牟尼经注


Munisuttavaṇṇanā

209

Santhavāto bhayaṃ jātan ti Munisuttaṃ. Kā uppatti? Na sabbass’eva suttassa ekā uppatti, api c’ettha ādito tāva catunnaṃ gāthānaṃ ayam uppatti Bhagavati kira Sāvatthiyaṃ viharante gāmakāvāse aññatarā duggatitthī matapatikā puttaṃ bhikkhūsu pabbājetvā attanā pi bhikkhunīsu pabbaji. Te ubho pi Sāvatthiyaṃ vassaṃ upagantvā abhiṇhaṃ aññamaññassa dassanakāmā ahesuṃ. Mātā kiñci labhitvā puttassa harati, putto pi mātu. Evaṃ sāyam pi pāto pi aññamaññaṃ samāgantvā laddhaṃ laddhaṃ saṃvibhajamānā, sammodamānā, sukhadukkhaṃ pucchamānā, nirāsaṅkā ahesuṃ. Tesaṃ evaṃ abhiṇhadassanena saṃsaggo uppajji, saṃsaggā vissāso, vissāsā otāro, rāgena otiṇṇacittānaṃ pabbajitasaññā ca mātuputtasaññā ca antaradhāyi. Tato mariyādavītikkamaṃ katvā asaddhammaṃ paṭiseviṃsu, ayasappattā ca vibbhamitvā agāramajjhe vasiṃsu.

Bhikkhū Bhagavato ārocesuṃ. “Kiṃ nu so, bhikkhave, moghapuriso maññati na mātā putte sārajjati, putto vā pana mātarī” ti garahitvā “nāhaṃ, bhikkhave, aññaṃ ekarūpam pi samanupassāmī” ti (a. ni. 5.55) ādinā avasesasuttena pi bhikkhū saṃvejetvā “tasmāt iha, bhikkhave

“Visaṃ yathā halāhalaṃ, telaṃ pakkuthitaṃ yathā,
Tambalohavilīnaṃ va, mātugāmaṃ vivajjaye” ti.

ca vatvā puna bhikkhūnaṃ dhammadesanatthaṃ “santhavāto bhayaṃ jātan” ti imā attupanāyikā catasso gāthā abhāsi.

Tattha santhavo taṇhā-diṭṭhi-mitta-bhedena tividho ti pubbe vutto, idha taṇhā-diṭṭhi-santhavo adhippeto. Taṃ sandhāya Bhagavā āha “passatha, bhikkhave, yathā idaṃ tassa moghapurisassa santhavāto bhayaṃ jātan” ti. Tañ hi tassa abhiṇhadassanakāmatādi-taṇhāya balavakilesabhayaṃ jātaṃ, yena saṇṭhātuṃ asakkonto mātari vippaṭipajji. Attānuvādādikaṃ vā mahābhayaṃ, yena sāsanaṃ chaḍḍetvā vibbhanto. Niketā ti

“rūpanimitta-niketa-visāra-vinibandhā kho, gahapati, ‘niketasārī’ ti vuccatī” ti (saṃ. ni. 3.3)

ādinā nayena vuttā ārammaṇappabhedā. Jāyate rajo ti rāgadosamoharajo jāyate. Kiṃ vuttaṃ hoti? Na kevalañ ca tassa santhavāto bhayaṃ jātaṃ, apica kho pana yad etaṃ kilesānaṃ nivāsaṭṭhena sāsavārammaṇaṃ “niketan” ti vuccati, idāni’ssa bhinnasaṃvarattā atikkanta-mariyādattā suṭṭhutaraṃ tato niketā jāyate rajo, yena saṃkiliṭṭhacitto anayabyasanaṃ pāpuṇissati. Atha vā passatha, bhikkhave, yathā idaṃ tassa moghapurisassa santhavāto bhayaṃ jātaṃ, yathā ca sabbaputhujjanānaṃ niketā jāyate rajo ti evam p’etaṃ padadvayaṃ yojetabbaṃ.

Sabbathā pana iminā purimaddhena Bhagavā puthujjanadassanaṃ garahitvā attano dassanaṃ pasaṃsanto “aniketan” ti pacchimaddham āha. Tattha yathāvutta-niketa-paṭikkhepena aniketaṃ, santhava-paṭikkhepena ca asanthavaṃ veditabbaṃ. Ubhayam p’etaṃ nibbānassādhivacanaṃ. Etaṃ ve munidassanan ti etaṃ aniketam asanthavaṃ buddhamuninā diṭṭhan ti attho. Tattha ve ti vimhayatthe nipāto daṭṭhabbo. Tena ca “yaṃ nāma niketa-santhava-vasena mātāputtesu vippaṭipajjamānesu aniketam asanthavaṃ, etaṃ muninā diṭṭhaṃ aho abbhutan” ti ayam adhippāyo siddho hoti. Atha vā munino dassanan ti pi munidassanaṃ, dassanaṃ nāma khanti ruci, khamati c’eva ruccati cā ti attho.

210

Dutiyagāthāya yo jātam ucchijjā ti yo kismiñcid eva vatthusmiṃ jātaṃ bhūtaṃ nibbattaṃ kilesaṃ yathā uppannākusalappahānaṃ hoti, tathā vāyamanto tasmiṃ vatthusmiṃ puna anibbattanavasena ucchinditvā, yo anāgato pi kileso tathārūpa-ppaccaya-samodhāne nibbattituṃ abhimukhībhūtattā vattamānasamīpe vattamānalakkhaṇena “jāyanto” ti vuccati, tañ ca na ropayeyya jāyantaṃ, yathā anuppannākusalānuppādo hoti, tathā vāyamanto na nibbatteyyā ti attho. Kathañ ca na nibbatteyya? Assa nānuppavecche, yena paccayena so nibbatteyya taṃ nānuppaveseyya na samodhāneyya. Evaṃ sambhāra-vekalla-karaṇena taṃ na ropayeyya jāyantaṃ.

Atha vā yasmā maggabhāvanāya atītā pi kilesā ucchijjanti āyatiṃ vipākābhāvena, vattamānā pi na ropīyanti tadabhāvena, anāgatā pi cittasantatiṃ nānuppavesīyanti uppatti-sāmatthiya-vighātena, tasmā yo ariyamaggabhāvanāya jātam ucchijja na ropayeyya jāyantaṃ, anāgatam pi c’assa jāyantassa nānuppavecche, tam āhu ekaṃ muninaṃ carantaṃ, so ca addakkhi santipadaṃ mahesī ti evam p’ettha yojanā veditabbā.

Ekantanikkilesatāya ekaṃ, seṭṭhaṭṭhena vā ekaṃ. Muninan ti muniṃ, munīsu vā ekaṃ. Carantan ti sabbākāra-paripūrāya lokatthacariyāya avasesacariyāhi ca carantaṃ. Addakkhī ti addasa. So ti yo jātam ucchijja aropane ananuppavesane ca samatthatāya “na ropayeyya jāyantam assa nānuppavecche” ti vutto buddhamuni. Santipadan ti santikoṭṭhāsaṃ, dvāsaṭṭhidiṭṭhigata-vipassanā-nibbāna-bhedāsu tīsu sammutisanti-tadaṅgasanti-accantasantīsu seṭṭhaṃ evaṃ anupasante loke accantasantiṃ addasa mahesī ti evam attho veditabbo.

211

Tatiyagāthāya saṅkhāyā ti gaṇayitvā, paricchinditvā vīmaṃsitvā yathābhūtato ñatvā, dukkhapariññāya parijānitvā ti attho. Vatthūnī ti yesu evam ayaṃ loko sajjati, tāni khandhāyatana-dhātu-bhedāni kilesaṭṭhānāni. Pamāya bījan ti yaṃ tesaṃ vatthūnaṃ bījaṃ abhisaṅkhāraviññāṇaṃ, taṃ pamāya hiṃsitvā, bādhitvā, samucchedappahānena pajahitvā ti attho. Sineham assa nānuppavecche ti yena taṇhādiṭṭhisinehena sinehitaṃ taṃ bījaṃ āyatiṃ paṭisandhivasena taṃ yathāvuttaṃ vatthusassaṃ viruheyya, taṃ sineham assa nānuppavecche, tappaṭipakkhāya maggabhāvanāya taṃ nānuppaveseyyā ti attho.

Sa ve muni jātikhayantadassī ti so evarūpo buddhamuni nibbānasacchikiriyāya jātiyā ca maraṇassa ca antabhūtassa nibbānassa diṭṭhattā jātikkhayantadassī takkaṃ pahāya na upeti saṅkhaṃ, imāya catusaccabhāvanāya navappabhedam pi akusalavitakkaṃ pahāya sa-upādisesa-nibbānadhātuṃ patvā lokatthacariyaṃ karonto anupubbena carimaviññāṇakkhayā anupādisesa-nibbānadhātu-ppattiyā “devo vā manusso vā” ti na upeti saṅkhaṃ.

Aparinibbuto eva vā yathā kāmavitakkādino vitakkassa appahīnattā “ayaṃ puggalo ratto” ti vā “duṭṭho” ti vā saṅkhaṃ upeti, evaṃ takkaṃ pahāya na upeti saṅkhan ti evam p’ettha attho daṭṭhabbo.

212

Catutthagāthāya aññāyā ti aniccādinayena jānitvā. Sabbānī ti anavasesāni, nivesanānī ti kāmabhavādike bhave. Nivasanti hi tesu sattā, tasmā “nivesanānī” ti vuccanti. Anikāmayaṃ aññataram pi tesan ti evaṃ diṭṭhādīnavattā tesaṃ nivesanānaṃ ekam pi apatthento so evarūpo buddhamuni maggabhāvanābalena taṇhāgedhassa vigatattā vītagedho, vītagedhattā eva ca agiddho, na yathā eke avītagedhā eva samānā “agiddh’amhā” ti paṭijānanti, evaṃ. Nāyūhatī ti tassa tassa nivesanassa nibbattakaṃ kusalaṃ vā akusalaṃ vā na karoti. Kiṃ kāraṇā? Pāragato hi hoti, yasmā evarūpo sabbanivesanānaṃ pāraṃ nibbānaṃ gato hotī ti attho.

Evaṃ paṭhamagāthāya puthujjanadassanaṃ garahitvā attano dassanaṃ pasaṃsanto, dutiyagāthāya yehi kilesehi puthujjano anupasanto hoti, tesaṃ abhāvena attano santipadādhigamaṃ pasaṃsanto, tatiyagāthāya yesu vatthūsu puthujjano takkaṃ appahāya tathā tathā saṅkhaṃ upeti, tesu catusaccabhāvanāya takkaṃ pahāya attano saṅkhānupagamanaṃ pasaṃsanto, catutthagāthāya āyatim pi yāni nivesanāni kāmayamāno puthujjano bhavataṇhāya āyūhati, tesu taṇhābhāvena attano anāyūhanaṃ pasaṃsanto, catūhi gāthāhi arahattanikūṭen’eva ekaṭṭhuppattikaṃ desanaṃ niṭṭhāpesi.

213

Sabbābhibhun ti kā uppatti? Mahāpuriso mahābhinikkhamanaṃ katvā anupubbena sabbaññutaṃ patvā dhammacakkappavattanatthāya Bārāṇasiṃ gacchanto Bodhimaṇḍassa ca Gayāya ca antare Upakenājīvakena samāgacchi. Tena ca “vippasannāni kho te, āvuso, indriyānī” ti ādinā (ma. ni. 1.285, mahāva. 11) nayena puṭṭho “sabbābhibhū” ti ādīni āha. Upako “hupeyyāvuso” ti vatvā, sīsaṃ okampetvā, ummaggaṃ gahetvā pakkāmi,anukkamena ca Vaṅkahāra1-janapade aññataraṃ māgavikagāmaṃ pāpuṇi. Tam enaṃ māgavikajeṭṭhako disvā “aho appiccho samaṇo vattham pi na nivāseti, ayaṃ loke arahā” ti gharaṃ netvā maṃsarasena parivisitvā bhuttāviñ ca naṃ saputtadāro vanditvā “idh’eva, bhante, vasatha, ahaṃ paccayena upaṭṭhahissāmī” ti nimantetvā, vasanokāsaṃ katvā adāsi. So tattha vasati.

Māgaviko gimhakāle udakasampanne sītale padese carituṃ dūraṃ apakkantesu migesu tattha gacchanto “amhākaṃ arahantaṃ sakkaccaṃ upaṭṭhahassū” ti Chāvaṃ nāma dhītaraṃ āṇāpetvā agamāsi saddhiṃ puttabhātukehi. Sā c’assa dhītā dassanīyā hoti koṭṭhāsasampannā. Dutiyadivase Upako gharaṃ āgato taṃ dārikaṃ sabbaṃ upacāraṃ katvā, parivisituṃ upagataṃ disvā, rāgena abhibhūto bhuñjitum pi asakkonto bhājanena bhattaṃ ādāya vasanaṭṭhānaṃ gantvā, bhattaṃ ekamante nikkhipitvā “sace Chāvaṃ labhāmi, jīvāmi, no ce, marāmī” ti nirāhāro sayi.

Sattame divase māgaviko āgantvā dhītaraṃ Upakassa pavattiṃ pucchi. Sā “ekadivasam eva āgantvā puna nāgatapubbo” ti āha. Māgaviko “āgatavesen’eva naṃ upasaṅkamitvā pucchissāmī” ti taṅkhaṇañ ñeva gantvā “kiṃ, bhante, aphāsukan” ti pāde parāmasanto pucchi. Upako nitthunanto parivattati yeva. So “vada, bhante, yaṃ mayā sakkā kātuṃ, sabbaṃ karissāmī” ti āha. Upako “sace Chāvaṃ labhāmi, jīvāmi, no ce, idh’eva maraṇaṃ seyyo” ti āha. “Jānāsi pana, bhante, kiñci sippan” ti? “Na jānāmī” ti. “Na, bhante, kiñci sippaṃ ajānantena sakkā gharāvāsaṃ adhiṭṭhātun” ti? So āha “nāhaṃ kiñci sippaṃ jānāmi, apica tumhākaṃ maṃsahārako bhavissāmi, maṃsañ ca vikkiṇissāmī” ti. Māgaviko pi “amhākaṃ etad eva ruccatī” ti uttarasāṭakaṃ datvā, gharaṃ ānetvā dhītaraṃ adāsi. Tesaṃ saṃvāsam anvāya putto vijāyi. Subhaddo ti’ssa nāmaṃ akaṃsu. Chāvā puttatosanagītena Upakaṃ uppaṇḍesi. So taṃ asahanto “bhadde, ahaṃ Anantajinassa santikaṃ gacchāmī” ti Majjhimadesābhimukho pakkāmi.

Bhagavā ca tena samayena Sāvatthiyaṃ viharati Jetavanamahāvihāre. Atha kho Bhagavā paṭikacc eva bhikkhū āṇāpesi “yo, bhikkhave, Anantajino ti pucchamāno āgacchati, tassa maṃ dasseyyāthā” ti. Upako pi kho anupubben’eva Sāvatthiṃ āgantvā vihāramajjhe ṭhatvā “imasmiṃ vihāre mama sahāyo Anantajino nāma atthi, so kuhiṃ vasatī” ti pucchi. Taṃ bhikkhū Bhagavato santikaṃ nayiṃsu. Bhagavā tassānurūpaṃ dhammaṃ desesi. So desanāpariyosāne anāgāmiphale patiṭṭhāsi. Bhikkhū tassa pubbappavattiṃ sutvā kathaṃ samuṭṭhāpesuṃ “Bhagavā paṭhamaṃ nissirikassa naggasamaṇassa dhammaṃ desesī” ti. Bhagavā taṃ kathāsamuṭṭhānaṃ viditvā Gandhakuṭito nikkhamma taṅkhaṇānurūpena pāṭihāriyena buddhāsane nisīditvā bhikkhū āmantesi “kāya nu’ttha, bhikkhave, etarahi kathāya sannisinnā” ti? Te sabbaṃ kathesuṃ. Tato Bhagavā “na, bhikkhave, Tathāgato ahetuappaccayā dhammaṃ deseti, nimmalā Tathāgatassa dhammadesanā, na sakkā tattha dosaṃ daṭṭhuṃ. Tena, bhikkhave, dhammadesanūpanissayena Upako etarahi anāgāmī jāto” ti vatvā attano desanāmalābhāvadīpikaṃ imaṃ gātham abhāsi.

Tass’attho sāsavesu sabbakhandhāyatanadhātūsu chandarāgappahānena tehi anabhibhūtattā sayañ ca te dhamme sabbe abhibhuyya pavattattā sabbābhibhuṃ. Tesañ ca aññesañ ca sabbadhammānaṃ sabbākārena viditattā sabbaviduṃ. Sabbadhammadesanasamatthāya sobhanāya medhāya samannāgatattā sumedhaṃ. Yesaṃ taṇhādiṭṭhilepānaṃ vasena sāsavakhandhādibhedesu sabbadhammesu upalimpati, tesaṃ lepānaṃ abhāvā tesu sabbesu dhammesu anupalittaṃ. Tesu ca sabbadhammesu chandarāgābhāvena sabbe te dhamme jahitvā ṭhitattā sabbañjahaṃ. Upadhivivekaninnena cittena taṇhakkhaye nibbāne visesena muttattā taṇhakkhaye vimuttaṃ, adhimuttan ti vuttaṃ hoti.

Taṃ vāpi dhīrā muni vedayantī ti tam pi paṇḍitā sattā muniṃ vedayanti jānanti. Passatha yāva paṭivisiṭṭho vāyaṃ muni, tassa kuto desanāmalan ti attānaṃ vibhāveti. Vibhāvanattho hi ettha vā-saddo ti. Keci pana vaṇṇayanti “Upako tadā Tathāgataṃ disvā pi ‘ayaṃ buddhamunī’ ti na saddahī” ti evaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ, tato Bhagavā “saddahatu vā mā vā, dhīrā pana taṃ muniṃ vedayantī” ti dassento imaṃ gātham abhāsī ti.

214

Paññābalan ti kā uppatti? Ayaṃ gāthā Revatattheraṃ ārabbha vuttā. Tattha “gāme vā yadi vāraññe” ti imissā gāthāya vuttanayen’eva Revatattherassa ādito pabhuti pabbajjā, pabbajitassa Khadiravane vihāro, tattha viharato visesādhigamo, Bhagavato tattha gamanapaccāgamanañ ca veditabbaṃ. Paccāgate pana Bhagavati yo so mahallakabhikkhu upāhanaṃ sammussitvā paṭinivatto Khadirarukkhe ālaggitaṃ disvā Sāvatthiṃ anuppatto Visākhāya upāsikāya “kiṃ, bhante, Revatattherassa vasanokāso ramaṇīyo” ti bhikkhū pucchamānāya yehi bhikkhūhi pasaṃsito, te apasādento “upāsike, ete tucchaṃ bhaṇanti, na sundaro bhūmippadeso, atilūkhakakkhaḷaṃ Khadiravanam evā” ti āha.

So Visākhāya āgantukabhattaṃ bhuñjitvā pacchābhattaṃ Maṇḍalamāḷe sannipatite bhikkhū ujjhāpento āha “kiṃ, āvuso, Revatattherassa senāsane ramaṇīyaṃ tumhehi diṭṭhan” ti. Bhagavā taṃ ñatvā Gandhakuṭito nikkhamma taṅkhaṇānurūpena pāṭihāriyena parisamajjhaṃ patvā, buddhāsane nisīditvā bhikkhū āmantesi “kāya nu’ttha, bhikkhave, etarahi kathāya sannisinnā” ti? Te āhaṃsu “Revataṃ, bhante, ārabbha kathā uppannā ‘evaṃ navakammiko kadā samaṇadhammaṃ karissatī’” ti. “Na, bhikkhave, Revato navakammiko, arahā Revato khīṇāsavo” ti vatvā taṃ ārabbha tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ gātham abhāsi.

Tass’attho dubbalakara-kilesa-ppahāna-sādhakena vikubbana-adhiṭṭhāna-ppabhedena vā paññābalena samannāgatattā paññābalaṃ, catupārisuddhisīlena dhutaṅgavatena ca upapannattā sīlavatūpapannaṃ, maggasamādhinā phalasamādhinā iriyāpathasamādhinā ca samāhitaṃ, upacārappanābhedena jhānena jhāne vā ratattā jhānarataṃ, sativepullappattattā satimaṃ, rāgādisaṅgato pamuttatā saṅgā pamuttaṃ, pañcacetokhila-catuāsavābhāvena akhilaṃ anāsavaṃ, taṃ vāpi dhīrā muniṃ vedayanti. Tam pi evaṃ paññādiguṇasaṃyuttaṃ saṅgādi-dosa-visaṃyuttaṃ paṇḍitā sattā muniṃ vā vedayanti. Passatha yāva paṭivisiṭṭho vāyaṃ khīṇāsavamuni, so “navakammiko” ti vā “kadā samaṇadhammaṃ karissatī” ti vā kathaṃ vattabbo? So hi paññābalena taṃ vihāraṃ niṭṭhāpesi, na navakammakaraṇena, katakicco va so, na idāni samaṇadhammaṃ karissatī ti Revatattheraṃ vibhāveti. Vibhāvanattho hi ettha vā-saddo ti.

215

Ekaṃ carantan ti kā uppatti? Bodhimaṇḍato pabhuti yathākkamaṃ Kapilavatthuṃ anuppatte Bhagavati pitāputtasamāgame vattamāne Bhagavā sammodamānena raññā Suddhodanena “tumhe, bhante, gahaṭṭhakāle gandhakaraṇḍake vāsitāni kāsikādīni dussāni nivāsetvā idāni kathaṃ chinnakāni paṃsukūlāni dhārethā” ti evam ādinā vutto rājānaṃ anunayamāno

“Yaṃ tvaṃ tāta vade mayhaṃ, paṭṭuṇṇaṃ dukūlakāsikaṃ,
Paṃsukūlaṃ tato seyyaṃ, etaṃ me abhipatthitan” ti.

ādīni vatvā lokadhammehi attano avikampabhāvaṃ dassento rañño dhammadesanatthaṃ imaṃ sattapadagātham abhāsi.

Tass’attho pabbajjāsaṅkhātādīhi ekaṃ, iriyāpathādīhi cariyāhi carantaṃ. Moneyyadhammasamannāgamena muniṃ. Sabbaṭṭhānesu pamādābhāvato appamattaṃ. Akkosana-garahanādibhedāya nindāya vaṇṇana-thomanādibhedāya pasaṃsāya cā ti imāsu nindāpasaṃsāsu paṭighānunayavasena avedhamānaṃ. Nindāpasaṃsāmukhena c’ettha aṭṭha pi lokadhammā vuttā ti veditabbā.

Sīhaṃ va bherisaddādīsu saddesu aṭṭhasu lokadhammesu pakativikārānupagamena asantasantaṃ, pantesu vā senāsanesu santāsābhāvena. Vātaṃ va suttamayādibhede jālamhi catūhi maggehi taṇhādiṭṭhijāle asajjamānaṃ, aṭṭhasu vā lokadhammesu paṭighānunayavasena asajjamānaṃ. Padumaṃ va toyena loke jātam pi yesaṃ taṇhādiṭṭhilepānaṃ vasena sattā lokena lippanti, tesaṃ lepānaṃ pahīnattā lokena alippamānaṃ.

Nibbānagāmimaggaṃ uppādetvā tena maggena netāram aññesaṃ devamanussānaṃ. Attano pana aññena kenaci maggaṃ dassetvā anetabbattā anaññaneyyaṃ taṃ vāpi dhīrā muni vedayanti buddhamuniṃ vedayantī ti attānaṃ vibhāveti. Sesam ettha vuttanayam eva.

216

Yo ogahaṇe ti kā uppatti? Bhagavato paṭhamābhisambuddhassa cattāri asaṅkhyeyyāni kappasatasahassañ ca pūrita-dasapārami-dasaupapārami-dasaparamatthapārami-ppabhedaṃ abhinīhāraguṇaṃ, pāramiyo pūretvā, Tusitabhavane abhinibbattiguṇaṃ, tattha nivāsaguṇaṃ, mahāvilokanaguṇaṃ gabbhavokkantiṃ gabbhavāsaṃ gabbhanikkhamanaṃ padavītihāraṃ disāvilokanaṃ brahmagajjanaṃ mahābhinikkhamanaṃ mahāpadhānaṃ abhisambodhiṃ dhammacakkappavattanaṃ catubbidhaṃ maggañāṇaṃ phalañāṇaṃ aṭṭhasu parisāsu akampanañāṇaṃ, dasabalañāṇaṃ, catuyoniparicchedakañāṇaṃ, pañcagatiparicchedakañāṇaṃ, chabbidhaṃ asādhāraṇañāṇaṃ, aṭṭhavidhaṃ sāvakasādhāraṇabuddhañāṇaṃ, cuddasavidhaṃ buddhañāṇaṃ, aṭṭhārasa-buddhaguṇa-paricchedakañāṇaṃ, ekūnavīsatividha-paccavekkhaṇañāṇaṃ, sattasattatividhañāṇavatthu evam icc ādiguṇasatasahasse nissāya pavattaṃ mahālābhasakkāraṃ asahamānehi titthiyehi uyyojitāya Ciñcamāṇavikāya “ekaṃ dhammaṃ atītassā” ti imissā gāthāya vatthumhi vuttanayena catuparisamajjhe Bhagavato ayase uppādite tappaccayā bhikkhū kathaṃ samuṭṭhāpesuṃ “evarūpe pi nāma ayase uppanne na Bhagavato cittassa aññathattaṃ atthī” ti.

Taṃ ñatvā Bhagavā Gandhakuṭito nikkhamma taṅkhaṇānurūpena pāṭihāriyena parisamajjhaṃ patvā, buddhāsane nisīditvā, bhikkhū āmantesi “kāya nu’ttha, bhikkhave, etarahi kathāya sannisinnā” ti? Te sabbaṃ ārocesuṃ. Tato Bhagavā “buddhā nāma, bhikkhave, aṭṭhasu lokadhammesu tādino hontī” ti vatvā tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ gātham abhāsi.

Tass’attho yathā nāma ogahaṇe manussānaṃ nhānatitthe aṅgaghaṃsanatthāya caturasse vā aṭṭhaṃse vā thambhe nikhāte uccakulīnā pi nīcakulīnā pi aṅgaṃ ghaṃsanti, na tena thambhassa unnati vā onati vā hoti. Evamevaṃ yo ogahaṇe thambhor ivābhijāyati yasmiṃ pare vācā pariyantaṃ vadanti. Kiṃ vuttaṃ hoti? Yasmiṃ vatthusmiṃ pare titthiyā vā aññe vā vaṇṇavasena uparimaṃ vā avaṇṇavasena heṭṭhimaṃ vā vācā pariyantaṃ vadanti, tasmiṃ vatthusmiṃ anunayaṃ vā paṭighaṃ vā anāpajjamāno tādibhāvena yo ogahaṇe thambhor iva bhavatī ti.

Taṃ vītarāgaṃ susamāhitindriyan ti taṃ iṭṭhārammaṇe rāgābhāvena vītarāgaṃ, aniṭṭhārammaṇe ca dosamohābhāvena susamāhitindriyaṃ, suṭṭhu vā samodhānetvā ṭhapitindriyaṃ, rakkhitindriyaṃ, gopitindriyan ti vuttaṃ hoti. Taṃ vāpi dhīrā muni vedayanti buddhamuniṃ vedayanti, tassa kathaṃ cittassa aññathattaṃ bhavissatī ti attānaṃ vibhāveti. Sesaṃ vuttanayam eva.

217

Yo ve ṭhitatto ti kā uppatti? Sāvatthiyaṃ kira aññatarā seṭṭhidhītā pāsādā oruyha heṭṭhāpāsāde tantavāyasālaṃ gantvā tasaraṃ vaṭṭente disvā tassa ujubhāvena tappaṭibhāganimittaṃ aggahesi “aho vata sabbe sattā kāyavacīmanovaṅkaṃ pahāya tasaraṃ viya ujucittā bhaveyyun” ti. Sā pāsādaṃ abhiruhitvā pi punappunaṃ tad eva nimittaṃ āvajjentī nisīdi. Evaṃ paṭipannāya c’assā na cirass’eva aniccalakkhaṇaṃ pākaṭaṃ ahosi, tadanusāren’eva ca dukkhānattalakkhaṇāni pi. Ath’assā tayo pi bhavā ādittā viya upaṭṭhahiṃsu. Taṃ tathā vipassamānaṃ ñatvā Bhagavā Gandhakuṭiyaṃ nisinno va obhāsaṃ muñci. Sā taṃ disvā “kiṃ idan” ti āvajjentī Bhagavantaṃ passe nisinnam iva disvā uṭṭhāya pañjalikā aṭṭhāsi. Ath’assā Bhagavā sappāyaṃ viditvā dhammadesanāvasena imaṃ gātham abhāsi.

Tass’attho yo ve ekaggacittatāya akuppavimuttitāya ca vuḍḍhihānīnaṃ abhāvato vikkhīṇajātisaṃsārattā bhavantarūpagamanābhāvato ca ṭhitatto, pahīnakāyavacīmanovaṅkatāya agatigamanābhāvena vā tasaraṃ va uju, hirottappasampannattā jigucchati kammehi pāpakehi, pāpakāni kammāni gūthagataṃ viya muttagataṃ viya ca jigucchati, hirīyatī ti vuttaṃ hoti. Yogavibhāgena hi upayogatthe karaṇavacanaṃ saddasatthe sijjhati. Vīmaṃsamāno visamaṃ samañcā ti kāyavisamādi-visamaṃ kāyasamādi-samañ ca pahānabhāvanākiccasādhanena maggapaññāya vīmaṃsamāno upaparikkhamāno. Taṃ vāpi khīṇāsavaṃ dhīrā muniṃ vedayantī ti.

Kiṃ vuttaṃ hoti? Yathāvuttanayena maggapaññāya vīmaṃsamāno visamaṃ samañ ca yo ve ṭhitatto hoti, so evaṃ tasaraṃ va uju hutvā kiñci vītikkamaṃ anāpajjanto jigucchati kammehi pāpakehi. Taṃ vāpi dhīrā muniṃ vedayanti. Yato īdiso hotī ti khīṇāsavamuniṃ dassento arahattanikūṭena gāthaṃ desesi. Desanāpariyosāne seṭṭhidhītā sotāpattiphale patiṭṭhahi. Ettha ca vikappe vā samuccaye vā vā-saddo daṭṭhabbo.

218

Yo saññatatto ti kā uppatti? Bhagavati kira Āḷaviyaṃ viharante Āḷavīnagare aññataro tantavāyo sattavassikaṃ dhītaraṃ āṇāpesi “amma, hiyyo avasiṭṭhatasaraṃ na bahu, tasaraṃ vaṭṭetvā lahuṃ tantavāyasālaṃ āgaccheyyāsi, mā kho cirāyī” ti. Sā “sādhū” ti sampaṭicchi. So sālaṃ gantvā tantaṃ vinento aṭṭhāsi.

Taṃ divasañ ca Bhagavā mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento tassā dārikāya sotāpattiphalūpanissayaṃ desanāpariyosāne caturāsītiyā pāṇasahassānañ ca dhammābhisamayaṃ disvā pageva sarīrapaṭijagganaṃ katvā pattacīvaram ādāya nagaraṃ pāvisi. Manussā Bhagavantaṃ disvā “addhā ajja koci anuggahetabbo atthi, pageva paviṭṭho Bhagavā” ti Bhagavantaṃ upagacchiṃsu. Bhagavā yena maggena sā dārikā pitusantikaṃ gacchati, tasmiṃ aṭṭhāsi. Nagaravāsino taṃ padesaṃ sammajjitvā, paripphositvā, pupphūpahāraṃ katvā, vitānaṃ bandhitvā, āsanaṃ paññāpesuṃ. Nisīdi Bhagavā paññatte āsane, mahājanakāyo parivāretvā aṭṭhāsi.

Sā dārikā taṃ padesaṃ pattā mahājanaparivutaṃ Bhagavantaṃ disvā pañcapatiṭṭhitena vandi. Taṃ Bhagavā āmantetvā “dārike kuto āgatāsī” ti pucchi. “Na jānāmi Bhagavā” ti. “Kuhiṃ gamissasī” ti? “Na jānāmi Bhagavā” ti. “Na jānāsī” ti? “Jānāmi Bhagavā” ti. “Jānāsī” ti? “Na jānāmi Bhagavā” ti. Taṃ sutvā manussā ujjhāyanti “passatha, bho, ayaṃ dārikā attano gharā āgatā pi Bhagavatā pucchiyamānā ‘na jānāmī’ ti āha, tantavāyasālaṃ gacchantī cāpi pucchiyamānā ‘na jānāmī’ ti āha, ‘na jānāsī’ ti vuttā ‘jānāmī’ ti āha, ‘jānāsī’ ti vuttā ‘na jānāmī’ ti āha, sabbaṃ paccanīkam eva karotī” ti.

Bhagavā manussānaṃ tam atthaṃ pākaṭaṃ kātukāmo taṃ pucchi “kiṃ mayā pucchitaṃ, kiṃ tayā vuttan” ti? Sā āha “na maṃ, bhante, koci na jānāti ‘gharato āgatā tantavāyasālaṃ gacchatī’ ti, api ca maṃ tumhe paṭisandhivasena pucchatha ‘kuto āgatāsī’ ti, cutivasena pucchatha ‘kuhiṃ gamissasī’ ti ahañ ca na jānāmi. ‘Kuto c’amhi āgatā, nirayā vā devalokā vā’ ti na hi jānāmi, ‘kuhim pi gamissāmi nirayaṃ vā devalokaṃ vā’ ti, tasmā ‘na jānāmī’ ti avacaṃ. Tato maṃ Bhagavā maraṇaṃ sandhāya pucchi ‘na jānāsī’ ti, ahañ ca jānāmi. ‘Sabbesaṃ maraṇaṃ dhuvan’ ti, tenāvocaṃ ‘jānāmī’ ti. Tato maṃ Bhagavā maraṇakālaṃ sandhāya pucchi ‘jānāsī’ ti, ahañ ca na jānāmi ‘kadā marissāmi kiṃ ajja vā udāhu sve vā’ ti, tenāvocaṃ ‘na jānāmī’ ti.

Bhagavā tāya vissajjitaṃ pañhaṃ “sādhu sādhū” ti anumodi. Mahājanakāyo pi “yāva paṇḍitā ayaṃ dārikā” ti sādhukārasahassāni adāsi. Atha Bhagavā dārikāya sappāyaṃ viditvā dhammaṃ desento

“Andhabhūto ayaṃ loko, tanukettha vipassati,
Sakuṇo jālamuttova, appo saggāya gacchatī” ti. (dha. pa. 174)

Imaṃ gātham āha. Sā gāthāpariyosāne sotāpattiphale patiṭṭhāsi, caturāsītiyā pāṇasahassānañ ca dhammābhisamayo ahosi.

Sā Bhagavantaṃ vanditvā pitu santikaṃ agamāsi. Pitā taṃ disvā “cirenāgatā” ti kuddho vegena tante vemaṃ pakkhipi. Taṃ nikkhamitvā dārikāya kucchiṃ bhindi. Sā tatthe va kālam akāsi. So disvā “nāhaṃ mama dhītaraṃ pahariṃ, apica kho imaṃ vemaṃ vegasā nikkhamitvā imissā kucchiṃ bhindi. Jīvati nu kho nanu kho” ti vīmaṃsanto mataṃ disvā cintesi “manussā maṃ ‘iminā dhītā māritā’ ti ñatvā upakkoseyyuṃ, tena rājā pi garukaṃ daṇḍaṃ paṇeyya, handāhaṃ paṭikacc eva palāyāmī” ti.

So daṇḍabhayena palāyanto Bhagavato santike kammaṭṭhānaṃ gahetvā araññe vasantānaṃ bhikkhūnaṃ vasanokāsaṃ pāpuṇi. Te ca bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Te taṃ pabbājetvā tacapañcakakammaṭṭhānaṃ adaṃsu. So taṃ uggahetvā vāyamanto na cirass’eva arahattaṃ pāpuṇi, te c’assa ācariyupajjhāyā. Atha mahāpavāraṇāya sabbe va Bhagavato santikaṃ agamaṃsu “visuddhipavāraṇaṃ pavāressāmā” ti. Bhagavā pavāretvā vutthavasso bhikkhusaṅghaparivuto gāmanigamādīsu cārikaṃ caramāno anupubbena Āḷaviṃ agamāsi.

Tattha manussā Bhagavantaṃ nimantetvā dānādīni karontā taṃ bhikkhuṃ disvā “dhītaraṃ māretvā idāni kaṃ māretuṃ āgato’sī” ti ādīni vatvā uppaṇḍesuṃ. Bhikkhū taṃ sutvā upaṭṭhānavelāyaṃ upasaṅkamitvā Bhagavato etam atthaṃ ārocesuṃ. Bhagavā “na, bhikkhave, ayaṃ bhikkhu dhītaraṃ māresi, sā attano kammena matā” ti vatvā tassa bhikkhuno manussehi dubbijānaṃ khīṇāsavamunibhāvaṃ pakāsento bhikkhūnaṃ dhammadesanatthaṃ imaṃ gātham abhāsi.

Tass’attho yo tīsu pi kammadvāresu sīlasaṃyamena saṃyatatto, kāyena vā vācāya vā cetasā vā hiṃsādikaṃ na karoti pāpaṃ, tañ ca kho pana daharo vā daharavaye ṭhito, majjhimo vā majjhimavaye ṭhito, eten’eva nayena thero vā pacchimavaye ṭhito ti kadāci pi na karoti. Kiṃ kāraṇā? Yatatto, yasmā anuttarāya viratiyā sabbapāpehi uparatacitto ti vuttaṃ hoti.

Idāni muni arosaneyyo na so roseti kañcī ti etesaṃ padānaṃ ayaṃ yojanā ca adhippāyo ca so khīṇāsavamuni arosaneyyo “dhītumārako” ti vā “pesakāro” ti vā evam ādinā nayena kāyena vā vācāya vā rosetuṃ, ghaṭṭetuṃ, bādhetuṃ araho na hoti. So pi hi na roseti kañci, “nāhaṃ mama dhītaraṃ māremi, tvaṃ māresi, tumhādiso vā māretī” ti ādīni vatvā kañci na roseti, na ghaṭṭeti, na bādheti, tasmā so pi na rosaneyyo. Api ca kho pana

“tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi, namo karohi nāgassā” ti (ma. ni. 1.249)

vuttanayena namassitabbo yeva hoti. Taṃ vāpi dhīrā muni vedayantī ti ettha pana tam pi dhīrā va muniṃ vedayantī ti evaṃ padavibhāgo veditabbo. Adhippāyo c’ettha taṃ “ayaṃ arosaneyyo” ti ete bālamanussā ajānitvā rosenti. Ye pana dhīrā honti, te dhīrā va tam pi muniṃ vedayanti, ayaṃ khīṇāsavamunī ti jānantī ti.

219

Yad aggato ti kā uppatti? Sāvatthiyaṃ kira Pañcaggadāyako nāma brāhmaṇo ahosi. So nipphajjamānesu sassesu khettaggaṃ, rāsaggaṃ, koṭṭhaggaṃ, kumbhiaggaṃ, bhojanaggan ti imāni pañca aggāni deti. Tattha paṭhamapakkāni yeva sāli-yava-godhūma-sīsāni āharāpetvā yāgu-pāyāsa-puthukādīni paṭiyādetvā “aggassa dātā medhāvī, aggaṃ so adhigacchatī” ti evaṃdiṭṭhiko hutvā Buddhappamukhassa bhikkhusaṅghassa dānaṃ deti, idam assa khettaggadānaṃ. Nipphannesu pana sassesu lāyitesu madditesu ca varadhaññāni gahetvā tath’eva dānaṃ deti, idam assa rāsaggadānaṃ. Puna tehi dhaññehi koṭṭhāgārāni pūrāpetvā paṭhamakoṭṭhāgāravivaraṇe paṭhamanīhaṭāni dhaññāni gahetvā tath’eva dānaṃ deti, idam assa koṭṭhaggadānaṃ. Yaṃ yad eva pan’assa ghare randheti, tato aggaṃ anuppattapabbajitānaṃ adatvā antamaso dārakānam pi na kiñci deti, idam assa kumbhiaggadānaṃ. Puna attano bhojanakāle paṭhamūpanītaṃ bhojanaṃ purebhattakāle saṅghassa, pacchābhattakāle sampattayācakānaṃ, tad abhāve antamaso sunakhānam pi adatvā na bhuñjati, idam assa bhojanaggadānaṃ. Evaṃ so Pañcaggadāyako tv eva abhilakkhito ahosi.

Ath’ekadivasaṃ Bhagavā paccūsasamaye buddhacakkhunā lokaṃ volokento tassa brāhmaṇassa brāhmaṇiyā ca sotāpattimaggaupanissayaṃ disvā sarīrapaṭijagganaṃ katvā atippageva Gandhakuṭiṃ pāvisi. Bhikkhū pihitadvāraṃ Gandhakuṭiṃ disvā “ajja Bhagavā ekako va gāmaṃ pavisitukāmo” ti ñatvā bhikkhācāravelāya Gandhakuṭiṃ padakkhiṇaṃ katvā piṇḍāya pavisiṃsu. Bhagavā pi brāhmaṇassa bhojanavelāyaṃ nikkhamitvā Sāvatthiṃ pāvisi. Manussā Bhagavantaṃ disvā evaṃ “nūn’ajja koci satto anuggahetabbo atthi, tathā hi Bhagavā ekako va paviṭṭho” ti ñatvā na Bhagavantaṃ upasaṅkamiṃsu nimantanatthāya.

Bhagavā pi anupubbena brāhmaṇassa gharadvāraṃ sampatvā aṭṭhāsi. Tena ca samayena brāhmaṇo bhojanaṃ gahetvā nisinno hoti, brāhmaṇī pan’assa bījaniṃ gahetvā ṭhitā. Sā Bhagavantaṃ disvā “sacāyaṃ brāhmaṇo passeyya, pattaṃ gahetvā sabbaṃ bhojanaṃ dadeyya, tato me puna pacitabbaṃ bhaveyyā” ti cintetvā appasādañ ca maccherañ ca uppādetvā yathā brāhmaṇo Bhagavantaṃ na passati, evaṃ tālavaṇṭena paṭicchādesi. Bhagavā taṃ ñatvā sarīrābhaṃ muñci. Taṃ brāhmaṇo suvaṇṇobhāsaṃ disvā “kim etan” ti ullokento addasa Bhagavantaṃ dvāre ṭhitaṃ. Brāhmaṇī pi “diṭṭho nena Bhagavā” ti tāvad eva tālavaṇṭaṃ nikkhipitvā Bhagavantaṃ upasaṅkamitvā pañcapatiṭṭhitena vandi, vanditvā c’assā uṭṭhahantiyā sappāyaṃ viditvā

“Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ,
Asatā ca na socati, sa ve bhikkhū ti vuccatī” ti. (dha. pa. 367)

Imaṃ gātham abhāsi. Sā gāthāpariyosāne yeva sotāpattiphale patiṭṭhāsi. Brāhmaṇo pi Bhagavantaṃ antogharaṃ pavesetvā, varāsane nisīdāpetvā, dakkhiṇodakaṃ datvā, attano upanītabhojanaṃ upanāmesi “tumhe, bhante, sadevake loke aggadakkhiṇeyyā, sādhu, me taṃ bhojanaṃ attano patte patiṭṭhāpethā” ti. Bhagavā tassa anuggahatthaṃ paṭiggahetvā paribhuñji. Katabhattakicco ca brāhmaṇassa sappāyaṃ viditvā imaṃ gātham abhāsi.

Tass’attho yaṃ kumbhito paṭhamam eva gahitattā aggato, addhāvasesāya kumbhiyā āgantvā tato gahitattā majjhato, eka-dvi-kaṭacchu-mattāvasesāya kumbhiyā āgantvā tato gahitattā sesato vā piṇḍaṃ labhetha. Paradattūpajīvī ti pabbajito. So hi udakadantapoṇaṃ ṭhapetvā avasesaṃ paren’eva dattaṃ upajīvati, tasmā “paradattūpajīvī” ti vuccati. Nālaṃ thutuṃ no pi nipaccavādī ti aggato laddhā attānaṃ vā dāyakaṃ vā thometum pi nārahati pahīnānunayattā. Sesato laddhā “kiṃ etaṃ iminā dinnan” ti ādinā nayena dāyakaṃ nipātetvā appiyavacanāni vattā pi na hoti pahīnapaṭighattā. Taṃ vāpi dhīrā muni vedayantī ti tam pi pahīnānunayapaṭighaṃ dhīrā va muniṃ vedayantī ti brāhmaṇassa arahattanikūṭena gāthaṃ desesi. Gāthāpariyosāne brāhmaṇo sotāpattiphale patiṭṭhahī ti.

220

Muniṃ carantan ti kā uppatti? Sāvatthiyaṃ kira aññataro seṭṭhiputto utuvasena tīsu pāsādesu sabbasampattīhi paricārayamāno daharo va pabbajitukāmo hutvā, mātāpitaro yācitvā, Khaggavisāṇasutte “kāmā hi citrā” ti (su. ni. 50) imissā gāthāya aṭṭhuppattiyaṃ vuttanayen’eva tikkhattuṃ pabbajitvā ca uppabbajitvā ca catutthavāre arahattaṃ pāpuṇi. Taṃ pubbaparicayena bhikkhū bhaṇanti “samayo, āvuso, uppabbajitun” ti. So “abhabbo dānāhaṃ, āvuso, vibbhamitun” ti āha. Taṃ sutvā bhikkhū Bhagavato ārocesuṃ. Bhagavā “evam etaṃ, bhikkhave, abhabbo so dāni vibbhamitun” ti tassa khīṇāsavamunibhāvaṃ āvikaronto imaṃ gātham āha.

Tass’attho moneyyadhammasamannāgamena muniṃ, ekavihāritāya, pubbe vuttappakārāsu vā cariyāsu yāya kāyaci cariyāya carantaṃ, pubbe viya methunadhamme cittaṃ akatvā anuttarāya viratiyā virataṃ methunasmā. Dutiyapādassa sambandho kīdisaṃ muniṃ carantaṃ virataṃ methunasmā ti ce? Yo yobbane nopanibajjhate kvaci, yo bhadre pi yobbane vattamāne kvaci itthirūpe yathā pure, evaṃ methunarāgena na upanibajjhati. Atha vā kvaci attano vā parassa vā yobbane “yuvā tāv’amhi, ayaṃ vā yuvā ti paṭisevāmi tāva kāme” ti evaṃ yo rāgena na upanibajjhatī ti ayam p’ettha attho.

Na kevalañ ca virataṃ methunasmā, api ca kho pana jātimadādibhedā madā, kāmaguṇesu sativippavāsasaṅkhātā pamādā pi ca virataṃ, evaṃ madappamādā viratattā eva ca vippamuttaṃ sabbakilesabandhanehi. Yathā vā eko lokikāya pi viratiyā virato hoti, na evaṃ, kiṃ pana vippamuttaṃ virataṃ, sabbakilesabandhanehi vippamuttattā lokuttaraviratiyā viratan ti pi attho. Taṃ vāpi dhīrā muni vedayantī ti tam pi dhīrā eva muniṃ vedayanti, tumhe pana naṃ na vedayatha, tena naṃ evaṃ bhaṇathā ti dasseti.

221

Aññāya lokan ti kā uppatti? Bhagavā Kapilavatthusmiṃ viharati. Tena samayena Nandassa ābharaṇamaṅgalaṃ, abhisekamaṅgalaṃ, āvāhamaṅgalan ti tīṇi maṅgalāni akaṃsu. Bhagavā pi tattha nimantito pañcahi bhikkhusatehi saddhiṃ tattha gantvā bhuñjitvā nikkhamanto Nandassa hatthe pattaṃ adāsi. Taṃ nikkhamantaṃ disvā Janapadakalyāṇī “tuvaṭṭaṃ2 kho, ayyaputta, āgaccheyyāsī” ti āha. So Bhagavato gāravena “handa Bhagavā pattan” ti vattuṃ asakkonto vihāram eva gato. Bhagavā Gandhakuṭipariveṇe ṭhatvā “āhara, Nanda, pattan” ti gahetvā “pabbajissasī” ti āha. So Bhagavato gāravena paṭikkhipituṃ asakkonto “pabbajāmi, Bhagavā” ti āha. Taṃ Bhagavā pabbājesi. So pana Janapadakalyāṇiyā vacanaṃ punappunaṃ saranto ukkaṇṭhi. Bhikkhū Bhagavato ārocesuṃ. Bhagavā Nandassa anabhiratiṃ vinodetukāmo “Tāvatiṃsabhavanaṃ gatapubbo’si, Nandā” ti āha. Nando “nāhaṃ, bhante, gatapubbo” ti avoca.

Tato naṃ Bhagavā attano ānubhāvena Tāvatiṃsabhavanaṃ netvā Vejayantapāsādadvāre aṭṭhāsi. Bhagavato āgamanaṃ viditvā Sakko accharāgaṇaparivuto pāsādā orohi. Tā sabbā pi Kassapassa Bhagavato sāvakānaṃ pādamakkhanatelaṃ datvā kakuṭapādiniyo ahesuṃ. Atha Bhagavā Nandaṃ āmantesi “passasi no, tvaṃ Nanda, imāni pañca accharāsatāni kakuṭapādānī” ti sabbaṃ vitthāretabbaṃ. Mātugāmassa nāma nimittānubyañjanaṃ gahetabban ti sakale pi buddhavacane etaṃ natthi. Atha ca pan’ettha Bhagavā upāyakusalatāya āturassa dose uggiletvā3 nīharitukāmo vejjo subhojanaṃ viya Nandassa rāgaṃ uggiletvā nīharitukāmo nimittānubyañjanaggahaṇaṃ anuññāsi yathā taṃ anuttaro purisadammasārathi.

Tato Bhagavā accharāhetu Nandassa brahmacariye abhiratiṃ disvā bhikkhū āṇāpesi “bhatakavādena Nandaṃ codethā” ti. So tehi codiyamāno lajjito yoniso manasi karonto paṭipajjitvā na cirass’eva arahattaṃ sacchākāsi. Tassa caṅkamanakoṭiyaṃ rukkhe adhivatthā devatā Bhagavato etam atthaṃ ārocesi. Bhagavato pi ñāṇaṃ udapādi. Bhikkhū ajānantā tath’ev’āyasmantaṃ codenti. Bhagavā “na, bhikkhave, idāni Nando evaṃ codetabbo” ti tassa khīṇāsavamunibhāvaṃ dīpento tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ gātham abhāsi.

Tass’attho dukkhasacca-vavatthāna-karaṇena khandhādi lokaṃ aññāya jānitvā vavatthapetvā, nirodhasacca-sacchikiriyāya paramatthadassiṃ, samudayappahānena catubbidham pi oghaṃ, pahīnasamudayattā rūpamadādi-vega-sahanena cakkhādi-āyatana-samuddañ ca atitariya atitaritvā atikkamitvā, maggabhāvanāya “tanniddesā tādī” ti imāya tādilakkhaṇappattiyā tādiṃ. Yo vāyaṃ kāmarāgādi-kilesa-rāsi yeva avahananaṭṭhena ogho, kucchitagati-pariyāyena samuddanaṭṭhena samuddo, samudayappahānen’eva taṃ oghaṃ samuddañ ca atitariya atitiṇṇoghattā idāni tumhehi evaṃ vuccamāne pi vikāram anāpajjanatāya tādim pi evam p’ettha attho ca adhippāyo ca veditabbo.

Taṃ chinnaganthaṃ asitaṃ anāsavan ti idaṃ pan’assa thutivacanam eva, imāya catusaccabhāvanāya catunnaṃ ganthānaṃ chinnattā chinnaganthaṃ, diṭṭhiyā taṇhāya vā katthaci anissitattā asitaṃ, catunnaṃ āsavānaṃ abhāvena anāsavan ti vuttaṃ hoti. Taṃ vāpi dhīrā muni vedayantī ti tam pi dhīrā va khīṇāsavamuniṃ vedayanti tumhe pana avedayamānā evaṃ bhaṇathā ti dasseti.

222

Asamā ubho ti kā uppatti? Aññataro bhikkhu Kosalaraṭṭhe paccantagāmaṃ nissāya araññe viharati. Tasmiñ ca gāme migaluddako tassa bhikkhuno vasanokāsaṃ gantvā mige bandhati. So araññaṃ pavisanto theraṃ gāmaṃ piṇḍāya pavisantam pi passati, araññā āgacchanto gāmato nikkhamantam pi passati. Evaṃ abhiṇhadassanena there jātasineho ahosi. So yadā bahuṃ maṃsaṃ labhati, tadā therassāpi rasapiṇḍapātaṃ deti. Manussā ujjhāyanti “ayaṃ bhikkhu ‘amukasmiṃ padese migā tiṭṭhanti, caranti, pānīyaṃ pivantī’ ti luddakassa āroceti. Tato luddako mige māreti, tena ubho saṅgamma jīvikaṃ kappentī” ti. Atha Bhagavā janapadacārikaṃ caramāno taṃ janapadaṃ agamāsi. Bhikkhū gāmaṃ piṇḍāya pavisantā taṃ pavattiṃ sutvā Bhagavato ārocesuṃ. Bhagavā luddakena saddhiṃ samānajīvikābhāvasādhakaṃ tassa bhikkhuno khīṇāsavamunibhāvaṃ dīpento tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ gātham abhāsi.

Tass’attho yo ca, bhikkhave, bhikkhu, yo ca luddako, ete asamā ubho. Yaṃ manussā bhaṇanti “samānajīvikā” ti, taṃ micchā. Kiṃ kāraṇā? Dūravihāravuttino, dūre vihāro ca vutti ca nesan ti dūravihāravuttino. Vihāro ti vasanokāso, so ca bhikkhuno araññe, luddakassa ca gāme. Vuttī ti jīvikā, sā ca bhikkhuno gāme sapadānabhikkhācariyā, luddakassa ca araññe migasakuṇamāraṇā. Puna c’aparaṃ gihī dāraposī, so luddako tena kammena puttadāraṃ poseti. Amamo ca subbato, puttadāresu taṇhādiṭṭhimamattavirahito sucivatattā sundaravatattā ca subbato so khīṇāsavabhikkhu. Puna c’aparaṃ parapāṇarodhāya gihī asaññato, so luddako gihī parapāṇarodhāya tesaṃ pāṇānaṃ jīvitindriyupacchedāya kāyavācācittehi asaṃyato. Niccaṃ munī rakkhati pāṇine yato, itaro pana khīṇāsavamuni kāyavācācittehi niccaṃ yato saṃyato pāṇino rakkhati. Evaṃ sante te kathaṃ samānajīvikā bhavissantī ti?

223

Sikhī yathā ti kā uppatti? Bhagavati Kapilavatthusmiṃ viharante Sākiyānaṃ kathā udapādi “paṭhamakasotāpanno pacchā sotāpattiṃ pattassa dhammena vuḍḍhataro hoti, tasmā pacchā sotāpannena bhikkhunā paṭhamasotāpannassa gihino abhivādanādīni kattabbānī” ti taṃ kathaṃ aññataro piṇḍacāriko bhikkhu sutvā Bhagavato ārocesi. Bhagavā “aññā eva hi ayaṃ jāti, pūjaneyyavatthu liṅgan” ti sandhāya “anāgāmī pi ce, bhikkhave, gihī hoti, tena tadahu pabbajitassāpi sāmaṇerassa abhivādanādīni kattabbān’evā” ti vatvā puna pacchā sotāpannassāpi bhikkhuno paṭhamasotāpannagahaṭṭhato atimahantaṃ visesaṃ dassento bhikkhūnaṃ dhammadesanatthaṃ imaṃ gātham abhāsi.

Tass’attho yvāyaṃ matthake jātāya sikhāya sabbhāvena sikhī, maṇidaṇḍasadisāya gīvāya nīlagīvo ti ca mayūravihaṅgamo vuccati. So yathā haritahaṃsa-tambahaṃsa-khīrahaṃsa-kāḷahaṃsa-pākahaṃsa-suvaṇṇahaṃsesu yvāyaṃ suvaṇṇahaṃso, tassa haṃsassa javena soḷasim pi kalaṃ na upeti. Suvaṇṇahaṃso hi muhuttakena yojanasahassam pi gacchati, yojanam pi asamattho itaro. Dassanīyatāya pana ubho pi dassanīyā honti, evaṃ gihī paṭhamasotāpanno pi kiñcāpi maggadassanena dassanīyo hoti. Atha kho so pacchā sotāpannassāpi maggadassanena tulyadassanīyabhāvassāpi bhikkhuno javena nānukaroti.

Katamena javena? Uparimagga-vipassanā-ñāṇajavena. Gihino hi taṃ ñāṇaṃ dandhaṃ hoti puttadārādijaṭāya jaṭitattā, bhikkhuno pana tikkhaṃ hoti tassā jaṭāya vijaṭitattā. Svāyam attho Bhagavatā “munino vivittassa vanamhi jhāyato” ti iminā pādena dīpito. Ayañ hi sekkhamuni bhikkhu kāyacittavivekena ca vivitto hoti, lakkhaṇārammaṇūpanijjhānena ca niccaṃ vanasmiṃ jhāyati. Kuto gihino evarūpo viveko ca jhānañ cā ti ayañ h’ettha adhippāyo ti?

Munisuttavaṇṇanā niṭṭhitā.

Niṭṭhito ca paṭhamo vaggo atthavaṇṇanānayato,
nāmena Uragavaggo ti.


  1. PTS as Vaṅga, which is the name of Bengal. ↩︎

  2. PTS as tuvaṭaṃ↩︎

  3. PTS as ukkiledetvā↩︎