Bhayabheravādīsu tividhā,
“So evaṃ samāhite citte…pe… āneñjappatte ñāṇadassanāya cittaṃ abhinīharatī” ti (dī. ni. 1.279)
ādinā nayena Ambaṭṭhādīsu aṭṭhavidhā vijjā vuttā, tāya yasmā sabbāya pi sabbākārasampannāya Bhagavā upeto, yañ c’etaṃ
“Idha, Mahānāma, ariyasāvako sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṃ anuyutto hoti, sattahi saddhammehi samannāgato hoti, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hotī” ti
evaṃ uddisitvā
“Kathañ ca, Mahānāma, ariyasāvako sīlasampanno hotī” ti (ma. ni. 2.24)
ādinā nayena Sekhasutte niddiṭṭhaṃ pannarasa-ppabhedaṃ caraṇaṃ, tañ ca yasmā sabbūpakkilesappahānena Bhagavato ativiya saṃsuddhaṃ, ye p’ime kāmāsavādayo cattāro āsavā, te pi yasmā sabbe saparivārā savāsanā Bhagavato khīṇā, yasmā ca imāya vijjācaraṇasampadāya khīṇāsavo hutvā tadā Bhagavā “natthi dāni punabbhavo” ti paccavekkhitvā ṭhito, tasmā Sātāgiro Bhagavato sabbaññubhāve byavasāyena samussāhitahadayo sabbe pi guṇe anujānanto āha “vijjāya c’eva sampanno” ti.
Tato Hemavato “sammāsambuddho Bhagavā” ti Bhagavati nikkaṅkho hutvā ākāse ṭhito yeva Bhagavantaṃ pasaṃsanto Sātāgirañ ca ārādhento āha “sampannaṃ munino cittan” ti.
Tass’attho sampannaṃ munino cittaṃ, “mano c’assa supaṇihito” ti ettha vutta-tādibhāvena puṇṇaṃ sampuṇṇaṃ7, “na so adinnaṃ ādiyatī” ti ettha vutta-kāyakammunā, “na so rajjati kāmesū” ti ettha vutta-manokammunā ca puṇṇaṃ sampuṇṇaṃ, “musā ca so na bhaṇatī” ti ettha vutta-byappathena ca vacīkammunā ti vuttaṃ hoti. Evaṃ sampannacittañ ca anuttarāya vijjācaraṇasampadāya sampannattā vijjācaraṇasampannañ ca imehi guṇehi “mano c’assa supaṇihito” ti ādinā nayena dhammato naṃ pasaṃsasi, sabhāvato tacchato bhūtato eva naṃ pasaṃsasi, na kevalaṃ saddhāmattakenā ti dasseti.
Tato Sātāgiro pi “evam etaṃ, mārisa, suṭṭhu tayā ñātañ ca anumoditañ cā” ti adhippāyena tam eva saṃrādhento āha “sampannaṃ munino…pe… dhammato anumodasī” ti.
Evañ ca pana vatvā puna Bhagavato dassane taṃ abhitthavayamāno8 āha “sampannaṃ…pe… handa passāma Gotaman” ti.
Atha Hemavato attano abhirucitaguṇehi purimajāti-bāhusacca-balena Bhagavantaṃ abhitthunanto Sātāgiraṃ āha “eṇijaṅghaṃ…pe… ehi passāma Gotaman” ti.
Tass’attho eṇimigass’eva jaṅghā assā ti eṇijaṅgho. Buddhānañ hi eṇimigass’eva anupubbavaṭṭā jaṅghā honti, na purato nimmaṃsā pacchato susumārakucchi viya uddhumātā. Kisā ca buddhā honti dīgha-rassa-sama-vaṭṭita-yuttaṭṭhānesu tathārūpāya aṅga-paccaṅga-sampattiyā, na vaṭharapurisā viya thūlā, paññāya vilikhita-kilesattā vā kisā. Ajjhattika-bāhira-sapatta-viddhaṃsanato vīrā. Ekāsanabhojitāya parimitabhojitāya ca appāhārā, na dvattimattālopabhojitāya. Yathāha
“Ahaṃ kho pana, Udāyi, app ekadā iminā pattena samatittikam pi bhuñjāmi, bhiyyo pi bhuñjāmi, ‘appāhāro samaṇo Gotamo appāhāratāya ca vaṇṇavādī’ ti iti ce maṃ, Udāyi, sāvakā sakkareyyuṃ garuṃ kareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garuṃ katvā upanissāya vihareyyuṃ, ye te, Udāyi, mama sāvakā kosakāhārā pi aḍḍhakosakāhārā pi beluvāhārā pi aḍḍhabeluvāhārā pi, na maṃ te iminā dhammena sakkareyyuṃ…pe… upanissāya vihareyyun” ti (ma. ni. 2.242)
Āhāre chandarāgābhāvena alolupā aṭṭhaṅgasamannāgataṃ āhāraṃ āhārenti. Moneyyasampattiyā munino. Anagārikatāya vivekaninnamānasatāya ca vane jhāyanti. Tenāha Hemavato yakkho “eṇijaṅghaṃ…pe… ehi passāma Gotaman” ti.
Evañ ca vatvā puna tassa Bhagavato santike dhammaṃ sotukāmatāya “sīhaṃ v’ekacaran” ti imaṃ gātham āha.
Tass’attho sīhaṃ vā ti durāsadaṭṭhena khamanaṭṭhena nibbhayaṭṭhena ca kesarasīhasadisaṃ. Yāya taṇhāya “taṇhādutiyo puriso” ti vuccati, tassā abhāvena ekacaraṃ, ekissā lokadhātuyā dvinnaṃ buddhānaṃ anuppattito pi ekacaraṃ, Khaggavisāṇasutte vuttanayenāpi c’ettha taṃ taṃ attho daṭṭhabbo. Nāgan ti punabbhavaṃ neva gantāraṃ nāgantāraṃ, atha vā āguṃ na karotī ti pi nāgo, balavā ti pi nāgo, taṃ nāgaṃ. Kāmesu anapekkhinan ti dvīsu pi kāmesu chandarāgābhāvena anapekkhinaṃ. Upasaṅkamma pucchāma, maccupāsappamocanan ti taṃ evarūpaṃ mahesiṃ upasaṅkamitvā tebhūmakavaṭṭassa maccupāsassa pamocanaṃ vivaṭṭaṃ nibbānaṃ pucchāma. Yena vā upāyena dukkhasamudayasaṅkhātā maccupāsā pamuccati, taṃ maccupāsappamocanaṃ pucchāmā ti. Imaṃ gāthaṃ Hemavato Sātāgirañ ca Sātāgiraparisañ ca attano parisañ ca sandhāya āha.
Tena kho pana samayena Āsāḷhīnakkhattaṃ ghositaṃ ahosi. Atha samantato alaṅkatapaṭiyatte devanagare siriṃ paccanubhontī viya Rājagahe Kāḷī nāma Kuraragharikā upāsikā pāsādam āruyha sīhapañjaraṃ vivaritvā gabbha9-parissamaṃ vinodentī savāta10-ppadese utuggahaṇatthaṃ ṭhitā tesaṃ yakkhasenāpatīnaṃ taṃ buddhaguṇapaṭisaṃyuttaṃ kathaṃ ādi-majjha-pariyosānato assosi. Sutvā ca “evaṃ vividhaguṇa-samannāgatā buddhā” ti buddhārammaṇaṃ pītiṃ uppādetvā tāya nīvaraṇāni vikkhambhetvā tatth’eva ṭhitā sotāpattiphale patiṭṭhāsi. Tato eva Bhagavatā
“Etad aggaṃ, bhikkhave, mama sāvikānaṃ upāsikānaṃ anussavappasannānaṃ, yad idaṃ Kāḷī upāsikā Kuraragharikā” ti (a. ni. 1.267)
etad agge ṭhapitā.
Te pi yakkhasenāpatayo sahassayakkhaparivārā majjhimayāmasamaye Isipatanaṃ patvā, dhammacakka-ppavattita-pallaṅken’eva nisinnaṃ Bhagavantaṃ upasaṅkamma vanditvā, imāya gāthāya Bhagavantaṃ abhitthavitvā okāsam akārayiṃsu “akkhātāraṃ pavattāran” ti.
Tass’attho ṭhapetvā taṇhaṃ tebhūmake dhamme
“Idaṃ kho pana, bhikkhave, dukkhaṃ ariyasaccan” ti (saṃ. ni. 5.1081; mahāva. 14)
ādinā nayena saccānaṃ vavatthānakathāya akkhātāraṃ,
“‘Taṃ kho pan’idaṃ dukkhaṃ ariyasaccaṃ pariññeyyan’ ti me bhikkhave” ti
ādinā nayena tesu kiccañāṇa-katañāṇa-ppavattanena pavattāraṃ. Ye vā dhammā yathā voharitabbā, tesu tathā vohārakathanena akkhātāraṃ, tesaṃ yeva dhammānaṃ sattānurūpato pavattāraṃ. Ugghaṭitaññu-vipañcitaññūnaṃ vā desanāya akkhātāraṃ, neyyānaṃ paṭipādanena pavattāraṃ. Uddesena vā akkhātāraṃ, vibhaṅgena tehi tehi pakārehi vacanato pavattāraṃ. Bodhipakkhiyānaṃ vā salakkhaṇakathanena akkhātāraṃ, sattānaṃ cittasantāne pavattanena pavattāraṃ. Saṅkhepato vā tīhi parivaṭṭehi saccānaṃ kathanena akkhātāraṃ, vitthārato pavattāraṃ.
“Saddhindriyaṃ dhammo, taṃ dhammaṃ pavattetī ti dhammacakkan” ti (paṭi. ma. 2.40)
evam ādinā Paṭisambhidā-nayena vitthāritassa dhammacakkassa pavattanato pavattāraṃ.
Sabbadhammānan ti catubhūmakadhammānaṃ. Pāragun ti chahākārehi pāraṃ gataṃ abhiññāya, pariññāya, pahānena, bhāvanāya, sacchikiriyāya, samāpattiyā. So hi Bhagavā sabbadhamme abhijānanto gato ti abhiññāpāragū, pañcupādānakkhandhe parijānanto gato ti pariññāpāragū, sabbakilese pajahanto gato ti pahānapāragū, cattāro magge bhāvento gato ti bhāvanāpāragū, nirodhaṃ sacchikaronto gato ti sacchikiriyāpāragū, sabbā samāpattiyo samāpajjanto gato ti samāpattipāragū. Evaṃ sabbadhammānaṃ pāraguṃ.
Buddhaṃ verabhayātītan ti aññāṇa-sayanato paṭibuddhattā buddhaṃ, sabbena vā Saraṇavaṇṇanāyaṃ vutten’atthena buddhaṃ, pañcaverabhayānaṃ atītattā verabhayātītaṃ. Evaṃ Bhagavantaṃ atitthavantā “mayaṃ pucchāma Gotaman” ti okāsam akārayiṃsu.
Atha nesaṃ yakkhānaṃ tejena ca paññāya ca aggo Hemavato yathādhippetaṃ pucchitabbaṃ pucchanto “kismiṃ loko” ti imaṃ gātham āha.
Tassādipāde kismin ti bhāvenabhāvalakkhaṇe bhummavacanaṃ, kismiṃ uppanne loko samuppanno hotī ti ayañ h’ettha adhippāyo, sattaloka-saṅkhāraloke sandhāya pucchati. Kismiṃ kubbati santhavan ti ahan ti vā maman ti vā taṇhādiṭṭhisanthavaṃ kismiṃ kubbati, adhikaraṇatthe bhummavacanaṃ. Kissa loko ti upayogatthe sāmivacanaṃ, kiṃ upādāya loko ti saṅkhyaṃ gacchatī ti ayañ h’ettha adhippāyo. Kismiṃ loko ti bhāvenabhāvalakkhaṇa-kāraṇatthesu bhummavacanaṃ, kismiṃ sati kena kāraṇena loko vihaññati pīḷīyati bādhīyatī ti ayañ h’ettha adhippāyo.
Atha Bhagavā yasmā chasu ajjhattika-bāhiresu āyatanesu uppannesu sattaloko ca dhanadhaññādivasena saṅkhāraloko ca uppanno hoti. Yasmā c’ettha sattaloko tesv eva chasu duvidham pi santhavaṃ karoti, cakkhāyatanaṃ vā hi “ahaṃ maman” ti gaṇhāti avasesesu vā aññataraṃ. Yathāha
“Cakkhu attā ti yo vadeyya, taṃ na upapajjatī” ti (ma. ni. 3.422)
ādi. Yasmā ca etāni yeva cha upādāya duvidho pi loko ti saṅkhyaṃ gacchati. Yasmā ca tesv eva chasu sati sattaloko dukkhapātubhāvena vihaññati. Yathāha
“Hatthesu, bhikkhave, sati ādānanikkhepanaṃ hoti, pādesu sati abhikkamapaṭikkamo hoti, pabbesu sati samiñjanapasāraṇaṃ hoti, kucchismiṃ sati jighacchāpipāsā hoti, evam eva kho, bhikkhave, cakkhusmiṃ sati cakkhusamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhan” ti (saṃ. ni. 4.237)
ādi. Tathā tesu ādhārabhūtesu paṭihato saṅkhāraloko vihaññati. Yathāha
“Cakkhusmiṃ anidassane sappaṭighe paṭihaññi vā” iti (dha. sa. 597-8) ca
“Cakkhu, bhikkhave, paṭihaññati manāpāmanāpesu rūpesū” ti (saṃ. ni. 4.238)
evam ādi. Tathā tehi yeva kāraṇabhūtehi duvidho pi loko vihaññati. Yathāha
“Cakkhu vihaññati manāpāmanāpesu rūpesū” ti (saṃ. ni. 4.238) ca
“Cakkhu, bhikkhave, ādittaṃ, rūpā ādittā. Kena ādittaṃ? Rāgagginā” ti (saṃ. ni. 4.28, mahāva. 54)
evam ādi. Tasmā cha-ajjhattika-bāhirāyatana-vasena taṃ pucchaṃ vissajjento āha “chasu loko samuppanno” ti.
Atha so yakkho attanā vaṭṭavasena puṭṭhapañhaṃ Bhagavatā dvādasāyatanavasena saṅkhipitvā vissajjitaṃ na suṭṭhu upalakkhetvā tañ ca atthaṃ tappaṭipakkhañ ca ñātukāmo saṅkhepen’eva vaṭṭavivaṭṭaṃ pucchanto āha “katamaṃ tan” ti.
Tattha upādātabbaṭṭhena upādānaṃ, dukkhasaccass’etaṃ adhivacanaṃ. Yattha loko vihaññatī ti “chasu loko vihaññatī” ti evaṃ Bhagavatā yattha chabbidhe upādāne loko vihaññatī ti vutto, taṃ katamaṃ upādānan ti? Evaṃ upaḍḍhagāthāya sarūpen’eva dukkhasaccaṃ pucchi, samudayasaccaṃ pana tassa kāraṇabhāvena gahitam eva hoti. Niyyānaṃ pucchito ti imāya pana upaḍḍhagāthāya maggasaccaṃ pucchi. Maggasaccena hi ariyasāvako dukkhaṃ parijānanto, samudayaṃ pajahanto, nirodhaṃ sacchikaronto, maggaṃ bhāvento lokamhā niyyāti, tasmā niyyānan ti vuccati. Kathan ti kena pakārena. Dukkhā pamuccatī ti “upādānan” ti vuttā vaṭṭadukkhā pamokkhaṃ pāpuṇāti. Evam ettha sarūpen’eva maggasaccaṃ pucchi, nirodhasaccaṃ pana tassa visayabhāvena gahitam eva hoti.
Evaṃ yakkhena sarūpena dassetvā ca adassetvā ca catusaccavasena pañhaṃ puṭṭho Bhagavā ten’eva nayena vissajjento āha “pañca kāmaguṇā” ti.
Tattha pañcakāmaguṇa-saṅkhāta-gocara-ggahaṇena taggocarāni pañcāyatanāni gahitān’eva honti. Mano chaṭṭho etesan ti manochaṭṭhā. Paveditā ti pakāsitā. Ettha ajjhattikesu chaṭṭhassa manāyatanassa gahaṇena tassa visayabhūtaṃ dhammāyatanaṃ gahitam eva hoti. Evaṃ “katamaṃ taṃ upādānan” ti imaṃ pañhaṃ vissajjento puna pi dvādasāyatanānaṃ vasen’eva dukkhasaccaṃ pakāsesi.
Manogahaṇena vā sattannaṃ viññāṇadhātūnaṃ gahitattā tāsu purima-pañcaviññāṇadhātu-ggahaṇena tāsaṃ vatthūni pañca cakkhādīni āyatanāni, manodhātu-manoviññāṇadhātu-ggahaṇena tāsaṃ vatthu-gocara-bhedaṃ dhammāyatanaṃ gahitam evā ti evam pi dvādasāyatanavasena dukkhasaccaṃ pakāsesi. Lokuttara-manāyatana-dhammāyatanekadeso pan’ettha yattha loko vihaññati, taṃ sandhāya niddiṭṭhattā na saṅgayhati.
Ettha chandaṃ virājetvā ti ettha dvādasāyatanabhede dukkhasacce tān’evāyatanāni khandhato dhātuto nāmarūpato ti tathā tathā vavatthapetvā, tilakkhaṇaṃ āropetvā, vipassanto arahattamagga-pariyosānāya vipassanāya taṇhāsaṅkhātaṃ chandaṃ sabbaso virājetvā vinetvā viddhaṃsetvā ti attho. Evaṃ dukkhā pamuccatī ti iminā pakārena etasmā vaṭṭadukkhā pamuccatī ti. Evam imāya upaḍḍhagāthāya “niyyānaṃ pucchito brūhi, kathaṃ dukkhā pamuccatī” ti ayaṃ pañho vissajjito hoti, maggasaccañ ca pakāsitaṃ. Samudaya-nirodha-saccāni pan’ettha purimanayen’eva saṅgahitattā pakāsitān’eva hontī ti veditabbāni.
Upaḍḍhagāthāya vā dukkhasaccaṃ, chandena samudayasaccaṃ, “virājetvā” ti ettha virāgena nirodhasaccaṃ, “virāgā vimuccatī” ti vacanato vā maggasaccaṃ, “evan” ti upāyanidassanena maggasaccaṃ, dukkhanirodhan ti vacanato vā “dukkhā pamuccatī” ti dukkhapamokkhena nirodhasaccan ti evam ettha cattāri saccāni pakāsitāni hontī ti veditabbāni.
Evaṃ catusaccagabbhāya gāthāya lakkhaṇato niyyānaṃ pakāsetvā puna tad eva sakena niruttābhilāpena nigamento āha “etaṃ lokassa niyyānan” ti.
Ettha etan ti pubbe vuttassa niddeso. Lokassā ti tedhātukalokassa. Yathātathan ti aviparītaṃ. Etaṃ vo aham akkhāmī ti sace pi maṃ sahassakkhattuṃ puccheyyātha, etaṃ vo aham akkhāmi, na aññaṃ. Kasmā? Yasmā evaṃ dukkhā pamuccati, na aññathā ti adhippāyo.
Atha vā etena niyyānena eka-dva-tti-kkhatuṃ niggatānam pi etaṃ vo aham akkhāmi, uparivisesādhigamāya pi etad eva aham akkhāmī ti attho. Kasmā? Yasmā evaṃ dukkhā pamuccati asesanissesā ti arahattanikūṭena desanaṃ niṭṭhāpesi.
Desanāpariyosāne dve pi yakkhasenāpatayo sotāpattiphale patiṭṭhahiṃsu saddhiṃ yakkhasahassena.
Atha Hemavato pakatiyā pi dhammagaru idāni ariyabhūmiyaṃ patiṭṭhāya suṭṭhutaraṃ atitto Bhagavato vicitrapaṭibhānāya desanāya Bhagavantaṃ sekkhāsekkhabhūmiṃ pucchanto “ko sūdha taratī” ti gātham abhāsi.
Tattha ko sū’dha tarati oghan ti iminā caturoghaṃ ko taratī ti sekkhabhūmiṃ pucchati avisesena. Yasmā aṇṇavan ti na vitthatamattaṃ nāpi gambhīramattaṃ api ca pana yaṃ vitthatatarañ ca gambhīratarañ ca, taṃ vuccati, tādiso ca saṃsāraṇṇavo, ayañ hi samantato pariyantābhāvena vitthato, heṭṭhā patiṭṭhābhāvena upari ālambanābhāvena ca gambhīro, tasmā “ko idha tarati aṇṇavaṃ, tasmiñ ca appatiṭṭhe anālambe gambhīre aṇṇave ko na sīdatī” ti asekkhabhūmiṃ pucchati.
Atha Bhagavā yo bhikkhu jīvitahetu pi vītikkamaṃ akaronto sabbadā sīlasampanno lokiyalokuttarāya ca paññāya paññavā, upacārappanāsamādhinā iriyāpatha-heṭṭhima-maggaphalehi ca susamāhito, tilakkhaṇaṃ āropetvā vipassanāya niyakajjhattacintanasīlo, sātaccakiriyāvahāya appamādasatiyā ca samannāgato, yasmā so catutthena maggena imaṃ suduttaraṃ oghaṃ anavasesaṃ tarati, tasmā sekkhabhūmiṃ vissajjento “sabbadā sīlasampanno” ti imaṃ tisikkhāgabbhaṃ gātham āha.
Ettha hi sīlasampadāya adhisīlasikkhā, satisamādhīhi adhicittasikkhā, ajjhattacintitāpaññāhi adhipaññāsikkhā ti tisso sikkhā saupakārā sānisaṃsā ca vuttā. Upakāro hi sikkhānaṃ lokiyapaññā sati ca, ānisaṃso sāmaññaphalānī ti.
Evaṃ paṭhamagāthāya sekkhabhūmiṃ dassetvā idāni asekkhabhūmiṃ dassento dutiyagātham āha.
Tass’attho virato kāmasaññāyā ti yā kāci kāmasaññā, tato sabbato catutthamagga-sampayuttāya samucchedaviratiyā virato. “Viratto” ti pi pāṭho. Tadā “kāmasaññāyā” ti bhummavacanaṃ hoti, Sagāthāvagge pana “kāmasaññāsū” ti pi (saṃ. ni. 1.96) pāṭho. Catūhi pi maggehi dasannaṃ saṃyojanānaṃ atītattā sabbasaṃyojanātigo, catutthen’eva vā uddhambhāgiya-sabbasaṃyojanātigo. Tatratatrābhinandinī-taṇhā-saṅkhātāya nandiyā tiṇṇañ ca bhavānaṃ parikkhīṇattā nandībhavaparikkhīṇo. So tādiso khīṇāsavo bhikkhu gambhīre saṃsāraṇṇave na sīdati, nandīparikkhayena saupādisesaṃ, bhavaparikkhayena ca anupādisesaṃ nibbānathalaṃ samāpajja paramassāsappattiyā ti.
Atha Hemavato sahāyañ ca yakkhaparisañ ca oloketvā pītisomanassajāto “gambhīrapaññan” ti evam ādīhi gāthāhi Bhagavantaṃ abhitthavitvā sabbāvatiyā parisāya sahāyena ca saddhiṃ abhivādetvā, padakkhiṇaṃ katvā, attano vasanaṭṭhānaṃ agamāsi.
Tāsaṃ pana gāthānaṃ ayaṃ atthavaṇṇanā gambhīrapaññan ti gambhīrāya paññāya samannāgataṃ, tattha Paṭisambhidāyaṃ vuttanayena gambhīrapaññā veditabbā. Vuttañ hi tattha
“Gambhīresu khandhesu ñāṇaṃ pavattatī ti gambhīrapaññā” ti (paṭi. ma. 3.4)
ādi. Nipuṇatthadassin ti nipuṇehi khattiyapaṇḍitādīhi abhisaṅkhatānaṃ pañhānaṃ atthadassiṃ atthānaṃ vā yāni nipuṇāni kāraṇāni duppaṭivijjhāni aññehi tesaṃ dassanena nipuṇatthadassiṃ. Rāgādikiñcanābhāvena akiñcanaṃ. Duvidhe kāme tividhe ca bhave alagganena kāmabhave asattaṃ. Khandhādibhedesu sabbārammaṇesu chandarāgabandhanābhāvena sabbadhi vippamuttaṃ.
Dibbe pathe kamamānan ti aṭṭhasamāpattibhede dibbe pathe samāpajjanavasena caṅkamantaṃ. Tattha kiñcāpi na tāya velāya Bhagavā dibbe pathe kamati, api ca kho pubbe kamanaṃ upādāya kamanasatti-sabbhāvena tattha laddhavasībhāvatāya evaṃ vuccati. Atha vā ye te visuddhidevā arahanto, tesaṃ pathe santavihāre kamanenāp’etaṃ vuttaṃ. Mahantānaṃ guṇānaṃ esanena mahesiṃ.
Dutiyagāthāya aparena pariyāyena thuti āraddhā ti katvā puna nipuṇatthadassiggahaṇaṃ nidasseti, atha vā nipuṇatthe dassetāran ti attho. Paññādadan ti paññāpaṭilābha-saṃvattanikāya paṭipattiyā kathanena paññādāyakaṃ. Kāmālaye asattan ti yvāyaṃ kāmesu taṇhādiṭṭhivasena duvidho ālayo, tattha asattaṃ.
Sabbavidun ti sabbadhammaviduṃ, sabbaññun ti vuttaṃ hoti. Sumedhan ti tassa sabbaññubhāvassa maggabhūtāya pāramīpaññā-saṅkhātāya medhāya samannāgataṃ. Ariye pathe ti aṭṭhaṅgike magge, phalasamāpattiyaṃ vā. Kamamānan ti paññāya ajjhogāhamānaṃ, maggalakkhaṇaṃ ñatvā desanato, pavisamānaṃ vā khaṇe khaṇe phalasamāpatti-samāpajjanato, catubbidhamagga-bhāvanā-saṅkhātāya kamanasattiyā kamitapubbaṃ vā.
Sudiṭṭhaṃ vata no ajjā ti, ajja amhehi sundaraṃ diṭṭhaṃ, ajja vā amhākaṃ sundaraṃ diṭṭhaṃ, dassanan ti attho. Suppabhātaṃ suhuṭṭhitan ti ajja amhākaṃ suṭṭhu pabhātaṃ sobhanaṃ vā pabhātaṃ ahosi, ajja ca no sundaraṃ uṭṭhitaṃ ahosi, anuparodhena11 sayanato uṭṭhitaṃ. Kiṃ kāraṇaṃ? Yaṃ addasāma Sambuddhaṃ, yasmā Sambuddhaṃ addasāmā ti attano lābhasampattiṃ ārabbha pāmojjaṃ pavedeti.
Iddhimanto ti kammavipākajiddhiyā samannāgatā. Yasassino ti lābhagga-parivāragga-sampannā. Saraṇaṃ yantī ti kiñcāpi maggen’eva gatā, tathā pi sotāpannabhāva-paridīpanatthaṃ pasāda-dassanatthañ ca vācaṃ bhindati.
Gāmā gāman ti devagāmā devagāmaṃ. Nagā nagan ti devapabbatā devapabbataṃ. Namassamānā Sambuddhaṃ, dhammassa ca sudhammatan ti “Sammāsambuddho vata Bhagavā, svākkhāto vata Bhagavato dhammo” ti ādinā nayena buddhasubodhitañ ca dhammasudhammatañ ca, “suppaṭipanno vata Bhagavato sāvakasaṅgho” ti ādinā saṅgha-suppaṭipattiñ ca abhitthavitvā abhitthavitvā namassamānā dhammaghosakā hutvā vicarissāmā ti vuttaṃ hoti. Sesam ettha uttānattham evā ti.
Hemavatasuttavaṇṇanā niṭṭhitā.