Kasibhāradvājasutte vuttanayena pacchābhattakiccāvasāne buddhacakkhunā lokaṃ volokento Aggikabhāradvājaṃ brāhmaṇaṃ saraṇasikkhāpadānaṃ upanissayasampannaṃ disvā “tattha mayi gate kathā pavattissati, tato kathāvasāne dhammadesanaṃ sutvā esa brāhmaṇo saraṇaṃ gantvā sikkhāpadāni samādiyissatī” ti ñatvā, tattha gantvā, pavattāya kathāya brāhmaṇena dhammadesanaṃ yācito imaṃ suttaṃ abhāsi.
Tattha “evaṃ me sutan” ti ādiṃ Maṅgalasuttavaṇṇanāyaṃ vaṇṇayissāma, “atha kho Bhagavā pubbaṇhasamayan” ti ādi Kasibhāradvājasutte vuttanayen’eva veditabbaṃ.
Tena kho pana samayena Aggikabhāradvājassā ti yaṃ yaṃ avuttapubbaṃ, taṃ tad eva vaṇṇayissāma. Seyyathidaṃ so hi brāhmaṇo aggiṃ juhati paricaratī ti katvā Aggiko ti nāmena pākaṭo ahosi, Bhāradvājo ti gottena, tasmā vuttaṃ Aggikabhāradvājassā ti. Nivesane ti ghare. Tassa kira brāhmaṇassa nivesanadvāre antaravīthiyaṃ aggihutasālā ahosi, tato “nivesanadvāre” ti vattabbe tassa pi padesassa nivesane yeva pariyāpannattā “nivesane” ti vuttaṃ. Samīpatthe vā bhummavacanaṃ, nivesanasamīpe ti attho.
Aggi pajjalito hotī ti aggiyādhāne ṭhito aggi katabbhuddharaṇo samidhā-pakkhepaṃ bījanavātañ ca labhitvā jalito uddhaṃ samuggatacci-samākulo hoti. Āhuti paggahitā ti sasīsaṃ nhāyitvā mahatā sakkārena pāyāsa-sappi-madhu-phāṇitādīni abhisaṅkhatāni hontī ti attho. Yañ hi kiñci aggimhi juhitabbaṃ, taṃ sabbaṃ “āhutī” ti vuccati. Sapadānan ti anugharaṃ. Bhagavā hi sabbajanānuggahatthāya āhārasantuṭṭhiyā ca uccanīcakulaṃ avokkamma piṇḍāya carati, tena vuttaṃ “sapadānaṃ piṇḍāya caramāno” ti.
Atha kim atthaṃ sabbākārasampannaṃ samantapāsādikaṃ Bhagavantaṃ disvā brāhmaṇassa cittaṃ nappasīdati? Kasmā ca evaṃ pharusena vacanena Bhagavantaṃ samudācaratī ti? Vuccate ayaṃ kira brāhmaṇo “maṅgalakiccesu samaṇadassanaṃ avamaṅgalan” ti evaṃdiṭṭhiko, tato “Mahābrahmuno bhuñjanavelāya kāḷakaṇṇī muṇḍakasamaṇako mama nivesanaṃ upasaṅkamatī” ti mantvā cittaṃ nappasādesi, aññadatthu dosavasaṃ yeva agamāsi. Atha kuddho anattamano anattamanavācaṃ nicchāresi “tatr’eva muṇḍakā” ti ādi.
Tatrāpi ca yasmā “muṇḍo asuddho hotī” ti brāhmaṇānaṃ diṭṭhi, tasmā “ayaṃ asuddho, tena devabrāhmaṇapūjako na hotī” ti jigucchanto “muṇḍakā” ti āha, “muṇḍakattā vā ucchiṭṭho esa, na imaṃ padesaṃ arahati āgacchitun” ti. “Samaṇo hutvā pi īdisaṃ kāyakilesaṃ na vaṇṇetī” ti ca samaṇabhāvaṃ jigucchanto “samaṇakā” ti āha. Na kevalaṃ dosavasen’eva, “vasale vā pabbājetvā tehi saddhiṃ ekato sambhoga-paribhoga-karaṇena patito1 ayaṃ vasalato pi pāpataro” ti jigucchanto “vasalakā” ti āha “vasalajātikānaṃ vā āhutidassana-mattasavanena2 pāpaṃ hotī” ti maññamāno pi evam āha.
Bhagavā tathā vutto pi vippasannen’eva mukhavaṇṇena madhurena sarena brāhmaṇassa upari anukampāsītalena cittena attano sabbasattehi asādhāraṇa-tādibhāvaṃ pakāsento āha “jānāsi pana, tvaṃ brāhmaṇā” ti.
Atha brāhmaṇo Bhagavato mukhappasādasūcitaṃ tādibhāvaṃ ñatvā anukampāsītalena cittena nicchāritaṃ madhurassaraṃ sutvā amaten’eva abhisittahadayo attamano vippasannindriyo nihatamāno hutvā taṃ jātisabhāvaṃ visa-uggira3-sadisaṃ samudācāravacanaṃ pahāya “nūna yam ahaṃ hīnajaccaṃ vasalan ti paccemi, na so paramatthato vasalo, na ca hīnajaccatā eva vasalakaraṇo dhammo” ti maññamāno “na khvāhaṃ, bho Gotamā” ti āha. Dhammatā h’esā, yaṃ hetusampanno paccayālābhena pharuso pi samāno laddhamatte paccaye muduko hotī ti.
Tattha sādhū ti ayaṃ saddo āyācana-sampaṭicchana-sampahaṃsana-sundara-daḷhīkammādīsu dissati.
“Sādhu me, bhante, Bhagavā saṃkhittena dhammaṃ desetū” ti (saṃ. ni. 4.95; a. ni. 7.83)
ādīsu hi āyācane.
“Sādhu, bhante ti kho so bhikkhu Bhagavato bhāsitaṃ abhinanditvā anumoditvā” ti (ma. ni. 3.86)
ādīsu sampaṭicchane.
“Sādhu, sādhu, Sāriputtā” ti (dī. ni. 3.349)
ādīsu sampahaṃsane.
“Sādhu dhammarucī rājā, sādhu paññāṇavā naro,
sādhu mittānam addubbho, pāpassākaraṇaṃ sukhan” ti. (jā. 2.18.101)
ādīsu sundare.
“Taṃ suṇātha, sādhukaṃ manasi karothā” ti (ma. ni. 1.1)
ādīsu daḷhīkamme. Idha pana āyācane.
Tena hī ti tassādhippāyanidassanaṃ, sace ñātukāmo’sī ti vuttaṃ hoti, kāraṇavacanaṃ vā tassa “yasmā ñātukāmo’si, tasmā, brāhmaṇa, suṇāhi, sādhukaṃ manasi karohi, tathā te bhāsissāmi, yathā tvaṃ jānissasī” ti evaṃ parapadehi saddhiṃ sambandho veditabbo. Tatra ca suṇāhī ti sotindriya-vikkhepa-vāraṇaṃ, sādhukaṃ manasi karohī ti manasikāre daḷhīkamma-niyojanena manindriya-vikkhepa-vāraṇaṃ. Purimañ c’ettha byañjana-vipallāsaggāha-vāraṇaṃ, pacchimaṃ attha-vipallāsaggāha-vāraṇaṃ. Purimena ca dhammassavane niyojeti, pacchimena sutānaṃ dhammānaṃ dhāraṇatthūpaparikkhādīsu. Purimena ca “sabyañjano ayaṃ dhammo, tasmā savanīyo” ti dīpeti, pacchimena “sāttho, tasmā manasi kātabbo” ti. Sādhukapadaṃ vā ubhayapadehi yojetvā “yasmā ayaṃ dhammo dhammagambhīro ca desanāgambhīro ca, tasmā suṇāhi sādhukaṃ, yasmā atthagambhīro paṭivedhagambhīro ca, tasmā sādhukaṃ manasi karohī” ti etam atthaṃ dīpento āha “suṇāhi sādhukaṃ manasi karohī” ti.
Tato “evaṃ gambhīre katham ahaṃ patiṭṭhaṃ labhissāmī” ti visīdantam iva taṃ brāhmaṇaṃ samussāhento āha “bhāsissāmī” ti. Tattha “yathā tvaṃ ñassasi, tathā parimaṇḍalehi padabyañjanehi uttānena nayena bhāsissāmī” ti evam adhippāyo veditabbo.
Tato ussāhajāto hutvā “evaṃ bho” ti kho Aggikabhāradvājo brāhmaṇo Bhagavato paccassosi, sampaṭicchi paṭiggahesī ti vuttaṃ hoti, yathānusiṭṭhaṃ vā paṭipajjanena abhimukho assosī ti. Ath’assa “Bhagavā etad avocā” ti idāni vattabbaṃ sandhāya vuttaṃ “kodhano upanāhī” ti evam ādikaṃ.
Tattha kodhano ti kujjhanasīlo. Upanāhī ti tass’eva kodhassa daḷhīkammena upanāhena samannāgato. Paresaṃ guṇe makkheti puñchatī ti makkhī, pāpo ca so makkhī cā ti pāpamakkhī. Vipannadiṭṭhī ti vinaṭṭhasammādiṭṭhi, vipannāya vā virūpaṃ gatāya dasavatthukāya micchādiṭṭhiyā samannāgato. Māyāvī ti attani vijjamāna-dosa-paṭicchādana-lakkhaṇāya māyāya samannāgato.
Taṃ jaññā vasalo itī ti taṃ evarūpaṃ puggalaṃ etesaṃ hīnadhammānaṃ vassanato siñcanato anvāssavanato “vasalo” ti jāneyyā ti, etehi sabbehi brāhmaṇamatthake4 jāto. Ayañ hi paramatthato vasalo eva, attano hadayatuṭṭhimattaṃ, na paran ti.
Evam ettha Bhagavā ādipaden’eva tassa brāhmaṇassa kodhaniggahaṃ katvā “kodhādidhammo hīnapuggalo” ti puggalādhiṭṭhānāya ca desanāya kodhādidhamme desento ekena tāva pariyāyena vasalañ ca vasalakaraṇe ca dhamme desesi. Evaṃ desento ca “tvaṃ ahan” ti paravambhanaṃ attukkaṃsanañ ca akatvā dhammen’eva samena ñāyena taṃ brāhmaṇaṃ vasalabhāve, attānañ ca brāhmaṇabhāve ṭhapesi.
Idāni yāyaṃ brāhmaṇānaṃ diṭṭhi “kadāci pāṇātipāta-adinnādānādīni karonto pi brāhmaṇo evā” ti, taṃ diṭṭhiṃ paṭisedhento, ye ca sattavihiṃsādīsu5 akusaladhammesu tehi tehi samannāgatā ādīnavaṃ apassantā te dhamme uppādenti6, tesaṃ “hīnā ete dhammā vasalakaraṇā” ti tattha ādīnavañ ca dassento aparehi pi pariyāyehi vasalañ ca vasalakaraṇe ca dhamme desetuṃ “ekajaṃ vā dvijaṃ vā” ti evam ādigāthāyo abhāsi.
Tattha ekajo ti ṭhapetvā aṇḍajaṃ avasesayonijo, so hi ekadā eva jāyati, dvijo ti aṇḍajo, so hi mātukucchito aṇḍakosato cā ti dvikkhattuṃ jāyati. Taṃ ekajaṃ vā dvijaṃ vā pi, yo’dha pāṇan ti yo idha sattaṃ. Vihiṃsatī ti kāyadvārika-cetanā-samuṭṭhitena vā vacīdvārika-cetanā-samuṭṭhitena vā payogena jīvitā voropeti. “Pāṇāni hiṃsatī” ti pi pāṭho. Tattha ekajaṃ vā dvijaṃ vā ti evaṃpabhedāni yo’dha pāṇāni hiṃsatī ti evaṃ sambandho veditabbo. Yassa pāṇe dayā natthī ti etena manasā anukampāya abhāvaṃ āha.
Sesam ettha vuttanayam eva. Ito parāsu ca gāthāsu, yato ettakam pi avatvā ito paraṃ uttānatthāni padāni pariharantā avaṇṇitapada-vaṇṇanāmattam eva karissāma.
Hantī ti hanati vināseti. Parirundhatī ti senāya parivāretvā tiṭṭhati. Gāmāni nigamāni cā ti ettha ca-saddena nagarānī ti pi vattabbaṃ. Niggāhako samaññāto ti iminā hanana-parirundhanena gāma-nigama-nagara-ghātako ti loke vidito.
Gāme vā yadi vāraññe ti gāmo pi nigamo pi nagaram pi sabbo va idha gāmo saddhiṃ upacārena, taṃ ṭhapetvā sesaṃ araññaṃ. Tasmiṃ gāme vā yadi vāraññe yaṃ paresaṃ mamāyitaṃ, yaṃ parasattānaṃ pariggahitam apariccattaṃ satto vā saṅkhāro vā. Theyyā adinnam ādetī ti tehi adinnaṃ ananuññātaṃ theyyacittena ādiyati, yena kenaci payogena yena kenaci avahārena attano gahaṇaṃ sādheti.
Iṇam ādāyā ti attano santakaṃ kiñci nikkhipitvā nikkhepa-ggahaṇena vā, kiñci anikkhipitvā “ettakena kālena ettakaṃ vaḍḍhiṃ dassāmī” ti vaḍḍhi-ggahaṇena vā, “yaṃ ito udayaṃ bhavissati, taṃ mayhaṃ mūlaṃ tav’eva bhavissatī” ti vā “udayaṃ ubhinnam pi sādhāraṇan” ti vā evaṃ taṃtaṃ-āyoga-ggahaṇena vā iṇaṃ gahetvā. Cujjamāno palāyati na hi te iṇam atthī ti tena iṇāyikena “dehi me iṇan” ti codiyamāno “na hi te iṇam atthi, mayā gahitan ti ko sakkhī” ti evaṃ bhaṇanena ghare vasanto pi palāyati.
Kiñcikkhakamyatā ti appamattake pi kismiñcid eva icchāya. Panthasmiṃ vajantaṃ janan ti magge gacchantaṃ yaṃ kiñci itthiṃ vā purisaṃ vā. Hantvā kiñcikkham ādetī ti māretvā koṭṭetvā taṃ bhaṇḍakaṃ gaṇhāti.
Attahetū ti attano jīvitakāraṇā, tathā parahetu. Dhanahetū ti sakadhanassa vā paradhanassa vā kāraṇā. Ca-kāro sabbattha vikappanattho. Sakkhipuṭṭho ti yaṃ jānāsi, taṃ vadehī ti pucchito. Musā brūtī ti jānanto vā “na jānāmī” ti ajānanto vā “jānāmī” ti bhaṇati, sāmike asāmike, asāmike ca sāmike karoti.
Ñātīnan ti sambandhīnaṃ. Sakhīnan ti vayassānaṃ dāresū ti parapariggahitesu. Paṭidissatī ti paṭikūlena dissati, aticaranto dissatī ti attho. Sāhasā ti balakkārena anicchaṃ. Sampiyenā ti tehi tesaṃ dārehi patthiyamāno sayañ ca patthayamāno, ubhaya-sineha-vasenāpī ti vuttaṃ hoti.
Mātaraṃ pitaraṃ vā ti evaṃ mettāya padaṭṭhānabhūtam pi. Jiṇṇakaṃ gatayobbanan ti evaṃ karuṇāya padaṭṭhānabhūtam pi. Pahu santo na bharatī ti atthasampanno upakaraṇasampanno hutvā pi na poseti.
Sasun ti sassuṃ. Hantī ti pāṇinā vā leḍḍunā vā aññena vā kenaci paharati. Rosetī ti kodham assa sañjaneti vācāya pharusavacanena.
Atthan ti sandiṭṭhika-samparāyika-paramatthesu yaṃ kiñci. Pucchito santo ti puṭṭho samāno. Anattham anusāsatī ti tassa ahitam eva ācikkhati. Paṭicchannena mantetī ti atthaṃ ācikkhanto pi yathā so na jānāti, tathā apākaṭehi padabyañjanehi paṭicchannena vacanena manteti, ācariyamuṭṭhiṃ vā katvā dīgharattaṃ vasāpetvā sāvasesam eva manteti.
Yo katvā ti ettha7 mayā pubbabhāge8 pāpicchatā vuttā. Yā sā
“Idh’ekacco kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, tassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati, mā maṃ jaññā ti icchatī” ti
evaṃ āgatā. Yathā aññe na jānanti, tathā karaṇena katānañ ca avivaraṇena paṭicchannā assa kammantā ti paṭicchannakammanto.
Parakulan ti ñātikulaṃ vā mittakulaṃ vā. Āgatan ti yassa tena kule bhuttaṃ, taṃ attano geham āgataṃ pānabhojanādīhi na ppaṭipūjeti, na vā deti, avabhuttaṃ vā detī ti adhippāyo.
Yo brāhmaṇaṃ vā ti Parābhavasutte vuttanayam eva.
Bhattakāle upaṭṭhite ti bhojanakāle jāte. Upaṭṭhitan ti pi pāṭho, bhattakāle āgatan ti attho. Roseti vācā na ca detī ti “atthakāmo me ayaṃ balakkārena maṃ puññaṃ kārāpetuṃ āgato” ti acintetvā appatirūpena pharusavacanena roseti, antamaso sammukha9-bhāva-mattam pi c’assa na deti, pageva bhojanan ti adhippāyo.
Asataṃ yo’dha pabrūtī ti yo idha yathā nimittāni dissanti “asukadivase idañ c’idañ ca te bhavissatī” ti evaṃ asajjanānaṃ vacanaṃ pabrūti. “Asantan” ti pi pāṭho, abhūtan ti attho. Pabrūtī ti bhaṇati. “Amukasmiṃ nāma gāme mayhaṃ īdiso gharavibhavo, ehi tattha gacchāma, gharaṇī me bhavissasi, idañ c’idañ ca te dassāmī” ti parabhariyaṃ paradāsiṃ vā vañcento dhutto viya. Nijigīsāno ti nijigīsamāno maggamāno, taṃ vañcetvā yaṃ kiñci gahetvā palāyitukāmo ti adhippāyo.
Yo c’attānan ti yo ca attānaṃ. Samukkaṃse ti jātiādīhi samukkaṃsati uccaṭṭhāne ṭhapeti. Pare ca mavajānātī ti tehi yeva pare avajānāti, nīcaṃ karoti. Ma-kāro padasandhikaro. Nihīno ti guṇavuḍḍhito parihīno, adhama-bhāvaṃ vā gato. Sena mānenā ti tena ukkaṃsanāvajānana-saṅkhātena attano mānena.
Rosako ti kāyavācāhi paresaṃ rosajanako. Kadariyo ti thaddhamaccharī, yo pare paresaṃ dente aññaṃ vā puññaṃ karonte vāreti, tass’etaṃ adhivacanaṃ. Pāpiccho ti asantaguṇa-sambhāvanicchāya samannāgato. Maccharī ti āvāsādi-macchariya-yutto. Saṭho ti asantaguṇa-ppakāsana-lakkhaṇena sāṭheyyena samannāgato, asammābhāsī vā akātukāmo pi “karomī” ti ādivacanena. Nāssa pāpa-jigucchana-lakkhaṇā hirī, nāssa10 uttāsanato ubbega-lakkhaṇaṃ ottappan ti ahiriko anottappī.
Buddhan ti sammāsambuddhaṃ. Paribhāsatī ti “asabbaññū” ti ādīhi apavadati, sāvakañ ca “duppaṭipanno” ti ādīhi. Paribbājaṃ gahaṭṭhaṃ vā ti sāvaka-visesanam ev’etaṃ pabbajitaṃ vā tassa sāvakaṃ, gahaṭṭhaṃ vā paccayadāyakan ti attho. Bāhirakaṃ vā paribbājakaṃ yaṃ kiñci gahaṭṭhaṃ vā abhūtena dosena paribhāsatī ti evam p’ettha atthaṃ icchanti porāṇā.
Anarahaṃ santo ti akhīṇāsavo samāno. Arahaṃ paṭijānātī ti “ahaṃ arahā” ti paṭijānāti, yathā naṃ “arahā ayan” ti jānanti, tathā vācaṃ nicchāreti, kāyena parakkamati, cittena icchati adhivāseti. Coro ti theno. Sabrahmake loke ti ukkaṭṭhavasena āha sabbaloke ti vuttaṃ hoti. Loke hi sandhicchedana-nillopaharaṇa-ekāgārikakaraṇa-paripanthatiṭṭhanādīhi paresaṃ dhanaṃ vilumpantā corā ti vuccanti. Sāsane pana parisasampatti-ādīhi paccayādīni vilumpantā. Yathāha
“Pañc’ime, bhikkhave, mahācorā santo saṃvijjamānā lokasmiṃ. Katame pañca? Idha, bhikkhave, ekaccassa mahācorassa evaṃ hoti ‘kudāssu nāmāhaṃ satena vā sahassena vā parivuto gāma-nigama-rājadhānīsu āhiṇḍissāmi hananto ghātento, chindanto chedāpento, pacanto pācento ti, so aparena samayena satena vā sahassena vā parivuto gāma-nigama-rājadhānīsu āhiṇḍati hananto…pe… pācento. Evam eva kho, bhikkhave, idh’ekaccassa pāpabhikkhuno evaṃ hoti ‘kudāssu nāmāhaṃ satena vā…pe… rājadhānīsu cārikaṃ carissāmi sakkato garukato mānito pūjito apacito gahaṭṭhānañ c’eva pabbajitānañ ca lābhī cīvara…pe… parikkhārānan’ ti, so aparena samayena satena vā sahassena vā parivuto gāma-nigama-rājadhānīsu cārikaṃ carati sakkato…pe… parikkhārānaṃ. Ayaṃ, bhikkhave, paṭhamo mahācoro santo saṃvijjamāno lokasmiṃ.
“Puna c’aparaṃ, bhikkhave, idh’ekacco pāpabhikkhu Tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahati. Ayaṃ, bhikkhave, dutiyo…pe… lokasmiṃ.
“Puna c’aparaṃ, bhikkhave, idh’ekacco pāpabhikkhu suddhaṃ brahmacāriṃ parisuddhaṃ brahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti. Ayaṃ, bhikkhave, tatiyo…pe… lokasmiṃ.
“Puna c’aparaṃ, bhikkhave, idh’ekacco, pāpabhikkhu yāni tāni saṅghassa garubhaṇḍāni garuparikkhārāni, seyyathidaṃ ārāmo, ārāmavatthu, vihāro, vihāravatthu, mañco, pīṭhaṃ, bhisi, bimbohanaṃ, lohakumbhī, lohabhāṇakaṃ, lohavārako, lohakaṭāhaṃ, vāsi, pharasu, kuṭhārī, kudālo, nikhādanaṃ, valli, veḷu, muñjaṃ, pabbajaṃ, tiṇaṃ, mattikā, dārubhaṇḍaṃ, mattikābhaṇḍaṃ, tehi gihiṃ saṅgaṇhāti upalāpeti. Ayaṃ, bhikkhave, catuttho…pe… lokasmiṃ.
“Sadevake, bhikkhave, loke…pe… sadevamanussāya ayaṃ aggo mahācoro, yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapatī” ti (pārā. 195).
Tattha lokiyacorā lokiyam eva dhana-dhaññādiṃ thenenti. Sāsane vuttacoresu paṭhamo tathārūpam eva cīvarādi-paccayamattaṃ, dutiyo pariyattidhammaṃ, tatiyo parassa brahmacariyaṃ, catuttho saṅghikagarubhaṇḍaṃ, pañcamo jhāna-samādhi-samāpatti-magga-phala-ppabhedaṃ lokiya-lokuttara-guṇadhanaṃ, lokiyañ ca cīvarādi-paccayajātaṃ. Yathāha
“Theyyāya vo, bhikkhave, raṭṭhapiṇḍo bhutto” ti.
Tattha yvāyaṃ pañcamo mahācoro, taṃ sandhāyāha Bhagavā “coro sabrahmake loke” ti. So hi
“Sadevake, bhikkhave, loke…pe… sadevamanussāya ayaṃ aggo mahācoro, yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapatī” ti (pārā. 195)
evaṃ lokiya-lokuttara-dhana-thenanato aggo mahācoro ti vutto, tasmā taṃ idhāpi “sabrahmake loke” ti iminā ukkaṭṭhaparicchedena pakāsesi.
Eso kho vasalādhamo ti. Ettha kho ti avadhāraṇattho, tena “eso eva vasalādhamo, vasalānaṃ hīno sabbapacchimako” ti avadhāreti. Kasmā? Visiṭṭhavatthumhi theyyadhammavassanato, yāva taṃ paṭiññaṃ na vissajjeti, tāva avigata-vasalakaraṇadhammato cā ti.
Ete kho vasalā ti. Idāni ye te
evaṃ tettiṃsa catuttiṃsa vā vasalā vuttā, te niddisanto āha “ete kho vasalā vuttā, mayā ye te pakāsitā” ti.
Tass’attho ye te mayā pubbe “jānāsi pana tvaṃ, brāhmaṇa, vasalan” ti evaṃ saṅkhepato vasalā vuttā, te vitthārato ete kho pakāsitā ti. Atha vā ye te mayā puggalavasena vuttā, te dhammavasenāpi ete kho pakāsitā. Atha vā ete kho vasalā vuttā ariyehi kammavasena, na jātivasena, mayā ye te pakāsitā “kodhano upanāhī” ti ādinā nayena.
Evaṃ Bhagavā vasalaṃ dassetvā idāni yasmā brāhmaṇo sakāya diṭṭhiyā atīva abhiniviṭṭho hoti, tasmā taṃ diṭṭhiṃ paṭisedhento āha “na jaccā vasalo hotī” ti. Tass’attho paramatthato hi na jaccā vasalo hoti, na jaccā hoti brāhmaṇo, api ca kho kammunā vasalo hoti, kammunā hoti brāhmaṇo, aparisuddhakammavassanato vasalo hoti, parisuddhena kammunā aparisuddha-vāhanato11 brāhmaṇo hoti. Yasmā vā tumhe hīnaṃ vasalaṃ ukkaṭṭhaṃ brāhmaṇaṃ maññittha, tasmā hīnena kammunā vasalo hoti, ukkaṭṭhena kammunā brāhmaṇo hotī ti evam pi atthaṃ ñāpento evam āha.
Idāni tam ev’atthaṃ nidassanena sādhetuṃ “tad aminā pi jānāthā” ti ādikā tisso gāthāyo āha, tāsu dve catuppādā, ekā chappādā. Tāsaṃ attho yaṃ mayā vuttaṃ “na jaccā vasalo hotī” ti ādi, tad aminā pi jānātha, yathā me’daṃ nidassanaṃ, taṃ iminā pi pakārena jānātha, yena me pakārena yena sāmaññena idaṃ nidassanan ti vuttaṃ hoti. Katamaṃ nidassanan ti ce? Caṇḍālaputto sopāko…pe… brahmalokūpapattiyā ti.
Caṇḍālassa putto caṇḍālaputto. Attano khādanatthāya mate sunakhe labhitvā pacatī ti sopāko. Mātaṅgo ti evaṃnāmo. Vissuto ti evaṃ hīnāya jātiyā ca jīvikāya ca nāmena ca pākaṭo.
So ti purimapadena sambandhitvā so Mātaṅgo yasaṃ paramaṃ patto, abbhutaṃ uttamaṃ ativisiṭṭhaṃ yasaṃ kittiṃ pasaṃsaṃ patto. Yaṃ sudullabhan ti yaṃ uḷārakulūpapannenāpi dullabhaṃ, hīnakulūpapannena sudullabhaṃ. Evaṃ yasappattassa ca āgacchuṃ tass’upaṭṭhānaṃ, khattiyā brāhmaṇā bahū, tassa Mātaṅgassa pāricariyatthaṃ khattiyā ca brāhmaṇā ca aññe ca bahū vessasuddādayo Jambudīpamanussā yebhuyyena upaṭṭhānaṃ āgamiṃsū ti attho.
Evaṃ upaṭṭhānasampanno so Mātaṅgo vigatakilesarajattā virajaṃ, mahantehi buddhādīhi paṭipannattā mahāpathaṃ, brahmalokasaṅkhātaṃ devalokaṃ yāpetuṃ samatthattā devalokayānasaññitaṃ aṭṭhasamāpattiyānaṃ abhiruyha, tāya paṭipattiyā kāmarāgaṃ virājetvā, kāyassa bhedā brahmalokūpago ahu, sā tathā hīnā pi na naṃ jāti nivāresi brahmalokūpapattiyā, brahmalokūpapattito ti vuttaṃ hoti.
Ayaṃ pan’attho evaṃ veditabbo atīte kira Mahāpuriso tena ten’upāyena sattahitaṃ karonto sopākajīvike caṇḍālakule uppajji. So nāmena Mātaṅgo, rūpena duddasiko hutvā bahinagare cammakuṭikāya vasati, antonagare bhikkhaṃ caritvā jīvikaṃ kappeti. Ath’ekadivasaṃ tasmiṃ nagare surānakkhatte ghosite dhuttā yathāsakena parivārena kīḷanti. Aññatarā pi brāhmaṇa-mahāsāla-dhītā pannarasa-soḷasa-vassuddesikā devakaññā viya rūpena dassanīyā pāsādikā “attano kulavaṃsānurūpaṃ kīḷissāmī” ti pahūtaṃ khajja-bhojjādi-kīḷana-sambhāraṃ sakaṭesu āropetvā sabbaseta-vaḷava-yuttaṃ yānam āruyha mahāparivārena uyyānabhūmiṃ gacchati. Diṭṭhamaṅgalikā ti nāmena, sā kira “dussaṇṭhitaṃ rūpaṃ avamaṅgalan” ti daṭṭhuṃ na icchati, ten’assā Diṭṭhamaṅgalikā tv eva saṅkhā udapādi.
Tadā so Mātaṅgo kālass’eva vuṭṭhāya paṭapilotikaṃ nivāsetvā, kaṃsatāḷaṃ hatthe bandhitvā, bhājanahattho12 nagaraṃ pavisati, manusse disvā dūrato eva kaṃsatāḷaṃ ākoṭento. Atha Diṭṭhamaṅgalikā “ussaratha, ussarathā” ti purato purato hīnajanaṃ apanentehi purisehi nīyamānā nagaradvāramajjhe Mātaṅgaṃ disvā “ko eso” ti āha. “Ahaṃ Mātaṅgacaṇḍālo” ti. Sā “īdisaṃ disvā gatānaṃ kuto vuḍḍhī” ti yānaṃ nivattāpesi. Manussā “yaṃ mayaṃ uyyānaṃ gantvā khajjabhojjādiṃ labheyyāma, tassa no Mātaṅgena antarāyo kato” ti kupitā “gaṇhatha caṇḍālan” ti leḍḍūhi paharitvā “mato” ti pāde gahetvā ekamante chaḍḍetvā kacavarena paṭicchādetvā agamaṃsu.
So satiṃ paṭilabhitvā uṭṭhāya manusse pucchi “kiṃ, ayyā, dvāraṃ nāma sabbasādhāraṇaṃ, udāhu brāhmaṇānaṃ yeva katan” ti? Manussā āhaṃsu “sabbesaṃ sādhāraṇan” ti. “Evaṃ sabbasādhāraṇadvārena pavisitvā bhikkhāhārena yāpentaṃ maṃ Diṭṭhamaṅgalikāya manussā imaṃ anayabyasanaṃ pāpesun” ti rathikāya rathikaṃ āhiṇḍanto manussānaṃ ārocetvā brāhmaṇassa gharadvāre nipajji “Diṭṭhamaṅgalikaṃ aladdhā na vuṭṭhahissāmī” ti.
Brāhmaṇo “gharadvāre Mātaṅgo nipanno” ti sutvā “tassa kākaṇikaṃ detha, telena aṅgaṃ makkhetvā gacchatū” ti āha. So taṃ na icchati, “Diṭṭhamaṅgalikaṃ aladdhā na vuṭṭhahissāmi” cc eva āha. Tato brāhmaṇo “dve kākaṇikāyo detha, kākaṇikāya pūvaṃ khādatu, kākaṇikāya telena aṅgaṃ makkhetvā gacchatū” ti āha. So taṃ na icchati, tath’eva vadati. Brāhmaṇo sutvā “māsakaṃ detha, pādaṃ, upaḍḍhakahāpaṇaṃ, kahāpaṇaṃ, dve, tīṇī” ti yāva sataṃ āṇāpesi. So na icchati, tath’eva vadati. Evaṃ yācantānaṃ yeva sūriyo atthaṅgato. Atha brāhmaṇī pāsādā oruyha sāṇipākāraṃ parikkhipāpetvā taṃ upasaṅkamitvā yāci “tāta Mātaṅga, Diṭṭhamaṅgalikāya aparādhaṃ khama, sahassaṃ gaṇhāhi, dve tīṇī” ti yāva “satasahassaṃ gaṇhāhī” ti āha. So tuṇhībhūto nipajji yeva.
Evaṃ catūhapañcāhe vītivatte bahum pi paṇṇākāraṃ datvā Diṭṭhamaṅgalikaṃ alabhantā khattiyakumārādayo Mātaṅgassa upakaṇṇake ārocāpesuṃ “purisā nāma anekāni pi saṃvaccharāni vīriyaṃ katvā icchitatthaṃ pāpuṇanti, mā kho tvaṃ nibbijji, addhā dvīha-tīhaccayena Diṭṭhamaṅgalikaṃ lacchasī” ti. So tuṇhībhūto nipajji yeva.
Atha sattame divase samantā paṭivissakā uṭṭhahitvā “tumhe Mātaṅgaṃ vā uṭṭhāpetha, dārikaṃ vā detha, mā amhe sabbe nāsayitthā” ti āhaṃsu. Tesaṃ kira ayaṃ diṭṭhi “yassa gharadvāre evaṃ nipanno caṇḍālo marati, tassa gharena saha samantā sattasattagharavāsino caṇḍālā hontī” ti.
Tato Diṭṭhamaṅgalikaṃ nīlapaṭapilotikaṃ nivāsāpetvā uḷuṅkakaḷopikādīni datvā paridevamānaṃ tassa santikaṃ netvā “gaṇha dārikaṃ, uṭṭhāya gacchāhī” ti adaṃsu. Sā passe ṭhatvā “uṭṭhāhī” ti āha. So “hatthena maṃ gahetvā uṭṭhāpehī” ti āha. Sā naṃ uṭṭhāpesi. So nisīditvā āha “mayaṃ antonagare vasituṃ na labhāma, ehi maṃ bahinagare cammakuṭiṃ nehī” ti. Sā naṃ hatthe gahetvā tattha nesi—— “Piṭṭhiyaṃ āropetvā” ti Jātakabhāṇakā. Netvā c’assa sarīraṃ telena makkhetvā, uṇhodakena nhāpetvā, yāguṃ pacitvā adāsi.
So “brāhmaṇakaññā ayaṃ mā vinassī” ti jātisambhedaṃ akatvā va aḍḍhamāsamattaṃ balaṃ gahetvā “ahaṃ vanaṃ gacchāmi, ‘aticirāyatī’ ti mā tvaṃ ukkaṇṭhī” ti vatvā gharamānusakāni ca “imaṃ mā pamajjitthā” ti āṇāpetvā gharā nikkhamma tāpasapabbajjaṃ pabbajitvā, kasiṇaparikammaṃ katvā, katipāhen’eva aṭṭha samāpattiyo pañca ca abhiññāyo nibbattetvā “idānāhaṃ Diṭṭhamaṅgalikāya manāpo bhavissāmī” ti ākāsenāgantvā nagaradvāre orohitvā Diṭṭhamaṅgalikāya santikaṃ pesesi.
Sā sutvā “koci maññe mama ñātako pabbajito maṃ dukkhitaṃ ñatvā daṭṭhuṃ āgato bhavissatī” ti cintayamānā gantvā, taṃ ñatvā, pādesu nipatitvā “kissa maṃ anāthaṃ tumhe akatthā” ti āha. Mahāpuriso “mā tvaṃ Diṭṭhamaṅgalike dukkhinī ahosi, sakalajambudīpavāsīhi te sakkāraṃ kāressāmī” ti vatvā etad avoca “gaccha tvaṃ ghosanaṃ karohi ‘Mahābrahmā mama sāmiko na Mātaṅgo, so candavimānaṃ bhinditvā sattame divase mama santikaṃ āgamissatī’” ti. Sā āha “ahaṃ, bhante, brāhmaṇamahāsāladhītā hutvā attano pāpakammena imaṃ caṇḍālabhāvaṃ pattā, na sakkomi evaṃ vattun” ti. Mahāpuriso “na tvaṃ Mātaṅgassa ānubhāvaṃ jānāsī” ti vatvā yathā sā saddahati, tathā anekāni pāṭihāriyāni dassetvā tath’eva taṃ āṇāpetvā attano vasatiṃ agamāsi. Sā tathā akāsi.
Manussā ujjhāyanti hasanti “kathañ hi nāmāyaṃ attano pāpakammena caṇḍālabhāvaṃ patvā puna taṃ Mahābrahmānaṃ karissatī” ti. Sā adhimānā eva hutvā divase divase ghosantī nagaraṃ āhiṇḍati “ito chaṭṭhe divase, pañcame, catutthe, tatiye, suve, ajja āgamissatī” ti. Manussā tassā vissatthavācaṃ sutvā “kadāci evam pi siyā” ti attano attano gharadvāresu maṇḍapaṃ kārāpetvā, sāṇipākāraṃ sajjetvā, vayappattā dārikāyo alaṅkaritvā “Mahābrahmani āgate kaññādānaṃ dassāmā” ti ākāsaṃ ullokentā nisīdiṃsu.
Atha Mahāpuriso puṇṇamadivase gaganatalaṃ upārūḷhe cande candavimānaṃ phāletvā passato mahājanassa Mahābrahmarūpena niggacchi. Mahājano “dve candā jātā” ti atimaññi, tato anukkamena āgataṃ disvā “saccaṃ Diṭṭhamaṅgalikā āha, Mahābrahmā va ayaṃ Diṭṭhamaṅgalikaṃ dametuṃ pubbe Mātaṅgavesenāgacchī” ti niṭṭhaṃ agamāsi. Evaṃ so mahājanena dissamāno Diṭṭhamaṅgalikāya vasanaṭṭhāne eva otari. Sā ca tadā utunī ahosi, so tassā nābhiṃ aṅguṭṭhakena parāmasi, tena phassena gabbho patiṭṭhāsi. Tato naṃ “gabbho te saṇṭhito, puttamhi jāte taṃ nissāya jīvāhī” ti vatvā passato mahājanassa puna candavimānaṃ pāvisi.
Brāhmaṇā “Diṭṭhamaṅgalikā Mahābrahmuno pajāpati amhākaṃ mātā jātā” ti vatvā tato tato āgacchanti. Taṃ sakkāraṃ kātukāmānaṃ manussānaṃ sampīḷanena nagaradvārāni anokāsāni ahesuṃ. Te Diṭṭhamaṅgalikaṃ hiraññarāsimhi ṭhapetvā, nhāpetvā maṇḍetvā rathaṃ āropetvā, mahāsakkārena nagaraṃ padakkhiṇaṃ kārāpetvā, nagaramajjhe maṇḍapaṃ kārāpetvā, tatra naṃ “Mahābrahmuno pajāpatī” ti diṭṭhaṭṭhāne13 ṭhapetvā vasāpenti “yāv’assā patirūpaṃ vasanokāsaṃ karoma, tāva idh’eva vasatū” ti.
Sā maṇḍape eva puttaṃ vijāyi. Taṃ visuddhadivase saddhiṃ puttena sasīsaṃ nhāpetvā maṇḍape jāto ti dārakassa “Maṇḍabyakumāro” ti nāmaṃ akaṃsu. Tato pabhuti ca naṃ brāhmaṇā “Mahābrahmuno putto” ti parivāretvā caranti. Tato anekasata-sahassa-ppakārā paṇṇākārā āgacchanti, te brāhmaṇā kumārassārakkhaṃ ṭhapesuṃ, āgatā lahuṃ kumāraṃ daṭṭhuṃ na labhanti.
Kumāro anupubbena vuḍḍhim anvāya dānaṃ dātuṃ āraddho. So sālāya sampattānaṃ kapaṇaddhikānaṃ adatvā brāhmaṇānaṃ yeva deti. Mahāpuriso “kiṃ mama putto dānaṃ detī” ti āvajjetvā brāhmaṇānaṃ yeva dānaṃ dentaṃ disvā “yathā sabbesaṃ dassati, tathā karissāmī” ti cīvaraṃ pārupitvā pattaṃ gahetvā ākāsena āgamma puttassa gharadvāre aṭṭhāsi. Kumāro taṃ disvā “kuto ayaṃ evaṃ virūpaveso vasalo āgato” ti kuddho imaṃ gātham āha
“Kuto nu āgacchasi dummavāsī, otallako paṃsupisācako va,
saṅkāracoḷaṃ paṭimuñca kaṇṭhe, ko re tuvaṃ hosi adakkhiṇeyyo” ti.
Brāhmaṇā “gaṇhatha gaṇhathā” ti taṃ gahetvā ākoṭetvā anayabyasanaṃ pāpesuṃ. So ākāsena gantvā bahinagare paccaṭṭhāsi. Devatā kupitā kumāraṃ gale gahetvā uddhaṃpādaṃ adhosiraṃ ṭhapesuṃ. So akkhīhi niggatehi mukhena kheḷaṃ paggharantena gharugharupassāsī dukkhaṃ vedayati. Diṭṭhamaṅgalikā sutvā “koci āgato atthī” ti pucchi. “Āma, pabbajito āgacchī” ti. “Kuhiṃ gato” ti? “Evaṃ gato” ti. Sā tattha gantvā “khamatha, bhante, attano dāsassā” ti yācantī tassa pādamūle bhūmiyā nipajji.
Tena ca samayena Mahāpuriso piṇḍāya caritvā, yāguṃ labhitvā, taṃ pivanto tattha nisinno hoti, so avasiṭṭhaṃ thokaṃ yāguṃ Diṭṭhamaṅgalikāya adāsi “gaccha imaṃ yāguṃ udakakumbhiyā āloletvā yesaṃ bhūtavikāro atthi, tesaṃ akkhi-mukha-kaṇṇa-nāsā-bilesu āsiñca, sarīrañ ca paripphosehi, evaṃ nibbikārā bhavissantī” ti. Sā tathā akāsi. Tato kumāre pakatisarīre jāte “ehi, tāta Maṇḍabya, taṃ khamāpessāmā” ti puttañ ca sabbe brāhmaṇe ca tassa pādamūle nikkujjitvā nipajjāpetvā khamāpesi.
So “sabbajanassa dānaṃ dātabban” ti ovaditvā, dhammakathaṃ katvā, attano vasanaṭṭhānaṃ yeva gantvā, cintesi “itthīsu pākaṭā Diṭṭhamaṅgalikā damitā, purisesu pākaṭo Maṇḍabyakumāro, idāni ko dametabbo” ti.
Tato Jātimantatāpasaṃ addasa Bandhumatīnagaraṃ nissāya Kumbhavatīnadītīre viharantaṃ. So “ahaṃ jātiyā visiṭṭho, aññehi paribhuttodakaṃ na paribhuñjāmī” ti uparinadiyā vasati. Mahāpuriso tassa uparibhāge vāsaṃ kappetvā tassa udakaparibhogavelāyaṃ dantakaṭṭhaṃ khāditvā udake pakkhipi. Tāpaso taṃ udakena vuyhamānaṃ disvā “ken’idaṃ khittan” ti paṭisotaṃ gantvā Mahāpurisaṃ disvā “ko etthā” ti āha. “Mātaṅgacaṇḍālo, ācariyā” ti. “Apehi, caṇḍāla, mā uparinadiyā vasī” ti. Mahāpuriso “sādhu, ācariyā” ti heṭṭhānadiyā vasati, paṭisotam pi dantakaṭṭhaṃ tāpasassa santikaṃ āgacchati. Tāpaso puna gantvā “apehi, caṇḍāla, mā heṭṭhānadiyaṃ vasa, uparinadiyā yeva vasā” ti āha. Mahāpuriso “sādhu, ācariyā” ti tathā akāsi, puna pi tath’eva ahosi. Tāpaso puna pi “tathā karotī” ti duṭṭho Mahāpurisaṃ sapi “sūriyassa te uggamanavelāya sattadhā muddhā phalatū” ti. Mahāpuriso pi “sādhu, ācariya, ahaṃ pana sūriyuṭṭhānaṃ na demī” ti vatvā sūriyuṭṭhānaṃ nivāresi.
Tato ratti na vibhāyati, andhakāro jāto, bhītā Bandhumatīvāsino tāpasassa santikaṃ gantvā “atthi nu kho, ācariya, amhākaṃ sotthibhāvo” ti pucchiṃsu. Te hi taṃ “arahā” ti maññanti. So tesaṃ sabbam ācikkhi. Te Mahāpurisaṃ upasaṅkamitvā “sūriyaṃ, bhante, muñcathā” ti yāciṃsu. Mahāpuriso “yadi tumhākaṃ arahā āgantvā maṃ khamāpeti, muñcāmī” ti āha. Manussā gantvā tāpasaṃ āhaṃsu “ehi, bhante, Mātaṅgapaṇḍitaṃ khamāpehi, mā tumhākaṃ kalahakāraṇā mayaṃ nassimhā” ti. So “nāhaṃ caṇḍālaṃ khamāpemī” ti āha. Manussā “amhe tvaṃ nāsesī” ti taṃ hatthapādesu gahetvā Mahāpurisassa santikaṃ nesuṃ.
Mahāpuriso “mama pādamūle kucchiyā nipajjitvā khamāpente khamāmī” ti āha. Manussā “evaṃ karohī” ti āhaṃsu. Tāpaso “nāhaṃ caṇḍālaṃ vandāmī” ti. Manussā “tava chandena na vandissasī” ti hatthapāda-massu-gīvādīsu gahetvā Mahāpurisassa pādamūle sayāpesuṃ. So “khamām’ahaṃ imassa, api cāhaṃ tass’evānukampāya sūriyaṃ na muñcāmi, sūriye hi uggatamatte muddhā assa sattadhā phalissatī” ti āha. Manussā “idāni, bhante, kiṃ kātabban” ti āhaṃsu. Mahāpuriso “tena hi imaṃ galappamāṇe udake ṭhapetvā mattikāpiṇḍen’assa sīsaṃ paṭicchādetha, sūriyarasmīhi phuṭṭho mattikāpiṇḍo sattadhā phalissati, tasmiṃ phalite esa aññatra gacchatū” ti āha. Te tāpasaṃ hatthapādādīsu gahetvā tathā akaṃsu. Sūriye muñcitamatte mattikāpiṇḍo sattadhā phalitvā pati, tāpaso bhīto palāyi. Manussā disvā “passatha, bho, samaṇassa ānubhāvan” ti dantakaṭṭhapakkhipanam ādiṃ katvā sabbaṃ vitthāretvā “natthi īdiso samaṇo” ti tasmiṃ pasīdiṃsu
Tato pabhuti sakalajambudīpe khattiyabrāhmaṇādayo gahaṭṭhapabbajitā Mātaṅgapaṇḍitassa upaṭṭhānaṃ agamaṃsu. So yāvatāyukaṃ ṭhatvā kāyassa bhedā brahmaloke uppajji. Tenāha Bhagavā “tad aminā pi jānātha…pe… brahmalokūpapattiyā” ti.
Evaṃ “na jaccā vasalo hoti, kammunā vasalo hotī” ti sādhetvā idāni “na jaccā hoti brāhmaṇo, kammunā hoti brāhmaṇo” ti etaṃ sādhetuṃ āha “ajjhāyakakule jātā…pe… duggatyā garahāya vā” ti.
Tattha ajjhāyakakule jātā ti mantajjhāyake brāhmaṇakule jātā. “Ajjhāyakā kule jātā” ti pi pāṭho, mantānaṃ ajjhāyakā anupakuṭṭhe ca brāhmaṇakule jātā ti attho. Mantā bandhavā etesan ti mantabandhavā, vedabandhū vedapaṭissaraṇā ti vuttaṃ hoti.
Te ca pāpesu kammesu abhiṇham upadissare ti te evaṃ kule jātā mantabandhavā ca samānā pi yadi pāṇātipātādīsu pāpakammesu punappunaṃ upadissanti.
Atha diṭṭhe va dhamme gārayhā, samparāye ca duggati te evam upadissamānā imasmiṃ yeva attabhāve mātāpitūhi pi “na yime amhākaṃ puttā, dujjātā ete kulassa aṅgārabhūtā, nikkaḍḍhatha ne” ti, brāhmaṇehi pi “gahapatikā ete, na ete brāhmaṇā, mā nesaṃ saddha-yañña-thālipākādīsu pavesaṃ detha, mā nehi saddhiṃ sallapathā” ti, aññehi pi manussehi “pāpakammantā ete, na ete brāhmaṇā” ti evaṃ gārayhā honti. Samparāye ca nesaṃ duggati nirayādibhedā, duggati etesaṃ paraloke hotī ti attho. Samparāye vā ti pi pāṭho. Paraloke etesaṃ dukkhassa gati duggati, dukkhappatti yeva hotī ti attho.
Na ne jāti nivāreti, duggatyā garahāya vā ti sā tathā ukkaṭṭhā pi, yaṃ tvaṃ sārato paccesi, jāti ete pāpakammesu padissante brāhmaṇe “samparāye ca duggatī” ti ettha vuttappakārāya duggatiyā vā, “diṭṭhe va dhamme gārayhā” ti ettha vuttappakārāya garahāya vā na nivāreti.
Evaṃ Bhagavā ajjhāyakakule jātānam pi brāhmaṇānaṃ gārayhādikammavasena diṭṭhe va dhamme patitabhāvaṃ dīpento duggatigamanena ca samparāye brāhmaṇajātiyā abhāvaṃ dīpento “na jaccā hoti brāhmaṇo, kammunā hoti brāhmaṇo” ti etam pi atthaṃ sādhetvā idāni duvidham pi atthaṃ nigamento āha, evaṃ brāhmaṇa
“Na jaccā vasalo hoti, na jaccā hoti brāhmaṇo,
Kammunā vasalo hoti, kammunā hoti brāhmaṇo” ti.
Sesaṃ Kasibhāradvājasutte vuttanayam eva. Visesato vā ettha nikkujjitaṃ vā ti ādīnaṃ evaṃ yojanā veditabbā yathā koci nikkujjitaṃ vā ukkujjeyya, evaṃ maṃ kammavimukhaṃ jātivāde patitaṃ “jātiyā brāhmaṇavasalabhāvo hotī” ti diṭṭhito vuṭṭhāpentena, yathā paṭicchannaṃ vivareyya, evaṃ jātivādapaṭicchannaṃ kammavādaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ brāhmaṇavasalabhāvassa asambhinna-ujumaggaṃ ācikkhantena, yathā andhakāre vā telapajjotaṃ dhāreyya, evaṃ Mātaṅgādi-nidassana-pajjotadhāraṇena mayhaṃ bhotā Gotamena etehi pariyāyehi pakāsitattā anekapariyāyena dhammo pakāsito ti.
Aggikabhāradvājasuttavaṇṇanā niṭṭhitā.
PTS as patīto. ↩︎
PTS as mantasavanena. ↩︎
PTS as uggāra. ↩︎
etehi sabbehi brāhmaṇamatthake, PTS as sace hi Brahmuno matthake. ↩︎
ye ca sattavihiṃsādīsu, PTS as ye vā sattā hiṃsādīsu. ↩︎
PTS as na ppajahanti. ↩︎
PTS as Aṭṭhakathāya. ↩︎
PTS as māyāpubbabhāgā. ↩︎
PTS as sukhuma. ↩︎
PTS as na tato. ↩︎
PTS as bāhanato. ↩︎
PTS as bhojanatthāya. ↩︎
PTS as dibbaṭṭhāne. ↩︎