kāyakammaṃ no tathā vacīkamman” ti Bhagavatā vuttaṃ atthi, sā kathā titthiyānaṃ antare pākaṭā jātā, taṃ gahetvā esa vadati. Atthi ca sā samāpattī ti idaṃ – “kathaṃ nu kho, bho, abhisaññānirodho hotī”ti poṭṭhapādasutte (dī. ni. 1.406 ādayo) uppannaṃ abhisaññānirodhakathaṃ sandhāya vadati. Na kiñci vediyatī ti ekavedanampi na vediyati. Atthi ca kho ti thero nirodhasamāpattiṃ sandhāya anujānāti. Parirakkhitabban ti garahato mocanena rakkhitabbaṃ. Sañcetanā assa atthīti sañcetanikaṃ, sābhisandhikaṃ sañcetanikakammaṃ katvāti attho. Dukkhaṃ so ti thero “akusalameva sandhāya paribbājako pucchatī”ti saññāya evaṃ vadati.

Dassanampi kho ahan ti bhagavā caturaṅgepi andhakāre samantā yojanaṭṭhāne tilamattampi saṅkhāraṃ maṃsacakkhunāva passati, ayañca paribbājako na dūre gāvutamattabbhantare vasati, kasmā bhagavā evamāhāti? Samāgamadassanaṃ sandhāyevamāha.

299

Udāyī ti lāludāyī. Taṃ dukkhasmin ti sabbaṃ taṃ dukkhameva. Iti imaṃ vaṭṭadukkhaṃ kilesadukkhaṃ saṅkhāradukkhaṃ sandhāya “sace bhāsitaṃ bhaveyya bhagavā”ti pucchati.

300

Ummaṅgan ti pañhāummaṅgaṃ. Ummujjamāno ti sīsaṃ nīharamāno. Ayoniso ummujjissatī ti anupāyena sīsaṃ nīharissati. Idañca pana bhagavā jānanto neva dibbacakkhunā na cetopariyañāṇena na sabbaññutañāṇena jāni, adhippāyeneva pana aññāsi. Kathentassa hi adhippāyo nāma suvijāno hoti, kathetukāmo gīvaṃ paggaṇhāti, hanukaṃ cāleti, mukhamassa phandati, sannisīdituṃ na sakkoti. Bhagavā tassa taṃ ākāraṃ disvā “ayaṃ udāyī sannisīdituṃ na sakkoti, yaṃ abhūtaṃ, tadeva kathessatī”ti oloketvāva aññāsi. Ādiṃ yevā tiādimhiyeva. Tisso vedanā ti “kiṃ so vediyatī”ti? Pucchantena “tisso vedanā pucchāmī”ti evaṃ vavatthapetvāva tisso vedanā pucchitā. Sukhavedaniyan ti sukhavedanāya paccayabhūtaṃ. Sesesupi eseva nayo.

Ettha ca kāmāvacarakusalato somanassasahagatacittasampayuttā catasso cetanā, heṭṭhā tikajjhānacetanāti evaṃ paṭisandhipavattesu sukhavedanāya jananato sukhavedaniyaṃ kammaṃ nāma. Kāmāvacarañcettha paṭisandhiyaṃyeva ekantena sukhaṃ janeti, pavatte iṭṭhamajjhattārammaṇe adukkhamasukhampi.

Akusalacetanā paṭisandhipavattesu dukkhasseva jananato dukkhavedaniyaṃ kammaṃ nāma. Kāyadvāre pavatteyeva c’etaṃ ekantena dukkhaṃ janeti, aññattha adukkhamasukhampi, sā pana vedanā aniṭṭhāniṭṭhamajjhattesuyeva ārammaṇesu uppajjanato dukkhātveva saṅkhaṃ gatā.

Kāmāvacarakusalato pana upekkhāsahagatacittasampayuttā catasso cetanā, rūpāvacarakusalato catutthajjhānacetanāti evaṃ paṭisandhipavattesu tatiyavedanāya jananato adukkhamasukhavedaniyaṃ kammaṃ nāma. Ettha ca kāmāvacaraṃ paṭisandhiyaṃyeva ekantena adukkhamasukhaṃ janeti, pavatte iṭṭhārammaṇe sukhampi. Api ca sukhavedaniyakammaṃ paṭisandhipavattivasena vaṭṭati, tathā adukkhamasukhavedaniyaṃ, dukkhavedaniyaṃ pavattivaseneva vaṭṭati. Etassa pana vasena sabbaṃ pavattivaseneva vaṭṭati.

Etassa bhagavā ti thero tathāgatena mahākammavibhaṅgakathanatthaṃ ālayo dassito, tathāgataṃ yācitvā mahākammavibhaṅgañāṇaṃ bhikkhusaṅghassa pākaṭaṃ karissāmīti cintetvā anusandhikusalatāya evamāha. Tattha mahākammavibhaṅgan ti mahākammavibhajanaṃ. Katame cattāro…pe… idhānanda, ekacco puggalo…pe… nirayaṃ upapajjatī ti idaṃ na mahākammavibhaṅgañāṇabhājanaṃ, mahākammavibhaṅgañāṇabhājanatthāya pana mātikāṭṭhapanaṃ.

301

Idhānanda, ekacco samaṇo vā ti pāṭiyekko anusandhi. Idañhi bhagavā – “dibbacakkhukā samaṇabrāhmaṇā idaṃ ārammaṇaṃ katvā imaṃ paccayaṃ labhitvā idaṃ dassanaṃ gaṇhantī”ti pakāsanatthaṃ ārabhi. Tattha ātappan tiādīni pañcapi vīriyasseva nāmāni. Cetosamādhin ti dibbacakkhusamādhiṃ. Passatī ti “so satto kuhiṃ nibbatto”ti olokento passati. Ye aññathā ti ye “dasannaṃ kusalānaṃ kammapathānaṃ pūritattā nirayaṃ upapajjatī”ti jānanti, micchā tesaṃ ñāṇanti vadati. Iminā nayena sabbavāresu attho veditabbo. Viditan ti pākaṭaṃ. Thāmasā ti diṭṭhithāmena. Parāmāsā ti diṭṭhiparāmāsena. Abhinivissa voharatī ti adhiṭṭhahitvā ādiyitvā voharati.

302

Tatrānandā ti idampi na mahākammavibhaṅgañāṇassa bhājanaṃ, atha khvāssa mātikāṭṭhapanameva. Ettha pana etesaṃ dibbacakkhukānaṃ vacane ettakā anuññātā, ettakā ananuññātāti idaṃ dassitaṃ. Tattha tatrā ti tesu catūsu samaṇabrāhmaṇesu. Idamassā ti idaṃ vacanaṃ assa. Aññathā ti aññenākārena. Iti imesaṃ samaṇabrāhmaṇānaṃ vāde dvīsu ṭhānesu anuññātā, tīsu ananuññātāti evaṃ sabbattha anuññā nānuññā veditabbā.

303

Evaṃ dibbacakkhukānaṃ vacane anuññā ca ananuññā ca dassetvā idāni mahākammavibhaṅgañāṇaṃ vibhajanto tatrānanda, yvāyaṃ puggalo tiādimāha.

Pubbe vāssa taṃ kataṃ hotī ti yaṃ iminā dibbacakkhukena kammaṃ karonto diṭṭho, tato pubbe kataṃ. Pubbe katenapi hi niraye nibbattati, pacchā katenapi nibbattati, maraṇakāle vā pana – “khando seṭṭho sivo seṭṭho, pitāmaho seṭṭho, issarādīhi vā loko visaṭṭho”tiādinā micchādassanenapi nibbattateva. Diṭṭheva dhamme ti yaṃ tattha diṭṭhadhammavedanīyaṃ hoti, tassa diṭṭheva dhamme, yaṃ upapajjavedanīyaṃ, tassa upapajjitvā, yaṃ aparāpariyavedanīyaṃ, tassa aparasmiṃ pariyāye vipākaṃ paṭisaṃvedeti.

Iti ayaṃ samaṇo vā brāhmaṇo vā ekaṃ kammarāsiṃ ekañca vipākarāsiṃ addasa, sammāsambuddho iminā adiṭṭhe tayo kammarāsī, dve ca vipākarāsī addasa. Iminā pana diṭṭhe adiṭṭhe ca cattāro kammarāsī tayo ca vipākarāsī addasa. Imāni satta ṭhānāni jānanañāṇaṃ tathāgatassa mahākammavibhaṅgañāṇaṃ nāma. Dutiyavāre dibbacakkhukena kiñci na diṭṭhaṃ, tathāgatena pana tayo kammarāsī, dve ca vipākarāsī diṭṭhāti. Imānipi pañca paccattaṭṭhānāni jānanañāṇaṃ tathāgatassa mahākammavibhaṅgañāṇaṃ nāma. Sesavāradvayepi eseva nayo.

Abhabban ti bhūtavirahitaṃ akusalaṃ. Abhabbābhāsan ti abhabbaṃ ābhāsati abhibhavati paṭibāhatīti attho. Bahukasmiñhi akusalakamme āyūhite balavakammaṃ dubbalakammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti idaṃ abhabbañceva abhabbābhāsañca. Kusalaṃ pana āyūhitvā āsanne akusalaṃ kataṃ hoti, taṃ kusalassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti, idaṃ abhabbaṃ bhabbābhāsaṃ. Bahumhi kusale āyūhitepi balavakammaṃ dubbalakammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti, idaṃ bhabbañceva bhabbābhāsañca. Akusalaṃ pana āyūhitvā āsanne kusalaṃ kataṃ hoti, taṃ akusalassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti, idaṃ bhabbaṃ abhabbābhāsaṃ.

Api ca upaṭṭhānākārenapettha attho veditabbo. Idañhi vuttaṃ hoti, abhabbato ābhāsati upaṭṭhātīti abhabbābhāsaṃ. Tattha “yvāyaṃ puggalo idha pāṇātipātī”tiādinā nayena cattāro puggalā vuttā, tesu paṭhamassa kammaṃ abhabbaṃ abhabbābhāsaṃ, tañhi akusalattā abhabbaṃ, tassa ca niraye nibbattattā tattha nibbattikāraṇabhūtaṃ akusalaṃ hutvā upaṭṭhāti. Dutiyassa kammaṃ abhabbaṃ bhabbābhāsaṃ, tañhi akusalattā abhabbaṃ. Tassa pana sagge nibbattattā aññatitthiyānaṃ sagge nibbattikāraṇabhūtaṃ kusalaṃ hutvā upaṭṭhāti. Itarasmimpi kammadvaye eseva nayo. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahākammavibhaṅgasuttavaṇṇanā niṭṭhitā.

7. Saḷāyatanavibhaṅgasuttavaṇṇanā

304

Evaṃ me sutan ti saḷāyatanavibhaṅgasuttaṃ. Tattha veditabbānī ti sahavipassanena maggena jānitabbāni. Manopavicārā ti vitakkavicārā. Vitakkuppādakañhi mano idha manoti adhippetaṃ, manassa upavicārāti manopavicārā. Sattapadā ti vaṭṭavivaṭṭanissitānaṃ sattānaṃ padā. Ettha hi aṭṭhārasa vaṭṭapadā nāma, aṭṭhārasa vivaṭṭapadā nāma, tepi sahavipassanena maggeneva veditabbā. Yoggācariyānan ti hatthiyoggādiācārasikkhāpakānaṃ, dametabbadamakānanti attho. Sesaṃ vibhaṅgeyeva āvibhavissati. Ayamuddeso ti idaṃ mātikāṭṭhapanaṃ.

305

Cakkhāyatanā dīni visuddhimagge vitthāritāni. Cakkhuviññāṇan ti kusalākusalavipākato dve cakkhuviññāṇāni. Sesapasādaviññāṇesupi eseva nayo. Imāni pana dasa ṭhapetvā sesaṃ idha manoviññāṇaṃ nāma.

Cakkhusamphasso ti cakkhumhi samphasso. Cakkhuviññāṇasampayuttasamphassassetaṃ adhivacanaṃ. Sesesupi eseva nayo.

Cakkhunā rūpaṃ disvā ti cakkhuviññāṇena rūpaṃ disvā. Es’eva nayo sabbattha. Somanassaṭṭhāniyan ti somanassassa ārammaṇavasena kāraṇabhūtaṃ. Upavicaratī ti tattha vicārapavattanena upavicarati, vitakko taṃsampayutto cāti iminā nayena aṭṭhārasa vitakkavicārasaṅkhātā manopavicārā veditabbā. Cha somanassūpavicārā ti ettha pana somanassena saddhiṃ upavicarantīti somanassūpavicārā. Sesapadadvayepi eseva nayo.

306

Gehasitānī ti kāmaguṇanissitāni. Nekkhammasitānī ti vipassanānissitāni. Iṭṭhānan ti pariyesitānaṃ. Kantānan ti kāmitānaṃ. Manoramānan ti mano etesu ramatīti manoramāni, tesaṃ manoramānaṃ. Lokāmisapaṭisaṃyuttānan ti taṇhāpaṭisaṃyuttānaṃ. Atītan ti paṭiladdhaṃ. Paccuppannaṃ tāva ārabbha somanassaṃ uppajjatu, atīte kathaṃ uppajjatīti. Atītepi – “yathāhaṃ etarahi iṭṭhārammaṇaṃ anubhavāmi, evaṃ pubbepi anubhavin” ti anussarantassa balavasomanassaṃ uppajjati.

Aniccatan ti aniccākāraṃ. Vipariṇāmavirāganirodhan ti pakativijahanena vipariṇāmaṃ, vigacchanena virāgaṃ, nirujjhanena nirodhaṃ. Sammapaññāyā ti vipassanāpaññāya. Idaṃ vuccati nekkhammasitaṃ somanassan ti idaṃ rañño viya attano sirisampattiṃ olokentassa vipassanaṃ paṭṭhapetvā nisinnassa saṅkhārānaṃ bhedaṃ passato saṅkhāragatamhi tikkhe sūre vipassanāñāṇe vahante uppannasomanassaṃ “nekkhammasitaṃ somanassan” ti vuccati. Vuttampi c’etaṃ –

“Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;
Amānusī ratī hoti, sammā dhammaṃ vipassato.

Yato yato sammasati, khandhānaṃ udayabbayaṃ;
Labhatī pītipāmojjaṃ, amatantaṃ vijānatan” ti. (dha. pa. 373-374);

Imānī ti imāni chasu dvāresu iṭṭhārammaṇe āpāthagate aniccādivasena vipassanaṃ paṭṭhapetvā nisinnassa uppannāni cha nekkhammasitāni somanassāni.

307

Atītan ti paccuppannaṃ tāva patthetvā alabhantassa domanassaṃ uppajjatu, atīte kathaṃ uppajjatīti. Atītepi “yathāhaṃ etarahi iṭṭhārammaṇaṃ patthetvā na labhāmi, evaṃ pubbepi patthetvā na labhin” ti anussarantassa balavadomanassaṃ uppajjati.

Anuttaresu vimokkhesū ti anuttaravimokkho nāma arahattaṃ, arahatte patthanaṃ paṭṭhapentassāti attho. Āyatanan ti arahattāyatanaṃ. Pihaṃ upaṭṭhāpayato ti patthanaṃ paṭṭhapentassa. Taṃ panetaṃ patthanaṃ paṭṭhapentassa uppajjati, iti patthanāmūlakattā “pihaṃ upaṭṭhāpayato”ti vuttaṃ. Imāni cha nekkhammasitāni domanassānī ti imāni evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate arahatte pihaṃ paṭṭhapetvā tadadhigamāya aniccādivasena vipassanaṃ upaṭṭhapetvā ussukkāpetuṃ asakkontassa – “imampi pakkhaṃ imam pi māsaṃ imam pi saṃvaccharaṃ arahattaṃ pāpuṇituṃ nāsakkhin” ti anusocato gāmantapabbhāravāsimahāsīvattherassa viya assudhārāpavattanavasena uppannadomanassāni cha nekkhammasitadomanassānīti veditabbāni. Vatthu pana sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya sakkapañhavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.361) vitthāritaṃ, icchantena tato gahetabbaṃ.

308

Uppajjati upekkhā ti ettha upekkhā nāma aññāṇupekhā. Anodhijinassā ti kilesodhiṃ jinitvā ṭhitattā khīṇāsavo odhijino nāma, tasmā akhīṇāsavassāti attho. Avipākajinassā ti etthapi āyatiṃ vipākaṃ jinitvā ṭhitattā khīṇāsavova vipākajino nāma, tasmā akhīṇāsavassevāti attho. Anādīnavadassāvino tiādīnavato upaddavato apassantassa. Imā cha gehasitā upekkhā ti imā evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate guḷapiṇḍake nilīnamakkhikā viya rūpādīni anativattamānā tattha laggā laggitā hutvā uppannā upekkhā cha gehasitā upekkhāti veditabbā.

Rūpaṃ sā ativattatī ti rūpaṃ sā anatikkamati, tattha nikantivasena na tiṭṭhati. Imā cha nekkhammasitā upekkhā ti imā evaṃ chasu dvāresu iṭṭhādiārammaṇe āpāthagate iṭṭhe arajjantassa, aniṭṭhe adussantassa, asamapekkhane asammuyhantassa, uppannavipassanā-ñāṇasampayuttā cha nekkhammasitā upekkhāti veditabbā.

309

Tatra idaṃ nissāya idaṃ pajahathā ti tesu chattiṃsasattapadesu aṭṭhārasa nissāya aṭṭhārasa pajahathāti attho. Teneva – “tatra, bhikkhave, yāni cha nekkhammasitānī”tiādimāha. Nissāya āgammā ti pavattanavasena nissāya ceva āgamma ca. Evametesaṃ samatikkamo hotī ti evaṃ nekkhammasitānaṃ pavattanena gehasitāni atikkantāni nāma honti.

Evaṃ sarikkhakeneva sarikkhakaṃ jahāpetvā idāni balavatā dubbalaṃ jahāpento – “tatra, bhikkhave, yāni cha nekkhammasitāni somanassānī”tiādimāha. Evaṃ nekkhammasitasomanassehi nekkhammasitadomanassāni, nekkhammasitaupekkhāhi ca nekkhammasitasomanassāni jahāpentena balavatā dubbalappahānaṃ kathitaṃ.

Ettha pana ṭhatvā upekkhākathā veditabbā – aṭṭhasu hi samāpattīsu paṭhamādīni ca tīṇi jhānāni, suddhasaṅkhāre ca pādake katvā vipassanaṃ āraddhānaṃ catunnaṃ bhikkhūnaṃ pubbabhāgavipassanā somanassasahagatā vā hoti upekkhāsahagatā vā, vuṭṭhānagāminī pana somanassasahagatāva. Catutthajjhānādīni pādakāni katvā vipassanaṃ āraddhānaṃ pañcannaṃ pubbabhāgavipassanā purimasadisāva. Vuṭṭhānagāminī pana upekkhāsahagatā hoti. Idaṃ sandhāya – “yā cha nekkhammasitā upekkhā, tā nissāya tā āgamma, yāni cha nekkhammasitāni somanassāni, tāni pajahathā”ti vuttaṃ. Na kevalañca evaṃpaṭipannassa bhikkhuno ayaṃ vipassanāya vedanāvisesova hoti, ariyamaggepi pana jhānaṅgabojjhaṅgamaggaṅgānampi viseso hoti.

Ko panetaṃ visesaṃ niyameti? Keci tāva therā vipassanāpādakajjhānaṃ niyametīti vadanti, keci vipassanāya ārammaṇabhūtā khandhā niyamentīti vadanti, keci puggalajjhāsayo niyametīti vadanti. Tesampi vāde ayameva pubbabhāge vuṭṭhānagāminīvipassanā niyametīti veditabbā. Vinicchayakathā pan’ettha visuddhimagge saṅkhārupekkhāniddese vuttāva.

310

Nānattā ti nānā bahū anekappakārā. Nānattasitā ti nānārammaṇanissitā. Ekattā ti ekā. Ekattasitā ti ekārammaṇanissitā. Katamā panāyaṃ upekkhāti? Heṭṭhā tāva aññāṇupekkhā vuttā, upari chaḷaṅgupekkhā vakkhati, idha samathaupekkhā, vipassanupekkhāti dve upekkhā gahitā.

Tattha yasmā aññāva rūpesu upekkhā, aññāva saddādīsu, na hi yā rūpe upekkhā, sā saddādīsu hoti. Rūpe upekkhā ca rūpameva ārammaṇaṃ karoti, na saddādayo. Rūpe upekkhābhāvañca aññā samathaupekkhā pathavīkasiṇaṃ ārammaṇaṃ katvā uppajjati, aññā āpokasiṇādīni. Tasmā nānattaṃ nānattasitaṃ vibhajanto atthi, bhikkhave, upekkhā rūpesū tiādimāha. Yasmā pana dve vā tīṇi vā ākāsānañcāyatanāni vā viññāṇañcāyatanādīni vā natthi, tasmā ekattaṃ ekattasitaṃ vibhajanto atthi, bhikkhave, upekkhā ākāsānañcāyatananissitā tiādimāha.

Tattha ākāsānañcāyatanaupekkhā sampayuttavasena ākāsānañcāyatananissitā, ākāsānañcāyatanakhandhe vipassantassa vipassanupekkhā ārammaṇavasena ākāsānañcāyatananissitā. Sesāsupi eseva nayo.

Taṃ pajahathā ti ettha arūpāvacarasamāpattiupekkhāya rūpāvacarasamāpattiupekkhaṃ pajahāpeti, arūpāvacaravipassanupekkhāya rūpāvacaravipassanupekkhaṃ.

Atammayatan ti ettha tammayatā nāma taṇhā, tassā pariyādānato vuṭṭhānagāminīvipassanā atammayatāti vuccati. Taṃ pajahathā ti idha vuṭṭhānagāminīvipassanāya arūpāvacarasamāpattiupekkhañca vipassanupekkhañca pajahāpeti.

311

Yadariyo ti ye satipaṭṭhāne ariyo sammāsambuddho sevati. Tattha tīsu ṭhānesu satiṃ paṭṭhapento satipaṭṭhāne sevatīti veditabbo. Na sussūsantī ti saddahitvā sotuṃ na icchanti. Na aññā ti jānanatthāya cittaṃ na upaṭṭhapenti. Vokkammā ti atikkamitvā. Satthu sāsanā ti satthu ovādaṃ gahetabbaṃ pūretabbaṃ na maññantīti attho. Na ca attamano ti na sakamano. Ettha ca gehasitadomanassavasena appatīto hotīti na evamattho daṭṭhabbo, appaṭipannakesu pana attamanatākāraṇassa abhāvenetaṃ vuttaṃ. Anavassuto ti paṭighaavassavena anavassuto. Sato sampajāno ti satiyā ca ñāṇena ca samannāgato. Upekkhako ti chaḷaṅgupekkhāya upekkhako. Attamano ti idhāpi gehasitasomanassavasena uppilāvitoti na evamattho daṭṭhabbo, paṭipannakesu pana anattamanatākāraṇassa abhāvenetaṃ vuttaṃ. Anavassuto ti rāgāvassavena anavassuto.

312

Sārito ti damito. Ekameva disaṃ dhāvatī ti anivattitvā dhāvanto ekaṃ yeva disaṃ dhāvati, nivattitvā pana aparaṃ dhāvituṃ sakkoti. Aṭṭha disā vidhāvatī ti ekapallaṅkena nisinno kāyena anivattitvāva vimokkhavasena ekappahāreneva aṭṭha disā vidhāvati, puratthābhimukho vā dakkhiṇādīsu aññataradisābhimukho vā nisīditvā aṭṭha samāpattiyo samāpajjatiyevāti attho. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Saḷāyatanavibhaṅgasuttavaṇṇanā niṭṭhitā.

8. Uddesavibhaṅgasuttavaṇṇanā

313

Evaṃ me sutan ti uddesavibhaṅgasuttaṃ. Tattha uddesavibhaṅgan ti uddesañca vibhaṅgañca, mātikañca vibhajanañcāti attho. Upaparikkheyyā ti tuleyya tīreyya pariggaṇheyya paricchindeyya. Bahiddhā ti bahiddhāārammaṇesu. Avikkhittaṃ avisaṭan ti nikantivasena ārammaṇe tiṭṭhamānaṃ vikkhittaṃ visaṭaṃ nāma hoti, taṃ paṭisedhento evamāha. Ajjhattaṃ asaṇṭhitan ti gocarajjhatte nikantivasena asaṇṭhitaṃ. Anupādāya na paritasseyyā ti anupādiyitvā aggahetvā taṃ viññāṇaṃ na paritasseyya. Yathā viññāṇaṃ bahiddhā avikkhittaṃ avisaṭaṃ, ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya, evaṃ bhikkhu upaparikkheyyāti vuttaṃ hoti. Jātijarāmaraṇadukkhasamudayasambhavo ti jātijarāmaraṇassa ceva avasesassa ca dukkhassa nibbatti na hotīti attho.

316

Rūpanimittānusārī ti rūpanimittaṃ anussarati anudhāvatīti rūpanimittānusārī.

318

Evaṃ kho, āvuso, ajjhattaṃ asaṇṭhitan ti nikantivasena asaṇṭhitaṃ. Nikantivasena hi atiṭṭhamānaṃ hānabhāgiyaṃ na hoti, visesabhāgiyameva hoti.

320

Anupādā paritassanā ti satthārā khandhiyavagge “upādāparitassanañca vo, bhikkhave, desessāmi anupādāaparitassanañcā”ti (saṃ. ni. 3.7) evaṃ gahetvā paritassanā, aggahetvāva aparitassanā ca kathitā, taṃ mahāthero upādāparitassanameva anupādāparitassananti katvā dassento evamāha. Kathaṃ pan’esā anupādāparitassanā hotīti. Upādātabbassa abhāvato. Yadi hi koci saṅkhāro nicco vā dhuvo vā attā vā attaniyo vāti gahetabbayuttako abhavissa, ayaṃ paritassanā upādāparitassanāva assa. Yasmā pana evaṃ upādātabbo saṅkhāro nāma natthi, tasmā rūpaṃ attātiādinā nayena rūpādayo upādinnāpi anupādinnāva honti. Evamesā diṭṭhivasena upādāparitassanāpi samānā atthato anupādāparitassanāyeva nāma hotīti veditabbā.

Aññathā hotī ti parivattati pakatijahanena nassati, rūpavipariṇāmānuparivattī ti “mama rūpaṃ vipariṇatan” ti vā, “yaṃ ahu, taṃ vata me natthī”ti vā ādinā (ma. ni. 1.242) nayena kammaviññāṇaṃ rūpassa bhedānuparivatti hoti. Vipariṇāmānuparivattajā ti vipariṇāmassa anuparivattanato vipariṇāmārammaṇacittato jātā. Paritassanā dhammasamuppādā ti taṇhāparitassanā ca akusaladhammasamuppādā ca. Cittaṃ pariyādāya tiṭṭhantī ti kusalacittaṃ pariyādiyitvā gahetvā khepetvā tiṭṭhanti. Uttāsavā ti bhayatāsenapi sauttāso taṇhātāsenapi sauttāso. Vighātavā ti savighāto sadukkho. Apekkhavā ti sālayo sasineho. Evaṃ kho, āvuso, anupādā paritassanā hotī ti evaṃ maṇikaraṇḍakasaññāya tucchakaraṇḍakaṃ gahetvā tasmiṃ naṭṭhe pacchā vighātaṃ āpajjantassa viya pacchā aggahetvā paritassanā hoti.

321

Na ca rūpavipariṇāmānuparivattī ti khīṇāsavassa kammaviññāṇameva natthi, tasmā rūpabhedānuparivatti na hoti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Uddesavibhaṅgasuttavaṇṇanā niṭṭhitā.

9. Araṇavibhaṅgasuttavaṇṇanā

323

Evaṃ me sutan ti araṇavibhaṅgasuttaṃ. Tattha nevussādeyya na apasādeyyā ti gehasitavasena kañci puggalaṃ neva ukkhipeyya na avakkhipeyya. Dhammameva deseyyā ti sabhāvameva katheyya. Sukhavinicchayan ti vinicchitasukhaṃ. Raho vādan ti parammukhā avaṇṇaṃ, pisuṇavācanti attho. Sammukhā na khīṇan ti sammukhāpi khīṇaṃ ākiṇṇaṃ saṃkiliṭṭhaṃ vācaṃ na bhaṇeyya. Nābhiniveseyyā ti na adhiṭṭhahitvā ādāya vohareyya. Samaññan ti lokasamaññaṃ lokapaṇṇattiṃ. Nātidhāveyyā ti nātikkameyya.

324

Kāmapaṭisandhisukhino ti kāmapaṭisandhinā kāmūpasaṃhitena sukhena sukhitassa. Sadukkho ti vipākadukkhena saṃkilesadukkhenapi sadukkho. Saupaghāto ti vipākūpaghātakilesūpaghāteheva saupaghāto. Tathā sapariḷāho. Micchāpaṭipadā ti ayāthāvapaṭipadā akusalapaṭipadā.

326

Ittheke apasādetī ti evaṃ gehasitavasena ekacce puggale apasādeti. Ussādanepi eseva nayo. Bhavasaṃyojanan ti bhavabandhanaṃ, taṇhāyetaṃ nāmaṃ.

Subhūtitthero kira imaṃ catukkaṃ nissāya etadagge ṭhapito. Bhagavato hi dhammaṃ desentassa puggalānaṃ ussādanāapasādanā paññāyanti, tathā sāriputtattherādīnaṃ. Subhūtittherassa pana dhammadesanāya “ayaṃ puggalo appaṭipannako anārādhako”ti vā, “ayaṃ sīlavā guṇavā lajjipesalo ācārasampanno”ti vā natthi, dhammadesanāya panassa “ayaṃ micchāpaṭipadā, ayaṃ sammāpaṭipadā”tveva paññāyati. Tasmā bhagavā “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ yad idaṃ subhūtī”ti āha.

329

Kālaññū assā ti asampatte ca atikkante ca kāle akathetvā “idāni vuccamānaṃ mahājano gaṇhissatī”ti yuttapattakālaṃ ñatvāva parammukhā avaṇṇaṃ bhāseyya. Khīṇavādepi eseva nayo.

330

Upahaññatī ti ghātiyati. Saropi upahaññatī ti saddopi bhijjati. Āturīyatī ti āturo hoti gelaññappatto sābādho. Avissaṭṭhan ti vissaṭṭhaṃ apalibuddhaṃ na hoti.

331

Tadevā ti taṃyeva bhājanaṃ. Abhinivissa voharatī ti pattanti sañjānanajanapadaṃ gantvā “pattaṃ āharatha dhovathā”ti sutvā “andhabālaputhujjano, nayidaṃ pattaṃ, pāti namesā, evaṃ vadāhī”ti abhinivissa voharati. Evaṃ sabbapadehi yojetabbaṃ. Atisāro ti atidhāvanaṃ.

332

Tathā tathā voharati aparāmasan ti amhākaṃ janapade bhājanaṃ pātīti vuccati, ime pana naṃ pattanti vadantīti tato paṭṭhāya janapadavohāraṃ muñcitvā pattaṃ pattanteva aparāmasanto voharati. Sesapadesupi eseva nayo.

333

Idāni mariyādabhājanīyaṃ karonto tatra, bhikkhave tiādimāha. Tattha saraṇo ti sarajo sakileso. Araṇo ti arajo nikkileso. Subhūti ca pana, bhikkhave ti ayaṃ thero dvīsu ṭhānesu etadaggaṃ āruḷho “ araṇavihārīnaṃ yad idaṃ subhūti, dakkhiṇeyyānaṃ yad idaṃ subhūtī”ti (a. ni. 1.202).

Dhammasenāpati kira vatthuṃ sodheti, subhūtitthero dakkhiṇaṃ sodheti. Tathā hi dhammasenāpati piṇḍāya caranto gehadvāre ṭhito yāva bhikkhaṃ āharanti, tāva pubbabhāge paricchinditvā nirodhaṃ samāpajjati, nirodhā vuṭṭhāya deyyadhammaṃ paṭiggaṇhāti. Subhūtitthero ca tatheva mettājhānaṃ samāpajjati, mettājhānā vuṭṭhāya deyyadhammaṃ paṭiggaṇhāti. Evaṃ pana kātuṃ sakkāti. Āma sakkā, neva acchariyañcetaṃ, yaṃ mahābhiññappattā sāvakā evaṃ kareyyuṃ. Imasmimpi hi tambapaṇṇidīpe porāṇakarājakāle piṅgalabuddharakkhitatthero nāma uttaragāmaṃ nissāya vihāsi. Tattha satta kulasatāni honti, ekampi taṃ kuladvāraṃ natthi, yattha thero samāpattiṃ na samāpajji. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Araṇavibhaṅgasuttavaṇṇanā niṭṭhitā.

10. Dhātuvibhaṅgasuttavaṇṇanā

342

Evaṃ me sutan ti dhātuvibhaṅgasuttaṃ. Tattha cārikan ti turitagamanacārikaṃ. Sace te bhaggava agarū ti sace tuyhaṃ bhāriyaṃ aphāsukaṃ kiñci natthi. Sace so anujānātī ti bhaggavassa kira etad ahosi – “pabbajitā nāma nānāajjhāsayā, eko gaṇābhirato hoti, eko ekābhirato. Sace so ekābhirato bhavissati, ‘āvuso, mā pāvisi, mayā sālā laddhā’ti vakkhati. Sace ayaṃ ekābhirato bhavissati, ‘āvuso, nikkhama, mayā sālā laddhā’ti vakkhati. Evaṃ sante ahaṃ ubhinnaṃ vivādakāretā nāma bhavissāmi, dinnaṃ nāma dinnameva vaṭṭati, kataṃ katamevā”ti. Tasmā evamāha.

Kulaputto ti jātikulaputtopi ācārakulaputtopi. Vāsūpagato ti vāsaṃ upagato. Kuto āgantvāti? Takkasīlanagarato.

Tatrāyaṃ anupubbikathā – majjhimappadese kira rājagahanagare bimbisāre rajjaṃ kārente paccante takkasīlanagare pukkusāti rājā rajjaṃ kāresi. Atha takkasīlato bhaṇḍaṃ gahetvā vāṇijā rājagahaṃ āgatā paṇṇākāraṃ gahetvā rājānaṃ addasaṃsu. Rājā te vanditvā ṭhite “katthavāsino tumhe”ti pucchi. Takkasīlavāsino devāti. Atha ne rājā janapadassa khemasubhikkhatādīni nagarassa ca pavattiṃ pucchitvā “ko nāma tumhākaṃ rājā”ti pucchi. Pukkusāti nāma devāti. Dhammikoti? Āma deva dhammiko. Catūhi saṅgahavatthūhi janaṃ saṅgaṇhāti, lokassa mātāpitiṭṭhāne ṭhito, aṅge nipannadārakaṃ viya janaṃ tosetīti. Katarasmiṃ vaye vattatīti? Ath’assa vayaṃ ācikkhiṃsu. Vayesupi bimbisārena samavayo jāto. Atha te rājā āha – “tātā tumhākaṃ rājā dhammiko, vayena ca me samāno, sakkuṇeyyātha tumhākaṃ rājānaṃ mama mittaṃ kātun” ti. Sakkoma devāti. Rājā tesaṃ suṅkaṃ vissajjetvā gehañca dāpetvā – “gacchatha bhaṇḍaṃ vikkiṇitvā gamanakāle maṃ disvā gaccheyyāthā”ti āha. Te tathā katvā gamanakāle rājānaṃ addasaṃsu. “Gacchatha tumhākaṃ rājānaṃ mama vacanena punappunaṃ ārogyaṃ pucchitvā ‘rājā tumhehi saddhiṃ mittabhāvaṃ icchatī’ti vadathā”ti āha.

Te sādhūti paṭissuṇitvā gantvā bhaṇḍaṃ paṭisāmetvā bhuttapātarāsā rājānaṃ upasaṅkamitvā vandiṃsu. Rājā “kahaṃ bhaṇe tumhe ettake ime divase na dissathā”ti pucchi. Te sabbaṃ pavattiṃ ārocesuṃ. Rājā – “sādhu, tātā, tumhe nissāya mayā majjhimappadese rājā mitto laddho”ti attamano ahosi. Aparabhāge rājagahavāsinopi vāṇijā takkasīlaṃ agamaṃsu. Te paṇṇākāraṃ gahetvā āgate pukkusāti rājā “kuto āgatatthā”ti pucchitvā “rājagahato”ti sutvā “mayhaṃ sahāyassa nagarato āgatā tumhe”ti. Āma devāti. Ārogyaṃ me sahāyassāti ārogyaṃ pucchitvā “ajja paṭṭhāya ye mayhaṃ sahāyassa nagarato jaṅghasatthena vā sakaṭasatthena vā vāṇijā āgacchanti, sabbesaṃ mama visayaṃ paviṭṭhakālato paṭṭhāya vasanagehāni, rājakoṭṭhāgārato nivāpañca dentu, suṅkaṃ vissajjentu, kiñci upaddavaṃ mā karontū”ti bheriṃ carāpesi. Bimbisāropi attano nagare tatheva bheriṃ carāpesi.

Atha bimbisāro pukkusātissa paṇṇaṃ pahiṇi – “paccantadese nāma maṇimuttādīni ratanāni uppajjanti, yaṃ mayhaṃ sahāyassa rajje dassanīyaṃ vā savanīyaṃ vā ratanaṃ uppajjati, tattha me mā maccharāyatū”ti. Pukkusātipi – “majjhimadeso nāma mahājanapado, yaṃ tattha evarūpaṃ ratanaṃ uppajjati, tattha me sahāyo mā maccharāyatū”ti paṭipaṇṇaṃ pahiṇi. Evaṃ te gacchante gacchante kāle aññamaññaṃ adisvāpi daḷhamittā ahesuṃ.

Evaṃ tesaṃ katikaṃ katvā vasantānaṃ paṭhamataraṃ pukkusātissa paṇṇākāro uppajji. Rājā kira aṭṭha pañcavaṇṇe anagghakambale labhi. So – “atisundarā ime kambalā, ahaṃ sahāyassa pesissāmī”ti lākhāguḷamatte aṭṭha sārakaraṇḍake likhāpetvā tesu te kambale pakkhipitvā lākhāya vaṭṭāpetvā setavatthena veṭhetvā samugge pakkhipitvā vatthena veṭhetvā rājamuddikāya lañchetvā “mayhaṃ sahāyassa dethā”ti amacce pesesi. Sāsanañca adāsi – “ayaṃ paṇṇākāro nagaramajjhe amaccādiparivutena daṭṭhabbo”ti. Te gantvā bimbisārassa adaṃsu.

So sāsanaṃ sutvā amaccādayo sannipatantūti bheriṃ carāpetvā nagaramajjhe amaccādiparivuto setacchattena dhāriyamānena pallaṅkavare nisinno lañchanaṃ bhinditvā vatthaṃ apanetvā samuggaṃ vivaritvā anto bhaṇḍikaṃ muñcitvā lākhāguḷe disvā “mayhaṃ sahāyo pukkusāti ‘jutavittako me sahāyo’ti maññamāno maññe imaṃ paṇṇākāraṃ pahiṇī”ti ekaṃ guḷaṃ gahetvā hatthena vaṭṭetvā tulayantova anto dussabhaṇḍikaṃ atthīti aññāsi. Atha naṃ pallaṅkapāde paharitvā tāvadeva lākhā paripati, so nakhena karaṇḍakaṃ vivaritvā anto kambalaratanaṃ disvā itarepi vivarāpesi, sabbepi kambalā ahesuṃ. Atha ne pattharāpesi, te vaṇṇasampannā phassasampannā dīghato soḷasahatthā tiriyaṃ aṭṭhahatthā ahesuṃ. Mahājano disvā aṅguliyo poṭhesi, celukkhepaṃ akāsi, – “amhākaṃ rañño adiṭṭhasahāyo pukkusāti adisvāva evarūpaṃ paṇṇākāraṃ pesesi, yuttaṃ evarūpaṃ mittaṃ kātun” ti attamano ahosi. Rājā ekamekaṃ kambalaṃ agghāpesi, sabbe anagghā ahesuṃ. Tesu cattāro sammāsambuddhassa pesesi, cattāro attano ghare akāsi. Tato cintesi – “pacchā pesentena paṭhamaṃ pesitapaṇṇākārato atirekaṃ pesetuṃ vaṭṭati, sahāyena ca me anaggho paṇṇākāro pesito, kiṃ nu kho pesemī”ti?

Kiṃ pana rājagahe tato adhikaṃ ratanaṃ natthīti? No natthi, mahāpuñño rājā, apica kho panassa sotāpannakālato paṭṭhāya ṭhapetvā tīṇi ratanāni aññaṃ ratanaṃ somanassaṃ janetuṃ samatthaṃ nāma natthi. So ratanaṃ vicinituṃ āraddho – ratanaṃ nāma saviññāṇakaṃ aviññāṇakanti duvidhaṃ. Tattha aviññāṇakaṃ suvaṇṇarajatādi, saviññāṇakaṃ indriyabaddhaṃ. Aviññāṇakaṃ saviññāṇakasseva alaṅkārādivasena paribhogaṃ hoti, iti imesu dvīsu ratanesu saviññāṇakaṃ seṭṭhaṃ. Saviññāṇakampi duvidhaṃ tiracchānaratanaṃ manussaratananti. Tattha tiracchānaratanaṃ hatthiassaratanaṃ, tampi manussānaṃ upabhogatthameva nibbattati, iti imesupi dvīsu manussaratanaṃ seṭṭhaṃ. Manussaratanampi duvidhaṃ itthiratanaṃ purisaratananti. Tattha cakkavattino rañño uppannaṃ itthiratanampi purisasseva upabhogaṃ. Iti imesupi dvīsu purisaratanameva seṭṭhaṃ.

Purisaratanampi duvidhaṃ agāriyaratanaṃ anagāriyaratanañca. Tattha agāriyaratanesupi cakkavattirājā ajja pabbajitasāmaṇeraṃ pañcapatiṭṭhitena vandati, iti imesupi dvīsu anagāriyaratanameva seṭṭhaṃ. Anagāriyaratanampi duvidhaṃ sekkharatanañca asekkharatanañca. Tattha satasahassampi sekkhānaṃ asekkhassa padesaṃ na pāpuṇāti, iti imesupi dvīsu asekkharatanameva seṭṭhaṃ. Tampi duvidhaṃ buddharatanaṃ sāvakaratananti. Tattha satasahassampi sāvakaratanānaṃ buddharatanassa padesaṃ na pāpuṇāti, iti imesupi dvīsū buddharatanameva seṭṭhaṃ.

Buddharatanampi duvidhaṃ paccekabuddharatanaṃ sabbaññubuddharatananti. Tattha satasahassampi paccekabuddhānaṃ sabbaññubuddhassa padesaṃ na pāpuṇāti, iti imesupi dvīsu sabbaññubuddharatanaṃyeva seṭṭhaṃ. Sadevakasmiñhi loke buddharatanasamaṃ ratanaṃ nāma natthi. Tasmā asadisameva ratanaṃ mayhaṃ sahāyassa pesessāmīti cintetvā takkasīlavāsino pucchi – “tātā tumhākaṃ janapade buddho dhammo saṅghoti imāni tīṇi ratanāni dissantī”ti. Ghosopi so mahārāja tāva tattha natthi, dassanaṃ pana kutoti.

“Sundaraṃ tātā”ti rājā tuṭṭho cintesi – “sakkā bhaveyya janasaṅgahatthāya mayhaṃ sahāyassa vasanaṭṭhānaṃ sammāsambuddhaṃ pesetuṃ, buddhā pana paccantimesu janapadesu na aruṇaṃ uṭṭhapenti. Tasmā satthārā gantuṃ na sakkā. Sāriputtamoggallānādayo mahāsāvake pesetuṃ sakkā bhaveyya. Mayā pana ‘therā paccante vasantī’ti sutvāpi manusse pesetvā te attano samīpaṃ āṇāpetvā upaṭṭhātumeva yuttaṃ. Tasmā na therehipi sakkā gantuṃ. Yena panākārena sāsane pesite satthā ca mahāsāvakā ca gatā viya honti, tenākārena sāsanaṃ pahiṇissāmī”ti. Cintetvā caturatanāyāmaṃ vidatthimattaputhulaṃ nātitanuṃ nātibahalaṃ suvaṇṇapaṭṭaṃ kārāpetvā “tattha ajja akkharāni likhissāmī”ti. Pātova sīsaṃ nhāyitvā uposathaṅgāni adhiṭṭhāya bhuttapātarāso apanītagandhamālābharaṇo suvaṇṇasarakena jātihiṅgulikaṃ ādāya heṭṭhato paṭṭhāya dvārāni pidahanto pāsādamāruyha pubbadisāmukhaṃ sīhapañjaraṃ vivaritvā ākāsatale nisīditvā suvaṇṇapaṭṭe akkharāni likhanto – “idha tathāgato loke uppanno arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā”ti. Buddhaguṇe tāva ekadesena likhi.

Tato “evaṃ dasa pāramiyo pūretvā tusitabhavanato cavitvā mātukucchimhi paṭisandhiṃ gaṇhi, evaṃ lokavivaraṇaṃ ahosi, mātukucchiyaṃ vasamāne idaṃ nāma ahosi, agāramajjhe vasamāne idaṃ nāma ahosi, evaṃ mahābhinikkhamanaṃ nikkhanto evaṃ mahāpadhānaṃ padahi. Evaṃ dukkarakārikaṃ katvā mahābodhimaṇḍaṃ āruyha aparājitapallaṅke nisinno sabbaññutaññāṇaṃ paṭivijjhi, sabbaññutaññāṇaṃ paṭivijjhantassa evaṃ lokavivaraṇaṃ ahosi. Sadevake loke aññaṃ evarūpaṃ ratanaṃ nāma natthīti.

Yaṃkiñci vittaṃ idha vā huraṃ vā,
Saggesu vā yaṃ ratanaṃ paṇītaṃ;

Na no samaṃ atthi tathāgatena,
Idampi buddhe ratanaṃ paṇītaṃ;

Etena saccena suvatthi hotū”ti. (khu. pā. 6.3; su. ni. 226)

Evaṃ ekadesena buddhaguṇepi likhitvā dutiyaṃ dhammaratanaṃ thomento – “svākkhāto Bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhī”ti. “Cattāro satipaṭṭhānā…pe… ariyo aṭṭhaṅgiko maggo”ti. “Satthārā desitadhammo nāma evarūpo ca evarūpo cā”ti sattatiṃsa bodhipakkhiye ekadesena likhitvā –

“Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ,
Samādhimānantarikaññamāhu;

Samādhinā tena samo na vijjati,
Idampi dhamme ratanaṃ paṇītaṃ;

Etena saccena suvatthi hotū”ti. (khu. pā. 6.5; su. ni. 228)

Evaṃ ekadesena dhammaguṇe likhitvā tatiyaṃ saṅgharatanaṃ thomento – “suppaṭipanno bhagavato sāvakasaṅgho…pe… puññakkhettaṃ lokassā”ti. “Kulaputtā nāma satthu dhammakathaṃ sutvā evaṃ nikkhamitvā pabbajanti, keci setacchattaṃ pahāya pabbajanti, keci uparajjaṃ, keci senāpatiṭṭhānādīni pahāya pabbajanti. Pabbajitvā ca pana imañca paṭipattiṃ pūrentī”ti cūḷasīlamajjhimasīlamahāsīlādīni ekadesena likhitvā chadvārasaṃvaraṃ satisampajaññaṃ catupaccayasantosaṃ navavidhaṃ senāsanaṃ, nīvaraṇappahānaṃ parikammaṃ jhānābhiññā aṭṭhatiṃsa kammaṭṭhānāni yāva āsavakkhayā ekadesena likhi, soḷasavidhaṃ ānāpānassatikammaṭṭhānaṃ vitthāreneva likhitvā “satthu sāvakasaṅgho nāma evarūpehi ca guṇehi samannāgato.

Ye puggalā aṭṭhasataṃ pasaṭṭhā,
Cattāri etāni yugāni honti;

Te dakkhiṇeyyā sugatassa sāvakā,
Etesu dinnāni mahapphalāni;

Idampi saṅghe ratanaṃ paṇītaṃ,
Etena saccena suvatthi hotū”ti. (khu. pā. 6.6; su. ni. 229)

Evaṃ ekadesena saṅghaguṇe likhitvā – “bhagavato sāsanaṃ svākkhātaṃ niyyānikaṃ, sace mayhaṃ sahāyo sakkoti, nikkhamitvā pabbajatū”ti likhitvā suvaṇṇapaṭṭaṃ saṃharitvā sukhumakambalena veṭhetvā sārasamugge pakkhipitvā taṃ samuggaṃ suvaṇṇamaye, suvaṇṇamayaṃ, rajatamaye rajatamayaṃ maṇimaye, maṇimayaṃ pavāḷamaye, pavāḷamayaṃ lohitaṅkamaye, lohitaṅkamayaṃ masāragallamaye, masāragallamayaṃ phalikamaye, phalikamayaṃ dantamaye, dantamayaṃ sabbaratanamaye, sabbaratanamayaṃ kilañjamaye, kilañjamayaṃ samuggaṃ sārakaraṇḍake ṭhapesi.

Puna sārakaraṇḍakaṃ suvaṇṇakaraṇḍaketi purimanayen’eva haritvā sabbaratanamayaṃ karaṇḍakaṃ kilañjamaye karaṇḍake ṭhapesi. Tato kilañjamayaṃ karaṇḍakaṃ sāramayapeḷāyāti puna vuttanayen’eva haritvā sabbaratanamayaṃ peḷaṃ kilañjamayapeḷāya ṭhapetvā bahi vatthena veṭhetvā rājamuddikāya lañchetvā amacce āṇāpesi – “mama āṇāpavattiṭṭhāne maggaṃ alaṅkārāpetha maggo aṭṭhusabhavitthato hotu, catuusabhaṭṭhānaṃ sodhitamattakameva hotu, majjhe catuusabhaṃ rājānubhāvena paṭiyādethā”ti. Tato maṅgalahatthiṃ alaṅkārāpetvā tassa upari pallaṅkaṃ paññapetvā setacchattaṃ ussāpetvā nagaravīthiyo sittasammaṭṭhā samussitaddhajapaṭākā kadalipuṇṇaghaṭagandhadhūmapupphādīhi suppaṭimaṇḍitā kāretvā “attano attano visayappadese evarūpaṃ pūjaṃ kārentū”ti antarabhogikānaṃ javanadūte pesetvā sayaṃ sabbālaṅkārena alaṅkaritvā – “sabbatāḷāvacarasammissabalakāyaparivuto paṇṇākāraṃ pesemī”ti attano visayapariyantaṃ gantvā amaccassa mukhasāsanaṃ adāsi – “tāta mayhaṃ sahāyo pukkusāti imaṃ paṇṇākāraṃ paṭicchanto orodhamajjhe apaṭicchitvā pāsādaṃ āruyha paṭicchatū”ti. Evaṃ sāsanaṃ datvā paccantadesaṃ satthā gacchatīti pañcapatiṭṭhitena vanditvā nivatti. Antarabhogikā teneva niyāmena maggaṃ paṭiyādetvā paṇṇākāraṃ nayiṃsu.

Pukkusātipi attano rajjasīmato paṭṭhāya teneva niyāmena maggaṃ paṭiyādetvā nagaraṃ alaṅkārāpetvā paṇṇākārassa paccuggamanaṃ akāsi. Paṇṇākāro takkasīlaṃ pāpuṇanto uposathadivase pāpuṇi, paṇṇākāraṃ gahetvā gataamaccopi rañño vuttasāsanaṃ ārocesi. Rājā taṃ sutvā paṇṇākārena saddhiṃ āgatānaṃ kattabbakiccaṃ vicāretvā paṇṇākāraṃ ādāya pāsādaṃ āruyha “mā idha koci pavisatū”ti dvāre ārakkhaṃ kāretvā sīhapañjaraṃ vivaritvā paṇṇākāraṃ uccāsane ṭhapetvā sayaṃ nīcāsane nisinno lañchanaṃ bhinditvā nivāsanaṃ apanetvā kilañjapeḷato paṭṭhāya anupubbena vivaranto sāramayaṃ samuggaṃ disvā cintesi – “mahāparihāro nāyaṃ aññassa ratanassa bhavissati, addhā majjhimadese sotabbayuttakaṃ ratanaṃ uppannan” ti. Atha taṃ samuggaṃ vivaritvā rājalañchanaṃ bhinditvā sukhumakambalaṃ ubhato viyūhitvā suvaṇṇapaṭṭaṃ addasa.

So taṃ pasāretvā – “manāpāni vata akkharāni samasīsāni samapantīni caturassānī”tiādito paṭṭhāya vācetuṃ ārabhi. Tassa – “idha tathāgato loke uppanno”ti buddhaguṇe vācentassa balavasomanassaṃ uppajji, navanavutilomakūpasahassāni uddhaggalomāni ahesuṃ. Attano ṭhitabhāvaṃ vā nisinnabhāvaṃ vā na jānāti. Ath’assa – “kappakoṭisatasahassehipi etaṃ dullabhasāsanaṃ sahāyaṃ nissāya sotuṃ labhāmī”ti bhiyyo balavapīti udapādi. So hi upari vācetuṃ asakkonto yāva pītivegapassaddhiyā nisīditvā parato – “svākkhāto Bhagavatā dhammo”ti dhammaguṇe ārabhi. Tatrāpissa tatheva ahosi. So puna yāva pītivegapassaddhiyā nisīditvā parato “suppaṭipanno”ti saṅghaguṇe ārabhi. Tatrāpissa tatheva ahosi. Atha sabbapariyante ānāpānassatikammaṭṭhānaṃ vācetvā catukkapañcakajjhānāni nibbattesi, so jhānasukheneva vītināmesi. Añño koci daṭṭhuṃ na labhati, ekova cūḷupaṭṭhāko pavisati. Evaṃ addhamāsamattaṃ vītināmesi.

Nāgarā rājaṅgaṇe sannipatitvā ukkuṭṭhiṃ akaṃsu “paṇṇākāraṃ paṭicchitadivasato paṭṭhāya baladassanaṃ vā nāṭakadassanaṃ vā natthi, vinicchayadānaṃ natthi, rājā sahāyena pahitaṃ paṇṇākāraṃ yassicchati tassa dassetu, rājāno nāma ekaccassa paṇṇākāravasenapi vañcetvā rajjaṃ attano kātuṃ vāyamanti. Kiṃ nāma amhākaṃ rājā karotī”ti? Rājā ukkuṭṭhisaddaṃ sutvā – “rajjaṃ nu kho dhāremi, udāhu satthāran” ti cintesi. Ath’assa etad ahosi – “rajjakāritaattabhāvo nāma neva gaṇakena, na gaṇakamahāmattena gaṇetuṃ sakko. Satthusāsanaṃ dhāressāmī”ti sayane ṭhapitaṃ asiṃ gahetvā kese chinditvā sīhapañjaraṃ vivaritvā – “etaṃ gahetvā rajjaṃ kārethā”ti saddhiṃ cūḷāmaṇinā kesakalāpaṃ parisamajjhe pātesi, mahājano taṃ ukkhipitvā – “sahāyakasantikā laddhapaṇṇākārā nāma rājāno tumhādisā honti devā”ti ekappahāreneva viravi. Raññopi dvaṅgulamattaṃ kesamassu ahosi. Bodhisattassa pabbajjāsadisameva kira jātaṃ.

Tato cūḷupaṭṭhākaṃ pesetvā antarāpaṇā dve kāsāyavatthāni mattikāpattañca āharāpetvā – “ye loke arahanto, te uddissa mayhaṃ pabbajjā”ti satthāraṃ uddissa ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā pattaṃ vāmaaṃsakūṭe katvā kattaradaṇḍaṃ gahetvā – “sobhati nu kho me pabbajjā no vā”ti mahātale katipayavāre aparāparaṃ caṅkamitvā – “sobhati me pabbajjā”ti dvāraṃ vivaritvā pāsādā otari. Otarantaṃ pana naṃ tīsu dvāresu ṭhitanāṭakādīni disvāpi na sañjāniṃsu. “Eko paccekabuddho amhākaṃ rañño dhammakathaṃ kathetuṃ āgato”ti kira cintayiṃsu. Uparipāsādaṃ pana āruyha rañño ṭhitanisinnaṭṭhānāni disvā rājā gatoti ñatvā samuddamajjhe osīdamānāya nāvāya jano viya ekappahāreneva viraviṃsu. Kulaputtaṃ bhūmitalaṃ otiṇṇamattaṃ aṭṭhārasaseniyo sabbe nāgarā balakāyā ca parivāretvā mahāviravaṃ viraviṃsu. Amaccāpi taṃ etadavocuṃ – “deva majjhimadesarājāno nāma bahumāyā, sāsanaṃ pesetvā buddharatanaṃ nāma loke uppannaṃ vā no vāti ñatvā gamissatha, nivattatha devā”ti. Saddahāmahaṃ mayhaṃ sahāyakassa, tassa mayā saddhiṃ dvejjhavacanaṃ nāma natthi, tiṭṭhatha tumheti. Te anugacchantiyeva.

Kulaputto kattaradaṇḍena lekhaṃ katvā – “idaṃ rajjaṃ kassā”ti āha? Tumhākaṃ devāti. Yo imaṃ lekhaṃ antaraṃ karoti, rājāṇāya kāretabboti. Mahājanakajātake bodhisattena katalekhaṃ sīvalidevī antaraṃ kātuṃ avisahantī vivattamānā agamāsi. Tassā gatamaggena mahājano agamāsi. Taṃ pana lekhaṃ mahājano antaraṃ kātuṃ na visahi, lekhaṃ ussīsakaṃ katvā vivattamānā viraviṃsu. Kulaputto “ayaṃ me gataṭṭhāne dantakaṭṭhaṃ vā mukhodakaṃ vā dassatī”ti antamaso ekaceṭakampi aggahetvā pakkāmi. Evaṃ kirassa ahosi “mama satthā ca mahābhinikkhamanaṃ nikkhamitvā ekakova pabbajito”ti ekakova agamāsi. “Satthu lajjāmī”ti ca – “satthā kira me pabbajitvā yānaṃ nāruḷho”ti ca antamaso ekapaṭalikampi upāhanaṃ nāruhi, paṇṇacchattakampi na dhāresi. Mahājano rukkhapākāraṭṭālakādīni āruyha esa amhākaṃ rājā gacchatīti olokesi. Kulaputto – “dūraṃ gantabbaṃ, na sakkā ekena maggo nittharitun” ti ekaṃ satthavāhaṃ anubandhi. Sukhumālassa kulaputtassa kaṭhinatattāya pathaviyā gachantassa pādatalesu phoṭā uṭṭhahitvā bhijjanti, dukkhā vedanā uppajjanti. Satthavāhe khandhāvāraṃ bandhitvā nisinne kulaputto maggā okkamma ekasmiṃ rukkhamūle nisīdati. Nisinnaṭṭhāne pādaparikammaṃ vā piṭṭhiparikammaṃ vā kattā nāma natthi, kulaputto ānāpānacatutthajjhānaṃ samāpajjitvā maggadarathakilamathapariḷāhaṃ vikkhambhetvā jhānaratiyā vītināmeti.

Punadivase uṭṭhite aruṇe sarīrapaṭijagganaṃ katvā puna satthavāhaṃ anubandhati. Pātarāsakāle kulaputtassa pattaṃ gahetvā khādanīyaṃ bhojanīyaṃ patte pakkhipitvā denti. Taṃ uttaṇḍulampi hoti kilinnampi samasakkharampi aloṇātiloṇampi, kulaputto pavisanaṭṭhānaṃ paccavekkhitvā amataṃ viya paribhuñjitvā etena niyāmena aṭṭhahi ūnakāni dve yojanasatāni gato. Jetavanadvārakoṭṭhakassa pana samīpena gacchantopi – “kahaṃ satthā vasatī”ti nāpucchi. Kasmā? Satthugāravena ceva rañño pesitasāsanavasena ca. Rañño hi – “idha tathāgato loke uppajjatī”ti satthāraṃ rājagahe uppannaṃ viya katvā sāsanaṃ pesitaṃ, tasmā naṃ apucchitvāva pañcacattālīsayojanamattaṃ maggaṃ atikkanto. So sūriyatthaṅgamanavelāya rājagahaṃ patvā satthā kahaṃ vasatīti pucchi. Kuto nu, bhante, āgatoti? Ito uttaratoti. Satthā tuyhaṃ āgatamagge ito pañcacattālīsayojanamatte sāvatthi nāma atthi, tattha vasatīti. Kulaputto cintesi – “idāni akālo na sakkā gantuṃ, ajja idh’eva vasitvā sve satthu santikaṃ gamissāmī”ti. Tato – “vikāle sampattapabbajitā kahaṃ vasantī”ti pucchi. Imāya kumbhakārasālāya, bhanteti. Atha so taṃ kumbhakāraṃ yācitvā tattha vāsatthāya pavisitvā nisīdi.

Bhagavāpi taṃdivasaṃ paccūsakāle lokaṃ volokento pukkusātiṃ disvā cintesi – “ayaṃ kulaputto sahāyena pesitaṃ sāsanamattakaṃ vācetvā atirekatiyojanasatikaṃ mahārajjaṃ pahāya maṃ uddissa pabbajitvā aṭṭhahi ūnakāni dve yojanasatāni atikkamma rājagahaṃ pāpuṇissati, mayi agacchante pana tīṇi sāmaññaphalāni appaṭivijjhitvā ekarattivāsena anāthakālakiriyaṃ karissati, mayi pana gate tīṇi sāmaññaphalāni paṭivijjhissati. Janasaṅgahatthāyeva pana mayā satasahassakappādhikāni cattāri asaṅkhyeyyāni pāramiyo pūritā, karissāmi tassa saṅgahan” ti pātova sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto gandhakuṭiṃ pavisitvā muhuttaṃ attadarathakilamathaṃ paṭipassambhetvā – “kulaputto mayi gāravena dukkaraṃ akāsi, atirekayojanasataṃ rajjaṃ pahāya antamaso mukhadhovanadāyakampi ceṭakaṃ aggahetvā ekakova nikkhanto”ti sāriputtamahāmoggallānādīsu kañci anāmantetvā sayameva attano pattacīvaraṃ gahetvā ekakova nikkhanto. Gacchanto ca neva ākāse uppati, na pathaviṃ saṃkhipi, – “kulaputto mama lajjamāno hatthiassarathasuvaṇṇasivikādīsu ekayānepi anisīditvā antamaso ekapaṭalikaṃ upāhanampi anāruyha paṇṇacchattakampi aggahetvā nikkhanto, mayāpi padasāva gantuṃ vaṭṭatī”ti pana cintetvā padasāva agamāsi.

So asīti anubyañjanāni byāmappabhā bāttiṃsa mahāpurisalakkhaṇānīti imaṃ buddhasiriṃ paṭicchādetvā valāhakapaṭicchanno puṇṇacando viya aññatarabhikkhuvesena gacchanto ekapacchābhatteneva pañcacattālīsa yojanāni atikkamma sūriyatthaṅgamalīvelāya kulaputte paviṭṭhamatteyeva taṃ kumbhakārasālaṃ pāpuṇi. Taṃ sandhāya vuttaṃ – “tena kho pana samayena, pukkusāti, nāma kulaputto bhagavantaṃ uddissa saddhāya agārasmā anagāriyaṃ pabbajito, so tasmiṃ kumbhakārāvesane paṭhamaṃ vāsūpagato hotī”ti.

Evaṃ gantvāpi pana bhagavā – “ahaṃ sammāsambuddho”ti pasayha kumbhakārasālaṃ apavisitvā dvāre ṭhitova kulaputtaṃ okāsaṃ kārento sace te bhikkhū tiādimāha. Urundan ti vivittaṃ asambādhaṃ. Viharatāyasmā yathāsukhan ti yena yena iriyāpathena phāsu hoti, tena tena yathāsukhaṃ āyasmā viharatūti okāsaṃ akāsi. Atirekatiyojanasatañhi rajjaṃ pahāya pabbajito kulaputto parassa chaḍḍitapatitaṃ kumbhakārasālaṃ kiṃ aññassa sabrahmacārino maccharāyissati. Ekacce pana moghapurisā sāsane pabbajitvā āvāsamacchariyādīhi abhibhūtā attano vasanaṭṭhāne mayhaṃ kuṭi mayhaṃ pariveṇanti aññesaṃ avāsāya parakkamanti. Nisīdī ti accantasukhumālo lokanātho devavimānasadisaṃ gandhakuṭiṃ pahāya tattha tattha vippakiṇṇachārikāya bhinnabhājanatiṇapalāsakukkuṭasūkaravaccādisaṃkiliṭṭhāya saṅkāraṭṭhānasadisāya kumbhakārasālāya tiṇasanthāraṃ santharitvā paṃsukūlacīvaraṃ paññapetvā devavimānasadisaṃ dibbagandhasugandhaṃ gandhakuṭiṃ pavisitvā nisīdanto viya nisīdi.

Iti bhagavāpi asambhinnamahāsammatavaṃse uppanno, kulaputtopi khattiyagabbhe vaḍḍhito. Bhagavāpi abhinīhārasampanno, kulaputtopi abhinīhārasampanno. Bhagavāpi rajjaṃ pahāya pabbajito, kulaputtopi. Bhagavāpi suvaṇṇavaṇṇo, kulaputtopi. Bhagavāpi samāpattilābhī, kulaputtopi. Iti dvepi khattiyā dvepi abhinīhārasampannā dvepi rājapabbajitā dvepi suvaṇṇavaṇṇā dvepi samāpattilābhino kumbhakārasālaṃ pavisitvā nisinnāti tehi kumbhakārasālā ativiya sobhati, dvīhi sīhādīhi paviṭṭhaguhādīhi āharitvā dīpetabbaṃ. Tesu pana dvīsu bhagavā – “sukhumālo ahaṃ paramasukhumālo ekapacchābhattena pañcacattālīsa yojanāni āgato, muhuttaṃ tāva sīhaseyyaṃ kappetvā maggadarathaṃ paṭipassambhemī”ti cittampi anuppādetvā nisīdantova phalasamāpattiṃ samāpajji. Kulaputtopi – “dvānavutiyojanasataṃ āgatomhi, muhuttaṃ tāva nipajjitvā maggadarathaṃ vinodemī”ti cittaṃ anuppādetvā nisīdamānova ānāpānacatutthajjhānaṃ samāpajji. Idaṃ sandhāya atha kho bhagavā bahudeva rattin tiādi vuttaṃ.

Nanu ca bhagavā kulaputtassa dhammaṃ desessāmīti āgato, kasmā na desesīti? Kulaputtassa maggadaratho appaṭipassaddho, na sakkhissati dhammadesanaṃ sampaṭicchituṃ, so tāvassa paṭipassambhatūti na desesi. Apare – “rājagahaṃ nāma ākiṇṇamanussaṃ avivittaṃ dasahi saddehi, so saddo diyaḍḍhayāmamattena sannisīdati, taṃ āgamento na desesī”ti vadanti. Taṃ akāraṇaṃ, brahmalokappamāṇampi hi saddaṃ bhagavā attano ānubhāvena vūpasametuṃ sakkoti, maggadarathavūpasamaṃ āgamentoyeva pana na desesi.

Tattha bahudeva rattin ti diyaḍḍhayāmamattaṃ. Etadahosī ti bhagavā phalasamāpattito vuṭṭhāya suvaṇṇavimāne maṇisīhapañjaraṃ vivaranto viya pañcapasādappaṭimaṇḍitāni akkhīni ummīletvā olokesi, ath’assa hatthakukkuccapādakukkuccasīsakampanavirahitaṃ sunikhātaindakhīlaṃ viya niccalaṃ avibbhantaṃ suvaṇṇapaṭimaṃ viya nisinnaṃ kulaputtaṃ disvā etaṃ – “pāsādikaṃ kho”tiādi ahosi. Tattha pāsādikan ti pasādāvahaṃ. Bhāvanapuṃsakaṃ panetaṃ, pāsādikena iriyāpathena iriyati. Yathā iriyato iriyāpatho pāsādiko hoti, evaṃ iriyatīti ayamettha attho. Catūsu hi iriyāpathesu tayo iriyāpathā na sobhanti. Gacchantassa hi bhikkhuno hatthā calanti, pādā calanti, sīsaṃ calati, ṭhitassa kāyo thaddho hoti, nipannassāpi iriyāpatho amanāpo hoti, pacchābhatte pana divāṭṭhānaṃ sammajjitvā cammakhaṇḍaṃ paññapetvā sudhotahatthapādassa catusandhikapallaṅkaṃ ābhujitvā nipannasseva iriyāpatho sobhati. Ayañca kulaputto pallaṅkaṃ ābhujitvā ānāpānacatutthajjhānaṃ appetvā nisīdi. Itissa iriyāpatheneva pasanno bhagavā – “pāsādikaṃ kho”ti parivitakkesi.

Yaṃnūnāhaṃ puccheyyan ti kasmā pucchati? Kiṃ bhagavā attānaṃ uddissa pabbajitabhāvaṃ na jānātīti? No na jānāti, apucchite pana kathā na patiṭṭhāti, apatiṭṭhitāya kathāya kathā na sañjāyatīti kathāpatiṭṭhāpanatthaṃ pucchi.

Disvā ca pana jāneyyāsī ti tathāgataṃ buddhasiriyā virocantaṃ ayaṃ buddhoti sabbe jānanti. Anacchariyametaṃ jānanaṃ, buddhasiriṃ pana paṭicchādetvā aññatarapiṇḍapātikavesena caranto dujjāno hoti. Iccāyasmā, pukkusāti, “na jāneyyan” ti sabhāvameva katheti. Tathā hi naṃ ekakumbhakārasālāya nisinnampi na jānāti.

Etadahosī ti maggadarathassa vūpasamabhāvaṃ ñatvā ahosi. Evamāvuso ti kulaputto sahāyena pesitaṃ sāsanamattaṃ vācetvā rajjaṃ pahāya pabbajamāno – “dasabalassa madhuradhammadesanaṃ sotuṃ labhissāmī”ti. Pabbajito, pabbajitvā ettakaṃ addhānaṃ āgacchanto – “dhammaṃ te bhikkhu desessāmī”ti padamattassa vattāraṃ nālattha, so “dhammaṃ te bhikkhu desessāmī”ti vuttaṃ kiṃ sakkaccaṃ na suṇissati. Pipāsitasoṇḍo viya hi pipāsitahatthī viya cāyaṃ, tasmā sakkaccaṃ savanaṃ paṭijānanto “evamāvuso”ti āha.

343

Chadhāturo ayan ti bhagavā kulaputtassa pubbabhāgapaṭipadaṃ akathetvā āditova arahattassa padaṭṭhānabhūtaṃ accantasuññataṃ vipassanālakkhaṇameva ācikkhituṃ āraddho. Yassa hi pubbabhāgapaṭipadā aparisuddhā hoti, tassa paṭhamameva sīlasaṃvaraṃ indriyesu guttadvārataṃ bhojane mattaññutaṃ jāgariyānuyogaṃ satta saddhamme cattāri jhānānīti imaṃ pubbabhāgapaṭipadaṃ ācikkhati. Yassa pan’esā parisuddhā, tassa taṃ akathetvā arahattassa padaṭṭhānabhūtaṃ vipassanameva ācikkhati. Kulaputtassa ca pubbabhāgapaṭipadā parisuddhā. Tathā hi anena sāsanaṃ vācetvā pāsādavaragateneva ānāpānacatutthajjhānaṃ nibbattitaṃ, yadassa dvānavutiyojanasabhaṃ āgacchantassa yānakiccaṃ sādhesi, sāmaṇerasīlampissa paripuṇṇaṃ. Tasmā pubbabhāgapaṭipadaṃ akathetvā arahattassa padaṭṭhānabhūtaṃ accantasuññataṃ vipassanālakkhaṇamevassa ācikkhituṃ āraddho.

Tattha chadhāturo ti dhātuyo vijjamānā, puriso avijjamāno. Bhagavā hi katthaci vijjamānena avijjamānaṃ dasseti, katthaci avijjamānena vijjamānaṃ, katthaci vijjamānena vijjamānaṃ, katthaci avijjamānena avijjamānanti sabbāsave vuttanayen’eva vitthāretabbaṃ. Idha pana vijjamānena avijjamānaṃ dassento evamāha. Sace hi bhagavā purisoti paṇṇattiṃ vissajjetvā dhātuyo icceva vatvā cittaṃ upaṭṭhāpeyya, kulaputto sandehaṃ kareyya, sammohaṃ āpajjeyya, desanaṃ sampaṭicchituṃ na sakkuṇeyya. Tasmā tathāgato anupubbena purisoti paṇṇattiṃ pahāya “sattoti vā purisoti vā puggaloti vā paṇṇattimattameva, paramatthato satto nāma natthi, dhātumatteyeva cittaṃ ṭhapāpetvā tīṇi phalāni paṭivijjhāpessāmī”ti anaṅgaṇasutte (ma. ni. 1.57 ādayo) vuttabhāsantarakusalo tāya tāya bhāsāya sippaṃ uggaṇhāpento ācariyo viya evamāha.

Tattha cha dhātuyo assāti chadhāturo. Idaṃ vuttaṃ hoti – yaṃ tvaṃ purisoti sañjānāsi, so chadhātuko, na cettha paramatthato puriso atthi, purisoti pana paṇṇattimattamevāti. Sesapadesupi eseva nayo. Caturādhiṭṭhāno ti ettha adhiṭṭhānaṃ vuccati patiṭṭhā, catupatiṭṭhānoti attho. Idaṃ vuttaṃ hoti – svāyaṃ bhikkhu puriso chadhāturo chaphassāyatano aṭṭhārasamanopavicāro, so ettova vivaṭṭitvā uttamasiddhibhūtaṃ arahattaṃ gaṇhamāno imesu catūsu ṭhānesu patiṭṭhāya gaṇhātīti caturādhiṭṭhānoti. Yattha ṭhitan ti yesu adhiṭṭhānesu patiṭṭhitaṃ. Maññassa vā nappavattantī ti maññassa vā mānassa vā nappavattanti. Muni santoti vuccatī ti khīṇāsavamuni upasanto nibbutoti vuccati. Paññaṃ nappamajjeyyā ti arahattaphalapaññāya paṭivijjhanatthaṃ āditova samādhivipassanāpaññaṃ nappamajjeyya. Saccamanurakkheyyā ti paramatthasaccassa nibbānassa sacchikiriyatthaṃ āditova vacīsaccaṃ rakkheyya. Cāgamanubrūheyyā ti arahattamaggena sabbakilesapariccāgakaraṇatthaṃ āditova kilesapariccāgaṃ brūheyya. Santimeva so sikkheyyā ti arahattamaggena sabbakilesavūpasamanatthaṃ āditova kilesavūpasamanaṃ sikkheyya. Iti paññādhiṭṭhānādīnaṃ adhigamatthāya imāni samathavipassanāpaññādīni pubbabhāgādhiṭṭhānāni vuttāni.

345

Phassāyatanan ti phassassa āyatanaṃ, ākaroti attho. Paññādhiṭṭhānan tiādīni pubbe vuttānaṃ arahattaphalapaññādīnaṃ vasena veditabbāni.

348

Idāni nikkhittamātikāvasena “yattha ṭhitaṃ maññassa vā nappavattantī”ti vattabbaṃ bhaveyya, arahatte pana patte puna “paññaṃ nappamajjeyyā”tiādīhi kiccaṃ natthi. Iti bhagavā mātikaṃ uppaṭipāṭidhātukaṃ ṭhapetvāpi yathādhammavaseneva vibhaṅgaṃ vibhajanto paññaṃ nappamajjeyyā tiādimāha. Tattha ko paññaṃ pamajjati, ko nappamajjati? Yo tāva imasmiṃ sāsane pabbajitvā vejjakammādivasena ekavīsatividhāya anesanāya jīvikaṃ kappento pabbajjānurūpena cittuppādaṃ ṭhapetuṃ na sakkoti, ayaṃ paññaṃ pamajjati nāma. Yo pana sāsane pabbajitvā sīle patiṭṭhāya buddhavacanaṃ uggaṇhitvā sappāyaṃ dhutaṅgaṃ samādāya cittarucitaṃ kammaṭṭhānaṃ gahetvā vivittaṃ senāsanaṃ nissāya kasiṇaparikammaṃ katvā samāpattiṃ patvā ajjeva arahattanti vipassanaṃ vaḍḍhetvā vicarati, ayaṃ paññaṃ nappamajjati nāma. Imasmiṃ pana sutte dhātukammaṭṭhānavasena esa paññāya appamādo vutto. Dhātukammaṭṭhāne pan’ettha yaṃ vattabbaṃ, taṃ heṭṭhā hatthipadopamasuttādīsu vuttameva.

354

Athāparaṃ viññāṇaṃyeva avasissatī ti ayampettha pāṭiyekko anusandhi. Heṭṭhato hi rūpakammaṭṭhānaṃ kathitaṃ, idāni arūpakammaṭṭhānaṃ vedanāvasena nibbattetvā dassetuṃ ayaṃ desanā āraddhā. Yaṃ vā panetaṃ imassa bhikkhuno pathavīdhātuādīsu āgamaniyavipassanāvasena kammakārakaviññāṇaṃ, taṃ viññāṇadhātuvasena bhājetvā dassentopi imaṃ desanaṃ ārabhi. Tattha avasissatī ti kimatthāya avasissati? Satthu kathanatthāya kulaputtassa ca paṭivijjhanatthāya avasissati. Parisuddhan ti nirupakkilesaṃ. Pariyodātan ti pabhassaraṃ. Sukhantipi vijānātī ti sukhavedanaṃ vedayamāno sukhavedanaṃ vedayāmīti pajānāti. Sesapadadvayesupi eseva nayo. Sace panāyaṃ vedanākathā heṭṭhā na kathitā bhaveyya, idha ṭhatvā kathetuṃ vaṭṭeyya. Satipaṭṭhāne pan’esā kathitāvāti tattha kathitanayen’eva veditabbā. Sukhavedaniyan ti evamādi paccayavasena udayatthaṅgamanadassanatthaṃ vuttaṃ. Tattha sukhavedaniyan ti sukhavedanāya paccayabhūtaṃ. Sesapadesupi eseva nayo.

360

Upekkhāyeva avasissatī ti ettāvatā hi yathā nāma chekena maṇikārācariyena vajirasūciyā vijjhitvā cammakhaṇḍe pātetvā pātetvā dinnamuttaṃ antevāsiko gahetvā gahetvā suttagataṃ karonto muttolambakamuttajālādīni karoti, evameva Bhagavatā kathetvā kathetvā dinnaṃ kammaṭṭhānaṃ ayaṃ kulaputto manasikaronto manasikaronto paguṇaṃ akāsīti rūpakammaṭṭhānampissa arūpakammaṭṭhānampi paguṇaṃ jātaṃ, atha bhagavā “athāparaṃ upekkhāyeva avasissatī”ti āha.

Kimatthaṃ pana avasissatīti? Satthu kathanatthaṃ. Kulaputtassa paṭivijjhanatthantipi vadanti, taṃ na gahetabbaṃ. Kulaputtena hi sahāyassa sāsanaṃ vācetvā pāsādatale ṭhiteneva ānāpānacatutthajjhānaṃ nibbattitaṃ, yadassa ettakaṃ maggaṃ āgacchantassa yānakiccaṃ sādheti. Satthu kathanatthaṃyeva avasissati. Imasmiñhi ṭhāne satthā kulaputtassa rūpāvacarajjhāne vaṇṇaṃ kathesi. Idañhi vuttaṃ hoti “bhikkhu paguṇaṃ tava idaṃ rūpāvacaracatutthajjhānan” ti. Parisuddhā tiādi tassāyeva upekkhāya vaṇṇabhaṇanaṃ. Ukkaṃ bandheyyā ti aṅgārakapallaṃ sajjeyya. Ālimpeyyā ti tattha aṅgāre pakkhipitvā aggiṃ datvā nāḷikāya dhamento aggiṃ jāleyya. Ukkāmukhe pakkhipeyyā ti aṅgāre viyūhitvā aṅgāramatthake vā ṭhapeyya, tattake vā pakkhipeyya. Nīhaṭan ti nīhaṭadosaṃ. Ninnītakasāvan ti apanītakasāvaṃ. Evameva kho ti yathā taṃ suvaṇṇaṃ icchiticchitāya piḷandhanavikatiyā saṃvattati, evameva ayaṃ tāva catutthajjhānupekkhā vipassanā abhiññā nirodho bhavokkantīti imesu yaṃ icchati, tassatthāya hotīti vaṇṇaṃ kathesi.

Kasmā pana bhagavā imasmiṃ rūpāvacaracatutthajjhāne nikantipariyādānatthaṃ avaṇṇaṃ akathetvā vaṇṇaṃ kathesīti. Kulaputtassa hi catutthajjhāne nikantipariyuṭṭhānaṃ balavaṃ. Sace avaṇṇaṃ katheyya, – “mayhaṃ pabbajitvā dvānavutiyojanasataṃ āgacchantassa imaṃ catutthajjhānaṃ yānakiccaṃ sādhesi, ahaṃ ettakaṃ maggaṃ āgacchanto jhānasukhena jhānaratiyā āgato, evarūpassa nāma paṇītadhammassa avaṇṇaṃ katheti, jānaṃ nu kho katheti ajānan” ti kulaputto saṃsayaṃ sammohaṃ āpajjeyya, tasmā bhagavā vaṇṇaṃ kathesi.

361

Tadanudhamman ti ettha arūpāvacarajjhānaṃ dhammo nāma, taṃ anugatattā rūpāvacarajjhānaṃ anudhammo ti vuttaṃ. Vipākajjhānaṃ vā dhammo, kusalajjhānaṃ anudhammo. Tadupādānā ti taggahaṇā. Ciraṃ dīghamaddhānan ti vīsatikappasahassāni. Vipākavasena hetaṃ vuttaṃ. Ito uttarimpi eseva nayo.

362

Evaṃ catūhi vārehi arūpāvacarajjhānassa vaṇṇaṃ kathetvā idāni tass’eva ādīnavaṃ dassento so evaṃ pajānātī tiādimāha. Tattha saṅkhatametan ti kiñcāpi ettha vīsatikappasahassāni āyu atthi, etaṃ pana saṅkhataṃ pakappitaṃ āyūhitaṃ, karontena karīyati, aniccaṃ adhuvaṃ asassataṃ tāvakālikaṃ, cavanaparibhedanaviddhaṃsanadhammaṃ, jātiyā anugataṃ, jarāya anusaṭaṃ, maraṇena abbhāhataṃ, dukkhe patiṭṭhitaṃ, atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtanti. Viññāṇañcāyatanādīsupi eseva nayo.

Idāni arahattanikūṭena desanaṃ gaṇhanto so neva taṃ abhisaṅkharotī tiādimāha. Yathā hi cheko bhisakko visavikāraṃ disvā vamanaṃ kāretvā visaṃ ṭhānato cāvetvā upari āropetvā khandhaṃ vā sīsaṃ vā gahetuṃ adatvā visaṃ otāretvā pathaviyaṃ pāteyya, evameva bhagavā kulaputtassa arūpāvacarajjhāne vaṇṇaṃ kathesi. Taṃ sutvā kulaputto rūpāvacarajjhāne nikantiṃ pariyādāya arūpāvacarajjhāne patthanaṃ ṭhapesi.

Bhagavā taṃ ñatvā taṃ asampattassa appaṭiladdhasseva bhikkhuno “atthesā ākāsānañcāyatanādīsu sampatti nāma. Tesañhi paṭhamabrahmaloke vīsatikappasahassāni āyu, dutiye cattālīsaṃ, tatiye saṭṭhi, catutthe caturāsīti kappasahassāni āyu. Taṃ pana aniccaṃ adhuvaṃ asassataṃ tāvakālikaṃ, cavanaparibhedanaviddhaṃsanadhammaṃ, jātiyā anugataṃ, jarāya anusaṭaṃ, maraṇena abbhāhataṃ, dukkhe patiṭṭhitaṃ, atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtaṃ, ettakaṃ kālaṃ tattha sampattiṃ anubhavitvāpi puthujjanakālakiriyaṃ katvā puna catūsu apāyesu patitabban” ti sabbametaṃ ādīnavaṃ ekapadeneva “saṅkhatametan” ti kathesi. Kulaputto taṃ sutvā arūpāvacarajjhāne nikantiṃ pariyādiyi, bhagavā tassa rūpāvacarārūpāvacaresu nikantiyā pariyādinnabhāvaṃ ñatvā arahattanikūṭaṃ gaṇhanto “so neva taṃ abhisaṅkharotī”tiādimāha.

Yathā vā paneko mahāyodho ekaṃ rājānaṃ ārādhetvā satasahassuṭṭhānakaṃ gāmavaraṃ labheyya, puna rājā tassānubhāvaṃ saritvā – “mahānubhāvo yodho, appakaṃ tena laddhan” ti – “nāyaṃ tāta gāmo tuyhaṃ anucchaviko, aññaṃ catusatasahassuṭṭhānakaṃ gaṇhāhī”ti dadeyya so sādhu devāti taṃ vissajjetvā itaraṃ gāmaṃ gaṇheyya. Rājā asampattameva ca naṃ pakkosāpetvā – “kiṃ te tena, ahivātarogo ettha uppajjati? Asukasmiṃ pana ṭhāne mahantaṃ nagaraṃ atthi, tattha chattaṃ ussāpetvā rajjaṃ kārehī”ti pahiṇeyya, so tathā kareyya.

Tattha rājā viya sammāsambuddho daṭṭhabbo, mahāyodho viya pukkusāti kulaputto, paṭhamaladdhagāmo viya ānāpānacatutthajjhānaṃ, taṃ vissajjetvā itaraṃ gāmaṃ gaṇhāhīti vuttakālo viya ānāpānacatutthajjhāne nikantipariyādānaṃ katvā āruppakathanaṃ, taṃ gāmaṃ asampattameva pakkosāpetvā “kiṃ te tena, ahivātarogo ettha uppajjati? Asukasmiṃ ṭhāne nagaraṃ atthi, tattha chattaṃ ussāpetvā rajjaṃ kārehī”ti vuttakālo viya arūpe saṅkhatametanti ādīnavakathanena appattāsuyeva tāsu samāpattīsu patthanaṃ nivatthāpetvā upari arahattanikūṭena desanāgahaṇaṃ.

Tattha neva abhisaṅkharotī ti nāyūhati na rāsiṃ karoti. Na abhisañcetayatī ti na kappeti. Bhavāya vā vibhavāya vā ti vuddhiyā vā parihāniyā vā, sassatucchedavasenapi yojetabbaṃ. Na kiñci loke upādiyatī ti loke rūpādīsu kiñci ekadhammampi taṇhāya na gaṇhāti, na parāmasati. Nāparaṃ itthattāyāti pajānātī ti bhagavā attano buddhavisaye ṭhatvā desanāya arahattanikūṭaṃ gaṇhi. Kulaputto pana attano yathopanissayena tīṇi sāmaññaphalāni paṭivijjhi. Yathā nāma rājā suvaṇṇabhājanena nānārasabhojanaṃ bhuñjanto attano pamāṇena piṇḍaṃ vaṭṭetvā aṅke nisinnena rājakumārena piṇḍamhi ālaye dassite taṃ piṇḍaṃ upanāmeyya, kumāro attano mukhappamāṇeneva kabaḷaṃ kareyya, sesaṃ rājā sayaṃ vā bhuñjeyya, pātiyaṃ vā pakkhipeyya, evaṃ dhammarājā tathāgato attano pamāṇena arahattanikūṭaṃ gaṇhanto desanaṃ desesi, kulaputto attano yathopanissayena tīṇi sāmaññaphalāni paṭivijjhi.

Ito pubbe panassa khandhā dhātuyo āyatanānīti evarūpaṃ accantasuññataṃ tilakkhaṇāhataṃ kathaṃ kathentassa neva kaṅkhā, na vimati, nāpi – “evaṃ kira taṃ, evaṃ me ācariyena vuttan” ti iti kira na dandhāyitattaṃ na vitthāyitattaṃ atthi. Ekaccesu ca kira ṭhānesu buddhā aññātakavesena vicaranti, sammāsambuddho nu kho esoti ahudeva saṃsayo, ahu vimati. Yato anena anāgāmiphalaṃ paṭividdhaṃ, atha ayaṃ me satthāti niṭṭhaṃ gato. Yadi evaṃ kasmā accayaṃ na desesīti. Okāsābhāvato. Bhagavā hi yathānikkhittāya mātikāya acchinnadhāraṃ katvā ākāsagaṅgaṃ otārento viya desanaṃ desesiyeva.

363

So ti arahā. Anajjhositā ti gilitvā pariniṭṭhāpetvā gahetuṃ na yutthāti pajānāti. Anabhinanditā ti taṇhādiṭṭhivasena abhinandituṃ na yuttāti pajānāti.

364

Visaṃyutto naṃ vedetī ti sace hissa sukhavedanaṃ ārabbha rāgānusayo, dukkhavedanaṃ ārabbha paṭighānusayo, itaraṃ ārabbha avijjānusayo uppajjeyya, saṃyutto vediyeyya nāma. Anuppajjanato pana visaṃyutto naṃ vedeti nissaṭo vippamutto. Kāyapariyantikan ti kāyakoṭikaṃ. Yāva kāyapavattā uppajjitvā tato paraṃ anuppajjanavedananti attho. Dutiyapadepi eseva nayo. Anabhinanditāni sītībhavissantī ti dvādasasu āyatanesu kilesānaṃ visevanassa natthitāya anabhinanditāni hutvā idha dvādasasuyeva āyatanesu nirujjhissanti. Kilesā hi nibbānaṃ āgamma niruddhāpi yattha natthi, tattha niruddhāti vuccanti. Svāyamattho – “etthesā taṇhā nirujjhamānā nirujjhatī”ti samudayapañhena dīpetabbo. Tasmā bhagavā nibbānaṃ āgamma sītibhūtānipi idh’eva sītībhavissantīti āha. Nanu ca idha vedayitāni vuttāni, na kilesāti. Vedayitānipi kilesābhāveneva sītībhavanti. Itarathā nesaṃ sītibhāvo nāma natthīti suvuttametaṃ.

365

Evameva kho ti ettha idaṃ opammasaṃsandanaṃ – yathā hi eko puriso telapadīpassa jhāyato tele khīṇe telaṃ āsiñcati, vaṭṭiyā khīṇāya vaṭṭiṃ pakkhipati, evaṃ dīpasikhāya anupacchedova hoti, evameva puthujjano ekasmiṃ bhave ṭhito kusalākusalaṃ karoti, so tena sugatiyañca apāyesu ca nibbattatiyeva, evaṃ vedanānaṃ anupacchedova hoti. Yathā paneko dīpasikhāya ukkaṇṭhito – “imaṃ purisaṃ āgamma dīpasikhā na upacchijjatī”ti nilīno tassa purisassa sīsaṃ chindeyya, evaṃ vaṭṭiyā ca telassa ca anupahārā dīpasikhā anāhārā nibbāyati, evameva vaṭṭe ukkaṇṭhito yogāvacaro arahattamaggena kusalākusalaṃ samucchindati, tassa samucchinnattā khīṇāsavassa bhikkhuno kāyassa bhedā puna vedayitāni na uppajjantīti.

Tasmā ti yasmā ādimhi samādhivipassanāpaññāhi arahattaphalapaññā uttaritarā, tasmā. Evaṃ samannāgato ti iminā uttamena arahattaphalapaññādhiṭṭhānena samannāgato. Sabbadukkhakkhaye ñāṇaṃ nāma arahattamagge ñāṇaṃ, imasmiṃ pana sutte arahattaphale ñāṇaṃ adhippetaṃ. Tenevāha tassa sā vimutti sacce ṭhitā akuppā hotī ti.

366

Ettha hi vimuttī ti arahattaphalavimutti, saccan ti paramatthasaccaṃ nibbānaṃ. Iti akuppārammaṇakaraṇena akuppā ti vuttā. Musā ti vitathaṃ. Mosadhamman ti nassanasabhāvaṃ. Taṃ saccan ti taṃ avitathaṃ sabhāvo. Amosadhamman ti anassanasabhāvaṃ.

Tasmā ti yasmā ādito samathavipassanāvasena vacīsaccato dukkhasaccasamudayasaccehi ca paramatthasaccaṃ nibbānameva uttaritaraṃ, tasmā. Evaṃ samannāgato ti iminā uttamena paramatthasaccādhiṭṭhānena samannāgato.

367

Pubbe ti puthujjanakāle. Upadhī hontī ti khandhūpadhi kilesūpadhi abhisaṅkhārūpadhi pañcakāmaguṇūpadhīti ime upadhayo honti. Samattā samādinnā ti paripūrā gahitā paramaṭṭhā. Tasmā ti yasmā ādito samathavipassanāvasena kilesapariccāgato, sotāpattimaggādīhi ca kilesapariccāgato arahattamaggeneva kilesapariccāgo uttaritaro, tasmā. Evaṃ samannāgato ti iminā uttamena cāgādhiṭṭhānena samannāgato.

368

Āghāto tiādīsu āghātakaraṇavasena āghāto, byāpajjanavasena byāpādo, sampadussanavasena sampadoso ti tīhi padehi dosākusalamūlameva vuttaṃ. Tasmā ti yasmā ādito samathavipassanāvasena kilesavūpasamato, sotāpattimaggādīhi kilesavūpasamato ca arahattamaggeneva kilesavūpasamo uttaritaro, tasmā. Evaṃ samannāgato ti iminā uttamena upasamādhiṭṭhānena samannāgato.

369

Maññitametan ti taṇhāmaññitaṃ mānamaññitaṃ diṭṭhimaññitanti tividhampi vaṭṭati. Ayamahamasmī ti ettha pana ayamahanti ekaṃ taṇhāmaññitameva vaṭṭati. Rogo tiādīsu ābādhaṭṭhena rogo, antodosaṭṭhena gaṇḍo, anupaviṭṭhaṭṭhena sallaṃ. Muni santoti vuccatī ti khīṇāsavamuni santo nibbutoti vuccati. Yattha ṭhitan ti yasmiṃ ṭhāne ṭhitaṃ. Saṃkhittenā ti buddhānaṃ kira sabbāpi dhammadesanā saṃkhittāva, vitthāradesanā nāma natthi, samantapaṭṭhānakathāpi saṃkhittāyeva. Iti bhagavā desanaṃ yathānusandhiṃ pāpesi. Ugghāṭitaññūtiādīsu pana catūsu puggalesu pukkusāti kulaputto vipañcitaññū, iti vipañcitaññuvasena bhagavā imaṃ dhātuvibhaṅgasuttaṃ kathesi.

370

Na kho me, bhante, paripuṇṇaṃ pattacīvaran ti kasmā kulaputtassa iddhimayapattacīvaraṃ na nibbattanti. Pubbe aṭṭhannaṃ parikkhārānaṃ adinnattā. Kulaputto hi dinnadāno katābhinīhāro, na dinnattāti na vattabbaṃ. Iddhimayapattacīvaraṃ pana pacchimabhavikānaṃyeva nibbattati, ayañca punapaṭisandhiko, tasmā na nibbattanti. Atha bhagavā sayaṃ pariyesitvā kasmā na upasampādesīti. Okāsābhāvato. Kulaputtassa āyu parikkhīṇaṃ, suddhāvāsiko anāgāmī mahābrahmā kumbhakārasālaṃ āgantvā nisinno viya ahosi. Tasmā sayaṃ na pariyesi.

Pattacīvarapariyesanaṃ pakkāmī ti kāya velāya pakkāmi? Uṭṭhite aruṇe. Bhagavato kira dhammadesanāpariniṭṭhānañca aruṇuṭṭhānañca rasmivissajjanañca ekakkhaṇe ahosi. Bhagavā kira desanaṃ niṭṭhapetvāva chabbaṇṇarasmiyo vissajji, sakalakumbhakāranivesanaṃ ekapajjotaṃ ahosi, chabbaṇṇarasmiyo jālajālā puñjapuñjā hutvā vidhāvantiyo sabbadisābhāge suvaṇṇapaṭapariyonaddhe viya ca nānāvaṇṇakusumaratanavisarasamujjale viya ca akaṃsu. Bhagavā “nagaravāsino maṃ passantū”ti adhiṭṭhāsi. Nagaravāsino bhagavantaṃ disvāva “satthā kira āgato, kumbhakārasālāya kira nisinno”ti aññamaññassa ārocetvā rañño ārocesuṃ.

Rājā āgantvā satthāraṃ vanditvā, “bhante, kāya velāya āgatatthā”ti pucchi. Hiyyo sūriyatthaṅgamanavelāya mahārājāti. Kena kammena bhagavāti? Tumhākaṃ sahāyo pukkusāti rājā tumhehi pahitaṃ sāsanaṃ sutvā nikkhamitvā pabbajitvā maṃ uddissa āgacchanto sāvatthiṃ atikkamma pañcacattālīsa yojanāni āgantvā imaṃ kumbhakārasālaṃ pavisitvā nisīdi, ahaṃ tassa saṅgahatthaṃ āgantvā dhammakathaṃ kathesiṃ, kulaputto tīṇi phalāni paṭivijjhi mahārājāti. Idāni kahaṃ, bhanteti? Upasampadaṃ yācitvā aparipuṇṇapattacīvaratāya pattacīvarapariyesanatthaṃ gato mahārājāti. Rājā kulaputtassa gatadisābhāgena agamāsi. Bhagavāpi ākāsenāgantvā jetavanagandhakuṭimhiyeva pāturahosi.

Kulaputtopi pattacīvaraṃ pariyesamāno neva bimbisārarañño na takkasīlakānaṃ jaṅghavāṇijānaṃ santikaṃ agamāsi. Evaṃ kirassa ahosi – “na kho me kukkuṭassa viya tattha tattha manāpāmanāpameva vicinitvā pattacīvaraṃ pariyesituṃ yuttaṃ, mahantaṃ nagaraṃ vajjitvā udakatitthasusānasaṅkāraṭṭhānaantaravīthīsu pariyesissāmī”ti antaravīthiyaṃ saṅkārakūṭesu tāva pilotikaṃ pariyesituṃ āraddho.

Jīvitā voropesī ti etasmiṃ saṅkārakūṭe pilotikaṃ olokentaṃ vibbhantā taruṇavacchā gāvī upadhāvitvā siṅgena vijjhitvā ghātesi. Chātakajjhatto kulaputto ākāseyeva āyukkhayaṃ patvā patito. Saṅkāraṭṭhāne adhomukhaṭṭhapitā suvaṇṇapaṭimā viya ahosi, kālaṅkato ca pana avihābrahmaloke nibbatti, nibbattamattova arahattaṃ pāpuṇi. Avihābrahmaloke kira nibbattamattāva satta janā arahattaṃ pāpuṇiṃsu. Vuttañhetaṃ –

“Avihaṃ upapannāse, vimuttā satta bhikkhavo;
Rāgadosaparikkhīṇā, tiṇṇā loke visattikaṃ.

Ke ca te ataruṃ paṅkaṃ, maccudheyyaṃ suduttaraṃ;
Ke hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccaguṃ.

Upako palagaṇḍo ca, pukkusāti ca te tayo;
Bhaddiyo khaṇḍadevo ca, bāhuraggi ca siṅgiyo;
Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagun” ti. (saṃ. ni. 1.50, 105);

Bimbisāropi “mayhaṃ sahāyo mayā pesitasāsanamattaṃ vācetvā hatthagataṃ rajjaṃ pahāya ettakaṃ addhānaṃ āgato, dukkaraṃ kataṃ kulaputtena, pabbajitasakkārena taṃ sakkarissāmī”ti “pariyesatha me sahāyakan” ti tattha tattha pesesi. Pesitā taṃ addasaṃsu saṅkāraṭṭhāne patitaṃ, disvā āgamma rañño ārocesuṃ. Rājā gantvā kulaputtaṃ disvā – “na vata, bho, labhimhā sahāyakassa sakkāraṃ kātuṃ, anātho me jāto sahāyako”ti. Paridevitvā kulaputtaṃ mañcakena gaṇhāpetvā yuttokāse ṭhapetvā anupasampannassa sakkāraṃ kātuṃ jānanābhāvena nhāpakakappakādayo pakkosāpetvā kulaputtaṃ sīsaṃ nhāpetvā suddhavatthāni nivāsāpetvā rājavesena alaṅkārāpetvā sovaṇṇasivikaṃ āropetvā sabbatāḷāvacaragandhamālādīhi pūjaṃ karonto nagarā nīharitvā bahūhi gandhakaṭṭhehi mahācitakaṃ kāretvā kulaputtassa sarīrakiccaṃ katvā dhātuyo ādāya cetiyaṃ patiṭṭhapesi. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Dhātuvibhaṅgasuttavaṇṇanā niṭṭhitā.

11. Saccavibhaṅgasuttavaṇṇanā

371

Evaṃ me sutan ti saccavibhaṅgasuttaṃ. Tattha ācikkhanā ti idaṃ dukkhaṃ ariyasaccaṃ nāma…pe… ayaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ nāmāti. Sesapadesupi eseva nayo. Apicettha paññāpanā nāma dukkhasaccādīnaṃ ṭhapanā. Āsanaṃ ṭhapento hi āsanaṃ paññapetīti vuccati. Paṭṭhapanā ti paññāpanā. Vivaraṇā ti vivaṭakaraṇā. Vibhajanā ti vibhāgakiriyā. Uttānīkamman ti pākaṭabhāvakaraṇaṃ.

Anuggāhakā ti āmisasaṅgahena dhammasaṅgahenāti dvīhipi saṅgahehi anuggāhakā. Janetā ti janikā mātā. Āpādetā ti posetā. Posikamātā viya moggallānoti dīpeti. Janikamātā hi nava vā dasa vā māse loṇambilādīni pariharamānā kucchiyā dārakaṃ dhāretvā kucchito nikkhantaṃ posikamātaraṃ dhātiṃ paṭicchāpeti. Sā khīranavanītādīhi dārakaṃ posetvā vaḍḍheti, so vuddhimāgamma yathāsukhaṃ vicarati. Evameva sāriputto attano vā paresaṃ vā santike pabbajite dvīhi saṅgahehi saṅgaṇhanto gilāne paṭijagganto kammaṭṭhāne yojetvā sotāpannabhāvaṃ ñatvā apāyabhayehi vuṭṭhitakālato paṭṭhāya – “idāni paccattapurisakārena uparimagge nibbattessantī”ti tesu anapekkho hutvā aññe nave nave ovadati. Mahāmoggallānopi attano vā paresaṃ vā santike pabbajite tatheva saṅgaṇhitvā kammaṭṭhāne yojetvā heṭṭhā tīṇi phalāni pattesupi anapekkhataṃ na āpajjati. Kasmā? Evaṃ kirassa hoti – vuttaṃ Bhagavatā – “seyyathāpi, bhikkhave, appamattakopi gūtho duggandho hoti…pe… appamattakampi muttaṃ… kheḷo… pubbo… lohitaṃ duggandhaṃ hoti, evameva kho ahaṃ, bhikkhave, appamattakampi bhavaṃ na vaṇṇemi antamaso accharāsaṅghatamattampī”ti (a. ni. 1.320-321). Tasmā yāva arahattaṃ na pāpuṇanti, tāva tesu anapekkhataṃ anāpajjitvā arahattaṃ pattesuyeva āpajjatīti. Tenāha bhagavā – “seyyathāpi, bhikkhave, janetā evaṃ sāriputto. Seyyathāpi jātassa āpādetā, evaṃ moggallāno. Sāriputto, bhikkhave, sotāpattiphale vineti, moggallāno uttamatthe”ti. Pahotī ti sakkoti.

Dukkhe ñāṇan ti savanasammasanapaṭivedhañāṇaṃ, tathā dukkhasamudaye. Dukkhanirodhe savanapaṭivedhañāṇanti vaṭṭati, tathā dukkhanirodhagāminiyā paṭipadāya. Nekkhammasaṅkappādīsu kāmapaccanīkaṭṭhena, kāmato nissaṭabhāvena vā, kāmaṃ sammasantassa uppannoti vā, kāmapadaghātaṃ kāmavūpasamaṃ karonto uppannoti vā, kāmavivittante uppannoti vā nekkhammasaṅkappo. Sesapadadvayepi eseva nayo. Sabbepi cete pubbabhāge nānācittesu, maggakkhaṇe ekacitte labbhanti. Tatra hi micchāsaṅkappacetanāya samugghātako ekova saṅkappo labbhati, na nānā labbhati. Sammāvācādayopi pubbabhāge nānācittesu, vuttanayen’eva maggakkhaṇe ekacitte labbhanti. Ayam ettha saṅkhepo, vitthārena pana saccakathā visuddhimagge ca sammādiṭṭhisutte (ma. ni. 1.89 ādayo) ca vuttāyevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Saccavibhaṅgasuttavaṇṇanā niṭṭhitā.

12. Dakkhiṇāvibhaṅgasuttavaṇṇanā

376

Evaṃ me sutan ti dakkhiṇāvibhaṅgasuttaṃ. Tattha mahāpajāpati gotamī ti gotamī ti gottaṃ. Nāmakaraṇadivase panassā laddhasakkārā brāhmaṇā lakkhaṇasampattiṃ disvā – “sace ayaṃ dhītaraṃ labhissati, cakkavattirañño aggamahesī bhavissati. Sace puttaṃ labhissati, cakkavattirājā bhavissatīti ubhayathāpi mahatīyevassā pajā bhavissatī”ti byākariṃsu. Athassā mahāpajāpatī ti nāmaṃ akaṃsu. Idha pana gottena saddhiṃ saṃsanditvā mahāpajāpatigotamī ti vuttaṃ. Navan ti ahataṃ. Sāmaṃ vāyitan ti na sahattheneva vāyitaṃ, ekadivasaṃ pana dhātigaṇaparivutā sippikānaṃ vāyanaṭṭhānaṃ āgantvā vemakoṭiṃ gahetvā vāyanākāraṃ akāsi. Taṃ sandhāyetaṃ vuttaṃ.

Kadā pana gotamiyā bhagavato dussayugaṃ dātuṃ cittaṃ uppannanti. Abhisambodhiṃ patvā paṭhamagamanena kapilapuraṃ āgatakāle. Tadā hi piṇḍāya paviṭṭhaṃ satthāraṃ gahetvā suddhodanamahārājā sakaṃ nivesanaṃ pavesesi, atha bhagavato rūpasobhaggaṃ disvā mahāpajāpatigotamī cintesi – “sobhati vata me puttassa attabhāvo”ti. Athassā balavasomanassaṃ uppajji. Tato cintesi – “mama puttassa ekūnatiṃsa vassāni agāramajjhe vasantassa antamaso mocaphalamattampi mayā dinnakameva ahosi, idānipissa cīvarasāṭakaṃ dassāmī”ti. “Imasmiṃ kho pana rājagehe bahūni mahagghāni vatthāni atthi, tāni maṃ na tosenti, sahatthā katameva maṃ toseti, sahatthā katvā dassāmī”ti cittaṃ uppādesi.

Athantarāpaṇā kappāsaṃ āharāpetvā sahattheneva pisitvā pothetvā sukhumasuttaṃ kantitvā antovatthusmiṃyeva sālaṃ kārāpetvā sippike pakkosāpetvā sippikānaṃ attano paribhogakhādanīyabhojanīyameva datvā vāyāpesi, kālānukālañca dhātigaṇaparivutā gantvā vemakoṭiṃ aggahesi. Niṭṭhitakāle sippikānaṃ mahāsakkāraṃ katvā dussayugaṃ gandhasamugge pakkhipitvā vāsaṃ gāhāpetvā – “mayhaṃ puttassa cīvarasāṭakaṃ gahetvā gamissāmī”ti rañño ārocesi. Rājā maggaṃ paṭiyādāpesi, vīthiyo sammajjitvā puṇṇaghaṭe ṭhapetvā dhajapaṭākā ussāpetvā rājagharadvārato paṭṭhāya yāva nigrodhārāmā maggaṃ paṭiyādāpetvā pupphābhikiṇṇaṃ akaṃsu. Mahāpajāpatipi sabbālaṅkāraṃ alaṅkaritvā dhātigaṇaparivutā samuggaṃ sīse ṭhapetvā bhagavato santikaṃ gantvā idaṃ me, bhante, navaṃ dussayugan tiādimāha.

Dutiyampi kho ti “saṅghe gotami dehī”ti vutte – “pahomahaṃ, bhante, dussakoṭṭhāgārato bhikkhusatassāpi bhikkhusahassassāpi bhikkhusatasahassassāpi cīvaradussāni dātuṃ, idaṃ pana me bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ, taṃ me, bhante, bhagavā paṭiggaṇhātū”ti nimantayamānā āha. Evaṃ yāvatatiyaṃ yāci, bhagavāpi paṭikkhipiyeva.

Kasmā pana bhagavā attano diyyamānaṃ bhikkhusaṅghassa dāpetīti? Mātari anukampāya. Evaṃ kirassa ahosi – “imissā maṃ ārabbha pubbacetanā muñcacetanā paracetanāti tisso cetanā uppannā, bhikkhusaṅghampissā ārabbha uppajjantu, evamassā cha cetanā ekato hutvā dīgharattaṃ hitāya sukhāya pavattissantī”ti. Vitaṇḍavādī panāha – “saṅghe dinnaṃ mahapphalanti tasmā evaṃ vuttan” ti. So vattabbo – “kiṃ tvaṃ satthu dinnato saṅghe dinnaṃ mahapphalataraṃ vadasī”ti āma vadāmīti. Suttaṃ āharāti. Saṅghe gotami dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cāti. Kiṃ panassa suttassa ayameva atthoti? Āma ayamevāti. Yadi evaṃ “tena hānanda, vighāsādānaṃ pūvaṃ dehī”ti ca (pāci. 269) “tena hi tva, kaccāna, vighāsādānaṃ guḷaṃ dehī”ti (mahāva. 284) ca vacanato vighāsādānaṃ dinnaṃ mahapphalatarañca bhaveyya. Evam pi hi “satthā attano diyyamānaṃ dāpetī”ti. Rājarājamahāmattādayopi attano āgataṃ paṇṇākāraṃ hatthigopakādīnaṃ dāpenti, te rājādīhi mahantatarā bhaveyyuṃ. Tasmā mā evaṃ gaṇha –

“Nayimasmiṃ loke parasmiṃ vā pana,
Buddhena seṭṭho sadiso vā vijjati;
Yamāhuneyyānamaggataṃ gato,
Puññatthikānaṃ vipulaphalesinan” ti. –

Vacanato hi satthārā uttaritaro dakkhiṇeyyo nāma natthi. Evamassā cha cetanā ekato hutvā dīgharattaṃ hitāya sukhāya bhavissantīti sandhāya yāvatatiyaṃ paṭibāhitvā saṅghassa dāpesi.

Pacchimāya janatāya saṅghe cittīkārajananatthaṃ cāpi evamāha. Evaṃ kirassa ahosi – “ahaṃ na ciraṭṭhitiko, mayhaṃ pana sāsanaṃ bhikkhusaṅghe patiṭṭhahissati, pacchimā janatā saṅghe cittīkāraṃ janetū”ti yāvatatiyaṃ paṭibāhitvā saṅghassa dāpesi. Evañhi sati – “satthā attano diyyamānampi saṅghassa dāpesi, saṅgho nāma dakkhiṇeyyo”ti pacchimā janatā saṅghe cittīkāraṃ uppādetvā cattāro paccaye dātabbe maññissati, saṅgho catūhi paccayehi akilamanto buddhavacanaṃ uggahetvā samaṇadhammaṃ karissati. Evaṃ mama sāsanaṃ pañca vassasahassāni ṭhassatīti. “Paṭiggaṇhātu, bhante, bhagavā”ti vacanatopi c’etaṃ veditabbaṃ “satthārā uttaritaro dakkhiṇeyyo nāma natthī”ti. Na hi ānandattherassa mahāpajāpatiyā āghāto vā veraṃ vā atthi. Na thero – “tassā dakkhiṇā mā mahapphalā ahosī”ti icchati. Paṇḍito hi thero bahussuto sekkhapaṭisambhidāpatto, so satthu dinnassa mahapphalabhāve sampassamānova paṭiggaṇhātu, bhante, bhagavāti gahaṇatthaṃ yāci.

Puna vitaṇḍavādī āha – “saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā”ti vacanato satthā saṅghapariyāpanno vāti. So vattabbo – “jānāsi pana tvaṃ kati saraṇāni, kati aveccappasādā”ti jānanto tīṇīti vakkhati, tato vattabbo – tava laddhiyā satthu saṅghapariyāpannattā dveyeva honti. Evaṃ sante ca – “anujānāmi, bhikkhave, imehi tīhi saraṇagamanehi pabbajjaṃ upasampadan” ti (mahāva. 34) evaṃ anuññātā pabbajjāpi upasampadāpi na ruhati. Tato tvaṃ neva pabbajito asi, na gihi. Sammāsambuddhe ca gandhakuṭiyaṃ nisinne bhikkhū uposathampi pavāraṇampi saṅghakammānipi karonti, tāni satthu saṅghapariyāpannattā kuppāni bhaveyyuṃ, na ca honti. Tasmā na vattabbametaṃ “satthā saṅghapariyāpanno”ti.

377

Āpādikā ti saṃvaḍḍhikā, tumhākaṃ hatthapādesu hatthapādakiccaṃ asādhentesu hatthe ca pāde ca vaḍḍhetvā paṭijaggikāti attho. Posikā ti divasassa dve tayo vāre nhāpetvā bhojetvā pāyetvā tumhe posesi. Thaññaṃ pāyesī ti nandakumāro kira bodhisattato katipāheneva daharo, tasmiṃ jāte mahāpajāpati attano puttaṃ dhātīnaṃ datvā sayaṃ bodhisattassa dhātikiccaṃ sādhayamānā attano thaññaṃ pāyesi. Taṃ sandhāya thero evamāha. Iti mahāpajāpatiyā bahūpakārataṃ kathetvā idāni tathāgatassa bahūpakārataṃ dassento bhagavāpi, bhante tiādimāha. Tattha bhagavantaṃ, bhante, āgammā ti bhagavantaṃ paṭicca nissāya sandhāya.

378

Atha bhagavā dvīsu upakāresu atirekataraṃ anumodanto evametan tiādimāha. Tattha yaṃ hānanda, puggalo puggalaṃ āgammā ti yaṃ ācariyapuggalaṃ antevāsikapuggalo āgamma. Imassānanda, puggalassa iminā puggalenā ti imassa ācariyapuggalassa iminā antevāsikapuggalena. Na suppaṭikāraṃ vadāmī ti paccūpakāraṃ na sukaraṃ vadāmi, abhivādanādīsu ācariyaṃ disvā abhivādanakaraṇaṃ abhivādanaṃ nāma. Yasmiṃ vā disābhāge ācariyo vasati, iriyāpathe vā kappento tadabhimukho vanditvā gacchati, vanditvā nisīdati, vanditvā nipajjati, ācariyaṃ pana dūratova disvā paccuṭṭhāya paccuggamanakaraṇaṃ paccuṭṭhānaṃ nāma. Ācariyaṃ pana disvā añjaliṃ paggayha sīse ṭhapetvā ācariyaṃ namassati, yasmiṃ vā disābhāge so vasati, tadabhimukhopi tatheva namassati, gacchantopi ṭhitopi nisinnopi añjaliṃ paggayha namassatiyevāti idaṃ añjalikammaṃ nāma. Anucchavikakammassa pana karaṇaṃ sāmīcikammaṃ nāma. Cīvarādīsu cīvaraṃ dento na yaṃ vā taṃ vā deti, mahagghaṃ satamūlikampi pañcasatamūlikampi sahassamūlikampi detiyeva. Piṇḍapātādīsupi eseva nayo. Kiṃ bahunā, catūhi paṇītapaccayehi cakkavāḷantaraṃ pūretvā sinerupabbatena kūṭaṃ gahetvā dentopi ācariyassa anucchavikaṃ kiriyaṃ kātuṃ na sakkotiyeva.

379

Cuddasa kho panimā ti kasmā ārabhi? Idaṃ suttaṃ pāṭipuggalikaṃ dakkhiṇaṃ ārabbha samuṭṭhitaṃ. Ānandattheropi “paṭiggaṇhātu, bhante, bhagavā”ti pāṭipuggalikadakkhiṇaṃyeva samādapeti, cuddasasu ca ṭhānesu dinnadānaṃ pāṭipuggalikaṃ nāma hotīti dassetuṃ imaṃ desanaṃ ārabhi. Ayaṃ paṭhamā ti ayaṃ dakkhiṇā guṇavasenapi paṭhamā jeṭṭhakavasenapi. Ayañ hi paṭhamā aggā jeṭṭhikā, imissā dakkhiṇāya pamāṇaṃ nāma natthi. Dutiyatatiyāpi paramadakkhiṇāyeva, sesā paramadakkhiṇabhāvaṃ na pāpuṇanti. Bāhirake kāmesu vītarāge ti kammavādikiriyavādimhi lokiyapañcābhiññe. Puthujjanasīlavante ti puthujjanasīlavā nāma gosīladhātuko hoti, asaṭho amāyāvī paraṃ apīḷetvā dhammena samena kasiyā vā vaṇijjāya vā jīvikaṃ kappetā. Puthujjanadussīle ti puthujjanadussīlā nāma kevaṭṭamacchabandhādayo paraṃ pīḷāya jīvikaṃ kappetā.

Idāni pāṭipuggalikadakkhiṇāya vipākaṃ paricchindanto tatrānandā tiādimāha. Tattha tiracchānagate ti yaṃ guṇavasena upakāravasena posanatthaṃ dinnaṃ, idaṃ na gahitaṃ. Yampi ālopaaḍḍhaālopamattaṃ dinnaṃ, tampi na gahitaṃ. Yaṃ pana sunakhasūkarakukkuṭakākādīsu yassa kassaci sampattassa phalaṃ paṭikaṅkhitvā yāvadatthaṃ dinnaṃ, idaṃ sandhāya vuttaṃ “tiracchānagate dānaṃ datvā”ti. Sataguṇā ti satānisaṃsā. Pāṭikaṅkhitabbā ti icchitabbā. Idaṃ vuttaṃ hoti – ayaṃ dakkhiṇā āyusataṃ vaṇṇasataṃ sukhasataṃ balasataṃ paṭibhānasatanti pañca ānisaṃsasatāni deti, attabhāvasate āyuṃ deti, vaṇṇaṃ, sukhaṃ, balaṃ, paṭibhānaṃ deti, nipparitasaṃ karoti. Bhavasatepi vutte ayameva attho. Iminā upāyena sabbattha nayo netabbo.

Sotāpattiphalasacchikiriyāya paṭipanne ti ettha heṭṭhimakoṭiyā tisaraṇaṃ gato upāsakopi sotāpattiphalasacchikiriyāya paṭipanno nāma, tasmiṃ dinnadānampi asaṅkhyeyyaṃ appameyyaṃ. Pañcasīle patiṭṭhitassa tato uttari mahapphalaṃ, dasasīle patiṭṭhitassa tato uttari, tadahupabbajitassa sāmaṇerassa tato uttari, upasampannabhikkhuno tato uttari, upasampannasseva vattasampannassa tato uttari, vipassakassa tato uttari, āraddhavipassakassa tato uttari, uttamakoṭiyā pana maggasamaṅgī sotāpattiphalasacchikiriyāya paṭipanno nāma. Etassa dinnadānaṃ tato uttari mahapphalameva.

Kiṃ pana maggasamaṅgissa sakkā dānaṃ dātunti? Āma sakkā. Āraddhavipassako hi pattacīvaramādāya gāmaṃ piṇḍāya pavisati, tassa gehadvāre ṭhitassa hatthato pattaṃ gahetvā khādanīyabhojanīyaṃ pakkhipanti. Tasmiṃ khaṇe bhikkhuno maggavuṭṭhānaṃ hoti, idaṃ dānaṃ maggasamaṅgino dinnaṃ nāma hoti. Atha vā panesa āsanasālāya nisinno hoti, manussā gantvā patte khādanīyabhojanīyaṃ ṭhapenti, tasmiṃ khaṇe tassa maggavuṭṭhānaṃ hoti, idampi dānaṃ maggasamaṅgino dinnaṃ nāma. Atha vā panassa vihāre vā āsanasālāya vā nisinnassa upāsakā pattaṃ ādāya attano gharaṃ gantvā khādanīyabhojanīyaṃ pakkhipanti, tasmiṃ khaṇe tassa maggavuṭṭhānaṃ hoti, idampi dānaṃ maggasamaṅgino dinnaṃ nāma. Tattha soṇḍiyaṃ udakassa viya sotāpattiphalasacchikiriyāya paṭipanne dinnadānassa asaṅkhyeyyatā veditabbā. Tāsu tāsu mahānadīsu mahāsamudde ca udakassa viya sotāpannādīsu dinnadānassa uttaritaravasena asaṅkhyeyyatā veditabbā. Pathaviyā khayamaṇḍalamatte padese paṃsuṃ ādiṃ katvā yāva mahāpathaviyā paṃsuno appameyyatāyapi ayamattho dīpetabbo.

380

Satta kho panimā ti kasmā ārabhi? “Saṅghe gotami dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā”ti hi vuttaṃ, tattha sattasu ṭhānesu dinnadānaṃ saṅghe dinnaṃ nāma hotīti dassetuṃ imaṃ desanaṃ ārabhi. Tattha buddhappamukhe ubhatosaṅghe ti ekato bhikkhusaṅgho, ekato bhikkhunisaṅgho, satthā majjhe nisinno hotīti ayaṃ buddhappamukho ubhatosaṅgho nāma. Ayaṃ paṭhamā ti imāya dakkhiṇāya samappamāṇā dakkhiṇā nāma natthi. Dutiyadakkhiṇādayo pana etaṃ paramadakkhiṇaṃ na pāpuṇanti.

Kiṃ pana tathāgate parinibbute buddhappamukhassa ubhatosaṅghassa dānaṃ dātuṃ sakkāti? Sakkā. Kathaṃ? Ubhatosaṅghassa hi pamukhe sadhātukaṃ paṭimaṃ āsane ṭhapetvā ādhārakaṃ ṭhapetvā dakkhiṇodakaṃ ādiṃ katvā sabbaṃ satthu paṭhamaṃ datvā ubhatosaṅghassa dātabbaṃ, evaṃ buddhappamukhassa ubhatosaṅghassa dānaṃ dinnaṃ nāma hoti. Tattha yaṃ satthu dinnaṃ, taṃ kiṃ kātabbanti? Yo satthāraṃ paṭijaggati vattasampanno bhikkhu, tassa dātabbaṃ. Pitusantakañhi puttassa pāpuṇāti, bhikkhusaṅghassa dātumpi vaṭṭati, sappitelāni pana gahetvā dīpā jalitabbā, sāṭakaṃ gahetvā paṭākā āropetabbāti. Bhikkhusaṅghe ti aparicchinnakamahābhikkhusaṅghe. Bhikkhunisaṅghepi eseva nayo.

Gotrabhuno ti gottamattakameva anubhavamānā, nāmamattasamaṇāti attho. Kāsāvakaṇṭhā ti kāsāvakaṇṭhanāmakā. Te kira ekaṃ kāsāvakhaṇḍaṃ hatthe vā gīvāya vā bandhitvā vicarissanti. Gharadvāraṃ pana tesaṃ puttabhariyā kasivaṇijjādikammāni ca pākatikāneva bhavissanti. Tesu dussīlesu saṅghaṃ uddissa dānaṃ dassantī ti ettha dussīlasaṅghanti na vuttaṃ. Saṅgho hi dussīlo nāma natthi. Dussīlā pana upāsakā tesu dussīlesu bhikkhusaṅghaṃ uddissa saṅghassa demāti dānaṃ dassanti. Iti Bhagavatā buddhappamukhe saṅghe dinnadakkhiṇāpi guṇasaṅkhāya asaṅkhyeyyāti vuttaṃ. Kāsāvakaṇṭhasaṅghe dinnadakkhiṇāpi guṇasaṅkhāyeva asaṅkhyeyyāti vuttā. Saṅghagatā dakkhiṇā hi saṅghe cittīkāraṃ kātuṃ sakkontassa hoti, saṅghe pana cittīkāro dukkaro hoti.

Yo hi saṅghagataṃ dakkhiṇaṃ dassāmīti deyyadhammaṃ paṭiyādetvā vihāraṃ gantvā, – “bhante, saṅghaṃ uddissa ekaṃ theraṃ dethā”ti vadati, atha saṅghato sāmaṇeraṃ labhitvā “sāmaṇero me laddho”ti aññathattaṃ āpajjati, tassa dakkhiṇā saṅghagatā na hoti. Mahātheraṃ labhitvāpi “mahāthero me laddho”ti somanassaṃ uppādentassāpi na hotiyeva. Yo pana sāmaṇeraṃ vā upasampannaṃ vā daharaṃ vā theraṃ vā bālaṃ vā paṇḍitaṃ vā yaṃkiñci saṅghato labhitvā nibbematiko hutvā saṅghassa demīti saṅghe cittīkāraṃ kātuṃ sakkoti, tassa dakkhiṇā saṅghagatā nāma hoti. Parasamuddavāsino kira evaṃ karonti.

Tattha hi eko vihārasāmi kuṭumbiko “saṅghagataṃ dakkhiṇaṃ dassāmī”ti saṅghato uddisitvā ekaṃ bhikkhuṃ dethāti yāci. So ekaṃ dussīlabhikkhuṃ labhitvā nisinnaṭṭhānaṃ opuñjāpetvā āsanaṃ paññāpetvā upari vitānaṃ bandhitvā gandhadhūmapupphehi pūjetvā pāde dhovitvā telena makkhetvā buddhassa nipaccakāraṃ karonto viya saṅghe cittīkārena deyyadhammaṃ adāsi. So bhikkhu pacchābhattaṃ vihārajagganatthāya kudālakaṃ dethāti gharadvāraṃ āgato, upāsako nisinnova kudālaṃ pādena khipitvā “gaṇhā”ti adāsi. Tamenaṃ manussā āhaṃsu – “tumhehi pātova etassa katasakkāro vattuṃ na sakkā, idāni upacāramattakampi natthi, kiṃ nāmetan” ti. Upāsako – “saṅghassa so ayyā cittīkāro, na etassā”ti āha. Kāsāvakaṇṭhasaṅghassa dinnadakkhiṇaṃ pana ko sodhetīti? Sāriputtamoggallānādayo asīti mahātherā sodhentīti. Api ca therā ciraparinibbutā, there ādiṃ katvā yāvajja dharamānā khīṇāsavā sodhentiyeva.

Na tvevāhaṃ, ānanda, kenaci pariyāyena saṅghagatāya dakkhiṇāyā ti ettha atthi buddhappamukho saṅgho, atthi etarahi saṅgho, atthi anāgate kāsāvakaṇṭhasaṅgho. Buddhappamukho saṅgho etarahi saṅghena na upanetabbo, etarahi saṅgho anāgate kāsāvakaṇṭhasaṅghena saddhiṃ na upanetabbo. Tena teneva samayena kathetabbaṃ. Saṅghato uddisitvā gahitasamaṇaputhujjano hi pāṭipuggaliko sotāpanno, saṅghe cittīkāraṃ kātuṃ sakkontassa puthujjanasamaṇe dinnaṃ mahapphalataraṃ. Uddisitvā gahito sotāpanno pāṭipuggaliko sakadāgāmītiādīsupi eseva nayo. Saṅghe cittīkāraṃ kātuṃ sakkontassa hi khīṇāsave dinnadānato uddisitvā gahite dussīlepi dinnaṃ mahapphalatarameva. Yaṃ pana vuttaṃ “sīlavato kho, mahārāja, dinnaṃ mahapphalaṃ, no tathā dussīle”ti, taṃ imaṃ nayaṃ pahāya “catasso kho imānanda, dakkhiṇā visuddhiyo”ti imasmiṃ catukke daṭṭhabbaṃ.

381

Dāyakato visujjhatī ti mahapphalabhāvena visujjhati, mahapphalā hotīti attho. Kalyāṇadhammo ti sucidhammo, na pāpadhammo. Dāyakato visujjhatī ti cettha vessantaramahārājā kathetabbo. So hi jūjakabrāhmaṇassa dārake datvā pathaviṃ kampesi.

Paṭiggāhakato visujjhatī ti ettha kalyāṇīnadīmukhadvāravāsikevaṭṭo kathetabbo. So kira dīghasomattherassa tikkhattumpi piṇḍapātaṃ datvā maraṇamañce nipanno “ayyassa maṃ dīghasomattherassa dinnapiṇḍapāto uddharatī”ti āha.

Neva dāyakato ti ettha vaḍḍhamānavāsiluddako kathetabbo. So kira petadakkhiṇaṃ dento ekassa dussīlasseva tayo vāre adāsi, tatiyavāre “amanusso dussīlo maṃ vilumpatī”ti viravi, ekassa sīlavantabhikkhuno datvā pāpitakāleyevassa pāpuṇi.

Dāyakato ceva visujjhatī ti ettha asadisadānaṃ kathetabbaṃ.

Sā dakkhiṇā dāyakato visujjhatī ti ettha yathā nāma cheko kassako asārampi khettaṃ labhitvā samaye kasitvā paṃsuṃ apanetvā sārabījāni patiṭṭhapetvā rattindivaṃ ārakkhe pamādaṃ anāpajjanto aññassa sārakhettato adhikataraṃ dhaññaṃ labhati, evaṃ sīlavā dussīlassa datvāpi phalaṃ mahantaṃ adhigacchatīti. Iminā upāyena sabbapadesu visujjhanaṃ veditabbaṃ.

Vītarāgo vītarāgesū ti ettha vītarāgo nāma anāgāmī, arahā pana ekantavītarāgova, tasmā arahatā arahato dinnadānameva aggaṃ. Kasmā? Bhavālayassa bhavapatthanāya abhāvato. Nanu khīṇāsavo dānaphalaṃ na saddahatīti? Dānaphalaṃ saddahantā khīṇāsavasadisā na honti. Khīṇāsavena katakammaṃ pana nicchandarāgattā kusalaṃ vā akusalaṃ vā na hoti, kiriyaṭṭhāne tiṭṭhati, tenevassa dānaṃ aggaṃ hotīti vadanti.

Kiṃ pana sammāsambuddhena sāriputtattherassa dinnaṃ mahapphalaṃ, udāhu sāriputtattherena sammāsambuddhassa dinnanti. Sammāsambuddhena sāriputtattherassa dinnaṃ mahapphalanti vadanti. Sammāsambuddhañhi ṭhapetvā añño dānassa vipākaṃ jānituṃ samattho nāma natthi. Dānañhi catūhi sampadāhi dātuṃ sakkontassa tasmiṃyeva attabhāve vipākaṃ deti. Tatrimā sampadā – deyyadhammassa dhammena samena paraṃ apīḷetvā uppannatā, pubbacetanādivasena cetanāya mahattatā, khīṇāsavabhāvena guṇātirekatā, taṃdivasaṃ nirodhato vuṭṭhitabhāvena vatthusampannatāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Dakkhiṇāvibhaṅgasuttavaṇṇanā niṭṭhitā.
Catutthavaggavaṇṇanā niṭṭhitā.