迦毗罗经注
Kapilasuttavaṇṇanā
Dhammacariyan ti Kapilasuttaṃ. Kā uppatti? Hemavatasutte vuttanayen’eva parinibbute Kassape Bhagavati dve kulaputtā bhātaro nikkhamitvā sāvakānaṃ santike pabbajiṃsu, Jeṭṭho Sodhano nāma, kaniṭṭho Kapilo nāma. Tesaṃ mātā Sādhanī nāma, kaniṭṭhabhaginī Tāpanā nāma, tā pi bhikkhunīsu pabbajiṃsu. Tato te dve pi Hemavatasutte vuttanayen’eva “sāsane kati dhurānī” ti pucchitvā sutvā ca jeṭṭho “vāsadhuraṃ pūressāmī” ti pañca vassāni ācariyupajjhāyānaṃ santike vasitvā pañcavasso hutvā yāva arahattaṃ, tāva kammaṭṭhānaṃ sutvā araññaṃ pavisitvā vāyamanto arahattaṃ pāpuṇi. Kapilo “ahaṃ tāva taruṇo, vuḍḍhakāle vāsadhuraṃ paripūressāmī” ti ganthadhuraṃ ārabhitvā tepiṭako ahosi. Tassa pariyattiṃ nissāya parivāro, parivāraṃ nissāya lābho ca udapādi.
So bāhusaccamadena matto paṇḍitamānī anaññāte pi aññātamānī hutvā parehi vuttaṃ kappiyam pi akappiyaṃ, akappiyam pi kappiyaṃ, sāvajjam pi anavajjaṃ, anavajjam pi sāvajjan ti bhaṇati. So pesalehi bhikkhūhi “mā, āvuso Kapila, evaṃ avacā” ti ādinā nayena ovadiyamāno “tumhe kiṃ jānātha rittamuṭṭhi-sadisā” ti ādīhi vacanehi khuṃsento vambhento yeva carati. Bhikkhū tassa bhātuno Sodhanattherassāpi etam atthaṃ ārocesuṃ. So pi naṃ upasaṅkamitvā āha “āvuso Kapila, sāsanassa āyu nāma tumhādisānaṃ sammāpaṭipatti. Mā, āvuso Kapila, kappiyam pi akappiyaṃ, akappiyam pi kappiyaṃ, sāvajjam pi anavajjaṃ, anavajjam pi sāvajjan ti vadehī” ti. So tassa pi vacanaṃ nādiyi. Tato naṃ Sodhanatthero dvattikkhattuṃ vatvā
“Ekavācam pi dvivācaṃ, bhaṇeyya anukampako,
tat’uttariṃ na bhāseyya, dāsovayyassa santike” ti. (jā. 2.19.34)
parivajjetvā “tvam eva, āvuso, sakena kammena paññāyissasī” ti pakkāmi. Tato pabhuti naṃ pesalā bhikkhū chaḍḍesuṃ.
So durācāro hutvā durācāraparivuto viharanto ekadivasaṃ “uposathaṃ osāressāmī” ti sīhāsanaṃ abhiruyha citrabījaniṃ gahetvā nisinno “vattati, āvuso, ettha bhikkhūnaṃ pātimokkho” ti tikkhattuṃ āha. Ath’eko bhikkhu pi “mayhaṃ vattatī” ti na avoca, na ca tassa tesaṃ vā pātimokkho vattati. Tato so “pātimokkhe sute pi asute pi vinayo nāma natthī” ti āsanā vuṭṭhāsi. Evaṃ Kassapassa Bhagavato sāsanaṃ osakkāpesi vināsesi. Atha Sodhanatthero tadah’eva parinibbāyi. So pi Kapilo evaṃ taṃ sāsanaṃ osakkāpetvā kālakato Avīcimahāniraye nibbatti. Sā pi’ssa mātā ca bhaginī ca tass’eva diṭṭhānugatiṃ āpajjitvā pesale bhikkhū akkosamānā paribhāsamānā kālaṃ katvā niraye nibbattiṃsu.
Tasmiṃ yeva ca kāle pañcasatā purisā gāmaghātādīni katvā corikāya jīvantā janapadamanussehi anubaddhā palāyamānā araññaṃ pavisitvā tattha kiñci gahanaṃ vā paṭisaraṇaṃ vā apassantā avidūre pāsāṇe vasantaṃ aññataraṃ āraññikaṃ bhikkhuṃ disvā vanditvā “amhākaṃ, bhante, paṭisaraṇaṃ hothā” ti bhaṇiṃsu. Thero “tumhākaṃ sīlasadisaṃ paṭisaraṇaṃ natthi, sabbe pañca sīlāni samādiyathā” ti āha. Te “sādhū” ti sampaṭicchitvā sīlāni samādiyiṃsu. Thero “tumhe sīlavanto, idāni attano jīvitaṃ vināsentesu pi mā mano padūsayitthā” ti āha. Te “sādhū” ti sampaṭicchiṃsu. Atha te jānapadā sampattā ito c’ito ca maggamānā te core disvā sabbe va jīvitā voropesuṃ.
Te kālaṃ katvā kāmāvacaradevaloke nibbattiṃsu, tesu jeṭṭhakacoro jeṭṭhakadevaputto ahosi, itare tass’eva parivārā. Te anulomapaṭilomaṃ saṃsarantā ekaṃ buddhantaraṃ devaloke khepetvā amhākaṃ Bhagavato kāle devalokato cavitvā jeṭṭhaka-devaputto Sāvatthidvāre kevaṭṭagāmo atthi, tattha pañcasatakulajeṭṭhassa kevaṭṭassa pajāpatiyā kucchimhi paṭisandhiṃ aggahesi, itare avasesa-kevaṭṭa-pajāpatīnaṃ. Evaṃ tesaṃ ekadivasaṃ yeva paṭisandhiggahaṇañ ca gabbhavuṭṭhānañ ca ahosi. Atha kevaṭṭajeṭṭho “atthi nu kho imasmiṃ gāme aññe pi dārakā ajja jātā” ti vicinanto te dārake disvā “ime me puttassa sahāyakā bhavissantī” ti sabbesaṃ posāvanikaṃ adāsi. Te sabbe sahāyakā sahapaṃsuṃ kīḷantā anupubbena vayappattā ahesuṃ. Yasojo tesaṃ aggo ahosi.
Kapilo pi tadā niraye pakkāvasesena aciravatiyā suvaṇṇavaṇṇo duggandhamukho maccho hutvā nibbatti. Ath’ekadivasaṃ sabbe pi kevaṭṭadārakā jālāni gahetvā “macche bandhissāmā” ti nadiṃ gantvā jālāni pakkhipiṃsu. Tesaṃ jālaṃ so maccho pāvisi. Taṃ disvā sabbo kevaṭṭagāmo uccāsadda-mahāsaddo ahosi “amhākaṃ puttā paṭhamaṃ macche bandhantā suvaṇṇamacchaṃ bandhiṃsu, vuḍḍhi nesaṃ dārakānaṃ, idāni ca no rājā pahūtaṃ dhanaṃ dassatī” ti. Atha te pañcasatāpi dāraka-sahāyakā macchaṃ nāvāya pakkhipitvā nāvaṃ ukkhipitvā rañño santikaṃ agamaṃsu. Rājā disvā “kiṃ etaṃ bhaṇe” ti āha. “Maccho devā” ti. Rājā suvaṇṇavaṇṇaṃ macchaṃ disvā “Bhagavā etassa vaṇṇakāraṇaṃ jānissatī” ti macchaṃ gāhāpetvā Bhagavato santikaṃ agamāsi. Macchassa mukhavivaraṇakāle Jetavanaṃ ativiya duggandhaṃ hoti.
Rājā Bhagavantaṃ pucchi “kasmā, bhante, maccho suvaṇṇavaṇṇo jāto, kasmā c’assa mukhato duggandho vāyatī” ti? “Ayaṃ, mahārāja, Kassapassa Bhagavato pāvacane Kapilo nāma bhikkhu ahosi, bahussuto āgatāgamo, attano vacanaṃ agaṇhantānaṃ bhikkhūnaṃ akkosaka-paribhāsako, tassa ca Bhagavato sāsanavināsako, yaṃ so tassa Bhagavato sāsanaṃ vināsesi, tena kammena Avīcimahāniraye nibbatti, vipākāvasesena ca idāni maccho jāto, yaṃ dīgharattaṃ buddhavacanaṃ vācesi, buddhassa vaṇṇaṃ kathesi, tassa nissandena īdisaṃ vaṇṇaṃ paṭilabhi, yaṃ bhikkhūnaṃ akkosaka-paribhāsako ahosi, ten’assa mukhato duggandho vāyati”. “Ullapāpemi naṃ mahārājā” ti? “Āma Bhagavā” ti.
Atha Bhagavā macchaṃ ālapi “tvaṃ si Kapilo” ti? “Āma Bhagavā, ahaṃ Kapilo” ti. “Kuto āgato’sī” ti? “Avīcimahānirayato Bhagavā” ti. “Sodhano kuhiṃ gato” ti? “Parinibbuto Bhagavā” ti. “Sādhanī kuhiṃ gatā” ti? “Mahāniraye nibbattā Bhagavā” ti. “Tāpanā kuhiṃ gatā” ti? “Mahāniraye nibbattā Bhagavā” ti. “Idāni tvaṃ kuhiṃ gamissasī” ti? “Mahānirayaṃ Bhagavā” ti. Tāvadeva vippaṭisārābhibhūto nāvaṃ sīsena paharitvā kālakato mahāniraye nibbatti. Mahājano saṃviggo ahosi lomahaṭṭhajāto. Atha Bhagavā tattha sampatta-gahaṭṭha-pabbajita-parisāya taṅkhaṇānurūpaṃ dhammaṃ desento imaṃ suttam abhāsi.
277
Tattha dhammacariyan ti kāyasucaritādi dhammacariyaṃ. Brahmacariyan ti maggabrahmacariyaṃ. Etad āhu vasuttaman ti etaṃ ubhayam pi lokiyalokuttaraṃ sucaritaṃ sagga-mokkha-sukha-sampāpakattā vasuttaman ti āhu ariyā. Vasuttamaṃ nāma uttama-ratanaṃ, anugāmikaṃ attādhīnaṃ rājādīnaṃ asādhāraṇan ti adhippāyo.
Ettāvatā “gahaṭṭhassa vā pabbajitassa vā sammāpaṭipatti yeva paṭisaraṇan” ti dassetvā idāni paṭipatti-virahitāya pabbajjāya asārakatta-dassanena Kapilaṃ aññe ca tathārūpe garahanto “pabbajito pi ce hotī” ti evam ādim āha.
Tatrāyaṃ atthavaṇṇanā yo hi koci gihibyañjanāni apanetvā bhaṇḍu-kāsāvādi-gahaṇa-mattaṃ upasaṅkamanena pabbajito pi ce hoti pubbe vuttatthaṃ agārasmā anagāriyaṃ
278
So ce mukharajātiko hoti pharusavacano, nānappakārāya vihesāya abhiratattā vihesābhirato, hirottappābhāvena maga-sadisattā mago, jīvitaṃ tassa pāpiyo, tassa evarūpassa jīvitaṃ atipāpaṃ atihīnaṃ. Kasmā? Yasmā imāya micchāpaṭipattiyā rāgādim anekappakāraṃ rajaṃ vaḍḍheti attano.
279
Na kevalañ ca iminā va kāraṇen’assa jīvitaṃ pāpiyo, api ca kho pana ayaṃ evarūpo mukharajātikattā kalahābhirato bhikkhu subhāsitassa attha-vijānana-sammohanena mohadhammena āvuto, “mā, āvuso Kapila, evaṃ avaca, iminā pi pariyāyena taṃ gaṇhāhī” ti evamādinā nayena pesalehi bhikkhūhi akkhātam pi na jānāti dhammaṃ buddhena desitaṃ. Yo dhammo buddhena desito, taṃ nānappakārena attano vuccamānam pi na jānāti. Evam pi’ssa jīvitaṃ pāpiyo.
280
Tathā so evarūpo vihesābhiratattā vihesaṃ bhāvitattānaṃ bhāvitatte khīṇāsavabhikkhū Sodhanatthera-pabhutike “na tumhe vinayaṃ jānātha, na suttaṃ na abhidhammaṃ, vuḍḍhapabbajitā” ti ādinā nayena vihesanto. Upayogappavattiyañ hi idaṃ sāmivacanaṃ. Atha vā yathāvutten’eva nayena “vihesaṃ bhāvitattānaṃ karonto” ti pāṭhaseso veditabbo, evaṃ nippariyāyam eva sāmivacanaṃ sijjhati.
Avijjāya purakkhato ti bhāvitattavihesane ādīnava-dassana-paṭicchādikāya avijjāya purakkhato pesito payojito sesapabbajitānaṃ bhāvitattānaṃ vihesabhāvena pavattaṃ diṭṭhe va dhamme citta-vibādhanena saṅkilesaṃ, āyatiñ ca niraya-sampāpanena maggaṃ nirayagāminaṃ na jānāti.
281
Ajānanto ca tena maggena catubbidhāpāyabhedaṃ vinipātaṃ samāpanno. Tattha ca vinipāte gabbhā gabbhaṃ tamā tamaṃ ekeka-nikāye satakkhattuṃ sahassakkhattum pi mātukucchito mātukucchiṃ, candimasūriyehi pi aviddhaṃsanīyā Asurakāyatamā tamañ ca samāpanno. Sa ve tādisako bhikkhu pecca ito paralokaṃ gantvā ayaṃ Kapilamaccho viya nānappakāraṃ dukkhaṃ nigacchati.
282
Kiṃ kāraṇā? Gūthakūpo yathā assa, sampuṇṇo gaṇavassiko, yathā vaccakuṭi-gūthakūpo gaṇavassiko anekavassiko bahūni vassāni mukhato gūthena pūriyamāno sampuṇṇo assa, so udakakumbha-satehi udakakumbha-sahassehi dhoviyamāno pi duggandha-dubbaṇṇiyānapagamā dubbisodho hoti. Evam eva yo evarūpo assa dīgharattaṃ saṃkiliṭṭha-kammanto gūthakūpo viya gūthena pāpena sampuṇṇattā sampuṇṇo1 puggalo, so dubbisodho hi sāṅgaṇo, cirakālaṃ tassa aṅgaṇassa vipākaṃ paccanubhonto pi na sujjhati, tasmā vassagaṇanāya aparimāṇam pi kālaṃ sa ve tādisako bhikkhu pecca dukkhaṃ nigacchatī ti.
Atha vā ayaṃ imissā gāthāya sambandho: yaṃ vuttaṃ “sa ve tādisako bhikkhu, pecca dukkhaṃ nigacchatī” ti, tatra siyā tumhākaṃ “sakkā panāyaṃ tathā kātuṃ, yathā pecca dukkhaṃ na nigaccheyyā” ti. Na sakkā. Kasmā? Yasmā “gūthakūpo…pe… sāṅgaṇo” ti.
283
Yato paṭikacc’eva yaṃ evarūpaṃ jānātha, bhikkhavo gehanissitaṃ, yaṃ evarūpaṃ pañcakāmaguṇa-nissitaṃ jāneyyātha abhūtaguṇa-patthanākāra-ppavattāya pāpikāya icchāya samannāgatattā pāpicchaṃ, kāmavitakkādīhi samannāgatattā pāpasaṅkappaṃ, kāyika-vītikkamādinā veḷudānādi-bhedena ca pāpācārena samannāgatattā pāpācāraṃ, vesiyādi-pāpagocarato pāpagocaraṃ.
284
Sabbe samaggā hutvāna abhinibbajjiyātha naṃ. Tattha abhinibbajjiyāthā ti vivajjeyyātha mā bhajeyyātha, mā c’assa abhinibbajjanamatten’eva appossukkataṃ āpajjeyyātha, api ca kho pana kāraṇḍavaṃ niddhamatha, kasambuṃ apakassatha, taṃ kacavarabhūtaṃ puggalaṃ kacavaram iva anapekkhā niddhamatha, kasaṭabhūtañ ca naṃ khattiyādīnaṃ majjhe paviṭṭhaṃ pabhinna-paggharita-kuṭṭhaṃ caṇḍālaṃ viya apakassatha, hatthe vā sīse vā gahetvā nikkaḍḍhatha. Seyyathāpi āyasmā Mahāmoggallāno taṃ puggalaṃ pāpadhammaṃ bāhāya gahetvā bahi-dvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṃ adāsi, evaṃ apakassathā ti dasseti. Kiṃ kāraṇā? Saṅghārāmo nāma sīlavantānaṃ kato, na dussīlānaṃ.
285
Yato etad eva tato palāpe vāhetha, assamaṇe samaṇamānine, yathā hi palāpā anto taṇḍularahitā pi bahi thusehi vīhī viya dissanti, evaṃ pāpabhikkhū anto sīlādi-virahitā pi bahi kāsāvādi-parikkhārena bhikkhū viya dissanti, tasmā “palāpā” ti vuccanti. Te palāpe vāhetha, opunātha, vidhamatha paramatthato assamaṇe vesamattena samaṇamānine.
286
Evaṃ niddhamitvāna…pe… patissatā. Tattha kappayavho ti kappetha karothā ti vuttaṃ hoti. Patissatā ti aññamaññaṃ sagāravā sappatissā. Tato samaggā nipakā, dukkhassantaṃ karissathā ti ath’evaṃ tumhe suddhā suddhehi saṃvāsaṃ kappentā, diṭṭhi-sīla-sāmaññatāya samaggā, anupubbena paripākagatāya paññāya nipakā, sabbass’ev’imassa vaṭṭadukkhādino dukkhassa antaṃ karissathā ti arahattanikūṭen’eva desanaṃ niṭṭhapesi.
Desanāpariyosāne te pañcasatā kevaṭṭaputtā saṃvegam āpajjitvā dukkhassantakiriyaṃ patthayamānā Bhagavato santike pabbajitvā na cirass’eva dukkhassantaṃ katvā Bhagavatā saddhiṃ āneñjavihāra-samāpatti-dhamma-paribhogena ekaparibhogā ahesuṃ. Sā ca nesaṃ evaṃ Bhagavatā saddhiṃ ekaparibhogatā Udāne vutta-Yasojasuttavasen’eva veditabbā ti.
Kapilasuttavaṇṇanā niṭṭhitā.
PTS as sāṅgaṇo. ↩︎