胜利经注


Vijayasuttavaṇṇanā

Caraṃ vā yadi vā tiṭṭhan ti Nandasuttaṃ. “Vijayasuttaṃ Kāyavicchandanikasuttan” ti pi vuccati. Kā uppatti? Idaṃ kira suttaṃ dvīsu ṭhānesu vuttaṃ, tasmā assa duvidhā uppatti.

Tattha Bhagavatā anupubbena Kapilavatthuṃ anuppatvā, Sākiye vinetvā Nandādayo pabbājetvā, anuññātāya mātugāmassa pabbajjāya Ānandattherassa1 bhaginī Nandā, Khemaka-sakkarañño dhītā Abhirūpanandā, Janapadakalyāṇīnandā ti tisso Nandāyo pabbajiṃsu. Tena ca samayena Bhagavā Sāvatthiyaṃ viharati. Abhirūpanandā abhirūpā eva ahosi dassanīyā pāsādikā, ten’ev’assā Abhirūpanandā ti nāmam akaṃsu. Janapadakalyāṇīnandā pi rūpena attanā sadisaṃ na passati. Tā ubho pi rūpamadamattā “Bhagavā rūpaṃ vivaṇṇeti, garahati, anekapariyāyena rūpe ādīnavaṃ dassetī” ti Bhagavato upaṭṭhānaṃ na gacchanti, daṭṭhum pi na icchanti.

Evaṃ appasannā kasmā pabbajitā ti ce? Agatiyā. Abhirūpanandāya hi vāreyyadivase yeva sāmiko Sakyakumāro kālam akāsi. Atha naṃ mātāpitaro akāmakaṃ pabbājesuṃ. Janapadakalyāṇīnandā pi āyasmante Nande arahattaṃ patte nirāsā hutvā “mayhaṃ sāmiko ca mātā ca Mahāpajāpati aññe ca ñātakā pabbajitā, ñātīhi vinā dukkho gharāvāso” ti gharāvāse assādam alabhantī pabbajitā, na saddhāya.

Atha Bhagavā tāsaṃ ñāṇaparipākaṃ viditvā Mahāpajāpatiṃ āṇāpesi “sabbā pi bhikkhuniyo paṭipāṭiyā ovādaṃ āgacchantū” ti. Tā attano vāre sampatte aññaṃ pesenti. Tato Bhagavā “sampatte vāre attanā va āgantabbaṃ, na aññā pesetabbā” ti āha. Ath’ekadivasaṃ Abhirūpanandā agamāsi. Taṃ Bhagavā nimmitarūpena saṃvejetvā

“aṭṭhīnaṃ nagaraṃ katan” ti. (dhp. 150)

imāya Dhammapadagāthāya

“Āturaṃ asuciṃ pūtiṃ, passa Nande samussayaṃ,
Uggharantaṃ paggharantaṃ, bālānaṃ abhipatthitaṃ. (therīgā. 19),

“Animittañ ca bhāvehi, mānānusayam ujjaha,
Tato mānābhisamayā, upasantā carissasī” ti. (su. ni. 345, therīgā. 20)

Imāhi Therīgāthāhi ca anupubbena arahatte patiṭṭhāpesi.

Ath’ekadivasaṃ Sāvatthivāsino purebhattaṃ dānaṃ datvā samādinnuposathā sunivatthā supārutā gandhapupphādīni ādāya dhammassavanatthāya Jetavanaṃ gantvā dhammassavana-pariyosāne Bhagavantaṃ vanditvā nagaraṃ pavisanti. Bhikkhunisaṅgho pi dhammakathaṃ sutvā bhikkhuni-upassayaṃ gacchati. Tattha manussā ca bhikkhuniyo ca Bhagavato vaṇṇaṃ bhāsanti. Catuppamāṇike hi lokasannivāse Sammāsambuddhaṃ disvā appasīdanto nāma natthi.

  • Rūpappamāṇikā hi puggalā Bhagavato lakkhaṇa-khacitam anubyañjana-vicitraṃ samujjalita-ketumālā-byāmappabhā-vinaddham alaṅkārattham iva lokassa samuppannaṃ rūpaṃ disvā pasīdanti,
  • ghosappamāṇikā anekasatesu jātakesu kittighosaṃ aṭṭhaṅga-samannāgataṃ karavīka-madhura-nigghosaṃ brahmassarañ ca sutvā,
  • lūkhappamāṇikā pattacīvarādi-lūkhataṃ dukkarakārika-lūkhataṃ vā disvā,
  • dhammappamāṇikā sīlakkhandhādīsu yaṃ kiñci dhammakkhandhaṃ upaparikkhitvā.

Tasmā sabbaṭṭhānesu Bhagavato vaṇṇaṃ bhāsanti.

Janapadakalyāṇīnandā bhikkhuni-upassayaṃ patvā pi anekapariyāyena Bhagavato vaṇṇaṃ bhāsantānaṃ tesaṃ sutvā Bhagavantaṃ upagantukāmā hutvā bhikkhunīnaṃ ārocesi. Bhikkhuniyo taṃ gahetvā Bhagavantaṃ upasaṅkamiṃsu.

Bhagavā paṭikacc eva tassāgamanaṃ viditvā kaṇṭakena kaṇṭakaṃ, āṇiyā ca āṇiṃ nīharitukāmo puriso viya rūpen’eva rūpamadaṃ vinetuṃ attano iddhibalena pannarasa-soḷasa-vassuddesikaṃ atidassanīyaṃ itthiṃ passe ṭhatvā bījamānaṃ abhinimmini. Nandā bhikkhunīhi saddhiṃ upasaṅkamitvā, Bhagavantaṃ vanditvā, bhikkhunisaṅghassa antare nisīditvā, pādatalā pabhuti yāva kesaggā Bhagavato rūpasampattiṃ disvā puna taṃ Bhagavato passe ṭhitaṃ nimmatarūpañ ca disvā “aho ayaṃ itthī rūpavatī” ti attano rūpamadaṃ jahitvā tassā rūpe abhirattabhāvā ahosi.

Tato Bhagavā taṃ itthiṃ vīsativassappamāṇaṃ katvā dassesi. Mātugāmo hi soḷasa-vassuddesiko yeva sobhati, na tato uddhaṃ. Atha tassā rūpaparihāniṃ disvā Nandāya tasmiṃ rūpe chandarāgo tanuko ahosi. Tato Bhagavā avijātavaṇṇaṃ, sakiṃ vijātavaṇṇaṃ, majjhimitthivaṇṇaṃ, mahitthivaṇṇan ti evaṃ yāva vassasatikaṃ obhaggaṃ daṇḍaparāyaṇaṃ tilakāhatagattaṃ katvā, dassetvā passamānāy’eva Nandāya tassā maraṇaṃ uddhumātakādibhedaṃ kākādīhi samparivāretvā khajjamānaṃ duggandhaṃ jeguccha-paṭikūla-bhāvañ ca dassesi. Nandāya taṃ kamaṃ disvā “evam evaṃ mama pi aññesam pi sabbasādhāraṇo ayaṃ kamo” ti aniccasaññā saṇṭhāsi, tadanusārena ca dukkhanattasaññā pi, tayo bhavā ādittam iva agāraṃ appaṭisaraṇā hutvā upaṭṭhahiṃsu.

Atha Bhagavā “kammaṭṭhāne pakkhantaṃ Nandāya cittan” ti ñatvā tassā sappāyavasena imā gāthāyo abhāsi

“Āturaṃ asuciṃ pūtiṃ, passa Nande samussayaṃ,
Uggharantaṃ paggharantaṃ, bālānaṃ abhipatthitaṃ. (therīgā. 19),

“Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ,
Dhātuso2 suññato passa, mā lokaṃ punar āgami,
Bhave chandaṃ virājetvā, upasantā carissasī” ti.

Gāthāpariyosāne Nandā sotāpattiphale patiṭṭhāsi. Ath’assā Bhagavā uparimaggādhigamatthaṃ suññataparivāraṃ vipassanākammaṭṭhānaṃ kathento imaṃ suttam abhāsi. Ayaṃ tāv’assa ekā uppatti.

Bhagavati pana Rājagahe viharante yā sā Cīvarakkhandhake (mahāva. 326) vitthārato vuttasamuṭṭhānāya Sālavatiyā gaṇikāya dhītā Jīvakassa kaniṭṭhā Sirimā nāma mātu accayena taṃ ṭhānaṃ labhitvā

“akkodhena jine kodhan” ti (dha. pa. 223, jā. 1.2.1)

imissā gāthāya vatthumhi Puṇṇaka-seṭṭhidhītaraṃ avamaññitvā, Bhagavantaṃ khamāpentī dhammadesanaṃ sutvā, sotāpannā hutvā aṭṭha niccabhattāni pavattesi. Taṃ ārabbha aññataro niccabhattiko bhikkhu rāgaṃ uppādesi. Āhārakiccam pi ca kātuṃ asakkonto nirāhāro nipajjī ti Dhammapadagāthāvatthumhi vuttaṃ. Tasmiṃ tathā nipanne yeva Sirimā kālaṃ katvā Yāmabhavane Suyāmassa devī ahosi.

Atha tassā sarīrassa aggikiccaṃ nivāretvā āmakasusāne raññā nikkhipāpitaṃ sarīraṃ dassanāya Bhagavā bhikkhusaṅghaparivuto agamāsi, tam pi bhikkhuṃ ādāya, tathā nāgarā ca rājā ca. Tattha manussā bhaṇanti “pubbe Sirimāya aṭṭhuttarasahassenāpi dassanaṃ dullabhaṃ, taṃ dān’ajja kākaṇikāyāpi daṭṭhukāmo natthī” ti. Sirimā pi devakaññā pañcahi rathasatehi parivutā tatrāgamāsi. Tatrāpi Bhagavā sannipatitānaṃ dhammadesanatthaṃ imaṃ suttaṃ tassa bhikkhuno ovādatthaṃ

“passa cittakataṃ bimban” ti (dha. pa. 147)

imañ ca Dhammapadagāthaṃ abhāsi. Ayam assa dutiyā uppatti.

195

Tattha caraṃ vā ti sakalarūpakāyassa gantabbadisābhimukhenābhinīhārena gacchanto vā. Yadi vā tiṭṭhan ti tass’eva ussāpanabhāvena tiṭṭhanto vā. Nisinno uda vā sayan ti tass’eva heṭṭhimabhāga-samiñjana-uparimabhāga-samussāpanabhāvena nisinno vā, tiriyaṃ pasāraṇabhāvena sayanto vā. Samiñjeti pasāretī ti tāni tāni pabbāni samiñjeti ca pasāreti ca. Esā kāyassa iñjanā ti sabbā p’esā imass’eva saviññāṇakassa kāyassa iñjanā calanā phandanā, natth’ettha añño koci caranto vā pasārento vā.

Api ca kho pana “carāmī” ti citte uppajjante taṃsamuṭṭhānā vāyodhātu kāyaṃ pharati, ten’assa gantabbadisābhimukho abhinīhāro hoti, desantare rūpantarapātubhāvo ti attho. Tena “caran” ti vuccati. Tathā “tiṭṭhāmī” ti citte uppajjante taṃsamuṭṭhānā vāyodhātu kāyaṃ pharati, ten’assa samussāpanaṃ hoti, uparūpariṭṭhānena rūpapātubhāvo ti attho. Tena “tiṭṭhan” ti vuccati. Tathā “nisīdāmī” ti citte uppajjante taṃsamuṭṭhānā vāyodhātu kāyaṃ pharati, ten’assa heṭṭhimabhāga-samiñjanañ ca uparimabhāga-samussāpanañ ca hoti, tathābhāvena rūpapātubhāvo ti attho. Tena “nisinno” ti vuccati. Tathā “sayāmī” ti citte uppajjante taṃsamuṭṭhānā vāyodhātu kāyaṃ pharati, ten’assa tiriyaṃ pasāraṇaṃ hoti, tathābhāvena rūpapātubhāvo ti attho. Tena “sayan” ti vuccati.

Evaṃ cāyam āyasmā yo koci itthannāmo caraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā sayaṃ yam etaṃ tattha tattha iriyāpathe tesaṃ tesaṃ pabbānaṃ samiñjana-ppasāraṇa-vasena samiñjeti pasāretī ti vuccati. Tam pi yasmā samiñjana-ppasāraṇa-citte uppajjamāne yathāvutten’eva nayena hoti, tasmā esā kāyassa iñjanā, natth’ettha añño koci, suññam idaṃ kenaci carantena vā pasārentena vā sattena vā puggalena vā. Kevalaṃ pana

“Cittanānattam āgamma, nānattaṃ hoti vāyuno,
Vāyunānattato nānā, hoti kāyassa iñjanā” ti.

Ayam ettha paramattho.

Evam etāya gāthāya Bhagavā yasmā ekasmiṃ iriyāpathe ciraviniyogena kāyapīḷanaṃ hoti, tassa ca vinodanatthaṃ iriyāpatha-parivattanaṃ karīyati, tasmā “caraṃ vā” ti ādīhi iriyāpatha-paṭicchannaṃ dukkhalakkhaṇaṃ dīpeti. Tathā caraṇakāle ṭhānādīnam abhāvato sabbam etaṃ caraṇādibhedaṃ “esā kāyassa iñjanā” ti bhaṇanto santati-paṭicchannaṃ aniccalakkhaṇaṃ. Tāya tāya sāmaggiyā pavattāya “esā kāyassa iñjanā” ti ca attapaṭikkhepena bhaṇanto attasaññāghana-paṭicchannaṃ anattalakkhaṇaṃ dīpeti.

196

Evaṃ lakkhaṇattayadīpanena suññatakammaṭṭhānaṃ kathetvā puna saviññāṇakāviññāṇaka-asubha-dassanatthaṃ “aṭṭhinahārusaṃyutto” ti ārabhi.

Tass’attho yassa c’esā kāyassa iñjanā, svāyaṃ kāyo Visuddhimagge Dvattiṃsākāravaṇṇanāyaṃ vaṇṇa-saṇṭhāna-disokāsa-pariccheda-bhedena abyāpāranayena ca pakāsitehi saṭṭhādhikehi tīhi aṭṭhisatehi navahi nhārusatehi ca saṃyuttattā aṭṭhi-nahāru-saṃyutto. Tatth’eva pakāsitena agga-pādaṅguli-tacādinā tacena ca navapesisata-ppabhedena ca maṃsena avalittattā taca-maṃsāvalepano parama-duggandha-jegucchapaṭikūlo ti veditabbo.

Kiñ c’ettha veditabbaṃ? Siyā yadi esa, yā sā majjhimassa purisassa sakalasarīrato saṃkaḍḍhitā badaraṭṭhi-ppamāṇā bhaveyya, tāya makkhikāpatta-sukhuma-cchaviyā nīlādi-raṅgajātena gehabhitti viya paṭicchanno na bhaveyya? Ayaṃ pana evaṃ sukhumāya pi chaviyā kāyo paṭicchanno paññācakkhu-virahitehi bālaputhujjanehi yathābhūtaṃ na dissati.

Chavirāga-rañjito hi’ssa parama-jegucchapaṭikūla-dhamma3-saṅkhāto taco pi, taca-paliveṭhitaṃ yaṃ taṃ pabhedato

“Navapesisatā maṃsā, avalittā kaḷevare,
Nānā-kimi-kulākiṇṇaṃ, miḷhaṭṭhānaṃ va pūtikā” ti.

Evaṃ vuttaṃ navamaṃsasatam pi, maṃsāvalittā ye te

“Navanhārusatā honti, byāmamatte kaḷevare,
Bandhanti aṭṭhisaṅghātaṃ, agāram iva valliyā” ti.

Te pi, nhāru-samuṭṭhitāni4 paṭipāṭiyā avaṭṭhitāni pūtīni duggandhāni tīṇi saṭṭhādhikāni aṭṭhisatāni pi, yathābhūtaṃ na dissanti.

197

Yato anādiyitvā taṃ makkhikāpatta-sukhuma-cchaviṃ, yāni pan’assa chavirāgarattena tacena paliveṭhitattā sabbalokassa apākaṭāni nānappakārāni abbhantarakuṇapāni paramāsuci-duggandha-jegucchanīya-paṭikūlāni, tāni pi paññācakkhunā paṭivijjhitvā evaṃ passitabbo “antapūro udarapūro…pe… pittassa ca vasāya cā” ti.

Tattha antassa pūro antapūro, udarassa pūro udarapūro. Udaran ti ca udariyass’etaṃ adhivacanaṃ. Tañ hi ṭhānanāmena “udaran” ti vuttaṃ. Yakanapeḷassā ti yakanapiṇḍassa. Vatthino ti muttassa. Ṭhānūpacārena pan’etaṃ “vatthī” ti vuttaṃ. Pūro ti adhikāro, tasmā yakanapeḷassa pūro vatthino pūro ti evaṃ yojetabbaṃ. Esa nayo hadayassā ti ādīsu. Sabbān’eva c’etāni antādīni vaṇṇa-saṇṭhāna-disokāsa-pariccheda-bhedena abyāpāranayena ca Visuddhimagge vuttanayavasen’eva veditabbāni.

198

199

Evaṃ Bhagavā “na kiñc’ettha ekam pi gayhūpagaṃ muttāmaṇisadisaṃ atthi, aññadatthu asuciparipūro vāyaṃ kāyo” ti abbhantarakuṇapaṃ dassetvā idāni tam eva abbhantarakuṇapaṃ bahinikkhamanakuṇapena pākaṭaṃ katvā dassento pubbe vuttañ ca saṅgaṇhitvā “ath’assa navahi sotehī” ti gāthādvayam āha.

Tattha athā ti pariyāyantara-nidassanaṃ, aparenāpi pariyāyena asucibhāvaṃ passāti vuttaṃ hoti. Assā ti imassa kāyassa. Navahi sotehī ti ubho-akkhicchidda-kaṇṇacchidda-nāsāchidda-mukha-vaccamagga-passāvamaggehi. Asuci savatī ti sabbaloka-pākaṭa-nānappakāra-parama-duggandha-jeguccha-asuci yeva savati, sandati, paggharati, na aññaṃ kiñci agarucandanādi-gandhajātaṃ vā maṇimuttādi-ratanajātaṃ vā. Sabbadā ti tañ ca kho sabbadā rattim pi divā pi pubbaṇhe pi sāyanhe pi tiṭṭhato pi gacchato pī ti.

Kiṃ taṃ asucī ti ce? “Akkhimhā akkhigūthako” ti ādi. Etassa hi dvīhi akkhicchiddehi apanīta-tacamaṃsa-sadiso akkhigūthako, kaṇṇacchiddehi rajojalla-sadiso kaṇṇagūthako, nāsāchiddehi pubbasadisā siṅghāṇikā ca savati.

200

Mukhena ca vamati. Kiṃ vamatī ti ce? Ekadā pittaṃ, yadā abaddhapittaṃ kuppitaṃ hoti, tadā taṃ vamatī ti adhippāyo. Semhañ cā ti na kevalañ ca pittaṃ, yam pi udarapaṭale eka-pattha5-pūra-ppamāṇaṃ semhaṃ tiṭṭhati, tam pi ekadā vamati. Taṃ pan’etaṃ vaṇṇādito Visuddhimagge (visuddhi. 1.203-204, 210-211) vuttanayen’eva veditabbaṃ. “Semhañ cā” ti ca-saddena semhañ ca aññañ ca evarūpaṃ udariya-lohitādi-asuciṃ vamatī ti dasseti.

Evaṃ sattahi dvārehi asucivamanaṃ dassetvā kālaññū puggalaññū parisaññū ca Bhagavā taduttari dve dvārāni visesavacanena anāmasitvā aparena pariyāyena sabbasmā pi kāyā asucisavanaṃ dassento āha “kāyamhā sedajallikā” ti. Tattha sedajallikā ti sedo ca loṇapaṭala-mala-bhedā jallikā ca, tassa “savati sabbadā” ti iminā saddhiṃ sambandho.

201

Evaṃ Bhagavā yathā nāma bhatte paccamāne taṇḍulamalañ ca udakamalañ ca pheṇena saddhiṃ uṭṭhahitvā ukkhalimukhaṃ makkhetvā bahi gaḷati, tathā asitapītādibhede āhāre kammajena agginā paccamāne yaṃ asitapītādimalaṃ uṭṭhahitvā “akkhimhā akkhigūthako” ti ādinā bhedena nikkhamantaṃ akkhiādīni makkhetvā bahi gaḷati, tassāpi vasena imassa kāyassa asucibhāvaṃ dassetvā, idāni yaṃ loke uttamaṅgasammataṃ sīsaṃ, ativisiṭṭhabhāvato paccentā vandaneyyānam pi vandanaṃ na karonti, tassāpi nissāratāya asucitāya c’assa asucibhāvaṃ dassento “ath’assa susiraṃ sīsan” ti imaṃ gātham āha.

Tattha susiran ti chiddaṃ. Matthaluṅgassa pūritan ti dadhibharita-alābukaṃ viya matthaluṅgabharitaṃ. Tañ ca pan’etaṃ matthaluṅgaṃ Visuddhimagge vuttanayen’eva veditabbaṃ. Subhato naṃ maññati bālo ti tam enaṃ evaṃ nānāvidha-kuṇapa-bharitam pi kāyaṃ duccintitacintī bālo subhato maññati, subhaṃ suciṃ iṭṭhaṃ kantaṃ manāpan ti tīhi pi taṇhā-diṭṭhi-māna-maññanāhi maññati. Kasmā? Yasmā avijjāya purakkhato catusacca-paṭicchādakena mohena purakkhato, codito, pavattito, “evaṃ ādiya, evaṃ abhinivisa evaṃ maññāhī” ti gāhito ti adhippāyo. Passa yāva anatthakarā cāyaṃ avijjā ti.

202

Evaṃ Bhagavā saviññāṇakavasena asubhaṃ dassetvā idāni aviññāṇakavasena dassetuṃ, yasmā vā cakkavattirañño pi kāyo yathāvutta-kuṇapa-bharito yeva hoti, tasmā sabbappakārena6 pi sampattibhave asubhaṃ dassetvā idāni vipattibhave dassetuṃ “yadā ca so mato setī” ti gātham āha.

Tass’attho svāyam evaṃvidho kāyo yadā āyu-usmā-viññāṇāpagamena mato, vāta-bharita-bhastā viya uddhumātako, vaṇṇaparibhedena vinīlako, susānasmiṃ niratthaṃ va kaliṅgaraṃ chaḍḍitattā apaviddho seti, atha “na dāni’ssa puna uṭṭhānaṃ bhavissatī” ti ekaṃsato yeva anapekkhā honti ñātayo.

Tattha mato ti aniccataṃ dasseti, setī ti nirīhakattaṃ. Tad ubhayena ca jīvita-bala-madappahāne niyojeti. Uddhumāto ti saṇṭhānavipattiṃ dasseti, vinīlako ti chavirāga-vipattiṃ. Tad ubhayena ca rūpa-madappahāne vaṇṇapokkharataṃ paṭicca mānappahāne ca niyojeti. Apaviddho ti gahetabbābhāvaṃ dasseti, susānasmin ti anto adhivāsetum anarahaṃ jigucchanīyabhāvaṃ. Tad ubhayena pi “maman” ti gāhassa subhasaññāya ca pahāne niyojeti. Anapekkhā honti ñātayo ti paṭikiriyābhāvaṃ dasseti, tena ca parivāra-madappahāne niyojeti.

203

Evam imāya gāthāya aparibhinnāviññāṇakavasena asubhaṃ dassetvā idāni paribhinnavasenāpi dassetuṃ “khādanti nan” ti gātham āha.

Tattha ye c’aññe ti ye ca aññe pi kākakulalādayo kuṇapabhakkhā pāṇino santi, te pi naṃ khādantī ti attho. Sesaṃ uttānam eva.

204

Evaṃ “caraṃ vā” ti ādinā nayena suññatakammaṭṭhānavasena, “aṭṭhinahārusaṃyutto” ti ādinā saviññāṇakāsubhavasena, “yadā ca so mato setī” ti ādinā aviññāṇakāsubhavasena kāyaṃ dassetvā, evaṃ niccasukhatta-bhāva-suññe ekanta-asubhe cāpi kāyasmiṃ “subhato naṃ maññati bālo, avijjāya purakkhato” ti iminā bālassa vuttiṃ pakāsetvā, avijjāmukhena ca vaṭṭaṃ dassetvā, idāni tattha paṇḍitassa vuttiṃ pariññāmukhena ca vivaṭṭaṃ dassetuṃ “sutvāna buddhavacanan” ti ārabhi.

Tattha sutvānā ti yoniso nisāmetvā. Buddhavacanan ti kāyavicchandana-karaṃ buddhavacanaṃ. Bhikkhū ti sekkho vā puthujjano vā. Paññāṇavā ti paññāṇaṃ7 vuccati vipassanā aniccādi-ppakāresu pavattattā, tāya samannāgato ti attho. Idhā ti sāsane.

So kho naṃ parijānātī ti so imaṃ kāyaṃ tīhi pariññāhi parijānāti. Kathaṃ? Yathā nāma kusalo vāṇijo “idañ c’idañ cā” ti bhaṇḍaṃ oloketvā “ettakena gahite ettako nāma udayo bhavissatī” ti tulayitvā tathā katvā puna saudayaṃ mūlaṃ gaṇhanto taṃ bhaṇḍaṃ chaḍḍeti, evam evaṃ “aṭṭhinhāruādayo ime kesalomādayo cā” ti ñāṇacakkhunā olokento ñātapariññāya parijānāti, “aniccā ete dhammā dukkhā anattā” ti tulayanto tīraṇapariññāya parijānāti, evaṃ tīrayitvā ariyamaggaṃ pāpuṇanto tattha chandarāgappahānena pahānapariññāya parijānāti. Saviññāṇakāviññāṇaka-asubhavasena vā passanto ñātapariññāya parijānāti, aniccādivasena passanto tīraṇapariññāya, arahattamaggena tato chandarāgaṃ apakaḍḍhitvā taṃ pajahanto pahānapariññāya parijānāti.

Kasmā so evaṃ parijānātī ti ce? Yathābhūtañ hi passati, yasmā yathābhūtaṃ passatī ti attho. “Paññāṇavā” ti ādinā eva ca etasmiṃ atthe siddhe, yasmā buddhavacanaṃ sutvā tassa paññāṇavattaṃ hoti, yasmā ca sabbajanassa pākaṭo p’āyaṃ kāyo asutvā buddhavacanaṃ na sakkā parijānituṃ, tasmā tassa ñāṇahetuṃ ito bāhirānaṃ evaṃ daṭṭhuṃ asamatthatañ ca dassetuṃ “sutvāna buddhavacanan” ti āha. Nandābhikkhuniṃ tañ ca vipallatthacittaṃ bhikkhuṃ ārabbha desanāpavattito aggaparisato tappaṭipattippattānaṃ bhikkhubhāvadassanato ca “bhikkhū” ti āha.

205

Idāni “yathābhūtañ hi passatī” ti ettha yathā passanto yathābhūtaṃ passati, taṃ dassetuṃ āha “yathā idaṃ tathā etaṃ, yathā etaṃ tathā idan” ti.

Tass’attho yathā idaṃ saviññāṇakāsubhaṃ āyu-usmā-viññāṇānaṃ anapagamā carati, tiṭṭhati, nisīdati, sayati, tathā etaṃ etarahi susāne sayitaṃ aviññāṇakam pi pubbe tesaṃ dhammānaṃ anapagamā ahosi. Yathā ca etaṃ etarahi matasarīraṃ tesaṃ dhammānaṃ apagamā na carati, na tiṭṭhati, na nisīdati, na seyyaṃ kappeti, tathā idaṃ saviññāṇakam pi tesaṃ dhammānaṃ apagamā bhavissati.

Yathā ca idaṃ saviññāṇakaṃ etarahi na susāne mataṃ seti, na uddhumātakādibhāvam upagataṃ, tathā etaṃ etarahi matasarīram pi pubbe ahosi. Yathā pan’etaṃ etarahi aviññāṇakāsubhaṃ mataṃ susāne seti, uddhumātakādibhāvañ ca upagataṃ, tathā idaṃ saviññāṇakam pi bhavissatī ti.

Tattha yathā idaṃ tathā etan ti attanā matassa sarīrassa samānabhāvaṃ karonto bāhire dosaṃ pajahati. Yathā etaṃ tathā idan ti matasarīrena attano samānabhāvaṃ karonto ajjhattike rāgaṃ pajahati. Yenākārena ubhayaṃ sabhaṃ8 karoti, taṃ pajānanto ubhayattha mohaṃ pajahati.

Evaṃ yathābhūtadassanena pubbabhāge yeva akusalamūlappahānaṃ sādhetvā, yasmā evaṃ paṭipanno bhikkhu anupubbena arahattamaggaṃ patvā sabbaṃ chandarāgaṃ virājetuṃ samattho hoti, tasmā āha “ajjhattañ ca bahiddhā ca, kāye chandaṃ virājaye” ti. Evaṃ paṭipanno bhikkhu anupubbenā ti pāṭhaseso.

206

Evaṃ sekkhabhūmiṃ dassetvā idāni asekkhabhūmiṃ dassento āha “chandarāgaviratto so” ti.

Tass’attho so bhikkhu arahattamaggañāṇena paññāṇavā maggānantaraṃ phalaṃ pāpuṇāti, atha sabbaso chandarāgassa pahīnattā “chandarāgaviratto” ti ca, maraṇābhāvena paṇītaṭṭhena vā amataṃ sabbasaṅkhāra-vūpasamanato santiṃ taṇhāsaṅkhāta-vānābhāvato nibbānaṃ, cavanābhāvato accutan ti saṃvaṇṇitaṃ padam ajjhagā ti ca vuccati. Atha vā so bhikkhu arahattamaggañāṇena paññāṇavā maggānantaraphale ṭhito chandarāgaviratto nāma hoti, vuttappakārañ ca padam ajjhagā ti veditabbo. Tena “idam assa pahīnaṃ, idañ cānena laddhan” ti dīpeti.

207

Evaṃ saviññāṇakāviññāṇakavasena asubhakammaṭṭhānaṃ saha nipphattiyā kathetvā puna saṅkhepadesanāya evaṃ mahato ānisaṃsassa antarāyakaraṃ pamādavihāraṃ garahanto “dvipādako’yan” ti gāthādvayam āha.

Tattha kiñcāpi apādakādayo pi kāyā asucī yeva, idhādhikāravasena pana ukkaṭṭhaparicchedavasena vā, yasmā vā aññe asucibhūtā pi kāyā loṇambilādīhi abhisaṅkharitvā manussānaṃ bhojane pi upanīyanti, na tv eva manussakāyo, tasmā asucitarabhāvam assa dassento pi “dvipādako” ti āha.

Ayan ti manussakāyaṃ dasseti. Duggandho parihīratī ti duggandho samāno pupphagandhādīhi abhisaṅkharitvā parihīrati. Nānākuṇapaparipūro ti kesādi-anekappakāra-kuṇapa-bharito. Vissavanto tato tato ti pupphagandhādīhi paṭicchādetuṃ ghaṭentānam pi taṃ vāyāmaṃ nipphalaṃ katvā navahi dvārehi kheḷa-siṅghāṇikādīni, lomakūpehi ca sedajallikaṃ vissavanto yeva.

208

Tattha dāni passatha etādisena kāyena yo puriso vā itthī vā koci bālo maññe uṇṇametave taṇhā-diṭṭhi-māna-maññanāhi “ahan” ti vā “maman” ti vā “nicco” ti vā ti ādinā nayena yo uṇṇamituṃ maññeyya, paraṃ vā jātiādīhi avajāneyya attānaṃ ucce ṭhāne ṭhapento, kim aññatra adassanā ṭhapetvā ariyamaggena ariyasaccadassanābhāvaṃ kim aññaṃ tassa evaṃ uṇṇamāvajānana-kāraṇaṃ siyā ti.

Desanāpariyosāne Nandā bhikkhunī saṃvegam āpādi “aho vata re, ahaṃ bālā, yā maṃ yeva ārabbha evaṃ vividha-dhammadesanā-pavattakassa Bhagavato upaṭṭhānaṃ nāgamāsin” ti. Evaṃ saṃviggā ca tam eva dhammadesanaṃ samannāharitvā ten’eva kammaṭṭhānena katipayadivasabbhantare arahattaṃ sacchākāsi.

Dutiyaṭṭhāne pi kira desanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, Sirimā devakaññā anāgāmiphalaṃ pattā, so ca bhikkhu sotāpattiphale patiṭṭhahī ti.

Vijayasuttavaṇṇanā niṭṭhitā.


  1. PTS as Nandattherassa↩︎

  2. PTS as dhātuyo↩︎

  3. PTS as camma↩︎

  4. PTS as samotthatāni, but Bhikkhu Bodhi as samotatāni, PED “strewn all over, spread”. ↩︎

  5. PTS as patta↩︎

  6. PTS as sabbappakāre↩︎

  7. PTS as paññā↩︎

  8. PTS as samaṃ↩︎