生腥经注
Āmagandhasuttavaṇṇanā
Sāmākaciṅgūlakacīnakāni cā ti Āmagandhasuttaṃ. Kā uppatti? Anuppanne Bhagavati Āmagandho nāma brāhmaṇo pañcahi māṇavakasatehi saddhiṃ tāpasapabbajjaṃ pabbajitvā Himavantaṃ pavisitvā pabbatantare assamaṃ kārāpetvā vanamūlaphalāhāro hutvā tattha paṭivasati, na kadāci macchamaṃsaṃ khādati. Atha tesaṃ tāpasānaṃ loṇambilādīni aparibhuñjantānaṃ paṇḍurogo uppajji. Tato te “loṇambilādi-sevanatthāya manussapathaṃ gacchāmā” ti paccantagāmaṃ sampattā. Tattha manussā tesu pasīditvā nimantetvā bhojesuṃ, katabhattakiccānaṃ nesaṃ mañca-pīṭha-paribhogabhājana-pādamakkhanādīni upanetvā “ettha, bhante, vasatha, mā ukkaṇṭhitthā” ti vasanaṭṭhānaṃ dassetvā pakkamiṃsu. Dutiyadivase pi nesaṃ dānaṃ datvā puna gharapaṭipāṭiyā ekekadivasaṃ dānam adaṃsu. Tāpasā catumāsaṃ tattha vasitvā loṇambilādisevanāya thirabhāvappatta-sarīrā hutvā “mayaṃ, āvuso, gacchāmā” ti manussānaṃ ārocesuṃ. Manussā tesaṃ telataṇḍulādīni adaṃsu. Te tāni ādāya attano assamam eva agamaṃsu. Tañ ca gāmaṃ tath’eva saṃvacchare saṃvacchare āgamiṃsu. Manussā pi tesaṃ āgamanakālaṃ viditvā dānatthāya taṇḍulādīni sajjetvā va acchanti, āgate ca ne tath’eva sammānenti.
Atha Bhagavā loke uppajjitvā pavattitavaradhammacakko anupubbena Sāvatthiṃ gantvā tattha viharanto tesaṃ tāpasānaṃ upanissayasampattiṃ disvā tato nikkhamma bhikkhusaṅghaparivuto cārikaṃ caramāno anupubbena taṃ gāmaṃ anuppatto. Manussā Bhagavantaṃ disvā mahādānāni adaṃsu. Bhagavā tesaṃ dhammaṃ desesi. Te tāya dhammadesanāya appekacce sotāpannā, ekacce sakadāgāmino, ekacce anāgāmino ahesuṃ, ekacce pabbajitvā arahattaṃ pāpuṇiṃsu. Bhagavā punad eva Sāvatthiṃ paccāgamāsi.
Atha te tāpasā taṃ gāmaṃ āgamiṃsu. Manussā tāpase disvā na pubbasadisaṃ kotūhalam akaṃsu. Tāpasā taṃ pucchiṃsu “kiṃ, āvuso, ime manussā na pubbasadisā, kiṃ nu kho ayaṃ gāmo rājadaṇḍena upadduto, udāhu dubbhikkhena, udāhu amhehi sīlādiguṇehi sampannataro koci pabbajito imaṃ gāmam anuppatto” ti? Te āhaṃsu “na, bhante, rājadaṇḍena, na dubbhikkhenāyaṃ gāmo upadduto, api ca buddho loke uppanno, so Bhagavā bahujanahitāya dhammaṃ desento idhāgato” ti.
Taṃ sutvā Āmagandhatāpaso “buddho ti, gahapatayo, vadethā” ti? “Buddho ti, bhante, vadāmā” ti tikkhattuṃ vatvā “ghoso pi kho eso dullabho lokasmiṃ, yad idaṃ buddho” ti attamano attamanavācaṃ nicchāretvā pucchi “kiṃ nu kho so buddho āmagandhaṃ bhuñjati, na bhuñjatī” ti? “Ko, bhante, āmagandho” ti? “Āmagandho nāma macchamaṃsaṃ, gahapatayo” ti. “Bhagavā, bhante, macchamaṃsaṃ paribhuñjatī” ti. Taṃ sutvā tāpaso vippaṭisārī ahosi “mā h’eva kho pana buddho siyā” ti. Puna cintesi “buddhānaṃ pātubhāvo nāma dullabho, gantvā buddhaṃ disvā pucchitvā jānissāmī” ti. Tato yena Bhagavā gato, taṃ maggaṃ manusse pucchitvā vacchagiddhinī gāvī viya turitaturito sabbattha ekarattivāsena Sāvatthiṃ anuppatvā Jetavanam eva pāvisi saddhiṃ sakāya parisāya.
Bhagavā pi tasmiṃ samaye dhammadesanatthāya āsane nisinno eva hoti. Tāpasā Bhagavantaṃ upasaṅkamma tuṇhībhūtā anabhivādetvā va ekamantaṃ nisīdiṃsu. Bhagavā “kacci vo isayo khamanīyan” ti ādinā nayena tehi saddhiṃ paṭisammodi. Te pi “khamanīyaṃ, bho Gotamā” ti ādim āhaṃsu. Tato Āmagandho Bhagavantaṃ pucchi “āmagandhaṃ, bho Gotama, bhuñjasi, na bhuñjasī” ti? “Ko so, brāhmaṇa, āmagandho nāmā” ti? “Macchamaṃsaṃ, bho Gotamā” ti. Bhagavā “na, brāhmaṇa, macchamaṃsaṃ āmagandho, api ca kho āmagandho nāma sabbe kilesā pāpakā akusalā dhammā” ti vatvā “na, brāhmaṇa, idāni tvam eva āmagandhaṃ pucchi, atīte pi Tisso nāma brāhmaṇo Kassapaṃ Bhagavantaṃ pucchi, evañ ca so pucchi, evañ c’assa Bhagavā byākāsī” ti Tissena ca brāhmaṇena Kassapena ca Bhagavatā vuttagāthāyo eva ānetvā tāhi gāthāhi brāhmaṇaṃ saññāpento āha “sāmākaciṅgūlakacīnakāni cā” ti. Ayaṃ tāva imassa suttassa idha uppatti.
Atīte pana Kassapo kira bodhisatto aṭṭhāsaṅkhyeyyāni kappasatasahassañ ca pāramiyo pūretvā Bārāṇasiyaṃ Brahmadattassa brāhmaṇassa Dhanavatī nāma brāhmaṇī, tassā kucchimhi paṭisandhiṃ aggahesi. Aggasāvako pi taṃ divasaṃ yeva devalokā cavitvā anupurohita-brāhmaṇassa pajāpatiyā kucchimhi nibbatti. Evaṃ tesaṃ ekadivasam eva paṭisandhiggahaṇañ ca gabbhavuṭṭhānañ ca ahosi, ekadivasam eva etesaṃ ekassa Kassapo, ekassa Tisso ti nāmam akaṃsu. Te sahapaṃsukīḷanakā dve sahāyā anupubbena vuḍḍhiṃ agamiṃsu. Tiss’assa pitā puttaṃ āṇāpesi “ayaṃ, tāta, Kassapo nikkhamma pabbajitvā buddho bhavissati, tvam pi’ssa santike pabbajitvā bhavanissaraṇaṃ kareyyāsī” ti. So “sādhū” ti paṭissuṇitvā bodhisattassa santikaṃ gantvā “ubho pi, samma, pabbajissāmā” ti āha. Bodhisatto “sādhū” ti paṭissuṇi.
Tato vuḍḍhiṃ anuppattakāle pi Tisso bodhisattaṃ āha “ehi, samma, pabbajissāmā” ti bodhisatto na nikkhami. Tisso “na tāv’assa ñāṇaṃ paripākaṃ gatan” ti sayaṃ nikkhamma isipabbajjaṃ pabbajitvā araññe pabbatapāde assamaṃ kārāpetvā vasati. Bodhisatto pi aparena samayena ghare ṭhito yeva ānāpānassatiṃ pariggahetvā cattāri jhānāni abhiññāyo ca uppādetvā pāsādena bodhimaṇḍasamīpaṃ gantvā “puna pāsādo yathāṭhāne yeva patiṭṭhātū” ti adhiṭṭhāsi, so sakaṭṭhāne yeva patiṭṭhāsi. Apabbajitena kira bodhimaṇḍaṃ upagantuṃ na sakkāti. So pabbajitvā bodhimaṇḍaṃ patvā nisīditvā satta divase padhānayogaṃ katvā sattahi divasehi sammāsambodhiṃ sacchākāsi. Tadā Isipatane vīsatisahassā pabbajitā paṭivasanti. Atha Kassapo Bhagavā te āmantetvā dhammacakkaṃ pavattesi. Suttapariyosāne sabbe va arahanto ahesuṃ. So sudaṃ Bhagavā vīsati-bhikkhu-sahassa-parivuto tatth’eva Isipatane vasati. Kikī ca naṃ Kāsirājā catūhi paccayehi upaṭṭhāti.
Ath’ekadivasaṃ Bārāṇasivāsī eko puriso pabbate candanasārādīni gavesanto Tiss’assa tāpasassa assamaṃ patvā taṃ abhivādetvā ekamantaṃ aṭṭhāsi. Tāpaso taṃ disvā “kuto āgato’sī” ti pucchi. “Bārāṇasito, bhante” ti. “Kā tattha pavattī” ti? “Tattha, bhante, Kassapo nāma sammāsambuddho uppanno” ti. Tāpaso dullabhavacanaṃ sutvā pītisomanassajāto pucchi “kiṃ so āmagandhaṃ bhuñjati, na bhuñjatī” ti? “Ko bhante, āmagandho” ti? “Macchamaṃsaṃ āvuso” ti. “Bhagavā, bhante, macchamaṃsaṃ bhuñjatī” ti. Taṃ sutvā tāpaso vippaṭisārī hutvā puna cintesi “gantvā taṃ pucchissāmi, sace ‘āmagandhaṃ paribhuñjāmī’ ti vakkhati, tato naṃ ‘tumhākaṃ, bhante, jātiyā ca kulassa ca gottassa ca ananucchavikam etan’ ti nivāretvā tassa santike pabbajitvā bhavanissaraṇaṃ karissāmī” ti sallahukaṃ upakaraṇaṃ gahetvā sabbattha ekarattivāsena sāyanhasamaye Bārāṇasiṃ patvā Isipatanam eva pāvisi.
Bhagavā pi tasmiṃ samaye dhammadesanatthāya āsane nisinno yeva hoti. Tāpaso Bhagavantaṃ upasaṅkamma anabhivādetvā tuṇhībhūto ekamantaṃ aṭṭhāsi. Bhagavā taṃ disvā pubbe vuttanayen’eva paṭisammodi. So pi “khamanīyaṃ, bho Kassapā” ti ādīni vatvā ekamantaṃ nisīditvā Bhagavantaṃ pucchi “āmagandhaṃ, bho Kassapa, bhuñjasi, na bhuñjasī” ti? “Nāhaṃ, brāhmaṇa, āmagandhaṃ bhuñjāmī” ti. “Sādhu, sādhu, bho Kassapa, parakuṇapaṃ akhādanto sundaram akāsi, yuttam etaṃ bhoto Kassapassa jātiyā ca kulassa ca gottassa cā” ti. Tato Bhagavā “ahaṃ kilese sandhāya ‘āmagandhaṃ na bhuñjāmī’ ti vadāmi, brāhmaṇo macchamaṃsaṃ pacceti, yaṃ nūnāhaṃ sve gāmaṃ piṇḍāya apavisitvā Kikīrañño gehā ābhataṃ piṇḍapātaṃ paribhuñjeyyaṃ, evaṃ āmagandhaṃ ārabbha kathā pavattissati, tato brāhmaṇaṃ dhammadesanāya saññāpessāmī” ti dutiyadivase kālass’eva sarīraparikammaṃ katvā Gandhakuṭiṃ pāvisi. Bhikkhū Gandhakuṭidvāraṃ pihitaṃ disvā “na Bhagavā ajja bhikkhūhi saddhiṃ pavisitukāmo” ti ñatvā Gandhakuṭiṃ padakkhiṇaṃ katvā piṇḍāya pavisiṃsu.
Bhagavā pi Gandhakuṭito nikkhamma paññattāsane nisīdi. Tāpaso pi kho pattasākaṃ pacitvā khāditvā Bhagavato santike nisīdi. Kikī Kāsirājā bhikkhū piṇḍāya carante disvā “kuhiṃ Bhagavā, bhante” ti pucchitvā “vihāre, mahārājā” ti ca sutvā nānābyañjanarasam anekamaṃsa-vikati-sampannaṃ bhojanaṃ Bhagavato pāhesi. Amaccā vihāraṃ netvā Bhagavato ārocetvā dakkhiṇodakaṃ datvā parivisantā paṭhamaṃ nānāmaṃsa-vikati-sampannaṃ yāguṃ adaṃsu. Tāpaso disvā “khādati nu kho no” ti cintento aṭṭhāsi. Bhagavā tassa passato yeva yāguṃ pivanto maṃsakhaṇḍaṃ mukhe pakkhipi. Tāpaso disvā kuddho. Puna yāgupītassa nānārasabyañjanaṃ bhojanam adaṃsu, tam pi gahetvā bhuñjantaṃ disvā ativiya kuddho “macchamaṃsaṃ khādanto yeva ‘na khādāmī’ ti bhaṇatī” ti. Atha Bhagavantaṃ katabhattakiccaṃ hatthapāde dhovitvā nisinnaṃ upasaṅkamma “bho Kassapa, musā tvaṃ bhaṇasi, n’etaṃ paṇḍitakiccaṃ. Musāvādo hi garahito buddhānaṃ, ye pi te pabbatapāde vanamūlaphalādīhi yāpentā isayo vasanti, te pi musā na bhaṇantī” ti vatvā puna isīnaṃ guṇe gāthāya vaṇṇento āha “sāmākaciṅgūlakacīnakāni cā” ti.
242
Tattha sāmākā ti dhunitvā vā sīsāni uccinitvā vā gayhūpagā tiṇadhaññajāti. Tathā ciṅgūlakā kaṇavīra-puppha-saṇṭhāna-sīsā honti. Cīnakānī ti aṭavi-pabbatapādesu aropitajātā cīnamuggā. Pattapphalan ti yaṃkiñci haritapaṇṇaṃ. Mūlaphalan ti yaṃkiñci kandamūlaṃ. Gavipphalan ti yaṃkiñci rukkhavalliphalaṃ. Mūlaggahaṇena vā kandamūlaṃ, phalaggahaṇena rukkhavalliphalaṃ, gavipphalaggahaṇena udake jāta-siṅghātaka-kaserukādi-phalaṃ veditabbaṃ.
Dhammena laddhan ti dūteyya-pahiṇa-gamanādi-micchājīvaṃ pahāya vane uñchācariyāya laddhaṃ. Satan ti santo ariyā. Asnamānā ti bhuñjamānā. Na kāmakāmā alikaṃ bhaṇantī ti te evaṃ amamā apariggahā etāni sāmākādīni bhuñjamānā isayo yathā tvaṃ sādurasādike kāme patthayanto āmagandhaṃ bhuñjanto yeva “nāhaṃ, brāhmaṇa, āmagandhaṃ bhuñjāmī” ti bhaṇanto alikaṃ bhaṇasi, tathā na kāmakāmā alikaṃ bhaṇanti, kāme kāmayantā musā na bhaṇantī ti isīnaṃ pasaṃsāya Bhagavato nindaṃ dīpeti.
243
Evaṃ isīnaṃ pasaṃsāpadesena Bhagavantaṃ ninditvā idāni attanā adhippetaṃ nindāvatthuṃ dassetvā nippariyāyen’eva Bhagavantaṃ nindanto āha “yad asnamāno” ti. Tattha da-kāro padasandhikaro. Ayaṃ pan’attho yaṃ kiñcid eva sasamaṃsaṃ vā tittiramaṃsaṃ vā dhovanacchedanādinā pubbaparikammena sukataṃ, pacana-vāsanādinā pacchāparikammena suniṭṭhitaṃ, na mātarā na pitarā, api ca kho pana “dakkhiṇeyyo ayan” ti maññamānehi dhammakāmehi parehi dinnaṃ, sakkārakaraṇena payataṃ paṇītam alaṅkataṃ, uttamarasatāya ojavantatāya thāmabala-bharaṇa-samatthatāya ca paṇītaṃ asnamāno āhārayamāno, na kevalañ ca yaṃkiñci maṃsam eva, api ca kho pana idam pi sālīnam annaṃ vicitakāḷakaṃ sālitaṇḍulodanaṃ paribhuñjamāno so bhuñjasi, Kassapa, āmagandhaṃ, so tvaṃ yaṃkiñci maṃsaṃ bhuñjamāno idañ ca sālīnam annaṃ paribhuñjamāno bhuñjasi, Kassapa, āmagandhan ti Bhagavantaṃ gottena ālapati.
244
Evaṃ āhārato Bhagavantaṃ ninditvā idāni musāvādaṃ āropetvā nindanto āha “na āmagandho…pe… susaṅkhatehī” ti. Tass’attho pubbe mayā pucchito samāno “na āmagandho mama kappatī” ti icc eva tvaṃ bhāsasi, evaṃ ekaṃsen’eva tvaṃ bhāsasi brahmabandhu brāhmaṇaguṇa-virahita-jātimatta-brāhmaṇā ti paribhāsanto bhaṇati. Sālīnam annan ti sālitaṇḍulodanaṃ. Paribhuñjamāno ti bhuñjamāno. Sakuntamaṃsehi susaṅkhatehī ti tadā Bhagavato abhihaṭaṃ sakuṇamaṃsaṃ niddisanto bhaṇati.
Evaṃ bhaṇanto eva ca Bhagavato heṭṭhā pādatalā pabhuti yāva upari kesaggā sarīram ullokento dvattiṃsa-varalakkhaṇāsīti-anubyañjana-sampadaṃ byāmappabhā-parikkhepañ ca disvā “evarūpo mahāpurisalakkhaṇādi-paṭimaṇḍitakāyo na musā bhaṇituṃ arahati, ayaṃ hi’ssa bhavantare pi saccavācānissanden’eva uṇṇā bhamukantare jātā odātā mudu tūlasannibhā, ekekāni ca lomakūpesu lomāni, svāyaṃ katham idāni musā bhaṇissati, addhā añño imassa āmagandho bhavissati, yaṃ sandhāya etad avoca ‘nāhaṃ, brāhmaṇa, āmagandhaṃ bhuñjāmī’ ti, yaṃ nūnāhaṃ etaṃ puccheyyan” ti cintetvā sañjātabahumāno gotten’eva ālapanto imaṃ gāthāsesaṃ āha
“Pucchāmi taṃ Kassapa etam atthaṃ, kathaṃpakāro tava āmagandho” ti.
245
Ath’assa Bhagavā āmagandhaṃ vissajjetuṃ “pāṇātipāto” ti evam ādim āha. Tattha pāṇātipāto ti pāṇavadho. Vadha-cheda-bandhanan ti ettha sattānaṃ daṇḍādīhi ākoṭanaṃ vadho, hatthapādādīnaṃ chedanaṃ chedo, rajju-ādīhi bandho bandhanaṃ. Theyyaṃ musāvādo ti theyyañ ca musāvādo ca. Nikatī ti “dassāmi, karissāmī” ti ādinā nayena āsaṃ uppādetvā nirāsākaraṇaṃ. Vañcanānī ti asuvaṇṇaṃ suvaṇṇan ti gāhāpanādīni. Ajjhenakuttan ti niratthakam anekagantha-pariyāpuṇanaṃ. Paradārasevanā ti parapariggahitāsu cārittāpajjanaṃ.
Esāmagandho na hi maṃsabhojanan ti esa pāṇātipātādi-akusaladhamma-samudācāro āmagandho vissagandho kuṇapagandho. Kiṃ kāraṇā? Amanuññattā kilesa-asuci-missakattā sabbhi jigucchitattā paramaduggandha-bhāvāvahattā ca. Ye hi ussannakilesā sattā, te tehi atiduggandhā honti, nikkilesānaṃ matasarīram pi duggandhaṃ na hoti, tasmā esāmagandho. Maṃsabhojanaṃ pana adiṭṭham asutam aparisaṅkitañ ca anavajjaṃ, tasmā na hi maṃsabhojanaṃ āmagandho ti.
246
Evaṃ dhammādhiṭṭhānāya desanāya ekena nayena āmagandhaṃ vissajjetvā idāni yasmā te te sattā tehi tehi āmagandhehi samannāgatā, na eko eva sabbehi, na ca sabbe eken’eva, tasmā nesaṃ te te āmagandhe pakāsetuṃ “ye idha kāmesu asaññatā janā” ti ādinā nayena puggalādhiṭṭhānāya tāva desanāya āmagandhe vissajjento dve gāthāyo abhāsi.
Tattha ye idha kāmesu asaññatā janā ti ye keci idha loke kāmapaṭisevana-saṅkhātesu kāmesu māti-mātucchādīsu pi mariyādā-virahena bhinnasaṃvaratāya asaṃyatā puthujjanā. Rasesu giddhā ti jivhāviññeyyesu rasesu giddhā gadhitā mucchitā ajjhosannā anādīnava-dassāvino anissaraṇapaññā rase paribhuñjanti. Asucibhāvamassitā ti tāya rasagiddhiyā rasapaṭilābhatthāya nānappakāra-micchājīva-saṅkhāta-asucibhāvamissitā.
Natthikadiṭṭhī ti “natthi dinnan” ti ādi-dasavatthuka-micchādiṭṭhi-samannāgatā. Visamā ti visamena kāyakammādinā samannāgatā. Durannayā ti duviññāpayā sandiṭṭhiparāmāsī-ādhānaggāhī-duppaṭinissaggitā-samannāgatā. Esāmagandho ti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho “kāmesu asaṃyatatā rasagiddhatā ājīvavipatti-natthikadiṭṭhi-kāyaduccaritādi-visamatā durannayabhāvatā” ti aparo pi pubbe vutten’ev’atthena chabbidho āmagandho veditabbo. Na hi maṃsabhojanan ti maṃsabhojanaṃ pana yathāvutten’ev’atthena na āmagandho ti.
247
Dutiyagāthāya pi ye lūkhasā ti ye lūkhā nirasā, attakilamathānuyuttā ti attho. Dāruṇā ti kakkhaḷā dovacassatāyuttā. Piṭṭhimaṃsikā ti purato madhuraṃ bhaṇitvā parammukhe avaṇṇabhāsino. Ete hi abhimukhaṃ oloketum asakkontā parammukhānaṃ piṭṭhimaṃsakhādakā viya honti, tena “piṭṭhimaṃsikā” ti vuccanti. Mittadduno ti mittadūhakā, dāradhanajīvitesu vissāsam āpannānaṃ mittānaṃ tattha micchāpaṭipajjanakā ti vuttaṃ hoti. Nikkaruṇā ti karuṇāvirahitā sattānaṃ anatthakāmā. Atimānino ti
“Idh’ekacco jātiyā vā…pe… aññataraññatarena vatthunā pare atimaññati, yo evarūpo māno ketukamyatā cittassā” ti (vibha. 880)
evaṃ vuttena atimānena samannāgatā.
Adānasīlā ti adānapakatikā adānādhimuttā asaṃvibhāgaratā ti attho. Na ca denti kassacī ti tāya ca pana adānasīlatāya yācitā pi santā kassaci kiñci na denti, adinnapubbakakule manussa-sadisā nijjhāmataṇhika-peta-parāyaṇā honti. Keci pana “ādānasīlā” ti pi paṭhanti, kevalaṃ gahaṇasīlā, kassaci pana kiñci na dentī ti. Esāmagandho na hi maṃsabhojanan ti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho “lūkhatā, dāruṇatā, piṭṭhimaṃsikatā, mittadūbhitā, nikkaruṇatā, atimānitā, adānasīlatā, adānan” ti aparo pi pubbe vutten’ev’atthena aṭṭhavidho āmagandho veditabbo, na hi maṃsabhojanan ti.
248
Evaṃ puggalādhiṭṭhānāya desanāya dve gāthāyo vatvā puna tassa tāpasassa āsayānuparivattanaṃ viditvā dhammādhiṭṭhānāy’eva desanāya ekaṃ gāthaṃ abhāsi. Tattha kodho Uragasutte vuttanayen’eva veditabbo. Mado ti
“Jātimado, gottamado, ārogyamado” ti (vibha. 832)
ādinā nayena Vibhaṅge vuttappabhedo cittassa majjanabhāvo. Thambho ti thaddhabhāvo. Paccupaṭṭhāpanā ti paccanīkaṭṭhāpanā, dhammena nayena vuttassa paṭivirujjhitvā ṭhānaṃ.
Māyā ti
“Idh’ekacco kāyena duccaritaṃ caritvā” ti (vibha. 894)
ādinā nayena Vibhaṅge vibhattā katapāpa-paṭicchādanatā. Usūyā ti paralābhasakkārādīsu issā. Bhassasamussayo ti samussitaṃ bhassaṃ, attukkaṃsanatā ti vuttaṃ hoti.
Mānātimāno ti
“Idh’ekacco jātiyā vā…pe… aññataraññatarena vatthunā pubbakālaṃ parehi sadisaṃ attānaṃ dahati, aparakālaṃ attānaṃ seyyaṃ dahati, pare hīne dahati, yo evarūpo māno…pe… ketukamyatā cittassā” ti (vibha. 880)
Vibhaṅge vibhatto. Asabbhi santhavo ti asappurisehi santhavo. Esāmagandho na hi maṃsabhojanan ti esa kodhādi navavidho akusalarāsi pubbe vutten’ev’atthena āmagandho ti veditabbo, na hi maṃsabhojanan ti.
249
Evaṃ dhammādhiṭṭhānāya desanāya navavidhaṃ āmagandhaṃ dassetvā puna pi pubbe vuttanayen’eva puggalādhiṭṭhānāya desanāya āmagandhe vissajjento tisso gāthāyo abhāsi. Tattha ye pāpasīlā ti ye pāpasamācāratāya “pāpasīlā” ti loke pākaṭā. Iṇaghātasūcakā ti Vasalasutte vuttanayena iṇaṃ gahetvā tassa appadānena iṇaghātā, pesuññena sūcakā ca.
Vohārakūṭā idha pāṭirūpikā ti dhammaṭṭaṭṭhāne ṭhitā lañjaṃ gahetvā sāmike parājentā kūṭena vohārena samannāgatattā vohārakūṭā, dhammaṭṭhapaṭirūpakattā pāṭirūpikā. Atha vā idhā ti sāsane, pāṭirūpikā ti dussīlā. Te hi yasmā nesaṃ iriyāpatha-sampadādīhi sīlavanta-paṭirūpaṃ atthi, tasmā paṭirūpā, paṭirūpā eva pāṭirūpikā.
Narādhamā ye’dha karonti kibbisan ti ye idha loke narādhamā mātāpitūsu buddha-paccekabuddhādīsu ca micchāpaṭipattisaññitaṃ kibbisaṃ karonti. Esāmagandho na hi maṃsabhojanan ti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho “pāpasīlatā, iṇaghātatā, sūcakatā, vohārakūṭatā, pāṭirūpikatā, kibbisakāritā” ti aparo pi pubbe vutten’ev’atthena chabbidho āmagandho veditabbo, na hi maṃsabhojanan ti.
250
Ye idha pāṇesu asaññatā janā ti ye janā idhaloke pāṇesu yathākāmacāritāya satam pi sahassam pi māretvā anuddayāmattassāpi akaraṇena asaṃyatā. Paresam ādāya vihesam uyyutā ti paresaṃ santakaṃ ādāya dhanaṃ vā jīvitaṃ vā tato “mā evaṃ karothā” ti yācantānaṃ vā nivārentānaṃ vā pāṇi-leḍḍu-daṇḍādīhi vihesaṃ uyyutā. Pare vā satte samādāya “ajja dasa, ajja vīsan” ti evaṃ samādiyitvā tesaṃ vadha-bandhanādīhi vihesam uyyutā.
Dussīlaluddā ti nissīlā ca durācārattā, luddā ca kurūrakammantā lohitapāṇitāya, macchaghātaka-migabandhaka-sākuṇikādayo idhādhippetā. Pharusā ti pharusavācā. Anādarā ti “idāni na karissāma, viramissāma evarūpā” ti evaṃ ādaravirahitā. Esāmagandho na hi maṃsabhojanan ti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho “pāṇātipāto vadhachedabandhanan” ti ādinā nayena pubbe vutto ca avutto ca “pāṇesu asaṃyatatā paresaṃ vihesatā dussīlatā luddatā pharusatā anādaro” ti chabbidho āmagandho veditabbo, na hi maṃsabhojanan ti.
Pubbe vuttam pi hi sotūnaṃ sotukāmatāya avadhāraṇatāya daḷhīkaraṇatāyā ti evam ādīhi kāraṇehi puna vuccati. Ten’eva ca parato vakkhati “icc etam atthaṃ Bhagavā punappunaṃ akkhāsi naṃ vedayi mantapāragū” ti.
251
Etesu giddhā viruddhātipātino ti etesu pāṇesu gedhena giddhā, dosena viruddhā, mohena ādīnavaṃ apassantā punappunaṃ ajjhācārappattiyā atipātino, etesu vā “pāṇātipāto vadha-cheda-bandhanan” ti ādinā nayena vuttesu pāpakammesu yathāsambhavaṃ ye gedha-virodhātipāta-saṅkhātā rāga-dosa-mohā, tehi giddhā viruddhā atipātino ca. Niccuyyutā ti akusalakaraṇe niccaṃ uyyutā, kadāci paṭisaṅkhāya appaṭiviratā. Peccā ti asmā lokā paraṃ gantvā.
Tamaṃ vajanti ye, patanti sattā nirayaṃ avaṃsirā ti ye lokantarikandhakāra-saṅkhātaṃ nīcakulatādi-bhedaṃ vā tamaṃ vajanti, ye ca patanti sattā Avīci-ādi-bhedaṃ nirayaṃ avaṃsirā adhogatasīsā. Esāmagandho ti tesaṃ sattānaṃ tamavajana-nirayapatana-hetu esa gedha-virodhātipāta-bhedo sabbāmagandhamūlabhūto yathāvutten’atthena tividho āmagandho. Na hi maṃsabhojanan ti maṃsabhojanaṃ pana na āmagandho ti.
252
Evaṃ Bhagavā paramatthato āmagandhaṃ vissajjetvā duggatimaggabhāvañ c’assa pakāsetvā idāni yasmiṃ macchamaṃsabhojane tāpaso āmagandhasaññī duggatimaggasaññī ca hutvā tassa abhojanena suddhikāmo hutvā taṃ na bhuñjati, tassa ca aññassa ca tathāvidhassa sodhetuṃ asamatthabhāvaṃ dassento “na macchamaṃsan” ti imaṃ chappadaṃ gātham āha. Tattha sabbapadāni antimapādena yojetabbāni “na macchamaṃsaṃ sodheti maccaṃ avitiṇṇakaṅkhaṃ, na āhuti-yaññam utūpasevanā sodheti maccaṃ avitiṇṇakaṅkhan” ti evaṃ.
Ettha ca na macchamaṃsan ti akhādiyamānaṃ macchamaṃsaṃ na sodheti, tathā anāsakattan ti evaṃ porāṇā vaṇṇenti. Evaṃ pana sundarataraṃ siyā “na macchamaṃsānaṃ anāsakattaṃ, na macchamaṃsānānāsakattaṃ, macchamaṃsānaṃ anāsakattaṃ na sodheti maccan” ti. Athāpi siyā “evaṃ sante anāsakattaṃ ohīyatī” ti? Tañ ca na, amaratapena saṅgahitattā. “Ye vā pi loke amarā bahū tapā” ti ettha hi sabbo pi vuttāvaseso attakilamatho saṅgahaṃ gacchatī ti.
Naggiyan ti acelakattaṃ. Muṇḍiyan ti muṇḍabhāvo. Jaṭājallan ti jaṭā ca rajojallañ ca. Kharājinānī ti kharāni ajinacammāni. Aggihuttass’upasevanā ti aggipāricāriyā. Amarā ti amarabhāva-patthanatāya pavattakāyakilesā. Bahū ti ukkuṭikappadhānādi-bhedato aneke. Tapā ti sarīrasantāpā. Mantā ti vedā. Āhutī ti aggihomakammaṃ. Yaññam utūpasevanā ti assamedhādiyaññā ca utūpasevanā ca. Utūpasevanā nāma gimhe ātapaṭṭhāna-sevanā, vasse rukkhamūla-sevanā, hemante jalappavesa-sevanā.
Na sodhenti maccaṃ avitiṇṇakaṅkhan ti kilesasuddhiyā vā bhavasuddhiyā vā avitiṇṇa-vicikicchaṃ maccaṃ na sodhenti. Kaṅkhāmale hi sati na visuddho hoti, tvañ ca sakaṅkho yevā ti. Ettha ca “avitiṇṇakaṅkhan” ti etaṃ “na macchamaṃsan” ti ādīni sutvā “kiṃ nu kho macchamaṃsānaṃ abhojanādinā siyā visuddhimaggo” ti tāpasassa kaṅkhāya uppannāya Bhagavatā vuttaṃ siyā ti no adhippāyo, yā c’assa “so macchamaṃsaṃ bhuñjatī” ti sutvā va Buddhe kaṅkhā uppannā, taṃ sandhāy’etaṃ vuttan ti veditabbaṃ.
253
Evaṃ macchamaṃsānāsakattādīnaṃ sodhetuṃ asamatthabhāvaṃ dassetvā idāni sodhetuṃ samatthe dhamme dassento “sotesu gutto” ti imaṃ gātham āha. Tattha sotesū ti chasu indriyesu. Gutto ti indriyasaṃvaraguttiyā samannāgato. Ettāvatā indriyasaṃvaraparivārasīlaṃ dasseti. Viditindriyo care ti ñātapariññāya chaḷindriyāni viditvā pākaṭāni katvā careyya, vihareyyā ti vuttaṃ hoti. Ettāvatā visuddhasīlassa nāmarūpaparicchedaṃ dasseti. Dhamme ṭhito ti ariyamaggena abhisametabba-catusaccadhamme ṭhito. Etena sotāpattibhūmiṃ dasseti. Ajjavamaddave rato ti ujubhāve ca mudubhāve ca rato. Etena sakadāgāmibhūmiṃ dasseti. Sakadāgāmī hi kāyavaṅkādi-karānaṃ cittathaddhabhāva-karānañ ca rāgadosānaṃ tanubhāvā ajjavamaddave rato hoti.
Saṅgātigo ti rāgadosa-saṅgātigo. Etena anāgāmibhūmiṃ dasseti. Sabbadukkhappahīno ti sabbassa vaṭṭadukkhassa hetuppahānena pahīnasabbadukkho. Etena arahattabhūmiṃ dasseti. Na lippati diṭṭhasutesu dhīro ti so evaṃ anupubbena arahattaṃ patto dhitisampadāya dhīro diṭṭhasutesu dhammesu kenaci kilesena na lippati. Na kevalañ ca diṭṭhasutesu, mutaviññātesu ca na lippati, aññadatthu paramavisuddhippatto hotī ti arahattanikūṭena desanaṃ niṭṭhāpesi.
254
Ito paraṃ “icc etam atthan” ti dve gāthā saṅgītikārehi vuttā. Tāsam attho iti Bhagavā Kassapo etam atthaṃ punappunaṃ anekāhi gāthāhi dhammādhiṭṭhānāya puggalādhiṭṭhānāya ca desanāya yāva tāpaso aññāsi, tāva so akkhāsi kathesi vitthāresi. Naṃ vedayi mantapāragū ti so pi tañ ca atthaṃ mantapāragū vedapāragū Tisso brāhmaṇo vedayi aññāsi.
Kiṃ kāraṇā? Yasmā atthato ca padato ca desanānayato ca citrāhi gāthāhi munī pakāsayi. Kīdiso? Nirāmagandho asito durannayo, āmagandhakilesābhāvā nirāmagandho, taṇhādiṭṭhinissayābhāvā asito, bāhiradiṭṭhivasena “idaṃ seyyo idaṃ varan” ti kenaci netuṃ asakkuṇeyyattā durannayo.
255
Evaṃ pakāsitavato c’assa sutvāna Buddhassa subhāsitaṃ padaṃ sukathitaṃ dhammadesanaṃ sutvā nirāmagandhaṃ nikkilesayogaṃ, sabbadukkhappanūdanaṃ sabbavaṭṭadukkhappanūdanaṃ, nīcamano nīcacitto hutvā vandi Tathāgatassa, Tisso brāhmaṇo Tathāgatassa pāde pañcapatiṭṭhitaṃ katvā vandi. Tatth’eva pabbajjam arocayitthā ti tatth’eva ca naṃ āsane nisinnaṃ Kassapaṃ Bhagavantaṃ Tisso tāpaso pabbajjam arocayittha, ayācī ti vuttaṃ hoti.
Taṃ Bhagavā “ehi bhikkhū” ti āha. So taṅkhaṇaṃ yeva aṭṭhaparikkhārayutto hutvā ākāsenāgantvā vassasatikatthero viya Bhagavantaṃ vanditvā katipāhen’eva sāvakapāramiñāṇaṃ paṭivijjhitvā Tisso nāma aggasāvako ahosi, puna dutiyo Bhāradvājo nāma. Evaṃ tassa Bhagavato Tissa-Bhāradvājaṃ nāma sāvakayugaṃ ahosi.
Amhākaṃ pana Bhagavā yā ca Tissena brāhmaṇena ādito Tisso gāthā vuttā, yā ca Kassapena Bhagavatā majjhe nava, yā ca tadā saṅgītikārehi ante dve, tā sabbā pi cuddasa gāthā ānetvā paripuṇṇaṃ katvā imaṃ Āmagandhasuttaṃ ācariyappamukhānaṃ pañcannaṃ tāpasasatānaṃ āmagandhaṃ byākāsi. Taṃ sutvā so brāhmaṇo tath’eva nīcamano hutvā Bhagavato pāde vanditvā pabbajjaṃ yāci saddhiṃ parisāya. “Etha bhikkhavo” ti Bhagavā avoca. Te tath’eva ehibhikkhubhāvaṃ patvā ākāsenāgantvā Bhagavantaṃ vanditvā katipāhen’eva sabbe va aggaphale arahatte patiṭṭhahiṃsū ti.
Āmagandhasuttavaṇṇanā niṭṭhitā.