吉祥经注
Maṅgalasuttavaṇṇanā
Evaṃ me sutan ti Maṅgalasuttaṃ. Kā uppatti? Jambudīpe kira tattha tattha nagaradvāra-santhāgāra-sabhādīsu mahājanā sannipatitvā hiraññasuvaṇṇaṃ datvā nānappakāraṃ Sītāharaṇādi-bāhiraka-kathaṃ kathāpenti, ekekā kathā catumāsaccayena niṭṭhāti. Tattha ekadivasaṃ maṅgalakathā samuṭṭhāsi “kiṃ nu kho maṅgalaṃ, kiṃ diṭṭhaṃ maṅgalaṃ, sutaṃ maṅgalaṃ, mutaṃ maṅgalaṃ, ko maṅgalaṃ jānātī” ti?
Atha Diṭṭhamaṅgaliko nāmeko puriso āha “ahaṃ maṅgalaṃ jānāmi, diṭṭhaṃ loke maṅgalaṃ, diṭṭhaṃ nāma abhimaṅgala-sammataṃ rūpaṃ. Seyyathidaṃ idh’ekacco kālass’eva vuṭṭhāya cātakasakuṇaṃ vā passati, beluvalaṭṭhiṃ vā gabbhiniṃ vā kumārake vā alaṅkatapaṭiyatte puṇṇaghaṭaṃ vā alla-rohitamacchaṃ vā ājaññaṃ vā ājaññarathaṃ vā usabhaṃ vā gāviṃ vā kapilaṃ vā, yaṃ vā pan’aññam pi kiñci evarūpaṃ abhimaṅgala-sammataṃ rūpaṃ passati, idaṃ vuccati diṭṭhamaṅgalan” ti. Tassa vacanaṃ ekacce aggahesuṃ, ekacce nāggahesuṃ. Ye nāggahesuṃ, te tena saha vivadiṃsu.
Atha Sutamaṅgaliko nāmeko puriso āha “cakkhu nām’etaṃ, bho, sucim pi asucim pi passati, tathā sundaram pi asundaram pi, manāpam pi amanāpam pi. Yadi tena diṭṭhaṃ maṅgalaṃ siyā, sabbam pi maṅgalaṃ siyā, tasmā na diṭṭhaṃ maṅgalaṃ, api ca kho pana sutaṃ maṅgalaṃ, sutaṃ nāma abhimaṅgala-sammato saddo. Seyyathidaṃ idh’ekacco kālass’eva vuṭṭhāya vaḍḍhā ti vā vaḍḍhamānā ti vā puṇṇā ti vā phussā ti vā sumanā ti vā sirī ti vā sirivaḍḍhā ti vā ajja sunakkhattaṃ sumuhuttaṃ sudivasaṃ sumaṅgalan ti evarūpaṃ vā yaṃ kiñci abhimaṅgala-sammataṃ saddaṃ suṇāti, idaṃ vuccati sutamaṅgalan” ti. Tassa pi vacanaṃ ekacce aggahesuṃ, ekacce nāggahesuṃ. Ye nāggahesuṃ, te tena saha vivadiṃsu.
Atha Mutamaṅgaliko nāmeko puriso āha “sotam pi hi nām’etaṃ bho sādhum pi asādhum pi manāpam pi amanāpam pi suṇāti. Yadi tena sutaṃ maṅgalaṃ siyā, sabbam pi maṅgalaṃ siyā, tasmā na sutaṃ maṅgalaṃ, api ca kho pana mutaṃ maṅgalaṃ, mutaṃ nāma abhimaṅgala-sammataṃ gandha-rasa-phoṭṭhabbaṃ. Seyyathidaṃ idh’ekacco kālass’eva vuṭṭhāya padumagandhādi-pupphagandhaṃ vā ghāyati, phussa-dantakaṭṭhaṃ vā khādati, pathaviṃ vā āmasati, haritasassaṃ vā allagomayaṃ vā kacchapaṃ vā tilavāhaṃ vā pupphaṃ vā phalaṃ vā āmasati, phussamattikāya vā sammā limpati, phussasāṭakaṃ vā nivāseti, phussaveṭhanaṃ vā dhāreti, yaṃ vā pan’aññam pi kiñci evarūpaṃ abhimaṅgala-sammataṃ gandhaṃ vā ghāyati, rasaṃ vā sāyati, phoṭṭhabbaṃ vā phusati, idaṃ vuccati mutamaṅgalan” ti. Tassa pi vacanaṃ ekacce aggahesuṃ, ekacce nāggahesuṃ.
Tattha na Diṭṭhamaṅgaliko Suta-Mutamaṅgalike asakkhi saññāpetuṃ, na tesaṃ aññataro itare dve. Tesu ca manussesu ye Diṭṭhamaṅgalikassa vacanaṃ gaṇhiṃsu, te “diṭṭhaṃ yeva maṅgalan” ti gatā, ye suta-muta-maṅgalikānaṃ vacanaṃ gaṇhiṃsu, te “sutaṃ yeva mutaṃ yeva maṅgalan” ti gatā. Evam ayaṃ maṅgalakathā sakala-Jambudīpe pākaṭā jātā.
Atha sakala-Jambudīpe manussā gumbagumbā hutvā “kiṃ nu kho maṅgalan” ti maṅgalāni cintayiṃsu. Tesaṃ manussānaṃ ārakkhadevatā taṃ kathaṃ sutvā tath’eva maṅgalāni cintayiṃsu. Tāsaṃ devatānaṃ bhummadevatā mittā honti, atha tato sutvā bhummadevatā pi tath’eva maṅgalāni cintayiṃsu. Tāsam pi devatānaṃ ākāsaṭṭhadevatā mittā honti, ākāsaṭṭhadevatānaṃ Cātumahārājikadevatā⋯⋯eten’eva upāyena yāva Sudassīdevatānaṃ Akaniṭṭhadevatā mittā honti, atha tato sutvā Akaniṭṭhadevatā pi tath’eva gumbagumbā hutvā maṅgalāni cintayiṃsu.
Evaṃ dasasahassa-cakkavāḷesu sabbattha maṅgalacintā udapādi. Uppannā ca sā “idaṃ maṅgalaṃ idaṃ maṅgalan” ti vinicchiyamānā pi appattā eva vinicchayaṃ dvādasa vassāni aṭṭhāsi. Sabbe manussā ca devā ca brahmāno ca ṭhapetvā ariyasāvake diṭṭha-suta-muta-vasena tidhā bhinnā, eko pi “idam eva maṅgalan” ti yathābhuccato niṭṭhaṅgato nāhosi, maṅgalakolāhalaṃ loke uppajji.
Kolāhalaṃ nāma pañcavidhaṃ kappakolāhalaṃ, cakkavattikolāhalaṃ, buddhakolāhalaṃ, maṅgalakolāhalaṃ, moneyyakolāhalanti. Tattha kāmāvacaradevā muttasirā vikiṇṇakesā rudammukhā assūni hatthehi puñchamānā rattavattha-nivatthā ativiya virūpavesadhārino hutvā, “vassasatasahassassa accayena kappuṭṭhānaṃ bhavissati, ayaṃ loko vinassissati, mahāsamuddo sussissati, ayañ ca mahāpathavī Sineru ca pabbatarājā uḍḍhayhissati vinassissati, yāva brahmalokā lokavināso bhavissati, mettaṃ, mārisā, bhāvetha, karuṇaṃ muditaṃ upekkhaṃ, mārisā, bhāvetha, mātaraṃ upaṭṭhahatha, pitaraṃ upaṭṭhahatha, kule jeṭṭhāpacāyino hotha, jāgaratha mā pamādatthā” ti manussapathe vicaritvā ārocenti. Idaṃ kappakolāhalaṃ nāma.
Kāmāvacaradevā yeva “vassasatass’accayena cakkavattirājā loke uppajjissatī” ti manussapathe vicaritvā ārocenti. Idaṃ cakkavattikolāhalaṃ nāma.
Suddhāvāsā pana devā brahmābharaṇena alaṅkaritvā brahmaveṭhanaṃ sīse katvā pītisomanassajātā buddhaguṇavādino “vassasahassassa accayena buddho loke uppajjissatī” ti manussapathe vicaritvā ārocenti. Idaṃ buddhakolāhalaṃ nāma.
Suddhāvāsā eva devā manussānaṃ cittaṃ ñatvā “dvādasannaṃ vassānaṃ accayena sammāsambuddho maṅgalaṃ kathessatī” ti manussapathe vicaritvā ārocenti. Idaṃ maṅgalakolāhalaṃ nāma.
Suddhāvāsā eva devā “sattannaṃ vassānaṃ accayena aññataro bhikkhu Bhagavatā saddhiṃ samāgamma moneyyapaṭipadaṃ pucchissatī” ti manussapathe vicaritvā ārocenti. Idaṃ moneyyakolāhalaṃ nāma. Imesu pañcasu kolāhalesu diṭṭhamaṅgalādivasena tidhā bhinnesu devamanussesu idaṃ maṅgalakolāhalaṃ loke uppajji.
Atha devesu ca manussesu ca vicinitvā vicinitvā maṅgalāni alabhamānesu dvādasannaṃ vassānaṃ accayena Tāvatiṃsakāyikā devatā saṅgamma samāgamma evaṃ samacintesuṃ “seyyathāpi nāma, mārisā, gharasāmiko antogharajanānaṃ, gāmasāmiko gāmavāsīnaṃ, rājā sabbamanussānaṃ, evam evaṃ ayaṃ Sakko devānam Indo amhākaṃ aggo ca seṭṭho ca—yad idaṃ puññena tejena issariyena paññāya dvinnaṃ devalokānaṃ adhipati. Yaṃ nūna mayaṃ Sakkaṃ devānam Indaṃ etam atthaṃ puccheyyāmā” ti. Tā Sakkassa santikaṃ gantvā Sakkaṃ devānam Indaṃ taṅkhaṇānurūpa-nivāsanābharaṇa-sassirika-sarīraṃ aḍḍhateyya-koṭi-accharāgaṇa-parivutaṃ Pāricchattakamūle Paṇḍukambala-varāsane nisinnaṃ abhivādetvā ekamantaṃ ṭhatvā etad avocuṃ “yagghe mārisa, jāneyyāsi, etarahi maṅgalapañhā samuṭṭhitā, eke diṭṭhaṃ maṅgalan ti vadanti, eke sutaṃ maṅgalan ti vadanti, eke mutaṃ maṅgalan ti vadanti. Tattha mayañ ca aññe ca aniṭṭhaṅgatā, sādhu vata no tvaṃ yāthāvato byākarohī” ti.
Devarājā pakatiyā pi paññavā “ayaṃ maṅgalakathā kattha paṭhamaṃ samuṭṭhitā” ti āha. “Mayaṃ deva Cātumahārājikānaṃ assumhā” ti āhaṃsu. Tato Cātumahārājikā ākāsaṭṭhadevatānaṃ, ākāsaṭṭhadevatā bhummadevatānaṃ, bhummadevatā manussārakkhadevatānaṃ, manussārakkhadevatā “manussaloke samuṭṭhitā” ti āhaṃsu.
Atha devānam Indo “sammāsambuddho kattha vasatī” ti pucchi. “Manussaloke, devā” ti āhaṃsu. “Taṃ Bhagavantaṃ koci pucchī” ti āha. “Na koci devā” ti. “Kiṃ nu kho nāma tumhe mārisā aggiṃ chaḍḍetvā khajjopanakaṃ ujjāletha, ye anavasesa-maṅgala-desakaṃ taṃ Bhagavantaṃ atikkamitvā maṃ pucchitabbaṃ maññatha? Āgacchatha, mārisā, taṃ Bhagavantaṃ pucchāma, addhā sassirikaṃ pañhabyākaraṇaṃ labhissāmā” ti ekaṃ devaputtaṃ āṇāpesi “tvaṃ Bhagavantaṃ pucchā” ti. So devaputto taṅkhaṇānurūpena alaṅkārena attānaṃ alaṅkaritvā vijjur iva vijjotamāno devagaṇaparivuto Jetavanamahāvihāraṃ āgantvā Bhagavantaṃ abhivādetvā ekamantaṃ ṭhatvā maṅgalapañhaṃ pucchanto gāthāya ajjhabhāsi. Bhagavā tassa taṃ pañhaṃ vissajjento imaṃ suttam abhāsi.
Tattha evaṃ me sutan ti ādīnam attho saṅkhepato Kasibhāradvājasuttavaṇṇanāyaṃ vutto, vitthāraṃ pana icchantehi Papañcasūdaniyā Majjhimaṭṭhakathāyaṃ vuttanayena gahetabbo. Kasibhāradvājasutte ca “Magadhesu viharati Dakkhiṇāgirismiṃ Ekanāḷāyaṃ brāhmaṇagāme” ti vuttaṃ, idha “Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme” ti. Tasmā “Sāvatthiyan” ti imaṃ padaṃ ādiṃ katvā idha apubbapadavaṇṇanaṃ karissāma.
Seyyathidaṃ— Sāvatthiyan ti evaṃnāmake nagare. Taṃ kira Savatthassa nāma isino nivāsaṭṭhānaṃ ahosi, tasmā yathā Kusambassa nivāso Kosambī, Kākaṇḍassa nivāso Kākaṇḍī ti, evaṃ itthiliṅgavasena “Sāvatthī” ti vuccati. Porāṇā pana vaṇṇayanti yasmā tasmiṃ ṭhāne satthasamāyoge “kiṃ bhaṇḍam atthī” ti pucchite “sabbam atthī” ti āhaṃsu, tasmā taṃ vacanam upādāya “Sāvatthī” ti vuccati. Tassaṃ Sāvatthiyaṃ, eten’assa gocaragāmo dīpito hoti.
Jeto nāma rājakumāro, tena ropita-saṃvaḍḍhitattā tassa Jetassa vanan ti Jetavanaṃ— tasmiṃ Jetavane. Anāthānaṃ piṇḍo etasmiṃ atthī ti Anāthapiṇḍiko— tassa Anāthapiṇḍikassa. Anāthapiṇḍikena gahapatinā catupaṇṇāsa-koṭi-pariccāgena niṭṭhāpitārāme ti attho, eten’assa pabbajitānurūpa-nivāsokāso dīpito hoti.
Athā ti avicchedatthe, kho ti adhikārantara-nidassanatthe nipāto. Tena avicchinne yeva tattha Bhagavato vihāre “idam adhikārantaraṃ udapādī” ti dasseti. Kiṃ tan ti? Aññatarā devatā ti ādi. Tattha aññatarā ti aniyamitaniddeso. Sā hi nāmagottato apākaṭā, tasmā “aññatarā” ti vuttā. Devo eva devatā, itthi-purisa-sādhāraṇam etaṃ. Idha pana puriso eva so devaputto, kin tu sādhāraṇa-nāma-vasena “devatā” ti vutto.
Abhikkantāya rattiyā ti ettha abhikkanta-saddo khaya-sundarābhirūpa-abbhanumodanādīsu dissati. Tattha
“Abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho. Uddisatu, Bhagavā bhikkhūnaṃ pātimokkhan” ti (cūḷava. 383; a. ni. 8.20; udā. 45)
evamādīsu khaye dissati,
“Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā” ti (a. ni. 4.100)
evamādīsu sundare,
“Ko me vandati pādāni, iddhiyā yasasā jalaṃ,
abhikkantena vaṇṇena, sabbā obhāsayaṃ disā” ti. (vi. va. 857)
evamādīsu abhirūpe,
“Abhikkantaṃ, bho Gotama, abhikkantaṃ, bho Gotamā” ti (a. ni. 2.16; pārā. 15)
evamādīsu abbhanumodane. Idha pana khaye, tena abhikkantāya rattiyā, parikkhīṇāya rattiyā ti vuttaṃ hoti.
Abhikkantavaṇṇā ti ettha abhikkanta-saddo abhirūpe, vaṇṇa-saddo pana chavi-thuti-kulavagga-kāraṇa-saṇṭhāna-ppamāṇa-rūpāyatanādīsu dissati. Tattha
“Suvaṇṇavaṇṇo’si Bhagavā” ti (ma. ni. 2.399; su. ni. 554)
evamādīsu chaviyaṃ,
“Kadā saññūḷhā pana te, gahapati, ime samaṇassa Gotamassa vaṇṇā” ti (ma. ni. 2.77)
evamādīsu thutiyaṃ,
“Cattāro’me, bho Gotama, vaṇṇā” ti (dī. ni. 3.115)
evamādīsu kulavagge,
“Atha kena nu vaṇṇena, gandhattheno ti vuccatī” ti (saṃ. ni. 1.234)
evamādīsu kāraṇe,
“Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā” ti (saṃ. ni. 1.138)
evamādīsu saṇṭhāne,
“Tayo pattassa vaṇṇā” ti
evamādīsu pamāṇe,
“Vaṇṇo gandho raso ojā” ti
evamādīsu rūpāyatane. So idha chaviyaṃ daṭṭhabbo, tena abhikkantavaṇṇā abhirūpacchavī ti vuttaṃ hoti.
Kevalakappan ti ettha kevala-saddo anavasesa-yebhuyya-abyāmissa-anatireka-daḷhattha-visaṃyogādi-anekattho. Tathā hi’ssa
“Kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyan” ti (dī. ni. 1.255; pārā. 1)
evamādīsu anavasesatā attho,
“Kevalakappā ca Aṅga-Māgadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya upasaṅkamissantī” ti (mahāva. 43)
evamādīsu yebhuyyatā,
“Kevalassa dukkhakkhandhassa samudayo hotī” ti (vibha. 225)
evamādīsu abyāmissatā,
“Kevalaṃ saddhāmattakaṃ nūna ayam āyasmā” ti (mahāva. 244)
evamādīsu anatirekatā,
“Āyasmato bhante Anuruddhassa Bāhiko nāma saddhivihāriko kevalakappaṃ saṅghabhedāya ṭhito” ti (a. ni. 4.243)
evamādīsu daḷhatthatā,
“Kevalī vusitavā uttamapuriso ti vuccatī” ti (saṃ. ni. 3.57)
evamādīsu visaṃyogo. Idha pan’assa anavasesato attho adhippeto.
Kappa-saddo panāyaṃ abhisaddahana-vohāra-kāla-paññatti-chedana-vikappa-lesa-samantabhāvādi-anekattho. Tathā hi’ssa
“Okappaniyam etaṃ bhoto Gotamassa, yathā taṃ arahato sammāsambuddhassā” ti (ma. ni. 1.387)
evamādīsu abhisaddahanam attho,
“Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitun” ti (cūḷava. 250)
evamādīsu vohāro,
“Yena sudaṃ niccakappaṃ viharāmī” ti (ma. ni. 1.387)
evamādīsu kālo,
“Icc āyasmā Kappo” ti (su. ni. 1099; cūḷani. kappamāṇavapucchā 117)
evamādīsu paññatti,
“Alaṅkato kappitakesamassū” ti (jā. 2.22.1368)
evamādīsu chedanaṃ,
“Kappati dvaṅgulakappo” ti (cūḷava. 446)
evamādīsu vikappo,
“Atthi kappo nipajjitun” ti (a. ni. 8.80)
evamādīsu leso,
“Kevalakappaṃ Veḷuvanaṃ obhāsetvā” ti (saṃ. ni. 1.94)
evamādīsu samantabhāvo. Idha pan’assa samantabhāvo attho ti adhippeto. Yato kevalakappaṃ Jetavanan ti ettha anavasesaṃ samantato Jetavanan ti evam attho daṭṭhabbo. Obhāsetvā ti ābhāya pharitvā, candimā viya sūriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvā ti attho.
Yena Bhagavā ten’upasaṅkamī ti bhummatthe karaṇavacanaṃ, yato yattha Bhagavā, tattha upasaṅkamī ti evam ettha attho daṭṭhabbo. Yena vā kāraṇena Bhagavā devamanussehi upasaṅkamitabbo, ten’eva kāraṇena upasaṅkamī ti evam p’ettha attho daṭṭhabbo. Kena ca kāraṇena Bhagavā upasaṅkamitabbo? Nānappakāra-guṇa-visesādhigamādhippāyena sāduphalūpabhogādhippāyena dijagaṇehi niccaphalita-mahārukkho viya. Upasaṅkamī ti ca gatā ti vuttaṃ hoti.
Upasaṅkamitvā ti upasaṅkamana-pariyosāna-dīpanaṃ. Atha vā evaṃ gatā tato āsannataraṃ ṭhānaṃ Bhagavato samīpa-saṅkhātaṃ gantvā ti pi vuttaṃ hoti. Bhagavantaṃ abhivādetvā ti Bhagavantaṃ vanditvā paṇamitvā namassitvā. Ekamantan ti bhāva-napuṃsaka-niddeso, ekokāsaṃ ekapassan ti vuttaṃ hoti, bhummatthe vā upayogavacanaṃ. Aṭṭhāsī ti nisajjādi-paṭikkhepo, ṭhānaṃ kappesi ṭhitā ahosī ti attho. Kathaṃ ṭhitā pana sā ekamantaṃ ṭhitā ahū ti?
“Na pacchato na purato, nāpi āsannadūrato,
na kacche no pi paṭivāte, na cāpi oṇatuṇṇate,
ime dose vivajjetvā, ekamantaṃ ṭhitā ahū” ti.
Kasmā panāyaṃ aṭṭhāsi eva, na nisīdī ti? Lahuṃ nivattitukāmatāya. Devatā hi kañcid eva atthavasaṃ paṭicca sucipuriso viya vaccaṭṭhānaṃ manussalokaṃ āgacchanti. Pakatiyā pan’etāsaṃ yojanasatato pabhuti manussaloko duggandhatāya paṭikūlo hoti, na tattha abhiramanti, tena sā āgatakiccaṃ katvā lahuṃ nivattitukāmatāya na nisīdi. Yassa ca gamanādi-iriyāpatha-parissamassa vinodanatthaṃ nisīdanti, so devānaṃ parissamo natthi, tasmā pi na nisīdi. Ye ca mahāsāvakā Bhagavantaṃ parivāretvā ṭhitā, te patimānesi, tasmā pi na nisīdi. Api ca Bhagavati gāraven’eva na nisīdi. Devānañ hi nisīditukāmānaṃ āsanaṃ nibbattati, taṃ anicchamānā nisajjāya cittam pi akatvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhitā kho sā devatā ti evaṃ imehi kāraṇehi ekamantaṃ ṭhitā kho sā devatā. Bhagavantaṃ gāthāya ajjhabhāsī ti Bhagavantaṃ gāthāya akkhara-pada-niyamita-ganthitena vacanena abhāsī ti attho.
261
Tattha bahū ti aniyamita-saṅkhyā-niddeso, tena anekasatā anekasahassā anekasatasahassā ti vuttaṃ hoti. Dibbantī ti devā, pañcahi kāmaguṇehi kīḷanti, attano vā siriyā jotantī ti attho. Api ca tividhā devā sammuti-upapatti-visuddhi-vasena. Yathāha
“Devā ti tayo devā sammutidevā, upapattidevā, visuddhidevā. Tattha sammutidevā nāma rājāno, deviyo, rājakumārā. Upapattidevā nāma Cātumahārājike deve upādāya tad uttaridevā. Visuddhidevā nāma arahanto vuccantī” ti (cūḷani. dhotakamāṇavapucchāniddesa 32, pārāyanānugītigāthāniddesa 119)
Tesu idha upapattidevā adhippetā. Manuno apaccā ti manussā. Porāṇā pana bhaṇanti manassa ussannatāya manussā. Te Jambudīpakā, Aparagoyānakā, Uttarakurukā, Pubbavidehakā ti catubbidhā. Idha Jambudīpakā adhippetā. Maṅgalan ti imehi sattā ti maṅgalāni, iddhiṃ vuddhiñ ca pāpuṇantī ti attho. Acintayun ti cintesuṃ.
Ākaṅkhamānā ti icchamānā patthayamānā pihayamānā. Sotthānan ti sotthibhāvaṃ, sabbesaṃ diṭṭhadhammika-samparāyikānaṃ sobhanānaṃ sundarānaṃ kalyāṇānaṃ dhammānam atthitan ti vuttaṃ hoti. Brūhī ti desehi pakāsehi ācikkha vivara vibhaja uttānīkarohi. Maṅgalan ti iddhikāraṇaṃ vuddhikāraṇaṃ sabbasampattikāraṇaṃ. Uttaman ti visiṭṭhaṃ pavaraṃ sabba-loka-hita-sukhāvahan ti ayaṃ gāthāya anupubbapadavaṇṇanā.
Ayaṃ pana piṇḍattho so devaputto dasasahassa-cakkavāḷesu devatā maṅgalapañhaṃ sotukāmatāya imasmiṃ eka-cakkavāḷe sannipatitvā ekavālaggakoṭi-okāsamatte dasa pi vīsam pi tiṃsam pi cattālīsam pi paññāsam pi saṭṭhi pi sattati pi asīti pi sukhumattabhāve nimminitvā sabba-deva-māra-brahmāno siriyā ca tejasā ca adhigayha virocamānaṃ paññatta-varabuddhāsane nisinnaṃ Bhagavantaṃ parivāretvā ṭhitā disvā tasmiṃ ca samaye anāgatānam pi sakala-Jambudīpakānaṃ manussānaṃ cetasā cetoparivitakkam aññāya sabbadevamanussānaṃ vicikicchā-salla-samuddharaṇatthaṃ āha “bahū devā manussā ca, maṅgalāni acintayuṃ, ākaṅkhamānā sotthānaṃ attano sotthibhāvaṃ icchantā, brūhi maṅgalam uttamaṃ, tesaṃ devānaṃ anumatiyā manussānañ ca anuggahena mayā puṭṭho samāno yaṃ sabbesam eva amhākaṃ ekanta-hita-sukhāvahanato uttamaṃ maṅgalaṃ, taṃ no anukampaṃ upādāya brūhi Bhagavā” ti.
262
Evam etaṃ devaputtassa vacanaṃ sutvā Bhagavā “asevanā ca bālānan” ti gātham āha. Tattha asevanā ti abhajanā apayirupāsanā. Bālānan ti balanti assasantī ti bālā, assasita-passasita-mattena jīvanti, na paññājīvitenā ti adhippāyo— tesaṃ bālānaṃ. Paṇḍitānan ti paṇḍantī ti paṇḍitā, sandiṭṭhika-samparāyikesu atthesu ñāṇagatiyā gacchantī ti adhippāyo— tesaṃ paṇḍitānaṃ. Sevanā ti bhajanā payirupāsanā taṃsahāyatā taṃsampavaṅkatā. Pūjā ti sakkāra-garukāra-mānana-vandanā. Pūjaneyyānan ti pūjārahānaṃ. Etaṃ maṅgalam uttaman ti yā ca bālānaṃ asevanā, yā ca paṇḍitānaṃ sevanā, yā ca pūjaneyyānaṃ pūjā, taṃ sabbaṃ sampiṇḍetvā āha etaṃ maṅgalam uttaman ti. Yaṃ tayā puṭṭhaṃ “brūhi maṅgalam uttaman” ti, ettha tāva etaṃ maṅgalam uttaman ti gaṇhāhī ti vuttaṃ hoti. Ayam etissā gāthāya padavaṇṇanā.
Atthavaṇṇanā pan’assā evaṃ veditabbā evam etaṃ devaputtassa vacanaṃ sutvā Bhagavā imaṃ gātham āha. Tattha yasmā catubbidhā kathā pucchitakathā, apucchitakathā, sānusandhikathā, ananusandhikathā ti. Tattha
“Pucchāmi taṃ Gotama bhūripaññaṃ, kathaṃkaro sāvako sādhu hotī” ti (su. ni. 379)
ca,
“Kathaṃ nu tvaṃ, mārisa, ogham atarī” ti (saṃ. ni. 1.1)
ca evamādīsu pucchitena kathikā pucchitakathā.
“Yaṃ pare sukhato āhu, tad ariyā āhu dukkhato” ti (su. ni. 768)
evamādīsu apucchitena attajjhāsayavasen’eva kathitā apucchitakathā. Sabbā pi buddhānaṃ kathā
“Sanidānāhaṃ, bhikkhave, dhammaṃ desemī” ti (a. ni. 3.126; kathā. 806)
vacanato sānusandhikathā. Ananusandhikathā imasmiṃ sāsane natthi. Evam etāsu kathāsu ayaṃ devaputtena pucchitena Bhagavatā kathitattā pucchitakathā.
Pucchitakathāyañ ca yathā cheko puriso kusalo maggassa, kusalo amaggassa, maggaṃ puṭṭho paṭhamaṃ vijahitabbaṃ ācikkhitvā pacchā gahetabbaṃ ācikkhati “asukasmiṃ nāma ṭhāne dvedhāpatho hoti, tattha vāmaṃ muñcitvā dakkhiṇaṃ gaṇhathā” ti, evaṃ sevitabbāsevitabbesu asevitabbaṃ ācikkhitvā sevitabbaṃ ācikkhati. Bhagavā ca maggakusala-purisa-sadiso. Yathāha
“Puriso maggakusalo ti kho, Tissa, Tathāgatass’etaṃ adhivacanaṃ arahato sammāsambuddhassā” ti (saṃ. ni. 3.84)
So hi
Kusalo imassa lokassa, kusalo parassa lokassa, kusalo maccudheyyassa, kusalo amaccudheyyassa, kusalo māradheyyassa, kusalo amāradheyyassā ti (ma. ni. 1.352)
Tasmā paṭhamaṃ asevitabbaṃ ācikkhitvā sevitabbaṃ ācikkhanto āha “asevanā ca bālānaṃ, paṇḍitānañ ca sevanā” ti. Vijahitabbamaggo viya hi paṭhamaṃ bālā na sevitabbā na payirupāsitabbā, tato gahetabbamaggo viya paṇḍitā sevitabbā payirupāsitabbā ti.
Kasmā pana Bhagavatā maṅgalaṃ kathentena paṭhamaṃ bālānaṃ asevanā paṇḍitānañ ca sevanā kathitā ti? Vuccate yasmā imaṃ diṭṭhādīsu maṅgaladiṭṭhiṃ bālasevanāya devamanussā gaṇhiṃsu, sā ca amaṅgalaṃ, tasmā nesaṃ taṃ idhalokattha-paralokattha-bhañjakaṃ akalyāṇamitta-saṃsaggaṃ garahantena ubhayalokattha-sādhakañ ca kalyāṇamitta-saṃsaggaṃ pasaṃsantena Bhagavatā paṭhamaṃ bālānaṃ asevanā paṇḍitānañ ca sevanā kathitā ti.
Tattha bālā nāma ye keci pāṇātipātādi-akusalakammapatha-samannāgatā sattā, te tīh’ākārehi jānitabbā. Yathāha
“Tīṇ’imāni, bhikkhave, bālassa bālalakkhaṇānī” ti (a. ni. 3.3; ma. ni. 3.246)
suttaṃ. Api ca Pūraṇakassapādayo cha satthāro Devadatta-Kokālika-Kaṭamodakatissa-Khaṇḍadeviyāputta-Samuddadatta-Ciñcamāṇavikādayo atītakāle ca Dīghavidassa bhātā ti ime aññe ca evarūpā sattā bālā ti veditabbā.
Te aggipadittam iva aṅgāraṃ attanā duggahitena attānañ ca attano vacanakārake ca vināsenti, yathā Dīghavidassa bhātā catubuddhantaraṃ saṭṭhiyojanamattena attabhāvena uttāno patito mahāniraye paccati, yathā ca tassa diṭṭhiṃ abhirucikāni pañca kulasatāni tass’eva sahabyataṃ upapannāni niraye paccanti. Vuttaṃ h’etaṃ
“Seyyathāpi, bhikkhave, naḷāgārā vā tiṇāgārā vā aggi mutto kūṭāgārāni pi ḍahati ullittāvalittāni nivātāni phusitaggaḷāni pihitavātapānāni, evam eva kho, bhikkhave, yāni kānici bhayāni uppajjanti, sabbāni tāni bālato uppajjanti, no paṇḍitato. Ye keci upaddavā uppajjanti…pe… ye keci upasaggā…pe… no paṇḍitato. Iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito. Saupaddavo bālo, anupaddavo paṇḍito, saupasaggo bālo, anupasaggo paṇḍito” ti (a. ni. 3.1)
Api ca pūtimacchasadiso bālo, pūtimaccha-bandha-pattapuṭa-sadiso hoti tadupasevī, chaḍḍanīyataṃ jigucchanīyatañ ca āpajjati viññūnaṃ. Vuttañ c’etaṃ
“Pūtimacchaṃ kusaggena, yo naro upanayhati,
kusā pi pūtī vāyanti, evaṃ bālūpasevanā” ti. (itivu. 76; jā. 1.15.183, 2.22.1257)
Akittipaṇḍito cāpi Sakkena devānam Indena vare diyyamāne evam āha
“Bālaṃ na passe na suṇe, na ca bālena saṃvase,
bālen’allāpasallāpaṃ, na kare na ca rocaye.
“Kin nu te akaraṃ bālo, vada Kassapa kāraṇaṃ,
kena Kassapa bālassa, dassanaṃ nābhikaṅkhasi.
“Anayaṃ nayati dummedho, adhurāyaṃ niyuñjati,
dunnayo seyyaso hoti, sammā vutto pakuppati,
vinayaṃ so na jānāti, sādhu tassa adassanan” ti. (jā. 1.13.90-92)
Evaṃ Bhagavā sabbākārena bālūpasevanaṃ garahanto bālānaṃ asevanaṃ “maṅgalan” ti vatvā idāni paṇḍitasevanaṃ pasaṃsanto “paṇḍitānañ ca sevanā maṅgalan” ti āha. Tattha paṇḍitā nāma ye keci pāṇātipātā-veramaṇi-ādi-dasakusala-kammapatha-samannāgatā sattā, te tīh’ākārehi jānitabbā. Yathāha
“Tīṇ’imāni, bhikkhave, paṇḍitassa paṇḍitalakkhaṇānī” ti (a. ni. 3.3; ma. ni. 3.253)
vuttaṃ. Api ca buddha-paccekabuddha-asītimahāsāvakā aññe ca tathāgatassa sāvakā Sunetta-Mahāgovinda-Vidhura-Sarabhaṅga-Mahosadha-Sutasoma-Nimirāja-Ayogharakumāra-Akittipaṇḍitādayo ca paṇḍitā ti veditabbā.
Te bhaye viya rakkhā, andhakāre viya padīpo, khuppipāsādi-dukkhābhibhave viya annapānādipaṭilābho, attano vacanakarānaṃ sabbabhaya-upaddavūpasagga-viddhaṃsana-samatthā honti. Tathā hi tathāgataṃ āgamma asaṅkhyeyyā aparimāṇā devamanussā āsavakkhayaṃ pattā, brahmaloke patiṭṭhitā, devaloke patiṭṭhitā, sugatiloke uppannā. Sāriputtatthere cittaṃ pasādetvā catūhi paccayehi theraṃ upaṭṭhahitvā asīti kulasahassāni sagge nibbattāni, tathā Mahāmoggallāna-Mahākassapa-ppabhutīsu sabbamahāsāvakesu. Sunettassa satthuno sāvakā app’ekacce brahmaloke uppajjiṃsu, app’ekacce Paranimmitavasavattīnaṃ devānaṃ sahabyataṃ…pe… app’ekacce gahapati-mahāsāla-kulānaṃ sahabyataṃ upapajjiṃsu. Vuttañ c’etaṃ
“N’atthi, bhikkhave, paṇḍitato bhayaṃ, n’atthi paṇḍitato upaddavo, n’atthi paṇḍitato upasaggo” ti (a. ni. 3.1)
Api ca tagaramālādi-gandhabhaṇḍa-sadiso paṇḍito, tagaramālādi-gandhabhaṇḍa-paliveṭhana-patta-sadiso hoti tadupasevī, bhāvanīyataṃ manuññatañ ca āpajjati viññūnaṃ. Vuttañ c’etaṃ
“Tagarañ ca palāsena, yo naro upanayhati,
pattā pi surabhī vāyanti, evaṃ dhīrūpasevanā” ti. (itivu. 76; jā. 1.15.184, 2.22.1258)
Akittipaṇḍito cāpi Sakkena devānam Indena vare diyyamāne evam āha
“Dhīraṃ passe suṇe dhīraṃ, dhīrena saha saṃvase,
dhīren’allāpasallāpaṃ, taṃ kare tañ ca rocaye.
“Kin nu te akaraṃ dhīro, vada Kassapa kāraṇaṃ,
kena Kassapa dhīrassa, dassanaṃ abhikaṅkhasi.
“Nayaṃ nayati medhāvī, adhurāyaṃ na yuñjati,
sunayo seyyaso hoti, sammā vutto na kuppati,
vinayaṃ so pajānāti, sādhu tena samāgamo” ti. (jā. 1.13.94-96)
Evaṃ Bhagavā sabbākārena paṇḍitasevanaṃ pasaṃsanto, paṇḍitānaṃ sevanaṃ “maṅgalan” ti vatvā idāni tāya bālānaṃ asevanāya paṇḍitānaṃ sevanāya ca anupubbena pūjaneyyabhāvaṃ upagatānaṃ pūjaṃ pasaṃsanto “pūjā ca pūjaneyyānaṃ etaṃ maṅgalam uttaman” ti āha. Tattha pūjaneyyā nāma sabbadosavirahitattā sabbaguṇasamannāgatattā ca buddhā bhagavanto, tato pacchā paccekabuddhā ariyasāvakā ca. Tesañ hi pūjā appakā pi dīgharattaṃ hitāya sukhāya hoti, Sumanamālākāra-Mallikādayo c’ettha nidassanaṃ.
Tatth’ekaṃ nidassanamattaṃ bhaṇāma. Bhagavā kira ekadivasaṃ pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Rājagahaṃ piṇḍāya pāvisi. Atha kho Sumanamālākāro rañño Māgadhassa Seniyassa Bimbisārassa pupphāni gahetvā gacchanto addasa Bhagavantaṃ nagaradvāraṃ anuppattaṃ pāsādikaṃ pasādanīyaṃ dvattiṃsa-mahāpurisa-lakkhaṇāsītānubyañjana-paṭimaṇḍitaṃ buddhasiriyā jalantaṃ. Disvān’assa etad ahosi “rājā pupphāni gahetvā sataṃ vā sahassaṃ vā dadeyya, tañ ca idhalokamattam eva sukhaṃ bhaveyya, Bhagavato pana pūjā appameyya-asaṅkhyeyya-phalā dīgharattaṃ hitasukhāvahā hoti. Handāhaṃ imehi pupphehi Bhagavantaṃ pūjemī” ti pasannacitto ekaṃ pupphamuṭṭhiṃ gahetvā Bhagavato paṭimukhaṃ khipi, pupphāni ākāsena gantvā Bhagavato upari mālāvitānaṃ hutvā aṭṭhaṃsu. Mālākāro taṃ ānubhāvaṃ disvā pasannataracitto puna ekaṃ pupphamuṭṭhiṃ khipi, tāni gantvā mālākañcuko hutvā aṭṭhaṃsu. Evaṃ aṭṭha pupphamuṭṭhiyo khipi, tāni gantvā pupphakūṭāgāraṃ hutvā aṭṭhaṃsu. Bhagavā antokūṭāgāre viya ahosi, mahājanakāyo sannipati. Bhagavā mālākāraṃ passanto sitaṃ pātvākāsi. Ānandatthero “na buddhā ahetu appaccayā sitaṃ pātukarontī” ti sitakāraṇaṃ pucchi. Bhagavā āha “eso, Ānanda, mālākāro imissā pūjāya ānubhāvena satasahassakappe devesu ca manussesu ca saṃsaritvā pariyosāne Sumanissaro nāma paccekabuddho bhavissatī” ti. Vacanapariyosāne ca dhammadesanatthaṃ imaṃ gāthaṃ abhāsi
“Tañ ca kammaṃ kataṃ sādhu, yaṃ katvā nānutappati,
yassa patīto sumano, vipākaṃ paṭisevatī” ti. (dha. pa. 68)
Gāthāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Evaṃ appakā pi tesaṃ pūjā dīgharattaṃ hitāya sukhāya hotī ti veditabbā.
Sā ca āmisapūjā va ko pana vādo paṭipattipūjāya? Yato ye kulaputtā saraṇagamanena sikkhāpada-paṭiggahaṇena uposathaṅga-samādānena catupārisuddhisīlādīhi ca attano guṇehi Bhagavantaṃ pūjenti, ko tesaṃ pūjāya phalaṃ vaṇṇayissati. Te hi tathāgataṃ paramāya pūjāya pūjentī ti vuttā. Yathāha
“Yo kho, Ānanda, bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā dhammānudhammapaṭipanno viharati sāmīcippaṭipanno anudhammacārī, so tathāgataṃ sakkaroti garuṃ karoti māneti pūjeti apaciyati paramāya pūjāyā” ti.
Etenānusārena paccekabuddha-ariyasāvakānam pi pūjāya hitasukhāvahatā veditabbā.
Api ca gahaṭṭhānaṃ kaniṭṭhassa jeṭṭho bhātā pi bhaginī pi pūjaneyyā, puttassa mātāpitaro, kulavadhūnaṃ sāmika-sassu-sasurā ti evam p’ettha pūjaneyyā veditabbā. Etesam pi hi pūjā kusaladhamma-saṅkhātattā āyu-ādi-vaḍḍhi-hetuttā ca maṅgalam eva. Vuttañ h’etaṃ
“Te matteyyā bhavissanti petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino, idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te tesaṃ kusalānaṃ dhammānaṃ samādānahetu āyunā pi vaḍḍhissanti, vaṇṇena pi vaḍḍhissantī” ti ādi.
Evam etissā gāthāya bālānaṃ asevanā paṇḍitānaṃ sevanā pūjaneyyānaṃ pūjā ti tīṇi maṅgalāni vuttāni. Tattha bālānaṃ asevanā bālasevana-paccaya-bhayādi-parittāṇena ubhayalokahita-hetuttā, paṇḍitānaṃ sevanā pūjaneyyānaṃ pūjā ca tāsaṃ phalavibhūti-vaṇṇanāyaṃ vuttanayen’eva nibbāna-sugati-hetuttā “maṅgalan” ti veditabbā. Ito paraṃ tu mātikaṃ adassetvā eva yaṃ yattha maṅgalaṃ, taṃ vavatthapessāma, tassa ca maṅgalattaṃ vibhāvayissāmā ti.
Niṭṭhitā asevanā ca bālānan ti imissā gāthāya atthavaṇṇanā.
263
Evaṃ Bhagavā “brūhi maṅgalam uttaman” ti ekaṃ ajjhesito pi appaṃ yācito bahudāyako uḷārapuriso viya ekāya gāthāya tīṇi maṅgalāni vatvā tato uttari pi devatānaṃ sotukāmatāya maṅgalānañ ca atthitāya yesaṃ yesaṃ yaṃ yaṃ anukūlaṃ, te te satte tattha tattha maṅgale niyojetukāmatāya ca “patirūpadesavāso cā” ti ādīhi gāthāhi puna pi anekāni maṅgalāni vattum āraddho.
Tattha paṭhamagāthāya tāva patirūpo ti anucchaviko. Deso ti gāmo pi nigamo pi nagaram pi janapado pi yo koci sattānaṃ nivāsokāso. Vāso ti tattha nivāso. Pubbe ti purā atītāsu jātīsu. Katapuññatā ti upacitakusalatā. Attā ti cittaṃ vuccati, sakalo vā attabhāvo. Sammāpaṇidhī ti tassa attano sammā paṇidhānaṃ, niyuñjanaṃ ṭhapanan ti vuttaṃ hoti. Sesaṃ vuttanayam evā ti ayam ettha padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā patirūpadeso nāma yattha catasso parisā viharanti, dānādīni puññakiriyāvatthūni vattanti, navaṅgaṃ satthu sāsanaṃ dippati. Tattha nivāso sattānaṃ puññakiriyāya paccayattā “maṅgalan” ti vuccati. Sīhaḷadīpa-paviṭṭha-kevaṭṭādayo c’ettha nidassanaṃ.
Aparo nayo patirūpadeso nāma Bhagavato bodhimaṇḍappadeso, dhammacakkappavattitappadeso, dvādasayojanāya parisāya majjhe sabbatitthiyamataṃ bhinditvā yamakapāṭihāriya-dassita-kaṇḍamba-rukkhamūla-ppadeso, devorohanappadeso, yo vā pan’añño pi Sāvatthi-Rājagahādi-buddhādi-vāsappadeso. Tattha nivāso sattānaṃ cha-anuttariya-paṭilābha-paccayato “maṅgalan” ti vuccati.
Aparo nayo puratthimāya disāya Kajaṅgalaṃ nāma nigamo, tassa aparena Mahāsālā, tato paraṃ paccantimā janapadā, orato majjhe. Dakkhiṇapuratthimāya disāya Salalavatī nāma nadī, tato paraṃ paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya Setakaṇṇikaṃ nāma nigamo, tato paraṃ paccantimā janapadā, orato majjhe. Pacchimāya disāya Thūṇaṃ nāma brāhmaṇagāmo, tato paraṃ paccantimā janapadā, orato majjhe. Uttarāya disāya Usiraddhajo nāma pabbato, tato paraṃ paccantimā janapadā, orato majjhe (mahāva. 259) Ayaṃ majjhimappadeso āyāmena tīṇi yojanasatāni, vitthārena aḍḍhateyyāni, parikkhepena navayojanasatāni honti, eso patirūpadeso nāma.
Ettha catunnaṃ mahādīpānaṃ dvisahassānaṃ parittadīpānañ ca issariyādhipaccakārakā cakkavattī uppajjanti, ekaṃ asaṅkhyeyyaṃ kappasatasahassañ ca pāramiyo pūretvā Sāriputta-Mahāmoggallānādayo mahāsāvakā uppajjanti, dve asaṅkhyeyyāni kappasatasahassañ ca pāramiyo pūretvā paccekabuddhā, cattāri aṭṭha soḷasa vā asaṅkhyeyyāni kappasatasahassañ ca pāramiyo pūretvā sammāsambuddhā ca uppajjanti. Tattha sattā cakkavattirañño ovādaṃ gahetvā pañcasu sīlesu patiṭṭhāya saggaparāyaṇā honti, tathā paccekabuddhānaṃ ovāde patiṭṭhāya, sammāsambuddha-sāvakānaṃ pana ovāde patiṭṭhāya saggaparāyaṇā nibbānaparāyaṇā ca honti. Tasmā tattha vāso imāsaṃ sampattīnaṃ paccayato “maṅgalan” ti vuccati.
Pubbe katapuññatā nāma atītajātiyaṃ buddha-paccekabuddha-khīṇāsave ārabbha upacitakusalatā, sāpi maṅgalaṃ. Kasmā? Buddha-paccekabuddhe sammukhato dassetvā buddhānaṃ vā buddhasāvakānaṃ vā sammukhā sutāya catuppadikāya pi gāthāya pariyosāne arahattaṃ pāpetī ti katvā. Yo ca manusso pubbe katādhikāro ussannakusalamūlo hoti, so ten’eva kusalamūlena vipassanaṃ uppādetvā āsavakkhayaṃ pāpuṇāti yathā rājā Mahākappino aggamahesī ca. Tena vuttaṃ “pubbe ca katapuññatā maṅgalan” ti.
Attasammāpaṇidhi nāma idh’ekacco attānaṃ dussīlaṃ sīle patiṭṭhāpeti, assaddhaṃ saddhāsampadāya patiṭṭhāpeti, macchariṃ cāgasampadāya patiṭṭhāpeti. Ayaṃ vuccati “attasammāpaṇidhī” ti. Eso ca maṅgalaṃ. Kasmā? Diṭṭhadhammika-samparāyika-verappahāna-vividhānisaṃsādhigama-hetuto ti.
Evaṃ imissā pi gāthāya patirūpadesavāso, pubbe ca katapuññatā, attasammāpaṇidhī ti tīṇi yeva maṅgalāni vuttāni, maṅgalattañ ca nesaṃ tattha tattha vibhāvitam evā ti.
Niṭṭhitā patirūpadesavāso cā ti imissā gāthāya atthavaṇṇanā.
264
Idāni bāhusaccañ cā ti ettha bāhusaccan ti bahussutabhāvo. Sippan ti yaṃ kiñci hatthakosallaṃ. Vinayo ti kāyavācācittavinayanaṃ. Susikkhito ti suṭṭhu sikkhito. Subhāsitā ti suṭṭhu bhāsitā. Yā ti aniyamaniddeso. Vācā ti girā byappatho. Sesaṃ vuttanayam evā ti. Ayam ettha padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā bāhusaccaṃ nāma yaṃ taṃ
“Sutadharo hoti sutasannicayo” ti (ma. ni. 1.339; a. ni. 4.22)
ca
“Idha, bhikkhave, ekaccassa puggalassa bahukaṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇan” ti (a. ni. 4.6)
ca evam ādinā nayena satthusāsanadharattaṃ vaṇṇitaṃ, taṃ akusalappahāna-kusalādhigama-hetuto anupubbena paramattha-sacca-sacchikiriya-hetuto ca “maṅgalan” ti vuccati. Vuttañ h’etaṃ Bhagavatā
“Sutavā ca kho, bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddham attānaṃ pariharatī” ti (a. ni. 7.67)
Aparam pi vuttaṃ
“Dhatānaṃ dhammānaṃ attham upaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussahanto tulayati, tulayanto padahati, padahanto kāyena c’eva paramatthasaccaṃ sacchikaroti, paññāya ca ativijjha passatī” ti (ma. ni. 2.432)
Api ca agārikabāhusaccam pi yaṃ anavajjaṃ, taṃ ubhayaloka-hitasukhāvahanato “maṅgalan” ti veditabbaṃ.
Sippaṃ nāma agārikasippañ ca anagārikasippañ ca. Tattha agārikasippaṃ nāma yaṃ parūparodha-virahitaṃ akusala-vivajjitaṃ maṇikāra-suvaṇṇakāra-kammādi, taṃ idhalokatthāvahanato maṅgalaṃ. Anagārikasippaṃ nāma cīvara-vicāraṇa-sibbanādi samaṇa-parikkhārābhisaṅkharaṇaṃ, yaṃ taṃ
“Idha, bhikkhave, bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha dakkho hotī” ti (dī. ni. 3.345; a. ni. 10.17)
ādinā nayena tattha tattha saṃvaṇṇitaṃ, yaṃ “nāthakaraṇo dhammo” ti ca vuttaṃ, taṃ attano ca paresañ ca ubhayaloka-hitasukhāvahanato “maṅgalan” ti veditabbaṃ.
Vinayo nāma agārikavinayo ca anagārikavinayo ca. Tattha agārikavinayo nāma dasa-akusalakammapatha-viramaṇaṃ, so tattha asaṃkilesāpajjanena ācāraguṇa-vavatthānena ca susikkhito ubhayaloka-hitasukhāvahanato maṅgalaṃ. Anagārikavinayo nāma sattāpattikkhandhe anāpajjanaṃ, so pi vuttanayen’eva susikkhito. Catupārisuddhisīlaṃ vā anagārikavinayo, so yathā tattha patiṭṭhāya arahattaṃ pāpuṇāti, evaṃ sikkhanena susikkhito lokiya-lokuttara-sukhādhigama-hetuto “maṅgalan” ti veditabbo.
Subhāsitā vācā nāma musāvādādi-dosa-virahitā vācā. Yathāha
“Catūhi, bhikkhave, aṅgehi samannāgatā vācā subhāsitā hotī” ti.
Asamphappalāpā vācā eva vā subhāsitā. Yathāha
“Subhāsitaṃ uttamam āhu santo, dhammaṃ bhaṇe nādhammaṃ taṃ dutiyaṃ,
piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ, saccaṃ bhaṇe nālikaṃ taṃ catutthan” ti. (saṃ. ni. 1.213; su. ni. 453)
Ayam pi ubhayaloka-hitasukhāvahanato “maṅgalan” ti veditabbā. Yasmā ca ayaṃ vinayapariyāpannā eva, tasmā vinayaggahaṇena etaṃ asaṅgaṇhitvā vinayo saṅgahetabbo, atha vā kiṃ iminā parissamena? Paresaṃ dhammadesanāvācā idha “subhāsitā vācā” ti veditabbā. Sā hi yathā patirūpadesavāso, evaṃ sattānaṃ ubhayaloka-hitasukha-nibbānādhigama-paccayato “maṅgalan” ti vuccati. Āha ca
“Yaṃ buddho bhāsati vācaṃ, khemaṃ nibbānapattiyā,
dukkhass’antakiriyāya, sā ve vācānam uttamā” ti. (saṃ. ni. 1.213; su. ni. 457)
Evaṃ imissā gāthāya bāhusaccaṃ, sippaṃ, vinayo susikkhito, subhāsitā vācā ti cattāri maṅgalāni vuttāni, maṅgalattañ ca nesaṃ tattha tattha vibhāvitam evā ti.
Niṭṭhitā bāhusaccañ cā ti imissā gāthāya atthavaṇṇanā.
265
Idāni mātāpitu upaṭṭhānan ti ettha mātu ca pitu cā ti mātāpitu. Upaṭṭhānan ti upaṭṭhahanaṃ. Puttānañ ca dārānañ cā ti puttadārassa. Saṅgaṇhanaṃ saṅgaho. Na ākulā anākulā. Kammāni eva kammantā. Sesaṃ vuttanayam evā ti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā mātā nāma janikā vuccati, tathā pitā. Upaṭṭhānaṃ nāma pādadhovana-sambāhana-ucchādana-nhāpanehi catupaccaya-sampadānena ca upakārakaraṇaṃ. Tattha yasmā mātāpitaro bahūpakārā puttānaṃ atthakāmā anukampakā, yaṃ puttake bahi kīḷitvā paṃsu-makkhita-sarīrake āgate disvā paṃsukaṃ puñchitvā matthakaṃ upasiṅghāyantā paricumbantā ca sinehaṃ uppādenti, vassasatam pi mātāpitaro sīsena pariharantā puttā tesaṃ paṭikāraṃ kātuṃ asamatthā. Yasmā ca te āpādakā posakā imassa lokassa dassetāro brahma-sammatā pubbācariya-sammatā, tasmā tesaṃ upaṭṭhānaṃ idha pasaṃsaṃ pecca saggasukhañ ca āvahati, tena “maṅgalan” ti vuccati. Vuttañ h’etaṃ Bhagavatā
“Brahmā ti mātāpitaro, pubbācariyā ti vuccare,
āhuneyyā ca puttānaṃ, pajāya anukampakā.
“Tasmā hi ne namasseyya, sakkareyya ca paṇḍito,
annena atha pānena, vatthena sayanena ca,
ucchādanena nhāpanena, pādānaṃ dhovanena ca.
“Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā,
idh’eva naṃ pasaṃsanti, pecca sagge pamodatī” ti. (a. ni. 3.31; itivu. 106; jā. 2.20.181-183)
Aparo nayo upaṭṭhānaṃ nāma bharaṇa-kiccakaraṇa-kulavaṃsaṭṭhapanādi-pañcavidhaṃ, taṃ pāpanivāraṇādi-pañcavidha-diṭṭhadhammika-hita-hetuto “maṅgalan” ti veditabbaṃ. Vuttañ h’etaṃ Bhagavatā
“Pañcahi kho, gahapatiputta, ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā— bhato ne bharissāmi, kiccaṃ nesaṃ karissāmi, kulavaṃsaṃ ṭhapessāmi, dāyajjaṃ paṭipajjissāmi, atha vā pana petānaṃ kālakatānaṃ dakkhiṇaṃ anuppadassāmī ti.
Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṃ anukampanti— pāpā nivārenti, kalyāṇe nivesenti, sippaṃ sikkhāpenti, patirūpena dārena saṃyojenti, samaye dāyajjaṃ niyyādentī” ti (dī. ni. 3.267)
Api ca yo mātāpitaro tīsu vatthūsu pasāduppādanena sīlasamādāpanena pabbajjāya vā upaṭṭhahati, ayaṃ mātāpitu-upaṭṭhākānaṃ aggo. Tassa taṃ mātāpitu-upaṭṭhānaṃ mātāpitūhi katassa upakārassa paccupakāra-bhūtaṃ anekesaṃ diṭṭhadhammikānaṃ samparāyikānañ ca atthānaṃ padaṭṭhānato “maṅgalan” ti vuccati.
Puttadārassā ti ettha attanā janitā puttā pi dhītaro pi “puttā” tv eva saṅkhyaṃ gacchanti. Dārā ti vīsatiyā bhariyānaṃ yā kāci bhariyā. Puttā ca dārā ca puttadāraṃ, tassa puttadārassa. Saṅgaho ti sammānanādīhi upakārakaraṇaṃ. Taṃ susaṃvihita-kammantatādi-diṭṭhadhammika-hita-hetuto “maṅgalan” ti veditabbaṃ. Vuttañ h’etaṃ Bhagavatā
“Pacchimā disā puttadārā veditabbā” ti (dī. ni. 3.266)
ettha uddiṭṭhaṃ puttadāraṃ bhariyā-saddena saṅgaṇhitvā
“Pañcahi kho, gahapatiputta, ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhātabbā— sammānanāya anavamānanāya anaticariyāya issariya-vossaggena alaṅkārānuppadānena.
Imehi kho, gahapatiputta, pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā pañcahi ṭhānehi sāmikaṃ anukampati— susaṃvihitakammantā ca hoti, saṅgahitaparijanā ca, anaticārinī ca, sambhatañ ca anurakkhati, dakkhā ca hoti analasā sabbakiccesū” ti (dī. ni. 3.269)
Ayaṃ vā aparo nayo saṅgaho ti dhammikāhi dāna-piyavāca-atthacariyāhi saṅgaṇhanaṃ. Seyyathidaṃ uposathadivasesu paribbayadānaṃ, nakkhattadivasesu nakkhatta-dassāpanaṃ, maṅgaladivasesu maṅgalakaraṇaṃ, diṭṭhadhammika-samparāyikesu atthesu ovādānusāsanan ti. Taṃ vuttanayen’eva diṭṭhadhammika-hita-hetuto samparāyika-hita-hetuto devatāhi pi namassanīyabhāva-hetuto ca “maṅgalan” ti veditabbaṃ. Yathāha Sakko devānam Indo
“Ye gahaṭṭhā puññakarā, sīlavanto upāsakā,
dhammena dāraṃ posenti, te namassāmi Mātalī” ti. (saṃ. ni. 1.264)
Anākulā kammantā nāma kālaññutāya patirūpakāritāya analasatāya uṭṭhānavīriyasampadāya abyasanīyatāya ca kālātikkamana-appatirūpakaraṇākaraṇa-sithilakaraṇādi-ākulabhāva-virahitā kasi-gorakkha-vaṇijjādayo kammantā. Ete attano vā puttadārassa vā dāsa-kammakarānaṃ vā byattatāya evaṃ payojitā diṭṭhe va dhamme dhana-dhañña-vuḍḍhi-paṭilābha-hetuto “maṅgalan” ti vuttā. Vuttañ c’etaṃ Bhagavatā
“Patirūpakārī dhuravā, uṭṭhātā vindate dhanan” ti. (su. ni. 189; saṃ. ni. 1.246)
ca
“Na divā soppasīlena, rattim uṭṭhānadessinā,
niccaṃ mattena soṇḍena, sakkā āvasituṃ gharaṃ.
“Atisītaṃ atiuṇhaṃ, atisāyam idaṃ ahu,
iti vissaṭṭhakammante, atthā accenti māṇave.
“Yo’dha sītañ ca uṇhañ ca, tiṇā bhiyyo na maññati,
karaṃ purisakiccāni, so sukhā na vihāyatī” ti. (dī. ni. 3.253)
ca
“Bhoge saṃharamānassa, bhamarasseva irīyato,
bhogā sannicayaṃ yanti, vammiko vūpacīyatī” ti. (dī. ni. 3.265)
ca evamādi.
Evaṃ imissā pi gāthāya mātupaṭṭhānaṃ, pitupaṭṭhānaṃ, puttadārassa saṅgaho, anākulā ca kammantā ti cattāri maṅgalāni vuttāni, puttadārassa saṅgahaṃ vā dvidhā katvā pañca, mātāpitu-upaṭṭhānaṃ vā ekam eva katvā tīṇi. Maṅgalattañ ca nesaṃ tattha tattha vibhāvitam evā ti.
Niṭṭhitā mātāpitu upaṭṭhānan ti imissā gāthāya atthavaṇṇanā.
266
Idāni dānañ cā ti ettha dīyate iminā ti dānaṃ, attano santakaṃ parassa paṭipādīyatī ti vuttaṃ hoti. Dhammassa cariyā, dhammā vā anapetā cariyā dhammacariyā. Ñāyante “amhākaṃ ime” ti ñātakā. Na avajjāni anavajjāni, aninditāni agarahitānī ti vuttaṃ hoti. Sesaṃ vuttanayam evā ti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā dānaṃ nāma paraṃ uddissa subuddhi-pubbikā annādi-dasa-dānavatthu-pariccāga-cetanā taṃsampayutto vā alobho. Alobhena hi taṃ vatthuṃ parassa paṭipādeti, tena vuttaṃ “dīyate iminā ti dānan” ti. Taṃ bahujana-piya-manāpatādīnaṃ diṭṭhadhammika-samparāyikānaṃ phalavisesānaṃ adhigamahetuto “maṅgalan” ti vuttaṃ.
“Dāyako, Sīha, dānapati bahuno janassa piyo hoti manāpo” ti (a. ni. 5.34)
evamādīni c’ettha suttāni anussaritabbāni.
Aparo nayo dānaṃ nāma duvidhaṃ āmisadānañ ca dhammadānañ ca. Tattha āmisadānaṃ vuttappakāram eva. Idhaloka-paraloka-dukkhakkhaya-sukhāvahassa pana sammāsambuddha-ppaveditassa dhammassa paresaṃ hitakāmatāya desanā dhammadānaṃ. Imesañ ca dvinnaṃ dānānaṃ etad eva aggaṃ. Yathāha
“Sabbadānaṃ dhammadānaṃ jināti, sabbarasaṃ dhammaraso jināti,
sabbaratiṃ dhammaratī jināti, taṇhakkhayo sabbadukkhaṃ jinātī” ti. (dha. pa. 354)
Tattha āmisadānassa maṅgalattaṃ vuttam eva. Dhammadānaṃ pana yasmā attha-paṭisaṃveditādīnaṃ guṇānaṃ padaṭṭhānaṃ, tasmā “maṅgalan” ti vuccati. Vuttañ h’etaṃ Bhagavatā
“Yathā yathā, bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī cā” ti (dī. ni. 3.355; a. ni. 5.26)
evamādi.
Dhammacariyā nāma dasa-kusalakammapatha-cariyā. Yathāha
“Tividhaṃ kho, gahapatayo, kāyena dhammacariyā-samacariyā hotī” ti
evamādi. Sā pan’esā dhammacariyā saggalokūpapattihetuto “maṅgalan” ti veditabbā. Vuttañ h’etaṃ Bhagavatā
“Dhammacariyā-samacariyā-hetu kho, gahapatayo, evam idh’ekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī” ti (ma. ni. 1.441)
Ñātakā nāma mātito vā pitito vā yāva sattamā pitāmahayugā sambandhā. Tesaṃ bhoga-pārijuññena vā byādhi-pārijuññena vā abhihatānaṃ attano samīpaṃ āgatānaṃ yathābalaṃ ghāsacchādana-dhana-dhaññādīhi saṅgaho pasaṃsādīnaṃ diṭṭhadhammikānaṃ sugatigamanādīnañ ca samparāyikānaṃ visesādhigamānaṃ hetuto “maṅgalan” ti vuccati.
Anavajjāni kammāni nāma uposathaṅgasamādāna-veyyāvaccakaraṇa-ārāmavanaropana-setukaraṇādīni kāyavacīmano-sucaritakammāni. Tāni hi nānappakāra-hitasukhādhigama-hetuto “maṅgalan” ti vuccati.
“Ṭhānaṃ kho pan’etaṃ, Visākhe, vijjati yaṃ idh’ekacco itthī vā puriso vā aṭṭhaṅga-samannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā Cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyyā” ti (a. ni. 8.43)
evamādīni c’ettha suttāni anussaritabbāni.
Evaṃ imissā gāthāya dānaṃ, dhammacariyā, ñātakānaṃ saṅgaho, anavajjāni kammānī ti cattāri maṅgalāni vuttāni, maṅgalattañ ca nesaṃ tattha tattha vibhāvitam evā ti.
Niṭṭhitā dānañ cā ti imissā gāthāya atthavaṇṇanā.
267
Idāni āratī viratī ti ettha āratī ti āramaṇaṃ. Viratī ti viramaṇaṃ, viramanti vā etāya sattā ti virati. Pāpā ti akusalā. Madanīyaṭṭhena majjaṃ, majjassa pānaṃ majjapānaṃ, tato majjapānā. Saṃyamanaṃ saṃyamo. Appamajjanaṃ appamādo. Dhammesū ti kusalesu. Sesaṃ vuttanayam evā ti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā ārati nāma pāpe ādīnavadassāvino manasā eva anabhirati. Virati nāma kammadvāravasena kāyavācāhi viramaṇaṃ. Sā c’esā virati nāma sampattavirati samādānavirati samucchedaviratī ti tividhā hoti.
Tattha yā kulaputtassa attano jātiṃ vā kulaṃ vā gottaṃ vā paṭicca “na me etaṃ patirūpaṃ, yvāhaṃ imaṃ pāṇaṃ haneyyaṃ, adinnaṃ ādiyeyyan” ti ādinā nayena sampatta-vatthuto virati, ayaṃ sampattavirati nāma. Sikkhāpada-samādāna-vasena pana pavattā samādānavirati nāma, yassā pavattito pabhuti kulaputto pāṇātipātādīni na samācarati. Ariyamaggasampayuttā samucchedavirati nāma, yassā pavattito pabhuti ariyasāvakassa pañca bhayāni verāni vūpasantāni honti.
Pāpaṃ nāma yaṃ taṃ
“Pāṇātipāto kho, gahapatiputta, kammakileso adinnādānaṃ…pe… kāmesumicchācāro…pe… musāvādo” ti
evaṃ vitthāretvā
“Pāṇātipāto adinnādānaṃ, musāvādo ca vuccati,
paradāragamanañ c’eva, n’appasaṃsanti paṇḍitā” ti. (dī. ni. 3.245)
evaṃ gāthāya saṅgahitaṃ kammakilesa-saṅkhātaṃ catubbidhaṃ akusalaṃ, tato pāpā. Sabbā p’esā ārati ca virati ca diṭṭhadhammika-samparāyika-bhayaverappahānādi-nānappakāra-visesādhigama-hetuto “maṅgalan” ti vuccati.
“Pāṇātipātā paṭivirato kho, gahapatiputta, ariyasāvako” ti
ādīni c’ettha suttāni anussaritabbāni.
Majjapānā ca saṃyamo nāma pubbe vutta-surā-meraya-majja-pamādaṭṭhānā veramaṇiyā v’etaṃ adhivacanaṃ. Yasmā pana majjapāyī atthaṃ na jānāti, dhammaṃ na jānāti, mātu pi antarāyaṃ karoti, pitu buddha-paccekabuddha-tathāgatasāvakānam pi antarāyaṃ karoti, diṭṭhe va dhamme garahaṃ, samparāye duggatiṃ, aparāpariyāye ummādañ ca pāpuṇāti, majjapānā pana saṃyato tesaṃ dosānaṃ vūpasamaṃ tabbiparīta-guṇa-sampadañ ca pāpuṇāti, tasmā ayaṃ majjapānā saṃyamo “maṅgalan” ti veditabbo.
Kusalesu dhammesu appamādo nāma
“Kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, yo evarūpo pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccati pamādo” ti (vibha. 846)
ettha vuttassa pamādassa paṭipakkhanayena atthato kusalesu dhammesu satiyā avippavāso veditabbo. So nānappakāra-kusalādhigama-hetuto amatādhigama-hetuto ca “maṅgalan” ti vuccati. Tattha
“Appamattassa ātāpino” ti (ma. ni. 2.18-19; a. ni. 5.26)
ca
“Appamādo amatapadan” ti (dha. pa. 21)
ca evamādi satthusāsanaṃ anussaritabbaṃ.
Evaṃ imissā gāthāya pāpā virati, majjapānā saṃyamo, kusalesu dhammesu appamādo ti tīṇi maṅgalāni vuttāni, maṅgalattañ ca nesaṃ tattha tattha vibhāvitam evā ti.
Niṭṭhitā āratī viratī ti imissā gāthāya atthavaṇṇanā.
268
Idāni gāravo cā ti ettha gāravo ti garubhāvo. Nivāto ti nīcavuttitā. Santuṭṭhī ti santoso. Katassa jānanatā kataññutā. Kālenā ti khaṇena samayena. Dhammassa savanaṃ dhammassavanaṃ. Sesaṃ vuttanayam evā ti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā gāravo nāma garukāra-payogārahesu buddha-paccekabuddha-tathāgatasāvaka-ācariyupajjhāya-mātāpitu-jeṭṭha-bhātika-bhagini-ādīsu yathānurūpaṃ garukāro garukaraṇaṃ sagāravatā. Svāyaṃ gāravo yasmā sugatigamanādīnaṃ hetu, yathāha
“Garukātabbaṃ garuṃ karoti, mānetabbaṃ māneti, pūjetabbaṃ pūjeti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā…pe… upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati, uccākulīno hotī” ti (ma. ni. 3.295)
yathā cāha
“Satt’ime, bhikkhave, aparihāniyā dhammā. Katame satta? Satthugāravatā” ti (a. ni. 7.32-33)
ādi, tasmā “maṅgalan” ti vuccati.
Nivāto nāma nīcamanatā nivātavuttitā, yāya samannāgato puggalo nihatamāno nihatadappo pādapuñchana-coḷaka-samo chinna-visāṇusabha-samo uddhaṭadāṭhasappa-samo ca hutvā saṇho sakhilo sukhasambhāso hoti, ayaṃ nivāto. Svāyaṃ yasādi-guṇa-paṭilābha-hetuto “maṅgalan” ti vuccati. Āha ca
“Nivātavutti atthaddho, tādiso labhate yasan” ti (dī. ni. 3.273)
evamādi.
Santuṭṭhi nāma itarītara-paccaya-santoso. So dvādasavidho hoti. Seyyathidaṃ cīvare yathālābhasantoso, yathābalasantoso, yathāsāruppasantoso ti tividho, evaṃ piṇḍapātādīsu.
Tassāyaṃ pabhedavaṇṇanā idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā, so ten’eva yāpeti, aññaṃ na pattheti, labhanto pi na gaṇhāti, ayam assa cīvare yathālābhasantoso. Atha pana ābādhiko hoti, garuṃ cīvaraṃ pārupanto oṇamati vā kilamati vā, so sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpento pi santuṭṭho va hoti, ayam assa cīvare yathābalasantoso. Aparo bhikkhu paṇītapaccayalābhī hoti, so paṭṭacīvarādīnaṃ aññataraṃ mahagghaṃ cīvaraṃ labhitvā “idaṃ therānaṃ cirapabbajitānaṃ bahussutānañ ca anurūpan” ti tesaṃ datvā attanā saṅkārakūṭā vā aññato vā kutoci nantakāni uccinitvā saṅghāṭiṃ katvā dhārento pi santuṭṭho va hoti, ayam assa cīvare yathāsāruppasantoso.
Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so ten’eva yāpeti, aññaṃ na pattheti, labhanto pi na gaṇhāti, ayam assa piṇḍapāte yathālābhasantoso. Atha pana ābādhiko hoti, lūkhaṃ piṇḍapātaṃ bhuñjitvā bāḷhaṃ rogātaṅkaṃ pāpuṇāti, so sabhāgassa bhikkhuno taṃ datvā tassa hatthato sappi-madhu-khīrādīni bhuñjitvā samaṇadhammaṃ karonto pi santuṭṭho va hoti, ayam assa piṇḍapāte yathābalasantoso. Aparo bhikkhu paṇītaṃ piṇḍapātaṃ labhati, so “ayaṃ piṇḍapāto therānaṃ cirapabbajitānaṃ aññesañ ca paṇītapiṇḍapātaṃ vinā ayāpentānaṃ sabrahmacārīnaṃ anurūpo” ti tesaṃ datvā attanā piṇḍāya caritvā missakāhāraṃ bhuñjanto pi santuṭṭho va hoti, ayam assa piṇḍapāte yathāsāruppasantoso.
Idha pana bhikkhuno senāsanaṃ pāpuṇāti, so ten’eva santussati, puna aññaṃ sundarataram pi pāpuṇantaṃ na gaṇhāti, ayam assa senāsane yathālābhasantoso. Atha pana ābādhiko hoti, nivāta-senāsane vasanto ativiya pitta-rogādīhi āturīyati, so sabhāgassa bhikkhuno taṃ datvā tassa pāpuṇanake savāta-sītala-senāsane vasitvā samaṇadhammaṃ karonto pi santuṭṭho va hoti, ayam assa senāsane yathābalasantoso. Aparo bhikkhu sundaraṃ senāsanaṃ pattam pi na sampaṭicchati “sundarasenāsanaṃ pamādaṭṭhānaṃ, tatra nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa ca puna paṭibujjhato kāmavitakkā samudācarantī” ti, so taṃ paṭikkhipitvā abbhokāsa-rukkhamūla-paṇṇakuṭīsu yattha katthaci nivasanto pi santuṭṭho va hoti, ayam assa senāsane yathāsāruppasantoso.
Idha pana bhikkhu bhesajjaṃ labhati harītakaṃ vā āmalakaṃ vā, so ten’eva yāpeti, aññehi laddhaṃ sappi-madhu-phāṇitādim pi na pattheti, labhanto pi na gaṇhāti, ayam assa gilānapaccaye yathālābhasantoso. Atha pana ābādhiko telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telena bhesajjaṃ katvā samaṇadhammaṃ karonto pi santuṭṭho va hoti, ayam assa gilānapaccaye yathābalasantoso. Aparo bhikkhu ekasmiṃ bhājane pūtimutta-harītakaṃ ṭhapetvā ekasmiṃ catumadhuraṃ “gaṇhatha, bhante, yad icchasī” ti vuccamāno sac’assa tesaṃ dvinnaṃ aññatarena pi byādhi vūpasammati, atha “pūtimutta-harītakaṃ nāma buddhādīhi vaṇṇitaṃ, ayañ ca
‘Pūtimutta-bhesajjaṃ nissāya pabbajjā, tattha te yāvajīvaṃ ussāho karaṇīyo’ ti (mahāva. 128)
vuttan” ti cintento catumadhura-bhesajjaṃ paṭikkhipitvā muttaharītakena bhesajjaṃ karonto pi paramasantuṭṭho va hoti, ayam assa gilānapaccaye yathāsāruppasantoso.
Evaṃ pabhedo sabbo p’eso santoso santuṭṭhī ti vuccati. Sā atricchatā-pāpicchatā-mahicchatādīnaṃ pāpadhammānaṃ pahānādhigama-hetuto sugati-hetuto ariyamagga-sambhārabhāvato cātuddisādi-bhāva-hetuto ca “maṅgalan” ti veditabbā. Āha ca
“Cātuddiso appaṭigho ca hoti, santussamāno itarītarenā” ti. (su. ni. 42; cūḷani. khaggavisāṇasuttaniddesa 128)
evamādi.
Kataññutā nāma appassa vā bahussa vā yena kenaci katassa upakārassa punappunaṃ anussaraṇabhāvena jānanatā. Api ca nerayikādi-dukkha-parittāṇato puññāni eva pāṇīnaṃ bahūpakārāni, tato tesam pi upakārānussaraṇatā “kataññutā” ti veditabbā. Sā sappurisehi pasaṃsanīyatādi-nānappakāra-visesādhigama-hetuto “maṅgalan” ti vuttā. Āha ca
“Dve’me, bhikkhave, puggalā dullabhā lokasmiṃ. Katame dve? Yo ca pubbakārī, yo ca kataññū katavedī” ti (a. ni. 2.120)
Kālena dhammassavanaṃ nāma yasmiṃ kāle uddhaccasahagataṃ cittaṃ hoti, kāmavitakkādīnaṃ vā aññatarena abhibhūtaṃ, tasmiṃ kāle tesaṃ vinodanatthaṃ dhammassavanaṃ. Apare āhu pañcame pañcame divase dhammassavanaṃ kālena dhammassavanaṃ nāma. Yathāha āyasmā Anuruddho
“Pañcāhikaṃ kho pana mayaṃ, bhante, sabbarattiṃ dhammiyā kathāya sannisīdāmā” ti (ma. ni. 1.327; mahāva. 466)
Api ca yasmiṃ kāle kalyāṇamitte upasaṅkamitvā sakkā hoti attano kaṅkhāpaṭivinodakaṃ dhammaṃ sotuṃ, tasmiṃ kāle pi dhammassavanaṃ “kālena dhammassavanan” ti veditabbaṃ. Yathāha
“Te kālena kālaṃ upasaṅkamitvā paripucchati paripañhatī” ti (dī. ni. 3.358)
ādi. Tad etaṃ kālena dhammassavanaṃ nīvaraṇappahāna-caturānisaṃsa-āsavakkhayādi-nānappakāra-visesādhigama-hetuto “maṅgalan” ti veditabbaṃ. Vuttañ h’etaṃ
“Yasmiṃ, bhikkhave, samaye ariyasāvako aṭṭhiṃ katvā manasi katvā sabbaṃ cetaso samannāharitvā ohitasoto dhammaṃ suṇāti, pañc’assa nīvaraṇāni tasmiṃ samaye na hontī” ti (saṃ. ni. 5.219)
ca
“Sotānugatānaṃ, bhikkhave, dhammānaṃ…pe… suppaṭividdhānaṃ cattāro ānisaṃsā pāṭikaṅkhā” ti (a. ni. 4.191)
ca
“Cattāro’me, bhikkhave, dhammā kālena kālaṃ sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti. Katame cattāro? Kālena dhammassavanan” ti (a. ni. 4.147)
Evaṃ imissā gāthāya gāravo, nivāto, santuṭṭhi, kataññutā, kālena dhammassavanan ti pañca maṅgalāni vuttāni, maṅgalattañ ca nesaṃ tattha tattha vibhāvitam evā ti.
Niṭṭhitā gāravo ca nivāto cā ti imissā gāthāya atthavaṇṇanā.
269
Idāni khantī cā ti ettha khamanaṃ khanti. Padakkhiṇaggāhitāya sukhaṃ vaco asmin ti suvaco, suvacassa kammaṃ sovacassaṃ, sovacassassa bhāvo sovacassatā. Kilesānaṃ samitattā samaṇā. Dassanan ti pekkhanaṃ. Dhammassa sākacchā dhammasākacchā. Sesaṃ vuttanayam evā ti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā khanti nāma adhivāsana-kkhanti, yāya samannāgato bhikkhu dasahi akkosa-vatthūhi akkosante, vadhabandhādīhi vā vihiṃsante puggale asuṇanto viya ca apassanto viya ca nibbikāro hoti khantivādī viya. Yathāha
“Ahū atītam addhānaṃ, samaṇo khantidīpano,
taṃ khantiyā yeva ṭhitaṃ, Kāsirājā achedayī” ti. (jā. 1.4.51)
Bhaddakato vā manasi karoti tato uttari aparādhābhāvena āyasmā Puṇṇatthero viya. Yathāha
“Sace maṃ, bhante, Sunāparantakā manussā akkosissanti paribhāsissanti, tattha me evaṃ bhavissati ‘bhaddakā vat’ime Sunāparantakā manussā, subhaddakā vat’ime Sunāparantakā manussā, yaṃ me na yime pāṇinā pahāraṃ dentī’” ti ādi (ma. ni. 3.396; saṃ. ni. 4.88)
Yāya ca samannāgato isīnam pi pasaṃsanīyo hoti. Yathāha Sarabhaṅgo isi
“Kodhaṃ vadhitvā na kadāci socati, makkhappahānaṃ isayo vaṇṇayanti,
sabbesaṃ vuttaṃ pharusaṃ khametha, etaṃ khantiṃ uttamam āhu santo” ti. (jā. 2.17.64)
Devatānam pi pasaṃsanīyo hoti. Yathāha Sakko devānam Indo
“Yo have balavā santo, dubbalassa titikkhati,
tam āhu paramaṃ khantiṃ, niccaṃ khamati dubbalo” ti. (saṃ. ni. 1.250-251)
Buddhānam pi pasaṃsanīyo hoti. Yathāha Bhagavā
“Akkosaṃ vadhabandhañ ca, aduṭṭho yo titikkhati,
khantībalaṃ balānīkaṃ, tam ahaṃ brūmi brāhmaṇan” ti. (dha. pa. 399)
Sā pan’esā khanti etesañ ca idha vaṇṇitānaṃ aññesañ ca guṇānaṃ adhigamahetuto “maṅgalan” ti veditabbā.
Sovacassatā nāma sahadhammikaṃ vuccamāne vikkhepaṃ vā tuṇhībhāvaṃ vā guṇadosa-cintanaṃ vā anāpajjitvā ativiya ādarañ ca gāravañ ca nīcamanatañ ca purakkhatvā “sādhū” ti vacanakaraṇatā. Sā sabrahmacārīnaṃ santikā ovādānusāsanī-paṭilābha-hetuto dosappahāna-guṇādhigama-hetuto ca “maṅgalan” ti vuccati.
Samaṇānaṃ dassanaṃ nāma upasamita-kilesānaṃ bhāvita-kāyavacīcitta-paññānaṃ uttama-damatha-samatha-samannāgatānaṃ pabbajitānaṃ upasaṅkamanupaṭṭhāna-anussaraṇa-savana-dassanaṃ, sabbam pi omakadesanāya “dassanan” ti vuttaṃ. Taṃ “maṅgalan” ti veditabbaṃ. Kasmā? Bahūpakārattā. Āha ca
“Dassanam p’ahaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmī” ti (itivu. 104)
ādi.
Yato hitakāmena kulaputtena sīlavante bhikkhū gharadvāraṃ sampatte disvā yadi deyyadhammo atthi, yathābalaṃ deyyadhammena patimānetabbā, yadi natthi, pañcapatiṭṭhitaṃ katvā vanditabbā. Tasmiṃ asampajjamāne añjaliṃ paggahetvā namassitabbā, tasmim pi asampajjamāne pasannacittena piyacakkhūhi sampassitabbā. Evaṃ dassana-mūlakenāpi hi puññena anekāni jātisahassāni cakkhumhi rogo vā dāho vā ussadā vā piḷakā vā na honti, vippasanna-pañcavaṇṇa-sassirikāni honti cakkhūni ratanavimāne ugghāṭita-maṇi-kavāṭa-sadisāni, satasahassa-kappamattaṃ devesu ca manussesu ca sabbasampattīnaṃ lābhī hoti.
Anacchariyañ c’etaṃ, yaṃ manussabhūto sappaññajātiko sammā pavattitena samaṇadassanamayena puññena evarūpaṃ vipāka-sampattiṃ anubhaveyya, yattha tiracchānagatānam pi kevalaṃ saddhāmattaka-janitassa samaṇadassanassa evaṃ vipāka-sampattiṃ vaṇṇayanti
“Ulūko maṇḍalakkhiko, Vediyake ciradīghavāsiko,
sukhito vata kosiyo ayaṃ, kāluṭṭhitaṃ passati buddhavaraṃ.
“Mayi cittaṃ pasādetvā, bhikkhusaṅghe anuttare,
kappānaṃ satasahassāni, duggatiṃ so na gacchati.
“Devalokā cavitvāna, kusalakammena codito,
bhavissati anantañāṇo, Somanasso ti vissuto” ti. (ma. ni. aṭṭha. 1.144; khu. pā. aṭṭha. 5.10)
Kālena dhammasākacchā nāma padose vā paccūse vā dve suttantikā bhikkhū aññamaññaṃ suttantaṃ sākacchanti, vinayadharā vinayaṃ, ābhidhammikā abhidhammaṃ, jātakabhāṇakā jātakaṃ, aṭṭhakathikā aṭṭhakathaṃ, līnuddhata-vicikicchā-pareta-citta-visodhanatthaṃ vā tamhi tamhi kāle sākacchanti, ayaṃ kālena dhammasākacchā. Sā āgamabyatti ādīnaṃ guṇānaṃ hetuto “maṅgalan” ti vuccatī ti.
Evaṃ imissā gāthāya khanti, sovacassatā, samaṇadassanaṃ, kālena dhammasākacchā ti cattāri maṅgalāni vuttāni, maṅgalattañ ca nesaṃ tattha tattha vibhāvitam evā ti.
Niṭṭhitā khantī cā ti imissā gāthāya atthavaṇṇanā.
270
Idāni tapo cā ti ettha pāpake akusale dhamme tapatī ti tapo. Brahmaṃ cariyaṃ, brahmānaṃ vā cariyaṃ brahmacariyaṃ, seṭṭhacariyan ti vuttaṃ hoti. Ariyasaccānaṃ dassanaṃ ariyasaccāna dassanaṃ. Ariyasaccāni dassanan ti pi eke, taṃ na sundaraṃ. Nikkhantaṃ vānato ti nibbānaṃ, sacchikaraṇaṃ sacchikiriyā, nibbānassa sacchikiriyā nibbānasacchikiriyā. Sesaṃ vuttanayam evā ti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā tapo nāma abhijjhā-domanassādīnaṃ tapanato indriyasaṃvaro, kosajjassa vā tapanato vīriyaṃ. Tena hi samannāgato puggalo ātāpī ti vuccati. Svāyaṃ abhijjhādippahāna-jhānādipaṭilābha-hetuto “maṅgalan” ti veditabbo.
Brahmacariyaṃ nāma methunavirati-samaṇadhamma-sāsana-maggānaṃ adhivacanaṃ. Tathā hi
“Abrahmacariyaṃ pahāya brahmacārī hotī” ti (dī. ni. 1.194; ma. ni. 1.292)
evamādīsu methunavirati brahmacariyan ti vuccati.
“Bhagavati no, āvuso, brahmacariyaṃ vussatī” ti (ma. ni. 1.257)
evamādīsu samaṇadhammo.
“Na tāvāhaṃ, Pāpima, parinibbāyissāmi, yāva me idaṃ brahmacariyaṃ na iddhañ c’eva bhavissati phītañ ca vitthārikaṃ bāhujaññan” ti (dī. ni. 2.168; saṃ. ni. 5.822; udā. 51)
evamādīsu sāsanaṃ.
“Ayam eva kho, bhikkhu, ariyo aṭṭhaṅgiko maggo brahmacariyaṃ. Seyyathidaṃ, sammādiṭṭhī” ti (saṃ. ni. 5.6)
evamādīsu maggo. Idha pana ariyasaccadassanena parato maggassa gahitattā avasesaṃ sabbam pi vaṭṭati. Tañ c’etaṃ uparūpari nānappakāra-visesādhigama-hetuto “maṅgalan” ti veditabbaṃ.
Ariyasaccāna dassanaṃ nāma Kumārapañhe vuttatthānaṃ catunnaṃ ariyasaccānaṃ abhisamayavasena maggadassanaṃ. Taṃ saṃsāradukkha-vītikkama-hetuto “maṅgalan” ti vuccati.
Nibbānasacchikiriyā nāma idha arahattaphalaṃ “nibbānan” ti adhippetaṃ, tam pi hi pañcagati-vānanena vāna-saññitāya taṇhāya nikkhantattā “nibbānan” ti vuccati. Tassa patti vā paccavekkhaṇā vā “sacchikiriyā” ti vuccati. Itarassa pana nibbānassa ariyasaccānaṃ dassanen’eva sacchikiriyā siddhā, ten’etaṃ idha na adhippetaṃ. Evam esā nibbānasacchikiriyā diṭṭhadhamma-sukhavihārādi-hetuto “maṅgalan” ti veditabbā.
Evaṃ imissā pi gāthāya tapo, brahmacariyaṃ, ariyasaccāna dassanaṃ, nibbānasacchikiriyā ti cattāri maṅgalāni vuttāni, maṅgalattañ ca nesaṃ tattha tattha vibhāvitam evā ti.
Niṭṭhitā tapo cā ti imissā gāthāya atthavaṇṇanā.
271
Idāni phuṭṭhassa lokadhammehī ti ettha phuṭṭhassā ti phusitassa chupitassa sampattassa. Loke dhammā lokadhammā, yāva lokappavatti, tāva anivattakā dhammā ti vuttaṃ hoti. Cittan ti mano mānasaṃ. Yassā ti navassa vā majjhimassa vā therassa vā. Na kampatī ti na calati, na vedhati. Asokan ti nissokaṃ abbūḷha-sokasallaṃ. Virajan ti vigatarajaṃ viddhaṃsitarajaṃ. Kheman ti abhayaṃ nirupaddavaṃ. Sesaṃ vuttanayam evā ti ayaṃ tāva padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā phuṭṭhassa lokadhammehi yassa cittaṃ na kampati, yassa lābhālābhādīhi aṭṭhahi lokadhammehi phuṭṭhassa ajjhotthaṭassa cittaṃ na kampati, na calati, na vedhati. Tassa taṃ cittaṃ kenaci akampanīya-lokuttara-bhāvāvahanato “maṅgalan” ti veditabbaṃ. Kassa pana etehi phuṭṭhassa cittaṃ na kampati? Arahato khīṇāsavassa, na aññassa kassaci. Vuttañ h’etaṃ
“Selo yathā ekagghano, vātena na samīrati,
evaṃ rūpā rasā saddā, gandhā phassā ca kevalā
iṭṭhā dhammā aniṭṭhā ca, na pavedhenti tādino,
ṭhitaṃ cittaṃ vippamuttaṃ, vayañ c’assānupassatī” ti. (a. ni. 6.55; mahāva. 244)
Asokaṃ nāma khīṇāsavass’eva cittaṃ. Tañ hi yo
“Soko socanā socitattaṃ antosoko antoparisoko cetaso parinijjhāyitattan” ti (vibha. 237)
ādinā nayena vuccati soko, tassa abhāvato asokaṃ. Keci nibbānaṃ vadanti, taṃ purimapadena nānusandhiyati. Yathā ca asokaṃ, evaṃ virajaṃ kheman ti pi khīṇāsavass’eva cittaṃ. Tañ hi rāgadosamoharajānaṃ vigatattā virajaṃ, catūhi ca yogehi khemattā khemaṃ. Yato etaṃ tena ten’ākārena tamhi tamhi pavattikkhaṇe gahetvā niddiṭṭhavasena tividham pi appavatta-kkhandhatādi-lokuttamabhāvāvahanato āhuneyyādi-bhāvāvahanato ca “maṅgalan” ti veditabbaṃ.
Evaṃ imissā gāthāya aṭṭhalokadhammehi akampitacittaṃ, asokacittaṃ, virajacittaṃ, khemacittan ti cattāri maṅgalāni vuttāni, maṅgalattañ ca nesaṃ tattha tattha vibhāvitam evā ti.
Niṭṭhitā phuṭṭhassa lokadhammehī ti imissā gāthāya atthavaṇṇanā.
272
Evaṃ Bhagavā “asevanā ca bālānan” ti ādīhi dasahi gāthāhi aṭṭhatiṃsa maṅgalāni kathetvā idāni etān’eva attanā vuttamaṅgalāni thunanto “etādisāni katvānā” ti imaṃ avasānagātham abhāsi.
Tassāyaṃ atthavaṇṇanā etādisānī ti etāni īdisāni mayā vuttappakārāni bālānaṃ asevanādīni. Katvānā ti katvā. Katvāna katvā karitvā ti hi atthato anaññaṃ. Sabbatthamaparājitā ti sabbattha khandha-kilesābhisaṅkhāra-devaputta-māra-ppabhedesu catūsu paccatthikesu ekena pi aparājitā hutvā, sayam eva te cattāro māre parājetvā ti vuttaṃ hoti. Ma-kāro c’ettha padasandhikaraṇamatto ti viññātabbo.
Sabbattha sotthiṃ gacchantī ti etādisāni maṅgalāni katvā catūhi mārehi aparājitā hutvā sabbattha idhaloka-paralokesu ṭhāna-caṅkamanādīsu ca sotthiṃ gacchanti, bālasevanādīhi ye uppajjeyyuṃ āsavā vighāta-pariḷāhā, tesaṃ abhāvā sotthiṃ gacchanti, anupaddutā anupasaṭṭhā khemino appaṭibhayā gacchantī ti vuttaṃ hoti. Anunāsiko c’ettha gāthābandhasukhatthaṃ vutto ti veditabbo.
Taṃ tesaṃ maṅgalam uttaman ti iminā gāthāpādena Bhagavā desanaṃ niṭṭhāpesi. Kathaṃ? Evaṃ devaputta ye etādisāni karonti, te yasmā sabbattha sotthiṃ gacchanti, tasmā taṃ bālānaṃ asevanādi aṭṭhatiṃsavidham pi tesaṃ etādisa-kārakānaṃ maṅgalaṃ uttamaṃ seṭṭhaṃ pavaran ti gaṇhāhī ti.
Evañ ca Bhagavatā niṭṭhāpitāya desanāya pariyosāne koṭisatasahassadevatā arahattaṃ pāpuṇiṃsu, sotāpatti-sakadāgāmi-anāgāmiphala-ppattānaṃ gaṇanā asaṅkhyeyyā ahosi. Atha Bhagavā dutiyadivase Ānandattheraṃ āmantesi “imaṃ, Ānanda, rattiṃ aññatarā devatā maṃ upasaṅkamitvā maṅgalapañhaṃ pucchi, ath’assāhaṃ aṭṭhatiṃsa maṅgalāni abhāsiṃ, uggaṇha, Ānanda, imaṃ maṅgalapariyāyaṃ, uggahetvā bhikkhū vācehī” ti. Thero uggahetvā bhikkhū vācesi. Tayidaṃ ācariya-paramparābhataṃ yāvajjatanā pavattati, evam idaṃ brahmacariyaṃ iddhañ c’eva phītañ ca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitan ti veditabbaṃ.
Idāni etesv eva maṅgalesu ñāṇaparicaya-pāṭavatthaṃ ayaṃ ādito pabhuti yojanā: evam ime idhaloka-paraloka-lokuttara-sukhakāmā sattā bālajanasevanaṃ pahāya, paṇḍite nissāya, pūjaneyye pūjentā, patirūpadesavāsena pubbe katapuññatāya ca kusalappavattiyaṃ codiyamānā, attānaṃ sammā paṇidhāya, bāhusacca-sippa-vinayehi alaṅkatattabhāvā, vinayānurūpaṃ subhāsitaṃ bhāsamānā, yāva gihibhāvaṃ na vijahanti, tāva mātāpitu-upaṭṭhānena porāṇaṃ iṇamūlaṃ visodhayamānā, puttadārasaṅgahena navaṃ iṇamūlaṃ payojayamānā, anākulakammantatāya dhana-dhaññādi-samiddhiṃ pāpuṇantā, dānena bhogasāraṃ dhammacariyāya jīvitasārañ ca gahetvā, ñātisaṅgahena sakajanahitaṃ anavajjakammantatāya parajanahitañ ca karontā, pāpaviratiyā parūpaghātaṃ majjapānasaṃyamena attūpaghātañ ca vivajjetvā, dhammesu appamādena kusalapakkhaṃ vaḍḍhetvā, vaḍḍhita-kusalatāya gihibyañjanaṃ ohāya pabbajitabhāve ṭhitā pi buddha-buddhasāvakupajjhācariyādīsu gāravena nivātena ca vattasampadaṃ ārādhetvā, santuṭṭhiyā paccayagedhaṃ pahāya, kataññutāya sappurisabhūmiyaṃ ṭhatvā, dhammassavanena cittalīnataṃ pahāya, khantiyā sabbaparissaye abhibhavitvā, sovacassatāya sanātham attānaṃ katvā, samaṇadassanena paṭipattipayogaṃ passantā, dhammasākacchāya kaṅkhāṭṭhāniyesu dhammesu kaṅkhaṃ paṭivinodetvā, indriyasaṃvara-tapena sīlavisuddhiṃ samaṇadhamma-brahmacariyena cittavisuddhiṃ tato parā ca catasso visuddhiyo sampādentā, imāya paṭipadāya ariyasaccadassana-pariyāyaṃ ñāṇadassana-visuddhiṃ patvā arahattaphala-saṅkhātaṃ nibbānaṃ sacchikaronti. Yaṃ sacchikatvā Sinerupabbato viya vātavuṭṭhīhi aṭṭhahi lokadhammehi avikampamānacittā asokā virajā khemino honti. Ye ca khemino, te sabbattha ekenāpi aparājitā honti, sabbattha ca sotthiṃ gacchanti. Tenāha Bhagavā
“Etādisāni katvāna, sabbattha-m-aparājitā,
sabbattha sotthiṃ gacchanti, taṃ tesaṃ maṅgalam uttaman” ti.
Iti Paramatthajotikāya Khuddaka-aṭṭhakathāya Suttanipāta-aṭṭhakathāya
Maṅgalasuttavaṇṇanā niṭṭhitā.