罗睺罗经注
Rāhulasuttavaṇṇanā
338
Kacci abhiṇhasaṃvāsā ti Rāhulasuttaṃ. Kā uppatti? Bhagavā sammāsambodhiṃ abhisambujjhitvā bodhimaṇḍato anupubbena kapilavatthuṃ gantvā tattha rāhulakumārena “dāyajjaṃ me samaṇa dehī” ti dāyajjaṃ yācito Sāriputtattheraṃ āṇāpesi “rāhulakumāraṃ pabbājehī” ti. Taṃ sabbaṃ khandhakaṭṭhakathāyaṃ (mahāva. aṭṭha. 105) vuttanayen’eva gahetabbaṃ. Evaṃ pabbajitaṃ pana rāhulakumāraṃ vuḍḍhippattaṃ Sāriputtattherova upasampādesi, Mahāmoggallānatthero assa kammavācācariyo ahosi. Taṃ Bhagavā “ayaṃ kumāro jātiādisampanno, so jātigottakulavaṇṇapokkharatādīni nissāya mānaṃ vā madaṃ vā mā akāsī” ti daharakālato pabhuti yāva na ariyabhūmiṃ pāpuṇi, tāva ovadanto abhiṇhaṃ imaṃ suttam abhāsi. Tasmā c’etaṃ suttapariyosānepi vuttaṃ “itthaṃ sudaṃ Bhagavā āyasmantaṃ rāhulaṃ imāhi gāthāhi abhiṇhaṃ ovadatī” ti. Tattha paṭhamagāthāyaṃ ayaṃ saṅkhepattho “kacci tvaṃ, rāhula, abhiṇhaṃ saṃvāsahetu jātiādīnaṃ aññatarena vatthunā na paribhavasi paṇḍitaṃ, ñāṇapadīpassa dhammadesanāpadīpassa ca dhāraṇato ukkādhāro manussānaṃ kacci apacito tayā, kacci niccaṃ pūjito tayā” ti āyasmantaṃ Sāriputtaṃ sandhāya bhaṇati.
339
Evaṃ vutte āyasmā rāhulo “nāhaṃ Bhagavā nīcapuriso viya saṃvāsahetu mānaṃ vā madaṃ vā karomī” ti dīpento imaṃ paṭigātham āha “nāhaṃ abhiṇhasaṃvāsā” ti. Sā uttānatthā eva.
340
Tato naṃ Bhagavā uttariṃ ovadanto pañca kāmaguṇe ti ādikā avasesagāthāyo āha. Tattha yasmā pañca kāmaguṇā sattānaṃ piyarūpā piyajātikā ativiya sattehi icchitā patthitā, mano ca nesaṃ ramayanti, te cāyasmā rāhulo hitvā saddhāya gharā nikkhanto, na rājābhinīto, na corābhinīto, na iṇaṭṭo, na bhayaṭṭo, na jīvikāpakato, tasmā naṃ Bhagavā “pañca kāmaguṇe hitvā, piyarūpe manorame, saddhāya gharā nikkhammā” ti samuttejetvā imassa nekkhammassa patirūpāya paṭipattiyā niyojento āha “dukkhassantakaro bhavā” ti.
Tattha siyā “nanu cāyasmā dāyajjaṃ patthento balakkārena pabbājito, atha kasmā Bhagavā āha ‘saddhāya gharā nikkhammā’” ti vuccate nekkhammādhimuttattā. Ayañ hi āyasmā dīgharattaṃ nekkhammādhimutto padumuttarasammāsambuddhassa puttaṃ uparevataṃ nāma sāmaṇeraṃ disvā saṅkho nāma nāgarājā hutvā satta divase dānaṃ datvā tathābhāvaṃ patthetvā tato pabhuti patthanāsampanno abhinīhārasampanno satasahassakappe pāramiyo pūretvā antimabhavaṃ upapanno. Evaṃ nekkhammādhimuttatañcassa Bhagavā jānāti. Tathāgatabalaññatarañhi etaṃ ñāṇaṃ. Tasmā āha “saddhāya gharā nikkhammā” ti. Atha vā dīgharattaṃ saddhāyeva gharā nikkhamma idāni dukkhassantakaro bhavāti ayamettha adhippāyo.
341
Idānissa ādito pabhuti vaṭṭadukkhassa antakiriyāya paṭipattiṃ dassetuṃ “mitte bhajassu kalyāṇe” ti ādim āha. Tattha sīlādīhi adhikā kalyāṇamittā nāma, te bhajanto himavantaṃ nissāya mahāsālā mūlādīhi viya sīlādīhi vaḍḍhati. Tenāha “mitte bhajassu kalyāṇe” ti. Pantañca sayanāsanaṃ, vivittaṃ appanigghosan ti yañca sayanāsanaṃ pantaṃ dūraṃ vivittaṃ appākiṇṇaṃ appanigghosaṃ, yattha migasūkarādisaddena araññasaññā uppajjati, tathārūpaṃ sayanāsanañca bhajassu. Mattaññū hohi bhojane ti pamāṇaññū hohi, paṭiggahaṇamattaṃ paribhogamattañca jānāhīti attho. Tattha paṭiggahaṇamattaññunā deyyadhammepi appe dāyakepi appaṃ dātukāme appameva gahetabbaṃ, deyyadhamme appe dāyake pana bahuṃ dātukāmepi appameva gahetabbaṃ, deyyadhamme pana bahutare dāyakepi appaṃ dātukāme appameva gahetabbaṃ, deyyadhammepi bahutare dāyakepi bahuṃ dātukāme attano balaṃ jānitvā gahetabbaṃ. Api ca mattāyeva vaṇṇitā Bhagavatā ti? paribhogamattaññunā puttamaṃsaṃ viya akkhabbhañjanamiva ca yoniso manasi karitvā bhojanaṃ paribhuñjitabbanti.
342
Evamimāya gāthāya brahmacariyassa upakārabhūtāya kalyāṇamittasevanāya niyojetvā senāsanabhojanamukhena ca paccayaparibhogapārisuddhisīle samādapetvā idāni yasmā cīvarādīsu taṇhāya micchāājīvo hoti, tasmā taṃ paṭisedhetvā ājīvapārisuddhisīle samādapento “cīvare piṇḍapāte cā” ti imaṃ gātham āha. Tattha paccaye ti gilānappaccaye. Etesū ti etesu catūsu cīvarādīsu bhikkhūnaṃ taṇhuppādavatthūsu. Taṇhaṃ mākāsī ti “hirikopīnapaṭicchādanādiatthameva te cattāro paccayā niccāturānaṃ purisānaṃ paṭikārabhūtā jajjaragharassevimassa atidubbalassa kāyassa upatthambhabhūtā” ti ādinā nayena ādīnavaṃ passanto taṇhaṃ mā janesi, ajanento anuppādento viharāhīti vuttaṃ hoti. Kiṃ kāraṇaṃ? Mā lokaṃ punarāgami. Etesu hi taṇhaṃ karonto taṇhāya ākaḍḍhiyamāno punapi imaṃ lokaṃ āgacchati. So tvaṃ etesu taṇhaṃ mākāsi, evaṃ sante na puna imaṃ lokaṃ āgamissasīti.
Evaṃ vutte āyasmā rāhulo “cīvare taṇhaṃ mākāsīti maṃ Bhagavā āhā” ti cīvarapaṭisaṃyuttāni dve dhutaṅgāni samādiyi paṃsukūlikaṅgañca, tecīvarikaṅgañca. “Piṇḍapāte taṇhaṃ mākāsīti maṃ Bhagavā āhā” ti piṇḍapātapaṭisaṃyuttāni pañca dhutaṅgāni samādiyi piṇḍapātikaṅgaṃ, sapadānacārikaṅgaṃ, ekāsanikaṅgaṃ, pattapiṇḍikaṅgaṃ, khalupacchābhattikaṅganti. “Senāsane taṇhaṃ mākāsīti maṃ Bhagavā āhā” ti senāsanapaṭisaṃyuttāni cha dhutaṅgāni samādiyi āraññikaṅgaṃ, abbhokāsikaṅgaṃ, rukkhamūlikaṅgaṃ, yathāsanthatikaṅgaṃ, sosānikaṅgaṃ, nesajjikaṅganti. “Gilānappaccaye taṇhaṃ mākāsīti maṃ Bhagavā āhā” ti sabbappaccayesu yathālābhaṃ yathābalaṃ yathāsāruppanti tīhi santosehi santuṭṭho ahosi, yathā taṃ subbaco kulaputto padakkhiṇaggāhī anusāsaninti.
343
Evaṃ Bhagavā āyasmantaṃ rāhulaṃ ājīvapārisuddhisīle samādapetvā idāni avasesasīle samathavipassanāsu ca samādapetuṃ “saṃvuto pātimokkhasmin” ti ādim āha. Tattha saṃvuto pātimokkhasmin ti ettha bhavassūti pāṭhaseso. Bhavā ti antimapadena vā sambandho veditabbo, tathā dutiyapade. Evametehi dvīhi vacanehi pātimokkhasaṃvarasīle, indriyasaṃvarasīle ca samādapesi. Pākaṭavasena cettha pañcindriyāni vuttāni. Lakkhaṇato pana chaṭṭhampi vuttaṃyeva hotīti veditabbaṃ. Sati kāyagatā tyatthū ti evaṃ catupārisuddhisīle patiṭṭhitassa tuyhaṃ catudhātuvavatthānacatubbidhasampajaññānāpānassatiāhārepaṭikūlasaññābhāvanādibhedā kāyagatā sati atthu bhavatu, bhāvehi nanti attho. Nibbidābahulo bhavā ti saṃsāravaṭṭe ukkaṇṭhanabahulo sabbaloke anabhiratasaññī hohīti attho.
344
Ettāvatā nibbedhabhāgiyaṃ upacārabhūmiṃ dassetvā idāni appanābhūmiṃ dassento “nimittaṃ parivajjehī” ti ādim āha. Tattha nimittan ti rāgaṭṭhāniyaṃ subhanimittaṃ. Teneva naṃ parato visesento āha “subhaṃ rāgūpasañhitan” ti. Parivajjehī ti amanasikārena pariccajāhi. Asubhāya cittaṃ bhāvehī ti yathā saviññāṇake aviññāṇake vā kāye asubhabhāvanā sampajjati, evaṃ cittaṃ bhāvehi. Ekaggaṃ susamāhitan ti upacārasamādhinā ekaggaṃ, appanāsamādhinā susamāhitaṃ. Yathā te īdisaṃ cittaṃ hoti, tathā naṃ bhāvehīti attho.
345
Evamassa appanābhūmiṃ dassetvā vipassanaṃ dassento “animittan” ti ādim āha. Tattha animittañca bhāvehī ti evaṃ nibbedhabhāgiyena samādhinā samāhitacitto vipassanaṃ bhāvehīti vuttaṃ hoti. Vipassanā hi “aniccānupassanāñāṇaṃ niccanimittato vimuccatīti animitto vimokkho” ti ādinā nayena rāganimittādīnaṃ vā aggahaṇena animittavohāraṃ labhati. Yathāha
“So khvāhaṃ, āvuso, sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato nimittānusāri viññāṇaṃ hotī” ti (saṃ. ni. 4.340).
Mānānusayamujjahā ti imāya animittabhāvanāya aniccasaññaṃ paṭilabhitvā “aniccasaññino, meghiya, anattasaññā saṇṭhāti, anattasaññī asmimānasamugghātaṃ pāpuṇātī” ti evam ādinā (a. ni. 9.3, udā. 31) anukkamena mānānusayaṃ ujjaha pajaha pariccajāhīti attho. Tato mānābhisamayā, upasanto carissasī ti athevaṃ ariyamaggena mānassa abhisamayā khayā vayā pahānā paṭinissaggā upasanto nibbuto sītibhūto sabbadarathapariḷāhavirahito yāva anupādisesāya nibbānadhātuyā parinibbāsi, tāva suññatānimittāppaṇihitānaṃ aññataraññatarena phalasamāpattivihārena carissasi viharissasīti arahattanikūṭena desanaṃ niṭṭhāpesi.
Tato paraṃ “itthaṃ sudaṃ Bhagavā” ti ādi saṅgītikārakānaṃ vacanaṃ. Tattha itthaṃ sudan ti itthaṃ su idaṃ, evamevāti vuttaṃ hoti. Sesam ettha uttānatthameva. Evaṃ ovadiyamāno cāyasmā rāhulo paripākagatesu vimuttiparipācaniyesu dhammesu cūḷarāhulovādasuttapariyosāne anekehi devatāsahassehi saddhiṃ arahatte patiṭṭhāsīti.
Rāhulasuttavaṇṇanā niṭṭhitā.