婆罗门法经注


未完稿

Brāhmaṇadhammikasuttavaṇṇanā

Evaṃ me sutan ti Brāhmaṇadhammikasuttaṃ. Kā uppatti? Ayameva yāssa nidāne “atha kho sambahulā” ti ādinā nayena vuttā. Tattha sambahulā ti bahū aneke. Kosalakā ti kosalaraṭṭhavāsino. Brāhmaṇamahāsālā ti jātiyā brāhmaṇā mahāsāratāya mahāsālā. Yesaṃ kira nidahitvā ṭhapitaṃyeva asītikoṭisaṅkhyaṃ dhanamatthi, te “brāhmaṇamahāsālā” ti vuccanti. Ime ca tādisā, tena vuttaṃ “brāhmaṇamahāsālā” ti. Jiṇṇā ti jajjarībhūtā jarāya khaṇḍiccādibhāvamāpāditā. Vuḍḍhā ti aṅgapaccaṅgānaṃ vuḍḍhimariyādaṃ pattā. Mahallakā ti jātimahallakatāya samannāgatā, cirakālappasutāti vuttaṃ hoti. Addhagatā ti addhānaṃ gatā, dve tayo rājaparivaṭṭe atītāti adhippāyo. Vayo anuppattā ti pacchimavayaṃ sampattā. Api ca jiṇṇā ti porāṇā, cirakālappavattakulanvayāti vuttaṃ hoti. Vuḍḍhā ti sīlācārādiguṇavuḍḍhiyuttā. Mahallakā ti vibhavamahantatāya samannāgatā mahaddhanā mahābhogā. Addhagatā ti maggapaṭipannā brāhmaṇānaṃ vatacariyādimariyādaṃ avītikkamma caramānā. Vayo anuppattā ti jātivuḍḍhabhāvampi antimavayaṃ anuppattāti evampettha yojanā veditabbā. Sesam ettha pākaṭam eva.

Bhagavatā saddhiṃ sammodiṃsū ti khamanīyādīni pucchantā aññamaññaṃ samappavattamodā ahesuṃ. Yāya ca “kacci bhoto Gotamassa khamanīyaṃ, kacci yāpanīyaṃ, appābādhaṃ, appātaṅkaṃ, balaṃ, lahuṭṭhānaṃ, phāsuvihāro” ti ādikāya kathāya sammodiṃsu, taṃ pītipāmojjasaṅkhātasammodajananato sammodituṃ arahato ca sammodanīyaṃ, atthabyañjanamadhuratāya sucirampi kālaṃ sāretuṃ nirantaraṃ pavattetuṃ arahato saritabbabhāvato ca sāraṇīyaṃ. Suyyamānasukhato ca sammodanīyaṃ, anussariyamānasukhato sāraṇīyaṃ, tathā byañjanaparisuddhatāya sammodanīyaṃ, atthaparisuddhatāya sāraṇīyanti evaṃ anekehi pariyāyehi sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā pariyosāpetvā niṭṭhāpetvā yenatthena āgatā, taṃ pucchitukāmā ekamantaṃ nisīdiṃsu. Taṃ

“Na pacchato na purato, nāpi āsannadūrato,
Na passe nāpi paṭivāte, na cāpi oṇatuṇṇate” ti.

Ādinā nayena maṅgalasuttavaṇṇanāyaṃ vuttameva.

Evaṃ ekamantaṃ nisinnā kho te brāhmaṇamahāsālā Bhagavantaṃ etadavocuṃ “kiṃ tan” ti? “Sandissanti nu kho” ti ādi. Taṃ sabbaṃ uttānatthameva. Kevalañhettha brāhmaṇānaṃ brāhmaṇadhamme ti desakālādidhamme chaḍḍetvā yo brāhmaṇadhammo, tasmiṃyeva. Tena hi brāhmaṇā ti yasmā maṃ tumhe yācittha, tasmā brāhmaṇā suṇātha, sotaṃ odahatha, sādhukaṃ manasi karotha, yoniso manasi karotha. Tathā payogasuddhiyā suṇātha, āsayasuddhiyā sādhukaṃ manasi karotha. Avikkhepena suṇātha, paggahena sādhukaṃ manasi karothāti ādinā nayena etesaṃ padānaṃ pubbe avuttopi adhippāyo veditabbo. Atha Bhagavatā vuttaṃ taṃ vacanaṃ sampaṭicchantā “evaṃ bho” ti kho te brāhmaṇamahāsālā Bhagavato paccassosuṃ, Bhagavato vacanaṃ abhimukhā hutvā assosuṃ. Atha vā paṭissuṇiṃsu. “Suṇātha sādhukaṃ manasi karothā” ti vuttam atthaṃ kattukāmatāya paṭijāniṃsūti vuttaṃ hoti. Atha tesaṃ evaṃ paṭissutavataṃ Bhagavā etadavoca “kiṃ tan” ti? “Isayo pubbakā” ti ādi.

287

Tattha paṭhamagāthāya tāva saññatattā ti sīlasaṃyamena saṃyatacittā. Tapassino ti indriyasaṃvaratapayuttā. Attadatthamacārisun ti mantajjhenabrahmavihārabhāvanādiṃ attano atthaṃ akaṃsu. Sesaṃ pākaṭam eva.

288

Dutiyagāthādīsupi ayaṃ saṅkhepavaṇṇanā na pasū brāhmaṇānāsun ti porāṇānaṃ brāhmaṇānaṃ pasū na āsuṃ, na te pasupariggahamakaṃsu. Na hiraññaṃ na dhāniyan ti hiraññañca brāhmaṇānaṃ antamaso jatumāsakopi nāhosi, tathā vīhisāliyavagodhūmādi pubbaṇṇāparaṇṇabhedaṃ dhāniyampi tesaṃ nāhosi. Te hi nikkhittajātarūparajatā asannidhikārakāva hutvā kevalaṃ sajjhāyadhanadhaññā attano mantajjhenasaṅkhāteneva dhanena dhaññena ca samannāgatā ahesuṃ. Yo cāyaṃ mettādivihāro seṭṭhattā anugāmikattā ca brahmanidhīti vuccati, tañca brahmaṃ nidhimapālayuṃ sadā tassa bhāvanānuyogena.

289

Evaṃ vihārīnaṃ yaṃ nesaṃ pakataṃ āsi, yaṃ etesaṃ pakataṃ ete brāhmaṇe uddissa kataṃ ahosi. Dvārabhattaṃ upaṭṭhitan ti “brāhmaṇānaṃ dassāmā” ti sajjetvā tehi tehi dāyakehi attano attano gharadvāre ṭhapitabhattaṃ. Saddhāpakatan ti saddhāya pakataṃ, saddhādeyyanti vuttaṃ hoti. Esānan ti esantīti esā, tesaṃ esānaṃ, esamānānaṃ pariyesamānānanti vuttaṃ hoti. Dātave ti dātabbaṃ. Tadamaññisun ti taṃ amaññiṃsu, taṃ dvāre sajjetvā ṭhapitaṃ bhattaṃ saddhādeyyaṃ pariyesamānānaṃ etesaṃ brāhmaṇānaṃ dātabbaṃ amaññiṃsu dāyakā janā, na tato paraṃ. Anatthikā hi te aññena ahesuṃ, kevalaṃ ghāsacchādanaparamatāya santuṭṭhāti adhippāyo.

290

Nānārattehī ti nānāvidharāgarattehi vatthehi vicitrattharaṇatthatehi, sayanehi ekabhūmikadvibhūmikādipāsādavarehi. Āvasathehī ti evarūpehi upakaraṇehi. Phītā janapadā raṭṭhā ekekappadesabhūtā janapadā ca keci keci sakalaraṭṭhā ca “namo brāhmaṇānan” ti sāyaṃ pātaṃ brāhmaṇe deve viya namassiṃsu.

291

Te evaṃ namassiyamānā lokena avajjhā brāhmaṇā āsuṃ, na kevalañca avajjhā, ajeyyā vihiṃsitumpi anabhibhavanīyattā ajeyyā ca ahesuṃ. Kiṃ kāraṇā? Dhammarakkhitā, yasmā dhammena rakkhitā. Te hi pañca varasīladhamme rakkhiṃsu, “dhammo have rakkhati dhammacārin” ti (jā. 1.10.102, 1.15.385) dhammarakkhitā hutvā avajjhā ajeyyā ca ahesunti adhippāyo. Na ne koci nivāresī ti te brāhmaṇe kulānaṃ dvāresu sabbaso bāhiresu ca abbhantaresu ca sabbadvāresu yasmā tesu piyasammatesu varasīlasamannāgatesu mātāpitūsu viya ativissatthā manussā ahesuṃ, tasmā “idaṃ nāma ṭhānaṃ tayā na pavisitabban” ti na koci nivāresi.

292

Evaṃ dhammarakkhitā kuladvāresu anivāritā carantā aṭṭha ca cattālīsañcāti aṭṭhacattālīsaṃ vassāni kumārabhāvato pabhuti caraṇena komāraṃ brahmacariyaṃ cariṃsu te. Yepi brāhmaṇacaṇḍālā ahesuṃ, ko pana vādo brahmasamādīsūti evamettha adhippāyo veditabbo. Evaṃ brahmacariyaṃ carantā eva hi vijjācaraṇapariyeṭṭhiṃ acaruṃ brāhmaṇā pure, na abrahmacārino hutvā. Tattha vijjāpariyeṭṭhī ti mantajjhenaṃ. Vuttañcetaṃ “so aṭṭhacattālīsa vassāni komāraṃ brahmacariyaṃ carati mante adhīyamāno” ti (a. ni. 5.192). Caraṇapariyeṭṭhī ti sīlarakkhaṇaṃ. “Vijjācaraṇapariyeṭṭhun” ti pi pāṭho, vijjācaraṇaṃ pariyesituṃ acarunti attho.

293

Yathāvuttañca kālaṃ brahmacariyaṃ caritvā tato paraṃ gharāvāsaṃ kappentāpi na brāhmaṇā aññamagamuṃ khattiyaṃ vā vessādīsu aññataraṃ vā, ye ahesuṃ devasamā vā mariyādā vāti adhippāyo. Tathā sataṃ vā sahassaṃ vā datvā napi bhariyaṃ kiṇiṃsu te, seyyathāpi etarahi ekacce kiṇanti. Te hi dhammena dāraṃ pariyesanti. Kathaṃ? Aṭṭhacattālīsaṃ vassāni brahmacariyaṃ caritvā brāhmaṇā kaññābhikkhaṃ āhiṇḍanti “ahaṃ aṭṭhacattālīsa vassāni ciṇṇabrahmacariyo, yadi vayappattā dārikā atthi, detha me” ti. Tato yassa vayappattā dārikā hoti, so taṃ alaṅkaritvā nīharitvā dvāre ṭhitasseva brāhmaṇassa hatthe udakaṃ āsiñcanto “imaṃ te, brāhmaṇa, bhariyaṃ posāvanatthāya dammī” ti vatvā deti.

Kasmā pana te evaṃ ciraṃ brahmacariyaṃ caritvāpi dāraṃ pariyesanti, na yāvajīvaṃ brahmacārino hontīti? Micchādiṭṭhivasena. Tesañhi evaṃdiṭṭhi hoti “yo puttaṃ na uppādeti, so kulavaṃsacchedakaro hoti, tato niraye paccatī” ti. Cattāro kira abhāyitabbaṃ bhāyanti gaṇḍuppādo kikī kuntanī brāhmaṇāti. Gaṇḍuppādā kira mahāpathaviyā khayabhayena mattabhojino honti, na bahuṃ mattikaṃ khādanti. Kikī sakuṇikā ākāsapatanabhayena aṇḍassa upari uttānā seti. Kuntanī sakuṇikā pathavikampanabhayena pādehi bhūmiṃ na suṭṭhu akkamati. Brāhmaṇā kulavaṃsūpacchedabhayena dāraṃ pariyesanti. Āha cettha

“Gaṇḍuppādo kikī ceva, kuntī brāhmaṇadhammiko,
Ete abhayaṃ bhāyanti, sammūḷhā caturo janā” ti.

Evaṃ dhammena dāraṃ pariyesitvāpi ca sampiyeneva saṃvāsaṃ saṅgantvā samarocayuṃ, sampiyeneva aññamaññaṃ pemeneva kāyena ca cittena ca missībhūtā saṅghaṭitā saṃsaṭṭhā hutvā saṃvāsaṃ samarocayuṃ, na appiyena na niggahena cāti vuttaṃ hoti.

294

Evaṃ sampiyeneva saṃvāsaṃ karontāpi ca aññatra tamhā ti, yo so utusamayo, yamhi samaye brāhmaṇī brāhmaṇena upagantabbā, aññatra tamhā samayā ṭhapetvā taṃ samayaṃ ututo virataṃ utuveramaṇiṃ pati bhariyaṃ, yāva puna so samayo āgacchati, tāva aṭṭhatvā antarāyeva. Methunaṃ dhamman ti methunāya dhammāya. Sampadānavacanapattiyā kiretaṃ upayogavacanaṃ. Nāssu gacchantī ti neva gacchanti. Brāhmaṇā ti ye honti devasamā ca mariyādā cāti adhippāyo.

295

Avisesena pana sabbepi brahmacariyañca…pe… avaṇṇayuṃ. Tattha brahmacariyan ti methunavirati. Sīlan ti sesāni cattāri sikkhāpadāni. Ajjavan ti ujubhāvo, atthato asaṭhatā amāyāvitā ca. Maddavan ti mudubhāvo, atthato atthaddhatā anatimānitā ca. Tapo ti indriyasaṃvaro. Soraccan ti suratabhāvo sukhasīlatā appaṭikūlasamācāratā. Avihiṃsā ti pāṇiādīhi avihesikajātikatā sakaruṇabhāvo. Khantī ti adhivāsanakkhanti. Iccete guṇe avaṇṇayuṃ. Yepi nāsakkhiṃsu sabbaso paṭipattiyā ārādhetuṃ, tepi tattha sāradassino hutvā vācāya vaṇṇayiṃsu pasaṃsiṃsu.

296

Evaṃ vaṇṇentānañca yo nesaṃ…pe… nāgamā, yo etesaṃ brāhmaṇānaṃ paramo brahmā ahosi, brahmasamo nāma uttamo brāhmaṇo ahosi, daḷhena parakkamena samannāgatattā daḷhaparakkamo. Sa vā ti vibhāvane vā-saddo, tena so evarūpo brāhmaṇoti tameva vibhāveti. Methunaṃ dhamman ti methunasamāpattiṃ. Supinantepi nāgamā ti supinepi na agamāsi.

297

Tato tassa vattaṃ…pe… avaṇṇayuṃ. Imāya gāthāya navamagāthāya vuttaguṇeyeva ādiantavasena niddisanto devasame brāhmaṇe pakāseti. Te hi viññujātikā paṇḍitā tassa brahmasamassa brāhmaṇassa vattaṃ anusikkhanti pabbajjāya jhānabhāvanāya ca, te ca ime brahmacariyādiguṇe paṭipattiyā eva vaṇṇayantīti. Te sabbepi brāhmaṇā pañcakanipāte doṇasutte (a. ni. 5.192) vuttanayen’eva veditabbā.

298

Idāni mariyāde brāhmaṇe dassento āha “taṇḍulaṃ sayanan” ti. Tassattho tesu ye honti mariyādā, te brāhmaṇā sace yaññaṃ kappetukāmā honti, atha āmakadhaññapaṭiggahaṇā paṭiviratattā nānappakārakaṃ taṇḍulañca, mañcapīṭhādibhedaṃ sayanañca, khomādibhedaṃ vatthañca, gosappitilatelādibhedaṃ sappitelañca yāciya dhammena, “uddissa ariyā tiṭṭhanti, esā ariyāna yācanā” ti evaṃ vuttena uddissaṭhānasaṅkhātena dhammena yācitvā, atha yo yaṃ icchati dātuṃ, tena taṃ dinnataṇḍulādiṃ samodhānetvā saṃkaḍḍhitvā. “Samudānetvā” ti pi pāṭho, ekoyevattho. Tato yaññamakappayun ti tato gahetvā dānamakaṃsu.

299

Karontā ca evametasmiṃ upaṭṭhitasmiṃ dānasaṅkhāte yaññasmiṃ nāssu gāvo haniṃsu te, na te gāviyo haniṃsu. Gāvīmukhena cettha sabbapāṇā vuttā ti veditabbā. Kiṃkāraṇā na haniṃsūti? Brahmacariyādiguṇayuttattā. Api ca visesato yathā mātā…pe… nāssu gāvo haniṃsu te. Tattha yāsu jāyanti osadhā ti yāsu pittādīnaṃ bhesajjabhūtā pañca gorasā jāyanti.

300

Annadā ti ādīsu yasmā pañca gorase paribhuñjantānaṃ khudā vūpasammati, balaṃ vaḍḍhati, chavivaṇṇo vippasīdati, kāyikamānasikaṃ sukhaṃ uppajjati, tasmā annadā baladā vaṇṇadā sukhadā cetāti veditabbā. Sesam ettha uttānatthameva.

301

Evaṃ te yaññesu gāvo ahanantā puññappabhāvānuggahitasarīrā sukhumālā…pe… sukhamedhittha yaṃ pajā. Tattha sukhumālā mudutaluṇahatthapādāditāya, mahākāyā ārohapariṇāhasampattiyā, vaṇṇavanto suvaṇṇavaṇṇatāya saṇṭhānayuttatāya ca, yasassino lābhaparivārasampadāya. Sehi dhammehī ti sakehi cārittehi. Kiccākiccesu ussukā ti kiccesu “idaṃ kātabbaṃ”, akiccesu “idaṃ na kātabban” ti ussukkamāpannā hutvāti attho. Evaṃ te porāṇā brāhmaṇā evarūpā hutvā dassanīyā pasādanīyā lokassa paramadakkhiṇeyyā imāya paṭipattiyā yāva loke avattiṃsu, tāva vigataītibhayupaddavā hutvā nānappakārakaṃ sukhaṃ edhittha pāpuṇi, sukhaṃ vā edhittha sukhaṃ vuḍḍhiṃ agamāsi. Ayaṃ pajā ti sattalokaṃ nidasseti.

302-3

Kālaccayena pana sambhinnamariyādabhāvaṃ āpajjitukāmānaṃ tesaṃ āsi vipallāso…pe… bhāgaso mite. Tattha vipallāso ti viparītasaññā. Aṇuto aṇun ti lāmakaṭṭhena parittaṭṭhena appassādaṭṭhena aṇubhūtato kāmaguṇato uppannaṃ jhānasāmaññanibbānasukhāni upanidhāya saṅkhyampi anupagamanena aṇuṃ kāmasukhaṃ, lokuttarasukhaṃ vā upanidhāya aṇubhūtato attanā paṭiladdhalokiyasamāpattisukhato aṇuṃ appakatopi appakaṃ kāmasukhaṃ disvāti adhippāyo. Rājino cā ti rañño ca. Viyākāran ti sampattiṃ. Ājaññasaṃyutte ti assājānīyasaṃyutte. Sukate ti dārukammalohakammena suniṭṭhite. Cittasibbane ti sīhacammādīhi alaṅkaraṇavasena citrasibbane. Nivesane ti gharavatthūni. Nivese ti tattha patiṭṭhāpitagharāni. Vibhatte ti āyāmavitthāravasena vibhattāni. Bhāgaso mite ti aṅgaṇadvārapāsādakūṭāgārādivasena koṭṭhāsaṃ koṭṭhāsaṃ katvā mitāni. Kiṃ vuttaṃ hoti? Tesaṃ brāhmaṇānaṃ aṇuto aṇusaññitaṃ kāmasukhañca rañño byākārañca alaṅkatanāriyo ca vuttappakāre rathe ca nivesane nivese ca disvā dukkhesuyeva etesu vatthūsu “sukhan” ti pavattattā pubbe pavattanekkhammasaññāvipallāsasaṅkhātā viparītasaññā āsi.

304

Te evaṃ viparītasaññā hutvā gomaṇḍalaparibyūḷhaṃ…pe… brāhmaṇā. Tattha gomaṇḍalaparibyūḷhan ti goyūthehi parikiṇṇaṃ. Nārīvaragaṇāyutan ti varanārīgaṇasaṃyuttaṃ. Uḷāran ti vipulaṃ. Mānusaṃ bhogan ti manussānaṃ nivesanādibhogavatthuṃ. Abhijjhāyiṃsū ti “aho vatidaṃ amhākaṃ assā” ti taṇhaṃ vaḍḍhetvā abhipatthayamānā jhāyiṃsu.

305

Evaṃ abhijjhāyantā ca “ete manussā sunhātā suvilittā kappitakesamassū āmuttamaṇiābharaṇā pañcahi kāmaguṇehi paricārenti, mayaṃ pana evaṃ tehi namassiyamānāpi sedamalakiliṭṭhagattā parūḷhakacchanakhalomā bhogarahitā paramakāruññataṃ pattā viharāma. Ete ca hatthikkhandhaassapiṭṭhisivikāsuvaṇṇarathādīhi vicaranti, mayaṃ pādehi. Ete dvibhūmikādipāsādatalesu vasanti, mayaṃ araññarukkhamūlādīsu. Ete ca gonakādīhi attharaṇehi atthatāsu varaseyyāsu sayanti, mayaṃ taṭṭikācammakhaṇḍādīni attharitvā bhūmiyaṃ. Ete nānārasāni bhojanāni bhuñjanti, mayaṃ uñchācariyāya yāpema. Kathaṃ nu kho mayampi etehi sadisā bhaveyyāmā” ti cintetvā “dhanaṃ icchitabbaṃ, na sakkā dhanarahitehi ayaṃ sampatti pāpuṇitun” ti ca avadhāretvā vede bhinditvā dhammayutte purāṇamante nāsetvā adhammayutte kūṭamante ganthetvā dhanatthikā okkākarājānamupasaṅkamma sotthivacanādīni payuñjitvā “amhākaṃ, mahārāja, brāhmaṇavaṃse paveṇiyā āgataṃ porāṇamantapadaṃ atthi, taṃ mayaṃ ācariyamuṭṭhitāya na kassaci bhaṇimhā, taṃ mahārājā sotumarahatī” ti ca vatvā assamedhādiyaññaṃ vaṇṇayiṃsu. Vaṇṇayitvā ca rājānaṃ ussāhentā “yaja, mahārāja, evaṃ pahūtadhanadhañño tvaṃ, natthi te yaññasambhāravekallaṃ, evañhi te yajato sattakulaparivaṭṭā sagge uppajjissantī” ti avocuṃ. Tena nesaṃ taṃ pavattiṃ dassento āha Bhagavā “te tattha mante…pe… bahu te dhanan” ti.

Tattha tatthā ti tasmiṃ, yaṃ bhogamabhijjhāyiṃsu, tannimittanti vuttaṃ hoti. Nimittatthe hi etaṃ bhummavacanaṃ. Tadupāgamun ti tadā upāgamuṃ. Pahūtadhanadhaññosī ti pahūtadhanadhañño bhavissasi, abhisamparāyanti adhippāyo. Āsaṃsāyañhi anāgatepi vattamānavacanaṃ icchanti saddakovidā. Yajassū ti yajāhi. Vittaṃ dhanan ti jātarūpādiratanameva vittikāraṇato vittaṃ, samiddhikāraṇato dhananti vuttaṃ. Atha vā vittan ti vittikāraṇabhūtameva ābharaṇādi upakaraṇaṃ, yaṃ “pahūtavittūpakaraṇo” ti ādīsu (dī. ni. 1.331) āgacchati. Dhanan ti hiraññasuvaṇṇādi. Kiṃ vuttaṃ hoti? Te brāhmaṇā mante ganthetvā tadā okkākaṃ upāgamuṃ. Kinti? “Mahārāja, bahū te vittañca dhanañca, yajassu, āyatimpi pahūtadhanadhañño bhavissasī” ti.

306

Evaṃ kāraṇaṃ vatvā saññāpentehi tato ca rājā…pe… adā dhanaṃ. Tattha saññatto ti ñāpito. Rathesabho ti mahārathesu khattiyesu akampiyaṭṭhena usabhasadiso. “Assamedhan” ti ādīsu assamettha medhantīti assamedho, dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhantīti purisamedho, catūhi pariyaññehi yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsantīti sammāpāso, divase divase sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatinadiyā nimuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa satrayāgassetaṃ adhivacanaṃ. Vājamettha pivantīti vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa beluvayūpassa sattarasakadakkhiṇassa yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷāti niraggaḷo, navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassetaṃ adhivacanaṃ. Sesam ettha pākaṭam eva.

307-8

Idāni yaṃ vuttaṃ “brāhmaṇānamadā dhanan” ti, taṃ dassento “gāvo sayanañcā” ti gāthādvayam āha. So hi rājā “dīgharattaṃ lūkhāhārena kilantā pañca gorase paribhuñjantū” ti nesaṃ sapuṅgavāni goyūthāneva adāsi, tathā “dīgharattaṃ thaṇḍilasāyitāya thūlasāṭakanivāsanena ekaseyyāya pādacārena rukkhamūlādivāsena ca kilantā gonakādiatthatavarasayanādīsu sukhaṃ anubhontū” ti nesaṃ mahagghāni sayanādīni ca adāsi. Evametaṃ nānappakārakaṃ aññañca hiraññasuvaṇṇādidhanaṃ adāsi. Tenāha Bhagavā “gāvo sayanañca vatthañca…pe… brāhmaṇānamadā dhanan” ti.

309-10

Evaṃ tassa rañño santikā te ca tattha…pe… puna mupāgamuṃ. Kiṃ vuttaṃ hoti? Tassa rañño santikā te brāhmaṇā tesu yāgesu dhanaṃ labhitvā dīgharattaṃ divase divase evameva ghāsacchādanaṃ pariyesitvā nānappakārakaṃ vatthukāma sannidhiṃ samarocayuṃ. Tato tesaṃ icchāvatiṇṇānaṃ khīrādipañcagorasassādavasena rasataṇhāya otiṇṇacittānaṃ “khīrādīnipi tāva gunnaṃ sādūni, addhā imāsaṃ maṃsaṃ sādutaraṃ bhavissatī” ti evaṃ maṃsaṃ paṭicca bhiyyo taṇhā pavaḍḍhatha. Tato cintesuṃ “sace mayaṃ māretvā khādissāma, gārayhā bhavissāma, yaṃnūna mante gantheyyāmā” ti. Atha punapi vedaṃ bhinditvā tadanurūpe te tattha mante ganthetvā te brāhmaṇā tannimittaṃ kūṭamante ganthetvā okkākarājānaṃ puna upāgamiṃsu. Imamatthaṃ bhāsamānā “yathā āpo ca…pe… bahu te dhanan” ti.

Kiṃ vuttaṃ hoti? Amhākaṃ, mahārāja, mantesu etadāgataṃ yathā āpo hatthadhovanādisabbakiccesu pāṇīnaṃ upayogaṃ gacchati, natthi tesaṃ tatonidānaṃ pāpaṃ. Kasmā? Yasmā parikkhāro so hi pāṇinaṃ, upakaraṇatthāya uppannoti adhippāyo. Yathā cāyaṃ mahāpathavī gamanaṭṭhānādisabbakiccesu kahāpaṇasaṅkhātaṃ hiraññaṃ suvaṇṇarajatādibhedaṃ dhanaṃ, yavagodhūmādibhedaṃ dhāniyañca, saṃvohārādisabbakiccesu upayogaṃ gacchati, evaṃ gāvo manussānaṃ sabbakiccesu upayogagamanatthāya uppannā. Tasmā etā hanitvā nānappakārake yāge yajassu bahu te vittaṃ, yajassu bahu te dhanan ti.

311-12

Evaṃ purimanayen’eva tato ca rājā…pe… aghātayi, yaṃ tato pubbe kañci sattaṃ na pādā…pe… ghātayi. Tadā kira brāhmaṇā yaññāvāṭaṃ gāvīnaṃ pūretvā maṅgalausabhaṃ bandhitvā rañño mūlaṃ netvā “mahārāja, gomedhayaññaṃ yajassu, evaṃ te brahmalokassa maggo visuddho bhavissatī” ti āhaṃsu. Rājā katamaṅgalakicco khaggaṃ gahetvā puṅgavena saha anekasatasahassā gāvo māresi. Brāhmaṇā yaññāvāṭe maṃsāni chinditvā khādiṃsu, pītakodātarattakambale ca pārupitvā māresuṃ. Tadupādāya kira gāvo pārute disvā ubbijjanti. Tenāha Bhagavā “na pādā…pe… ghātayī” ti.

313

Tato devā ti evaṃ tasmiṃ rājini gāviyo ghātetumāraddhe atha tadanantarameva taṃ goghātakaṃ disvā ete cātumahārājikādayo devā ca, pitaro ti brāhmaṇesu laddhavohārā brahmāno ca, sakko devānamindo ca, pabbatapādanivāsino dānavayakkhasaññitā asurarakkhasā ca “adhammo adhammo” ti evaṃ vācaṃ nicchārentā “dhi manussā, dhi manussā” ti ca vadantā pakkanduṃ. Evaṃ bhūmito pabhuti so saddo muhuttena yāva brahmalokā agamāsi, ekadhikkāraparipuṇṇo loko ahosi. Kiṃ kāraṇaṃ? Yaṃ satthaṃ nipatī gave, yasmā gāvimhi satthaṃ nipatīti vuttaṃ hoti.

314

Na kevalañca devādayo pakkanduṃ, ayamaññopi loke anattho udapādi ye hi te tayo rogā pure āsuṃ, icchā anasanaṃ jarā, kiñci kiñcideva patthanataṇhā ca khudā ca paripākajarā cāti vuttaṃ hoti. Te pasūnañca samārambhā, aṭṭhānavutimāgamuṃ, cakkhurogādinā bhedena aṭṭhanavutibhāvaṃ pāpuṇiṃsūti attho.

315

Idāni Bhagavā taṃ pasusamārambhaṃ nindanto āha “eso adhammo” ti. Tassattho eso pasusamārambhasaṅkhāto kāyadaṇḍādīnaṃ tiṇṇaṃ daṇḍānaṃ aññataradaṇḍabhūto dhammato apetattā adhammo okkanto ahu, pavatto āsi, so ca kho tato pabhuti pavattattā purāṇo, yassa okkamanato pabhuti kenaci pādādinā ahiṃsanato adūsikāyo gāvo haññanti. Yā ghātentā dhammā dhaṃsanti cavanti parihāyanti yājakā yaññayājino janāti.

316

Evameso aṇudhammo ti evaṃ eso lāmakadhammo hīnadhammo, adhammoti vuttaṃ hoti. Yasmā vā ettha dānadhammopi appako atthi, tasmā taṃ sandhāyāha “aṇudhammo” ti. Porāṇo ti tāva cirakālato pabhuti pavattattā porāṇo. Viññūhi pana garahitattā viññūgarahito ti veditabbo. Yasmā ca viññugarahito, tasmā yattha edisakaṃ passati, yājakaṃ garahatī jano. Kathaṃ? “Abbudaṃ brāhmaṇehi uppāditaṃ, gāvo vadhitvā maṃsaṃ khādantī” ti evam ādīni vatvāti ayamettha anussavo.

317

Evaṃ dhamme viyāpanne ti evaṃ porāṇe brāhmaṇadhamme naṭṭhe. “Viyāvatte” ti pi pāṭho, viparivattitvā aññathā bhūteti attho. Vibhinnā suddavessikā ti pubbe samaggā viharantā suddā ca vessā ca te vibhinnā. Puthū vibhinnā khattiyā ti khattiyāpi bahū aññamaññaṃ bhinnā. Patiṃ bhariyāvamaññathā ti bhariyā ca gharāvāsatthaṃ issariyabale ṭhapitā puttabalādīhi upetā hutvā patiṃ avamaññatha, paribhavi avamaññi na sakkaccaṃ upaṭṭhāsi.

318

Evaṃ aññamaññaṃ vibhinnā samānā khattiyā brahmabandhū ca…pe… kāmānaṃ vasamanvagun ti. Khattiyā ca brāhmaṇā ca ye caññe vessasuddā yathā saṅkaraṃ nāpajjanti, evaṃ attano attano gottena rakkhitattā gottarakkhitā. Te sabbepi taṃ jātivādaṃ niraṃkatvā, “ahaṃ khattiyo, ahaṃ brāhmaṇo” ti etaṃ sabbampi nāsetvā pañcakāmaguṇasaṅkhātānaṃ kāmānaṃ vasaṃ anvaguṃ āsattaṃ pāpuṇiṃsu, kāmahetu na kiñci akattabbaṃ nākaṃsūti vuttaṃ hoti.

Evamettha Bhagavā “isayo pubbakā” ti ādīhi navahi gāthāhi porāṇānaṃ brāhmaṇānaṃ vaṇṇaṃ bhāsitvā “yo nesaṃ paramo” ti gāthāya brahmasamaṃ, “tassa vattamanusikkhantā” ti gāthāya devasamaṃ, “taṇḍulaṃ sayanan” ti ādikāhi catūhi gāthāhi mariyādaṃ, “tesaṃ āsi vipallāso” ti ādīhi sattarasahi gāthāhi sambhinnamariyādaṃ, tassa vippaṭipattiyā devādīnaṃ pakkandanādidīpanatthañca dassetvā desanaṃ niṭṭhāpesi. Brāhmaṇacaṇḍālo pana idha avuttoyeva. Kasmā? Yasmā vipattiyā akāraṇaṃ. Brāhmaṇadhammasampattiyā hi brahmasamadevasamamariyādā kāraṇaṃ honti, vipattiyā sambhinnamariyādo. Ayaṃ pana doṇasutte (a. ni. 5.192) vuttappakāro brāhmaṇacaṇḍālo brāhmaṇadhammavipattiyāpi akāraṇaṃ. Kasmā? Vipanne dhamme uppannattā. Tasmā taṃ adassetvāva desanaṃ niṭṭhāpesi. Etarahi pana sopi brāhmaṇacaṇḍālo dullabho. Evamayaṃ brāhmaṇānaṃ dhammo vinaṭṭho. Tenevāha doṇo brāhmaṇo “evaṃ sante mayaṃ, bho Gotama, brāhmaṇacaṇḍālampi na pūremā” ti. Sesam ettha vuttanayameva.

Brāhmaṇadhammikasuttavaṇṇanā niṭṭhitā.