宝经注


Ratanasuttavaṇṇanā

Yānīdha bhūtānī ti Ratanasuttaṃ. Kā uppatti? Atīte kira Vesāliyaṃ dubbhikkhādayo upaddavā uppajjiṃsu. Tesaṃ vūpasamanatthāya Licchavayo Rājagahaṃ gantvā, yācitvā, Bhagavantaṃ Vesālim ānayiṃsu. Evaṃ ānīto Bhagavā tesaṃ upaddavānaṃ vūpasamanatthāya idaṃ suttam abhāsi. Ayam ettha saṅkhepo.

Porāṇā pan’assa Vesālivatthuto pabhuti uppattiṃ vaṇṇayanti. Sā evaṃ veditabbā Bārāṇasirañño kira aggamahesiyā kucchimhi gabbho saṇṭhāsi. Sā taṃ ñatvā rañño nivedesi. Rājā gabbhaparihāraṃ adāsi. Sā sammā parihariyamānagabbhā gabbhaparipākakāle vijāyanagharaṃ pāvisi. Puññavatīnaṃ paccūsasamaye gabbhavuṭṭhānaṃ hoti, sā ca tāsaṃ aññatarā, tena paccūsasamaye alattaka-paṭala-bandhujīvaka-puppha-sadisaṃ maṃsapesiṃ vijāyi. Tato “aññā deviyo suvaṇṇabimbasadise putte vijāyanti, aggamahesī maṃsapesin ti rañño purato mama avaṇṇo uppajjeyyā” ti cintetvā tena avaṇṇabhayena taṃ maṃsapesiṃ ekasmiṃ bhājane pakkhipitvā aññena paṭikujjitvā rājamuddikāya lañchetvā Gaṅgāya sote pakkhipāpesi. Manussehi chaḍḍitamatte devatā ārakkhaṃ saṃvidahiṃsu, suvaṇṇapaṭṭikañ c’ettha jātihiṅgulakena “Bārāṇasirañño aggamahesiyā pajā” ti likhitvā bandhiṃsu. Tato taṃ bhājanaṃ ūmibhayādīhi anupaddutaṃ Gaṅgāya sotena pāyāsi.

Tena ca samayena aññataro tāpaso gopālakulaṃ nissāya Gaṅgāya tīre vasati. So pāto va Gaṅgaṃ otiṇṇo taṃ bhājanaṃ āgacchantaṃ disvā paṃsukūlasaññāya aggahesi. Tato tattha taṃ akkharapaṭṭikaṃ rājamuddikālañchanañ ca disvā muñcitvā taṃ maṃsapesiṃ addasa. Disvān’assa etad ahosi “siyā gabbho, tathā hi’ssa duggandhapūtibhāvo natthī” ti taṃ assamaṃ netvā suddhe okāse ṭhapesi. Atha aḍḍhamāsaccayena dve maṃsapesiyo ahesuṃ, tāpaso disvā sādhukataraṃ ṭhapesi. Tato puna addhamāsaccayena ekamekissā pesiyā hattha-pāda-sīsānam atthāya pañca pañca piḷakā uṭṭhahiṃsu. Atha tato addhamāsaccayena ekā maṃsapesi suvaṇṇabimbasadiso dārako, ekā dārikā ahosi. Tesu tāpasassa puttasineho uppajji, aṅguṭṭhato c’assa khīraṃ nibbatti, tato pabhuti ca khīrabhattaṃ labhati. So bhattaṃ bhuñjitvā khīraṃ dārakānaṃ mukhe āsiñcati, tesaṃ yaṃ yaṃ udaraṃ pavisati, taṃ sabbaṃ maṇibhājanagataṃ viya dissati. Evaṃ nicchavī ahesuṃ, apare pana āhu “sibbitvā ṭhapitā viya nesaṃ aññamaññaṃ līnā chavi ahosī” ti, evaṃ te nicchavitāya vā līnacchavitāya vā Licchavī ti paññāyiṃsu.

Tāpaso dārake posento ussūre gāmaṃ piṇḍāya pavisati, atidivā paṭikkamati. Tassa taṃ byāpāraṃ ñatvā gopālakā āhaṃsu “bhante, pabbajitānaṃ dārakaposanaṃ palibodho, amhākaṃ dārake detha, mayaṃ posessāma, tumhe attano kammaṃ karothā” ti. Tāpaso “sādhū” ti paṭissuṇi. Gopālakā dutiyadivase maggaṃ samaṃ katvā, pupphehi okiritvā, dhajapaṭākā ussāpetvā tūriyehi vajjamānehi assamaṃ āgatā. Tāpaso “mahāpuññā dārakā, appamādena vaḍḍhetha, vaḍḍhetvā ca aññamaññaṃ āvāhavivāhaṃ karotha, pañcagorasena rājānaṃ tosetvā bhūmibhāgaṃ gahetvā nagaraṃ māpetha, tatra kumāraṃ abhisiñcathā” ti vatvā dārake adāsi. Te “sādhū” ti paṭissuṇitvā dārake netvā posesuṃ.

Dārakā vaḍḍhim anvāya kīḷantā vivādaṭṭhānesu aññe gopāladārake hatthena pi pādena pi paharanti, te rodanti. “Kissa rodathā” ti ca mātāpitūhi vuttā “ime nimmātāpitikā tāpasapositā amhe atīva paharantī” ti vadanti. Tato tesaṃ mātāpitaro “ime dārakā aññe dārake viheṭhenti dukkhāpenti, na ime saṅgahetabbā, vajjetabbā ime” ti āhaṃsu. Tato pabhuti kira so padeso “vajjī” ti vuccati yojanasataṃ parimāṇena.

Atha taṃ padesaṃ gopālakā rājānaṃ tosetvā aggahesuṃ, tatth’eva nagaraṃ māpetvā soḷasavassuddesikaṃ kumāraṃ abhisiñcitvā rājānaṃ akaṃsu, tāya c’assa dārikāya saddhiṃ vāreyyaṃ katvā katikaṃ akaṃsu “na bāhirato dārikā ānetabbā, ito dārikā na kassaci dātabbā” ti. Tesaṃ paṭhama-saṃvāsena dve dārakā jātā dhītā ca putto ca, evaṃ soḷasakkhattuṃ dve dve jātā. Tato tesaṃ dārakānaṃ yathākkamaṃ vaḍḍhantānaṃ ārāmuyyāna-nivāsanaṭṭhāna-parivāra-sampattiṃ gahetuṃ appahontaṃ taṃ nagaraṃ tikkhattuṃ gāvutantarena gāvutantarena pākārena parikkhipiṃsu. Tassa punappunaṃ visālīkatattā Vesālī tv eva nāmaṃ jātaṃ. Idaṃ Vesālīvatthu.

Ayaṃ pana Vesālī Bhagavato uppannakāle iddhā vepullappattā ahosi, tattha hi rājūnaṃ yeva satta sahassāni satta ca satāni satta ca rājāno ahesuṃ, tathā yuvarāja-senāpati-bhaṇḍāgārika-ppabhutīnaṃ. Yathāha

“Tena kho pana samayena Vesālī iddhā c’eva hoti phītā ca bahujanā ākiṇṇamanussā subhikkhā ca, satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsādā, satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni, satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāmā, satta ca pokkharaṇisahassāni satta ca pokkharaṇisatāni satta ca pokkharaṇiyo” ti (mahāva. 326)

Sā aparena samayena dubbhikkhā ahosi dubbuṭṭhikā dussassā. Paṭhamaṃ duggatamanussā maranti, te bahiddhā chaḍḍenti. Matamanussānaṃ kuṇapagandhena amanussā nagaraṃ pavisiṃsu. Tato bahutarā mīyanti, tāya paṭikūlatāya ca sattānaṃ ahivātakarogo uppajji. Iti tīhi dubbhikkha-amanussa-roga-bhayehi upaddutāya Vesāliyā nagaravāsino upasaṅkamitvā rājānam āhaṃsu “mahārāja, imasmiṃ nagare tividhaṃ bhayam uppannaṃ, ito pubbe yāva sattamā rājakula-parivaṭṭā evarūpaṃ anuppannapubbaṃ, tumhākaṃ maññe adhammikattena etarahi uppannan” ti. Rājā sabbe santhāgāre sannipātāpetvā, “mayhaṃ adhammikabhāvaṃ vicinathā” ti āha. Te sabbaṃ paveṇiṃ vicinantā na kiñci addasaṃsu.

Tato rañño dosaṃ adisvā “idaṃ bhayaṃ amhākaṃ kathaṃ vūpasameyyā” ti cintesuṃ. Tattha ekacce cha satthāro apadisiṃsu “etehi okkantamatte vūpasamissatī” ti. Ekacce āhaṃsu “buddho kira loke uppanno, so Bhagavā sabbasattahitāya dhammaṃ deseti mahiddhiko mahānubhāvo, tena okkantamatte sabbabhayāni vūpasameyyun” ti. Tena te attamanā hutvā “kahaṃ pana so Bhagavā etarahi viharati, amhehi vā pesite āgaccheyyā” ti āhaṃsu. Athāpare āhaṃsu “buddhā nāma anukampakā, kissa nāgaccheyyuṃ, so pana Bhagavā etarahi Rājagahe viharati, rājā ca Bimbisāro taṃ upaṭṭhahati, kadāci so āgantuṃ na dadeyyā” ti. “Tena hi rājānaṃ saññāpetvā ānessāmā” ti dve Licchavirājāno mahatā balakāyena pahūtaṃ paṇṇākāraṃ datvā rañño santikaṃ pesesuṃ “Bimbisāraṃ saññāpetvā Bhagavantaṃ ānethā” ti.

Te gantvā rañño paṇṇākāraṃ datvā taṃ pavattiṃ nivedetvā “mahārāja, Bhagavantaṃ amhākaṃ nagaraṃ pesehī” ti āhaṃsu. Rājā na sampaṭicchi “tumhe eva jānāthā” ti āha. Te Bhagavantaṃ upasaṅkamitvā vanditvā evam āhaṃsu “bhante, amhākaṃ nagare tīṇi bhayāni uppannāni, sace Bhagavā āgaccheyya, sotthi no bhaveyyā” ti. Bhagavā āvajjetvā “Vesāliyaṃ Ratanasutte vutte sā rakkhā koṭisatasahassa-cakkavāḷāni pharissati, suttapariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissatī” ti adhivāsesi. Atha rājā Bimbisāro Bhagavato adhivāsanaṃ sutvā “Bhagavatā Vesāligamanaṃ adhivāsitan” ti nagare ghosanaṃ kārāpetvā Bhagavantaṃ upasaṅkamitvā āha “kiṃ, bhante, sampaṭicchittha Vesāligamanan” ti? “Āma, mahārājā” ti. “Tena hi, bhante, āgametha, yāva maggaṃ paṭiyādemī” ti.

Atha kho rājā Bimbisāro Rājagahassa ca Gaṅgāya ca antarā pañcayojanaṃ bhūmiṃ samaṃ katvā, yojane yojane vihāraṃ māpetvā, Bhagavato gamanakālaṃ paṭivedesi. Bhagavā pañcahi bhikkhusatehi parivuto pāyāsi. Rājā pañcayojanaṃ maggaṃ pañcavaṇṇehi pupphehi jāṇumattaṃ okirāpetvā dhaja-paṭākā-puṇṇaghaṭa-kadali-ādīni ussāpetvā, Bhagavato dve setacchattāni ekekassa ca bhikkhussa ekamekaṃ ukkhipāpetvā, saddhiṃ attano parivārena pupphagandhādīhi pūjaṃ karonto ekekasmiṃ vihāre Bhagavantaṃ vasāpetvā mahādānāni datvā pañcahi divasehi Gaṅgātīraṃ nesi. Tattha sabbālaṅkārehi nāvaṃ alaṅkaronto Vesālikānaṃ sāsanaṃ pesesi “āgato Bhagavā, maggaṃ paṭiyādetvā sabbe Bhagavato paccuggamanaṃ karothā” ti. Te “diguṇaṃ pūjaṃ karissāmā” ti Vesāliyā ca Gaṅgāya ca antarā tiyojanaṃ bhūmiṃ samaṃ katvā, Bhagavato cattāri ekekassa ca bhikkhuno dve dve setacchattāni sajjetvā pūjaṃ kurumānā Gaṅgātīre āgantvā aṭṭhaṃsu.

Bimbisāro dve nāvāyo saṅghāṭetvā, maṇḍapaṃ katvā, pupphadāmādīhi alaṅkaritvā tattha sabbaratanamayaṃ buddhāsanaṃ paññāpesi. Bhagavā tasmiṃ nisīdi. Pañcasatā bhikkhū pi nāvaṃ abhiruhitvā yathānurūpaṃ nisīdiṃsu. Rājā Bhagavantaṃ anugacchanto galappamāṇaṃ udakaṃ orohitvā “yāva, bhante, Bhagavā āgacchati, tāvāhaṃ idh’eva Gaṅgātīre vasissāmī” ti vatvā nivatto. Upari devatā yāva Akaniṭṭhabhavanā pūjam akaṃsu, heṭṭhā Gaṅgānivāsino Kambalassatarādayo nāgā pūjam akaṃsu. Evaṃ mahatiyā pūjāya Bhagavā yojanamattaṃ addhānaṃ Gaṅgāya gantvā Vesālikānaṃ sīmantaraṃ paviṭṭho.

Tato Licchavirājāno tena Bimbisārena katapūjāya diguṇaṃ karontā galappamāṇe udake Bhagavantaṃ paccuggacchiṃsu. Ten’eva khaṇena tena muhuttena vijjuppabhā-vinaddhandhakāra-visaṭa-kūṭo gaḷagaḷāyanto catūsu disāsu mahāmegho vuṭṭhāsi. Atha Bhagavatā paṭhamapāde Gaṅgātīre nikkhittamatte pokkharavassaṃ vassi. Ye temetukāmā, te eva tementi, atemetukāmā na tementi. Sabbattha jāṇumattaṃ ūrumattaṃ kaṭimattaṃ galappamāṇaṃ udakaṃ vahati, sabbakuṇapāni udakena Gaṅgaṃ pavesitāni parisuddho bhūmibhāgo ahosi.

Licchavirājāno Bhagavantaṃ antarā yojane yojane vāsāpetvā mahādānāni datvā tīhi divasehi diguṇaṃ pūjaṃ karontā Vesāliṃ nayiṃsu. Vesāliṃ sampatte Bhagavati Sakko devānam Indo devasaṅghapurakkhato āgacchi, mahesakkhānaṃ devānaṃ sannipātena amanussā yebhuyyena palāyiṃsu. Bhagavā nagaradvāre ṭhatvā Ānandattheraṃ āmantesi “imaṃ Ānanda, Ratanasuttaṃ uggahetvā balikammūpakaraṇāni gahetvā Licchavikumārehi saddhiṃ Vesāliyā tīsu pākārantaresu vicaranto parittaṃ karohī” ti Ratanasuttaṃ abhāsi. Evaṃ “kena pan’etaṃ suttaṃ, kadā, kattha, kasmā ca vuttan” ti etesaṃ pañhānaṃ vissajjanā vitthārena Vesālivatthuto pabhuti porāṇehi vaṇṇiyati.

Evaṃ Bhagavato Vesāliṃ anuppattadivase yeva Vesālinagaradvāre tesaṃ upaddavānaṃ paṭighātatthāya vuttam idaṃ Ratanasuttaṃ uggahetvā āyasmā Ānando parittatthāya bhāsamāno Bhagavato pattena udakaṃ ādāya sabbanagaraṃ abbhukkiranto anuvicari. “Yaṃ kiñcī” ti vuttamatte yeva ca therena ye pubbe apalātā saṅkārakūṭa-bhitti-ppadesādi-nissitā amanussā, te catūhi dvārehi palāyiṃsu, dvārāni anokāsāni ahesuṃ. Tato ekacce dvāresu okāsaṃ alabhamānā pākāraṃ bhinditvā palātā. Amanussesu gatamattesu manussānaṃ gattesu rogo vūpasanto, te nikkhamitvā sabbagandhapupphādīhi theraṃ pūjesuṃ. Mahājano nagaramajjhe santhāgāraṃ sabbagandhehi limpitvā vitānaṃ katvā sabbālaṅkārehi alaṅkaritvā tattha buddhāsanaṃ paññāpetvā Bhagavantaṃ ānesi.

Bhagavā santhāgāraṃ pavisitvā paññatte āsane nisīdi. Bhikkhusaṅgho pi kho rājāno manussā ca patirūpe okāse nisīdiṃsu. Sakko pi devānam Indo dvīsu devalokesu devaparisāya saddhiṃ upanisīdi aññe ca devā. Ānandatthero pi sabbaṃ Vesāliṃ anuvicaranto ārakkhaṃ katvā Vesālinagaravāsīhi saddhiṃ āgantvā ekamantaṃ nisīdi. Tattha Bhagavā sabbesaṃ tad eva Ratanasuttaṃ abhāsī ti.

224

Tattha yānīdha bhūtānī ti paṭhamagāthāyaṃ yānī ti yādisāni appesakkhāni vā mahesakkhāni vā. Idhā ti imasmiṃ padese, tasmiṃ khaṇe sannipatitaṭṭhānaṃ sandhāyāha. Bhūtānī ti kiñcāpi bhūtasaddo

“Bhūtasmiṃ pācittiyan” ti (pāci. 69)

evamādīsu vijjamāne,

“Bhūtam idan ti, bhikkhave, samanupassathā” ti (ma. ni. 1.401)

evamādīsu khandhapañcake,

“Cattāro kho, bhikkhu, mahābhūtā hetū” ti (ma. ni. 3.86)

evamādīsu catubbidhe pathavīdhātvādirūpe,

“Yo ca kālaghaso bhūto” ti (jā. 1.2.190)

evamādīsu khīṇāsave,

“Sabbe va nikkhipissanti, bhūtā loke samussayan” ti (dī. ni. 2.220)

evamādīsu sabbasatte,

“Bhūtagāmapātabyatāyā” ti (pāci. 90)

evamādīsu rukkhādike,

“Bhūtaṃ bhūtato sañjānātī” ti (ma. ni. 1.3)

evamādīsu cātumahārājikānaṃ heṭṭhā sattanikāyaṃ upādāya vattati, idha pana avisesato amanussesu daṭṭhabbo. Samāgatānī ti sannipatitāni.

Bhummānī ti bhūmiyaṃ nibbattāni. ti vikappane. Tena yānīdha bhummāni vā bhūtāni samāgatānī ti imam ekaṃ vikappaṃ katvā puna dutiyaṃ vikappaṃ kātuṃ “yāni vā antalikkhe” ti āha, antalikkhe vā yāni bhūtāni nibbattāni, tāni sabbāni idha samāgatānī ti attho. Ettha ca Yāmato yāva Akaniṭṭhaṃ, tāva nibbattāni bhūtāni ākāse pātubhūtavimānesu nibbattattā “antalikkhe bhūtānī” ti veditabbāni, tato heṭṭhā Sineruto pabhuti yāva bhūmiyaṃ rukkhalatādīsu adhivatthāni pathaviyañ ca nibbattāni bhūtāni, tāni sabbāni bhūmiyaṃ bhūmipaṭibaddhesu ca rukkhalatāpabbatādīsu nibbattattā “bhummāni bhūtānī” ti veditabbāni.

Evaṃ Bhagavā sabbān’eva amanussabhūtāni “bhummāni vā yāni va antalikkhe” ti dvīhi padehi vikappetvā puna ekena padena pariggahetvā “sabbe va bhūtā sumanā bhavantū” ti āha. Sabbe ti anavasesā. Evā ti avadhāraṇe, ekam pi anapanetvā ti adhippāyo. Bhūtā ti amanussā. Sumanā bhavantū ti sukhitamanā, pītisomanassajātā bhavantū ti attho. Atho pī ti kiccantara-sanniyojanatthaṃ vākyopādāne nipātadvayaṃ. Sakkacca suṇantu bhāsitan ti aṭṭhiṃ katvā, manasi katvā, sabbacetaso samannāharitvā dibbasampatti-lokuttarasukhāvahaṃ mama desanaṃ suṇantu.

Evam ettha Bhagavā “yānīdha bhūtāni samāgatānī” ti aniyamitavacanena bhūtāni pariggahetvā puna “bhummāni vā yāni va antalikkhe” ti dvidhā vikappetvā tato “sabbe va bhūtā” ti puna ekajjhaṃ katvā “sumanā bhavantū” ti iminā vacanena āsayasampattiyaṃ niyojento “sakkacca suṇantu bhāsitan” ti payogasampattiyaṃ, tathā yonisomanasikāra-sampattiyaṃ paratoghosa-sampattiyañ ca, tathā attasammāpaṇidhi-sappurisūpanissaya-sampattīsu samādhi-paññā-hetu-sampattīsu ca niyojento gāthaṃ samāpesi.

225

Tasmā hi bhūtā ti dutiyagāthā. Tattha tasmā ti kāraṇavacanaṃ. Bhūtā ti āmantanavacanaṃ. Nisāmethā ti suṇātha. Sabbe ti anavasesā. Kiṃ vuttaṃ hoti? Yasmā tumhe dibbaṭṭhānāni tattha upabhogasampadañ ca pahāya dhammassavanatthaṃ idha samāgatā, na naṭa-naccanādi-dassanatthaṃ, tasmā hi bhūtā nisāmetha sabbe ti. Atha vā “sumanā bhavantu sakkacca suṇantū” ti vacanena tesaṃ sumanabhāvaṃ sakkaccaṃ sotukamyatañ ca disvā āha “yasmā tumhe sumanabhāvena attasammāpaṇidhi-yonisomanasikārāsayasuddhīhi sakkaccaṃ sotukamyatāya sappurisūpanissaya-paratoghosa-padaṭṭhānato payogasuddhīhi ca yuttā, tasmā hi bhūtā nisāmetha sabbe” ti. Atha vā yaṃ purimagāthāya ante “bhāsitan” ti vuttaṃ, taṃ kāraṇabhāvena apadisanto āha “yasmā mama bhāsitaṃ nāma atidullabhaṃ aṭṭhakkhaṇa-parivajjitassa khaṇassa dullabhattā, anekānisaṃsañ ca paññākaruṇāguṇena pavattattā, tañ cāhaṃ vattukāmo ‘suṇantu bhāsitan’ ti avocaṃ, tasmā hi bhūtā nisāmetha sabbe” ti idaṃ iminā gāthāpadena vuttaṃ hoti.

Evam etaṃ kāraṇaṃ niropento attano bhāsitanisāmane niyojetvā nisāmetabbaṃ vattum āraddho “mettaṃ karotha mānusiyā pajāyā” ti. Tass’attho yāyaṃ tīhi upaddavehi upaddutā mānusī pajā, tassā mānusiyā pajāya mittabhāvaṃ hitajjhāsayataṃ paccupaṭṭhāpethā ti. Keci pana “mānusiyaṃ pajan” ti paṭhanti, taṃ bhummatthāsambhavā na yujjati, yam pi c’aññe atthaṃ vaṇṇayanti, so pi na yujjati. Adhippāyo pan’ettha nāhaṃ Buddho ti issariyabalena vadāmi, api ca pana tumhākañ ca imissā ca mānusiyā pajāya hitatthaṃ vadāmi “mettaṃ karotha mānusiyā pajāyā” ti. Ettha ca

“Ye sattasaṇḍaṃ pathaviṃ vijetvā, rājisayo yajamānā anupariyagā,
assamedhaṃ purisamedhaṃ, sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ,
“mettassa cittassa subhāvitassa, kalam pi te nānubhavanti soḷasiṃ.

“Ekam pi ce pāṇam aduṭṭhacitto, mettāyati kusalī tena hoti,
sabbe ca pāṇe manasānukampī, pahūtam ariyo pakaroti puññan” ti. (a. ni. 8.1)

evamādīnaṃ suttānaṃ ekādasānisaṃsānañ ca vasena ye mettaṃ karonti, tesaṃ mettā hitā ti veditabbā.

“Devatānukampito poso, sadā bhadrāni passatī” ti. (dī. ni. 2.153; udā. 76; mahāva. 286)

evamādīnaṃ vasena yesu karīyati, tesam pi hitā ti veditabbā.

Evaṃ ubhayesam pi hitabhāvaṃ dassento “mettaṃ karotha mānusiyā pajāyā” ti vatvā idāni upakāram pi dassento āha “divā ca ratto ca haranti ye baliṃ, tasmā hi ne rakkhatha appamattā” ti. Tass’attho ye manussā cittakamma-kaṭṭhakammādīhi pi devatā katvā cetiya-rukkhādīni ca upasaṅkamitvā devatā uddissa divā baliṃ karonti, kāḷapakkhādīsu ca rattiṃ baliṃ karonti. Salākabhattādīni vā datvā ārakkhadevatā upādāya yāva brahmadevatānaṃ pattidāna-niyyātanena divā baliṃ karonti, chattāropana-dīpa-mālā1 sabbarattika-dhammassavanādīni kārāpetvā pattidāna-niyyātanena ca rattiṃ baliṃ karonti, te kathaṃ na rakkhitabbā. Yato evaṃ divā ca ratto ca tumhe uddissa karonti ye baliṃ, tasmā hi ne rakkhatha, tasmā balikammakāraṇā pi te manusse rakkhatha gopayatha, ahitaṃ tesaṃ apanetha, hitaṃ upanetha appamattā hutvā taṃ kataññubhāvaṃ hadaye katvā niccam anussarantā ti.

226

Evaṃ devatāsu manussānaṃ upakārakabhāvaṃ dassetvā tesaṃ upaddavavūpasamanatthaṃ buddhādiguṇa-ppakāsanena ca devamanussānaṃ dhammassavanatthaṃ “yaṃ kiñci vittan” ti ādinā nayena saccavacanaṃ payujjitum āraddho. Tattha yaṃ kiñcī ti aniyamitavasena anavasesaṃ pariyādiyati, yaṃ kiñci tattha tattha vohārūpagaṃ. Vittan ti dhanaṃ. Tañ hi vittiṃ janetī ti vittaṃ. Idha vā ti manussalokaṃ niddisati, huraṃ vā ti tato paraṃ avasesalokaṃ. Tena ca ṭhapetvā manusse sabbalokaggahaṇe patte “saggesu vā” ti parato vuttattā ṭhapetvā manusse ca sagge ca avasesānaṃ nāga-supaṇṇādīnaṃ gahaṇaṃ veditabbaṃ. Evaṃ imehi dvīhi padehi yaṃ manussānaṃ vohārūpagaṃ alaṅkāra-paribhogūpagañ ca jātarūpa-rajata-muttā-maṇi-veḷuriya-pavāḷa-lohitaṅka-masāragallādikaṃ, yañ ca muttā-maṇi-vālukatthatāya bhūmiyā ratanamaya-vimānesu anekayojanasata-vitthatesu bhavanesu uppannānaṃ nāga-supaṇṇādīnaṃ vittaṃ, taṃ niddiṭṭhaṃ hoti.

Saggesu vā ti kāmāvacara-rūpāvacara-devalokesu. Te hi sobhanena kammena ajīyanti2 gammantī ti saggā, suṭṭhu vā aggā ti pi saggā. Yan ti yaṃ sassāmikaṃ vā assāmikaṃ vā. Ratanan ti ratiṃ nayati vahati janayati vaḍḍhetī ti ratanaṃ, yaṃ kiñci cittīkataṃ mahagghaṃ atulaṃ dullabhadassanaṃ anomasattaparibhogañ ca, tass’etaṃ adhivacanaṃ. Yathāha

“Cittīkataṃ mahagghañ ca, atulaṃ dullabhadassanaṃ,
anomasattaparibhogaṃ, ratanaṃ tena vuccatī” ti.

Paṇītan ti uttamaṃ seṭṭhaṃ atappakaṃ. Evaṃ iminā gāthāpadena yaṃ saggesu anekayojanasata-ppamāṇa-sabbaratanamaya-vimānesu Sudhamma-Vejayanta-ppabhutīsu sassāmikaṃ, yañ ca buddhuppāda-virahena3 apāyam eva paripūrentesu sattesu suññavimāna-paṭibaddhaṃ assāmikaṃ, yaṃ vā pan’aññam pi pathavī-mahāsamudda-Himavantādi-nissitaṃ assāmikaṃ ratanaṃ, taṃ niddiṭṭhaṃ hoti.

Na no samaṃ atthi Tathāgatenā ti na-iti paṭisedhe, no-iti avadhāraṇe, saman ti tulyaṃ, atthī ti vijjati, Tathāgatenā ti Buddhena. Kiṃ vuttaṃ hoti? Yaṃ etaṃ vittañ ca ratanañ ca pakāsitaṃ, ettha ekam pi buddharatanena sadisaṃ ratanaṃ n’ev’atthi.

Yam pi hi taṃ cittīkataṭṭhena ratanaṃ, seyyathidaṃ rañño cakkavattissa cakkaratanaṃ maṇiratanañ ca, yam hi uppanne mahājano na aññattha cittīkāraṃ karoti, na koci pupphagandhādīni gahetvā yakkhaṭṭhānaṃ vā bhūtaṭṭhānaṃ vā gacchati, sabbo pi jano cakkaratana-maṇiratanam eva cittiṃ karoti pūjeti, taṃ taṃ varaṃ pattheti, patthita-patthitañ c’assa ekaccaṃ samijjhati, tam pi ratanaṃ buddharatanena samaṃ natthi. Yadi hi cittīkataṭṭhena ratanaṃ, Tathāgato va ratanaṃ. Tathāgate hi uppanne ye keci mahesakkhā devamanussā, na te aññatra cittīkāraṃ karonti, na kañci aññaṃ pūjenti. Tathā hi Brahmā Sahampati Sinerumattena ratanadāmena Tathāgataṃ pūjesi, yathābalañ ca aññe devā manussā ca Bimbisāra-Kosalarāja-Anāthapiṇḍikādayo. Parinibbutam pi ca Bhagavantaṃ uddissa channavuti-koṭidhanaṃ vissajjetvā Asokamahārājā sakalajambudīpe caturāsīti vihārasahassāni patiṭṭhāpesi, ko pana vādo aññesaṃ cittīkārānaṃ. Api ca kass’aññassa parinibbutassāpi jāti-bodhi-dhammacakkappavattana-parinibbānaṭṭhānāni paṭimācetiyādīni vā uddissa evaṃ cittīkāra-garukāro vattati yathā Bhagavato. Evaṃ cittīkataṭṭhenāpi Tathāgatasamaṃ ratanaṃ natthi.

Tathā yam pi taṃ mahagghaṭṭhena ratanaṃ, seyyathidaṃ kāsikaṃ vatthaṃ. Yathāha

“Jiṇṇam pi, bhikkhave, kāsikaṃ vatthaṃ vaṇṇavantañ c’eva hoti sukhasamphassañ ca mahagghañ cā” ti

tam pi buddharatanena samaṃ natthi. Yadi hi mahagghaṭṭhena ratanaṃ, Tathāgato va ratanaṃ. Tathāgato hi yesaṃ paṃsukam pi paṭiggaṇhāti, tesaṃ taṃ mahapphalaṃ hoti mahānisaṃsaṃ, seyyathāpi Asokassa rañño. Idam assa mahagghatāya. Evaṃ mahagghatā-vacane c’ettha dosābhāva-sādhakaṃ idaṃ tāva suttapadaṃ veditabbaṃ

“Yesaṃ kho pana so paṭiggaṇhāti cīvara-piṇḍapāta-senāsana-gilānappaccaya-bhesajja-parikkhāraṃ, tesaṃ taṃ mahapphalaṃ hoti mahānisaṃsaṃ. Idam assa mahagghatāya vadāmi. Seyyathāpi taṃ, bhikkhave, kāsikaṃ vatthaṃ mahagghaṃ, tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmī” ti (a. ni. 3.100)

evaṃ mahagghaṭṭhenāpi Tathāgatasamaṃ ratanaṃ natthi.

Tathā yam pi taṃ atulaṭṭhena ratanaṃ, seyyathidaṃ rañño cakkavattissa cakkaratanaṃ uppajjati indanīlamaṇimaya-nābhi sattaratanamaya-sahassāraṃ pavāḷamaya-nemi, rattasuvaṇṇamaya-sandhi. Yassa dasannaṃ dasannaṃ arānaṃ upari ekaṃ muṇḍāraṃ4 hoti vātaṃ gahetvā saddakaraṇatthaṃ, yena kato saddo sukusala-ppatāḷita-pañcaṅgika-tūriyasaddo viya hoti. Yassa nābhiyā ubhosu passesu dve sīhamukhāni honti, abbhantaraṃ sakaṭacakkass’eva susiraṃ. Tassa kattā vā kāretā vā natthi, kammapaccayena ututo samuṭṭhāti. Yaṃ rājā dasavidhaṃ cakkavattivattaṃ pūretvā, tadahuposathe pannarase puṇṇamadivase sīsaṃnhāto uposathiko uparipāsādavaragato sīlāni sodhento nisinno puṇṇacandaṃ viya sūriyaṃ viya ca uṭṭhentaṃ passati, yassa dvādasa-yojanato saddo suyyati, yojanato vaṇṇo dissati, yaṃ mahājanena “dutiyo maññe cando sūriyo vā uṭṭhito” ti ativiya kotūhalajātena dissamānaṃ nagarassa upari āgantvā rañño antepurassa pācīnapasse nāti-uccaṃ nātinīcaṃ hutvā mahājanassa gandhapupphādīhi pūjetuṃ yuttaṭṭhāne akkhāhataṃ viya tiṭṭhati.

Tad eva anubandhamānaṃ hatthiratanaṃ uppajjati, sabbaseto rattapādo sattappatiṭṭho iddhimā vehāsaṅgamo Uposathakulā vā Chaddantakulā vā āgacchati—Uposathakulā āgacchanto hi sabbajeṭṭho āgacchati, Chaddantakulā sabbakaniṭṭho— sikkhitasikkho damathūpeto. So dvādasayojanaṃ parisaṃ gahetvā sakalajambudīpaṃ anusaṃyāyitvā purepātarāsam eva sakaṃ rājadhāniṃ āgacchati.

Tam pi anubandhamānaṃ assaratanaṃ uppajjati, sabbaseto rattapādo kākasīso muñjakeso Valāhakassa rājakulā āgacchati. Sesam ettha hatthiratana-sadisam eva.

Tam pi anubandhamānaṃ maṇiratanaṃ uppajjati. So hoti maṇi veḷuriyo subho jātimā, aṭṭhaṃso suparikammakato, āyāmato cakkanābhi-sadiso, Vepullapabbatā āgacchati, so caturaṅgasamannāgate pi andhakāre rañño dhajaggato yojanaṃ obhāseti, yass’obhāsena manussā “divā” ti maññamānā kammante payojenti, antamaso kunthakipillikaṃ upādāya passanti.

Tam pi anubandhamānaṃ itthiratanaṃ uppajjati. Pakati-aggamahesī vā hoti, Uttarakuruto vā āgacchati Maddarājakulato vā, atidīghādi-cha-dosa-vivajjitā atikkantā mānusaṃ vaṇṇaṃ appattā dibbaṃ vaṇṇaṃ, yassā rañño sītakāle uṇhāni gattāni honti, uṇhakāle sītāni, satadhā phoṭita-tūlapicuno viya samphasso hoti, kāyato candanagandho vāyati, mukhato uppalagandho, pubbuṭṭhāyitādi-anekaguṇa-samannāgatā ca hoti.

Tam pi anubandhamānaṃ gahapatiratanaṃ uppajjati rañño pakati-kammakaro seṭṭhi, yassa cakkaratane uppannamatte dibbaṃ cakkhu pātubhavati, yena samantato yojanamatte nidhiṃ passati sassāmikam pi assāmikam pi. So rājānaṃ upasaṅkamitvā pavāreti “appossukko tvaṃ, deva, hohi, ahaṃ te dhanena dhanakaraṇīyaṃ karissāmī” ti.

Tam pi anubandhamānaṃ pariṇāyakaratanaṃ uppajjati rañño pakati-jeṭṭhaputto, cakkaratane uppannamatte atireka-paññā-veyyattiyena samannāgato hoti, dvādasayojanāya parisāya cetasā cittaṃ parijānitvā niggaha-paggaha-samattho hoti. So rājānaṃ upasaṅkamitvā pavāreti “appossukko tvaṃ, deva, hohi, ahaṃ te rajjaṃ anusāsissāmī” ti.

Yaṃ vā pan’aññam pi evarūpaṃ atulaṭṭhena ratanaṃ, yassa na sakkā tulayitvā tīrayitvā aggho kātuṃ “sataṃ vā sahassaṃ vā agghati koṭiṃ vā” ti, tattha ekaratanam pi buddharatanena samaṃ natthi. Yadi hi atulaṭṭhena ratanaṃ, Tathāgato va ratanaṃ. Tathāgato hi na sakkā sīlato vā samādhito vā paññādīnaṃ vā aññatarato kenaci tulayitvā tīrayitvā “ettakaguṇo vā iminā samo vā sappaṭibhāgo vā” ti paricchindituṃ. Evaṃ atulaṭṭhenāpi Tathāgatasamaṃ ratanaṃ natthi.

Tathā yam pi taṃ dullabhadassanaṭṭhena ratanaṃ. Seyyathidaṃ dullabhapātubhāvo rājā cakkavatti cakkādīni ca tassa ratanāni, tam pi buddharatanena samaṃ natthi. Yadi hi dullabhadassanaṭṭhena ratanaṃ, Tathāgato va ratanaṃ, kuto cakkavatti-ādīnaṃ ratanattaṃ, yāni ekasmiṃ yeva kappe anekāni uppajjanti, yasmā pana asaṅkhyeyye pi kappe Tathāgatasuñño loko hoti, tasmā Tathāgato eva kadāci karahaci uppajjanato dullabhadassano. Vuttaṃ c’etaṃ Bhagavatā parinibbānasamaye

“Devatā, Ānanda, ujjhāyanti ‘dūrā ca vat’amha āgatā Tathāgataṃ dassanāya, kadāci karahaci Tathāgatā loke uppajjanti arahanto sammāsambuddhā, ajj’eva rattiyā pacchime yāme Tathāgatassa parinibbānaṃ bhavissati, ayañ ca mahesakkho bhikkhu Bhagavato purato ṭhito ovārento, na mayaṃ labhāma pacchime kāle Tathāgataṃ dassanāyā’” ti (dī. ni. 2.200)

Evaṃ dullabhadassanaṭṭhena pi Tathāgatasamaṃ ratanaṃ natthi.

Tathā yam pi taṃ anomasattaparibhogaṭṭhena ratanaṃ. Seyyathidaṃ rañño cakkavattissa cakkaratanādi. Tañ hi koṭisata-sahassa-dhanānam pi sattabhūmika-pāsādavara-tale vasantānam pi caṇḍāla-vena-nesāda-rathakāra-pukkusādīnaṃ nīcakulikānaṃ omakapurisānaṃ supinante pi paribhogatthāya na nibbattati, ubhato sujātassa pana rañño khattiyass’eva paripūrita-dasavidha-cakkavattivattassa paribhogatthāya nibbattanato anomasattaparibhogaṃ yeva hoti, tam pi buddharatanena samaṃ natthi. Yadi hi anomasattaparibhogaṭṭhena ratanaṃ, Tathāgato va ratanaṃ. Tathāgato hi loke anomasatta-sammatānam pi anupanissaya-sampannānaṃ viparītadassanānaṃ Pūraṇakassapādīnaṃ channaṃ satthārānaṃ aññesañ ca evarūpānaṃ supinante pi aparibhogo, upanissaya-sampannānaṃ pana catuppadāya pi gāthāya pariyosāne arahattam adhigantuṃ samatthānaṃ nibbedhika-ñāṇadassanānaṃ Bāhiya-dārucīriya-ppabhutīnaṃ aññesañ ca mahākulappasutānaṃ mahāsāvakānaṃ paribhogo. Te hi taṃ dassanānuttariya-savanānuttariya-pāricariyānuttariyādīni sādhentā tathā tathā paribhuñjanti. Evaṃ anomasattaparibhogaṭṭhenāpi Tathāgatasamaṃ ratanaṃ natthi.

Yam pi taṃ avisesato ratijananaṭṭhena ratanaṃ. Seyyathidaṃ rañño cakkavattissa cakkaratanaṃ. Tañ hi disvā rājā cakkavatti attamano hoti, evam pi taṃ rañño ratiṃ janeti. Puna caparaṃ rājā cakkavatti vāmena hatthena suvaṇṇabhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkirati “pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratanan” ti. Tato cakkaratanaṃ pañcaṅgikaṃ viya tūriyaṃ madhurassaraṃ niccharantaṃ ākāsena puratthimaṃ disaṃ gacchati, anvad eva rājā cakkavatti cakkānubhāvena, dvādasayojana-vitthiṇṇāya caturaṅginiyā senāya nātiuccaṃ nātinīcaṃ uccarukkhānaṃ heṭṭhābhāgena nīcarukkhānaṃ uparibhāgena, rukkhesu puppha-phala-pallavādi-paṇṇākāraṃ gahetvā āgatānaṃ hatthato paṇṇākārañ ca gaṇhanto, “ehi kho mahārājā” ti evamādinā parama-nipaccakārena āgate paṭirājāno “pāṇo na hantabbo” ti ādinā nayena anusāsanto gacchati.

Yattha pana rājā bhuñjitukāmo vā divāseyyaṃ vā kappetukāmo hoti, tattha cakkaratanaṃ ākāsā otaritvā udakādi-sabbakicca-kkhame same bhūmibhāge akkhāhataṃ viya tiṭṭhati. Puna rañño gamanacitte uppanne purimanayen’eva saddaṃ karontaṃ gacchati, yaṃ sutvā dvādasayojanikā pi parisā ākāsena gacchati. Cakkaratanaṃ anupubbena puratthimaṃ samuddaṃ ajjhogāhati, tasmiṃ ajjhogāhante udakaṃ yojanappamāṇaṃ apagantvā bhittīkataṃ viya tiṭṭhati. Mahājano yathākāmaṃ satta ratanāni gaṇhāti. Puna rājā suvaṇṇabhiṅkāraṃ gahetvā “ito paṭṭhāya mama rajjan” ti udakena abbhukkiritvā nivattati. Senā purato hoti, cakkaratanaṃ pacchato, rājā majjhe, cakkaratanassa osakkitosakkitaṭṭhānaṃ udakaṃ paripūrati. Eten’eva upāyena dakkhiṇa-pacchima-uttare pi samudde gacchati.

Evaṃ catuddisaṃ anusaṃyāyitvā cakkaratanaṃ tiyojanappamāṇaṃ ākāsaṃ ārohati. Tattha ṭhito rājā cakkaratanānubhāvena vijitaṃ pañcasata-parittadīpa-paṭimaṇḍitaṃ satta-yojana-sahassa-parimaṇḍalaṃ Pubbavidehaṃ, tathā aṭṭha-yojana-sahassa-parimaṇḍalaṃ Uttarakuruṃ, satta-yojana-sahassa-parimaṇḍalaṃ yeva Aparagoyānaṃ, dasa-yojana-sahassa-parimaṇḍalaṃ Jambudīpañ cā ti evaṃ catumahādīpa-dvisahassa-parittadīpa-paṭimaṇḍitaṃ ekaṃ cakkavāḷaṃ suphulla-puṇḍarīka-vanaṃ viya oloketi. Evaṃ olokayato c’assa anappikā rati uppajjati. Evam pi taṃ cakkaratanaṃ rañño ratiṃ janeti, tam pi buddharatanasamaṃ natthi. Yadi hi ratijananaṭṭhena ratanaṃ, Tathāgato va ratanaṃ. Kiṃ karissati etaṃ cakkaratanaṃ? Tathāgato hi yassā dibbāya ratiyā cakkaratanādīhi sabbehi pi janitā cakkavattirati saṅkham pi kalam pi kalabhāgam pi na upeti, tato pi ratito uttaritarañ ca paṇītatarañ ca attano ovādappatikarānaṃ asaṅkhyeyyānam pi devamanussānaṃ paṭhamajjhānaratiṃ, dutiya-tatiya-catuttha-pañcama-jjhāna-ratiṃ, ākāsānañcāyatana-ratiṃ, viññāṇañcāyatana-ākiñcaññāyatana-nevasaññānāsaññāyatana-ratiṃ, sotāpattimaggaratiṃ, sotāpattiphalaratiṃ, sakadāgāmi-anāgāmi-arahatta-magga-phala-ratiñ ca janeti. Evaṃ ratijananaṭṭhenāpi Tathāgatasamaṃ ratanaṃ natthī ti.

Api ca ratanaṃ nām’etaṃ duvidhaṃ hoti saviññāṇakaṃ aviññāṇakañ ca. Tattha aviññāṇakaṃ cakkaratanaṃ maṇiratanaṃ, yaṃ vā pan’aññam pi anindriyabaddhaṃ suvaṇṇarajatādi, saviññāṇakaṃ hatthiratanādi pariṇāyakaratana-pariyosānaṃ, yaṃ vā pan’aññam pi evarūpaṃ indriyabaddhaṃ. Evaṃ duvidhe c’ettha saviññāṇakaratanaṃ aggam akkhāyati. Kasmā? Yasmā aviññāṇakaṃ suvaṇṇa-rajata-maṇi-muttādi-ratanaṃ, saviññāṇakānaṃ hatthiratanādīnaṃ alaṅkāratthāya upanīyati.

Saviññāṇakaratanam pi duvidhaṃ tiracchānagataratanaṃ, manussaratanañ ca. Tattha manussaratanaṃ aggam akkhāyati. Kasmā? Yasmā tiracchānagataratanaṃ manussaratanassa opavayhaṃ hoti. Manussaratanam pi duvidhaṃ itthiratanaṃ purisaratanañ ca. Tattha purisaratanaṃ aggam akkhāyati. Kasmā? Yasmā itthiratanaṃ purisaratanassa paricārikattaṃ āpajjati. Purisaratanam pi duvidhaṃ agārikaratanaṃ anagārikaratanañ ca. Tattha anagārikaratanaṃ aggam akkhāyati. Kasmā? Yasmā agārikaratanesu aggo cakkavattī pi sīlādiguṇayuttaṃ anagārikaratanaṃ pañcapatiṭṭhitena vanditvā upaṭṭhahitvā payirupāsitvā ca dibbamānusikā sampattiyo pāpuṇitvā ante nibbānasampattiṃ pāpuṇāti.

Evaṃ anagārikaratanam pi duvidhaṃ ariya-puthujjana-vasena. Ariyaratanam pi duvidhaṃ sekkhāsekkhavasena. Asekkharatanam pi duvidhaṃ sukkhavipassaka-samathayānika-vasena. Samathayānika-ratanam pi duvidhaṃ sāvakapāramippattaṃ appattañ ca. Tattha sāvakapāramippattaṃ aggam akkhāyati. Kasmā? Guṇamahantatāya. Sāvakapāramippattaratanato pi paccekabuddharatanaṃ aggam akkhāyati. Kasmā? Guṇamahantatāya. Sāriputta-Moggallāna-sadisā pi hi anekasatā sāvakā ekassa paccekabuddhassa guṇānaṃ satabhāgam pi na upenti. Paccekabuddharatanato pi sammāsambuddharatanaṃ aggam akkhāyati. Kasmā? Guṇamahantatāya. Sakalam pi hi Jambudīpaṃ pūretvā pallaṅkena pallaṅkaṃ ghaṭṭentā nisinnā paccekabuddhā ekassa sammāsambuddhassa guṇānaṃ n’eva saṅkhaṃ na kalaṃ na kalabhāgaṃ upenti. Vuttam pi c’etaṃ Bhagavatā

“Yāvatā, bhikkhave, sattā apadā vā…pe… Tathāgato tesaṃ aggam akkhāyatī” ti (saṃ. ni. 5.139; a. ni. 4.34, 5.32; itivu. 90) ādi

Evaṃ kenaci pi pariyāyena Tathāgatasamaṃ ratanaṃ natthi. Tenāha Bhagavā “na no samaṃ atthi Tathāgatenā” ti.

Evaṃ Bhagavā buddharatanassa aññehi ratanehi asamataṃ vatvā idāni tesaṃ sattānaṃ uppanna-upaddava-vūpasamanatthaṃ n’eva jātiṃ na gottaṃ na kolaputtiyaṃ na vaṇṇapokkharatādiṃ nissāya, api ca kho Avīcim upādāya bhavagga-pariyante loke sīla-samādhi-kkhandhādīhi guṇehi buddharatanassa asadisabhāvaṃ nissāya saccavacanaṃ payuñjati “idam pi buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotū” ti.

Tass’attho idam pi idha vā huraṃ vā saggesu vā yaṃ kiñci atthi vittaṃ vā ratanaṃ vā, tena saddhiṃ tehi tehi guṇehi asamattā buddharatanaṃ paṇītaṃ. Yadi etaṃ saccaṃ, etena saccena imesaṃ pāṇīnaṃ sotthi hotu, sobhanānaṃ atthitā hotu, arogatā nirupaddavatā ti. Ettha ca yathā

“Cakkhuṃ kho, Ānanda, suññaṃ attena vā attaniyena vā” ti (saṃ. ni. 4.85)

evamādīsu attabhāvena vā attaniyabhāvena vā ti attho, itarathā hi “cakkhu attā vā attaniyaṃ vā” ti appaṭisiddham eva siyā. Evaṃ ratanaṃ paṇītan ti ratanattaṃ paṇītaṃ, ratanabhāvo paṇīto ti ayam attho veditabbo, itarathā hi buddho n’eva ratanan ti sijjheyya. Na hi yattha ratanaṃ atthi, taṃ ratanan ti sijjhati, yattha pana cittīkatādi-attha-saṅkhātaṃ yena vā tena vā vidhinā sambandhagataṃ ratanattaṃ atthi, yasmā taṃ ratanattam upādāya ratanan ti paññāpīyati, tasmā tassa ratanattassa atthitāya ratanan ti sijjhati. Atha vā idam pi buddhe ratanan ti iminā pi kāraṇena buddho va ratanan ti evam p’ettha attho veditabbo.

Vuttamattāya ca Bhagavatā imāya gāthāya rājakulassa sotthi jātā, bhayaṃ vūpasantaṃ. Imissā gāthāya āṇā koṭisatasahassa-cakkavāḷesu amanussehi paṭiggahitā ti.

227

Evaṃ buddhaguṇena saccaṃ vatvā idāni nibbānadhammaguṇena vattum āraddho “khayaṃ virāgan” ti. Tattha yasmā nibbānasacchikiriyāya rāgādayo khīṇā honti parikkhīṇā, yasmā vā taṃ tesaṃ anuppāda-nirodha-kkhaya-mattaṃ, yasmā ca taṃ rāgādi-viyuttaṃ sampayogato ca ārammaṇato ca, yasmā vā tamhi sacchikate rāgādayo accantaṃ virattā honti vigatā viddhastā, tasmā “khayan” ti ca “virāgan” ti ca vuccati. Yasmā pan’assa na uppādo paññāyati, na vayo na ṭhitassa aññathattaṃ, tasmā taṃ “na jāyati na jīyati na mīyatī” ti katvā “amatan” ti vuccati, uttamaṭṭhena pana atappakaṭṭhena ca paṇītan ti.

Yad ajjhagā ti yaṃ ajjhagā vindi paṭilabhi, attano ñāṇabalena sacchākāsi. Sakyamunī ti Sakyakulappasutattā Sakyo, moneyyadhamma-samannāgatattā muni, sakyo eva muni Sakyamuni. Samāhito ti ariyamaggasamādhinā samāhitacitto. Na tena dhammena sam’atthi kiñcī ti tena khayādināmakena Sakyamuninā adhigatena dhammena samaṃ kiñci dhammajātaṃ natthi. Tasmā suttantare pi vuttaṃ

“Yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ dhammānaṃ aggam akkhāyatī” ti (a. ni. 4.34; itivu. 90) ādi.

Evaṃ Bhagavā nibbānadhammassa aññehi dhammehi asamataṃ vatvā idāni tesaṃ sattānaṃ uppanna-upaddava-vūpasamanatthaṃ khaya-virāgāmata-paṇītatā-guṇehi nibbānadhammaratanassa asadisabhāvaṃ nissāya saccavacanaṃ payuñjati “idam pi dhamme ratanaṃ paṇītaṃ, etena saccena suvatthi hotū” ti, tass’attho purimagāthāya vuttanayen’eva veditabbo. Imissā pi gāthāya āṇā koṭisatasahassa-cakkavāḷesu amanussehi paṭiggahitā ti.

228

Evaṃ nibbānadhammaguṇena saccaṃ vatvā idāni maggadhammaguṇena vattum āraddho “yaṃ buddhaseṭṭho” ti. Tattha

“Bujjhitā saccānī” ti (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.162)

ādinā nayena buddho, uttamo pasaṃsanīyo cā ti seṭṭho, buddho ca so seṭṭho cā ti buddhaseṭṭho, anubuddha-paccekabuddha-saṅkhātesu vā buddhesu seṭṭho ti buddhaseṭṭho. So buddhaseṭṭho yaṃ parivaṇṇayī,

“Aṭṭhaṅgiko ca maggānaṃ, khemaṃ nibbānappattiyā” ti (ma. ni. 2.215)

ca

“Ariyaṃ vo, bhikkhave, sammāsamādhiṃ desessāmi saupanisaṃ saparikkhāran” ti (ma. ni. 3.136)

ca evamādinā nayena tattha tattha pasaṃsi pakāsayi. Sucin ti kilesa-mala-samuccheda-karaṇato accantavodānaṃ.

Samādhim ānantarikañ ñam āhū ti yañ ca attano pavatti-samanantaraṃ niyamen’eva phaladānato “ānantarikasamādhī” ti āhu. Na hi maggasamādhiñ hi uppanne tassa phaluppatti-nisedhako koci antarāyo atthi. Yathāha

“Ayañ ca puggalo sotāpattiphala-sacchikiriyāya paṭipanno assa, kappassa ca uḍḍayhanavelā assa, n’eva tāva kappo uḍḍayheyya, yāvāyaṃ puggalo na sotāpattiphalaṃ sacchikaroti, ayaṃ vuccati puggalo ṭhitakappī, sabbe pi maggasamaṅgino puggalā ṭhitakappino” ti (pu. pa. 17)

Samādhinā tena samo na vijjatī ti tena buddhaseṭṭha-parivaṇṇitena sucinā ānantarika-samādhinā samo rūpāvacara-samādhi vā arūpāvacara-samādhi vā koci na vijjati. Kasmā? Tesaṃ bhāvitattā tattha tattha brahmaloke uppannassāpi puna nirayādīsu uppatti-sambhavato, imassa ca arahattasamādhissa bhāvitattā ariyapuggalassa sabbuppatti-samugghāta-sambhavato. Tasmā suttantare pi vuttaṃ

“Yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggam akkhāyatī” ti (a. ni. 4.34; itivu. 90) ādi.

Evaṃ Bhagavā ānantarikasamādhissa aññehi samādhīhi asamataṃ vatvā idāni purimanayen’eva maggadhammaratanassa asadisabhāvaṃ nissāya saccavacanaṃ payuñjati “idam pi dhamme…pe… hotū” ti. Tass’attho pubbe vuttanayen’eva veditabbo. Imissā pi gāthāya āṇā koṭisatasahassa-cakkavāḷesu amanussehi paṭiggahitā ti.

229

Evaṃ maggadhammaguṇenāpi saccaṃ vatvā idāni saṅghaguṇenāpi vattum āraddho “ye puggalā” ti. Tattha ye ti aniyametvā uddeso. Puggalā ti sattā. Aṭṭhā ti tesaṃ gaṇanaparicchedo. Te hi cattāro ca paṭipannā cattāro ca phale ṭhitā ti aṭṭha honti. Sataṃ pasatthā ti sappurisehi buddha-paccekabuddha-sāvakehi aññehi ca devamanussehi pasatthā. Kasmā? Sahajāta-sīlādi-guṇa-yogā. Tesañ hi campaka-vakula-kusumādīnaṃ sahajāta-vaṇṇa-gandhādayo viya sahajāta-sīla-samādhi-ādayo guṇā, tena te vaṇṇagandhādi-sampannāni viya pupphāni devamanussānaṃ sataṃ piyā manāpā pasaṃsanīyā ca honti. Tena vuttaṃ “ye puggalā aṭṭha sataṃ pasatthā” ti.

Atha vā ye ti aniyametvā uddeso. Puggalā ti sattā. Aṭṭhasatan ti tesaṃ gaṇanaparicchedo. Te hi ekabījī kolaṃkolo sattakkhattuparamo ti tayo sotāpannā, kāmarūpārūpabhavesu adhigatapphalā tayo sakadāgāmino, te sabbe pi catunnaṃ paṭipadānaṃ vasena catuvīsati, antarāparinibbāyī upahaccaparinibbāyī sasaṅkhāraparinibbāyī asaṅkhāraparinibbāyī uddhaṃsoto akaniṭṭhagāmī ti Avihesu pañca, tathā Atappa-Sudassa-Sudassīsu, Akaniṭṭhesu pana uddhaṃsotavajjā cattāro ti catuvīsati anāgāmino, sukkhavipassako samathayāniko ti dve arahanto, cattāro maggaṭṭhā ti catupaññāsa, te sabbe pi saddhādhura-paññādhurānaṃ vasena diguṇā hutvā aṭṭhasataṃ honti. Sesaṃ vuttanayam eva.

Cattāri etāni yugāni hontī ti te sabbe pi aṭṭha vā aṭṭhasataṃ vā ti vitthāravasena uddiṭṭhapuggalā, saṅkhepavasena sotāpattimaggaṭṭho phalaṭṭho ti ekaṃ yugaṃ, evaṃ yāva arahattamaggaṭṭho phalaṭṭho ti ekaṃ yugan ti cattāri yugāni honti.

Te dakkhiṇeyyā ti ettha te ti pubbe aniyametvā uddiṭṭhānaṃ niyametvā niddeso. Ye puggalā vitthāravasena aṭṭha vā aṭṭhasataṃ vā saṅkhepavasena cattāri yugāni hontī ti vuttā, sabbe pi te. Dakkhiṇaṃ arahantī ti dakkhiṇeyyā. Dakkhiṇā nāma kammañ ca kammavipākañ ca saddahitvā “esa me idaṃ vejjakammaṃ vā jaṅghapesanikaṃ vā karissatī” ti evamādīni anapekkhitvā dīyamāno deyyadhammo, taṃ arahanti nāma sīlādiguṇayuttā puggalā, ime ca tādisā, tena vuccanti te “dakkhiṇeyyā” ti.

Sugatassa sāvakā ti Bhagavā sobhanena gamanena yuttattā, sobhanañ ca ṭhānaṃ gatattā, suṭṭhu ca gatattā, suṭṭhu eva ca gadattā sugato, tassa sugatassa. Sabbe pi te vacanaṃ suṇantī ti sāvakā, kāmañ ca aññe pi suṇanti, na pana sutvā kattabbakiccaṃ karonti. Ime pana sutvā kattabbaṃ dhammānudhamma-paṭipattiṃ katvā maggaphalāni pattā, tasmā “sāvakā” ti vuccanti.

Etesu dinnāni mahapphalānī ti etesu sugatasāvakesu appakāni pi dānāni dinnāni paṭiggāhakato dakkhiṇāvisuddhibhāvaṃ upagatattā mahapphalāni honti. Tasmā suttantare pi vuttaṃ

“Yāvatā, bhikkhave, saṅghā vā gaṇā vā, Tathāgatasāvakasaṅgho tesaṃ aggam akkhāyati, yad idaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa Bhagavato sāvakasaṅgho…pe… aggo vipāko hotī” ti (a. ni. 4.34, 5.32; itivu. 90)

Evaṃ Bhagavā sabbesam pi maggaṭṭha-phalaṭṭhānaṃ vasena saṅgharatanassa guṇaṃ vatvā idāni tam eva guṇaṃ nissāya saccavacanaṃ payuñjati “idam pi saṅghe” ti. Tass’attho pubbe vuttanayen’eva veditabbo. Imissā pi gāthāya āṇā koṭisatasahassa-cakkavāḷesu amanussehi paṭiggahitā ti.

230

Evaṃ maggaṭṭha-phalaṭṭhānaṃ vasena saṅghaguṇena saccaṃ vatvā idāni tato ekacciyānaṃ phalasamāpatti-sukham anubhavantānaṃ khīṇāsava-puggalānaṃ yeva guṇena vattum āraddho “ye suppayuttā” ti. Tattha ye ti aniyamituddesavacanaṃ. Suppayuttā ti suṭṭhu payuttā, anekavihitaṃ anesanaṃ pahāya suddhājīvitaṃ nissāya vipassanāya attānaṃ payuñjitum āraddhā ti attho. Atha vā suppayuttā ti parisuddha-kāyavacī-payoga-samannāgatā, tena tesaṃ sīlakkhandhaṃ dasseti. Manasā daḷhenā ti daḷhena manasā, thira-samādhi-yuttena cetasā ti attho, tena tesaṃ samādhikkhandhaṃ dasseti. Nikkāmino ti kāye ca jīvite ca anapekkhā hutvā paññādhurena vīriyena sabbakilesehi katanikkamanā, tena tesaṃ vīriyasampannaṃ paññākkhandhaṃ dasseti. Gotamasāsanamhī ti gottato Gotamassa Tathāgatass’eva sāsanamhi. Tena ito bahiddhā nānappakāram pi amaratapaṃ karontānaṃ suppayogādiguṇābhāvato kilesehi nikkamanābhāvaṃ dīpeti.

Te ti pubbe uddiṭṭhānaṃ niddesavacanaṃ. Pattipattā ti ettha pattabbā ti patti, pattabbā nāma pattuṃ arahā, yaṃ patvā accantayogakkhemino honti, arahattaphalass’etaṃ adhivacanaṃ, taṃ pattiṃ pattā ti pattipattā. Amatan ti nibbānaṃ. Vigayhā ti ārammaṇavasena vigāhitvā. Laddhā ti labhitvā. Mudhā ti abyayena kākaṇikamattam pi byayaṃ akatvā. Nibbutin ti paṭippassaddha-kilesa-darathaṃ phalasamāpattiṃ. Bhuñjamānā ti anubhavamānā.

Kiṃ vuttaṃ hoti? Ye imasmiṃ Gotamasāsanamhi sīlasampannattā suppayuttā, samādhisampannattā manasā daḷhena, paññāsampannattā nikkāmino, te imāya sammāpaṭipadāya amataṃ vigayha mudhā laddhā phalasamāpatti-saññitaṃ nibbutiṃ bhuñjamānā pattipattā nāma hontī ti.

Evaṃ Bhagavā phalasamāpatti-sukham anubhavantānaṃ khīṇāsava-puggalānaṃ yeva vasena saṅgharatanassa guṇaṃ vatvā idāni tam eva guṇaṃ nissāya saccavacanaṃ payuñjati “idam pi saṅghe” ti. Tass’attho pubbe vuttanayen’eva veditabbo. Imissā pi gāthāya āṇā koṭisatasahassa-cakkavāḷesu amanussehi paṭiggahitā ti.

231

Evaṃ khīṇāsavapuggalānaṃ guṇena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni bahujanapaccakkhena sotāpannass’eva guṇena vattum āraddho “yathindakhīlo” ti. Tattha yathā ti upamāvacanaṃ. Indakhīlo ti nagaradvāra-nivāraṇatthaṃ ummārabbhantare aṭṭha vā dasa vā hatthe pathaviṃ khaṇitvā ākoṭitassa sāradārumaya-thambhass’etaṃ adhivacanaṃ. Pathavin ti bhūmiṃ. Sito ti anto pavisitvā nissito. Siyā ti bhaveyya. Catubbhi vātehī ti catūhi disāhi āgatavātehi. Asampakampiyo ti kampetuṃ vā cāletuṃ vā asakkuṇeyyo. Tathūpaman ti tathāvidhaṃ. Sappurisan ti uttamapurisaṃ. Vadāmī ti bhaṇāmi. Yo ariyasaccāni avecca passatī ti yo cattāri ariyasaccāni paññāya ajjhogāhetvā passati. Tattha ariyasaccāni Visuddhimagge vuttanayen’eva veditabbāni.

Ayaṃ pan’ettha saṅkhepattho yathā hi indakhīlo gambhīranematāya pathavissito catubbhi vātehi asampakampiyo siyā, imam pi sappurisaṃ tathūpamam eva vadāmi, yo ariyasaccāni avecca passati. Kasmā? Yasmā so pi indakhīlo viya catūhi vātehi sabba-titthiyavāda-vātehi asampakampiyo hoti, tamhā dassanā kenaci kampetuṃ vā cāletuṃ vā asakkuṇeyyo. Tasmā suttantare pi vuttaṃ

“Seyyathāpi, bhikkhave, ayokhīlo vā indakhīlo vā gambhīranemo sunikhāto acalo asampakampī, puratthimāya ce pi disāya āgaccheyya bhusā vātavuṭṭhi, n’eva naṃ saṅkampeyya na sampakampeyya na sampacāleyya, pacchimāya…pe… dakkhiṇāya… uttarāya ce pi…pe… na sampacāleyya. Taṃ kissa hetu? Gambhīrattā, bhikkhave, nemassa sunikhātattā indakhīlassa. Evam eva kho, bhikkhave, ye ca kho keci samaṇā vā brāhmaṇā vā ‘idaṃ dukkhan ti…pe… paṭipadā’ ti yathābhūtaṃ pajānanti, te na aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ olokenti ‘ayaṃ nūna bhavaṃ jānaṃ jānāti passaṃ passatī’ ti. Taṃ kissa hetu? Sudiṭṭhattā, bhikkhave, catunnaṃ ariyasaccānan” ti (saṃ. ni. 5.1109)

Evaṃ Bhagavā bahujanapaccakkhassa sotāpannass’eva vasena saṅgharatanassa guṇaṃ vatvā idāni tam eva guṇaṃ nissāya saccavacanaṃ payuñjati “idam pi saṅghe” ti. Tass’attho pubbe vuttanayen’eva veditabbo. Imissā pi gāthāya āṇā koṭisatasahassa-cakkavāḷesu amanussehi paṭiggahitā ti.

232

Evaṃ avisesato sotāpannassa guṇena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni ye te tayo sotāpannā ekabījī kolaṃkolo sattakkhattuparamo ti. Yathāha

“Idh’ekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti…pe… so ekaṃ yeva bhavaṃ nibbattitvā dukkhass’antaṃ karoti, ayaṃ ekabījī. Tathā dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhass’antaṃ karoti, ayaṃ kolaṃkolo. Tathā sattakkhattuṃ devesu ca manussesu ca sandhāvitvā saṃsaritvā dukkhass’antaṃ karoti, ayaṃ sattakkhattuparamo” ti (pu. pa. 31-33)

tesaṃ sabbakaniṭṭhassa sattakkhattuparamassa guṇena vattum āraddho “ye ariyasaccānī” ti.

Tattha ye ariyasaccānī ti etaṃ vuttanayam eva. Vibhāvayantī ti paññāobhāsena saccapaṭicchādakaṃ kilesandhakāraṃ vidhamitvā attano pakāsāni pākaṭāni karonti. Gambhīrapaññenā ti appameyya-paññatāya sadevakassa pi lokassa ñāṇena alabbhaneyya-patiṭṭha-paññena, sabbaññunā ti vuttaṃ hoti. Sudesitānī ti samāsa-byāsa-sākalya-vekalyādīhi tehi tehi nayehi suṭṭhu desitāni.

Kiñcāpi te honti bhusaṃ pamattā ti te vibhāvita-ariyasaccā puggalā kiñcāpi devarajja-cakkavattirajjādi-ppamādaṭṭhānaṃ āgamma bhusaṃ pamattā honti, tathā pi sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhā ṭhapetvā satta bhave anamatagge saṃsāre ye uppajjeyyuṃ nāmañ ca rūpañ ca, tesaṃ niruddhattā atthaṅgatattā na aṭṭhamaṃ bhavaṃ ādiyanti, sattamabhave eva pana vipassanaṃ ārabhitvā arahattaṃ pāpuṇantī ti.

Evaṃ Bhagavā sattakkhattuparamavasena saṅgharatanassa guṇaṃ vatvā idāni tam eva guṇaṃ nissāya saccavacanaṃ payuñjati “idam pi saṅghe” ti. Tass’attho pubbe vuttanayen’eva veditabbo. Imissā pi gāthāya āṇā koṭisatasahassa-cakkavāḷesu amanussehi paṭiggahitā ti.

233

Evaṃ sattakkhattuparamassa aṭṭhamaṃ bhavaṃ anādiyanaguṇena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni tass’eva satta bhave ādiyato pi aññehi appahīnabhavādānehi puggalehi visiṭṭhena guṇena vattum āraddho “sahā v’assā” ti. Tattha sahā vā ti saddhiṃ yeva. Assā ti “na te bhavaṃ aṭṭhamam ādiyantī” ti vuttesu aññatarassa. Dassanasampadāyā ti sotāpattimaggasampattiyā. Sotāpattimaggo hi nibbānaṃ disvā kattabbakicca-sampadāya sabbapaṭhamaṃ nibbānadassanato “dassanan” ti vuccati, tassa attani pātubhāvo dassanasampadā, tāya dassanasampadāya saha eva. Tayas su dhammā jahitā bhavantī ti ettha su iti padapūraṇamatte nipāto,

“Idaṃ su me, Sāriputta, mahāvikaṭabhojanasmiṃ hotī” ti (ma. ni. 1.156)

evamādīsu viya. Yato sahā v’assa dassanasampadāya tayo dhammā jahitā bhavanti pahīnā bhavantī ti ayam ev’ettha attho.

Idāni jahitadhammadassanatthaṃ āha “sakkāyadiṭṭhī vicikicchitañ ca, sīlabbataṃ vā pi yad atthi kiñcī” ti. Tattha sati kāye vijjamāne upādānakkhandha-pañcaka-saṅkhāte kāye vīsativatthukā diṭṭhi sakkāyadiṭṭhi. Satī vā tattha kāye diṭṭhī ti pi sakkāyadiṭṭhi, yathāvuttappakāre kāye vijjamānā diṭṭhī ti attho. Sati yeva vā kāye diṭṭhī ti pi sakkāyadiṭṭhi, yathāvuttappakāre kāye vijjamāne “rūpādisaṅkhāto attā” ti evaṃ pavattā diṭṭhī ti attho. Tassā ca pahīnattā sabbadiṭṭhigatāni pahīnāni yeva honti. Sā hi nesaṃ mūlaṃ.

Sabbakilesa-byādhi-vūpasamanato paññā “cikicchitan” ti vuccati, taṃ paññācikicchitaṃ ito vigataṃ, tato vā paññācikicchitā idaṃ vigatan ti vicikicchitaṃ, “satthari kaṅkhatī” ti (dha. sa. 1008; vibha. 915) ādinā nayena vuttāya aṭṭhavatthukāya vimatiyā etaṃ adhivacanaṃ. Tassā pahīnattā sabbavicikicchitāni pahīnāni honti. Tañ hi nesaṃ mūlaṃ.

“Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhī” ti (dha. sa. 1222; vibha. 938)

evamādīsu āgataṃ gosīla-kukkurasīlādikaṃ sīlaṃ govata-kukkuravatādikañ ca vataṃ “sīlabbatan” ti vuccati. Tassa pahīnattā sabbam pi naggiya-muṇḍikādi amaratapaṃ pahīnaṃ hoti. Tañ hi tassa mūlaṃ. Tena sabbāvasāne vuttaṃ “yad atthi kiñcī” ti. Dukkhadassana-sampadāya c’ettha sakkāyadiṭṭhi, samudayadassana-sampadāya vicikicchitaṃ, maggadassana-nibbānadassana-sampadāya sīlabbataṃ pahīyatī ti viññātabbaṃ.

234

Evam assa kilesavaṭṭappahānaṃ dassetvā idāni tasmiṃ kilesavaṭṭe sati yena vipākavaṭṭena bhavitabbaṃ, tappahānā tassāpi pahānaṃ dīpento āha “catūhapāyehi ca vippamutto” ti. Tattha cattāro apāyā nāma niraya-tiracchāna-pettivisaya-asurakāyā, tehi esa satta bhave upādiyanto pi vippamutto ti attho.

Evam assa vipākavaṭṭappahānaṃ dassetvā idāni yaṃ imassa vipākavaṭṭassa mūlabhūtaṃ kammavaṭṭaṃ, tassāpi pahānaṃ dassento āha “chac cābhiṭhānāni abhabba kātun” ti. Tattha abhiṭhānānī ti oḷārikaṭṭhānāni, tāni esa cha abhabbo kātuṃ. Tāni ca

“Aṭṭhānam etaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyyā” ti (a. ni. 1.271; ma. ni. 3.128; vibha. 809)

ādinā nayena Ekakanipāte vuttāni mātughāta-pitughāta-arahantaghāta-lohituppāda-saṅghabheda-aññasatthāruddesa-kammāni veditabbāni.

Tāni hi kiñcāpi diṭṭhisampanno ariyasāvako kunthakipillikam pi jīvitā na voropeti, api ca kho pana puthujjanabhāvassa vigarahaṇatthaṃ vuttāni. Puthujjano hi adiṭṭhisampannattā evaṃ mahāsāvajjāni abhiṭhānāni pi karoti, dassanasampanno pana abhabbo tāni kātun ti. Abhabbaggahaṇañ c’ettha bhavantare pi akaraṇadassanatthaṃ. Bhavantare pi hi esa attano ariyasāvakabhāvaṃ ajānanto pi dhammatāya eva etāni vā cha, pakati-pāṇātipātādīni vā pañca verāni aññasatthāruddesena saha cha ṭhānāni na karoti, yāni sandhāya ekacce “cha chābhiṭhānānī” ti paṭhanti. Matamacchaggāhādayo c’ettha ariyasāvaka-gāmadārakānaṃ nidassanaṃ.

Evaṃ Bhagavā satta bhave ādiyato pi ariyasāvakassa aññehi appahīnabhavādānehi puggalehi visiṭṭhaguṇavasena saṅgharatanassa guṇaṃ vatvā idāni tam eva guṇaṃ nissāya saccavacanaṃ payuñjati “idam pi saṅghe” ti. Tass’attho pubbe vuttanayen’eva veditabbo. Imissā pi gāthāya āṇā koṭisatasahassa-cakkavāḷesu amanussehi paṭiggahitā ti.

235

Evaṃ satta bhave ādiyato pi aññehi appahīnabhavādānehi puggalehi visiṭṭhaguṇavasena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni “na kevalaṃ dassanasampanno cha abhiṭhānāni abhabbo kātuṃ, kiṃ pana appamattakam pi pāpaṃ kammaṃ katvā tassa paṭicchādanāya pi abhabbo” ti pamādavihārino pi dassanasampannassa katapaṭicchādanābhāvaguṇena vattum āraddho “kiñcāpi so kammaṃ karoti pāpakan” ti.

Tass’attho so dassanasampanno kiñcāpi satisammosena pamādavihāraṃ āgamma yaṃ taṃ Bhagavatā lokavajja-sañciccānatikkamanaṃ sandhāya vuttaṃ

“Yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetu pi nātikkamantī” ti (cūḷava. 385; a. ni. 8.19; udā. 45)

taṃ ṭhapetvā aññaṃ kuṭikāra-sahaseyyādiṃ vā paṇṇatti-vajja-vītikkama-saṅkhātaṃ buddhapaṭikuṭṭhaṃ kāyena pāpakammaṃ karoti, padasodhamma-uttarichappañcavācādhammadesanā-samphappalāpa-pharusavacanādiṃ vā vācāya uda cetasā vā katthaci lobhadosuppādana-jātarūpādi-sādiyanaṃ cīvarādi-paribhogesu apaccavekkhaṇādiṃ vā pāpakammaṃ karoti. Abhabbo so tassa paṭicchadāya, na so taṃ “idaṃ akappiyam akaraṇīyan” ti jānitvā muhuttam pi paṭicchādeti, taṅkhaṇañ ñeva pana satthari vā viññūsu vā sabrahmacārīsu āvikatvā yathādhammaṃ paṭikaroti, “na puna karissāmī” ti evaṃ saṃvaritabbaṃ vā saṃvarati.

Kasmā? Yasmā abhabbatā diṭṭhapadassa vuttā, evarūpaṃ pāpakammaṃ katvā tassa paṭicchādāya diṭṭhanibbānapadassa dassanasampannassa puggalassa abhabbatā vuttā ti attho. Kathaṃ

“Seyyathāpi, bhikkhave, daharo kumāro mando uttānaseyyako hatthena vā pādena vā aṅgāraṃ akkamitvā khippam eva paṭisaṃharati, evam eva kho, bhikkhave, dhammatā esā diṭṭhisampannassa puggalassa, kiñcāpi tathārūpiṃ āpattiṃ āpajjati, yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati, atha kho naṃ khippam eva satthari vā viññūsu vā sabrahmacārīsu deseti vivarati uttānīkaroti, desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjatī” ti (ma. ni. 1.496)

Evaṃ Bhagavā pamādavihārino pi dassanasampannassa katapaṭicchādanābhāvaguṇena saṅgharatanassa guṇaṃ vatvā idāni tam eva guṇaṃ nissāya saccavacanaṃ payuñjati “idam pi saṅghe” ti. Tass’attho pubbe vuttanayen’eva veditabbo. Imissā pi gāthāya āṇā koṭisatasahassa-cakkavāḷesu amanussehi paṭiggahitā ti.

236

Evaṃ saṅghapariyāpannānaṃ puggalānaṃ tena tena guṇappakārena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni yvāyaṃ Bhagavatā ratanattayaguṇaṃ dīpentena idha saṅkhepena aññatra ca vitthārena pariyattidhammo desito, tam pi nissāya puna buddhādhiṭṭhānaṃ saccaṃ vattum āraddho “vanappagumbe yatha phussitagge” ti.

Tattha āsanna-sannivesa-vavatthitānaṃ rukkhānaṃ samūho vanaṃ, mūla-sāra-pheggu-taca-sākhā-palāsehi pavuḍḍho gumbo pagumbo, vane pagumbo vanappagumbo, svāyaṃ “vanappagumbe” ti vutto, evam pi hi vattuṃ labbhati “atthi savitakka-savicāre, atthi avitakka-vicāramatte, sukhe dukkhe jīve” ti ādīsu viya. Yathā ti opammavacanaṃ. Phussitāni aggāni assā ti phussitaggo, sabbasākhāpasākhāsu sañjātapuppho ti attho. So pubbe vuttanayen’eva “phussitagge” ti vutto. Gimhāna māse paṭhamasmiṃ gimhe ti ye cattāro gimhamāsā, tesaṃ catunnaṃ gimhānaṃ ekasmiṃ māse. Katamasmiṃ māse iti ce? Paṭhamasmiṃ gimhe, Citramāse ti attho. So hi “paṭhamagimho” ti ca “bālavasanto” ti ca vuccati. Tato paraṃ padatthato pākaṭam eva.

Ayaṃ pan’ettha piṇḍattho yathā paṭhamagimhanāmake bālavasante nānāvidha-rukkha-gahane vane supupphitaggasākho taruṇarukkhagaccha-pariyāya-nāmo pagumbo ativiya sassiriko hoti, evam evaṃ khandhāyatanādīhi satipaṭṭhāna-sammappadhānādīhi sīlasamādhikkhandhādīhi vā nānappakārehi atthappabheda-pupphehi ativiya sassirikattā tathūpamaṃ nibbānagāmi-magga-dīpanato nibbānagāmiṃ pariyattidhammavaraṃ n’eva lābhahetu na sakkārādihetu, kevalañ hi mahākaruṇāya abbhussāhita-hadayo sattānaṃ paramaṃhitāya adesayī ti. Paramaṃhitāyā ti ettha ca gāthābandhasukhatthaṃ anunāsiko, ayaṃ pan’attho “parama-hitāya nibbānāya adesayī” ti.

Evaṃ Bhagavā imaṃ supupphitagga-vanappagumba-sadisaṃ pariyattidhammaṃ vatvā idāni tam eva nissāya buddhādhiṭṭhānaṃ saccavacanaṃ payuñjati “idam pi buddhe” ti. Tass’attho pubbe vuttanayen’eva veditabbo, kevalaṃ pana idam pi yathāvuttappakāra-pariyattidhamma-saṅkhātaṃ buddhe ratanaṃ paṇītan ti yojetabbaṃ. Imissā pi gāthāya āṇā koṭisatasahassa-cakkavāḷesu amanussehi paṭiggahitā ti.

237

Evaṃ Bhagavā pariyattidhammena buddhādhiṭṭhānaṃ saccaṃ vatvā idāni lokuttaradhammena vattum āraddho “varo varaññū” ti. Tattha varo ti paṇītādhimuttikehi icchito “aho vata mayam pi evarūpā assāmā” ti, varaguṇayogato vā varo, uttamo seṭṭho ti attho. Varaññū ti nibbānaññū. Nibbānañ hi sabbadhammānaṃ uttamaṭṭhena varaṃ, tañ c’esa bodhimūle sayaṃ paṭivijjhitvā aññāsi. Varado ti pañcavaggiya-bhaddavaggiya-jaṭilādīnaṃ aññesañ ca devamanussānaṃ nibbedhabhāgiya-vāsanābhāgiya-varadhammadāyī ti attho. Varāharo ti varassa maggassa āhaṭattā varāharo ti vuccati. So hi Bhagavā Dīpaṅkarato pabhuti samatiṃsa pāramiyo pūrento pubbakehi sammāsambuddhehi anuyātaṃ purāṇaṃ maggavaraṃ āhari, tena varāharo ti vuccati. Api ca sabbaññutaññāṇapaṭilābhena varo, nibbānasacchikiriyāya varaññū, sattānaṃ vimuttisukhadānena varado, uttamapaṭipadāharaṇena varāharo, etehi lokuttaraguṇehi adhikassa kassaci abhāvato anuttaro.

Aparo nayo varo upasamādhiṭṭhāna-paripūraṇena, varaññū paññādhiṭṭhāna-paripūraṇena, varado cāgādhiṭṭhāna-paripūraṇena, varāharo saccādhiṭṭhāna-paripūraṇena varaṃ maggasaccam āharī ti. Tathā varo puññussayena, varaññū paññussayena, varado buddhabhāvatthikānaṃ tadupāya-sampadānena, varāharo paccekabuddhabhāvatthikānaṃ tadupāyāharaṇena, anuttaro tattha tattha asadisatāya, attanā vā anācariyako hutvā paresaṃ ācariyabhāvena. Dhammavaraṃ adesayi sāvakabhāvatthikānaṃ tadatthāya svākhātatādi-guṇa-yuttassa varadhammassa desanato. Sesaṃ vuttanayam evā ti.

Evaṃ Bhagavā navavidhena lokuttaradhammena attano guṇaṃ vatvā idāni tam eva guṇaṃ nissāya buddhādhiṭṭhānaṃ saccavacanaṃ payuñjati “idam pi buddhe” ti. Tass’attho pubbe vuttanayen’eva veditabbo, kevalaṃ pana yaṃ varaṃ navalokuttaradhammaṃ esa aññāsi, yañ ca adāsi, yañ ca āhari, yañ ca adesayi, idam pi buddhe ratanaṃ paṇītan ti evaṃ yojetabbaṃ. Imissā pi gāthāya āṇā koṭisatasahassa-cakkavāḷesu amanussehi paṭiggahitā ti.

238

Evaṃ Bhagavā pariyattidhammaṃ lokuttaradhammañ ca nissāya dvīhi gāthāhi buddhādhiṭṭhānaṃ saccaṃ vatvā idāni ye taṃ pariyattidhammaṃ assosuṃ sutānusārena ca paṭipajjitvā navappakāram pi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesa-nibbāna-ppatti-guṇaṃ nissāya puna saṅghādhiṭṭhānaṃ saccaṃ vattum āraddho “khīṇaṃ purāṇan” ti.

Tattha khīṇan ti samucchinnaṃ. Purāṇan ti purātanaṃ. Navan ti sampati vattamānaṃ. Natthisambhavan ti avijjamānapātubhāvaṃ. Virattacittā ti vigatarāgacittā. Āyatike bhavasmin ti anāgatam addhānaṃ punabbhave. Te ti yesaṃ khīṇaṃ purāṇaṃ navaṃ natthisambhavaṃ, ye ca āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū. Khīṇabījā ti ucchinnabījā. Avirūḷhichandā ti virūḷhichandavirahitā. Nibbantī ti vijjhāyanti. Dhīrā ti dhitisampannā. Yathāyaṃ padīpo ti ayaṃ padīpo viya.

Kiṃ vuttaṃ hoti? Yaṃ taṃ sattānaṃ uppajjitvā niruddham pi purāṇaṃ atītakālikaṃ kammaṃ taṇhāsinehassa appahīnattā paṭisandhi-āharaṇa-samatthatāya akhīṇaṃ yeva hoti, taṃ purāṇaṃ kammaṃ yesaṃ arahattamaggena taṇhāsinehassa sositattā agginā daḍḍhabījam iva āyatiṃ vipākadānāsamatthatāya khīṇaṃ. Yañ ca nesaṃ buddhapūjādivasena idāni pavattamānaṃ kammaṃ navan ti vuccati, tañ ca taṇhāpahānen’eva chinnamūla-pādapa-puppham iva āyatiṃ phaladānāsamatthatāya yesaṃ natthisambhavaṃ.

Ye ca taṇhāpahānen’eva āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū

“Kammaṃ khettaṃ viññāṇaṃ bījan” ti (a. ni. 3.77)

ettha vuttassa paṭisandhiviññāṇassa kammakkhayen’eva khīṇattā khīṇabījā. Yo pi pubbe punabbhava-saṅkhātāya virūḷhiyā chando ahosi, tassāpi samudayappahānen’eva pahīnattā pubbe viya cutikāle asambhavena avirūḷhichandā, dhitisampannattā dhīrā, carimaviññāṇanirodhena yathāyaṃ padīpo nibbuto evaṃ nibbanti, puna “rūpino vā arūpino vā” ti evamādiṃ paññattipathaṃ accentī ti. Tasmiṃ kira samaye nagaradevatānaṃ pūjanatthāya jālitesu padīpesu eko padīpo vijjhāyi, taṃ dassento āha “yathāyaṃ padīpo” ti.

Evaṃ Bhagavā ye taṃ purimāhi dvīhi gāthāhi vuttaṃ pariyattidhammaṃ assosuṃ, sutānusāren’eva paṭipajjitvā navappakāram pi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesa-nibbāna-ppatti-guṇaṃ vatvā idāni tam eva guṇaṃ nissāya saṅghādhiṭṭhānaṃ saccavacanaṃ payuñjanto desanaṃ samāpesi “idam pi saṅghe” ti. Tass’attho pubbe vuttanayen’eva veditabbo, kevalaṃ pana idam pi yathāvuttena pakārena khīṇāsavabhikkhūnaṃ nibbāna-saṅkhātaṃ saṅghe ratanaṃ paṇītan ti evaṃ yojetabbaṃ. Imissā pi gāthāya āṇā koṭisatasahassa-cakkavāḷesu amanussehi paṭiggahitā ti.

Desanāpariyosāne rājakulassa sotthi ahosi, sabbūpaddavā vūpasamiṃsu caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi.

239

240

241

Atha Sakko devānam Indo “Bhagavatā ratanattayaguṇaṃ nissāya saccavacanaṃ payuñjamānena nāgarassa sotthi katā, mayā pi nāgarassa sotthitthaṃ ratanattayaguṇaṃ nissāya kiñci vattabban” ti cintetvā avasāne gāthāttayaṃ abhāsi “yānīdha bhūtānī” ti. Tattha yasmā buddho yathā lokahitatthāya ussukkaṃ āpannehi āgantabbaṃ, tathā āgatato, yathā ca etehi gantabbaṃ, tathā gatato, yathā vā etehi ājānitabbaṃ, tathā ājānanato, yathā ca jānitabbaṃ, tathā jānanato, yañ ca tath’eva hoti, tassa gadanato ca “tathāgato” ti vuccati. Yasmā ca so devamanussehi pupphagandhādinā bahinibbattena upakaraṇena, dhammānudhammappaṭipattādinā ca attani nibbattena ativiya pūjito, tasmā Sakko devānam Indo sabbadevaparisaṃ attanā saddhiṃ sampiṇḍetvā āha “tathāgataṃ devamanussapūjitaṃ, buddhaṃ namassāma suvatthi hotū” ti.

Yasmā pana dhamme maggadhammo yathā yuganandha-samathavipassanā-balena gantabbaṃ kilesapakkhaṃ samucchindantena, tathā gato ti tathāgato, nibbānadhammo pi yathā gato paññāya paṭividdho sabbadukkhavighātāya sampajjati, buddhādīhi tathā avagato, tasmā “tathāgato” ti vuccati. Yasmā ca saṅgho pi yathā attahitāya paṭipannehi gantabbaṃ, tena tena maggena tathā gato, tasmā “tathāgato” tv eva vuccati. Tasmā avasesagāthādvaye pi tathāgataṃ dhammaṃ namassāma suvatthi hotu, tathāgataṃ saṅghaṃ namassāma suvatthi hotū ti vuttaṃ. Sesaṃ vuttanayam evā ti.

Evaṃ Sakko devānam Indo imaṃ gāthāttayaṃ bhāsitvā Bhagavantaṃ padakkhiṇaṃ katvā devapuram eva gato saddhiṃ devaparisāya. Bhagavā pana tad eva Ratanasuttaṃ dutiyadivase pi desesi, puna caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Evaṃ Bhagavā yāva sattamaṃ divasaṃ desesi, divase divase tath’eva dhammābhisamayo ahosi.

Bhagavā aḍḍhamāsam eva Vesāliyaṃ viharitvā rājūnaṃ “gacchāmā” ti paṭivedesi. Tato rājāno diguṇena sakkārena puna tīhi divasehi Bhagavantaṃ Gaṅgātīraṃ nayiṃsu. Gaṅgāyaṃ nibbattā nāgarājāno cintesuṃ “manussā Tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ na karissāmā” ti suvaṇṇa-rajata-maṇimayā nāvāyo māpetvā suvaṇṇa-rajata-maṇimaye eva pallaṅke paññāpetvā pañcavaṇṇa-paduma-sañchannaṃ udakaṃ karitvā “amhākaṃ anuggahaṃ karothā” ti Bhagavantaṃ upagatā. Bhagavā adhivāsetvā ratananāvam ārūḷho pañca ca bhikkhusatāni sakaṃ sakaṃ nāvaṃ. Nāgarājāno Bhagavantaṃ saddhiṃ bhikkhusaṅghena nāgabhavanaṃ pavesesuṃ. Tatra sudaṃ Bhagavā sabbarattiṃ nāgaparisāya dhammaṃ desesi. Dutiyadivase dibbehi khādanīya-bhojanīyehi mahādānaṃ adaṃsu. Bhagavā anumoditvā nāgabhavanā nikkhami.

Bhūmaṭṭhā devā “manussā ca nāgā ca Tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ na karissāmā” ti cintetvā vanagumba-rukkha-pabbatādīsu chattātichattāni ukkhipiṃsu. Eten’eva upāyena yāva Akaniṭṭhabrahmabhavanaṃ, tāva mahāsakkāraviseso nibbatti. Bimbisāro pi Licchavīhi āgatakāle katasakkārato diguṇam akāsi, pubbe vuttanayen’eva pañcahi divasehi Bhagavantaṃ Rājagahaṃ ānesi.

Rājagaham anuppatte Bhagavati pacchābhattaṃ Maṇḍalamāḷe sannipatitānaṃ bhikkhūnaṃ ayam antarakathā udapādi “aho buddhassa Bhagavato ānubhāvo, yaṃ uddissa Gaṅgāya orato ca pārato ca aṭṭhayojano bhūmibhāgo ninnañ ca thalañ ca samaṃ katvā vālukāya okiritvā pupphehi sañchanno, yojanappamāṇaṃ Gaṅgāya udakaṃ nānāvaṇṇehi padumehi sañchannaṃ, yāva Akaniṭṭhabhavanā chattātichattāni ussitānī” ti. Bhagavā taṃ pavattiṃ ñatvā Gandhakuṭito nikkhamitvā taṅkhaṇānurūpena pāṭihāriyena gantvā Maṇḍalamāḷe paññattavarabuddhāsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi “kāya nu’ttha, bhikkhave, etarahi kathāya sannisinnā” ti? Bhikkhū sabbaṃ ārocesuṃ. Bhagavā etad avoca “na, bhikkhave, ayaṃ pūjāviseso mayhaṃ buddhānubhāvena nibbatto, na nāgadevabrahmānubhāvena, api ca kho pubbe appamattaka-pariccāgānubhāvena nibbatto” ti. Bhikkhū āhaṃsu “na mayaṃ, bhante, taṃ appamattakaṃ pariccāgaṃ jānāma, sādhu no Bhagavā tathā kathetu, yathā mayaṃ taṃ jāneyyāmā” ti.

Bhagavā āha bhūtapubbaṃ, bhikkhave, Takkasilāyaṃ Saṅkho nāma brāhmaṇo ahosi. Tassa putto Susīmo nāma māṇavo soḷasavassuddesiko vayena, so ekadivasaṃ pitaraṃ upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi. Taṃ pitā āha “kiṃ, tāta Susīmā” ti? So āha “icchām’ahaṃ, tāta, Bārāṇasiṃ gantvā sippaṃ uggahetun” ti. “Tena hi, tāta Susīma, asuko nāma brāhmaṇo mama sahāyako, tassa santikaṃ gantvā uggaṇhāhī” ti kahāpaṇasahassaṃ adāsi. So taṃ gahetvā mātāpitaro abhivādetvā anupubbena Bārāṇasiṃ gantvā upacārayuttena vidhinā ācariyaṃ upasaṅkamitvā abhivādetvā attānaṃ nivedesi. Ācariyo “mama sahāyakassa putto” ti māṇavaṃ sampaṭicchitvā sabbaṃ pāhuneyyam akāsi. So addhānakilamathaṃ paṭivinodetvā taṃ kahāpaṇasahassaṃ ācariyassa pādamūle ṭhapetvā sippaṃ uggahetuṃ okāsaṃ yāci. Ācariyo okāsaṃ katvā uggaṇhāpesi.

So lahuñ ca gaṇhanto bahuñ ca gaṇhanto gahitagahitañ ca suvaṇṇabhājane pakkhittam iva sīhatelaṃ avinassamānaṃ dhārento dvādasavassikaṃ sippaṃ katipayamāsen’eva pariyosāpesi. So sajjhāyaṃ karonto ādimajjhaṃ yeva passati, no pariyosānaṃ, atha ācariyaṃ upasaṅkamitvā āha “imassa sippassa ādimajjham eva passāmi, pariyosānaṃ na passāmī” ti. Ācariyo āha “aham pi, tāta, evam evā” ti. “Atha ko, ācariya, imassa sippassa pariyosānaṃ jānātī” ti? “Isipatane, tāta, isayo atthi, te jāneyyun” ti. “Te upasaṅkamitvā pucchāmi, ācariyā” ti. “Puccha, tāta, yathāsukhan” ti.

So Isipatanaṃ gantvā paccekabuddhe upasaṅkamitvā pucchi “ādimajjhapariyosānaṃ jānāthā” ti? “Ām’āvuso, jānāmā” ti. “Taṃ mam pi sikkhāpethā” ti. “Tena h’āvuso, pabbajāhi, na sakkā apabbajitena sikkhitun” ti. “Sādhu, bhante, pabbājetha vā maṃ, yaṃ vā icchatha, taṃ katvā pariyosānaṃ jānāpethā” ti. Te taṃ pabbājetvā kammaṭṭhāne niyojetuṃ asamatthā “evaṃ te nivāsetabbaṃ, evaṃ pārupitabban” ti ādinā nayena ābhisamācārikaṃ sikkhāpesuṃ. So tattha sikkhanto upanissayasampannattā na ciren’eva paccekabodhiṃ abhisambujjhi. Sakala-Bārāṇasiyaṃ “Susīmapaccekabuddho” ti pākaṭo ahosi lābhagga-yasaggappatto sampanna-parivāro. So appāyuka-saṃvattanikassa kammassa katattā na ciren’eva parinibbāyi. Tassa paccekabuddhā ca mahājanakāyo ca sarīrakiccaṃ katvā dhātuto gahetvā nagaradvāre thūpaṃ patiṭṭhāpesuṃ.

Atha kho Saṅkho brāhmaṇo “putto me ciragato, na c’assa pavattiṃ jānāmī” ti puttaṃ daṭṭhukāmo Takkasilāya nikkhamitvā anupubbena Bārāṇasiṃ patvā mahājanakāyaṃ sannipatitaṃ disvā “addhā bahūsu eko pi me puttassa pavattiṃ jānissatī” ti cintento upasaṅkamitvā pucchi “Susīmo nāma māṇavo idha āgato atthi, api nu tassa pavattiṃ jānāthā” ti? Te “āma, brāhmaṇa, jānāma, asmiṃ nagare brāhmaṇassa santike tiṇṇaṃ vedānaṃ pāragū hutvā paccekabuddhānaṃ santike pabbajitvā paccekabuddho hutvā anupādisesāya nibbānadhātuyā parinibbāyi, ayam assa thūpo patiṭṭhāpito” ti āhaṃsu.

So bhūmiṃ hatthena paharitvā, roditvā ca paridevitvā ca taṃ cetiyaṅgaṇaṃ gantvā tiṇāni uddharitvā uttarasāṭakena vālukaṃ ānetvā, paccekabuddha-cetiyaṅgaṇe ākiritvā, kamaṇḍaluto udakena samantato bhūmiṃ paripphositvā vanapupphehi pūjaṃ katvā uttarasāṭakena paṭākaṃ āropetvā thūpassa upari attano chattaṃ bandhitvā pakkāmī ti.

Evaṃ atītaṃ dassetvā taṃ jātakaṃ paccuppannena anusandhento bhikkhūnaṃ dhammakathaṃ kathesi— siyā kho pana vo, bhikkhave, evam assa “añño nūna tena samayena Saṅkho brāhmaṇo ahosī” ti, na kho pan’etaṃ evaṃ daṭṭhabbaṃ, ahaṃ tena samayena Saṅkho brāhmaṇo ahosiṃ. Mayā Susīmassa paccekabuddhassa cetiyaṅgaṇe tiṇāni uddhaṭāni, tassa me kammassa nissandena aṭṭhayojanamaggaṃ vigata-khāṇu-kaṇṭakaṃ katvā samaṃ suddham akaṃsu. Mayā tattha vālukā okiṇṇā, tassa me nissandena aṭṭhayojanamagge vālukaṃ okiriṃsu. Mayā tattha vanakusumehi pūjā katā, tassa me nissandena navayojanamagge thale ca udake ca nānāpupphehi pupphasantharaṃ akaṃsu. Mayā tattha kamaṇḍaludakena bhūmi paripphositā, tassa me nissandena Vesāliyaṃ pokkharavassaṃ vassi. Mayā tasmiṃ cetiye paṭākā āropitā chattañ ca baddhaṃ, tassa me nissandena yāva Akaniṭṭhabhavanā paṭākā ca āropitā, chattātichattāni ca ussitāni. Iti kho, bhikkhave, ayaṃ mayhaṃ pūjāviseso n’eva buddhānubhāvena nibbatto, na nāga-deva-brahmānubhāvena, api ca kho appamattaka-pariccāgānubhāvena nibbatto” ti. Dhammakathāpariyosāne imaṃ gātham abhāsi

“Mattāsukhapariccāgā, passe ce vipulaṃ sukhaṃ,
caje mattāsukhaṃ dhīro, sampassaṃ vipulaṃ sukhan” ti. (dha. pa. 290)

Ratanasuttavaṇṇanā niṭṭhitā.


  1. PTS as °mālāya↩︎

  2. PTS as iriyanti↩︎

  3. PTS as °virahe↩︎

  4. PTS as muddhāraṃ↩︎