犀牛角经注


Khaggavisāṇasuttavaṇṇanā

Sabbesu bhūtesū ti Khaggavisāṇasuttaṃ. Kā uppatti? Sabbasuttānaṃ catubbidhā uppatti attajjhāsayato, parajjhāsayato, aṭṭhuppattito, pucchāvasito cā ti. Dvayatānupassanādīnañ hi attajjhāsayato uppatti, Mettasuttādīnaṃ parajjhāsayato, Uragasuttādīnaṃ aṭṭhuppattito, Dhammikasuttādīnaṃ pucchāvasito. Tattha Khaggavisāṇasuttassa avisesena pucchāvasito uppatti, visesena pana yasmā ettha kāci gāthā tena tena paccekasambuddhena puṭṭhena vuttā, kāci apuṭṭhena attanā adhigatamagganayānurūpaṃ1 udānaṃ yeva udānentena, tasmā kāyaci2 gāthāya pucchāvasito,3 kāyaci attajjhāsayato uppatti.

Tattha yā ayaṃ avisesena pucchāvasito uppatti, sā ādito pabhuti evaṃ veditabbā: Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati. Atha kho āyasmato Ānandassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi “buddhānaṃ patthanā ca abhinīhāro ca dissati, tathā sāvakānaṃ, paccekabuddhānaṃ na dissati, yaṃ nūnāhaṃ Bhagavantaṃ upasaṅkamitvā puccheyyan” ti. So paṭisallānā vuṭṭhito Bhagavantaṃ upasaṅkamitvā yathākkamena etam atthaṃ pucchi. Ath’assa Bhagavā Pubbayogāvacarasuttaṃ abhāsi:

“Pañc’ime, Ānanda, ānisaṃsā pubbayogāvacare: diṭṭhe va dhamme paṭikacc eva aññaṃ ārādheti, no ce diṭṭhe va dhamme paṭikacc eva aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, atha devaputto samāno aññaṃ ārādheti, atha buddhānaṃ sammukhībhāve khippābhiñño hoti, atha pacchime kāle paccekasambuddho hotī” ti.

Evaṃ vatvā puna āha:

“Paccekabuddhā nāma, Ānanda, abhinīhārasampannā pubbayogāvacarā honti, tasmā buddha-paccekabuddha-sāvakānaṃ sabbesaṃ patthanā ca abhinīhāro ca icchitabbo4” ti.

So āha “buddhānaṃ, bhante, patthanā kīvaciraṃ vaṭṭatī” ti? Buddhānaṃ, Ānanda, heṭṭhimaparicchedena cattāri asaṅkhyeyyāni kappa-satasahassañ ca, majjhimaparicchedena aṭṭha asaṅkhyeyyāni kappa-satasahassañ ca, uparimaparicchedena soḷasa asaṅkhyeyyāni kappa-satasahassañ ca. Ete ca bhedā paññādhika-saddhādhika-vīriyādhika-vasena ñātabbā. Paññādhikānañ hi saddhā mandā hoti, paññā tikkhā, saddhādhikānaṃ paññā majjhimā hoti, saddhā balavā, vīriyādhikānaṃ saddhāpaññā mandā, vīriyaṃ balavan ti. Appatvā pana cattāri asaṅkhyeyyāni kappa-satasahassañ ca divase divase Vessantara-dāna-sadisaṃ dānaṃ dento pi tadanurūpa-sīlādi-sabbapāramidhamme ācinanto pi antarā buddho bhavissatī ti n’etaṃ ṭhānaṃ vijjati. Kasmā? Ñāṇaṃ gabbhaṃ na gaṇhāti, vepullaṃ nâpajjati, paripākaṃ na gacchatī ti. Yathā nāma timāsa-catumāsa-pañcamāsaccayena nipphajjanakaṃ sassaṃ taṃ taṃ kālaṃ appatvā divase divase sahassakkhattuṃ keḷāyanto pi udakena siñcanto pi antarā pakkhena vā māsena vā nipphādessatī ti n’etaṃ ṭhānaṃ vijjati. Kasmā? Sassaṃ gabbhaṃ na gaṇhāti, vepullaṃ nâpajjati, paripākaṃ na gacchatī ti. Evam evaṃ appatvā cattāri asaṅkhyeyyāni…pe… n’etaṃ ṭhānaṃ vijjatī ti. Tasmā yathāvuttam eva kālaṃ pāramipūraṇaṃ kātabbaṃ ñāṇaparipākatthāya.

Ettakena pi ca kālena buddhattaṃ patthayato abhinīhārakaraṇe aṭṭha sampattiyo icchitabbā. Ayañ hi

“Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ,
pabbajjā guṇasampatti, adhikāro ca chandatā,
aṭṭhadhammasamodhānā, abhinīhāro samijjhatī” ti. (bu. vaṃ. 2.59)

Abhinīhāro ti ca mūlapaṇidhānass’etaṃ adhivacanaṃ. Tattha manussattan ti manussajāti. Aññatra hi manussajātiyā avasesajātīsu devajātiyam pi ṭhitassa paṇidhi na ijjhati, ettha ṭhitena pana buddhattaṃ patthentena dānādīni puññakammāni katvā manussattaṃ yeva patthetabbaṃ, tattha ṭhatvā paṇidhi kātabbo, evañ hi samijjhati. Liṅgasampattī ti purisabhāvo. Mātugāma-napuṃsaka-ubhato-byañjanakānañ hi manussajātiyaṃ ṭhitānam pi paṇidhi na samijjhati, tattha ṭhitena pana buddhattaṃ patthentena dānādīni puññakammāni katvā purisabhāvo yeva patthetabbo, tattha ṭhatvā paṇidhi kātabbo, evañ hi samijjhati. Hetū ti arahattassa upanissayasampatti. Yo hi tasmiṃ attabhāve vāyamanto arahattaṃ pāpuṇituṃ samattho, tassa samijjhati, no itarassa, yathā Sumedhapaṇḍitassa. So hi Dīpaṅkarapādamūle pabbajitvā ten’attabhāvena arahattaṃ pāpuṇituṃ samattho ahosi. Satthāradassanan ti buddhānaṃ sammukhādassanaṃ, evañ hi ijjhati, no aññathā, yathā Sumedhapaṇḍitassa. So hi Dīpaṅkaraṃ sammukhā disvā paṇidhesi. Pabbajjā ti anagāriyabhāvo, so ca kho sāsane vā kammavādi-kiriyavādi-tāpasa-paribbājaka-nikāye vā vaṭṭati, yathā Sumedhapaṇḍitassa. So hi Sumedho nāma tāpaso hutvā paṇidhesi. Guṇasampattī ti jhānādiguṇapaṭilābho. Pabbajitassâpi hi guṇasampannass’eva ijjhati, no itarassa, yathā Sumedhapaṇḍitassa. So hi pañcābhiñño aṭṭhasamāpattilābhī ca hutvā paṇidhesi. Adhikāro ti adhikakāro, pariccāgo ti attho. Jīvitādi-pariccāgañ hi katvā paṇidahato yeva ijjhati, no itarassa, yathā Sumedhapaṇḍitassa. So hi

“Akkamitvāna maṃ buddho, saha sissehi gacchatu,
mā naṃ kalale akkamittha, hitāya me bhavissatī” ti (bu. vaṃ. 2.53)

evaṃ jīvitapariccāgaṃ katvā paṇidhesi. Chandatā ti kattukamyatā, sā yassa balavatī hoti, tassa ijjhati. Sā ca, sace koci vadeyya “ko cattāri asaṅkhyeyyāni satasahassañ ca kappe niraye paccitvā buddhattaṃ icchatī” ti, taṃ sutvā yo “ahan” ti vattuṃ ussahati, tassa balavatī ti veditabbā, tathā yadi koci vadeyya “ko sakalacakkavāḷaṃ vītaccikānaṃ aṅgārānaṃ pūraṃ akkamanto atikkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ sattisūlehi ākiṇṇaṃ akkamanto atikkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ samatittikaṃ udakapuṇṇaṃ uttaritvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ nirantaraṃ veḷugumbasañchannaṃ maddanto atikkamitvā buddhattaṃ icchatī” ti taṃ sutvā yo “ahan” ti vattuṃ ussahati, tassa balavatī ti veditabbā, evarūpena ca kattukamyatāchandena samannāgato Sumedhapaṇḍito paṇidhesī ti.

Evaṃ samiddhābhinīhāro ca bodhisatto imāni aṭṭhārasa abhabbaṭṭhānāni na upeti. So hi tato pabhuti na jaccandho hoti, na jaccabadhiro, na ummattako, na eḷamūgo, na pīṭhasappī, na milakkhūsu uppajjati, na dāsikucchiyā nibbattati, na niyatamicchādiṭṭhiko hoti, nāssa liṅgaṃ parivattati, na pañc’ānantariyakammāni karoti, na kuṭṭhī hoti, na tiracchānayoniyaṃ vaṭṭakato pacchimattabhāvo 5 hoti, na khuppipāsika-nijjhāmataṇhika-petesu uppajjati, na Kālakañcikāsuresu6, na Avīciniraye, na lokantarikesu, kāmāvacaresu na Māro hoti, rūpāvacaresu na asaññībhave, na Suddhāvāsabhavesu uppajjati, na arūpabhavesu, na aññaṃ cakkavāḷaṃ saṅkamati.

Yā c’imā ussāho ummaṅgo7 avatthānaṃ hitacariyā cā ti catasso buddhabhūmiyo, tāhi samannāgato hoti. Tattha

“Ussāho vīriyaṃ vuttaṃ, ummaṅgo paññā pavuccati,
avatthānaṃ adhiṭṭhānaṃ, hitacariyā mettābhāvanā” ti

veditabbā. Ye câpi ime nekkhammajjhāsayo, pavivekajjhāsayo, alobhajjhāsayo, adosajjhāsayo, amohajjhāsayo, nissaraṇajjhāsayo ti cha ajjhāsayā bodhiparipākāya saṃvattanti, yehi samannāgatattā nekkhammajjhāsayā ca bodhisattā kāme dosadassāvino, pavivekajjhāsayā ca bodhisattā saṅgaṇikāya dosadassāvino, alobhajjhāsayā ca bodhisattā lobhe dosadassāvino, adosajjhāsayā ca bodhisattā dose dosadassāvino, amohajjhāsayā ca bodhisattā mohe dosadassāvino, nissaraṇajjhāsayā ca bodhisattā sabbabhavesu dosadassāvino ti vuccanti, tehi ca samannāgato hoti.

Paccekabuddhānaṃ pana kīvaciraṃ patthanā vaṭṭatī ti? Paccekabuddhānaṃ dve asaṅkhyeyyāni kappa-satasahassañ ca, tato oraṃ na sakkā. Pubbe vuttanayen’ev’ettha kāraṇaṃ veditabbaṃ. Ettakenāpi ca kālena paccekabuddhattaṃ patthayato abhinīhārakaraṇe pañca sampattiyo icchitabbā, tesañ hi

Manussattaṃ liṅgasampatti, vigatāsavadassanaṃ,
adhikāro chandatā ete, abhinīhārakāraṇā.

Tattha vigatāsavadassanan ti buddha-paccekabuddha-sāvakānaṃ yassa kassaci dassanan ti attho. Sesaṃ vuttanayam eva.

Atha sāvakānaṃ patthanā kittakaṃ vaṭṭatī ti? Dvinnaṃ aggasāvakānaṃ ekaṃ asaṅkhyeyyaṃ kappa-satasahassañ ca, asītimahāsāvakānaṃ kappasatasahassaṃ, tathā buddhassa mātāpitūnaṃ upaṭṭhākassa puttassa cā ti, tato oraṃ na sakkā. Vuttanayam ev’ettha kāraṇaṃ. Imesaṃ pana sabbesam pi adhikāro chandatā ti dvaṅgasampanno yeva abhinīhāro hoti.

Evaṃ imāya patthanāya iminā ca abhinīhārena yathāvuttappabhedaṃ kālaṃ pāramiyo pūretvā buddhā loke uppajjantā khattiyakule vā brāhmaṇakule vā uppajjanti, paccekabuddhā khattiya-brāhmaṇa-gahapati-kulānaṃ aññatarasmiṃ, aggasāvakā pana khattiya-brāhmaṇa-kulesv eva buddhā iva. Sabbabuddhā saṃvaṭṭamāne kappe na uppajjanti, vivaṭṭamāne kappe uppajjanti, paccekabuddhā buddhe appatvā buddhānaṃ 8 uppajjanakāle yeva uppajjanti.

Buddhā sayañ ca bujjhanti, pare ca bodhenti, paccekabuddhā sayam eva bujjhanti, na pare bodhenti, attharasam eva paṭivijjhanti, na dhammarasaṃ. Na hi te lokuttaradhammaṃ paññattiṃ āropetvā desetuṃ sakkonti, mūgena diṭṭhasupino viya vanacarakena nagare sāyitabyañjanaraso viya ca nesaṃ dhammābhisamayo hoti. Sabbaṃ iddhi-samāpatti-paṭisambhidā-pabhedaṃ pāpuṇanti, guṇavisiṭṭhatāya buddhānaṃ heṭṭhā sāvakānaṃ upari honti, aññe pabbājetvā ābhisamācārikaṃ sikkhāpenti, “cittasallekho kātabbo, vosānaṃ nâpajjitabban” ti iminā uddesena uposathaṃ karonti, “ajj’uposatho” ti vacanamattena vā, uposathaṃ karontā ca Gandhamādane Mañjūsaka-rukkhamūle Ratanamāḷe sannipatitvā karontī ti.

Evaṃ Bhagavā āyasmato Ānandassa paccekabuddhānaṃ sabbākāraparipūraṃ patthanañ ca abhinīhārañ ca kathetvā, idāni imāya patthanāya iminā ca abhinīhārena samudāgate te te paccekabuddhe kathetuṃ “sabbesu bhūtesu nidhāya daṇḍan” ti ādinā nayena imaṃ Khaggavisāṇasuttaṃ abhāsi. Ayaṃ tāva avisesena pucchāvasito Khaggavisāṇasuttassa uppatti.

Paṭhamo vaggo

35

Idāni visesena vattabbā. Tattha imissā tāva gāthāya evaṃ uppatti veditabbā. Ayaṃ kira paccekabuddho paccekabodhisattabhūmiṃ ogāhanto dve asaṅkhyeyyāni kappa-satasahassañ ca pāramiyo pūretvā Kassapassa Bhagavato sāsane pabbajitvā āraññiko hutvā gatapaccāgatavattaṃ pūrento samaṇadhammaṃ akāsi. Etaṃ kira vattaṃ aparipūretvā paccekabodhiṃ pāpuṇantā nāma natthi. Kiṃ pan’etaṃ gatapaccāgatavattaṃ nāma? Haraṇapaccāharaṇan ti. Taṃ yathā vibhūtaṃ hoti, tathā kathessāma. Idh’ekacco bhikkhu harati na paccāharati, ekacco paccāharati na harati, ekacco pana n’eva harati na paccāharati, ekacco harati ca paccāharati ca.

Tattha yo bhikkhu pageva vuṭṭhāya cetiyaṅgaṇa-bodhiyaṅgaṇa-vattaṃ katvā, bodhirukkhe udakaṃ āsiñcitvā, pānīyaghaṭaṃ pūretvā pānīyamāḷe ṭhapetvā, ācariyavattaṃ upajjhāyavattaṃ katvā, dve asīti khuddakavattāni9 cuddasa mahāvattāni ca samādāya vattati, so sarīraparikammaṃ katvā, senāsanaṃ pavisitvā, yāva bhikkhācāravelā tāva vivittāsane vītināmetvā, velaṃ ñatvā, nivāsetvā, kāyabandhanaṃ bandhitvā, uttarāsaṅgaṃ karitvā, saṅghāṭiṃ khandhe karitvā, pattaṃ aṃse ālaggetvā, kammaṭṭhānaṃ manasikaronto cetiyaṅgaṇaṃ patvā, cetiyañ ca bodhiñ ca vanditvā, gāmasamīpe cīvaraṃ pārupitvā, pattam ādāya gāmaṃ piṇḍāya pavisati, evaṃ paviṭṭho ca lābhī bhikkhu puññavā upāsakehi sakkatagarukato upaṭṭhākakule vā paṭikkamanasālāyaṃ vā paṭikkamitvā upāsakehi taṃ taṃ pañhaṃ pucchiyamāno tesaṃ pañhavissajjanena dhammadesanāvikkhepena ca taṃ manasikāraṃ chaḍḍetvā nikkhamati, vihāraṃ āgato pi bhikkhūnaṃ pañhaṃ puṭṭho katheti, dhammaṃ bhaṇati, taṃ taṃ byāpāram āpajjati, pacchābhattam pi purimayāmam pi majjhimayāmam pi evaṃ bhikkhūhi saddhiṃ papañcitvā kāyaduṭṭhullābhibhūto pacchimayāme pi sayati, n’eva kammaṭṭhānaṃ manasikaroti, ayaṃ vuccati harati na paccāharatī ti.

Yo pana byādhibahulo hoti, bhuttāhāro paccūsasamaye na sammā pariṇamati, pageva vuṭṭhāya yathāvuttaṃ vattaṃ kātuṃ na sakkoti, kammaṭṭhānaṃ vā manasikātuṃ, aññadatthu yāguṃ vā bhesajjaṃ vā patthayamāno kālass’eva pattacīvaram ādāya gāmaṃ pavisati. Tattha yāguṃ vā bhesajjaṃ vā bhattaṃ vā laddhā bhattakiccaṃ niṭṭhāpetvā10, paññattāsane nisinno kammaṭṭhānaṃ manasikatvā, visesaṃ patvā vā appatvā vā, vihāraṃ āgantvā, ten’eva manasikārena viharati. Ayaṃ vuccati paccāharati na haratī ti. Edisā ca bhikkhū yāguṃ pivitvā, vipassanaṃ ārabhitvā, buddhasāsane arahattaṃ pattā gaṇanapathaṃ vītivattā. Sīhaḷadīpe yeva tesu tesu gāmesu āsanasālāya na taṃ āsanaṃ atthi, yattha yāguṃ pivitvā arahattaṃ patto bhikkhu natthī ti.

Yo pana pamādavihārī hoti nikkhittadhuro, sabbavattāni bhinditvā, pañcavidha-cetokhila-vinibandhana-baddhacitto viharanto kammaṭṭhāna-manasikāram ananuyutto gāmaṃ piṇḍāya pavisitvā gihipapañcena papañcito tucchako nikkhamati, ayaṃ vuccati n’eva harati na paccāharatī ti.

Yo pana pageva vuṭṭhāya purimanayen’eva sabbavattāni paripūretvā yāva bhikkhācāravelā, tāva pallaṅkaṃ ābhujitvā kammaṭṭhānaṃ manasikaroti. Kammaṭṭhānaṃ nāma duvidhaṃ: sabbatthakaṃ pārihāriyañ ca. Sabbatthakaṃ nāma mettā ca maraṇassati ca, taṃ sabbattha icchitabbato sabbatthakan ti vuccati. Mettā nāma āvāsādīsu sabbattha icchitabbā. Āvāsesu hi mettāvihārī bhikkhu sabrahmacārīnaṃ piyo hoti, tena phāsu asaṅghaṭṭho11 viharati, devatāsu mettāvihārī devatāhi rakkhita-gopito sukhaṃ viharati, rāja-rājamahāmattādīsu mettāvihārī, tehi mamāyito sukhaṃ viharati, gāma-nigamādīsu mettāvihārī sabbattha bhikkhācariyādīsu manussehi sakkata-garukato sukhaṃ viharati. Maraṇassatibhāvanāya jīvitanikantiṃ pahāya appamatto viharati.

Yaṃ pana sadā pariharitabbaṃ caritānukūlena gahitattā dasāsubha-kasiṇānussatīsu aññataraṃ, catudhātuvavatthānam eva vā, taṃ sadā pariharitabbato, rakkhitabbato, bhāvetabbato ca pārihāriyan ti vuccati, mūlakammaṭṭhānan ti pi tad eva. Tattha yaṃ paṭhamaṃ sabbatthaka-kammaṭṭhānaṃ manasikaritvā pacchā pārihāriya-kammaṭṭhānaṃ manasikaroti, taṃ catudhātuvavatthānamukhena dassessāma.

Ayañ hi yathāṭhitaṃ yathāpaṇihitaṃ kāyaṃ dhātuso paccavekkhati: yaṃ imasmiṃ sarīre vīsatikoṭṭhāsesu kakkhaḷaṃ kharagataṃ, sā pathavīdhātu, yaṃ dvādasasu ābandhanakiccakaraṃ snehagataṃ, sā āpodhātu, yaṃ catūsu paripācanakaraṃ usumagataṃ, sā tejodhātu, yaṃ pana chasu vitthambhanakaraṃ vāyogataṃ, sā vāyodhātu, yaṃ pan’ettha catūhi mahābhūtehi asamphuṭṭhaṃ chiddaṃ vivaraṃ, sā ākāsadhātu, taṃvijānanakaṃ cittaṃ viññāṇadhātu, tato uttari añño satto vā puggalo vā natthi, kevalaṃ suddha-saṅkhāra-puñjo va ayan ti.

Evaṃ ādi-majjha-pariyosānato kammaṭṭhānaṃ manasi karitvā, kālaṃ ñatvā, uṭṭhāyāsanā nivāsetvā, pubbe vuttanayen’eva gāmaṃ piṇḍāya gacchati. Gacchanto ca yathā andhaputhujjanā abhikkamādīsu “attā abhikkamati, attanā abhikkamo nibbattito” ti vā, “ahaṃ abhikkamāmi, mayā abhikkamo nibbattito” ti vā sammuyhanti, tathā asammuyhanto

“Abhikkamāmī ti citte uppajjamāne ten’eva cittena saddhiṃ cittasamuṭṭhānā sandhāraṇa-vāyodhātu uppajjati, sā imaṃ pathavīdhātv-ādi-sannivesabhūtaṃ kāyasammataṃ aṭṭhika-saṅghāṭaṃ vippharati, tato cittakiriyā-vāyodhātu-vipphāra-vasena ayaṃ kāyasammato aṭṭhikasaṅghāṭo abhikkamati. Tass’evaṃ abhikkamato ekekapāduddhāraṇe catūsu dhātūsu vāyodhātu-anugatā tejodhātu adhikā uppajjati, mandā itarā, atiharaṇa-vītiharaṇāpaharaṇesu pana tejodhātu-anugatā vāyodhātu adhikā uppajjati, mandā itarā, orohaṇe pana pathavīdhātu-anugatā āpodhātu adhikā uppajjati, mandā itarā, sannikkhepana-samuppīḷanesu āpodhātu-anugatā pathavīdhātu adhikā uppajjati, mandā itarā. Icc etā dhātuyo tena tena attano uppādakacittena saddhiṃ tattha tatth’eva bhijjanti. Tattha ko eko abhikkamati, kassa vā ekassa abhikkamanan ti? Evaṃ ekekapāduddhāraṇādi-ppakāresu ekekasmiṃ pakāre uppannadhātuyo, tadavinibbhuttā ca sesā rūpadhammā, taṃsamuṭṭhāpakaṃ cittaṃ, taṃsampayuttā ca sesā arūpadhammā ti ete rūpārūpadhammā, tato paraṃ atiharaṇa-vītiharaṇādīsu aññaṃ pakāraṃ na sampāpuṇanti, tattha tatth’eva bhijjanti, tasmā aniccā, yañ ca aniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tad anattā” ti

evaṃ sabbākāraparipūraṃ kammaṭṭhānaṃ manasikaronto va gacchati.

Atthakāmā hi kulaputtā sāsane pabbajitvā dasa pi vīsam pi tiṃsam pi cattālīsam pi paññāsam pi saṭṭhi pi sattati pi satam pi ekato vasantā katikavattaṃ katvā viharanti “āvuso, tumhe na iṇaṭṭhā, na bhayaṭṭhā, na jīvikāpakatā pabbajitā, dukkhā muccitukāmā pan’ettha pabbajitā, tasmā gamane uppannakilesaṃ gamane yeva niggaṇhatha, ṭhāne nisajjāya sayane uppannakilesaṃ gamane12 yeva niggaṇhathā” ti. Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍha-usabha-usabha-aḍḍhagāvuta-gāvutantaresu pāsāṇā honti, tāya saññāya kammaṭṭhānaṃ manasikarontā va gacchanti. Sace kassaci gamane kileso uppajjati, tatth’eva naṃ niggaṇhāti, tathā asakkonto tiṭṭhati, ath’assa pacchato āgacchanto pi tiṭṭhati. So “ayaṃ bhikkhu tuyhaṃ uppannavitakkaṃ jānāti, ananucchavikaṃ te etan” ti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā tatth’eva ariyabhūmiṃ okkamati, tathā asakkonto nisīdati, ath’assa pacchato āgacchanto pi nisīdatī ti. So yeva nayo. Ariyabhūmi okkamituṃ asakkonto pi taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikaronto va gacchati.13

Na kammaṭṭhānavippayuttena cittena pādaṃ uddharati, uddharati ce, paṭinivattitvā purimappadesaṃ yeva eti, Sīhaḷadīpe ālindakavāsī-Mahāphussadevatthero viya. So kira ekūnavīsati vassāni gatapaccāgatavattaṃ pūrento eva vihāsi. Manussā pi sudaṃ antarāmagge kasantā ca vapantā ca maddantā ca kammāni karontā theraṃ tathā gacchantaṃ disvā “ayaṃ thero punappunaṃ nivattitvā gacchati, kiṃ nu kho maggamūḷho, udāhu kiñci pamuṭṭho” ti samullapanti. So taṃ anādiyitvā kammaṭṭhānayutten’eva cittena samaṇadhammaṃ karonto vīsativassabbhantare arahattaṃ pāpuṇi. Arahattappattadivase c’assa caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi, Cattāro pi Mahārājāno Sakko ca devānam Indo, Brahmā ca Sahampati upaṭṭhānaṃ āgamaṃsu. Tañ ca obhāsaṃ disvā vanavāsī-Mahātissatthero taṃ dutiyadivase pucchi “rattibhāge āyasmato santike obhāso ahosi, kiṃ so obhāso” ti? Thero vikkhepaṃ karonto “obhāso nāma dīpobhāso pi hoti, maṇiobhāso pī” ti evam ādiṃ āha. So “paṭicchādetha tumhe” ti nibaddho “āmā” ti paṭijānitvā ārocesi. Kāḷavallimaṇḍapavāsī-Mahānāgatthero viya ca. So pi kira gatapaccāgatavattaṃ pūrento “paṭhamaṃ tāva Bhagavato Mahāpadhānaṃ pūjemī” ti satta vassāni ṭhānacaṅkamam eva adhiṭṭhāsi, puna soḷasa vassāni gatapaccāgatavattaṃ pūretvā arahattaṃ pāpuṇi.

Evaṃ kammaṭṭhānayutten’eva cittena pādaṃ uddharanto, vippayuttena cittena uddhaṭe pana paṭinivattanto gāmasamīpaṃ gantvā, “gāvī nu pabbajito nū” ti āsaṅkanīyappadese ṭhatvā, saṅghāṭiṃ pārupitvā, pattaṃ gahetvā, gāmadvāraṃ patvā, kacchakantarato14 udakaṃ gahetvā, gaṇḍūsaṃ katvā gāmaṃ pavisati “bhikkhaṃ dātuṃ vā vandituṃ vā upagate manusse ‘dīghāyukā hothā’ ti vacanamattena pi mā me kammaṭṭhānavikkhepo ahosī” ti. Sace pana “ajja, bhante, kiṃ sattamī udāhu aṭṭhamī” ti divasaṃ pucchanti, udakaṃ gilitvā āroceti, sace divasapucchakā na honti, nikkhamanavelāyaṃ gāmadvāre niṭṭhubhitvā va yāti.

Sīhaḷadīpe yeva Kalambatitthavihāre15 vassūpagatā paññāsa bhikkhū viya ca. Te kira vassūpanāyika-uposathadivase katikavattaṃ akaṃsu “arahattaṃ appatvā aññamaññaṃ nālapissāmā” ti. Gāmañ ca piṇḍāya pavisantā gāmadvāre udakagaṇḍūsaṃ katvā pavisiṃsu, divase pucchite udakaṃ gilitvā ārocesuṃ, apucchite gāmadvāre niṭṭhubhitvā vihāraṃ āgamaṃsu. Tattha manussā niṭṭhubhanaṭṭhānaṃ disvā jāniṃsu “ajja eko āgato, ajja dve” ti, evañ ca cintesuṃ “kiṃ nu kho ete amheh’eva saddhiṃ na sallapanti, udāhu aññamaññam pi? yadi aññamaññam pi na sallapanti, addhā vivādajātā bhavissanti, handa nesaṃ aññamaññaṃ khamāpessāmā” ti sabbe vihāraṃ agamaṃsu. Tattha paññāsabhikkhūsu vassaṃ upagatesu dve bhikkhū ekokāse nāddasaṃsu. Tato yo tesu cakkhumā puriso, so evam āha “na, bho, kalahakārakānaṃ vasanokāso īdiso hoti, susammaṭṭhaṃ cetiyaṅgaṇaṃ bodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, sūpaṭṭhapitaṃ pānīya-paribhojanīyan” ti. Te tato va nivattā. Te bhikkhū anto temāse yeva vipassanaṃ ārabhitvā arahattaṃ patvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresuṃ.

Evaṃ Kāḷavallimaṇḍapavāsī-Mahānāgatthero viya Kalambatitthavihāre vassūpagatabhikkhū viya ca kammaṭṭhānayutten’eva cittena pādaṃ uddharanto gāmasamīpaṃ patvā, udakagaṇḍūsaṃ katvā, vīthiyo sallakkhetvā, yattha surāsoṇḍa-dhuttādayo kalahakārakā caṇḍahatthi-assādayo vā natthi, taṃ vīthiṃ paṭipajjati. Tattha ca piṇḍāya caramāno na turitaturito viya javena gacchati, javana-piṇḍapātika-dhutaṅgaṃ nāma natthi, visamabhūmibhāgappattaṃ pana udaka-bharita-sakaṭam iva niccalo va hutvā gacchati. Anugharaṃ paviṭṭho ca dātukāmaṃ adātukāmaṃ vā sallakkhetuṃ tadanurūpaṃ kālaṃ āgamento bhikkhaṃ gahetvā, patirūpe okāse nisīditvā, kammaṭṭhānaṃ manasikaronto āhāre paṭikūlasaññaṃ upaṭṭhapetvā, akkhabbhañjana-vaṇālepana-puttamaṃsūpamā-vasena paccavekkhanto aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti: n’eva davāya na madāya…pe… bhuttāvī ca udakakiccaṃ katvā, muhuttaṃ bhattakilamathaṃ paṭippassambhetvā, yathā purebhattaṃ, evaṃ pacchābhattaṃ purimayāmaṃ pacchimayāmañ ca kammaṭṭhānaṃ manasikaroti. Ayaṃ vuccati harati c’eva paccāharati cā ti. Evam etaṃ haraṇapaccāharaṇaṃ gatapaccāgatavattan ti vuccati.

Etaṃ pūrento yadi upanissayasampanno hoti, paṭhamavaye eva arahattaṃ pāpuṇāti, no ce paṭhamavaye pāpuṇāti, atha majjhimavaye pāpuṇāti, no ce majjhimavaye pāpuṇāti, atha maraṇasamaye pāpuṇāti, no ce maraṇasamaye pāpuṇāti, atha devaputto hutvā pāpuṇāti, no ce devaputto hutvā pāpuṇāti, atha paccekasambuddho hutvā parinibbāti, no ce paccekasambuddho hutvā parinibbāti, atha buddhānaṃ santike khippābhiñño hoti, seyyathā pi thero Bāhiyo, mahāpañño vā hoti, seyyathā pi thero Sāriputto.

Ayaṃ pana paccekabodhisatto Kassapassa Bhagavato sāsane pabbajitvā, āraññiko hutvā, vīsati vassasahassāni etaṃ gatapaccāgatavattaṃ pūretvā, kālaṃ katvā, kāmāvacaradevaloke uppajji, tato cavitvā Bārāṇasirañño aggamahesiyā kucchimhi paṭisandhiṃ aggahesi. Kusalā itthiyo tadah’eva gabbhasaṇṭhānaṃ jānanti, sā ca tāsam aññatarā, tasmā taṃ gabbhapatiṭṭhānaṃ rañño nivedesi. Dhammatā esā, yaṃ puññavante satte gabbhe uppanne mātugāmo gabbhaparihāraṃ labhati. Tasmā rājā tassā gabbhaparihāraṃ adāsi. Sā tato pabhuti nâccuṇhaṃ kiñci ajjhoharituṃ labhati, nâtisītaṃ, nâti-ambilaṃ, nâtiloṇaṃ, nâtikaṭukaṃ, nâtitittakaṃ. Accuṇhe hi mātarā ajjhohaṭe gabbhassa Lohakumbhivāso viya hoti, atisīte lokantarikavāso viya, acc-ambila-loṇa-kaṭuka-tittakesu bhuttesu satthena phāletvā ambilādīhi sittāni viya gabbhaseyyakassa aṅgāni tibbavedanāni honti. Aticaṅkamana-ṭṭhāna-nisajjā-sayanato pi naṃ nivārenti “kucchigatassa sañcalanadukkhaṃ mā ahosī” ti, mudukattharaṇatthatāya bhūmiyaṃ caṅkamanādīni mattāya kātuṃ labhati, vaṇṇa-gandhādi-sampannaṃ sādusappāyaṃ annapānaṃ labhati, pariggahetvā va naṃ caṅkamāpenti, nisīdāpenti, vuṭṭhāpenti.

Sā evaṃ parihariyamānā gabbhaparipākakāle sūtigharaṃ pavisitvā paccūsasamaye puttaṃ vijāyi pakkatela16-maddita-manosilā-piṇḍi-sadisaṃ dhañña-puñña-lakkhaṇūpetaṃ. Tato naṃ pañcamadivase alaṅkata-ppaṭiyattaṃ rañño dassesuṃ, rājā tuṭṭho chasaṭṭhiyā dhātīhi upaṭṭhāpesi. So sabbasampattīhi vaḍḍhamāno na cirass’eva viññutaṃ pāpuṇi. Taṃ soḷasavassuddesikam eva samānaṃ rājā rajje abhisiñci, vividha-nāṭakāni17 c’assa upaṭṭhāpesi. Abhisitto rājaputto rajjaṃ kāresi nāmena Brahmadatto sakalajambudīpe vīsatiyā nagarasahassesu. Jambudīpe hi pubbe caturāsīti nagarasahassāni ahesuṃ, tāni parihāyantāni saṭṭhi ahesuṃ, tato parihāyantāni cattālīsaṃ, sabbaparihāyanakāle pana vīsati honti. Ayañ ca Brahmadatto sabbaparihāyanakāle uppajji, ten’assa vīsati nagarasahassāni ahesuṃ, vīsati pāsādasahassāni, vīsati hatthisahassāni, vīsati assasahassāni, vīsati rathasahassāni, vīsati pattisahassāni, vīsati itthisahassāni orodhā ca nāṭakitthiyo ca, vīsati amaccasahassāni.

So mahārajjaṃ kārayamāno eva kasiṇaparikammaṃ katvā pañca abhiññāyo aṭṭha samāpattiyo ca nibbattesi. Yasmā pana abhisittaraññā nāma avassaṃ aṭṭakaraṇe nisīditabbaṃ, tasmā ekadivasaṃ pageva pātarāsaṃ bhuñjitvā vinicchayaṭṭhāne nisīdi. Tattha uccāsadda-mahāsaddaṃ akaṃsu. So “ayaṃ saddo samāpattiyā upakkileso” ti pāsādatalaṃ abhiruhitvā “samāpattiṃ appemī” ti nisinno nâsakkhi appetuṃ, rajjavikkhepena samāpatti parihīnā. Tato cintesi “kiṃ rajjaṃ varaṃ udāhu samaṇadhammo” ti, tato “rajjasukhaṃ parittaṃ anekādīnavaṃ, samaṇadhammasukhaṃ pana vipulam anekānisaṃsaṃ uttamapurisasevitañ cā” ti ñatvā, aññataraṃ amaccaṃ āṇāpesi “imaṃ rajjaṃ dhammena samena anusāsa, mā kho adhammakāraṃ akāsī” ti sabbaṃ niyyātetvā pāsādaṃ abhiruhitvā samāpattisukhena viharati, na koci upasaṅkamituṃ labhati aññatra mukhadhovana-dantakaṭṭhadāyaka-bhattanīhārakādīhi.

Tato addhamāsamatte vītikkante mahesī pucchi “rājā uyyānagamana-baladassana-nāṭakādīsu katthaci na dissati, kuhiṃ gato” ti? Tassā tam atthaṃ ārocesuṃ. Sā amaccassa pāhesi “rajje paṭicchite aham pi paṭicchitā homi, etu mayā saddhiṃ saṃvāsaṃ kappetū” ti. So ubho kaṇṇe thaketvā “asavanīyam etan” ti paṭikkhipi. Sā puna pi dvattikkhattuṃ pesetvā anicchamānaṃ tajjāpesi “yadi na karosi, ṭhānā pi te cāvemi, jīvitā pi voropemī” ti. So bhīto “mātugāmo nāma daḷhanicchayo, kadāci evam pi kārāpeyyā” ti ekadivasaṃ raho gantvā tāya saddhiṃ sirisayane saṃvāsaṃ kappesi. Sā puññavatī sukhasamphassā, so tassā samphassarāgena ratto tattha abhikkhaṇaṃ saṅkitasaṅkito va agamāsi, anukkamena attano gharasāmiko viya nibbisaṅko pavisitum āraddho.

Tato rājamanussā taṃ pavattiṃ rañño ārocesuṃ. Rājā na saddahati. Dutiyam pi tatiyam pi ārocesuṃ. Tato nilīno sayam eva disvā sabbāmacce sannipātāpetvā ārocesi. Te “ayaṃ rājāparādhiko hatthacchedaṃ arahati, pādacchedaṃ arahatī” ti yāva sūle uttāsanaṃ, tāva sabbakammakāraṇāni niddisiṃsu. Rājā “etassa vadha-bandhana-tāḷane mayhaṃ vihiṃsā uppajjeyya, jīvitā voropane pāṇātipāto bhaveyya, dhanaharaṇe adinnādānaṃ, alaṃ evarūpehi katehi, imaṃ mama rajjā nikkaḍḍhathā” ti āha. Amaccā taṃ nibbisayaṃ akaṃsu.

So attano dhanasārañ ca puttadārañ ca gahetvā paravisayaṃ agamāsi. Tattha rājā sutvā “kiṃ āgato’sī” ti pucchi, “deva, icchāmi taṃ upaṭṭhātun” ti, so taṃ sampaṭicchi. Amacco katipāhaccayena laddhavissāso taṃ rājānaṃ etad avoca “mahārāja, amakkhika-madhuṃ passāmi, taṃ khādanto natthī” ti. Rājā “kiṃ etaṃ uppaṇḍetukāmo bhaṇatī” ti na suṇāti. So antaraṃ labhitvā puna pi suṭṭhutaraṃ vaṇṇetvā ārocesi, rājā “kiṃ etan” ti pucchi, “Bārāṇasirajjaṃ, devā” ti. Rājā “maṃ netvā māretukāmo’sī” ti āha. So “mā, deva, evaṃ avaca, yadi na saddahasi, manusse pesehī” ti. So manusse pesesi. Te gantvā gopuraṃ khaṇitvā rañño sayanaghare uṭṭhahiṃsu.

Rājā disvā “kissa āgatātthā” ti pucchi. “Corā mayaṃ, mahārājā” ti. Rājā tesaṃ dhanaṃ dāpetvā “mā puna evam akatthā” ti ovaditvā vissajjesi. Te āgantvā tassa rañño ārocesuṃ. So puna pi dvattikkhattuṃ tath’eva vīmaṃsitvā “sīlavā rājā” ti caturaṅginiṃ senaṃ sannayhitvā sīmantare ekaṃ nagaraṃ upagamma tattha amaccassa pāhesi “nagaraṃ vā me dehi yuddhaṃ vā” ti. So Brahmadattassa tam atthaṃ ārocāpesi “āṇāpetu devo, kiṃ yujjhāmi, udāhu nagaraṃ demī” ti. Rājā “na yujjhitabbaṃ, nagaraṃ datvā idhāgacchā” ti pesesi. So tathā akāsi. Paṭirājā pi taṃ nagaraṃ gahetvā avasesanagaresu pi tath’eva dūtaṃ pāhesi, te pi amaccā tath’eva Brahmadattassa ārocetvā tena “na yujjhitabbaṃ, idhāgantabban” ti vuttā Bārāṇasiṃ āgamaṃsu.

Tato amaccā Brahmadattaṃ āhaṃsu “mahārāja, tena saha yujjhāmā” ti. Rājā “mama pāṇātipāto bhavissatī” ti vāresi. Amaccā “mayaṃ, mahārāja, taṃ jīvaggāhaṃ gahetvā idh’eva ānessāmā” ti nānāupāyehi rājānaṃ saññāpetvā “ehi mahārājā” ti gantuṃ āraddhā. Rājā “sace satta-māraṇa-ppaharaṇa-vilumpana-kammaṃ na karotha, gacchāmī” ti bhaṇati. Amaccā “na, deva, karoma, bhayaṃ dassetvā palāpemā” ti caturaṅginiṃ senaṃ sannayhitvā ghaṭesu dīpe pakkhipitvā rattiṃ gacchiṃsu.

Paṭirājā taṃ divasaṃ Bārāṇasisamīpe nagaraṃ gahetvā “idāni kin” ti rattiṃ sannāhaṃ mocāpetvā pamatto niddaṃ okkami saddhiṃ balakāyena. Tato amaccā Bārāṇasirājānaṃ gahetvā paṭirañño khandhāvāraṃ gantvā sabbaghaṭehi dīpe niharāpetvā ekapajjotāya senāya saddaṃ akaṃsu. Paṭirañño amacco mahābalaṃ disvā bhīto attano rājānaṃ upasaṅkamitvā “uṭṭhehi amakkhika-madhuṃ khādāhī” ti mahāsaddaṃ akāsi, tathā dutiyo pi, tatiyo pi. Paṭirājā tena saddena paṭibujjhitvā bhayaṃ santāsaṃ āpajji. Ukkuṭṭhisatāni pavattiṃsu.

So “paravacanaṃ saddahitvā amittahatthaṃ patto’mhī” ti sabbarattiṃ taṃ taṃ vippalapitvā dutiyadivase “dhammiko rājā, uparodhaṃ na kareyya, gantvā khamāpemī” ti cintetvā rājānaṃ upasaṅkamitvā jaṇṇukehi patiṭṭhahitvā “khama, mahārāja, mayhaṃ aparādhan” ti āha. Rājā taṃ ovaditvā “uṭṭhehi, khamāmi te” ti āha. So raññā evaṃ vuttamatte yeva paramassāsappatto ahosi, Bārāṇasirañño samīpe yeva janapade rajjaṃ labhi. Te aññamaññaṃ sahāyakā ahesuṃ.

Atha Brahmadatto dve pi senā sammodamānā ekato ṭhitā disvā “mam’ekassa cittānurakkhaṇāya asmiṃ janakāye khuddaka-makkhikāya pivanamattam18 pi lohitabindu na uppannaṃ, aho sādhu, aho suṭṭhu, sabbe sattā sukhitā hontu, averā hontu, abyāpajjhā hontū” ti mettājhānaṃ uppādetvā, tad eva pādakaṃ katvā, saṅkhāre sammasitvā, paccekabodhiñāṇaṃ sacchikatvā, sayambhutaṃ pāpuṇi.

Taṃ maggasukhena phalasukhena sukhitaṃ hatthikkhandhe nisinnaṃ amaccā paṇipātaṃ katvā āhaṃsu “yānakālo, mahārāja, vijitabalakāyassa sakkāro kātabbo, parājitabalakāyassa bhattaparibbayo dātabbo” ti. So āha “nâhaṃ, bhaṇe, rājā, paccekabuddho nāmâhan” ti. “Kiṃ devo bhaṇati, na edisā paccekabuddhā hontī” ti. “Kīdisā, bhaṇe, paccekabuddhā” ti? “Paccekabuddhā nāma dvaṅgulakesamassu aṭṭhaparikkhārayuttā bhavantī” ti. So dakkhiṇahatthena sīsaṃ parāmasi, tāvad eva gihiliṅgaṃ antaradhāyi, pabbajitaveso pāturahosi, dvaṅgulakesamassu aṭṭhaparikkhāra-samannāgato vassasatikattherasadiso ahosi.

So catutthajjhānaṃ samāpajjitvā hatthikkhandhato vehāsaṃ abbhuggantvā padumapupphe nisīdi. Amaccā vanditvā “kiṃ, bhante, kammaṭṭhānaṃ, kathaṃ adhigato’sī” ti pucchiṃsu. So yato assa mettājhāna-kammaṭṭhānaṃ ahosi, tañ ca vipassanaṃ vipassitvā adhigato, tasmā tam atthaṃ dassento udānagāthañ ca byākaraṇagāthañ ca imañ ñeva gāthaṃ abhāsi “sabbesu bhūtesu nidhāya daṇḍan” ti.

Tattha sabbesū ti anavasesesu. Bhūtesū ti sattesu, ayam ettha saṅkhepo, vitthāraṃ pana Ratanasuttavaṇṇanāyaṃ vakkhāma. Nidhāyā ti nikkhipitvā. Daṇḍan ti kāyavacīmanodaṇḍaṃ, kāyaduccaritādīnam etaṃ adhivacanaṃ. Kāyaduccaritañ hi daṇḍayatī ti daṇḍo, bādheti anayabyasanaṃ pāpetī ti vuttaṃ hoti, evaṃ vacīduccaritaṃ manoduccaritaṃ ca, paharaṇadaṇḍo eva vā daṇḍo, taṃ nidhāyā ti pi vuttaṃ hoti. Aviheṭhayan ti aviheṭhayanto. Aññataram pī ti yaṃ kiñci ekam pi. Tesan ti tesaṃ sabbabhūtānaṃ. Na puttam iccheyyā ti atrajo, khetrajo, dinnako, antevāsiko ti imesu catūsu puttesu yaṃ kiñci puttaṃ na iccheyya. Kuto sahāyan ti sahāyaṃ pana iccheyyā ti kuto eva etaṃ.

Eko ti pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāpahānena eko, ekantavigatakileso ti eko, eko paccekasambodhiṃ abhisambuddho ti eko. Samaṇasahassassâpi hi majjhe vattamāno gihisaññojanassa chinnattā eko, evaṃ pabbajjāsaṅkhātena eko. Eko tiṭṭhati, eko gacchati, eko nisīdati, eko seyyaṃ kappeti, eko iriyati vattatī ti evaṃ adutiyaṭṭhena eko.

“Taṇhādutiyo puriso, dīgham addhāna saṃsaraṃ,
itthabhāvaññathābhāvaṃ, saṃsāraṃ nâtivattati.

Evam ādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ,
vītataṇho anādāno, sato bhikkhu paribbaje” ti.

evaṃ taṇhāpahānaṭṭhena eko. Sabbakilesâssa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā ti evaṃ ekantavigatakileso ti eko. Anācariyako hutvā sayambhū sāmañ ñeva paccekasambodhiṃ abhisambuddho ti evaṃ eko paccekasambodhiṃ abhisambuddho ti eko.

Care ti yā imā aṭṭha cariyāyo, seyyathidaṃ paṇidhisampannānaṃ catūsu iriyāpathesu iriyāpathacariyā, indriyesu guttadvārānaṃ ajjhattikāyatanesu āyatanacariyā, appamādavihārīnaṃ catūsu satipaṭṭhānesu saticariyā, adhicittam anuyuttānaṃ catūsu jhānesu samādhicariyā, buddhisampannānaṃ catūsu ariyasaccesu ñāṇacariyā, sammā paṭipannānaṃ catūsu ariyamaggesu maggacariyā, adhigatapphalānaṃ catūsu sāmaññaphalesu patticariyā, tiṇṇaṃ buddhānaṃ sabbasattesu lokatthacariyā, tattha padesato paccekabuddha-sāvakānan ti, yathāha:

“Cariyā ti aṭṭha cariyāyo: iriyāpathacariyā” ti (paṭi. ma. 1.197, 3.28)

vitthāro, tāhi cariyāhi samannāgato bhaveyyā ti attho. Atha vā yā imā

“Adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhahanto satiyā carati, avikkhitto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇena carati, evaṃ paṭipannassa kusalā dhammā āyatantī19 ti āyatanacariyāya carati, evaṃ paṭipanno visesam adhigacchatī ti visesacariyāya caratī” ti (paṭi. ma. 1.197, 3.29)

evaṃ aparā pi aṭṭha cariyā vuttā, tāhi pi samannāgato bhaveyyā ti attho.

Khaggavisāṇakappo ti ettha khaggavisāṇaṃ nāma khaggamigasiṅgaṃ. Kappasaddassa atthaṃ vitthārato Maṅgalasuttavaṇṇanāyaṃ pakāsayissāma. Idha panāyaṃ

“Satthukappena vata, bho, kira sāvakena saddhiṃ mantayamānā” ti (ma. ni. 1.260)

evam ādīsu viya paṭibhāgo veditabbo. Khaggavisāṇakappo ti khaggavisāṇasadiso ti vuttaṃ hoti. Ayaṃ tāv’ettha padato atthavaṇṇanā.

Adhippāyānusandhito pana evaṃ veditabbā: yvāyaṃ vuttappakāro daṇḍo bhūtesu pavattiyamāno ahito hoti, taṃ tesu appavattanena tappaṭipakkhabhūtāya mettāya parahitūpasaṃhārena ca sabbesu bhūtesu nidhāya daṇḍaṃ. Nihitadaṇḍattā eva ca, yathā anihitadaṇḍā sattā bhūtāni daṇḍena vā satthena vā pāṇinā vā leḍḍunā vā viheṭhayanti, tathā aviheṭhayaṃ aññataram pi tesaṃ. Imaṃ mettākammaṭṭhānam āgamma, yad eva tattha vedanāgataṃ saññā-saṅkhāra-viññāṇa-gataṃ, tañ ca tadanusāren’eva tad aññañ ca saṅkhāragataṃ20 vipassitvā imaṃ paccekabodhiṃ adhigato’mhī ti. Ayaṃ tāva adhippāyo.

Ayaṃ pana anusandhi: evaṃ vutte te amaccā āhaṃsu “idāni, bhante, kuhiṃ gacchathā” ti? Tato tena “pubbapaccekasambuddhā kattha vasantī” ti āvajjetvā ñatvā “Gandhamādanapabbate” ti vutte punâhaṃsu “amhe dāni, bhante, pajahatha na icchathā” ti. Atha paccekabuddho āha “na puttam iccheyyā” ti sabbaṃ. Tatrâdhippāyo: ahaṃ idāni atrajādīsu yaṃ kiñci puttam pi na iccheyyaṃ, kuto pana tumhādisaṃ sahāyaṃ? Tasmā tumhesu pi yo mayā saddhiṃ gantuṃ mādiso vā hotuṃ icchati, so eko care khaggavisāṇakappo. Atha vā tehi “amhe dāni, bhante, pajahatha na icchathā” ti vutte so paccekabuddho “na puttam iccheyya kuto sahāyan” ti vatvā attano yathāvutten’atthena ekacariyāya guṇaṃ disvā pamudito pītisomanassajāto imaṃ udānaṃ udānesi “eko care khaggavisāṇakappo” ti. Evaṃ vatvā pekkhamānass’eva mahājanassa ākāse uppatitvā Gandhamādanaṃ agamāsi.

Gandhamādano nāma Himavati Cūḷakāḷapabbataṃ, Mahākāḷapabbataṃ, Nāgapaliveṭhanaṃ, Candagabbhaṃ, Sūriyagabbhaṃ, Suvaṇṇapassaṃ, Himavantapabbatan ti satta pabbate atikkamma hoti. Tattha Nandamūlakaṃ nāma pabbhāraṃ paccekabuddhānaṃ vasanokāso. Tisso ca guhāyo Suvaṇṇaguhā, Maṇiguhā, Rajataguhā ti. Tattha Maṇiguhādvāre Mañjūsako nāma rukkho yojanaṃ ubbedhena, yojanaṃ vitthārena, so yattakāni udake vā thale vā pupphāni, sabbāni tāni pupphayati visesena paccekabuddhāgamanadivase. Tassūparito Sabbaratanamāḷo hoti. Tattha sammajjanakavāto kacavaraṃ chaḍḍeti, samakaraṇavāto sabbaratanamayaṃ vālikaṃ samaṃ karoti, siñcanakavāto Anotattadahato ānetvā udakaṃ siñcati, sugandhakaraṇavāto Himavantato sabbesaṃ gandharukkhānaṃ gandhe āneti, ocinakavāto pupphāni ocinitvā pāteti, santharakavāto sabbattha santharati. Sadā paññattān’eva c’ettha āsanāni honti, yesu paccekabuddhuppādadivase uposathadivase ca sabbapaccekabuddhā sannipatitvā nisīdanti. Ayaṃ tattha pakati21: abhisambuddha-paccekabuddho tattha gantvā paññattāsane nisīdati, tato sace tasmiṃ kāle aññe pi paccekabuddhā saṃvijjanti, te pi taṅkhaṇaṃ sannipatitvā paññattāsanesu nisīdanti, nisīditvā ca kiñcid eva samāpattiṃ samāpajjitvā vuṭṭhahanti, tato saṅghatthero adhunāgata-paccekabuddhaṃ sabbesaṃ anumodanatthāya “katham adhigatan” ti kammaṭṭhānaṃ pucchati, tadā pi so tam eva attano udāna-byākaraṇa-gāthaṃ bhāsati.

Puna Bhagavā pi āyasmatā Ānandena puṭṭho tam eva gāthaṃ bhāsati, Ānando ca saṅgītiyan ti. Evam ekekā gāthā paccekasambodhi-abhisambuddhaṭṭhāne, Mañjūsakamāḷe, Ānandena pucchitakāle, saṅgītiyan ti catukkhattuṃ bhāsitā hotī ti.

Paṭhamagāthāvaṇṇanā samattā.

36

Saṃsaggajātassā ti kā uppatti? Ayam pi paccekabodhisatto Kassapassa Bhagavato sāsane vīsati vassasahassāni purimanayen’eva samaṇadhammaṃ karonto kasiṇaparikammaṃ22 katvā, paṭhamajjhānaṃ nibbattetvā, nāmarūpaṃ vavatthapetvā, lakkhaṇasammasanaṃ katvā, ariyamaggaṃ anadhigamma brahmaloke nibbatti. So tato cuto Bārāṇasirañño aggamahesiyā kucchimhi uppajjitvā purimanayen’eva vaḍḍhamāno, yato pabhuti “ayaṃ itthī ayaṃ puriso” ti visesaṃ aññāsi, tat upādāya itthīnaṃ23 hatthe na ramati, ucchādana-nhāpana-maṇḍanādi-mattam pi na sahati. Taṃ purisā eva posenti, thañña24-pāyana-kāle dhātiyo kañcukaṃ paṭimuñcitvā25 purisavesena thaññaṃ pāyenti. So itthīnaṃ gandhaṃ ghāyitvā saddaṃ vā sutvā rodati, viññutaṃ patto pi itthiyo passituṃ na icchati, tena taṃ Anitthigandho tv eva sañjāniṃsu.

Tasmiṃ soḷasavassuddesike jāte rājā “kulavaṃsaṃ saṇṭhapessāmī” ti nānākulehi tassa anurūpā kaññāyo ānetvā aññataraṃ amaccaṃ āṇāpesi “kumāraṃ ramāpehī” ti. Amacco upāyena taṃ ramāpetukāmo tassa avidūre sāṇipākāraṃ parikkhipāpetvā nāṭakāni payojāpesi. Kumāro gītavāditasaddaṃ sutvā “kass’eso saddo” ti āha. Amacco “tav’eso, deva, nāṭakitthīnaṃ saddo, puññavantānaṃ īdisāni nāṭakāni honti, abhirama, deva, mahāpuñño’si tvan” ti āha. Kumāro amaccaṃ daṇḍena tāḷāpetvā nikkaḍḍhāpesi.

So rañño ārocesi. Rājā kumārassa mātarā saha gantvā, kumāraṃ khamāpetvā, puna amaccaṃ appesi. Kumāro tehi atinippīḷiyamāno seṭṭhasuvaṇṇaṃ datvā suvaṇṇakāre āṇāpesi “sundaraṃ itthirūpaṃ karothā” ti. Te Vissakammunā nimmitasadisaṃ sabbālaṅkāra-vibhūsitaṃ itthirūpaṃ katvā dassesuṃ. Kumāro disvā vimhayena sīsaṃ cāletvā mātāpitūnaṃ pesesi “yadi īdisiṃ itthiṃ labhissāmi, gaṇhissāmī” ti. Mātāpitaro “amhākaṃ putto mahāpuñño, avassaṃ tena saha katapuññā kāci dārikā loke uppannā bhavissatī” ti taṃ suvaṇṇarūpaṃ rathaṃ āropetvā amaccānaṃ appesuṃ “gacchatha, īdisiṃ dārikaṃ gavesathā” ti.

Te gahetvā soḷasa mahājanapade vicarantā taṃ taṃ gāmaṃ gantvā udakatitthādīsu yattha yattha janasamūhaṃ passanti, tattha tattha devataṃ viya suvaṇṇarūpaṃ ṭhapetvā nānāpuppha-vatthālaṅkārehi pūjaṃ katvā, vitānaṃ bandhitvā, ekamantaṃ tiṭṭhanti “yadi kenaci evarūpā diṭṭhapubbā bhavissati, so kathaṃ samuṭṭhāpessatī” ti. Eten’upāyena aññatra Maddaraṭṭhā sabbe janapade āhiṇḍitvā taṃ “khuddakaraṭṭhan” ti avamaññamānā tattha paṭhamaṃ agantvā nivattiṃsu.

Tato nesaṃ ahosi “Maddaraṭṭham pi tāva gacchāma, mā no Bārāṇasiṃ paviṭṭhe pi rājā puna pāhesī” ti Maddaraṭṭhe Sāgalanagaraṃ agamaṃsu. Sāgalanagare ca Maddavo nāma rājā, tassa dhītā soḷasavassuddesikā abhirūpā hoti. Tassā vaṇṇadāsiyo nhānodakatthāya titthaṃ gatā, tattha amaccehi ṭhapitaṃ taṃ suvaṇṇarūpaṃ dūrato va disvā “amhe udakatthāya26 pesetvā rājaputtī sayam eva āgatā” ti bhaṇantiyo samīpaṃ gantvā “nāyaṃ sāminī, amhākaṃ sāminī ito abhirūpatarā” ti āhaṃsu. Amaccā taṃ sutvā rājānaṃ upasaṅkamitvā anurūpena nayena dārikaṃ yāciṃsu, so pi adāsi. Tato Bārāṇasirañño pāhesuṃ “laddhā dārikā, sāmaṃ āgacchissati, udāhu amhe va ānemā” ti? So ca “mayi āgacchante janapadapīḷā bhavissati, tumhe va ānethā” ti pesesi.

Amaccā dārikaṃ gahetvā nagarā nikkhamitvā kumārassa pāhesuṃ “laddhā suvaṇṇarūpa-sadisī dārikā” ti. Kumāro sutvā va rāgena abhibhūto paṭhamajjhānā parihāyi, so dūta-paramparaṃ pesesi “sīghaṃ ānetha, sīghaṃ ānethā” ti. Te sabbattha ekarattivāsen’eva Bārāṇasiṃ patvā bahinagare ṭhitā rañño pāhesuṃ “ajja pavisitabbaṃ no” ti? Rājā “seṭṭhakulā ānītā dārikā, maṅgalakiriyaṃ katvā mahāsakkārena pavesessāma, uyyānaṃ tāva naṃ nethā” ti āṇāpesi. Te tathā akaṃsu. Sā accanta-sukhumālā yānugghātena ubbāḷhā addhāna-parissamena uppanna-vātarogā milātamālā viya hutvā rattiṃ yeva kālam akāsi.

Amaccā “sakkārā paribhaṭṭh’amhā” ti parideviṃsu, rājā ca nāgarā ca “kulavaṃso vinaṭṭho” ti parideviṃsu, nagare mahākolāhalaṃ ahosi. Kumārassa sutamatte yeva mahāsoko udapādi. Tato kumāro sokassa mūlaṃ khaṇitum āraddho. So cintesi “ayaṃ soko nāma na ajātassa hoti, jātassa pana hoti, tasmā jātiṃ paṭicca soko” ti, “jāti pana kiṃ paṭiccā” ti, tato “bhavaṃ paṭicca jātī” ti evaṃ pubba-bhāvanānubhāvena yoniso manasikaronto anuloma-paṭiloma-paṭiccasamuppādaṃ disvā saṅkhāre sammasanto tatth’eva nisinno paccekabodhiṃ sacchākāsi. Taṃ maggaphalasukhena sukhitaṃ santindriyaṃ santamānasaṃ nisinnaṃ disvā, paṇipātaṃ katvā amaccā āhaṃsu “mā soci, deva, mahanto Jambudīpo, aññaṃ tato sundarataraṃ ānessāmā” ti. So āha “nāhaṃ socako, nissoko paccekabuddho ahan” ti. Ito paraṃ sabbaṃ purimagāthā-sadisam eva ṭhapetvā gāthāvaṇṇanaṃ.

Gāthāvaṇṇanāyaṃ pana saṃsaggajātassā ti jātasaṃsaggassa, tattha dassana-savana-kāya-samullapana-sambhoga-saṃsaggavasena pañcavidho saṃsaggo. Tattha aññamaññaṃ disvā cakkhuviññāṇa-vīthivasena uppannarāgo dassanasaṃsaggo nāma. Tattha Sīhaḷadīpe Kāḷadīghavāpīgāme piṇḍāya carantaṃ Kalyāṇavihāravāsī-dīghabhāṇaka-daharabhikkhuṃ disvā paṭibaddhacittā kenaci upāyena taṃ alabhitvā kālakatā kuṭumbiyadhītā, tassā nivāsana-coḷa-khaṇḍaṃ disvā “evarūpa-vattha-dhāriniyā nāma saddhiṃ saṃvāsaṃ nālatthan” ti hadayaṃ phāletvā kālakato. So eva ca daharo nidassanaṃ.

Parehi pana kathiyamānaṃ rūpādi-sampattiṃ attanā vā hasita-lapita-gīta-saddaṃ sutvā sotaviññāṇa-vīthivasena uppanno rāgo savanasaṃsaggo nāma. Tatrāpi Girigāmavāsī-kammāra-dhītāya pañcahi kumārīhi saddhiṃ padumassaraṃ gantvā, nhatvā mālaṃ āropetvā, uccāsaddena gāyantiyā ākāsena gacchanto saddaṃ sutvā kāmarāgena visesā parihāyitvā anayabyasanaṃ patto Pañcaggaḷaleṇavāsī-Tissadaharo nidassanaṃ.

Aññamaññaṃ aṅgaparāmasanena uppannarāgo kāyasaṃsaggo nāma. Dhammagāyana-daharabhikkhu c’ettha nidassanaṃ. Mahāvihāre kira daharabhikkhu dhammaṃ bhāsati. Tattha mahājane āgate rājā pi agamāsi saddhiṃ antepurena. Tato rājadhītāya tassa rūpañ ca saddañ ca āgamma balavarāgo uppanno, tassa ca daharassāpi. Taṃ disvā rājā sallakkhetvā sāṇipākārena parikkhipāpesi. Te aññamaññaṃ parāmasitvā āliṅgiṃsu. Puna sāṇipākāraṃ apanetvā passantā dve pi kālakate yeva addasaṃsū ti.

Aññamaññaṃ ālapana-samullapane uppanno rāgo pana samullapanasaṃsaggo nāma. Bhikkhu-bhikkhunīhi saddhiṃ paribhogakaraṇe uppannarāgo sambhogasaṃsaggo nāma. Dvīsu pi c’etesu pārājikappatto bhikkhu ca bhikkhunī ca nidassanaṃ. Maricivaṭṭināma-Mahāvihāramahe kira Duṭṭhagāmaṇi-Abhaya-mahārājā mahādānaṃ paṭiyādetvā ubhatosaṅghaṃ parivisati. Tattha uṇhayāguyā dinnāya saṅgha-navaka-sāmaṇerī anādhārakassa saṅgha-navaka-sāmaṇerassa dantavalayaṃ datvā samullāpaṃ akāsi. Te ubho pi upasampajjitvā saṭṭhivassā hutvā paratīraṃ gatā aññamaññaṃ samullāpena pubbasaññaṃ paṭilabhitvā tāvad eva jātasinehā sikkhāpadaṃ vītikkamitvā pārājikā ahesun ti.

Evaṃ pañcavidhe saṃsagge yena kenaci saṃsaggena jātasaṃsaggassa bhavati sneho, purimarāgapaccayā balavarāgo uppajjati. Tato snehanvayaṃ dukkham idaṃ pahoti tam eva snehaṃ anugacchantaṃ sandiṭṭhika-samparāyika-soka-paridevādi-nānappakārakaṃ dukkham idaṃ pahoti, nibbattati bhavati jāyati. Apare pana “ārammaṇe cittassa vossaggo saṃsaggo” ti bhaṇanti, tato sneho, snehā dukkham idan ti.

Evam atthappabhedaṃ imaṃ aḍḍhagāthaṃ vatvā so paccekabuddho āha “svāhaṃ yam idaṃ snehanvayaṃ sokādi-dukkhaṃ pahoti, tassa dukkhassa mūlaṃ khananto paccekasambodhim adhigato” ti. Evaṃ vutte te amaccā āhaṃsu “amhehi dāni, bhante, kiṃ kātabban” ti? Tato so āha “tumhe vā aññe vā yo imamhā dukkhā muccitukāmo, so sabbo pi ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo” ti. Ettha ca yaṃ “snehanvayaṃ dukkham idaṃ pahotī” ti vuttaṃ, tad eva sandhāya “ādīnavaṃ snehajaṃ pekkhamāno” ti idaṃ vuttan ti veditabbaṃ. Atha vā yathāvuttena saṃsaggena saṃsaggajātassa bhavati sneho, snehanvayaṃ dukkham idaṃ pahoti, etaṃ yathābhūtaṃ ādīnavaṃ snehajaṃ pekkhamāno ahaṃ adhigato ti. Evaṃ abhisambandhitvā catutthapādo pubbe vuttanayen’eva udānavasena vutto pi veditabbo. Tato paraṃ sabbaṃ purimagāthāya vuttasadisam evā ti.

Saṃsaggagāthāvaṇṇanā samattā.

37

Mitte suhajje ti kā uppatti? Ayaṃ paccekabodhisatto purimagāthāya vuttanayen’eva uppajjitvā Bārāṇasiyaṃ rajjaṃ kārento paṭhamaṃ jhānaṃ nibbattetvā “kiṃ samaṇadhammo varo, rajjaṃ varan” ti vīmaṃsitvā catunnaṃ amaccānaṃ hatthe rajjaṃ niyyātetvā samaṇadhammaṃ karoti. Amaccā “dhammena samena karothā” ti vuttā pi lañjaṃ27 gahetvā adhammena karonti. Te lañjaṃ gahetvā sāmike parājentā ekadā aññataraṃ rājavallabhaṃ parājesuṃ. So rañño bhattahārakena saddhiṃ pavisitvā sabbaṃ ārocesi. Rājā dutiyadivase sayaṃ vinicchayaṭṭhānaṃ agamāsi. Tato mahājanakāyā “amaccā sāmike asāmike karontī” ti mahāsaddaṃ karontā mahāyuddhaṃ viya akaṃsu. Atha rājā vinicchayaṭṭhānā vuṭṭhāya pāsādaṃ abhiruhitvā samāpattiṃ appetuṃ nisinno tena saddena vikkhittacitto na sakkoti appetuṃ. So “kiṃ me rajjena, samaṇadhammo varo” ti rajjasukhaṃ pahāya puna samāpattiṃ nibbattetvā pubbe vuttanayen’eva vipassanto paccekasambodhiṃ sacchākāsi. Kammaṭṭhānañ ca pucchito imaṃ gāthaṃ abhāsi.

Tattha mettāyanavasena mittā, suhadayabhāvena suhajjā. Keci hi ekanta-hitakāmatāya mittā va honti na suhajjā, keci gamanāgamana-ṭṭhāna-nisajjā-samullāpādīsu hadayasukhajananena suhajjā va honti na mittā, keci tadubhayavasena suhajjā c’eva mittā ca. Te duvidhā honti agāriyā anagāriyā ca. Tattha agāriyā tividhā honti: upakāro samānasukhadukkho anukampako ti, anagāriyā visesena atthakkhāyino eva. Te catūhi aṅgehi samannāgatā honti. Yathāha:

“Catūhi kho, Gahapatiputta, ṭhānehi upakāro mitto suhado veditabbo: pamattaṃ rakkhati, pamattassa sāpateyyaṃ rakkhati, bhītassa saraṇaṃ hoti, uppannesu kiccakaraṇīyesu taddiguṇaṃ bhogaṃ anuppadeti”. (dī. ni. 3.261)

Tathā,

“Catūhi kho, Gahapatiputta, ṭhānehi samānasukhadukkho mitto suhado veditabbo: guyham assa ācikkhati, guyham assa parigūhati, āpadāsu na vijahati, jīvitam pi’ssa atthāya pariccattaṃ hoti”. (dī. ni. 3.262)

Tathā,

“Catūhi kho, Gahapatiputta, ṭhānehi anukampako mitto suhado veditabbo: abhaven’assa na nandati, bhaven’assa nandati, avaṇṇaṃ bhaṇamānaṃ nivāreti, vaṇṇaṃ bhaṇamānaṃ pasaṃsati”. (dī. ni. 3.264)

Tathā,

“Catūhi kho, Gahapatiputta, ṭhānehi atthakkhāyī mitto suhado veditabbo: pāpā nivāreti, kalyāṇe niveseti, assutaṃ sāveti, saggassa maggaṃ ācikkhatī” ti. (dī. ni. 3.263)

Tesv idha agāriyā adhippetā, atthato pana sabbe pi yujjanti, — te mitte suhajje. Anukampamāno ti anudayamāno, tesaṃ sukhaṃ upasaṃharitukāmo dukkhaṃ apaharitukāmo ca.

Hāpeti atthan ti diṭṭhadhammika-samparāyika-paramatthavasena tividhaṃ, tathā attattha-parattha-ubhayattha-vasenāpi tividhaṃ atthaṃ, laddhavināsanena aladdhānuppādanenā ti dvidhā pi hāpeti vināseti. Paṭibaddhacitto ti “ahaṃ imaṃ vinā na jīvāmi, esa me gati, esa me parāyaṇan” ti evaṃ attānaṃ nīce ṭhāne ṭhapento pi paṭibaddhacitto hoti, “ime maṃ vinā na jīvanti, ahaṃ tesaṃ gati, tesaṃ parāyaṇan” ti evaṃ attānaṃ ucce ṭhāne ṭhapento pi paṭibaddhacitto hoti, idha pana evaṃ paṭibaddhacitto adhippeto.

Etaṃ bhayan ti etaṃ atthahāpanabhayaṃ, attano samāpattihāniṃ sandhāya vuttaṃ. Santhave ti tividho santhavo taṇhā-diṭṭhi-mitta-santhava-vasena. Tattha aṭṭhasatappabhedā pi taṇhā taṇhāsanthavo, dvāsaṭṭhibhedā pi diṭṭhi diṭṭhisanthavo, paṭibaddhacittatāya mittānukampanā mittasanthavo, so idhādhippeto, tena hi’ssa samāpatti parihīnā. Tenāha “etaṃ bhayaṃ santhave pekkhamāno aham adhigato” ti. Sesaṃ vuttasadisam evā ti veditabban ti.

Mittasuhajjagāthāvaṇṇanā samattā.

38

Vaṃso visālo ti kā uppatti? Pubbe kira Kassapassa Bhagavato sāsane tayo paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā, tato cavitvā tesaṃ jeṭṭhako Bārāṇasirājakule nibbatto, itare paccantarājakulesu. Te ubho pi kammaṭṭhānaṃ uggaṇhitvā, rajjaṃ pahāya pabbajitvā, anukkamena paccekabuddhā hutvā, Nandamūlakapabbhāre vasantā ekadivasaṃ samāpattito vuṭṭhāya “mayaṃ kiṃ kammaṃ katvā imaṃ lokuttarasukhaṃ anuppattā” ti āvajjetvā paccavekkhamānā Kassapabuddhakāle attano cariyaṃ addasaṃsu. Tato “tatiyo kuhin” ti āvajjentā Bārāṇasiyaṃ rajjaṃ kārentaṃ disvā tassa guṇe saritvā “so pakatiyā va appicchatādi-guṇa-samannāgato ahosi, amhākañ ñeva ovādako vattā vacanakkhamo pāpagarahī, handa, naṃ ārammaṇaṃ dassetvā mocessāmā” ti okāsaṃ gavesantā taṃ ekadivasaṃ sabbālaṅkāravibhūsitaṃ uyyānaṃ gacchantaṃ disvā ākāsenāgantvā uyyānadvāre veḷugumbamūle aṭṭhaṃsu. Mahājano atitto rājadassanena rājānaṃ oloketi. Tato rājā “atthi nu kho koci mama dassane abyāvaṭo” ti olokento paccekabuddhe addakkhi, saha dassanen’eva c’assa tesu sineho uppajji.

So hatthikkhandhā oruyha santena upacārena te upasaṅkamitvā “bhante, kiṃnāmā tumhe” ti pucchi. Te āhaṃsu “mayaṃ, mahārāja, Asajjamānā nāmā” ti. “Bhante, Asajjamānā ti etassa ko attho” ti? “Alagganattho, mahārājā” ti. Tato taṃ veḷugumbaṃ dassentā āhaṃsu “seyyathāpi, mahārāja, imaṃ veḷugumbaṃ sabbaso mūla-khandha-sākhānusākhāhi saṃsibbitvā ṭhitaṃ asihattho puriso mūle chetvā āviñchanto na sakkuṇeyya uddharituṃ, evam eva tvaṃ anto ca bahi ca jaṭāya jaṭito āsatta-visatto tattha laggo, seyyathāpi vā pan’assa vemajjhagato pi ayaṃ vaṃsakaḷīro asañjāta-sākhattā kenaci alaggo ṭhito, sakkā ca pana agge vā mūle vā chetvā uddharituṃ, evam eva mayaṃ katthaci asajjamānā sabbadisā gacchāmā” ti tāvad eva catutthajjhānaṃ samāpajjitvā passato eva rañño ākāsena Nandamūlakapabbhāraṃ agamaṃsu. Tato rājā cintesi “kadā nu kho aham pi evaṃ asajjamāno bhaveyyan” ti tatth’eva nisīditvā vipassanto paccekabodhiṃ sacchākāsi. Purimanayen’eva kammaṭṭhānaṃ pucchito imaṃ gāthaṃ abhāsi.

Tattha vaṃso ti veḷu. Visālo ti vitthiṇṇo. Va28-kāro avadhāraṇattho, eva-kāro vā ayaṃ, sandhivasen’ettha e-kāro naṭṭho, — tassa parapadena sambandho, taṃ pacchā yojessāma. Yathā ti paṭibhāge. Visatto ti laggo, jaṭito saṃsibbito. Puttesu dāresu cā ti putta-dhītu-bhariyāsu. Yā apekkhā ti yā taṇhā yo sneho. Vaṃsakkaḷīro va asajjamāno ti vaṃsakaḷīro viya alaggamāno.

Kiṃ vuttaṃ hoti? Yathā vaṃso visālo visatto eva hoti, puttesu dāresu ca yā apekkhā, sā pi evaṃ tāni vatthūni saṃsibbitvā ṭhitattā visattā eva, svāhaṃ “tāya apekkhāya apekkhavā visālo vaṃso viya visatto” ti evaṃ apekkhāya ādīnavaṃ disvā taṃ apekkhaṃ maggañāṇena chindanto ayaṃ vaṃsakaḷīro va rūpādīsu vā lobhādīsu vā kāmabhavādīsu vā diṭṭhādīsu vā taṇhā-māna-diṭṭhi-vasena asajjamāno paccekabodhiṃ adhigato ti. Sesaṃ purimanayen’eva veditabban ti.

Vaṃsakaḷīragāthāvaṇṇanā samattā.

39

Migo araññamhī ti kā uppatti? Eko kira bhikkhu Kassapassa Bhagavato sāsane yogāvacaro kālaṃ katvā, Bārāṇasiyaṃ seṭṭhikule uppanno aḍḍhe mahaddhane mahābhoge, so subhago ahosi. Tato paradāriko hutvā tattha kālakato niraye nibbatto tattha paccitvā vipākāvasesena seṭṭhibhariyāya kucchimhi itthipaṭisandhiṃ aggahesi. Nirayato āgatānaṃ gattāni uṇhāni honti, tena seṭṭhibhariyā ḍayhamānena udarena kicchena kasirena taṃ gabbhaṃ dhāretvā kālena dārikaṃ vijāyi. Sā jātadivasato pabhuti mātāpitūnaṃ sesabandhu-parijanānañ ca dessā ahosi. Vayappattā ca yamhi kule dinnā, tatthāpi sāmika-sassu-sasurānaṃ dessā va ahosi appiyā amanāpā.

Atha nakkhatte ghosite seṭṭhiputto tāya saddhiṃ kīḷituṃ anicchanto vesiṃ ānetvā kīḷati. Sā taṃ dāsīnaṃ santikā sutvā seṭṭhiputtaṃ upasaṅkamitvā nānappakārehi anunayitvā āha “ayyaputta, itthī nāma sace pi dasannaṃ rājūnaṃ kaniṭṭhā hoti, cakkavattino vā dhītā, tathā pi sāmikassa pesanakarā hoti, sāmike anālapante sūle āropitā viya dukkhaṃ paṭisaṃvedeti, sace ahaṃ anuggahārahā, anuggahetabbā, no ce, vissajjetabbā, attano ñātikulaṃ gamissāmī” ti. Seṭṭhiputto “hotu, bhadde, mā soci, kīḷanasajjā hohi, nakkhattaṃ kīḷissāmā” ti āha. Seṭṭhidhītā tāvatakena pi sallāpamattena ussāhajātā “sve nakkhattaṃ kīḷissāmī” ti bahuṃ khajjabhojjaṃ paṭiyādeti. Seṭṭhiputto dutiyadivase anārocetvā va kīḷanaṭṭhānaṃ gato. Sā “idāni pesessati, idāni pesessatī” ti maggaṃ olokentī nisinnā ussūraṃ disvā manusse pesesi. Te paccāgantvā “seṭṭhiputto gato” ti ārocesuṃ. Sā sabbaṃ taṃ paṭiyāditaṃ ādāya yānaṃ abhiruhitvā uyyānaṃ gantuṃ āraddhā.

Atha Nandamūlakapabbhāre paccekasambuddho sattame divase nirodhā vuṭṭhāya Anotatte mukhaṃ dhovitvā nāgalatā-dantapoṇaṃ khāditvā “kattha ajja bhikkhaṃ carissāmī” ti āvajjento taṃ seṭṭhidhītaraṃ disvā “imissā mayi sakkāraṃ karitvā taṃ kammaṃ parikkhayaṃ gamissatī” ti ñatvā, pabbhārasamīpe saṭṭhiyojanaṃ Manosilātalaṃ, tattha ṭhatvā nivāsetvā pattacīvaram ādāya abhiññāpādaka-jjhānaṃ samāpajjitvā ākāsenāgantvā tassā paṭipathe oruyha Bārāṇasībhimukho agamāsi. Taṃ disvā dāsiyo seṭṭhidhītāya ārocesuṃ. Sā yānā oruyha sakkaccaṃ vanditvā, pattaṃ gahetvā, sabbarasa-sampannena khādanīya-bhojanīyena pūretvā, padumapupphena paṭicchādetvā heṭṭhā pi padumapupphaṃ katvā, pupphakalāpaṃ hatthena gahetvā, paccekabuddhaṃ upasaṅkamitvā, tassa hatthe pattaṃ datvā, vanditvā, pupphakalāpa-hatthā patthesi “bhante, yathā idaṃ pupphaṃ, evāhaṃ yattha yattha uppajjāmi, tattha tattha mahājanassa piyā bhaveyyaṃ manāpā” ti. Evaṃ patthetvā dutiyaṃ patthesi “bhante, dukkho gabbhavāso, taṃ anupagamma padumapupphe evaṃ paṭisandhi bhaveyyā” ti. Tatiyam pi patthesi “bhante, jigucchanīyo mātugāmo, cakkavattidhītā pi paravasaṃ gacchati, tasmā ahaṃ itthibhāvaṃ anupagamma puriso bhaveyyan” ti. Catuttham pi patthesi “bhante, imaṃ saṃsāradukkhaṃ atikkamma pariyosāne tumhehi pattaṃ amataṃ pāpuṇeyyan” ti.

Evaṃ caturo paṇidhayo katvā, taṃ paduma-pupphakalāpaṃ pūjetvā, paccekabuddhassa pañcapatiṭṭhitena vanditvā “pupphasadiso eva me gandho c’eva vaṇṇo ca hotū” ti imaṃ pañcamaṃ paṇidhiṃ akāsi. Tato paccekabuddho pattaṃ pupphakalāpañ ca gahetvā ākāse ṭhatvā

“Icchitaṃ patthitaṃ tuyhaṃ, khippam eva samijjhatu,
sabbe pūrentu saṅkappā, cando pannaraso yathā” ti.

imāya gāthāya seṭṭhidhītāya anumodanaṃ katvā “seṭṭhidhītā maṃ gacchantaṃ passatū” ti adhiṭṭhahitvā Nandamūlakapabbhāraṃ agamāsi.

Seṭṭhidhītāya taṃ disvā mahatī pīti uppannā, bhavantare kataṃ akusalakammaṃ anokāsatāya parikkhīṇaṃ, ciñcambila-dhota-tambabhājanam iva suddhā jātā. Tāvad eva c’assā patikule ñātikule ca sabbo jano tuṭṭho “kiṃ karomā” ti piyavacanāni paṇṇākārāni ca pesesi. Seṭṭhiputto manusse pesesi “sīghaṃ sīghaṃ ānetha seṭṭhidhītaraṃ, ahaṃ vissaritvā uyyānaṃ āgato” ti. Tato pabhuti ca naṃ ure vilittacandanaṃ viya āmuttamuttāhāraṃ viya pupphamālaṃ viya ca piyāyanto parihari.

Sā tattha yāvatāyukaṃ issariyabhogasukhaṃ anubhavitvā kālaṃ katvā purisabhāvena devaloke padumapupphe uppajji. So devaputto gacchanto pi padumapupphagabbhe yeva gacchati, tiṭṭhanto pi, nisīdanto pi, sayanto pi padumagabbhe yeva sayati. Mahāpadumadevaputto ti c’assa nāmaṃ akaṃsu. Evaṃ so tena iddhānubhāvena anulomapaṭilomaṃ cha devaloke eva saṃsarati.

Tena ca samayena Bārāṇasirañño vīsati itthisahassāni honti, rājā ekissā pi kucchiyaṃ puttaṃ na labhati. Amaccā rājānaṃ viññāpesuṃ “deva, kulavaṃsānupālako putto icchitabbo, atraje avijjamāne khetrajo pi kulavaṃsadharo hotī” ti. Rājā “ṭhapetvā mahesiṃ avasesā nāṭakitthiyo sattāhaṃ dhammanāṭakaṃ karothā” ti yathākāmaṃ bahi carāpesi, tathā pi puttaṃ nālattha. Puna amaccā āhaṃsu “mahārāja, mahesī nāma puññena ca paññāya ca sabbitthīnaṃ aggā, appeva nāma devo mahesiyā pi kucchismiṃ puttaṃ labheyyā” ti. Rājā mahesiyā etam atthaṃ ārocesi. Sā āha “mahārāja, yā itthī saccavādinī sīlavatī, sā puttaṃ labheyya, hirottapparahitāya kuto putto” ti pāsādaṃ abhiruhitvā pañca sīlāni samādiyitvā punappunaṃ anumajjati. Sīlavatiyā rājadhītāya pañca sīlāni anumajjantiyā puttapatthanācitte uppannamatte Sakkassa āsanaṃ santappi.

Atha Sakko āsanatāpakāraṇaṃ āvajjento etam atthaṃ viditvā “sīlavatiyā rājadhītāya puttavaraṃ demī” ti ākāsenāgantvā deviyā sammukhe ṭhatvā “kiṃ patthesi devī” ti pucchi. “Puttaṃ, mahārājā” ti. “Dammi te, devi, puttaṃ, mā cintayī” ti vatvā devalokaṃ gantvā “atthi nu kho ettha khīṇāyuko” ti āvajjento “ayaṃ Mahāpadumo upari devaloke uppajjituṃ ito cavatī” ti ñatvā tassa vimānaṃ gantvā “tāta Mahāpaduma, manussalokaṃ gacchāhī” ti yāci. So āha “mahārāja, mā evaṃ bhaṇi, jeguccho manussaloko” ti. “Tāta, tvaṃ manussaloke puññaṃ katvā idhūpapanno, tatth’eva ṭhatvā pāramiyo pūretabbā, gaccha, tātā” ti. “Dukkho, mahārāja, gabbhavāso, na sakkomi tattha vasitun” ti. “Kiṃ te, tāta, gabbhavāsena, tathā hi tvaṃ kammam akāsi, yathā padumagabbhe yeva nibbattissasi, gaccha, tātā” ti punappunaṃ vuccamāno adhivāsesi.

Tato Mahāpadumo devalokā cavitvā Bārāṇasirañño uyyāne Silāpaṭṭapokkharaṇiyaṃ padumagabbhe nibbatto. Tañ ca rattiṃ mahesī paccūsasamaye supinantena vīsati-itthisahassa-parivutā uyyānaṃ gantvā Silāpaṭṭapokkharaṇiyaṃ padumassare puttaṃ laddhā viya ahosi. Sā pabhātāya rattiyā sīlāni rakkhamānā tath’eva tattha gantvā ekaṃ padumapupphaṃ addasa, taṃ n’eva tīre hoti na gambhīre, saha dassanen’eva c’assā tattha puttasineho uppajji. Sā sāmaṃ yeva pavisitvā taṃ pupphaṃ aggahesi, pupphe gahitamatte yeva pattāni vikasiṃsu, tattha taṭṭake āsitta-suvaṇṇa-paṭimaṃ viya dārakaṃ addasa, disvā va “putto me laddho” ti saddaṃ nicchāresi. Mahājano sādhukārasahassāni muñci, rañño ca pesesi.

Rājā sutvā “kattha laddho” ti pucchitvā laddhokāsañ ca sutvā “uyyānañ ca pokkharaṇiyaṃ padumañ ca amhākañ ñeva khettaṃ, tasmā amhākaṃ khette jātattā khetrajo nāmāyaṃ putto” ti vatvā nagaraṃ pavesetvā vīsatisahassa-itthiyo dhātikiccaṃ kārāpesi. Yā yā kumārassa ruciṃ ñatvā patthita-patthitaṃ khādanīyaṃ khādāpeti, sā sā sahassaṃ labhati. Sakala-Bārāṇasī calitā, sabbo jano kumārassa paṇṇākāra-sahassāni pesesi. Kumāro taṃ taṃ atinetvā “imaṃ khāda, imaṃ bhuñjā” ti vuccamāno bhojanena ubbāḷho ukkaṇṭhito hutvā, gopuradvāraṃ gantvā, lākhāguḷakena kīḷati.

Tadā aññataro paccekabuddho Bārāṇasiṃ nissāya Isipatane vasati. So kālass’eva vuṭṭhāya senāsanavatta-sarīraparikamma-manasikārādīni sabbakiccāni katvā, paṭisallānā vuṭṭhito “ajja kattha bhikkhaṃ gahessāmī” ti āvajjento kumārassa sampattiṃ disvā “esa pubbe kiṃ kammaṃ karī” ti vīmaṃsanto “mādisassa piṇḍapātaṃ datvā, catasso patthanā patthesi tattha tisso siddhā, ekā tāva na sijjhati, tassa upāyena ārammaṇaṃ dassemī” ti bhikkhācariyavasena kumārassa santikaṃ agamāsi.

Kumāro taṃ disvā “samaṇa, mā idha āgacchi, ime hi tam pi ‘idaṃ khāda, idaṃ bhuñjā’ ti vadeyyun” ti āha. So ekavacanen’eva tato nivattitvā attano senāsanaṃ pāvisi. Kumāro parijanaṃ āha “ayaṃ samaṇo mayā vuttamatto va nivatto, kuddho nu kho mamā” ti. Tato tehi “pabbajitā nāma, deva, na kodhaparāyaṇā honti, parena pasannamanena yaṃ dinnaṃ hoti, tena yāpentī” ti vuccamāno pi “kuddho eva mamāyaṃ samaṇo, khamāpessāmi nan” ti mātāpitūnaṃ ārocetvā hatthiṃ abhiruhitvā mahatā rājānubhāvena Isipatanaṃ gantvā, migayūthaṃ disvā, pucchi “kiṃnāma ete” ti? “Ete, sāmi, migā nāmā” ti. “Etesaṃ ‘imaṃ khādatha, imaṃ bhuñjatha, imaṃ sāyathā’ ti vatvā paṭijaggantā atthī” ti. “Natthi sāmi, yattha tiṇodakaṃ sulabhaṃ, tattha vasantī” ti. Kumāro “yathā ime arakkhiyamānā va yattha icchanti, tattha vasanti, kadā nu kho aham pi evaṃ vaseyyan” ti etam ārammaṇaṃ aggahesi.

Paccekabuddho pi tassa āgamanaṃ ñatvā senāsanamaggañ ca caṅkamañ ca sammajjitvā maṭṭhaṃ katvā, ekadvikkhattuṃ caṅkamitvā padanikkhepaṃ dassetvā, divāvihārokāsañ ca paṇṇasālañ ca sammajjitvā maṭṭhaṃ katvā, pavisana-padanikkhepaṃ dassetvā nikkhamana-padanikkhepaṃ adassetvā, aññatra agamāsi. Kumāro tattha gantvā taṃ padesaṃ sammajjitvā maṭṭhaṃ kataṃ disvā “vasati maññe ettha so paccekabuddho” ti parijanena bhāsitaṃ sutvā āha “pāto pi so samaṇo kuddho, idāni hatthi-assādīhi attano okāsaṃ akkantaṃ disvā, suṭṭhutaraṃ kujjheyya, idh’eva tumhe tiṭṭhathā” ti hatthikkhandhā oruyha ekako va senāsanaṃ paviṭṭho vattasīsena susammaṭṭhokāse padanikkhepaṃ disvā “ayaṃ samaṇo ettha caṅkamanto na vaṇijjādikammaṃ cintesi, addhā attano hitam eva cintesi maññe” ti pasannamānaso29 caṅkamaṃ āruhitvā, dūrīkata-puthuvitakko gantvā, pāsāṇaphalake nisīditvā, sañjāta-ekaggo hutvā, paṇṇasālaṃ pavisitvā, vipassanto paccekabodhiñāṇaṃ adhigantvā, purimanayen’eva purohitena kammaṭṭhāne pucchite gaganatale nisinno imaṃ gātham āha

Tattha migo ti dve migā: eṇīmigo30 pasadamigo cā ti, api ca sabbesaṃ āraññikānaṃ catuppadānam etaṃ adhivacanaṃ, idha pana pasadamigo adhippeto. Araññamhī ti gāmañ ca gāmūpacārañ ca ṭhapetvā avasesaṃ araññaṃ, idha pana uyyānam adhippetaṃ, tasmā uyyānamhī ti vuttaṃ hoti. Yathā ti paṭibhāge. Abaddho ti rajjubandhanādīhi abaddho, etena vissatthacariyaṃ dīpeti. Yen’icchakaṃ gacchati gocarāya ti yena yena disābhāgena gantum icchati, tena tena disābhāgena gocarāya gacchati. Vuttam pi c’etaṃ Bhagavatā:

“Seyyathāpi, bhikkhave, āraññako migo araññe pavane caramāno vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṃ kappeti, taṃ kissa hetu? anāpāthagato, bhikkhave, luddassa. Evam eva kho, bhikkhave, bhikkhu vivicce va kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, ayaṃ vuccati, bhikkhave, bhikkhu andham akāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ, adassanaṃ gato pāpimato” ti (ma. ni. 1.287; cūḷani. khaggavisāṇasuttaniddesa 125)

vitthāro. Viññū naro ti paṇḍitapuriso. Seritan ti sacchandavuttitaṃ aparāyattataṃ. Pekkhamāno ti paññācakkhunā olokayamāno. Atha vā dhammaseritaṃ puggalaseritañ ca, — lokuttaradhammā hi kilesavasaṃ agamanato serino, tehi samannāgatā puggalā ca, tesaṃ bhāvaniddeso seritā, — taṃ pekkhamāno ti.

Kiṃ vuttaṃ hoti? “Yathā migo araññamhi abaddho yen’icchakaṃ gacchati gocarāya, kadā nu kho aham pi evaṃ gaccheyyan” ti iti me tumhehi ito c’ito ca parivāretvā ṭhitehi baddhassa yen’icchakaṃ gantuṃ alabhantassa tasmiṃ yen’icchaka-gamanābhāvena yen’icchaka-gamane cānisaṃsaṃ disvā anukkamena samatha-vipassanā pāripūriṃ agamaṃsu, tato paccekabodhiṃ adhigato’mhi. Tasmā añño pi viññū paṇḍito naro seritaṃ pekkhamāno eko care khaggavisāṇakappo ti. Sesaṃ vuttanayen’eva veditabban ti.

Migaaraññagāthāvaṇṇanā samattā.

40

Āmantanā hotī ti kā uppatti? Atīte kira Ekavajjika-brahmadatto nāma rājā ahosi mudukajātiko, yadā amaccā tena saha yuttaṃ vā ayuttaṃ vā mantetukāmā honti, tadā naṃ pāṭiyekkaṃ pāṭiyekkaṃ ekamantaṃ nenti. Taṃ ekadivasaṃ divāseyyaṃ upagataṃ aññataro amacco “deva, mama sotabbaṃ atthī” ti ekamantaṃ gamanaṃ yāci, so uṭṭhāya agamāsi. Puna eko mahā-upaṭṭhāne nisinnaṃ varaṃ yāci, eko hatthikkhandhe, eko assapiṭṭhiyaṃ, eko suvaṇṇarathe, eko sivikāya nisīditvā uyyānaṃ gacchantaṃ yāci, rājā tato orohitvā ekamantaṃ agamāsi, aparo janapadacārikaṃ gacchantaṃ yāci, tassāpi vacanaṃ sutvā hatthito oruyha ekamantaṃ agamāsi.

Evaṃ so tehi nibbinno hutvā pabbaji. Amaccā issariyena vaḍḍhanti. Tesu eko gantvā rājānaṃ āha “amukaṃ, mahārāja, janapadaṃ mayhaṃ dehī” ti. Rājā “taṃ itthannāmo bhuñjatī” ti bhaṇati. So rañño vacanaṃ anādiyitvā “gacchām’ahaṃ taṃ janapadaṃ gahetvā bhuñjāmī” ti tattha gantvā kalahaṃ katvā, puna ubho pi rañño santikaṃ āgantvā aññamaññassa dosaṃ ārocenti. Rājā “na sakkā ime tosetun” ti tesaṃ lobhe ādīnavaṃ disvā vipassanto paccekasambodhiṃ sacchākāsi. So purimanayen’eva imaṃ udānagāthaṃ abhāsi.

Tass’attho sahāyamajjhe ṭhitassa divāseyya-saṅkhāte vāse ca mahā-upaṭṭhāna-saṅkhāte ṭhāne ca uyyānagamana-saṅkhāte gamane ca janapadacārika-saṅkhātāya cārikāya ca “idaṃ me suṇa, idaṃ me dehī” ti ādinā nayena tathā tathā āmantanā hoti, tasmā ahaṃ tattha nibbijjitvā yāyaṃ ariyajanasevitā anekānisaṃsā ekantasukhā evaṃ sante pi lobhābhibhūtehi sabba-kāpurisehi anabhijjhitā anabhipatthitā pabbajjā, taṃ anabhijjhitaṃ, paresaṃ avasavattanena dhammapuggalavasena ca seritaṃ pekkhamāno vipassanaṃ ārabhitvā anukkamena paccekasambodhiṃ adhigato’mhī ti. Sesaṃ vuttanayam evā ti.

Āmantanāgāthāvaṇṇanā samattā.

41

Khiḍḍā ratī ti kā uppatti? Bārāṇasiyaṃ Ekaputtaka-brahmadatto nāma rājā ahosi. So c’assa ekaputtako piyo ahosi manāpo pāṇasamo, so sabbiriyāpathesu puttaṃ gahetvā va vattati. So ekadivasaṃ uyyānaṃ gacchanto taṃ ṭhapetvā gato, kumāro pi taṃ divasaṃ yeva uppannena byādhinā mato. Amaccā “puttasinehena rañño hadayam pi phaleyyā” ti anārocetvā va naṃ jhāpesuṃ. Rājā uyyāne surāmadena matto puttaṃ n’eva sari, tathā dutiyadivase pi nhāna-bhojana-velāsu, atha bhuttāvī nisinno saritvā “puttaṃ me ānethā” ti āha. Tassa anurūpena vidhānena taṃ pavattiṃ ārocesuṃ. Tato sokābhibhūto nisinno evaṃ yoniso manasākāsi “imasmiṃ sati idaṃ hoti, imass’uppādā idaṃ uppajjatī” ti. So evaṃ anukkamena anulomapaṭilomaṃ paṭiccasamuppādaṃ sammasanto paccekabodhiṃ sacchākāsi. Sesaṃ Saṃsaggagāthāya vuttasadisam eva ṭhapetvā gāthāy’atthavaṇṇanaṃ.

Atthavaṇṇanāyaṃ pana khiḍḍā ti kīḷanā, sā duvidhā hoti: kāyikā vācasikā ca. Tattha kāyikā nāma “hatthīhi pi kīḷanti, assehi pi rathehi pi dhanūhi pi tharūhi pī” ti evam ādi, vācasikā nāma “gītaṃ silokabhaṇanaṃ mukhabherī” ti evam ādi. Ratī ti pañcakāmaguṇarati. Vipulan ti yāva aṭṭhimiñjaṃ āhacca ṭhānena sakalattabhāva-byāpakaṃ. Sesaṃ pākaṭam eva. Anusandhi-yojanā pi c’ettha Saṃsaggagāthāya vuttanayen’eva veditabbā, tato parañ ca sabban ti.

Khiḍḍāratigāthāvaṇṇanā samattā.

42

Cātuddiso ti kā uppatti? Pubbe kira Kassapassa Bhagavato sāsane pañca paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā. Tato cavitvā tesaṃ jeṭṭhako Bārāṇasiyaṃ rājā ahosi, sesā pākatikarājāno. Te cattāro pi kammaṭṭhānaṃ uggaṇhitvā rajjaṃ pahāya pabbajitvā anukkamena paccekabuddhā hutvā Nandamūlakapabbhāre vasantā ekadivasaṃ samāpattito vuṭṭhāya Vaṃsakaḷīragāthāyaṃ vuttanayen’eva attano kammañ ca sahāyañ ca āvajjetvā ñatvā Bārāṇasirañño upāyena ārammaṇaṃ dassetuṃ okāsaṃ gavesanti.

So ca rājā tikkhattuṃ rattiyā ubbijjati, bhīto vissaraṃ karoti, mahātale dhāvati. Purohitena kālass’eva vuṭṭhāya sukhaseyyaṃ pucchito pi “kuto me, ācariya, sukhan” ti sabbaṃ taṃ pavattiṃ ārocesi. Purohito pi “ayaṃ rogo na sakkā yena kenaci uddhaṃvirecanādinā bhesajjakammena vinetuṃ, mayhaṃ pana khādanūpāyo uppanno” ti cintetvā “rajjahāni-jīvitantarāyādīnaṃ pubbanimittaṃ etaṃ mahārājā” ti rājānaṃ suṭṭhutaraṃ ubbejetvā tassa vūpasamanatthaṃ “ettake ca ettake ca hatthi-assa-rathādayo hirañña-suvaṇṇañ ca dakkhiṇaṃ datvā yañño yajitabbo” ti taṃ yaññayajane samādapesi.

Tato paccekabuddhā anekāni pāṇasahassāni yaññatthāya sampiṇḍiyamānāni disvā “etasmiṃ kamme kate dubbodhaneyyo bhavissati, handa naṃ paṭikacc eva gantvā pekkhāmā” ti Vaṃsakaḷīragāthāyaṃ vuttanayen’eva āgantvā piṇḍāya caramānā rājaṅgaṇe paṭipāṭiyā agamaṃsu. Rājā sīhapañjare ṭhito rājaṅgaṇaṃ olokayamāno te addakkhi, saha dassanen’eva c’assa sineho uppajji. Tato te pakkosāpetvā ākāsatale paññattāsane nisīdāpetvā sakkaccaṃ bhojetvā katabhattakicce “ke tumhe” ti pucchi. “Mayaṃ, mahārāja, cātuddisā nāmā” ti. “Bhante, cātuddisā ti imassa ko attho” ti? “Catūsu disāsu katthaci kutoci bhayaṃ vā cittutrāso vā amhākaṃ natthi, mahārājā” ti. “Bhante, tumhākaṃ taṃ bhayaṃ kiṃ kāraṇā na hotī” ti? “Mayañ hi, mahārāja, mettaṃ bhāvema, karuṇaṃ bhāvema, muditaṃ bhāvema, upekkhaṃ bhāvema, tena no taṃ bhayaṃ na hotī” ti vatvā uṭṭhāyāsanā attano vasatiṃ agamaṃsu.

Tato rājā cintesi “ime samaṇā mettādi-bhāvanāya bhayaṃ na hotī ti bhaṇanti, brāhmaṇā pana anekasahassa-pāṇavadhaṃ vaṇṇayanti, kesaṃ nu kho vacanaṃ saccan” ti. Ath’assa etad ahosi “samaṇā suddhena asuddhaṃ dhovanti, brāhmaṇā pana asuddhena asuddhaṃ, na ca sakkā asuddhena asuddhaṃ dhovituṃ, pabbajitānaṃ eva vacanaṃ saccan” ti. So “sabbe sattā sukhitā hontū” ti ādinā nayena mettādayo cattāro pi brahmavihāre bhāvetvā hitapharaṇacittena amacce āṇāpesi “sabbe pāṇe muñcatha, sītāni pānīyāni pivantu, haritāni tiṇāni khādantu, sīto ca nesaṃ vāto upavāyatū” ti. Te tathā akaṃsu.

Tato rājā “kalyāṇamittānaṃ vacanen’eva pāpakammato mutto’mhī” ti tatth’eva nisinno vipassitvā paccekasambodhiṃ sacchākāsi. Amaccehi ca bhojanavelāyaṃ “bhuñja, mahārāja, kālo” ti vutte “nāhaṃ rājā” ti purimanayen’eva sabbaṃ vatvā imaṃ udānabyākaraṇagāthaṃ abhāsi.

Tattha cātuddiso ti catūsu disāsu yathāsukhavihārī, “ekaṃ disaṃ pharitvā viharatī” ti (dī. ni. 3.308; a. ni. 4.125) ādinā vā nayena brahmavihāra-bhāvanā-pharitā catasso disā assa santī ti pi cātuddiso. Tāsu disāsu katthaci satte vā saṅkhāre vā bhayena na paṭihaññatī ti appaṭigho. Santussamāno ti dvādasavidhassa santosassa vasena santussako. Itarītarenā ti uccāvacena paccayena. Parissayānaṃ sahitā achambhī ti ettha parissayan ti kāyacittāni parihāpenti vā tesaṃ sampattiṃ tāni vā paṭicca31 sayantī ti parissayā, bāhirānaṃ sīhabyagghādīnaṃ abbhantarānañ ca kāmacchandādīnaṃ kāyacittupaddavānaṃ etaṃ adhivacanaṃ. Te parissaye adhivāsana-khantiyā ca vīriyādīhi dhammehi ca sahatī ti parissayānaṃ sahitā, thaddhabhāva-kara-bhayābhāvena achambhī.

Kiṃ vuttaṃ hoti? Yathā te cattāro samaṇā, evaṃ itarītarena paccayena santussamāno ettha paṭipatti-padaṭṭhāne santose ṭhito catūsu disāsu mettādibhāvanāya cātuddiso, sattasaṅkhāresu paṭihanana-bhayābhāvena appaṭigho ca hoti. So cātuddisattā vuttappakārānaṃ parissayānaṃ sahitā, appaṭighattā achambhī ca hotī ti evaṃ paṭipatti-guṇaṃ disvā yoniso paṭipajjitvā paccekabodhiṃ adhigato’mhī ti. Atha vā te samaṇā viya santussamāno itarītarena vuttanayen’eva cātuddiso hotī ti ñatvā evaṃ cātuddisabhāvaṃ patthayanto yoniso paṭipajjitvā adhigato’mhi. Tasmā añño pi īdisaṃ ṭhānaṃ patthayamāno cātuddisatāya parissayānaṃ sahitā appaṭighatāya ca achambhī hutvā eko care khaggavisāṇakappo ti. Sesaṃ vuttanayam evā ti.

Cātuddisagāthāvaṇṇanā samattā.

43

Dussaṅgahā ti kā uppatti? Bārāṇasirañño kira aggamahesī kālam akāsi. Tato vītivattesu sokadivasesu ekaṃ divasaṃ amaccā “rājūnaṃ nāma tesu tesu kiccesu aggamahesī avassaṃ icchitabbā, sādhu, devo aññaṃ deviṃ ānetū” ti yāciṃsu. Rājā “tena hi, bhaṇe, jānāthā” ti āha. Te pariyesantā sāmantarajje rājā mato, tassa devī rajjaṃ anusāsati, sā ca gabbhinī hoti. Amaccā “ayaṃ rañño anurūpā” ti ñatvā taṃ yāciṃsu. Sā “gabbhinī nāma manussānaṃ amanāpā hoti, sace āgametha yāva vijāyāmi, evaṃ hotu, no ce, aññaṃ pariyesathā” ti āha. Te rañño pi etam atthaṃ ārocesuṃ. Rājā “gabbhinī pi hotu ānethā” ti. Te ānesuṃ. Rājā taṃ abhisiñcitvā sabbaṃ mahesībhogaṃ adāsi, tassā parijanañ ca nānāvidhehi paṇṇākārehi saṅgaṇhāti. Sā kālena puttaṃ vijāyi, tam pi rājā attano jātaputtam iva sabbiriyāpathesu aṅke ca ure ca katvā viharati. Tato deviyā parijano cintesi “rājā ativiya saṅgaṇhāti kumāraṃ, ativissāsaniyāni32 rājahadayāni, handa naṃ paribhedemā” ti. Tato kumāraṃ “tvaṃ, tāta, amhākaṃ rañño putto, na imassa rañño, mā ettha vissāsaṃ āpajjī” ti āhaṃsu.

Atha kumāro “ehi puttā” ti raññā vuccamāno pi hatthe gahetvā ākaḍḍhiyamāno pi pubbe viya rājānaṃ na allīyati. Rājā “kiṃ etan” ti vīmaṃsanto taṃ pavattiṃ ñatvā “are, ete mayā evaṃ saṅgahitā pi paṭikūlavuttino evā” ti nibbijjitvā rajjaṃ pahāya pabbajito. “Rājā pabbajito” ti amaccaparijanā pi bahū pabbajitā, “saparijano rājā pabbajito” ti manussā paṇīte paccaye upanenti. Rājā paṇīte paccaye yathāvuḍḍhaṃ dāpeti. Tattha ye sundaraṃ labhanti, te tussanti, itare ujjhāyanti “mayaṃ pariveṇa-sammajjanādīni sabbakiccāni karontā lūkhabhattaṃ jiṇṇavatthañ ca labhāmā” ti. So tam pi ñatvā “are, yathāvuḍḍhaṃ diyyamāne pi nāma ujjhāyanti, aho ayaṃ parisā dussaṅgahā” ti pattacīvaraṃ ādāya eko araññaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Tattha āgatehi ca kammaṭṭhānaṃ pucchito imaṃ gāthaṃ abhāsi.

Sā atthato pākaṭā eva. Ayaṃ pana yojanā: dussaṅgahā pabbajitā pi eke ye asantosābhibhūtā, tathāvidhā eva ca atho gahaṭṭhā gharam āvasantā, etam ahaṃ dussaṅgahabhāvaṃ jigucchanto vipassanaṃ ārabhitvā paccekabodhiṃ adhigato’mhī ti. Sesaṃ purimanayen’eva veditabban ti.

Dussaṅgahagāthāvaṇṇanā samattā.

44

Oropayitvā ti kā uppatti? Bārāṇasiyaṃ kira Cātumāsika-brahmadatto nāma rājā gimhānaṃ paṭhame māse uyyānaṃ gato. Tattha ramaṇīye bhūmibhāge nīlaghanapatta-sañchannaṃ koviḷārarukkhaṃ disvā “koviḷāramūle mama sayanaṃ paññāpethā” ti vatvā uyyāne kīḷitvā sāyanhasamayaṃ tattha seyyaṃ kappesi. Puna gimhānaṃ majjhime māse uyyānaṃ gato, tadā koviḷāro pupphito hoti, tadā pi tath’eva akāsi. Puna gimhānaṃ pacchime māse gato, tadā koviḷāro sañchinnapatto sukkharukkho viya hoti, tadā pi so adisvā va taṃ rukkhaṃ pubbaparicayena tatth’eva seyyaṃ āṇāpesi. Amaccā jānantā pi “raññā āṇattan” ti bhayena tattha sayanaṃ paññāpesuṃ.

So uyyāne kīḷitvā sāyanhasamayaṃ tattha seyyaṃ kappento taṃ rukkhaṃ disvā “are, ayaṃ pubbe sañchannapatto maṇimayo viya abhirūpadassano ahosi, tato maṇivaṇṇa-sākhantare ṭhapita-pavāḷaṅkura-sadisehi pupphehi sassirika-cārudassano ahosi, muttādala-sadisa-vālikākiṇṇo c’assa heṭṭhā bhūmibhāgo bandhanā pamutta-puppha-sañchanno ratta-kambala-santhato viya ahosi, so nām’ajja sukkharukkho viya sākhāmattāvaseso ṭhito, aho jarāya upahato koviḷāro” ti cintetvā “anupādinnam pi tāva jarā haññati, kimaṅga pana upādinnan” ti aniccasaññaṃ paṭilabhi.

Tad anusāren’eva sabbasaṅkhāre dukkhato anattato ca vipassanto “aho vatāham pi sañchinnapatto koviḷāro viya apeta-gihibyañjano bhaveyyan” ti patthayamāno anupubbena tasmiṃ sayanatale dakkhiṇena passena nipanno yeva paccekabodhiṃ sacchākāsi. Tato gamanakāle amaccehi “kālo gantuṃ, mahārājā” ti vutte “nāhaṃ rājā” ti ādīni vatvā purimanayen’eva imaṃ gāthaṃ abhāsi.

Tattha oropayitvā ti apanetvā. Gihibyañjanānī ti kesa-massu-odātavatthālaṅkāra-mālā-gandha-vilepana-itthi-putta-dāsi-dāsādīni. Etāni hi gihibhāvaṃ byañjayanti, tasmā “gihibyañjanānī” ti vuccanti. Sañchinnapatto ti patitapatto. Chetvānā ti maggañāṇena chinditvā. Vīro ti maggavīriyasamannāgato. Gihibandhanānī ti kāmabandhanāni. Kāmā hi gihīnaṃ bandhanāni. Ayaṃ tāva padattho.

Ayaṃ pana adhippāyo “aho vatāham pi oropayitvā gihibyañjanāni sañchinnapatto yathā koviḷāro bhaveyyan” ti evañ hi cintayamāno vipassanaṃ ārabhitvā paccekabodhiṃ adhigato’mhī ti. Sesaṃ purimanayen’eva veditabban ti.

Koviḷāragāthāvaṇṇanā samattā.
Paṭhamo vaggo niṭṭhito.

Dutiyo vaggo

45

Sace labhethā ti kā uppatti? Pubbe kira Kassapassa Bhagavato sāsane dve paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā. Tato cavitvā tesaṃ jeṭṭhako Bārāṇasirañño putto ahosi, kaniṭṭho purohitassa putto ahosi. Te ekadivasaṃ yeva paṭisandhiṃ gahetvā ekadivasam eva mātukucchito nikkhamitvā saha-paṃsukīḷita-sahāyakā ahesuṃ. Purohitaputto paññavā ahosi, so rājaputtaṃ āha “samma, tvaṃ pituno accayena rajjaṃ labhissasi, ahaṃ purohitaṭṭhānaṃ, susikkhitena ca sukhaṃ rajjaṃ anusāsituṃ sakkā, ehi sippaṃ uggahessāmā” ti.

Tato ubho pi pubbopacitakammā33 hutvā gāmanigamādīsu bhikkhaṃ caramānā paccantajanapadagāmaṃ gatā, tañ ca gāmaṃ paccekabuddhā bhikkhācāravelāya pavisanti. Atha manussā paccekabuddhe disvā ussāhajātā āsanāni paññāpenti, paṇītaṃ khādanīyaṃ bhojanīyaṃ upanāmenti, mānenti, pūjenti. Tesaṃ etad ahosi “amhehi sadisā uccākulikā nāma natthi, atha ca pan’ime manussā yadi icchanti, amhākaṃ bhikkhaṃ denti, yadi ca n’icchanti, na denti, imesaṃ pana pabbajitānaṃ evarūpaṃ sakkāraṃ karonti, addhā ete kiñci sippaṃ jānanti, handa nesaṃ santike sippaṃ uggaṇhāmā” ti.

Te manussesu paṭikkantesu okāsaṃ labhitvā “yaṃ, bhante, tumhe sippaṃ jānātha, taṃ amhe pi sikkhāpethā” ti yāciṃsu. Paccekabuddhā “na sakkā apabbajitena sikkhitun” ti āhaṃsu. Te pabbajjaṃ yācitvā pabbajiṃsu. Tato nesaṃ paccekabuddhā “evaṃ vo nivāsetabbaṃ, evaṃ pārupitabban” ti ādinā nayena ābhisamācārikaṃ ācikkhitvā “imassa sippassa ekībhāvābhirati nipphatti, tasmā eken’eva nisīditabbaṃ, ekena caṅkamitabbaṃ, ṭhātabbaṃ, sayitabban” ti pāṭiyekkaṃ paṇṇasālam adaṃsu.

Tato te attano attano paṇṇasālaṃ pavisitvā nisīdiṃsu. Purohitaputto nisinnakālato pabhuti cittasamādhānaṃ laddhā jhānaṃ labhi. Rājaputto muhutten’eva ukkaṇṭhito tassa santikaṃ āgato. So taṃ disvā “kiṃ, sammā” ti pucchi. “Ukkaṇṭhito’mhī” ti āha. “Tena hi idha nisīdā” ti. So tattha muhuttaṃ nisīditvā āha “imassa kira, samma, sippassa ekībhāvābhirati nipphattī” ti. Purohitaputto “evaṃ, samma, tena hi tvaṃ attano nisinnokāsaṃ eva gaccha, uggahessāmi imassa sippassa nipphattin” ti āha. So gantvā puna pi muhutten’eva ukkaṇṭhito purimanayen’eva tikkhattuṃ āgato. Tato naṃ purohitaputto tath’eva uyyojetvā tasmiṃ gate cintesi “ayaṃ attano ca kammaṃ hāpeti, mama ca idhābhikkhaṇaṃ āgacchanto” ti so paṇṇasālato nikkhamma araññaṃ paviṭṭho.

Itaro attano paṇṇasālāy’eva nisinno puna pi muhutten’eva ukkaṇṭhito hutvā tassa paṇṇasālaṃ āgantvā ito c’ito ca magganto pi taṃ adisvā cintesi “yo gahaṭṭhakāle paṇṇākāram pi ādāya āgato maṃ daṭṭhuṃ na labhati, so nāma mayi āgate dassanam pi adātukāmo pakkāmi, aho re citta, na lajjasi, yaṃ maṃ catukkhattuṃ idh’ānesi, so dāni te vase na vattissāmi, aññadatthu taṃ yeva mama vase vattāpessāmī” ti attano senāsanaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā ākāsena Nandamūlakapabbhāraṃ agamāsi. Itaro pi araññaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā tatth’eva agamāsi. Te ubho pi Manosilātale nisīditvā pāṭiyekkaṃ pāṭiyekkaṃ imā udānagāthāyo abhāsiṃsu.

Tattha nipakan ti pakatinipuṇaṃ paṇḍitaṃ kasiṇaparikammādīsu kusalaṃ. Sādhuvihārin ti appanāvihārena vā upacārena vā samannāgataṃ. Dhīran ti dhitisampannaṃ. Tattha nipakattena dhitisampadā vuttā, idha pana dhitisampannam evā ti attho. Dhiti nāma asithilaparakkamatā, “kāmaṃ taco ca nhāru cā” ti (ma. ni. 2.184; a. ni. 2.5; mahāni. 196) evaṃ pavattavīriyass’etaṃ adhivacanaṃ. Api ca dhikatapāpo ti pi dhīro.

46

Rājā va raṭṭhaṃ vijitaṃ pahāyā ti yathā paṭirājā “vijitaṃ raṭṭhaṃ anatthāvahan” ti ñatvā rajjaṃ pahāya eko carati, evaṃ bālasahāyaṃ pahāya eko care. Atha vā “rājā va raṭṭhan” ti yathā Sutasomo rājā vijitaṃ raṭṭhaṃ pahāya eko cari, yathā ca Mahājanako, evaṃ eko care ti ayam pi tass’attho. Sesaṃ vuttānusārena sakkā jānitun ti na vitthāritan ti.

Sahāyagāthāvaṇṇanā samattā.

47

Addhā pasaṃsāmā ti imissā gāthāya yāva ākāsatale paññattāsane paccekabuddhānaṃ nisajjā, tāva Cātuddisagāthāya uppattisadisā eva uppatti. Ayaṃ pana viseso: yathā so rājā rattiyā tikkhattuṃ ubbijji, na tathā ayaṃ, nev’assa yañño paccupaṭṭhito ahosi, so ākāsatale paññattesu āsanesu paccekabuddhe nisīdāpetvā “ke tumhe” ti pucchi. “Mayaṃ, mahārāja, anavajjabhojino nāmā” ti. “Bhante, anavajjabhojino ti imassa ko attho” ti? “Sundaraṃ vā asundaraṃ vā laddhā nibbikārā bhuñjāma, mahārājā” ti.

Taṃ sutvā rañño etad ahosi “yaṃ nūnāhaṃ ime upaparikkheyyaṃ edisā vā no vā” ti. Taṃ divasaṃ kaṇājakena bilaṅgadutiyena parivisi. Paccekabuddhā amataṃ bhuñjantā viya nibbikārā bhuñjiṃsu. Rājā “honti nāma ekadivasaṃ paṭiññātattā nibbikārā, sve jānissāmī” ti svātanāya pi nimantesi. Tato dutiyadivase pi tath’evākāsi. Te pi tath’eva paribhuñjiṃsu. Atha rājā “idāni sundaraṃ datvā vīmaṃsissāmī” ti puna pi nimantetvā, dve divase mahāsakkāraṃ katvā, paṇītena ativicitrena khādanīyena bhojanīyena parivisi. Te pi tath’eva nibbikārā bhuñjitvā rañño maṅgalaṃ vatvā pakkamiṃsu. Rājā acirapakkantesu tesu “anavajjabhojino va ete samaṇā, aho vatāham pi anavajjabhojī bhaveyyan” ti cintetvā mahārajjaṃ pahāya pabbajjaṃ samādāya vipassanaṃ ārabhitvā, paccekabuddho hutvā, Mañjūsakarukkhamūle paccekabuddhānaṃ majjhe attano ārammaṇaṃ vibhāvento imaṃ gāthaṃ abhāsi.

Sā padatthato uttānā eva. Kevalaṃ pana sahāyasampadan ti ettha asekhehi sīlādikkhandhehi sampannā sahāyā eva sahāyasampadā ti veditabbā. Ayaṃ pan’ettha yojanā: yāyaṃ vuttā sahāyasampadā, taṃ sahāyasampadaṃ addhā pasaṃsāma, ekaṃsen’eva thomemā ti vuttaṃ hoti. Kathaṃ? Seṭṭhā samā sevitabbā sahāyā ti. Kasmā? Attano hi sīlādīhi seṭṭhe sevamānassa sīlādayo dhammā anuppannā uppajjanti, uppannā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇanti, same sevamānassa aññamaññaṃ samadhāraṇena kukkuccassa vinodanena ca laddhā na parihāyanti. Ete pana sahāyake seṭṭhe ca same ca aladdhā kuhanādimicchājīvaṃ vajjetvā dhammena samena uppannaṃ bhojanaṃ bhuñjanto tattha ca paṭighānunayaṃ anuppādento anavajjabhojī hutvā atthakāmo kulaputto eko care khaggavisāṇakappo, aham pi hi evaṃ caranto imaṃ sampattiṃ adhigato’mhī ti.

Anavajjabhojigāthāvaṇṇanā samattā.

48

Disvā suvaṇṇassā ti kā uppatti? Aññataro Bārāṇasirājā gimhasamaye divāseyyaṃ upagato, santike c’assa vaṇṇadāsī gosītacandanaṃ34 pisati. Tassā ekabāhāyaṃ ekaṃ suvaṇṇavalayaṃ, ekabāhāyaṃ dve, tāni saṅghaṭṭanti itaraṃ na saṅghaṭṭati. Rājā taṃ disvā “evam eva gaṇavāse saṅghaṭṭanā, ekavāse asaṅghaṭṭanā” ti punappunaṃ taṃ dāsiṃ olokayamāno cintesi. Tena ca samayena sabbālaṅkārabhūsitā devī taṃ bījayantī ṭhitā hoti. Sā “vaṇṇadāsiyā paṭibaddhacitto maññe rājā” ti cintetvā taṃ dāsiṃ uṭṭhāpetvā sayam eva pisitum āraddhā. Tassā ubhosu bāhāsu aneke suvaṇṇavalayā, te saṅghaṭṭantā mahāsaddaṃ janayiṃsu. Rājā suṭṭhutaraṃ nibbinno dakkhiṇena passena nipanno yeva vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Taṃ anuttarena sukhena sukhitaṃ nipannaṃ candanahatthā devī upasaṅkamitvā “ālimpāmi, mahārājā” ti āha. Rājā “apehi, mā ālimpāhī” ti āha. Sā “kissa, mahārājā” ti āha. So “nāhaṃ rājā” ti. Evam etesaṃ taṃ kathāsallāpaṃ sutvā amaccā upasaṅkamiṃsu, tehi pi mahārājavādena ālapito “nāhaṃ, bhaṇe, rājā” ti āha. Sesaṃ paṭhamagāthāya vuttasadisam eva.

Ayaṃ pana gāthāvaṇṇanā: disvā ti oloketvā. Suvaṇṇassā ti “kañcanassa valayānī” ti pāṭhaseso. Sāvasesapāṭho hi ayaṃ attho. Pabhassarānī ti pabhāsanasīlāni, jutimantānī ti vuttaṃ hoti. Sesaṃ uttānattham eva. Ayaṃ pana yojanā: disvā bhujasmiṃ suvaṇṇassa valayāni “gaṇavāse sati saṅghaṭṭanā, ekavāse asaṅghaṭṭanā” ti evaṃ cintento vipassanaṃ ārabhitvā paccekabodhiṃ adhigato’mhī ti. Sesaṃ vuttanayam evā ti.

Suvaṇṇavalayagāthāvaṇṇanā samattā.

49

Evaṃ dutiyenā ti kā uppatti? Aññataro Bārāṇasirājā daharo va pabbajitukāmo amacce āṇāpesi “deviṃ gahetvā rajjaṃ pariharatha, ahaṃ pabbajissāmī” ti. Amaccā “na, mahārāja, arājakaṃ rajjaṃ amhehi sakkā rakkhituṃ, sāmantarājāno āgamma vilumpissanti, yāva ekaputto pi uppajjati, tāva āgamehī” ti saññāpesuṃ. Muducitto rājā adhivāsesi. Atha devī gabbhaṃ gaṇhi. Rājā puna pi te āṇāpesi “devī gabbhinī, puttaṃ jātaṃ rajje abhisiñcitvā rajjaṃ pariharatha, ahaṃ pabbajissāmī” ti. Amaccā “dujjānaṃ, mahārāja, etaṃ devī puttaṃ vā vijāyissati dhītaraṃ vā, vijāyanakālaṃ tāva āgamehī” ti puna pi saññāpesuṃ. Atha sā puttaṃ vijāyi. Tadā pi rājā tath’eva amacce āṇāpesi. Amaccā puna pi rājānaṃ “āgamehi, mahārāja, yāva paṭibalo hotī” ti bahūhi kāraṇehi saññāpesuṃ. Tato kumāre paṭibale jāte amacce sannipātāpetvā “paṭibalo ayaṃ, taṃ rajje abhisiñcitvā paṭipajjathā” ti amaccānaṃ okāsaṃ adatvā antarāpaṇā kāsāyavatthādayo sabbaparikkhāre āharāpetvā antepure eva pabbajitvā Mahājanako viya nikkhami. Sabbaparijano nānappakārakaṃ paridevamāno rājānaṃ anubandhi.

Rājā yāva attano rajjasīmā tāva gantvā kattaradaṇḍena lekhaṃ katvā “ayaṃ lekhā nātikkamitabbā” ti āha. Mahājano lekhāya sīsaṃ katvā, bhūmiyaṃ nipanno paridevamāno “tuyhaṃ dāni, tāta, rañño āṇā, kiṃ karissatī” ti kumāraṃ lekhaṃ atikkamāpesi. Kumāro “tāta, tātā” ti dhāvitvā rājānaṃ sampāpuṇi. Rājā kumāraṃ disvā “etaṃ mahājanaṃ pariharanto rajjaṃ kāresiṃ, kiṃ dāni ekaṃ dārakaṃ pariharituṃ na sakkhissan” ti kumāraṃ gahetvā araññaṃ paviṭṭho, tattha pubbapaccekabuddhehi vasitapaṇṇasālaṃ disvā vāsaṃ kappesi saddhiṃ puttena.

Tato kumāro varasayanādīsu kataparicayo tiṇasanthārake vā rajjumañcake vā sayamāno rodati. Sītavātādīhi phuṭṭho samāno “sītaṃ, tāta, uṇhaṃ, tāta, makkhikā, tāta, khādanti, chāto’mhi, tāta, pipāsito’mhi, tātā” ti vadati. Rājā taṃ saññāpento yeva rattiṃ vītināmeti. Divā pi’ssa piṇḍāya caritvā bhattaṃ upanāmeti, taṃ hoti missakabhattaṃ kaṅgu-varaka-muggādi-bahulaṃ. Kumāro acchādentam pi taṃ jighacchāvasena bhuñjamāno katipāhen’eva uṇhe ṭhapitapadumaṃ viya milāyi. Paccekabodhisatto pana paṭisaṅkhānabalena nibbikāro yeva bhuñjati.

Tato so kumāraṃ saññāpento āha “nagarasmiṃ, tāta, paṇītāhāro labbhati, tattha gacchāmā” ti. Kumāro “āma, tātā” ti āha. Tato naṃ purakkhatvā āgatamaggen’eva nivatti. Kumāramātā pi devī “na dāni rājā kumāraṃ gahetvā araññe ciraṃ vasissati, katipāhen’eva nivattissatī” ti cintetvā raññā kattaradaṇḍena likhitaṭṭhāne yeva vatiṃ kārāpetvā vāsaṃ kappesi. Tato rājā tassā vatiyā avidūre ṭhatvā “ettha te, tāta, mātā nisinnā, gacchāhī” ti pesesi. Yāva ca so taṃ ṭhānaṃ pāpuṇāti, tāva udikkhanto aṭṭhāsi “mā h’eva naṃ koci viheṭheyyā” ti. Kumāro mātu santikaṃ dhāvanto agamāsi. Ārakkhakapurisā ca naṃ disvā deviyā ārocesuṃ. Devī vīsati-nāṭakitthi-sahassa-parivutā gantvā paṭiggahesi, rañño ca pavattiṃ pucchi. Atha “pacchato āgacchatī” ti sutvā manusse pesesi. Rājā pi tāvad eva sakavasatiṃ agamāsi. Manussā rājānaṃ adisvā nivattiṃsu. Tato devī nirāsā va hutvā, puttaṃ gahetvā, nagaraṃ gantvā, taṃ rajje abhisiñci. Rājā pi attano vasatiṃ patvā, tattha nisinno vipassitvā, paccekabodhiṃ sacchikatvā, Mañjūsakarukkhamūle paccekabuddhānaṃ majjhe imaṃ udānagāthaṃ abhāsi.

Sā padatthato uttānā eva. Ayaṃ pan’ettha adhippāyo: yvāyaṃ etena dutiyena kumārena sītuṇhādīni nivedentena sahavāsena taṃ saññāpentassa mama vācābhilāpo, tasmiṃ sinehavasena abhisajjanā ca jātā, sace ahaṃ imaṃ na pariccajāmi, tato āyatim pi h’essati yath’eva idāni, evaṃ dutiyena saha mam’assa vācābhilāpo abhisajjanā vā, ubhayam pi c’etaṃ antarāyakaraṃ visesādhigamassā ti etaṃ bhayaṃ āyatiṃ pekkhamāno taṃ chaḍḍetvā yoniso paṭipajjitvā paccekabodhiṃ adhigato’mhī ti. Sesaṃ vuttanayam evā ti.

Āyatibhayagāthāvaṇṇanā samattā.

50

Kāmā hi citrā ti kā uppatti? Bārāṇasiyaṃ kira seṭṭhiputto daharo va seṭṭhiṭṭhānaṃ labhi. Tassa tiṇṇaṃ utūnaṃ tayo pāsādā honti. So tattha sabbasampattīhi devakumāro viya paricāreti. So daharo va samāno “pabbajissāmī” ti mātāpitaro yāci, te naṃ vārenti. So tath’eva nibandhati, puna pi naṃ mātāpitaro “tvaṃ, tāta, sukhumālo, dukkarā pabbajjā, khuradhārāya upari caṅkamanasadisā” ti nānappakārehi vārenti. So tath’eva nibandhati, te cintesuṃ “sacāyaṃ pabbajati, amhākaṃ domanassaṃ hoti, sace naṃ nivārema, etassa domanassaṃ hoti, api ca amhākaṃ domanassaṃ hotu, mā ca etassā” ti anujāniṃsu.

Tato so sabbaparijanaṃ paridevamānaṃ anādiyitvā Isipatanaṃ gantvā paccekabuddhānaṃ santike pabbaji. Tassa uḷārasenāsanaṃ na pāpuṇāti, mañcake taṭṭikaṃ pattharitvā sayi. So varasayane kataparicayo sabbarattiṃ atidukkhito ahosi. Pabhāte pi sarīraparikammaṃ katvā, pattacīvaram ādāya paccekabuddhehi saddhiṃ piṇḍāya pāvisi. Tattha vuḍḍhā aggāsanañ ca aggapiṇḍañ ca labhanti, navakā yaṃ kiñcid eva āsanaṃ lūkhabhojanañ ca. So tena lūkhabhojanenāpi atidukkhito ahosi. So katipāhaṃ yeva kiso dubbaṇṇo hutvā nibbijji yathā taṃ aparipākagate samaṇadhamme. Tato mātāpitūnaṃ dūtaṃ pesetvā uppabbaji. So katipāhaṃ yeva balaṃ gahetvā puna pi pabbajitukāmo ahosi. Tato ten’eva kamena pabbajitvā puna pi uppabbajitvā tatiyavāre pabbajitvā sammā paṭipanno paccekasambodhiṃ sacchikatvā imaṃ udānagāthaṃ vatvā puna paccekabuddhānaṃ majjhe imam eva byākaraṇagāthaṃ abhāsi.

Tattha kāmā ti dve kāmā: vatthukāmā ca kilesakāmā ca. Tattha vatthukāmā manāpiyarūpādayo dhammā, kilesakāmā chandādayo sabbe pi rāgappabhedā, idha pana vatthukāmā adhippetā. Rūpādi-anekappakāra-vasena citrā, lokassādavasena madhurā, bālaputhujjanānaṃ manaṃ ramentī ti manoramā. Virūparūpenā ti virūpena rūpena, anekavidhena sabhāvenā ti vuttaṃ hoti. Te hi rūpādivasena citrā, rūpādīsu pi nīlādivasena vividharūpā. Evaṃ tena virūparūpena tathā tathā assādaṃ dassetvā mathenti cittaṃ pabbajjāya abhiramituṃ na dentī ti. Sesam ettha pākaṭam eva. Nigamanam pi dvīhi tīhi vā padehi yojetvā purimagāthāsu vuttanayen’eva veditabban ti.

Kāmagāthāvaṇṇanā samattā.

51

Ītī cā ti kā uppatti? Bārāṇasiyaṃ kira rañño gaṇḍo udapādi, bāḷhā vedanā vattanti. Vejjā “satthakammena vinā phāsu na hotī” ti bhaṇanti. Rājā tesaṃ abhayaṃ datvā satthakammaṃ kārāpesi. Te phāletvā, pubbalohitaṃ nīharitvā, nibbedanaṃ katvā, vaṇaṃ paṭṭena bandhiṃsu, āhārācāresu ca naṃ sammā ovadiṃsu. Rājā lūkhabhojanena kisasarīro ahosi, gaṇḍo c’assa milāyi.

So phāsukasaññī hutvā siniddhāhāraṃ bhuñji. Tena ca sañjātabalo visaye paṭisevi. Tassa gaṇḍo puna purimasabhāvam eva sampāpuṇi. Evaṃ yāva tikkhattuṃ satthakammaṃ kārāpetvā, vejjehi parivajjito nibbijjitvā, rajjaṃ pahāya pabbajitvā, araññaṃ pavisitvā, vipassanaṃ ārabhitvā, sattahi vassehi paccekabodhiṃ sacchikatvā, imaṃ udānagāthaṃ bhāsitvā Nandamūlakapabbhāraṃ agamāsi.

Tattha etī ti īti, āgantukānaṃ akusalabhāgiyānaṃ byasanahetūnaṃ etaṃ adhivacanaṃ. Tasmā kāmaguṇā pi ete anekabyasanāvahaṭṭhena daḷhasannipātaṭṭhena ca īti. Gaṇḍo pi asuciṃ paggharati, uddhumāta-paripakka-paribhinno hoti. Tasmā ete kilesāsuci-paggharaṇato uppāda-jarā-bhaṅgehi uddhumāta-paripakka-paribhinna-bhāvato ca gaṇḍo. Upaddavatī ti upaddavo, anatthaṃ janento abhibhavati, ajjhottharatī ti attho, rājadaṇḍādīnam etaṃ adhivacanaṃ. Tasmā kāmaguṇā p’ete avidita-nibbānatthāvaha35-hetutāya sabbupaddava-vatthutāya ca upaddavo.

Yasmā pan’ete kilesāturabhāvaṃ janentā sīlasaṅkhātam ārogyaṃ, loluppaṃ vā uppādentā pākatikam eva ārogyaṃ vilumpanti, tasmā iminā ārogya-vilumpanaṭṭhen’eva rogo. Abbhantaram anuppaviṭṭhaṭṭhena pana antotudakaṭṭhena dunniharaṇīyaṭṭhena ca sallaṃ. Diṭṭhadhammika-samparāyika-bhayāvahanato bhayaṃ. Me etan ti m’etaṃ. Sesam ettha pākaṭam eva. Nigamanaṃ vuttanayen’eva veditabban ti.

Ītigāthāvaṇṇanā samattā.

52

Sītañ cā ti kā uppatti? Bārāṇasiyaṃ kira Sītālukabrahmadatto nāma rājā ahosi. So pabbajitvā araññakuṭikāya viharati. Tasmiñ ca padese sīte sītaṃ uṇhe uṇham eva ca hoti abbhokāsattā padesassa. Gocaragāme bhikkhā yāvad atthāya na labbhati, pivanakapānīyam pi dullabhaṃ, vātātapa-ḍaṃsa-sarīsapāpi bādhenti. Tassa etad ahosi “ito aḍḍhayojanamatte sampanno padeso, tattha sabbe pi ete parissayā natthi. Yaṃ nūnāhaṃ tattha gaccheyyaṃ, phāsukaṃ viharantena sakkā visesaṃ adhigantun” ti. Tassa puna ahosi “pabbajitā nāma na paccayavasikā honti, evarūpañ ca cittaṃ vase vattenti, na cittassa vase vattenti, nāhaṃ gamissāmī” ti paccavekkhitvā na agamāsi. Evaṃ yāvatatiyakaṃ uppannacittaṃ paccavekkhitvā nivattesi. Tato tatth’eva satta vassāni vasitvā, sammā paṭipajjamāno paccekasambodhiṃ sacchikatvā, imaṃ udānagāthaṃ bhāsitvā Nandamūlakapabbhāraṃ agamāsi.

Tattha sītañ cā ti sītaṃ nāma duvidhaṃ abbhantara-dhātukkhobha-paccayañ ca, bāhira-dhātukkhobha-paccayañ ca, tathā uṇhaṃ. Ḍaṃsā ti piṅgalamakkhikā. Sarīsapā ti ye keci dīghajātikā saritvā gacchanti. Sesaṃ pākaṭam eva. Nigamanam pi vuttanayen’eva veditabban ti.

Sītālukagāthāvaṇṇanā samattā.

53

Nāgo vā ti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā vīsati vassāni rajjaṃ kāretvā kālakato niraye vīsati eva vassāni paccitvā Himavantappadese hatthiyoniyaṃ uppajjitvā sañjātakkhandho padumavaṇṇasakalasarīro uḷāro yūthapati mahānāgo ahosi. Tassa obhaggobhaggaṃ sākhābhaṅgaṃ hatthichāpā va khādanti, ogāhe pi naṃ hatthiniyo kaddamena limpanti, sabbaṃ Pālileyyakanāgass’eva36 ahosi. So yūthā nibbijjitvā pakkami, tato naṃ padānusārena yūthaṃ anubandhi. Evaṃ yāvatatiyaṃ pakkanto anubaddho va, tato cintesi “idāni mayhaṃ nattako37 Bārāṇasiyaṃ rajjaṃ kāreti, yaṃ nūnāhaṃ attano purimajātiyā uyyānaṃ gaccheyyaṃ, tatra maṃ so rakkhissatī” ti.

Tato rattiṃ niddāvasaṃ gate yūthe yūthaṃ pahāya tam eva uyyānaṃ pāvisi. Uyyānapālo disvā rañño ārocesi. Rājā “hatthiṃ gahessāmī” ti senāya parivāresi. Hatthī rājānaṃ eva abhimukho gacchati. Rājā “maṃ abhimukho etī” ti khurappaṃ sannayhitvā aṭṭhāsi. Tato hatthī “vijjheyyāpi maṃ eso” ti mānusikāya vācāya “Brahmadatta, mā maṃ vijjha, ahaṃ te ayyako” ti āha. Rājā “kiṃ bhaṇasī” ti sabbaṃ pucchi. Hatthī pi rajje ca narake ca hatthiyoniyañ ca pavattiṃ sabbaṃ ārocesi. Rājā “sundaraṃ, mā bhāyi, mā ca kañci bhiṃsāpehī” ti hatthino vaṭṭañ ca ārakkhake ca hatthibhaṇḍe ca upaṭṭhāpesi.

Ath’ekadivasaṃ rājā hatthikkhandhagato “ayaṃ vīsati vassāni rajjaṃ katvā niraye pakko, vipākāvasesena ca tiracchānayoniyaṃ uppanno, tattha pi gaṇavāsasaṅghaṭṭanaṃ asahanto idhāgato, aho dukkho gaṇavāso, ekībhāvo eva ca pana sukho” ti cintetvā tatth’eva vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Taṃ lokuttarasukhena sukhitaṃ amaccā upasaṅkamitvā, paṇipātaṃ katvā “yānakālo mahārājā” ti āhaṃsu. Tato “nāhaṃ rājā” ti vatvā purimanayen’eva imaṃ gāthaṃ abhāsi.

Sā padatthato pākaṭā eva, ayaṃ pan’ettha adhippāyayojanā, sā ca kho yuttivasen’eva na anussavavasena. Yathā ayaṃ hatthī manussakantesu sīlesu dantattā adantabhūmiṃ nāgacchatī ti vā sarīramahantatāya vā nāgo, evaṃ kudāssu nāmāham pi ariyakantesu sīlesu dantattā adantabhūmiṃ nāgamanena āguṃ akaraṇena puna itthattaṃ anāgamanena ca guṇa-sarīramahantatāya vā nāgo bhaveyyaṃ. Yathā c’esa yūthāni vivajjetvā ekacariyasukhena yathābhirantaṃ viharaṃ araññe eko care khaggavisāṇakappo, kudāssu nāmāham pi evaṃ gaṇaṃ vivajjetvā ekavihārasukhena jhānasukhena yathābhirantaṃ viharaṃ araññe attano yathā yathā sukhaṃ, tathā tathā yattakaṃ vā icchāmi, tattakaṃ araññe nivāsaṃ eko care khaggavisāṇakappo careyyan ti attho.

Yathā c’esa susaṇṭhitakkhandhatāya sañjātakkhandho, kudāssu nāmāham pi evaṃ asekhasīlakkhandha-mahantatāya sañjātakkhandho bhaveyyaṃ. Yathā c’esa padumasadisa-gattatāya vā Padumakule uppannatāya vā padumī, kudāssu nāmāham pi evaṃ padumasadisa-ujugattatāya38 vā ariyajātipadume uppannatāya vā padumī bhaveyyaṃ. Yathā c’esa thāma-bala-javādīhi uḷāro, kudāssu nāmāham pi evaṃ parisuddha-kāyasamācāratādīhi sīla-samādhi-nibbedhika-paññādīhi vā uḷāro bhaveyyan ti evaṃ cintento vipassanaṃ ārabhitvā paccekabodhiṃ adhigato’mhī ti.

Nāgagāthāvaṇṇanā samattā.

54

Aṭṭhāna tan ti kā uppatti? Bārāṇasirañño kira putto daharo eva samāno pabbajitukāmo mātāpitaro yāci, mātāpitaro naṃ vārenti. So vāriyamāno pi nibandhati yeva “pabbajissāmī” ti. Tato naṃ pubbe vuttaseṭṭhiputtaṃ viya sabbaṃ vatvā anujāniṃsu. Pabbajitvā ca uyyāne yeva vasitabban ti paṭijānāpesuṃ, so tathā akāsi. Tassa mātā pāto va vīsatisahassa-nāṭakitthi-parivutā uyyānaṃ gantvā, puttaṃ yāguṃ pāyetvā, antarā khajjakādīni ca khādāpetvā, yāva majjhanhikasamayaṃ tena saddhiṃ samullapitvā, nagaraṃ pavisati. Pitā ca majjhanhike āgantvā, taṃ bhojetvā attanā pi bhuñjitvā, divasaṃ tena saddhiṃ samullapitvā, sāyanhasamaye jagganapurise ṭhapetvā nagaraṃ pavisati. So evaṃ rattindivaṃ avivitto viharati.

Tena kho pana samayena Ādiccabandhu nāma paccekabuddho Nandamūlakapabbhāre viharati. So āvajjento taṃ addasa “ayaṃ kumāro pabbajituṃ asakkhi, jaṭaṃ chindituṃ na sakko tī” ti. Tato paraṃ āvajji “attano dhammatāya nibbijjissati no” ti. Atha “dhammatāya nibbindanto aticiraṃ bhavissatī” ti ñatvā “tassa ārammaṇaṃ dassessāmī” ti pubbe vuttanayen’eva Manosilātalato āgantvā uyyāne aṭṭhāsi. Rājapuriso disvā “paccekabuddho āgato, mahārājā” ti rañño ārocesi. Rājā “idāni me putto paccekabuddhena saddhiṃ anukkaṇṭhito vasissatī” ti pamuditamano hutvā paccekabuddhaṃ sakkaccaṃ upaṭṭhahitvā tatth’eva vāsaṃ yācitvā paṇṇasālā-divāvihāraṭṭhāna-caṅkamādi-sabbaṃ kāretvā vāsesi.

So tattha vasanto ekadivasaṃ okāsaṃ labhitvā kumāraṃ pucchi “ko’si tvan” ti? So āha “ahaṃ pabbajito” ti. “Pabbajitā nāma na edisā hontī” ti. “Atha bhante, kīdisā honti, kiṃ mayhaṃ ananucchavikan” ti vutte “tvaṃ attano ananucchavikaṃ na pekkhasi, nanu te mātā vīsatisahassa-itthīhi saddhiṃ pubbaṇhasamaye āgacchantī uyyānaṃ avivittaṃ karoti, pitā mahatā balakāyena sāyanhasamaye, jagganapurisā sakalarattiṃ? pabbajitā nāma tava sadisā na honti, edisā pana hontī” ti tatra ṭhitass’eva iddhiyā Himavante aññataraṃ vihāraṃ dassesi. So tattha paccekabuddhe ālambanabāhaṃ nissāya ṭhite ca caṅkamante ca rajanakamma-sūcikammādīni karonte ca disvā āha “tumhe idha nāgacchatha, pabbajjā nāma tumhehi anuññātā” ti. “Āma, pabbajjā anuññātā, pabbajitakālato paṭṭhāya samaṇā nāma attano nissaraṇaṃ kātuṃ icchita-patthitañ ca padesaṃ gantuṃ labhanti, ettakaṃ va vaṭṭatī” ti vatvā ākāse ṭhatvā

“Aṭṭhāna taṃ saṅgaṇikāratassa, yaṃ phassaye sāmayikaṃ vimuttin” ti

imaṃ upaḍḍhagāthaṃ vatvā, dissamānen’eva kāyena Nandamūlakapabbhāraṃ agamāsi.

Evaṃ gate paccekabuddhe so attano paṇṇasālaṃ pavisitvā nipajji. Ārakkhakapuriso pi “sayito kumāro, idāni kuhiṃ gamissatī” ti pamatto niddaṃ okkami. So tassa pamattabhāvaṃ ñatvā pattacīvaraṃ gahetvā araññaṃ pāvisi. Tatra ca vivitto vipassanaṃ ārabhitvā, paccekabodhiṃ sacchikatvā, paccekabuddhaṭṭhānaṃ gato. Tatra ca “katham adhigatan” ti pucchito Ādiccabandhunā vuttaṃ upaḍḍhagāthaṃ paripuṇṇaṃ katvā abhāsi.

Tass’attho. Aṭṭhāna tan ti aṭṭhānaṃ taṃ, akāraṇaṃ tan ti vuttaṃ hoti, anunāsikalopo kato

“Ariyasaccāna dassanan” ti (khu. pā. 5.11, su. ni. 270)

ādīsu viya. Saṅgaṇikāratassā ti gaṇābhiratassa. Yan ti karaṇavacanam etaṃ

“Yaṃ hirīyati hirīyitabbenā” ti (dha. sa. 30)

ādīsu viya. Phassaye ti adhigacche. Sāmayikaṃ vimuttin ti lokiyasamāpattiṃ. Sā hi appitappitasamaye eva paccanīkehi vimuccanato “sāmayikā vimuttī” ti vuccati. “Taṃ sāmayikaṃ vimuttiṃ aṭṭhānaṃ taṃ na taṃ kāraṇaṃ vijjati saṅgaṇikāratassa, yena kāraṇena phassaye” ti etaṃ Ādiccabandhussa paccekabuddhassa vaco nisamma saṅgaṇikāratiṃ pahāya yoniso paṭipajjanto adhigato’mhī ti āha. Sesaṃ vuttanayam evā ti.

Aṭṭhānagāthāvaṇṇanā samattā.
Dutiyo vaggo niṭṭhito.

Tatiyo vaggo

55

Diṭṭhīvisūkānī ti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā rahogato cintesi “yathā sītādīnaṃ paṭighātakāni uṇhādīni atthi, atthi nu kho evaṃ vaṭṭapaṭighātakaṃ vinaṭṭaṃ39 no” ti? So amacce pucchi “vivaṭṭaṃ jānāthā” ti? Te “jānāma, mahārājā” ti āhaṃsu. Rājā “kiṃ tan” ti? Tato “antavā loko” ti ādinā nayena sassatucchedaṃ kathesuṃ. Atha rājā “ime na jānanti, sabbe p’ime diṭṭhigatikā” ti sayam eva tesaṃ vilomatañ ca ayuttatañ ca disvā “vaṭṭapaṭighātakaṃ vivaṭṭaṃ atthi, taṃ gavesitabban” ti cintetvā rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchākāsi. Imañ ca udānagāthaṃ abhāsi paccekabuddhamajjhe byākaraṇagāthañ ca.

Tass’attho diṭṭhīvisūkānī ti dvāsaṭṭhidiṭṭhigatāni. Tāni hi maggasammādiṭṭhiyā visūkaṭṭhena40 vijjhanaṭṭhena vilomaṭṭhena ca visūkāni. Evaṃ diṭṭhiyā visūkāni, diṭṭhi eva vā visūkāni diṭṭhivisūkāni. Upātivatto ti dassanamaggena atikkanto. Patto niyāman ti avinipātadhammatāya sambodhiparāyaṇatāya ca niyatabhāvaṃ adhigato, sammattaniyāma-saṅkhātaṃ vā paṭhamamaggan ti. Ettāvatā paṭhamamagga-kicca-nipphatti ca tassa paṭilābho ca vutto.

Idāni paṭiladdhamaggo ti iminā sesamaggapaṭilābhaṃ dasseti. Uppannañāṇo’mhī ti uppannapaccekabodhiñāṇo amhi, etena phalaṃ dasseti. Anaññaneyyo ti aññehi “idaṃ saccaṃ, idaṃ saccan” ti na netabbo, etena sayambhutaṃ dīpeti, patte vā paccekabodhiñāṇe aneyyatāya41 abhāvā sayaṃvasitaṃ.

Samathavipassanāya vā diṭṭhivisūkāni upātivatto, ādimaggena patto niyāmaṃ, sesehi paṭiladdhamaggo, phalañāṇena uppannañāṇo, taṃ sabbaṃ attanā va adhigato ti anaññaneyyo. Sesaṃ vuttanayen’eva veditabban ti.

Diṭṭhivisūkagāthāvaṇṇanā samattā.

56

Nillolupo ti kā uppatti? Bārāṇasirañño kira sūdo antarabhattaṃ pacitvā upanāmesi manuññadassanaṃ sādurasaṃ “appeva nāma me rājā dhanam anuppadeyyā” ti. Taṃ rañño gandhen’eva bhottukāmataṃ42 janesi mukhe kheḷaṃ uppādentaṃ, paṭhamakabaḷe pana mukhe pakkhittamatte satta-rasaharaṇi-sahassāni amaten’eva phuṭṭhāni ahesuṃ. Sūdo “idāni me dassati, idāni me dassatī” ti cintesi. Rājā pi “sakkārāraho sūdo” ti cintesi “rasaṃ sāyitvā pana sakkarontaṃ maṃ pāpako kittisaddo abbhuggaccheyya ‘lolo ayaṃ rājā rasagaruko’” ti na kiñci abhaṇi. Evaṃ yāva bhojanapariyosānaṃ, tāva sūdo pi “idāni dassati, idāni dassatī” ti cintesi. Rājā pi avaṇṇabhayena na kiñci abhaṇi.

Tato sūdo “natthi imassa rañño jivhāviññāṇan” ti dutiyadivase arasabhattaṃ upanāmesi. Rājā bhuñjanto “niggahāraho ajja sūdo” ti jānanto pi pubbe viya paccavekkhitvā avaṇṇabhayena na kiñci abhaṇi. Tato sūdo “rājā n’eva sundaraṃ nāsundaraṃ jānātī” ti cintetvā sabbaṃ paribbayaṃ attanā gahetvā yaṃ kiñcid eva pacitvā rañño deti. Rājā “aho vata lobho43, ahaṃ nāma vīsati nagarasahassāni bhuñjanto imassa lobhena bhattamattam pi na labhāmī” ti nibbijjitvā, rajjaṃ pahāya pabbajitvā, vipassanto paccekabodhiṃ sacchākāsi, purimanayen’eva ca imaṃ gāthaṃ abhāsi.

Tattha nillolupo ti alolupo. Yo hi rasataṇhābhibhūto hoti, so bhusaṃ luppati punappunañ ca luppati, tena lolupo ti vuccati, tasmā esa taṃ paṭikkhipanto āha “nillolupo” ti. Nikkuho ti ettha kiñcāpi yassa tividhaṃ kuhanavatthu natthi, so nikkuho ti vuccati, imissā pana gāthāya manuññabhojanādīsu vimhayam anāpajjanato nikkuho ti ayam adhippāyo. Nippipāso ti ettha pātum icchā pipāsā, tassā abhāvena nippipāso, sādurasalobhena bhottukamyatāvirahito ti attho. Nimmakkho ti ettha paraguṇa-vināsana-lakkhaṇo makkho, tassa abhāvena nimmakkho, attano gahaṭṭhakāle sūdassa guṇamakkhanābhāvaṃ44 sandhāyāha.

Niddhanta-kasāva-moho ti ettha rāgādayo tayo, kāyaduccaritādīni ca tīṇī ti cha dhammā yathāsambhavaṃ appasannaṭṭhena sakabhāvaṃ vijahāpetvā parabhāvaṃ gaṇhāpanaṭṭhena kasaṭaṭṭhena ca kasāvā ti veditabbā. Yathāha

“Tattha katame tayo kasāvā? Rāgakasāvo dosakasāvo mohakasāvo, ime tayo kasāvā. Tattha katame apare pi tayo kasāvā? Kāyakasāvo vacīkasāvo manokasāvo” ti (vibha. 924)

Tesu mohaṃ ṭhapetvā pañcannaṃ kasāvānaṃ tesañ ca sabbesaṃ mūlabhūtassa mohassa niddhantattā niddhantakasāvamoho, tiṇṇaṃ eva vā kāya-vacī-mano-kasāvānaṃ mohassa ca niddhantattā niddhantakasāvamoho, itaresu nillolupatādīhi rāgakasāvassa, nimmakkhatāya dosakasāvassa niddhantabhāvo siddho eva. Nirāsayo ti nittaṇho. Sabbaloke ti sakalaloke, tīsu bhavesu dvādasasu vā āyatanesu bhava-vibhava-taṇhā-virahito hutvā ti attho. Sesaṃ vuttanayen’eva veditabbaṃ. Atha vā tayo pi pāde vatvā eko care ti eko carituṃ sakkuṇeyyā ti evam pi ettha sambandho kātabbo ti.

Nillolupagāthāvaṇṇanā samattā.

57

Pāpaṃ sahāyan ti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā mahacca-rājānubhāvena nagaraṃ padakkhiṇaṃ karonto manusse koṭṭhāgārato purāṇadhaññāni bahiddhā nīharante disvā “kiṃ, bhaṇe, idan” ti amacce pucchi. “Idāni, mahārāja, navadhaññāni uppajjissanti, tesaṃ okāsaṃ kātuṃ ime manussā purāṇadhaññādīni chaḍḍentī” ti. Rājā “kiṃ, bhaṇe, itthāgāra-balakāyādīnaṃ vaṭṭaṃ paripuṇṇan” ti? “Āma, mahārāja, paripuṇṇan” ti. “Tena hi, bhaṇe, dānasālaṃ kārāpetha, dānaṃ dassāmi, mā imāni dhaññāni anupakārāni vinassiṃsū” ti.

Tato naṃ aññataro diṭṭhigatiko amacco “mahārāja, natthi dinnan” ti ārabbha yāva “bālā ca paṇḍitā ca sandhāvitvā saṃsaritvā dukkhass’antaṃ karissantī” ti vatvā nivāresi. So dutiyam pi tatiyam pi koṭṭhāgāre vilumpante disvā tath’eva āṇāpesi. Tatiyam pi naṃ “mahārāja, dattupaññattaṃ yad idaṃ dānan” ti ādīni vatvā nivāresi. So “are, ahaṃ attano santakam pi na labhāmi dātuṃ, kiṃ me imehi pāpasahāyehī” ti nibbinno rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchākāsi, tañ ca pāpaṃ sahāyaṃ garahanto imaṃ udānagāthaṃ abhāsi.

Tassāyaṃ saṅkhepattho yvāyaṃ dasavatthukāya pāpadiṭṭhiyā samannāgatattā pāpo, paresam pi anatthaṃ passatī45 ti anatthadassī, kāyaduccaritādimhi ca visame niviṭṭho, taṃ atthakāmo kulaputto pāpaṃ sahāyaṃ parivajjayetha anatthadassiṃ visame niviṭṭhaṃ. Sayaṃ na seve ti attano vasena na seve, yadi pana paravaso hoti, kiṃ sakkā kātun ti vuttaṃ hoti. Pasutan ti pasaṭaṃ, diṭṭhivasena tattha tattha laggan ti attho. Pamattan ti kāmaguṇesu vossaṭṭhacittaṃ, kusalabhāvanārahitaṃ vā. Taṃ evarūpaṃ na seve, na bhaje, na payirupāse, aññadatthu eko care khaggavisāṇakappo ti.

Pāpasahāyagāthāvaṇṇanā samattā.

58

Bahussutan ti kā uppatti? Pubbe kira Kassapassa Bhagavato sāsane aṭṭha paccekabodhisattā pabbajitvā gatapaccāgatavattaṃ pūretvā devaloke uppannā ti sabbaṃ Anavajjabhojīgāthāya vuttasadisam eva. Ayaṃ pana viseso paccekabuddhe nisīdāpetvā rājā āha “ke tumhe” ti? Te āhaṃsu “mayaṃ, mahārāja, bahussutā nāmā” ti. Rājā “ahaṃ Sutabrahmadatto nāma, sutena tittiṃ na gacchāmi, handa, nesaṃ santike vicitranayaṃ saddhammadesanaṃ sossāmī” ti attamano dakkhiṇodakaṃ datvā, parivisitvā, bhattakiccapariyosāne saṅghattherassa pattaṃ gahetvā, vanditvā, purato nisīdi “dhammakathaṃ, bhante, karothā” ti. So “sukhito hotu, mahārāja, rāgakkhayo hotū” ti vatvā uṭṭhito. Rājā “ayaṃ na bahussuto, dutiyo bahussuto bhavissati, sve dāni vicitradhammadesanaṃ sossāmī” ti svātanāya nimantesi. Evaṃ yāva sabbesaṃ paṭipāṭi gacchati, tāva nimantesi, te sabbe pi “dosakkhayo hotu, mohakkhayo, gatikkhayo, vaṭṭakkhayo, upadhikkhayo, taṇhakkhayo hotū” ti evaṃ ekekaṃ padaṃ visesetvā sesaṃ paṭhamasadisam eva vatvā uṭṭhahiṃsu.

Tato rājā “ime ‘bahussutā mayan’ ti bhaṇanti, na ca tesaṃ vicitrakathā, kim etehi vuttan” ti tesaṃ vacanatthaṃ upaparikkhitum āraddho. Atha “rāgakkhayo hotū” ti upaparikkhanto “rāge khīṇe doso pi moho pi aññataraññatare pi kilesā khīṇā hontī” ti ñatvā attamano ahosi “nippariyāyabahussutā ime samaṇā, yathā hi purisena mahāpathaviṃ vā ākāsaṃ vā aṅguliyā niddisantena na aṅgulimatto va padeso niddiṭṭho hoti, api ca kho pana pathavī-ākāsā eva niddiṭṭhā honti, evaṃ imehi ekamekaṃ atthaṃ niddisantehi aparimāṇā atthā niddiṭṭhā hontī” ti. Tato so “kudāssu nāmāham pi evaṃ bahussuto bhavissāmī” ti tathārūpaṃ bahussutabhāvaṃ patthento rajjaṃ pahāya pabbajitvā, vipassanto paccekabodhiṃ sacchikatvā, imaṃ udānagāthaṃ abhāsi.

Tatthāyaṃ saṅkhepattho bahussutan ti duvidho bahussuto tīsu piṭakesu atthato nikhilo pariyatti-bahussuto ca, magga-phala-vijjābhiññānaṃ paṭividdhattā paṭivedha-bahussuto ca. Āgatāgamo dhammadharo. Uḷārehi pana kāyavacīmanokammehi samannāgato uḷāro. Yuttapaṭibhāno ca muttapaṭibhāno ca yuttamuttapaṭibhāno ca paṭibhānavā. Pariyatti-paripucchādhigamavasena vā tidhā paṭibhānavā veditabbo. Yassa hi pariyatti paṭibhāti, so pariyatti-paṭibhānavā, yassa atthañ ca ñāṇañ ca lakkhaṇañ ca ṭhānāṭṭhānañ ca paripucchantassa paripucchā paṭibhāti, so paripucchāpaṭibhānavā, yena maggādayo paṭividdhā honti, so adhigamapaṭibhānavā. Taṃ evarūpaṃ bahussutaṃ dhammadharaṃ bhajetha mittaṃ uḷāraṃ paṭibhānavantaṃ.

Tato tassānubhāvena attattha-parattha-ubhayattha-bhedato vā diṭṭhadhammika-samparāyika-paramattha-bhedato vā anekappakārāni aññāya atthāni. Tato

“Ahosiṃ nu kho ahaṃ atītam addhānan” ti (ma. ni. 1.18; saṃ. ni. 2.20)

ādīsu kaṅkhaṭṭhānesu vineyya kaṅkhaṃ, vicikicchaṃ vinetvā vināsetvā evaṃ katasabbakicco eko care khaggavisāṇakappo ti.

Bahussutagāthāvaṇṇanā samattā.

59

Khiḍḍaṃ ratin ti kā uppatti? Bārāṇasiyaṃ Vibhūsakabrahmadatto nāma rājā pāto va yāguṃ vā bhattaṃ vā bhuñjitvā nānāvidhavibhūsanehi attānaṃ vibhūsāpetvā mahā-ādāse sakalasarīraṃ disvā yaṃ na icchati taṃ apanetvā aññena vibhūsanena vibhūsāpeti. Tassa ekadivasaṃ evaṃ karoto bhattavelā majjhanhikasamayo patto. Atha avibhūsito va dussapaṭṭena sīsaṃ veṭhetvā, bhuñjitvā, divāseyyaṃ upagacchi. Puna pi uṭṭhahitvā tath’eva karoto sūriyo atthaṅgato. Evaṃ dutiyadivase pi tatiyadivase pi. Ath’assa evaṃ maṇḍanappasutassa piṭṭhirogo udapādi. Tass’etad ahosi “aho re, ahaṃ sabbathāmena vibhūsanto pi imasmiṃ kappake vibhūsane asantuṭṭho lobhaṃ uppādesiṃ, lobho ca nām’esa apāyagamanīyo dhammo, handāhaṃ lobhaṃ niggaṇhāmī” ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tattha khiḍḍā ca rati ca pubbe vuttā va. Kāmasukhan ti vatthukāmasukhaṃ. Vatthukāmā pi hi sukhassa visayādibhāvena sukhan ti vuccanti. Yathāha

“Atthi rūpaṃ sukhaṃ sukhānupatitan” ti (saṃ. ni. 3.60).

Evam etaṃ khiḍḍaṃ ratiṃ kāmasukhañ ca imasmiṃ okāsaloke analaṅkaritvā alan ti akatvā, etaṃ tappakan ti vā sārabhūtan ti vā evaṃ aggahetvā. Anapekkhamāno ti tena alaṅkaraṇena anapekkhaṇasīlo, apihāluko, nittaṇho. Vibhūsanaṭṭhānā virato saccavādī eko care ti tattha vibhūsā duvidhā agārikavibhūsā anagārikavibhūsā ca. Tattha agārikavibhūsā sāṭaka-veṭhana-mālāgandhādi, anagārikavibhūsā pattamaṇḍanādi. Vibhūsā eva vibhūsanaṭṭhānaṃ, tasmā vibhūsanaṭṭhānā tividhāya viratiyā virato. Avitathavacanato saccavādī ti evam attho daṭṭhabbo.

Vibhūsanaṭṭhānagāthāvaṇṇanā samattā.

60

Puttañ ca dāran ti kā uppatti? Bārāṇasirañño kira putto daharakāle eva abhisitto rajjaṃ kāresi. So paṭhamagāthāya vuttapaccekabodhisatto viya rajjasirim anubhavanto ekadivasaṃ cintesi “ahaṃ rajjaṃ kārento bahūnaṃ dukkhaṃ karomi, kiṃ me ekabhattatthāya iminā pāpena, handa sukham uppādemī” ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ.

Tattha dhanānī ti muttā-maṇi-veḷuriya-saṅkhasilā-pavāḷa-rajata-jātarūpādīni ratanāni. Dhaññānī ti sāli-vīhi-yava-godhuma-kaṅku-varaka-kudrūsaka-pabhedāni satta sesāparaṇṇāni ca. Bandhavānī ti ñātibandhu-gottabandhu-mittabandhu-sippabandhuvasena catubbidhe bandhave. Yathodhikānī ti sakasaka-odhi-vasena ṭhitān’eva. Sesaṃ vuttanayam evā ti.

Puttadāragāthāvaṇṇanā samattā.

61

Saṅgo eso ti kā uppatti? Bārāṇasiyaṃ kira Pādalolabrahmadatto nāma rājā ahosi. So pāto va yāguṃ vā bhattaṃ vā bhuñjitvā tīsu pāsādesu tividhanāṭakāni passati. Tividhanāṭakānī ti kira pubbarājato āgataṃ, anantararājato āgataṃ, attano kāle uṭṭhitan ti. So ekadivasaṃ pāto va daharanāṭakapāsādaṃ gato. Tā nāṭakitthiyo “rājānaṃ ramāpessāmā” ti Sakkassa devānam Indassa accharāyo viya atimanoharaṃ nacca-gīta-vāditaṃ payojesuṃ. Rājā “anacchariyam etaṃ daharānan” ti asantuṭṭho hutvā majjhimanāṭakapāsādaṃ gato. Tā pi nāṭakitthiyo tath’eva akaṃsu. So tatthāpi tath’eva asantuṭṭho hutvā mahānāṭakapāsādaṃ gato. Tā pi nāṭakitthiyo tath’eva akaṃsu. Rājā dve tayo rājaparivaṭṭe atītānaṃ tāsaṃ mahallakabhāvena aṭṭhi-kīḷana-sadisaṃ naccaṃ disvā gītañ ca amadhuraṃ sutvā punad eva daharanāṭakapāsādaṃ, puna majjhimanāṭakapāsādan ti evaṃ vicaritvā katthaci asantuṭṭho cintesi “imā nāṭakitthiyo Sakkaṃ devānam Indaṃ accharāyo viya maṃ ramāpetukāmā sabbathāmena nacca-gīta-vāditaṃ payojesuṃ, svāhaṃ katthaci asantuṭṭho lobham eva vaḍḍhemi, lobho ca nām’esa apāyagamanīyo dhammo, handāhaṃ lobhaṃ niggaṇhāmī” ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tass’attho saṅgo eso ti attano upabhogaṃ niddisati. So hi sajjanti tattha pāṇino kaddame paviṭṭho hatthī viyā ti saṅgo. Parittam ettha sokhyan ti ettha pañcakāmaguṇūpabhogakāle viparītasaññāya uppādetabbato kāmāvacara-dhamma-pariyāpannato vā lāmakaṭṭhena sokhyaṃ parittaṃ, vijjuppabhāya obhāsita-nacca-dassana-sukhaṃ viya ittaraṃ tāvakālikan ti vuttaṃ hoti. App’assādo dukkham ettha bhiyyo ti ettha ca yvāyaṃ

“Yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo” ti (ma. ni. 1.166)

vutto, so yad idaṃ

“Ko ca, bhikkhave, kāmānaṃ ādīnavo? Idha, bhikkhave, kulaputto yena sippaṭṭhānena jīvikaṃ kappeti, yadi muddāya, yadi gaṇanāyā” ti (ma. ni. 1.167)

evam ādinā nayen’ettha dukkhaṃ vuttaṃ, taṃ upanidhāya appo udakabindumatto hoti, atha kho dukkham eva bhiyyo bahu, catūsu samuddesu udakasadisaṃ hoti, tena vuttaṃ “app’assādo dukkham ettha bhiyyo” ti. Gaḷo eso ti assādaṃ dassetvā ākaḍḍhanavasena baḷiso viya, eso yad idaṃ pañca kāmaguṇā. Iti ñatvā matimā ti evaṃ ñatvā buddhimā paṇḍito puriso sabbam p’etaṃ pahāya eko care khaggavisāṇakappo ti.

Saṅgagāthāvaṇṇanā samattā.

62

Sandālayitvānā ti kā uppatti? Bārāṇasiyaṃ kira Anivattabrahmadatto nāma rājā ahosi. So saṅgāmaṃ otiṇṇo ajinitvā aññaṃ vā kiccaṃ āraddho aniṭṭhapetvā na nivattati, tasmā naṃ evaṃ sañjāniṃsu. So ekadivasaṃ uyyānaṃ gacchati. Tena ca samayena vanadāho uṭṭhāsi. So aggi sukkhāni ca haritāni ca tiṇādīni dahanto anivattamāno eva gacchati. Rājā taṃ disvā tappaṭibhāga-nimittaṃ uppādesi “yathāyaṃ vanadāho, evam eva ekādasavidho aggi sabbasatte dahanto anivattamāno va gacchati mahādukkhaṃ uppādento, kudāssu nāmāham pi imassa dukkhassa nivattanatthaṃ ayaṃ aggi viya ariyamaggañāṇagginā kilese dahanto anivattamāno gaccheyyan” ti?

Tato muhuttaṃ gantvā kevaṭṭe addasa nadiyaṃ macche gaṇhante. Tesaṃ jālantaraṃ paviṭṭho eko mahāmaccho jālaṃ bhetvā palāyi. Te “maccho jālaṃ bhetvā gato” ti saddam akaṃsu. Rājā tam pi vacanaṃ sutvā tappaṭibhāga-nimittaṃ uppādesi “kudāssu nāmāham pi ariyamaggañāṇena taṇhādiṭṭhijālaṃ bhetvā asajjamāno gaccheyyan” ti. So rajjaṃ pahāya pabbajitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi, imañ ca udānagāthaṃ abhāsi.

Tassā dutiyapāde jālan ti suttamayaṃ vuccati. Ambū ti udakaṃ, tattha caratī ti ambucārī, macchass’etaṃ adhivacanaṃ, salile ambucārī salil’ambucārī, tasmiṃ nadīsalile jālaṃ bhetvā ambucārī vā ti vuttaṃ hoti. Tatiyapāde daḍḍhan ti daḍḍhaṭṭhānaṃ vuccati. Yathā aggi daḍḍhaṭṭhānaṃ puna na nivattati, na tattha bhiyyo āgacchati, evaṃ maggañāṇagginā daḍḍhaṃ kāmaguṇaṭṭhānaṃ anivattamāno tattha bhiyyo anāgacchanto ti vuttaṃ hoti. Sesaṃ vuttanayam evā ti.

Sandālanagāthāvaṇṇanā samattā.

63

Okkhittacakkhū ti kā uppatti? Bārāṇasiyaṃ kira Cakkhulolabrahmadatto nāma rājā Pādalolabrahmadatto viya nāṭakadassanam anuyutto hoti. Ayaṃ pana viseso so asantuṭṭho tattha tattha gacchati, ayaṃ taṃ taṃ nāṭakaṃ disvā ativiya abhinanditvā nāṭaka-parivatta-dassanena taṇhaṃ vaḍḍhento vicarati. So kira nāṭakadassanāya āgataṃ aññataraṃ kuṭumbiyabhariyaṃ disvā rāgaṃ uppādesi. Tato saṃvegam āpajjitvā puna “ahaṃ imaṃ taṇhaṃ vaḍḍhento apāyaparipūrako bhavissāmi, handa naṃ niggaṇhāmī” ti pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano purimapaṭipattiṃ garahanto tappaṭipakkhaguṇadīpikaṃ imaṃ udānagāthaṃ abhāsi.

Tattha okkhittacakkhū ti heṭṭhā khittacakkhu, satta gīvaṭṭhīni paṭipāṭiyā ṭhapetvā parivajja-gahetabba46-dassanatthaṃ yugamattaṃ pekkhamāno ti vuttaṃ hoti. Na tu hanukaṭṭhinā hadayaṭṭhiṃ saṅghaṭṭento. Evañ hi okkhittacakkhutā na samaṇasāruppā hotī. Na ca pādalolo ti ekassa dutiyo, dvinnaṃ tatiyo ti evaṃ gaṇamajjhaṃ pavisitukāmatāya kaṇḍūyamānapādo viya abhavanto, dīghacārika-anavaṭṭhitacārika-virato vā. Guttindriyo ti chasu indriyesu idha visuṃ vuttāvasesavasena gopitindriyo. Rakkhitamānasāno ti mānasaṃ yeva mānasānaṃ, taṃ rakkhitam assā ti rakkhitamānasāno. Yathā kilesehi na viluppati, evaṃ rakkhitacitto ti vuttaṃ hoti.

Anavassuto ti imāya paṭipattiyā tesu tesu ārammaṇesu kilesa-anvāssava-virahito. Apariḍayhamāno ti evaṃ anvāssava-virahā va kilesaggīhi apariḍayhamāno. Bahiddhā vā anavassuto, ajjhattaṃ apariḍayhamāno. Sesaṃ vuttanayam evā ti.

Okkhittacakkhugāthāvaṇṇanā samattā.

64

Ohārayitvā ti kā uppatti? Bārāṇasiyaṃ kira ayaṃ añño pi Cātumāsikabrahmadatto nāma rājā catumāse catumāse uyyānakīḷaṃ gacchati. So ekadivasaṃ gimhānaṃ majjhime māse uyyānaṃ pavisanto uyyānadvāre pattasañchannaṃ pupphālaṅkata-viṭapaṃ pāricchattaka-koviḷāraṃ disvā ekaṃ pupphaṃ gahetvā uyyānaṃ pāvisi. Tato “raññā aggapupphaṃ gahitan” ti aññataro pi amacco hatthikkhandhe ṭhito eva ekaṃ pupphaṃ aggahesi. Eten’eva upāyena sabbo balakāyo aggahesi. Pupphaṃ anassādentā pattam pi gaṇhiṃsu. So rukkho nippattapuppho khandhamatto va ahosi. Taṃ rājā sāyanhasamaye uyyānā nikkhamanto disvā “kiṃ kato ayaṃ rukkho, mama āgamanavelāyaṃ maṇivaṇṇa-sākhantaresu pavāḷa-sadisa-pupphālaṅkato ahosi, idāni nippattapuppho jāto” ti cintento tass’evāvidūre apupphitaṃ rukkhaṃ sañchanna-palāsaṃ addasa.

Disvā c’assa etad ahosi “ayaṃ rukkho pupphabharita-sākhattā bahujanassa lobhanīyo ahosi, tena muhutten’eva byasanaṃ patto, ayaṃ pan’añño alobhanīyattā tath’eva ṭhito. Idam pi rajjaṃ pupphitarukkho viya lobhanīyaṃ, bhikkhubhāvo pana apupphitarukkho viya alobhanīyo, tasmā yāva idam pi ayaṃ rukkho viya na viluppati, tāva ayam añño sañchannapatto yathā pāricchattako, evaṃ kāsāvena parisañchannena hutvā pabbajitabban” ti. So rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tattha kāsāyavattho abhinikkhamitvā ti imassa pādassa gehā abhinikkhamitvā kāsāyavattho hutvā ti evam attho veditabbo. Sesaṃ vuttanayen’eva sakkā jānitun ti na vitthāritan ti.

Pāricchattakagāthāvaṇṇanā samattā.
Tatiyo vaggo niṭṭhito.

Catuttho vaggo

65

Rasesū ti kā uppatti? Aññataro kira Bārāṇasirājā uyyāne amaccaputtehi parivuto Silāpaṭṭapokkharaṇiyaṃ kīḷati. Tassa sūdo sabbamaṃsānaṃ rasaṃ gahetvā atīva susaṅkhataṃ amatakappaṃ antarabhattaṃ pacitvā upanāmesi. So tattha gedham āpanno kassaci kiñci adatvā attanā va bhuñji. Udakakīḷato ca ativikāle nikkhanto sīghaṃ sīghaṃ bhuñji, yehi saddhiṃ pubbe bhuñjati, na tesaṃ kañci sari. Atha pacchā paṭisaṅkhānaṃ uppādetvā “aho, mayā pāpaṃ kataṃ, yvāhaṃ rasataṇhāya abhibhūto sabbajanaṃ visaritvā ekako va bhuñjiṃ, handa rasataṇhaṃ niggaṇhāmī” ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano purimapaṭipattiṃ garahanto tappaṭipakkhaguṇadīpikaṃ imaṃ udānagāthaṃ .

Tattha rasesū ti ambila-madhura-tittaka-kaṭuka-loṇika-khārika-kasāvādi-bhedesu sāyanīyesu. Gedhaṃ akaran ti giddhiṃ akaronto, taṇhaṃ anuppādento ti vuttaṃ hoti. Alolo ti “idaṃ sāyissāmi, idaṃ sāyissāmī” ti evaṃ rasavisesesu anākulo. Anaññaposī ti posetabbaka-saddhivihārikādi-virahito, kāyasandhāraṇamattena santuṭṭho ti vuttaṃ hoti.

Yathā vā pubbe uyyāne rasesu gedhakaraṇalolo hutvā aññaposī47 āsiṃ, evaṃ ahutvā, yāya taṇhāya lolo hutvā rasesu gedhaṃ karoti, taṃ taṇhaṃ hitvā āyatiṃ taṇhāmūlakassa aññassa attabhāvassa anibbattanena anaññaposī ti dasseti. Atha vā atthabhañjanakaṭṭhena aññe ti kilesā vuccanti, tesaṃ aposanena anaññaposī ti ayam p’ettha attho.

Sapadānacārī ti avokkammacārī anupubbacārī, gharapaṭipāṭiṃ achaḍḍetvā aḍḍhakulañ ca daliddakulañ ca nirantaraṃ piṇḍāya pavisamāno ti attho. Kule kule appaṭibaddhacitto ti khattiyakulādīsu yattha katthaci kilesavasena alaggacitto, candūpamo niccanavako hutvā ti attho. Sesaṃ vuttanayam evā ti.

Rasagedhagāthāvaṇṇanā samattā.

66

Pahāya pañcāvaraṇānī ti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā paṭhamajjhānalābhī ahosi. So jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano paṭipattisampadaṃ dīpento imaṃ udānagāthaṃ.

Tattha āvaraṇānī ti nīvaraṇān’eva. Tāni atthato Uragasutte vuttāni. Tāni pana yasmā abbhādayo viya candasūriye ceto āvaranti, tasmā āvaraṇāni cetaso ti vuttāni——tāni upacārena vā appanāya vā pahāya. Upakkilese ti upagamma cittaṃ vibādhente akusale dhamme, Vatthopamādīsu vutte abhijjhādayo vā. Byapanujjā ti panuditvā vināsetvā vipassanāmaggena pajahitvā ti attho. Sabbe ti anavasese.

Evaṃ samatha-vipassanā-sampanno paṭhamamaggena diṭṭhinissayassa pahīnattā anissito. Sesamaggehi chetvā tedhātukaṃ sinehadosaṃ, taṇhārāgan ti vuttaṃ hoti. Sineho eva hi guṇapaṭipakkhato sinehadoso ti vutto. Sesaṃ vuttanayam evā ti.

Āvaraṇagāthāvaṇṇanā samattā.

67

Vipiṭṭhikatvānā ti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā catutthajjhānalābhī ahosi. So jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano paṭipattisampadaṃ dīpento imaṃ udānagāthaṃ abhāsi.

Tattha vipiṭṭhikatvānā ti piṭṭhito katvā, chaḍḍetvā jahitvā ti attho. Sukhaṃ dukhañ cā ti kāyikaṃ sātāsātaṃ. Somanassadomanassan ti cetasikaṃ sātāsātaṃ. Upekkhan ti catutthajjhānupekkhaṃ. Samathan ti catutthajjhānasamatham eva. Visuddhan ti pañcanīvaraṇa-vitakka-vicāra-pīti-sukha-saṅkhātehi navahi paccanīkadhammehi vimuttattā visuddhaṃ, niddhantasuvaṇṇam iva vigatūpakkilesan ti attho.

Ayaṃ pana yojanā vipiṭṭhikatvāna sukhaṃ dukkhañ ca pubbe va paṭhamajjhānupacārabhūmiyaṃ yeva dukkhaṃ, tatiyajjhānupacārabhūmiyaṃ sukhan ti adhippāyo. Puna ādito vuttaṃ ca-kāraṃ parato netvā “somanassaṃ domanassañ ca vipiṭṭhikatvāna”, pubbe vā ti adhikāro, tena somanassaṃ catutthajjhānupacāre, domanassañ ca dutiyajjhānupacāre yevā ti dīpeti. Etāni hi etesaṃ pariyāyato pahānaṭṭhānāni. Nippariyāyato pana dukkhassa paṭhamajjhānaṃ, domanassassa dutiyajjhānaṃ, sukhassa tatiyajjhānaṃ, somanassassa catutthajjhānaṃ pahānaṭṭhānaṃ. Yathāha

“Paṭhamajjhānaṃ upasampajja viharati etth’uppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī” ti (saṃ. ni. 5.510)

ādi, taṃ sabbaṃ Aṭṭhasāliniyā Dhammasaṅgahaṭṭhakathāyaṃ (dha. sa. aṭṭha. 165) vuttaṃ. Yato pubbe va tīsu paṭhamajjhānādīsu dukkha-domanassa-sukhāni vipiṭṭhikatvā etth’eva catutthajjhāne somanassaṃ vipiṭṭhikatvā imāya paṭipadāya laddhān’upekkhaṃ samathaṃ visuddhaṃ eko care ti. Sesaṃ sabbattha pākaṭam evā ti.

Vipiṭṭhikatvāgāthāvaṇṇanā samattā.

68

Āraddhavīriyo ti kā uppatti? Aññataro kira paccantarājā sahassayodha-parimāṇa-balakāyo rajjena khuddako, paññāya mahanto ahosi. So ekadivasaṃ “kiñcāpi ahaṃ khuddako, paññavatā ca pana sakkā sakalajambudīpaṃ gahetun” ti cintetvā sāmantarañño dūtaṃ pāhesi “sattadivasabbhantare me rajjaṃ vā detu yuddhaṃ vā” ti. Tato so attano amacce samodhānetvā āha “mayā tumhe anāpucchā yeva sāhasaṃ kataṃ, amukassa rañño evaṃ pahitaṃ, kiṃ kātabban” ti? Te āhaṃsu “sakkā, mahārāja, so dūto nivattetun” ti? “Na sakkā, gato bhavissatī” ti. “Yadi evaṃ vināsit’amhā tayā, tena hi dukkhaṃ aññassa satthena marituṃ, handa, mayaṃ aññamaññaṃ paharitvā marāma, attānaṃ paharitvā marāma, ubbandhāma, visaṃ khādāmā” ti. Evaṃ tesu ekameko maraṇam eva saṃvaṇṇeti. Tato rājā “kiṃ me imehi, atthi, bhaṇe, mayhaṃ yodhā” ti āha. Atha “ahaṃ, mahārāja, yodho, ahaṃ, mahārāja, yodho” ti taṃ yodhasahassaṃ uṭṭhahi.

Rājā “ete upaparikkhissāmī” ti mantvā citakaṃ sajjetvā āha “mayā, bhaṇe, idaṃ nāma sāhasaṃ kataṃ, taṃ me amaccā paṭikkosanti, so’haṃ citakaṃ pavisissāmi, ko mayā saddhiṃ pavisissati, kena mayhaṃ jīvitaṃ pariccattan” ti? Evaṃ vutte pañcasatā yodhā uṭṭhahiṃsu “mayaṃ, mahārāja, pavisāmā” ti. Tato rājā apare pañcasate yodhe āha “tumhe idāni, tātā, kiṃ karissathā” ti? Te āhaṃsu “nāyaṃ, mahārāja, purisakāro, itthikiriyā esā, api ca mahārājena paṭirañño dūto pesito, tena mayaṃ raññā saddhiṃ yujjhitvā marissāmā” ti. Tato rājā “pariccattaṃ tumhehi mama jīvitan” ti caturaṅginiṃ senaṃ sannayhitvā tena yodhasahassena parivuto gantvā rajjasīmāya nisīdi.

So pi paṭirājā taṃ pavattiṃ sutvā “are, so khuddakarājā mama dāsassāpi na ppahotī” ti kujjhitvā sabbaṃ balakāyaṃ ādāya yujjhituṃ nikkhami. Khuddakarājā taṃ abbhuyyātaṃ disvā balakāyaṃ āha “tātā, tumhe na bahukā, sabbe sampiṇḍitvā, asicammaṃ gahetvā, sīghaṃ imassa rañño purato ujukaṃ eva gacchathā” ti. Te tathā akaṃsu. Atha sā senā dvidhā bhijjitvā antaram adāsi. Te taṃ rājānaṃ jīvaggāhaṃ gaṇhiṃsu, aññe yodhā palāyiṃsu. Khuddakarājā “taṃ māremī” ti purato dhāvati, paṭirājā taṃ abhayaṃ yāci. Tato tassa abhayaṃ datvā, sapathaṃ kārāpetvā, taṃ attano manussaṃ katvā, tena saha aññaṃ rājānaṃ abbhuggantvā, tassa rajjasīmāya ṭhatvā pesesi “rajjaṃ vā me detu yuddhaṃ vā” ti. So “ahaṃ ekayuddham pi na sahāmī” ti rajjaṃ niyyātesi. Eten’eva upāyena sabbarājāno gahetvā ante Bārāṇasirājānam pi aggahesi.

So ekasatarājaparivuto sakalajambudīpe rajjaṃ anusāsanto cintesi “ahaṃ pubbe khuddako ahosiṃ, so’mhi attano ñāṇasampattiyā sakalajambudīpassa issaro jāto, taṃ kho pana me ñāṇaṃ lokiyavīriyasampayuttaṃ, n’eva nibbidāya na virāgāya saṃvattati, sādhu vat’assa svāhaṃ iminā ñāṇena lokuttaradhammaṃ gaveseyyan” ti. Tato Bārāṇasirañño rajjaṃ datvā, puttadārañ ca sakajanapadam eva pesetvā, pabbajjaṃ samādāya vipassanaṃ ārabhitvā, paccekabodhiṃ sacchikatvā attano vīriyasampattiṃ dīpento imaṃ udānagāthaṃ abhāsi.

Tattha āraddhaṃ vīriyam assā ti āraddhaviriyo, etena attano vīriyārambhaṃ ādivīriyaṃ dasseti. Paramattho vuccati nibbānaṃ, tassa pattiyā paramatthapattiyā, etena vīriyārambhena pattabbaphalaṃ dasseti. Alīnacitto ti etena balavīriyūpatthambhānaṃ cittacetasikānaṃ alīnataṃ dasseti. Akusītavuttī ti etena ṭhāna-āsana-caṅkamanādīsu kāyassa anavasīdanaṃ.

Daḷhanikkamo ti etena “kāmaṃ taco ca nhāru cā” ti (ma. ni. 2.184; a. ni. 2.5; mahāni. 196) evaṃ pavattaṃ padahanavīriyaṃ dasseti, yaṃ taṃ anupubbasikkhādīsu padahanto “kāyena c’eva paramasaccaṃ sacchikaroti, paññāya ca naṃ ativijjha passatī” ti vuccati. Atha vā etena maggasampayuttavīriyaṃ dasseti. Tañ hi daḷhañ ca bhāvanāpāripūriṃ gatattā, nikkamo ca sabbaso paṭipakkhā nikkhantattā, tasmā taṃsamaṅgī puggalo pi daḷho nikkamo assā ti “daḷhanikkamo” ti vuccati.

Thāmabalūpapanno ti maggakkhaṇe kāyathāmena ñāṇabalena ca upapanno, atha vā thāmabhūtena balena upapanno ti thāmabalūpapanno, thirañāṇabalūpapanno ti vuttaṃ hoti. Etena tassa vīriyassa vipassanāñāṇasampayogaṃ dīpento yoniso padahanabhāvaṃ sādheti. Pubbabhāga-majjhima-ukkaṭṭha-vīriyavasena vā tayo pi pādā yojetabbā. Sesaṃ vuttanayam evā ti.

Āraddhavīriyagāthāvaṇṇanā samattā.

69

Paṭisallānan ti kā uppatti? Imissā gāthāya Āvaraṇagāthāya uppattisadisā eva uppatti, natthi koci viseso.

Atthavaṇṇanāyaṃ pan’assā paṭisallānan ti tehi tehi sattasaṅkhārehi paṭinivattitvā sallīnaṃ ekattasevitā ekībhāvo, kāyaviveko ti attho. Jhānan ti paccanīka-jhāpanato ārammaṇa-lakkhaṇūpanijjhānato ca cittaviveko vuccati. Tattha aṭṭhasamāpattiyo nīvaraṇādi-paccanīka-jhāpanato ārammaṇūpanijjhānato ca jhānan ti vuccati, vipassanā-magga-phalāni sattasaññādi-paccanīka-jhāpanato, lakkhaṇūpanijjhānato yeva c’ettha phalāni48, idha pana ārammaṇūpanijjhānam eva adhippetaṃ. Evam etaṃ paṭisallānañ ca jhānañ ca ariñcamāno, ajahamāno anissajjamāno.

Dhammesū ti vipassanūpagesu pañcakkhandhādi-dhammesu. Niccan ti satataṃ samitaṃ abbhokiṇṇaṃ. Anudhammacārī ti te dhamme ārabbha pavattamānena anugataṃ vipassanādhammaṃ caramāno. Atha vā dhammā ti nava lokuttaradhammā, tesaṃ dhammānaṃ anulomo dhammo ti anudhammo, vipassanāy’etaṃ adhivacanaṃ. Tattha “dhammānaṃ niccaṃ anudhammacārī” ti vattabbe gāthābandhasukhatthaṃ vibhattibyattayena “dhammesū” ti vuttaṃ siyā.

Ādīnavaṃ sammasitā bhavesū ti tāya anudhammacaritā-saṅkhātāya vipassanāya aniccākārādi-dosaṃ tīsu bhavesu samanupassanto. Evaṃ imaṃ kāyaviveka-cittavivekaṃ ariñcamāno sikhāppatta-vipassanā-saṅkhātāya paṭipadāya adhigato ti vattabbo eko care ti evaṃ yojanā veditabbā.

Paṭisallānagāthāvaṇṇanā samattā.

70

Taṇhakkhayan ti kā uppatti? Aññataro kira Bārāṇasirājā mahaccarājānubhāvena nagaraṃ padakkhiṇaṃ karoti. Tassa sarīrasobhāya āvaṭṭita49-hadayā sattā purato gacchantā pi nivattitvā tam eva ullokenti, pacchato gacchantā pi, ubhohi passehi gacchantā pi. Pakatiyā eva hi buddhadassane puṇṇacanda-samudda-rājadassane ca atitto loko.

Atha aññatarā kuṭumbiyabhariyā pi uparipāsādagatā sīhapañjaraṃ vivaritvā olokayamānā aṭṭhāsi. Rājā taṃ disvā va paṭibaddhacitto hutvā amaccaṃ āṇāpesi “jānāhi tāva, bhaṇe, ayaṃ itthī sasāmikā vā asāmikā vā” ti. So gantvā “sasāmikā” ti ārocesi. Atha rājā cintesi “imā vīsatisahassa-nāṭakitthiyo devaccharāyo viya maṃ yeva ekaṃ abhiramenti, so dānāhaṃ etā pi atusitvā parassa itthiyā taṇhaṃ uppādesiṃ, sā uppannā apāyam eva ākaḍḍhatī” ti taṇhāya ādīnavaṃ disvā “handa naṃ niggaṇhāmī” ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tattha taṇhakkhayan ti nibbānaṃ, evaṃ diṭṭhādīnavāya taṇhāya eva appavattiṃ. Appamatto ti sātaccakārī sakkaccakārī. Aneḷamūgo ti alālāmukho. Atha vā aneḷo ca amūgo ca, paṇḍito byatto ti vuttaṃ hoti. Hitasukhasampāpakaṃ sutam assa atthī ti sutavā āgamasampanno ti vuttaṃ hoti. Satīmā ti cirakatādīnaṃ anussaritā. Saṅkhātadhammo ti dhammupaparikkhāya pariññātadhammo. Niyato ti ariyamaggena niyāmaṃ patto. Padhānavā ti sammappadhāna-vīriya-sampanno.

Uppaṭipāṭiyā esa pāṭho yojetabbo. Evam etehi appamādādīhi samannāgato niyāmasampāpakena padhānena padhānavā, tena padhānena pattaniyāmattā niyato, tato arahattappattiyā saṅkhātadhammo. Arahā hi puna saṅkhātabbābhāvato “saṅkhātadhammo” ti vuccati. Yathāha

“Ye ca saṅkhātadhammāse, ye ca sekhā puthū idhā” ti. (su. ni. 1045; cūḷani. ajitamāṇavapucchāniddesa 7)

Sesaṃ vuttanayam evā ti.

Taṇhakkhayagāthāvaṇṇanā samattā.

71

Sīho vā ti kā uppatti? Aññatarassa kira Bārāṇasirañño dūre uyyānaṃ hoti. So pageva vuṭṭhāya uyyānaṃ gacchanto antarāmagge yānā oruyha udakaṭṭhānaṃ upagato “mukhaṃ dhovissāmī” ti. Tasmiñ ca padese sīhī potakaṃ janetvā gocarāya gatā. Rājapuriso taṃ disvā “sīhapotako devā” ti ārocesi. Rājā “sīho kira na kassaci bhāyatī” ti taṃ upaparikkhituṃ bheriādīni ākoṭāpesi. Sīhapotako taṃ saddaṃ sutvā pi tath’eva sayi. Rājā yāvatatiyakaṃ ākoṭāpesi, so tatiyavāre sīsaṃ ukkhipitvā sabbaṃ parisaṃ oloketvā tath’eva sayi. Atha rājā “yāv’assa mātā nāgacchati, tāva gacchāmā” ti vatvā gacchanto cintesi “taṃ divasaṃ jāto pi sīhapotako na santasati na bhāyati, kudāssu nāmāham pi taṇhā-diṭṭhi-paritāsaṃ chetvā na santaseyyaṃ na bhāyeyyan” ti.

So taṃ ārammaṇaṃ gahetvā gacchanto puna kevaṭṭehi macche gahetvā sākhāsu bandhitvā pasārite jāle vātaṃ alaggaṃ yeva gacchamānaṃ disvā, tam pi nimittaṃ aggahesi “kudāssu nāmāham pi taṇhādiṭṭhijālaṃ mohajālaṃ vā phāletvā evaṃ asajjamāno gaccheyyan” ti.

Atha uyyānaṃ gantvā Silāpaṭṭapokkharaṇitīre nisinno vātabbhāhatāni padumāni onamitvā udakaṃ phusitvā vātavigame puna yathāṭhāne ṭhitāni udakena anupalittāni disvā tam pi nimittaṃ aggahesi “kudāssu nāmāham pi yathā etāni udake jātāni udakena anupalittāni tiṭṭhanti, evam evaṃ loke jāto lokena anupalitto tiṭṭheyyan” ti. So punappunaṃ “yathā sīha-vāta-padumāni, evaṃ asantasantena asajjamānena anupalittena bhavitabban” ti cintetvā, rajjaṃ pahāya pabbajitvā, vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tattha sīho ti cattāro sīhā tiṇasīho paṇḍusīho kāḷasīho kesarasīho ti, kesarasīho tesaṃ aggam akkhāyati, so va idha adhippeto. Vāto puratthimādivasena anekavidho, padumaṃ rattasetādivasena, tesu yo koci vāto yaṃ kiñci padumañ ca vaṭṭati yeva.

Tattha yasmā santāso attasinehena hoti, attasineho ca taṇhālepo, so pi diṭṭhisampayuttena vā diṭṭhivippayuttena vā lobhena hoti, so ca taṇhā yeva. Sajjanaṃ pana tattha upaparikkhā-virahitassa mohena hoti, moho ca avijjā. Tattha samathena taṇhāya pahānaṃ hoti, vipassanāya avijjāya. Tasmā samathena attasinehaṃ pahāya sīho va saddesu aniccādīsu asantasanto, vipassanāya mohaṃ pahāya vāto va jālamhi khandhāyatanādīsu asajjamāno, samathen’eva lobhaṃ lobhasampayuttaṃ eva diṭṭhiñ ca pahāya, padumaṃ va toyena sabba-bhava-bhoga-lobhena alippamāno.

Ettha ca samathassa sīlaṃ padaṭṭhānaṃ, samatho samādhi, vipassanā paññā ti, evaṃ tesu dvīsu dhammesu siddhesu tayo pi khandhā siddhā honti. Tattha sīlakkhandhena surato hoti, so sīho va saddesu āghātavatthūsu kujjhitukāmatāya na santasati. Paññākkhandhena paṭividdhasabhāvo, vāto va jālamhi khandhādi-dhammabhede na sajjati. Samādhikkhandhena vītarāgo, padumaṃ va toyena rāgena na lippati. Evaṃ samathavipassanāhi sīla-samādhi-paññākkhandhehi ca yathāsambhavaṃ avijjātaṇhānaṃ tiṇṇañ ca akusalamūlānaṃ pahānavasena asantasanto asajjamāno alippamāno ca veditabbo. Sesaṃ vuttanayam evā ti.

Asantasantagāthāvaṇṇanā samattā.

72

Sīho yathā ti kā uppatti? Aññataro kira Bārāṇasirājā paccantaṃ kuppitaṃ vūpasametuṃ gāmānugāmimaggaṃ chaḍḍetvā, ujuṃ aṭavimaggaṃ gahetvā, mahatiyā senāya gacchati. Tena ca samayena aññatarasmiṃ pabbatapāde sīho bālasūriyātapaṃ tappamāno nipanno hoti. Taṃ disvā rājapuriso rañño ārocesi. Rājā “sīho kira saddena na santasatī” ti bheri-saṅkha-paṇavādīhi saddaṃ kārāpesi, sīho tath’eva nipajji. Dutiyam pi kārāpesi, sīho tath’eva nipajji. Tatiyam pi kārāpesi, sīho “mama paṭisattu atthī” ti catūhi pādehi suppatiṭṭhitaṃ patiṭṭhahitvā sīhanādaṃ nadi. Taṃ sutvā va hatthārohādayo hatthiādīhi orohitvā tiṇagahanāni paviṭṭhā, hatthi-assagaṇā disāvidisā palātā.

Rañño hatthī pi rājānaṃ gahetvā vanagahanāni pothayamāno palāyi. So taṃ sandhāretuṃ asakkonto rukkhasākhāya olambitvā, pathaviṃ patitvā, ekapadikamaggena gacchanto paccekabuddhānaṃ vasanaṭṭhānaṃ pāpuṇitvā tattha paccekabuddhe pucchi “api, bhante, saddam assutthā” ti? “Āma, mahārājā” ti. “Kassa saddaṃ, bhante” ti? “Paṭhamaṃ bherisaṅkhādīnaṃ, pacchā sīhassā” ti. “Na bhāyittha, bhante” ti? “Na mayaṃ, mahārāja, kassaci saddassa bhāyāmā” ti. “Sakkā pana, bhante, mayham pi edisaṃ kātun” ti? “Sakkā, mahārāja, sace pabbajasī” ti. “Pabbajāmi, bhante” ti. Tato naṃ pabbājetvā pubbe vuttanayen’eva ābhisamācārikaṃ sikkhāpesuṃ. So pi pubbe vuttanayen’eva vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tattha sahanā ca hananā ca sīghajavattā ca sīho, kesarasīho va idha adhippeto. Dāṭhā balam assa atthī ti dāṭhabalī. Pasayha abhibhuyyā ti ubhayaṃ cārī saddena saha yojetabbaṃ pasayhacārī abhibhuyyacārī ti tattha pasayha niggahetvā 50 caraṇena pasayhacārī, abhibhavitvā santāsetvā vasīkatvā caraṇena abhibhuyyacārī. Svāyaṃ kāyabalena pasayhacārī, tejasā abhibhuyyacārī. Tattha sace koci vadeyya “kiṃ pasayha abhibhuyya cārī” ti, tato migānan ti sāmivacanaṃ upayogavacanaṃ katvā “mige pasayha abhibhuyya cārī” ti paṭivattabbaṃ. Pantānī ti dūrāni. Senāsanānī ti vasanaṭṭhānāni. Sesaṃ pubbe vuttanayen’eva sakkā jānitun ti na vitthāritan ti.

Dāṭhabalīgāthāvaṇṇanā samattā.

73

Mettaṃ upekkhan ti kā uppatti? Aññataro kira rājā mettādijhānalābhī ahosi. So “jhānasukhantarāyakaraṃ rajjan” ti jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tattha “sabbe sattā sukhitā hontū” ti ādinā nayena hita-sukhupanayana-kāmatā mettā. “Aho vata imamhā dukkhā vimucceyyun” ti ādinā nayena ahita-dukkhāpanayana-kāmatā karuṇā. “Modanti vata bhonto sattā modanti sādhu suṭṭhū” ti ādinā nayena hita-sukhāvippayoga-kāmatā muditā. “Paññāyissanti sakena kammenā” ti sukhadukkhesu ajjhupekkhanatā upekkhā. Gāthābandhasukhatthaṃ pana uppaṭipāṭiyā mettaṃ vatvā upekkhā vuttā, muditā pacchā. Vimuttin ti catasso pi hi etā attano paccanīkadhammehi vimuttattā vimuttiyo. Tena vuttaṃ “mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañ ca kāle” ti.

Tattha āsevamāno ti tisso tikacatukkajjhānavasena, upekkhaṃ catutthajjhānavasena bhāvayamāno. Kāle ti mettaṃ āsevitvā tato vuṭṭhāya karuṇaṃ, tato vuṭṭhāya muditaṃ, tato itarato vā nippītikajhānato vuṭṭhāya upekkhaṃ āsevamāno “kāle āsevamāno” ti vuccati, āsevituṃ phāsukāle vā. Sabbena lokena avirujjhamāno ti dasasu disāsu sabbena sattalokena avirujjhamāno. Mettādīnañ hi bhāvitattā sattā appaṭikūlā honti, sattesu ca virodhabhūto paṭigho vūpasammati, tena vuttaṃ “sabbena lokena avirujjhamāno” ti. Ayam ettha saṅkhepo, vitthārena pana Mettādikathā Aṭṭhasāliniyā Dhammasaṅgahaṭṭhakathāyaṃ (dha. sa. aṭṭha. 251) vuttā. Sesaṃ pubbavuttasadisam evā ti.

Appamaññāgāthāvaṇṇanā samattā.

74

Rāgañ ca dosañ cā ti kā uppatti? Rājagahaṃ kira upanissāya Mātaṅgo nāma paccekabuddho viharati sabbapacchimo paccekabuddhānaṃ. Atha amhākaṃ bodhisatte uppanne devatāyo bodhisattassa pūjanatthāya āgacchantiyo taṃ disvā “mārisā, mārisā, Buddho loke uppanno” ti bhaṇiṃsu. So nirodhā vuṭṭhahanto taṃ saddaṃ sutvā, attano ca jīvitakkhayaṃ disvā, Himavante Mahāpapāto nāma pabbato paccekabuddhānaṃ parinibbānaṭṭhānaṃ tattha ākāsena gantvā, pubbe parinibbuta-paccekabuddhassa aṭṭhisaṅghātaṃ papāte pakkhipitvā, silātale nisīditvā imaṃ udānagāthaṃ abhāsi.

Tattha rāgadosamohā Uragasutte vuttā. Saṃyojanānī ti dasa saṃyojanāni, tāni ca tena tena maggena sandālayitvā. Asantasaṃ jīvitasaṅkhayamhī ti jīvitasaṅkhayo vuccati cuticittassa paribhedo, tasmiñ ca jīvitasaṅkhaye jīvitanikantiyā pahīnattā asantasan ti. Ettāvatā sopādisesaṃ nibbānadhātuṃ attano dassetvā gāthāpariyosāne anupādisesāya nibbānadhātuyā parinibbāyī ti.

Jīvitasaṅkhayagāthāvaṇṇanā samattā.

75

Bhajantī ti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā ādigāthāya vuttappakāram eva phītaṃ rajjaṃ samanusāsati. Tassa kharo ābādho uppajji, dukkhā vedanā vattanti. Vīsatisahassitthiyo parivāretvā hatthapāda-sambāhanādīni karonti. Amaccā “na dānāyaṃ rājā jīvissati, handa mayaṃ attano saraṇaṃ gavesāmā” ti cintetvā aññassa rañño santikaṃ gantvā upaṭṭhānaṃ yāciṃsu. Te tattha upaṭṭhahanti yeva, na kiñci labhanti. Rājā pi ābādhā vuṭṭhahitvā pucchi “itthannāmo ca itthannāmo ca kuhin” ti? Tato taṃ pavattiṃ sutvā sīsaṃ cāletvā tuṇhī ahosi.

Te pi amaccā “rājā vuṭṭhito” ti sutvā tattha kiñci alabhamānā paramena pārijuññena samannāgatā punad eva āgantvā rājānaṃ vanditvā ekamantaṃ aṭṭhaṃsu. Tena ca raññā “kuhiṃ, tātā, tumhe gatā” ti vuttā āhaṃsu “devaṃ dubbalaṃ disvā ājīvikabhayen’amhā asukaṃ nāma janapadaṃ gatā” ti. Rājā sīsaṃ cāletvā cintesi “yaṃ nūnāhaṃ ime vīmaṃseyyaṃ, kiṃ puna pi evaṃ kareyyuṃ no” ti?

So pubbe ābādhikarogena phuṭṭho viya bāḷhavedanaṃ attānaṃ dassento gilānālayaṃ akāsi. Itthiyo samparivāretvā pubbasadisam eva sabbaṃ akaṃsu. Te pi amaccā tath’eva puna bahutaraṃ janaṃ gahetvā pakkamiṃsu. Evaṃ rājā yāvatatiyaṃ sabbaṃ pubbasadisaṃ akāsi, te pi tath’eva pakkamiṃsu. Tato catuttham pi te āgate disvā “aho ime dukkaraṃ akaṃsu, ye maṃ byādhitaṃ pahāya anapekkhā pakkamiṃsū” ti nibbinno rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tattha bhajantī ti sarīrena allīyitvā payirupāsanti. Sevantī ti añjalikammādīhi kiṃkāra-paṭissāvitāya ca paricaranti. Kāraṇaṃ attho etesan ti kāraṇatthā, bhajanāya sevanāya ca nāññaṃ kāraṇam atthi, attho eva nesaṃ kāraṇaṃ, atthahetu sevantī ti vuttaṃ hoti. Nikkāraṇā dullabhā ajja mittā ti “ito kiñci lacchāmā” ti evaṃ atta51-paṭilābha-kāraṇena nikkāraṇā kevalaṃ

“Upakāro ca yo mitto, sukhe dukkhe ca yo sakhā,
atthakkhāyī ca yo mitto, yo ca mittānukampako” ti. (dī. ni. 3.265)

evaṃ vuttena ariyena mittabhāvena samannāgatā dullabhā ajja mittā. Attani ṭhitā etesaṃ paññā, attānaṃ yeva olokenti, na aññan ti attaṭṭhapaññā. Diṭṭhatthapaññā ti ayam pi kira porāṇapāṭho, sampati diṭṭhi yeva atthe etesaṃ paññā, āyatiṃ na pekkhantī ti vuttaṃ hoti. Asucī ti asucinā anariyena kāya-vacī-mano-kammena samannāgatā. Sesaṃ pubbe vuttanayen’eva veditabban ti.

Kāraṇatthagāthāvaṇṇanā samattā.
Catuttho vaggo niṭṭhito ekādasahi gāthāhi.

Evam etaṃ ekacattālīsa-gāthā-parimāṇaṃ Khaggavisāṇasuttaṃ katthacid eva vuttena yojanā-nayena sabbattha yathānurūpaṃ yojetvā anusandhito atthato ca veditabbaṃ. Ativitthārabhayena pana amhehi na sabbattha yojitan ti.

Khaggavisāṇasuttavaṇṇanā niṭṭhitā.


  1. PTS as abhisamayānurūpaṃ↩︎

  2. PTS as kassāci, so as next. ↩︎

  3. PTS Ba adds kāyaci parajjhāsayato↩︎

  4. PTS Ba as abhiveditabbo↩︎

  5. PTS adds hatthito adhikattabhāvo↩︎

  6. PTS as Kālakañjakāsuresu, Ba Kālakañjikāsuresu↩︎

  7. PTS as ummaggo, always. ↩︎

  8. PTS Ba add anantarā↩︎

  9. PTS as khandhaka°↩︎

  10. bhattakiccaṃ niṭṭhāpetvā, PTS as pattaṃ nimmāyitvā↩︎

  11. s.v. asaṅghaṭṭo in PED, PTS as asaṃsaṭṭho↩︎

  12. Should it be sayane↩︎

  13. PTS omits this whole paragraph. ↩︎

  14. PTS as kacchakarakā↩︎

  15. PTS as Galamba°↩︎

  16. PTS as campakatela°↩︎

  17. PTS as tividha°↩︎

  18. PTS as lehanamattm↩︎

  19. PTS as āyatanan↩︎

  20. PTS Ba as saṅkhataṃ↩︎

  21. PTS as sampati↩︎

  22. PTS as anto°↩︎

  23. PTS as dhātīnaṃ↩︎

  24. PTS as thana°, Ba as dhañña°↩︎

  25. PTS as pavisitvā↩︎

  26. PTS as udakassa↩︎

  27. PTS as lañcaṃ, so in all dictionaries. ↩︎

  28. CST as Ca↩︎

  29. From here to the end of this paragraph, PTS as vīmaṃsanto divāvihāraṭṭhānṃ agamāsi. Tatrāpi padanikkhepaṃ disvā tath’eva cintetvā puna pade padaṃ nikkhipanto dvāraṃ vivaritvā anto-paṇṇasālaṃ pavisitvā paccekabuddhaṃ apassanto ito c’ito ca olokayamāno tassāsana-silāpaṭṭaṃ addasa, tam pi disvā “nāyaṃ samaṇo idha nisinno vaṇijjādi-kammaṃ cintesi, addhā attano hitaṃ samaṇadhammam eva cintesī” ti tatth’eva nisīditvā yoniso manasikaronto yathākkamena samathaṃ vipassanañ ca paripūretvā paccekabodhiṃ sacchākāsi. So lokuttarasukkhaṃ anubhavanto tato na nikkhamati. Amaccā “rañño āṇā nāma garukā ‘mama puttaṃ gahetvā ciraṃ araññe papañcitthā’ ti daṇḍam pi no paneyya, kumāraṃ gahetvā gacchāma” ti paṇṇasālaṃ pavisitvā paccekabuddhaṃ adisvā kumāraṃ tathā nisinnaṃ disvā “ayaṃ paccekabuddhaṃ apassanto cintāya nisinno” ti mantvā āhaṃsu “deva paccekabuddho idh’eva vasati na kuhiñci gato, sve pi naṃ āgantvā khamāpessāma, ‘no diṭṭho paccekabuddho’ ti mā cintaya, ehi gacchāmā” ti. Kumāro “nāhaṃ cintemi, acintako’mhi jāto” ti āha. “Kiṃ kataṃ sāmī” ti. “Paccekabuddho jāto’mhi” ti. Purimanayen’eva kammaṭṭhānaṃ pucchito imaṃ gātham abhāsi↩︎

  30. PTS as tiṇamigo↩︎

  31. PTS as paricca↩︎

  32. PTS as avissāsaniyāni↩︎

  33. PTS as yaññopavītakaṇṭhā, Ba as yaññopacitakammā. SED explains yaññopavīta: “the investiture of youths of the three twice-born castes with the sacred thread or (in later times) the thread itself (worn over the left shoulder and hanging down under the right).” ↩︎

  34. PTS as gosīsacandanaṃ, PED explains as an excellent kind of sandal wood↩︎

  35. PTS as °tibbānatthāvaha°↩︎

  36. PTS as Pārileyyaka°↩︎

  37. PTS as nattuko, since in next paragraph “ahaṃ te ayyako”, nattuko must be right. ↩︎

  38. PTS as padumasadisa-bojjhaṅga-mahantatāya↩︎

  39. PTS as vivaṭṭaṃ↩︎

  40. PTS as viruddhaṭṭhena↩︎

  41. PTS as aññaneyyatāya↩︎

  42. PTS as bhottukamyataṃ↩︎

  43. vata lobho, PTS as dhanalobho↩︎

  44. PTS as guṇamakkhanabhāvaṃ↩︎

  45. PTS as dassetī↩︎

  46. PTS as parivajjanā-pahātabba↩︎

  47. PTS as anaññaposī↩︎

  48. yeva c’ettha phalāni, Bhikkhu Bodhi as ca jhānan ti vuccati, as in Nidd-a and Ap-a. ↩︎

  49. PTS as āvajjita↩︎

  50. PTS adds pavāhetvā↩︎

  51. PTS as attha↩︎