针毛经注


Sūcilomasuttavaṇṇanā

Evaṃ me sutan ti Sūcilomasuttaṃ. Kā uppatti? Atthavaṇṇanānayen’ev’assa uppatti āvibhavissati. Atthavaṇṇanāyañ ca “evaṃ me sutan” ti ādi vuttattham eva. Gayāyaṃ viharati Ṭaṅkitamañce Sūcilomassa yakkhassa bhavane ti ettha pana kā Gayā, ko Ṭaṅkitamañco, kasmā ca Bhagavā tassa yakkhassa bhavane viharatīti? Vuccate Gayā ti gāmo pi tittham pi vuccati, tad ubhayam pi idha vaṭṭati. Gayāgāmassa hi avidūre dese viharanto pi “Gayāyaṃ viharatī” ti vuccati, tassa ca gāmassa samīpe avidūre dvārasantike so Ṭaṅkitamañco, Gayātitthe viharanto pi “Gayāyaṃ viharatī” ti vuccati, Gayātitthe ca so Ṭaṅkitamañco. Ṭaṅkitamañco ti catunnaṃ pāsāṇānaṃ upari vitthataṃ pāsāṇaṃ āropetvā kato pāsāṇamañco. Taṃ nissāya yakkhassa bhavanaṃ Āḷavakassa bhavanaṃ viya.

Yasmā vā pana Bhagavā taṃ divasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya buddhacakkhunā lokaṃ volokento Sūcilomassa ca Kharalomassa cā ti dvinnam pi yakkhānaṃ sotāpattiphalūpanissayaṃ addasa, tasmā pattacīvaraṃ ādāya antoaruṇe yeva nānādisāhi sannipatitassa janassa kheḷa-siṅghāṇikādi-nānappakārāsuci-nissanda-kilinna-bhūmibhāgam pi taṃ titthappadesaṃ āgantvā tasmiṃ Ṭaṅkitamañce nisīdi Sūcilomassa yakkhassa bhavane. Tena vuttaṃ “ekaṃ samayaṃ Bhagavā Gayāyaṃ viharati Ṭaṅkitamañce Sūcilomassa yakkhassa bhavane” ti.

Tena kho pana samayenā ti yaṃ samayaṃ Bhagavā tattha viharati, tena samayena. Kharo ca yakkho Sūcilomo ca yakkho Bhagavato avidūre atikkamantī ti, ke te yakkhā, kasmā ca atikkamantī ti? Vuccate tesu tāva eko atīte saṅghassa telaṃ anāpucchā gahetvā attano sarīraṃ makkhesi. So tena kammena niraye paccitvā Gayāpokkharaṇitīre yakkhayoniyaṃ nibbatto, tass’eva c’assa kammassa vipākā-vasesena virūpāni aṅgapaccaṅgāni ahesuṃ, iṭṭhakacchadana-sadisañ ca kharasamphassaṃ cammaṃ. So kira yadā paraṃ bhiṃsāpetukāmo hoti, tadā chadaniṭṭhaka-sadisāni camma-kapālāni ukkhipitvā bhiṃsāpeti. Evaṃ so kharasamphassattā Kharo yakkho tv eva nāmaṃ labhi.

Itaro Kassapassa Bhagavato kāle upāsako hutvā māsassa aṭṭha divase vihāraṃ gantvā dhammaṃ suṇāti. So ekadivasaṃ dhammassavane ghosite saṅghārāmadvāre attano khettaṃ kelāyanto ugghosanaṃ sutvā “sace nhāyāmi, ciraṃ bhavissatī” ti kiliṭṭhagatto va uposathāgāraṃ pavisitvā mahagghe bhummattharaṇe anādarena nipajjitvā supi. Bhikkhu evāyaṃ, na upāsako ti Saṃyuttabhāṇakā. So tena ca aññena kammena ca niraye paccitvā Gayāpokkharaṇiyā tīre yakkhayoniyaṃ nibbatto. So tassa kammassa vipākāvasesena duddasiko ahosi, sarīre c’assa sūcisadisāni lomāni ahesuṃ. So hi bhiṃsāpetabbake satte sūcīhi vijjhanto viya bhiṃsāpeti. Evaṃ so sūcisadisalomattā Sūcilomo yakkho tv eva nāmaṃ labhi. Te attano gocaratthāya bhavanato nikkhamitvā muhuttaṃ gantvā gatamaggen’eva nivattitvā itaraṃ disābhāgaṃ gacchantā Bhagavato avidūre atikkamanti.

Atha kho kharo ti kasmā te evam āhaṃsu? Kharo samaṇakappaṃ disvā āha, Sūcilomo pana “yo bhāyati na so samaṇo, samaṇapaṭirūpakattā pana samaṇako hotī” ti evaṃladdhiko, tasmā tādisaṃ Bhagavantaṃ maññamāno “n’eso samaṇo, samaṇako eso” ti sahasā va vatvā pi puna vīmaṃsitukāmo āha “yāvāhaṃ jānāmī” ti.

Atha kho ti evaṃ vatvā tato. Sūcilomo yakkho ti ito pabhuti yāva api ca kho te samphasso pāpako ti tāva uttānattham eva kevalañ c’ettha Bhagavato kāyan ti attano kāyaṃ Bhagavato upanāmesī ti evaṃ sambandho veditabbo.

Tato abhāyantaṃ Bhagavantaṃ disvā “pañhaṃ taṃ samaṇā” ti ādim āha. Kiṃ kāraṇā? So hi cintesi “iminā pi nāma me evaṃ kharena amanussa-samphassena manusso samāno ayaṃ na bhāyati, handāhaṃ etaṃ buddhavisaye pañhaṃ pucchāmi, addhā ayaṃ tattha na sampāyissati, tato naṃ evaṃ viheṭhessāmī” ti. Bhagavā taṃ sutvā “na khvāhaṃ taṃ āvuso” ti ādim āha. Taṃ sabbaṃ Āḷavakasutte vuttanayen’eva sabbākārehi veditabbaṃ. Atha kho Sūcilomo yakkho Bhagavantaṃ gāthāya ajjhabhāsi “rāgo ca doso cā” ti.

273

Tattha rāgadosā vuttanayā eva. Kutonidānā ti kiṃnidānā kiṃhetukā. Kuto ti paccattavacanassa to-ādeso veditabbo, samāse c’assa lopābhāvo. Atha vā nidānā ti jātā uppannā ti attho, tasmā kutonidānā, kutojātā kuto-uppannā ti vuttaṃ hoti. Aratī ratī lomahaṃso kutojā ti yāyaṃ

“Pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati aratitā anabhirati anabhiramaṇā ukkaṇṭhitā paritassitā” ti (vibha. 856)

evaṃ vibhattā arati, yā ca pañcasu kāmaguṇesu rati, yo ca lomahaṃsa-samuṭṭhāpanato “lomahaṃso” tv eva saṅkhyaṃ gato cittutrāso, ime tayo dhammā kutojā kutojātā ti pucchati.

Kuto samuṭṭhāyā ti kuto uppajjitvā. Mano ti kusalacittaṃ. Vitakkā ti Uragasutte vuttā nava kāmavitakkādayo. Kumārakā dhaṅkam iv’ossajantī ti yathā gāmadārakā kīḷantā kākaṃ suttena pāde bandhitvā ossajanti khipanti, evaṃ kusalamanaṃ akusalavitakkā kuto samuṭṭhāya ossajantī ti pucchati.

274

Ath’assa Bhagavā te pañhe vissajjento “rāgo cā” ti dutiyagātham abhāsi. Tattha ito ti attabhāvaṃ sandhāy’āha. Attabhāvanidānā hi rāgadosā, arati-rati-lomahaṃsā ca attabhāvato jātā, kāmavitakkādi-akusalavitakkā ca attabhāvato yeva samuṭṭhāya kusalamano ossajanti, tena tadaññaṃ pakati-ādi kāraṇaṃ paṭikkhipanto āha “itonidānā itojā ito samuṭṭhāyā” ti. Saddasiddhi c’ettha purimagāthāya vuttanayen’eva veditabbā.

275

Evaṃ te pañhe vissajjetvā idāni yvāyaṃ “itonidānā” ti ādīsu “attabhāvanidānā attabhāvato jātā attabhāvato samuṭṭhāyā” ti attho vutto, taṃ sādhento āha “snehajā attasambhūtā” ti. Ete hi sabbe pi rāgādayo vitakka-pariyosānā taṇhā-snehena jātā, tathā jāyantā ca pañcupādāna-kkhandha-bhede attabhāva-pariyāye attani sambhūtā. Tenāha “snehajā attasambhūtā” ti.

Idāni tadatthajotikaṃ upamaṃ karoti “nigrodhasseva khandhajā” ti. Tattha khandhesu jātā khandhajā, pārohānam etaṃ adhivacanaṃ. Kiṃ vuttaṃ hoti? Yathā nigrodhassa khandhajā nāma pārohā āporasa-sinehe sati jāyanti, jāyantā ca tasmiṃ yeva nigrodhe tesu tesu sākhappabhedesu sambhavanti, evam ete pi rāgādayo ajjhatta-taṇhā-snehe sati jāyanti, jāyantā ca tasmiṃ yeva attabhāve tesu tesu cakkhādibhedesu dvārārammaṇa-vatthūsu sambhavanti. Tasmā veditabbam etaṃ “attabhāvanidānā attabhāvajā attabhāvasamuṭṭhānā ca ete” ti.

Avasesa-diyaḍḍhagāthāya pana ayaṃ sabbasaṅgāhikā atthavaṇṇanā evaṃ attasambhūtā ca ete puthū visattā kāmesu. Rāgo pi hi pañcakāmaguṇikādi-vasena, doso pi āghātavatthādi-vasena, arati ādayo pi tassa tass’eva bhedassa vasenā ti sabbathā sabbe p’ime kilesā puthū anekappakārā hutvā vatthu-dvārārammaṇādi-vasena tesu tesu vatthukāmesu tathā tathā visattā laggā laggitā saṃsibbitvā ṭhitā. Kim iva? Māluvā va vitatā vane, yathā vane vitatā māluvā tesu tesu rukkhassa sākhapasākhādi-bhedesu visattā hoti laggā laggitā saṃsibbitvā ṭhitā.

276

Evaṃ puthuppabhedesu vatthukāmesu visattaṃ kilesagaṇaṃ ye naṃ pajānanti yatonidānaṃ, te naṃ vinodenti suṇohi yakkha.

Tattha yatonidānan ti bhāva-napuṃsaka-niddeso. Tena kiṃ dīpeti? Ye sattā naṃ kilesagaṇaṃ “yatonidānaṃ uppajjatī” ti evaṃ jānanti, te naṃ “taṇhāsneha-snehite attabhāve uppajjatī” ti ñatvā taṃ taṇhāsnehaṃ ādīnavānupassanādi-bhāvanā-ñāṇagginā visosentā vinodenti pajahanti byantīkaronti ca, etaṃ amhākaṃ subhāsitaṃ suṇohi yakkhā ti. Evam ettha attabhāvajānanena dukkhapariññaṃ taṇhāsneha-rāgādi-kilesagaṇa-vinodanena samudayappahānañ ca dīpeti.

Ye ca naṃ vinodenti, te duttaraṃ oghamimaṃ taranti atiṇṇapubbaṃ apunabbhavāya. Etena maggabhāvanaṃ nirodhasacchikiriyañ ca dīpeti. Ye hi naṃ kilesagaṇaṃ vinodenti, te avassaṃ maggaṃ bhāventi. Na hi maggabhāvanaṃ vinā kilesavinodanaṃ atthi. Ye ca maggaṃ bhāventi, te duttaraṃ pakatiñāṇena kāmoghādiṃ catubbidham pi ogham imaṃ taranti. Maggabhāvanā hi oghataraṇaṃ. Atiṇṇapubban ti iminā dīghena addhunā supinantena pi avītikkantapubbaṃ. Apunabbhavāyā ti nibbānāya.

Evam imaṃ catusaccadīpikaṃ gāthaṃ suṇantā “sutvā dhammaṃ dhārenti, dhatānaṃ dhammānaṃ attham upaparikkhantī” ti ādikaṃ kathaṃ subhāviniyā1 paññāya anukkamamānā te dve pi sahāyakā yakkhā gāthāpariyosāne yeva sotāpattiphale patiṭṭhahiṃsu, pāsādikā ca ahesuṃ suvaṇṇavaṇṇā dibbālaṅkāra-vibhūsitā ti.

Sūcilomasuttavaṇṇanā niṭṭhitā.


  1. kathaṃ subhāviniyā: PTS as kammāsugāminiyā↩︎