惭经注
Hirisuttavaṇṇanā
Hiriṃ tarantan ti Hirisuttaṃ. Kā uppatti? Anuppanne Bhagavati Sāvatthiyaṃ aññataro brāhmaṇamahāsālo aḍḍho ahosi asītikoṭidhanavibhavo, tassa ekaputtako ahosi piyo manāpo. So taṃ devakumāraṃ viya nānappakārehi sukhūpakaraṇehi saṃvaḍḍhento taṃ sāpateyyaṃ tassa aniyyātetvā va kālam akāsi saddhiṃ brāhmaṇiyā. Tato tassa māṇavassa mātāpitūnaṃ accayena bhaṇḍāgāriko sāragabbhaṃ vivaritvā sāpateyyaṃ niyyātento āha “idaṃ te, sāmi, mātāpitūnaṃ santakaṃ, idaṃ ayyakapayyakānaṃ santakaṃ, idaṃ sattakulaparivaṭṭena āgatan” ti. Māṇavo dhanaṃ disvā cintesi “idaṃ dhanaṃ yeva dissati, yehi pana idaṃ sañcitaṃ, te na dissanti, sabbe va maccuvasaṃ gatā, gacchantā ca na ito kiñci ādāya agamaṃsu, evaṃ nāma bhoge pahāya gantabbo paraloko, na sakkā kiñci ādāya gantuṃ aññatra sucaritena, yaṃ nūnāhaṃ imaṃ dhanaṃ pariccajitvā sucaritadhanaṃ gaṇheyyaṃ, yaṃ sakkā ādāya gantun” ti.
So divase divase satasahassaṃ vissajjento puna cintesi “pahūtam idaṃ dhanaṃ, kiṃ iminā evam appakena pariccāgena, yaṃ nūnāhaṃ mahādānaṃ dadeyyan” ti. So rañño ārocesi “mahārāja, mama ghare ettakaṃ dhanaṃ atthi, icchāmi tena mahādānaṃ dātuṃ, sādhu, mahārāja, nagare ghosanaṃ kārāpethā” ti. Rājā tathā kārāpesi. So āgatāgatānaṃ bhājanāni pūretvā sattahi divasehi sabbadhanam adāsi, datvā ca cintesi “evaṃ mahāpariccāgaṃ katvā ayuttaṃ ghare vasituṃ, yaṃ nūnāhaṃ pabbajeyyan” ti. Tato parijanassa etam atthaṃ ārocesi. Te “mā, tvaṃ sāmi, ‘dhanaṃ parikkhīṇan’ ti cintayi, mayaṃ appaken’eva kālena nānāvidhehi upāyehi dhanasañcayaṃ karissāmā” ti vatvā nānappakārehi taṃ yāciṃsu. So tesaṃ yācanaṃ anādiyitvā va tāpasapabbajjaṃ pabbaji.
Tattha aṭṭhavidhā tāpasā
- saputtabhariyā,
- uñchācārikā,
- sampattakālikā,
- anaggipakkikā,
- asmamuṭṭhikā,
- dantaluyyakā,
- pavattaphalikā,
- vaṇṭamuttikā cā ti. (dī. ni. aṭṭha. 1.280)
Tattha saputtabhariyā ti puttadārena saddhiṃ pabbajitvā kasi-vaṇijjādīhi jīvikaṃ kappayamānā Keṇiya-jaṭilādayo. Uñchācārikā ti nagaradvāre assamaṃ kārāpetvā tattha khattiya-brāhmaṇa-kumārādayo sippādīni sikkhāpetvā hiraññasuvaṇṇaṃ paṭikkhipitvā tila-taṇḍulādi-kappiya-bhaṇḍa-paṭiggāhakā, te saputtabhariyehi seṭṭhatarā. Sampattakālikā ti āhāravelāya sampattaṃ āhāraṃ gahetvā yāpentā, te uñchācārikehi seṭṭhatarā. Anaggipakkikā ti agginā apakka-pattaphalāni khāditvā yāpentā, te sampattakālikehi seṭṭhatarā. Asmamuṭṭhikā ti muṭṭhipāsāṇaṃ gahetvā aññaṃ vā kiñci vāsi-satthakādiṃ gahetvā vicarantā yadā chātā honti, tadā sampatta-rukkhato tacaṃ gahetvā khāditvā uposathaṅgāni adhiṭṭhāya cattāro brahmavihāre bhāventi, te anaggipakkikehi seṭṭhatarā. Dantaluyyakā ti muṭṭhipāsāṇādīni pi agahetvā carantā khudākāle sampatta-rukkhato dantehi uppāṭetvā tacaṃ khāditvā uposathaṅgāni adhiṭṭhāya brahmavihāre bhāventi, te asmamuṭṭhikehi seṭṭhatarā. Pavattaphalikā ti jātassaraṃ vā vanasaṇḍaṃ vā nissāya vasantā yaṃ tattha sare bhisamuḷālādi, yaṃ vā vanasaṇḍe pupphakāle pupphaṃ, phalakāle phalaṃ, tam eva khādanti, pupphaphale asati antamaso tattha rukkha-papaṭikam pi khāditvā vasanti, na tv eva āhāratthāya aññatra gacchanti, uposathaṅgādhiṭṭhānaṃ brahmavihārabhāvanaṃ ca karonti, te dantaluyyakehi seṭṭhatarā. Vaṇṭamuttikā nāma vaṇṭamuttāni bhūmiyaṃ patitāni paṇṇāni yeva khādanti, sesaṃ purimasadisam eva, te sabbaseṭṭhā.
Ayaṃ pana brāhmaṇakulaputto “tāpasapabbajjāsu aggapabbajjaṃ pabbajissāmī” ti vaṇṭamuttikapabbajjam eva pabbajitvā Himavante dve tayo pabbate atikkamma assamaṃ kārāpetvā paṭivasati. Atha Bhagavā loke uppajjitvā pavattitavaradhammacakko anupubbena Sāvatthiṃ gantvā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Sāvatthivāsī eko puriso pabbate candanasārādīni gavesanto tassa assamaṃ patvā abhivādetvā ekamantaṃ aṭṭhāsi. So taṃ disvā “kuto āgato’sī” ti pucchi. “Sāvatthito, bhante” ti. “Kā tattha pavattī” ti? “Tattha, bhante, manussā appamattā dānādīni puññāni karontī” ti. “Kassa ovādaṃ sutvā” ti? “Buddhassa Bhagavato” ti. Tāpaso buddhasaddassavanena vimhito “buddho ti tvaṃ, bho purisa, vadesī” ti Āmagandhe vuttanayen’eva tikkhattuṃ pucchitvā “ghoso pi kho eso dullabho” ti attamano Bhagavato santikaṃ gantukāmo hutvā cintesi “na yuttaṃ buddhassa santikaṃ tuccham eva gantuṃ, kiṃ nu kho gahetvā gaccheyyan” ti. Puna cintesi “buddhā nāma āmisagarukā na honti, handāhaṃ dhammapaṇṇākāraṃ gahetvā gacchāmī” ti cattāro pañhe abhisaṅkhari
“Kīdiso mitto na sevitabbo, kīdiso mitto sevitabbo,
kīdiso payogo payuñjitabbo, kiṃ rasānaṃ aggan” ti.
So te pañhe gahetvā majjhimadesābhimukho pakkamitvā anupubbena Sāvatthiṃ patvā Jetavanaṃ paviṭṭho. Bhagavā pi tasmiṃ samaye dhammadesanatthāya āsane nisinno yeva hoti. So Bhagavantaṃ disvā avanditvā va ekamantaṃ aṭṭhāsi. Bhagavā “kacci, isi, khamanīyan” ti ādinā nayena sammodi. So pi “khamanīyaṃ, bho Gotamā” ti ādinā nayena paṭisammoditvā “yadi buddho bhavissati, manasā pucchite pañhe vācāya eva vissajjessatī” ti manasā eva Bhagavantaṃ te pañhe pucchi. Bhagavā brāhmaṇena puṭṭho ādipañhaṃ tāva vissajjetuṃ “hiriṃ tarantan” ti ārabhitvā aḍḍhateyyā gāthāyo āha.
256
Tāsaṃ attho hiriṃ tarantan ti hiriṃ atikkamantaṃ ahirikaṃ nillajjaṃ. Vijigucchamānan ti asucim iva passamānaṃ. Ahiriko hi hiriṃ jigucchati asucim iva passati, tena naṃ na bhajati na allīyati, tena vuttaṃ “vijigucchamānan” ti. Tavāham asmi iti bhāsamānan ti “ahaṃ, samma, tava sahāyo hitakāmo sukhakāmo, jīvitam pi me tuyhaṃ atthāya pariccattan” ti evam ādinā nayena bhāsamānaṃ.
Sayhāni kammāni anādiyantan ti evaṃ bhāsitvā pi ca sayhāni kātuṃ sakkāni pi tassa kammāni anādiyantaṃ karaṇatthāya asamādiyantaṃ. Atha vā cittena tattha ādaramattam pi akarontaṃ, api ca kho pana uppannesu kiccesu byasanam eva dassentaṃ. N’eso maman ti iti naṃ vijaññā ti taṃ evarūpaṃ “mittapaṭirūpako eso, n’eso me mitto” ti evaṃ paṇḍito puriso vijāneyya.
257
Ananvayan ti yaṃ atthaṃ dassāmi, karissāmī ti ca bhāsati, tena ananugataṃ. Piyaṃ vācaṃ yo mittesu pakubbatī ti yo atītānāgatehi padehi paṭisantharanto niratthakena saṅgaṇhanto kevalaṃ byañjanacchāyāmatten’eva piyaṃ mittesu vācaṃ pavatteti. Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā ti evarūpaṃ yaṃ bhāsati, taṃ akarontaṃ, kevalaṃ vācāya bhāsamānaṃ “vacīparamo nām’esa amitto mittapaṭirūpako” ti evaṃ paricchinditvā paṇḍitā jānanti.
258
Na so mitto yo sadā appamatto, bhedāsaṅkī randham evānupassī ti yo bhedam eva āsaṅkamāno, katamadhurena upacārena sadā appamatto viharati, yaṃ kiñci assatiyā amanasikārena kataṃ, aññāṇakena vā akataṃ, “yadā maṃ garahissati, tadā naṃ etena paṭicodessāmī” ti evaṃ randham eva anupassati, na so mitto sevitabbo ti.
Evaṃ Bhagavā “kīdiso mitto na sevitabbo” ti imaṃ ādipañhaṃ vissajjetvā dutiyaṃ vissajjetuṃ “yasmiñ ca setī” ti imaṃ upaḍḍhagātham āha. Tass’attho yasmiñ ca mitte mitto tassa hadayam anupavisitvā sayanena, yathā nāma pitu urasi putto “imassa mayi urasi sayante dukkhaṃ vā anattamanatā vā bhaveyyā” ti ādīhi aparisaṅkamāno nibbisaṅko hutvā seti, evam evaṃ dāra-dhana-jīvitādīsu vissāsaṃ karonto mittabhāvena nibbisaṅko seti. Yo ca parehi kāraṇasataṃ kāraṇasahassam pi vatvā abhejjo, sa ve mitto sevitabbo ti.
259
Evaṃ Bhagavā “kīdiso mitto sevitabbo” ti evaṃ dutiyapañhaṃ vissajjetvā tatiyaṃ vissajjetuṃ “pāmujjakaraṇan” ti gātham āha. Tass’attho pāmujjaṃ karotī ti pāmujjakaraṇaṃ. Ṭhānan ti kāraṇaṃ. Kiṃ pana tan ti? Vīriyaṃ. Tañ hi dhammūpasañhitaṃ pītipāmojjasukham uppādanato pāmujjakaraṇan ti vuccati. Yathāha
“Svākhāte, bhikkhave, dhammavinaye yo āraddhavīriyo, so sukhaṃ viharatī” ti. (a. ni. 1.319)
Pasaṃsaṃ āvahatī ti pasaṃsāvahanaṃ. Ādito dibbamānusakasukhānaṃ, pariyosāne nibbānasukhassa āvahanato phalūpacārena sukhaṃ. Phalaṃ paṭikaṅkhamāno phalānisaṃso. Bhāvetī ti vaḍḍheti. Vahanto porisaṃ dhuran ti purisānucchavikaṃ bhāraṃ ādāya viharanto etaṃ sammappadhāna-vīriya-saṅkhātaṃ ṭhānaṃ bhāveti, īdiso payogo sevitabbo ti.
260
Evaṃ Bhagavā “kīdiso payogo payuñjitabbo” ti tatiyapañhaṃ vissajjetvā catutthaṃ vissajjetuṃ “pavivekarasan” ti gātham āha. Tattha paviveko ti kilesavivekato jātattā aggaphalaṃ vuccati, tassa raso ti assādanaṭṭhena taṃsampayuttaṃ sukhaṃ. Upasamo pi kilesūpasamante jātattā nibbānasaṅkhāta-upasamārammaṇattā vā tad eva. Dhammapītiraso pi ariyadhammato anapetāya nibbānasaṅkhāte dhamme uppannāya pītiyā rasattā tad eva. Taṃ pavivekarasaṃ upasamassa ca rasaṃ pitvā tad eva dhammapītirasaṃ pivaṃ niddaro hoti nippāpo, pivitvā pi kilesa-pariḷāhābhāvena niddaro, pivanto pi pahīnapāpattā nippāpo hoti, tasmā etaṃ rasānam aggan ti. Keci pana “jhāna-nibbāna-paccavekkhaṇānaṃ kāya-citta-upadhi-vivekānañ ca vasena pavivekarasādayo tayo eva ete dhammā” ti yojenti, purimam eva sundaraṃ.
Evaṃ Bhagavā catutthapañhaṃ vissajjento arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne brāhmaṇo Bhagavato santike pabbajitvā katipāhen’eva paṭisambhidāppatto arahā ahosī ti.
Hirisuttavaṇṇanā niṭṭhitā.